📜

१. एककनिपातो

१. अपण्णकवग्गो

१. अपण्णकजातकवण्णना

इमं ताव अपण्णकधम्मदेसनं भगवा सावत्थिं उपनिस्साय जेतवनमहाविहारे विहरन्तो कथेसि. कं पन आरब्भ अयं कथा समुट्ठिताति? सेट्ठिस्स सहायके पञ्चसते तित्थियसावके. एकस्मिञ्हि दिवसे अनाथपिण्डिको सेट्ठि अत्तनो सहायके पञ्चसते अञ्ञतित्थियसावके आदाय बहुं मालागन्धविलेपनञ्चेव सप्पितेलमधुफाणितवत्थच्छादनानि च गाहापेत्वा जेतवनं गन्त्वा भगवन्तं वन्दित्वा गन्धमालादीहि पूजेत्वा भेसज्जानि चेव वत्थानि च भिक्खुसङ्घस्स विस्सज्जेत्वा छ निसज्जादोसे वज्जेत्वा एकमन्तं निसीदि. तेपि अञ्ञतित्थियसावका तथागतं वन्दित्वा सत्थु पुण्णचन्दसस्सिरिकं मुखं, लक्खणानुब्यञ्जनपटिमण्डितं ब्यामप्पभापरिक्खित्तं ब्रह्मकायं, आवेळावेळा यमकयमका हुत्वा निच्छरन्तियो घनबुद्धरस्मियो च ओलोकयमाना अनाथपिण्डिकस्स समीपेयेव निसीदिंसु.

अथ नेसं सत्था मनोसिलातले सीहनादं नदन्तो तरुणसीहो विय गज्जन्तो पावुस्सकमेघो विय च आकासगङ्गं ओतारेन्तो विय च रतनदामं गन्थेन्तो विय च अट्ठङ्गसमन्नागतेन सवनीयेन कमनीयेन ब्रह्मस्सरेन नानानयविचित्तं मधुरधम्मकथं कथेसि. ते सत्थु धम्मदेसनं सुत्वा पसन्नचित्ता उट्ठाय दसबलं वन्दित्वा अञ्ञतित्थियसरणं भिन्दित्वा बुद्धं सरणं अगमंसु. ते ततो पट्ठाय निच्चकालं अनाथपिण्डिकेन सद्धिं गन्धमालादिहत्था विहारं गन्त्वा धम्मं सुणन्ति, दानं देन्ति, सीलं रक्खन्ति, उपोसथकम्मं करोन्ति.

अथ भगवा सावत्थितो पुनदेव राजगहं अगमासि. ते तथागतस्स गतकाले तं सरणं भिन्दित्वा पुन अञ्ञतित्थियसरणं गन्त्वा अत्तनो मूलट्ठानेयेव पतिट्ठिता. भगवापि सत्तट्ठ मासे वीतिनामेत्वा पुन जेतवनमेव अगमासि. अनाथपिण्डिको पुनपि ते आदाय सत्थु सन्तिकं गन्त्वा सत्थारं गन्धमालादीहि पूजेत्वा वन्दित्वा एकमन्तं निसीदि. तेपि भगवन्तं वन्दित्वा एकमन्तं निसीदिंसु. अथ नेसं तथागते चारिकं पक्कन्ते गहितसरणं भिन्दित्वा पुन अञ्ञतित्थियसरणमेव गहेत्वा मूले पतिट्ठितभावं भगवतो आरोचेसि.

भगवा अपरिमितकप्पकोटियो निरन्तरं पवत्तितवचीसुचरितानुभावेन दिब्बगन्धगन्धितं नानागन्धपूरितं रतनकरण्डकं विवरन्तो विय मुखपदुमं विवरित्वा मधुरस्सरं निच्छारेन्तो ‘‘सच्चं किर तुम्हे उपासका तीणि सरणानि भिन्दित्वा अञ्ञतित्थियसरणं गता’’ति पुच्छि. अथ तेहि पटिच्छादेतुं असक्कोन्तेहि ‘‘सच्चं भगवा’’ति वुत्ते सत्था ‘‘उपासका हेट्ठा अवीचिं उपरि भवग्गं परिच्छेदं कत्वा तिरियं अपरिमाणासु लोकधातूसु सीलादीहि गुणेहि बुद्धेन सदिसो नाम नत्थि, कुतो अधिकतरो’’ति. ‘‘यावता, भिक्खवे, सत्ता अपदा वा द्विपदा वा चतुप्पदा वा बहुप्पदा वा, तथागतो तेसं अग्गमक्खायति (सं. नि. ५.१३९; अ. नि. ४.३४), यं किञ्चि वित्तं इध वा हुरं वा…पे… (खु. पा. ६.३; सु. नि. २२६) अग्गतो वे पसन्नान’’न्तिआदीहि (अ. नि. ४.३४; इतिवु. ९०) सुत्तेहि पकासिते रतनत्तयगुणे पकासेत्वा ‘‘एवं उत्तमगुणेहि समन्नागतं रतनत्तयं सरणं गता उपासका वा उपासिका वा निरयादीसु निब्बत्तका नाम नत्थि, अपायनिब्बत्तितो पन मुच्चित्वा देवलोके उप्पज्जित्वा महासम्पत्तिं अनुभोन्ति, तस्मा तुम्हेहि एवरूपं सरणं भिन्दित्वा अञ्ञतित्थियसरणं गच्छन्तेहि अयुत्तं कत’’न्ति आह.

एत्थ च तीणि रतनानि मोक्खवसेन उत्तमवसेन सरणगतानं अपायेसु निब्बत्तिया अभावदीपनत्थं इमानि सुत्तानि दस्सेतब्बानि –

‘‘ये केचि बुद्धं सरणं गतासे, न ते गमिस्सन्ति अपायभूमिं;

पहाय मानुसं देहं, देवकायं परिपूरेस्सन्ति. (दी. नि. २.३३२; सं. नि. १.३७);

‘‘ये केचि धम्मं सरणं गतासे, न ते गमिस्सन्ति अपायभूमिं;

पहाय मानुसं देहं, देवकायं परिपूरेस्सन्ति.

‘‘ये केचि सङ्घं सरणं गतासे, न ते गमिस्सन्ति अपायभूमिं;

पहाय मानुसं देहं, देवकायं परिपूरेस्सन्ति.

‘‘बहुं वे सरणं यन्ति, पब्बतानि वनानि च;

आरामरुक्खचेत्यानि, मनुस्सा भयतज्जिता.

‘‘नेतं खो सरणं खेमं, नेतं सरणमुत्तमं;

नेतं सरणमागम्म, सब्बदुक्खा पमुच्चति.

‘‘यो च बुद्धञ्च धम्मञ्च, सङ्घञ्च सरणं गतो;

चत्तारि अरियसच्चानि, सम्मप्पञ्ञाय पस्सति.

‘‘दुक्खं दुक्खसमुप्पादं, दुक्खस्स च अतिक्कमं;

अरियञ्चट्ठङ्गिकं मग्गं, दुक्खूपसमगामिनं.

‘‘एतं खो सरणं खेमं, एतं सरणमुत्तमं;

एतं सरणमागम्म, सब्बदुक्खा पमुच्चती’’ति. (ध. प. १८८-१९२);

न केवलञ्च नेसं सत्था एत्तकंयेव धम्मं देसेसि, अपिच खो ‘‘उपासका बुद्धानुस्सतिकम्मट्ठानं नाम, धम्मानुस्सतिकम्मट्ठानं नाम, सङ्घानुस्सतिकम्मट्ठानं नाम सोतापत्तिमग्गं देति, सोतापत्तिफलं देति, सकदागामिमग्गं देति, सकदागामिफलं देति, अनागामिमग्गं देति, अनागामिफलं देति, अरहत्तमग्गं देति, अरहत्तफलं देती’’तिएवमादीहिपि नयेहि धम्मं देसेत्वा ‘‘एवरूपं नाम सरणं भिन्दन्तेहि अयुत्तं तुम्हेहि कत’’न्ति आह. एत्थ च बुद्धानुस्सतिकम्मट्ठानादीनं सोतापत्तिमग्गादिप्पदानं ‘‘एकधम्मो, भिक्खवे, भावितो बहुलीकतो एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति. कतमो एकधम्मो? बुद्धानुस्सती’’तिएवमादीहि (अ. नि. १.२९६) सुत्तेहि दीपेतब्बं.

एवं भगवा नानप्पकारेहि उपासके ओवदित्वा ‘‘उपासका पुब्बेपि मनुस्सा असरणं ‘सरण’न्ति तक्कग्गाहेन विरद्धग्गाहेन गहेत्वा अमनुस्सपरिग्गहिते कन्तारे यक्खभक्खा हुत्वा महाविनासं पत्ता, अपण्णकग्गाहं पन एकंसिकग्गाहं अविरद्धग्गाहं गहितमनुस्सा तस्मिंयेव कन्तारे सोत्थिभावं पत्ता’’ति वत्वा तुण्ही अहोसि. अथ खो अनाथपिण्डिको गहपति उट्ठायासना भगवन्तं वन्दित्वा अभित्थवित्वा सिरस्मिं अञ्जलिं पतिट्ठापेत्वा एवमाह ‘‘भन्ते, इदानि ताव इमेसं उपासकानं उत्तमसरणं भिन्दित्वा तक्कग्गहणं अम्हाकं पाकटं, पुब्बे पन अमनुस्सपरिग्गहिते कन्तारे तक्किकानं विनासो, अपण्णकग्गाहं गहितमनुस्सानञ्च सोत्थिभावो अम्हाकं पटिच्छन्नो, तुम्हाकमेव पाकटो, साधु वत नो भगवा आकासे पुण्णचन्दं उट्ठापेन्तो विय इमं कारणं पाकटं करोतू’’ति. अथ भगवा ‘‘मया खो, गहपति, अपरिमितकालं दस पारमियो पूरेत्वा लोकस्स कङ्खच्छेदनत्थमेव सब्बञ्ञुतञ्ञाणं पटिविद्धं, सीहवसाय सुवण्णनाळिं पूरेन्तो विय सक्कच्चं सोतं ओदहित्वा सुणोही’’ति सेट्ठिनो सतुप्पादं जनेत्वा हिमगब्भं पदालेत्वा पुण्णचन्दं नीहरन्तो विय भवन्तरेन पटिच्छन्नकारणं पाकटं अकासि.

अतीते कासिरट्ठे बाराणसिनगरे ब्रह्मदत्तो नाम राजा अहोसि. तदा बोधिसत्तो सत्थवाहकुले पटिसन्धिं गहेत्वा दसमासच्चयेन मातुकुच्छितो निक्खमित्वा अनुपुब्बेन वयप्पत्तो पञ्चहि सकटसतेहि वणिज्जं करोन्तो विचरति. सो कदाचि पुब्बन्ततो अपरन्तं गच्छति, कदाचि अपरन्ततो पुब्बन्तं. बाराणसियंयेव अञ्ञोपि सत्थवाहपुत्तो अत्थि बालो अब्यत्तो अनुपायकुसलो. तदा बोधिसत्तो बाराणसितो महग्घं भण्डं गहेत्वा पञ्च सकटसतानि पूरेत्वा गमनसज्जानि कत्वा ठपेसि. सोपि बालसत्थवाहपुत्तो तथेव पञ्च सकटसतानि पूरेत्वा गमनसज्जानि कत्वा ठपेसि.

तदा बोधिसत्तो चिन्तेसि ‘‘सचे अयं बालसत्थवाहपुत्तो मया सद्धिंयेव गमिस्सति, सकटसहस्से एकतो मग्गं गच्छन्ते मग्गोपि नप्पहोस्सति, मनुस्सानं दारुदकादीनिपि, बलिबद्दानं तिणानिपि दुल्लभानि भविस्सन्ति, एतेन वा मया वा पुरतो गन्तुं वट्टती’’ति. सो तं पक्कोसापेत्वा एतमत्थं आरोचेत्वा ‘‘द्वीहिपि अम्हेहि एकतो गन्तुं न सक्का, किं त्वं पुरतो गमिस्ससि, उदाहु पच्छतो’’ति आह. सो चिन्तेसि ‘‘मयि पुरतो गच्छन्ते बहू आनिसंसा, मग्गेन अभिन्नेनेव गमिस्सामि, गोणा अनामट्ठतिणं खादिस्सन्ति, मनुस्सानं अनामट्ठं सूपेय्यपण्णं भविस्सति, पसन्नं उदकं भविस्सति, यथारुचिं अग्घं ठपेत्वा भण्डं विक्किणिस्सामी’’ति. सो ‘‘अहं, सम्म, पुरतो गमिस्सामी’’ति आह. बोधिसत्तोपि पच्छतो गमने बहू आनिसंसे अद्दस. एवं हिस्स अहोसि – ‘‘पुरतो गच्छन्ता मग्गे विसमट्ठानं समं करिस्सन्ति, अहं तेहि गतमग्गेन गमिस्सामि, पुरतो गतेहि बलिबद्देहि परिणतथद्धतिणे खादिते मम गोणा पुन उट्ठितानि मधुरतिणानि खादिस्सन्ति, गहितपण्णट्ठानतो उट्ठितं मनुस्सानं सूपेय्यपण्णं मधुरं भविस्सति, अनुदके ठाने आवाटं खनित्वा एते उदकं उप्पादेस्सन्ति, तेहि कतेसु आवाटेसु मयं उदकं पिविस्साम, अग्घट्ठपनं नाम मनुस्सानं जीविता वोरोपनसदिसं, अहं पच्छतो गन्त्वा एतेहि ठपितग्घेन भण्डं विक्किणिस्सामी’’ति. अथ सो एत्तके आनिसंसे दिस्वा ‘‘सम्म, त्वं पुरतो गच्छाही’’ति आह. ‘‘साधु, सम्मा’’ति बालसत्थवाहो सकटानि योजेत्वा निक्खन्तो अनुपुब्बेन मनुस्सावासं अतिक्कमित्वा कन्तारमुखं पापुणि.

कन्तारं नाम – चोरकन्तारं, वाळकन्तारं, निरुदककन्तारं, अमनुस्सकन्तारं, अप्पभक्खकन्तारन्ति पञ्चविधं. तत्थ चोरेहि अधिट्ठितमग्गो चोरकन्तारं नाम. सीहादीहि अधिट्ठितमग्गो वाळकन्तारं नाम. यत्थ न्हायितुं वा पातुं वा उदकं नत्थि, इदं निरुदककन्तारं नाम. अमनुस्साधिट्ठितं अमनुस्सकन्तारं नाम. मूलखादनीयादिविरहितं अप्पभक्खकन्तारं नाम. इमस्मिं पञ्चविधे कन्तारे तं कन्तारं निरुदककन्तारञ्चेव अमनुस्सकन्तारञ्च. तस्मा सो बालसत्थवाहपुत्तो सकटेसु महन्तमहन्ता चाटियो ठपेत्वा उदकस्स पूरापेत्वा सट्ठियोजनिकं कन्तारं पटिपज्जि.

अथस्स कन्तारमज्झं गतकाले कन्तारे अधिवत्थयक्खो ‘‘इमेहि मनुस्सेहि गहितं उदकं छड्डापेत्वा दुब्बले कत्वा सब्बेव ने खादिस्सामी’’ति सब्बसेततरुणबलिबद्दयुत्तं मनोरमं यानकं मापेत्वा धनुकलापफलकावुधहत्थेहि दसहि द्वादसहि अमनुस्सेहि परिवुतो उप्पलकुमुदानि पिळन्धित्वा अल्लकोसो अल्लवत्थो इस्सरपुरिसो विय तस्मिं यानके निसीदित्वा कद्दममक्खितेहि चक्केहि पटिपथं अगमासि. परिवारअमनुस्सापिस्स पुरतो च पच्छतो च गच्छन्ता अल्लकेसा अल्लवत्था उप्पलकुमुदमाला पिळन्धित्वा पदुमपुण्डरीककलापे गहेत्वा भिसमुळालानि खादन्ता उदकबिन्दूहि चेव कललेहि च पग्घरन्तेहि अगमंसु. सत्थवाहा च नाम यदा धुरवातो वायति, तदा यानके निसीदित्वा उपट्ठाकपरिवुता रजं परिहरन्ता पुरतो गच्छन्ति. यदा पच्छतो वातो वायति, तदा तेनेव नयेन पच्छतो गच्छन्ति. तदा पन धुरवातो अहोसि, तस्मा सो सत्थवाहपुत्तो पुरतो अगमासि.

यक्खो तं आगच्छन्तं दिस्वा अत्तनो यानकं मग्गा ओक्कमापेत्वा ‘‘कहं गच्छथा’’ति तेन सद्धिं पटिसन्थारं अकासि. सत्थवाहोपि अत्तनो यानकं मग्गा ओक्कमापेत्वा सकटानं गमनोकासं दत्वा एकमन्ते ठितो तं यक्खं अवोच ‘‘भो, अम्हे ताव बाराणसितो आगच्छाम. तुम्हे पन उप्पलकुमुदानि पिळन्धित्वा पदुमपुण्डरीकहत्था भिसमुळालानि खादन्ता कद्दममक्खिता उदकबिन्दूहि पग्घरन्तेहि आगच्छथ. किं नु खो तुम्हेहि आगतमग्गे देवो वस्सति, उप्पलादिसञ्छन्नानि वा सरानि अत्थी’’ति पुच्छि. यक्खो तस्स कथं सुत्वा ‘‘सम्म, किं नामेतं कथेसि. एसा नीलवनराजि पञ्ञायति. ततो पट्ठाय सकलं अरञ्ञं एकोदकं, निबद्धं देवो वस्सति, कन्दरा पूरा, तस्मिं तस्मिं ठाने पदुमादिसञ्छन्नानि सरानि अत्थी’’ति वत्वा पटिपाटिया गच्छन्तेसु सकटेसु ‘‘इमानि सकटानि आदाय कहं गच्छथा’’ति पुच्छि. ‘‘असुकजनपदं नामा’’ति. ‘‘इमस्मिं चिमस्मिञ्च सकटे किं नाम भण्ड’’न्ति? ‘‘असुकञ्च असुकञ्चा’’ति. ‘‘पच्छतो आगच्छन्तं सकटं अतिविय गरुकं हुत्वा आगच्छति, एतस्मिं किं भण्ड’’न्ति? ‘‘उदकं एत्था’’ति. ‘‘परतो ताव उदकं आनेन्तेहि वो मनापं कतं, इतो पट्ठाय पन उदकेन किच्चं नत्थि, पुरतो बहु उदकं, चाटियो भिन्दित्वा उदकं छड्डेत्वा सुखेन गच्छथा’’ति आह. एवञ्च पन वत्वा ‘‘तुम्हे गच्छथ, अम्हाकं पपञ्चो होती’’ति थोकं गन्त्वा तेसं अदस्सनं पत्वा अत्तनो यक्खनगरमेव अगमासि.

सोपि बालसत्थवाहो अत्तनो बालताय यक्खस्स वचनं गहेत्वा चाटियो भिन्दापेत्वा पसतमत्तम्पि उदकं अनवसेसेत्वा सब्बं छड्डापेत्वा सकटानि पाजापेसि, पुरतो अप्पमत्तकम्पि उदकं नाहोसि, मनुस्सा पानीयं अलभन्ता किलमिंसु. ते याव सूरियत्थङ्गमना गन्त्वा सकटानि मोचेत्वा परिवट्टकेन ठपेत्वा गोणे चक्केसु बन्धिंसु. नेव गोणानं उदकं अहोसि, न मनुस्सानं यागुभत्तं वा. दुब्बलमनुस्सा तत्थ तत्थ निपज्जित्वा सयिंसु. रत्तिभागसमनन्तरे यक्खा यक्खनगरतो आगन्त्वा सब्बेपि गोणे च मनुस्से च जीवितक्खयं पापेत्वा मंसं खादित्वा अट्ठीनि अवसेसेत्वा अगमंसु. एवमेकं बालसत्थवाहपुत्तं निस्साय सब्बेपि ते विनासं पापुणिंसु, हत्थट्ठिकादीनि दिसाविदिसासु विप्पकिण्णानि अहेसुं. पञ्च सकटसतानि यथापूरितानेव अट्ठंसु.

बोधिसत्तोपि खो बालसत्थवाहपुत्तस्स निक्खन्तदिवसतो मासड्ढमासं वीतिनामेत्वा पञ्चहि सकटसतेहि नगरा निक्खम्म अनुपुब्बेन कन्तारमुखं पापुणि. सो तत्थ उदकचाटियो पूरेत्वा बहुं उदकं आदाय खन्धावारे भेरिं चरापेत्वा मनुस्से सन्निपातेत्वा एवमाह ‘‘तुम्हे मं अनापुच्छित्वा पसतमत्तम्पि उदकं मा वळञ्जयित्थ, कन्तारे विसरुक्खा नाम होन्ति, पत्तं वा पुप्फं वा फलं वा तुम्हेहि पुरे अखादितपुब्बं मं अनापुच्छित्वा मा खादित्था’’ति. एवं मनुस्सानं ओवादं दत्वा पञ्चहि सकटसतेहि कन्तारं पटिपज्जि. तस्मिं कन्तारमज्झं सम्पत्ते सो यक्खो पुरिमनयेनेव बोधिसत्तस्स पटिपथे अत्तानं दस्सेसि. बोधिसत्तो तं दिस्वाव अञ्ञासि ‘‘इमस्मिं कन्तारे उदकं नत्थि, निरुदककन्तारो नामेस, अयञ्च निब्भयो रत्तनेत्तो, छायापिस्स न पञ्ञायति, निस्संसयं इमिना पुरतो गतो बालसत्थवाहपुत्तो सब्बं उदकं छड्डापेत्वा किलमेत्वा सपरिसो खादितो भविस्सति, मय्हं पन पण्डितभावं उपायकोसल्लं न जानाति मञ्ञे’’ति. ततो नं आह ‘‘गच्छथ तुम्हे, मयं वाणिजा नाम अञ्ञं उदकं अदिस्वा गहितउदकं न छड्डेम, दिट्ठट्ठाने पन छड्डेत्वा सकटानि सल्लहुकानि कत्वा गमिस्सामा’’ति यक्खो थोकं गन्त्वा अदस्सनं उपगम्म अत्तनो यक्खनगरमेव गतो.

यक्खे पन गते मनुस्सा बोधिसत्तं आहंसु ‘‘अय्य, एते मनुस्सा ‘एसा नीलवनराजि पञ्ञायति, ततो पट्ठाय निबद्धं देवो वस्सती’ति वत्वा उप्पलकुमुदमालाधारिनो पदुमपुण्डरीककलापे आदाय भिसमुळालानि खादन्ता अल्लवत्था अल्लकेसा उदकबिन्दूहि पग्घरन्तेहि आगता, उदकं छड्डेत्वा सल्लहुकेहि सकटेहि खिप्पं गच्छामा’’ति. बोधिसत्तो तेसं कथं सुत्वा सकटानि ठपापेत्वा सब्बे मनुस्से सन्निपातापेत्वा ‘‘तुम्हेहि ‘इमस्मिं कन्तारे सरो वा पोक्खरणी वा अत्थी’ति कस्सचि सुतपुब्ब’’न्ति पुच्छि. ‘‘न, अय्य, सुतपुब्ब’’न्ति. निरुदककन्तारो नाम एसो, इदानि एकच्चे मनुस्सा ‘‘एताय नीलवनराजिया पुरतो देवो वस्सती’’ति वदन्ति, ‘‘वुट्ठिवातो नाम कित्तकं ठानं वायती’’ति? ‘‘योजनमत्तं, अय्या’’ति. ‘‘कच्चि पन वो एकस्सापि सरीरं वुट्ठिवातो पहरती’’ति? ‘‘नत्थि अय्या’’ति. ‘‘मेघसीसं नाम कित्तके ठाने पञ्ञायती’’ति? ‘‘तियोजनमत्ते अय्या’’ति. ‘‘अत्थि पन वो केनचि एकम्पि मेघसीसं दिट्ठ’’न्ति? ‘‘नत्थि, अय्या’’ति. ‘‘विज्जुलता नाम कित्तके ठाने पञ्ञायती’’ति? ‘‘चतुप्पञ्चयोजनमत्ते, अय्या’’ति. ‘‘अत्थि पन वो केनचि विज्जुलतोभासो दिट्ठो’’ति? ‘‘नत्थि, अय्या’’ति. ‘‘मेघसद्दो नाम कित्तके ठाने सुय्यती’’ति? ‘‘एकद्वियोजनमत्ते, अय्या’’ति. ‘‘अत्थि पन वो केनचि मेघसद्दो सुतो’’ति? ‘‘नत्थि, अय्या’’ति. ‘‘न एते मनुस्सा, यक्खा एते, अम्हे उदकं छड्डापेत्वा दुब्बले कत्वा खादितुकामा आगता भविस्सन्ति. पुरतो गतो बालसत्थवाहपुत्तो न उपायकुसलो. अद्धा सो एतेहि उदकं छड्डापेत्वा किलमेत्वा खादितो भविस्सति, पञ्च सकटसतानि यथापूरितानेव ठितानि भविस्सन्ति. अज्ज मयं तानि पस्सिस्साम, पसतमत्तम्पि उदकं अछड्डेत्वा सीघसीघं पाजेथा’’ति पाजापेसि.

सो गच्छन्तो यथापूरितानेव पञ्च सकटसतानि गोणमनुस्सानञ्च हत्थट्ठिकादीनि दिसाविदिसासु विप्पकिण्णानि दिस्वा सकटानि मोचापेत्वा सकटपरिवट्टकेन खन्धावारं बन्धापेत्वा कालस्सेव मनुस्से च गोणे च सायमासभत्तं भोजापेत्वा मनुस्सानं मज्झे गोणे निपज्जापेत्वा सयं बलनायको हुत्वा खग्गहत्थो तियामरत्तिं आरक्खं गहेत्वा ठितकोव अरुणं उट्ठापेसि. पुनदिवसे पन पातोव सब्बकिच्चानि निट्ठापेत्वा गोणे भोजेत्वा दुब्बलसकटानि छड्डापेत्वा थिरानि गाहापेत्वा अप्पग्घं भण्डं छड्डापेत्वा महग्घं भण्डं आरोपापेत्वा यथाधिप्पेतं ठानं गन्त्वा दिगुणतिगुणेन मूलेन भण्डं विक्किणित्वा सब्बं परिसं आदाय पुन अत्तनो नगरमेव अगमासि.

सत्था इमं धम्मकथं कथेत्वा ‘‘एवं, गहपति, पुब्बे तक्कग्गाहगाहिनो महाविनासं पत्ता, अपण्णकग्गाहगाहिनो पन अमनुस्सानं हत्थतो मुच्चित्वा सोत्थिना इच्छितट्ठानं गन्त्वा पुन सकट्ठानमेव पच्चागमिंसू’’ति वत्वा द्वेपि वत्थूनि घटेत्वा इमिस्सा अपण्णकधम्मदेसनाय अभिसम्बुद्धो हुत्वा इमं गाथमाह –

.

‘‘अपण्णकं ठानमेके, दुतियं आहु तक्किका;

एतदञ्ञाय मेधावी, तं गण्हे यदपण्णक’’न्ति.

तत्थ अपण्णकन्ति एकंसिकं अविरद्धं निय्यानिकं. ठानन्ति कारणं. कारणञ्हि यस्मा तदायत्तवुत्तिताय फलं तिट्ठति नाम, तस्मा ‘‘ठान’’न्ति वुच्चति, ‘‘ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो’’तिआदीसु (विभ. ८०९) चस्स पयोगो वेदितब्बो. इति ‘‘अपण्णकं ठान’’न्ति पदद्वयेनापि ‘‘यं एकन्तहितसुखावहत्ता पण्डितेहि पटिपन्नं एकंसिककारणं अविरद्धकारणं निय्यानिककारणं, तं इद’’न्ति दीपेति. अयमेत्थ सङ्खेपो, पभेदतो पन तीणि सरणगमनानि, पञ्च सीलानि, दस सीलानि, पातिमोक्खसंवरो, इन्द्रियसंवरो, आजीवपारिसुद्धि, पच्चयपटिसेवनं, सब्बम्पि चतुपारिसुद्धिसीलं; इन्द्रियेसु गुत्तद्वारता, भोजने मत्तञ्ञुता, जागरियानुयोगो, झानं, विपस्सना, अभिञ्ञा, समापत्ति, अरियमग्गो, अरियफलं, सब्बम्पेतं अपण्णकट्ठानं अपण्णकपटिपदा, निय्यानिकपटिपदाति अत्थो.

यस्मा च पन निय्यानिकपटिपदाय एतं नामं, तस्मायेव भगवा अपण्णकपटिपदं दस्सेन्तो इमं सुत्तमाह –

‘‘तीहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु अपण्णकपटिपदं पटिपन्नो होति, योनि चस्स आरद्धा होति आसवानं खयाय . कतमेहि तीहि? इध, भिक्खवे , भिक्खु इन्द्रियेसु गुत्तद्वारो होति, भोजने मत्तञ्ञू होति, जागरियं अनुयुत्तो होति. कथञ्च, भिक्खवे, भिक्खु इन्द्रियेसु गुत्तद्वारो होति? इध, भिक्खवे, भिक्खु चक्खुना रूपं दिस्वा न निमित्तग्गाही होति…पे… एवं खो, भिक्खवे, भिक्खु इन्द्रियेसु गुत्तद्वारो होति.

‘‘कथञ्च, भिक्खवे, भिक्खु भोजने मत्तञ्ञू होति? इध, भिक्खवे, भिक्खु पटिसङ्खा योनिसो आहारं आहारेति नेव दवाय न मदाय…पे… एवं खो, भिक्खवे, भिक्खु भोजने मत्तञ्ञू होति.

‘‘कथञ्च, भिक्खवे, भिक्खु जागरियं अनुयुत्तो होति. इध, भिक्खवे, भिक्खु दिवसं चङ्कमेन निसज्जाय…पे… एवं खो, भिक्खवे, भिक्खु जागरियं अनुयुत्तो होती’’ति (अ. नि. ३.१६).

इमस्मिञ्चापि सुत्ते तयोव धम्मा वुत्ता. अयं पन अपण्णकपटिपदा याव अरहत्तफलं लब्भतेव . तत्थ अरहत्तफलम्पि, फलसमापत्तिविहारस्स चेव, अनुपादापरिनिब्बानस्स च, पटिपदायेव नाम होति.

एकेति एकच्चे पण्डितमनुस्सा. तत्थ किञ्चापि ‘‘असुका नामा’’ति नियमो नत्थि, इदं पन सपरिसं बोधिसत्तंयेव सन्धाय वुत्तन्ति वेदितब्बं. दुतियं आहु तक्किकाति दुतियन्ति पठमतो अपण्णकट्ठानतो निय्यानिककारणतो दुतियं तक्कग्गाहकारणं अनिय्यानिककारणं. आहु तक्किकाति एत्थ पन सद्धिं पुरिमपदेन अयं योजना – अपण्णकट्ठानं एकंसिककारणं अविरद्धकारणं निय्यानिककारणं एके बोधिसत्तप्पमुखा पण्डितमनुस्सा गण्हिंसु. ये पन बालसत्थवाहपुत्तप्पमुखा तक्किका आहु, ते दुतियं सापराधं अनेकंसिकट्ठानं विरद्धकारणं अनिय्यानिककारणं अग्गहेसुं. तेसु ये अपण्णकट्ठानं अग्गहेसुं, ते सुक्कपटिपदं पटिपन्ना. ये दुतियं ‘‘पुरतो भवितब्बं उदकेना’’ति तक्कग्गाहसङ्खातं अनिय्यानिककारणं अग्गहेसुं. ते कण्हपटिपदं पटिपन्ना.

तत्थ सुक्कपटिपदा अपरिहानिपटिपदा, कण्हपटिपदा परिहानिपटिपदा. तस्मा ये सुक्कपटिपदं पटिपन्ना, ते अपरिहीना सोत्थिभावं पत्ता. ये पन कण्हपटिपदं पटिपन्ना, ते परिहीना अनयब्यसनं आपन्नाति इममत्थं भगवा अनाथपिण्डिकस्स गहपतिनो वत्वा उत्तरि इदमाह ‘‘एतदञ्ञाय मेधावी, तं गण्हे यदपण्णक’’न्ति.

तत्थ एतदञ्ञाय मेधावीति ‘‘मेधा’’ति लद्धनामाय विपुलाय विसुद्धाय उत्तमाय पञ्ञाय समन्नागतो कुलपुत्तो एतं अपण्णके चेव सपण्णके चाति द्वीसु अतक्कग्गाहतक्कग्गाहसङ्खातेसु ठानेसु गुणदोसं वुद्धिहानिं अत्थानत्थं ञत्वाति अत्थो. तं गण्हे यदपण्णकन्ति यं अपण्णकं एकंसिकं सुक्कपटिपदाअपरिहानियपटिपदासङ्खातं निय्यानिककारणं, तदेव गण्हेय्य. कस्मा? एकंसिकादिभावतोयेव. इतरं पन न गण्हेय्य. कस्मा? अनेकंसिकादिभावतोयेव. अयञ्हि अपण्णकपटिपदा नाम सब्बेसं बुद्धपच्चेकबुद्धबुद्धपुत्तानं पटिपदा. सब्बबुद्धा हि अपण्णकपटिपदायमेव ठत्वा दळ्हेन वीरियेन पारमियो पूरेत्वा बोधिमूले बुद्धा नाम होन्ति, पच्चेकबुद्धा पच्चेकबोधिं उप्पादेन्ति, बुद्धपुत्ता सावकपारमिञाणं पटिविज्झन्ति.

इति भगवा तेसं उपासकानं तिस्सो कुलसम्पत्तियो च छ कामसग्गे ब्रह्मलोकसम्पत्तियो च दत्वापि परियोसाने अरहत्तमग्गफलदायिका अपण्णकपटिपदा नाम, चतूसु अपायेसु पञ्चसु च नीचकुलेसु निब्बत्तिदायिका सपण्णकपटिपदा नामाति इमं अपण्णकधम्मदेसनं दस्सेत्वा उत्तरि चत्तारि सच्चानि सोळसहि आकारेहि पकासेसि. चतुसच्चपरियोसाने सब्बेपि ते पञ्चसता उपासका सोतापत्तिफले पतिट्ठहिंसु.

सत्था इमं धम्मदेसनं आहरित्वा दस्सेत्वा द्वे वत्थूनि कथेत्वा अनुसन्धिं घटेत्वा जातकं समोधानेत्वा दस्सेसि – ‘‘तस्मिं समये बालसत्थवाहपुत्तो देवदत्तो अहोसि, तस्स परिसा देवदत्तपरिसाव, पण्डितसत्थवाहपुत्तपरिसा बुद्धपरिसा, पण्डितसत्थवाहपुत्तो पन अहमेव अहोसि’’न्ति देसनं निट्ठापेसि.

अपण्णकजातकवण्णना पठमा.

२. वण्णुपथजातकवण्णना

अकिलासुनोति इमं धम्मदेसनं भगवा सावत्थियं विहरन्तो कथेसि. कं पन आरब्भाति? एकं ओस्सट्ठवीरियं भिक्खुं. तथागते किर सावत्थियं विहरन्ते एको सावत्थिवासी कुलपुत्तो जेतवनं गन्त्वा सत्थु सन्तिके धम्मदेसनं सुत्वा पसन्नचित्तो कामेसु आदीनवं दिस्वा पब्बजित्वा उपसम्पदाय पञ्चवस्सिको हुत्वा द्वे मातिका उग्गण्हित्वा विपस्सनाचारं सिक्खित्वा सत्थु सन्तिके अत्तनो चित्तरुचियं कम्मट्ठानं गहेत्वा एकं अरञ्ञं पविसित्वा वस्सं उपगन्त्वा तेमासं वायमन्तोपि ओभासमत्तं वा निमित्तमत्तं वा उप्पादेतुं नासक्खि.

अथस्स एतदहोसि ‘‘सत्थारा चत्तारो पुग्गला कथिता, तेसु मया पदपरमेन भवितब्बं, नत्थि मञ्ञे मय्हं इमस्मिं अत्तभावे मग्गो वा फलं वा, किं करिस्सामि अरञ्ञवासेन, सत्थु सन्तिकं गन्त्वा रूपसोभग्गप्पत्तं बुद्धसरीरं ओलोकेन्तो मधुरं धम्मदेसनं सुणन्तो विहरिस्सामी’’ति पुन जेतवनमेव पच्चागमासि. अथ नं सन्दिट्ठसम्भत्ता आहंसु – ‘‘आवुसो, त्वं सत्थु सन्तिके कम्मट्ठानं गहेत्वा ‘समणधम्मं करिस्सामी’ति गतो, इदानि पन आगन्त्वा सङ्गणिकाय अभिरममानो चरसि, किं नु खो ते पब्बजितकिच्चं मत्थकं पत्तं, अप्पटिसन्धिको जातोसी’’ति? आवुसो, अहं मग्गं वा फलं वा अलभित्वा ‘‘अभब्बपुग्गलेन मया भवितब्ब’’न्ति वीरियं ओस्सजित्वा आगतोम्हीति. ‘‘अकारणं ते, आवुसो, कतं दळ्हवीरियस्स सत्थु सासने पब्बजित्वा वीरियं ओस्सजन्तेन, अयुत्तं ते कतं, एहि तथागतस्स दस्सेमा’’ति तं आदाय सत्थु सन्तिकं अगमंसु.

सत्था तं दिस्वा एवमाह ‘‘भिक्खवे, तुम्हे एतं भिक्खुं अनिच्छमानं आदाय आगता, किं कतं इमिना’’ति? ‘‘भन्ते, अयं भिक्खु एवरूपे निय्यानिकसासने पब्बजित्वा समणधम्मं करोन्तो वीरियं ओस्सजित्वा आगतो’’ति आहंसु. अथ नं सत्था आह ‘‘सच्चं किर तया भिक्खु वीरियं ओस्सट्ठ’’न्ति? ‘‘सच्चं, भगवा’’ति. ‘‘किं पन त्वं भिक्खु एवरूपे मम सासने पब्बजित्वा ‘अप्पिच्छो’ति वा ‘सन्तुट्ठो’ति वा ‘पविवित्तो’ति वा ‘आरद्धवीरियो’ति वा एवं अत्तानं अजानापेत्वा ‘ओस्सट्ठवीरियो भिक्खू’ति जानापेसि. ननु त्वं पुब्बे वीरियवा अहोसि, तया एकेन कतं वीरियं निस्साय मरुकन्तारे पञ्चसु सकटसतेसु मनुस्सा च गोणा च पानीयं लभित्वा सुखिता जाता , इदानि कस्मा वीरियं ओस्सजसी’’ति. सो भिक्खु एत्तकेन वचनेन उपत्थम्भितो अहोसि.

तं पन कथं सुत्वा भिक्खू भगवन्तं याचिंसु – ‘‘भन्ते, इदानि इमिना भिक्खुना वीरियस्स ओस्सट्ठभावो अम्हाकं पाकटो, पुब्बे पनस्स एकस्स वीरियं निस्साय मरुकन्तारे गोणमनुस्सानं पानीयं लभित्वा सुखितभावो पटिच्छन्नो, तुम्हाकं सब्बञ्ञुतञ्ञाणस्सेव पाकटो, अम्हाकम्पेतं कारणं कथेथा’’ति. ‘‘तेन हि, भिक्खवे, सुणाथा’’ति भगवा तेसं भिक्खूनं सतुप्पादं जनेत्वा भवन्तरेन पटिच्छन्नकारणं पाकटमकासि.

अतीते कासिरट्ठे बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सत्थवाहकुले पटिसन्धिं गहेत्वा वयप्पत्तो पञ्चहि सकटसतेहि वणिज्जं करोन्तो विचरति. सो एकदा सट्ठियोजनिकं मरुकन्तारं पटिपज्जि. तस्मिं कन्तारे सुखुमवालुका मुट्ठिना गहिता हत्थे न तिट्ठति, सूरियुग्गमनतो पट्ठाय अङ्गाररासि विय उण्हा होति, न सक्का अक्कमितुं. तस्मा तं पटिपज्जन्ता दारुदकतिलतण्डुलादीनि सकटेहि आदाय रत्तिमेव गन्त्वा अरुणुग्गमने सकटानि परिवट्टं कत्वा मत्थके मण्डपं कारेत्वा कालस्सेव आहारकिच्चं निट्ठापेत्वा छायाय निसिन्ना दिवसं खेपेत्वा अत्थङ्गते सूरिये सायमासं भुञ्जित्वा भूमिया सीतलाय जाताय सकटानि योजेत्वा गच्छन्ति, समुद्दगमनसदिसमेव गमनं होति. थलनियामको नाम लद्धुं वट्टति, सो तारकसञ्ञा सत्थं तारेति.

सोपि सत्थवाहो तस्मिं काले इमिनाव नियामेन तं कन्तारं गच्छन्तो एकूनसट्ठि योजनानि गन्त्वा ‘‘इदानि एकरत्तेनेव मरुकन्तारा निक्खमनं भविस्सती’’ति सायमासं भुञ्जित्वा सब्बं दारुदकं खेपेत्वा सकटानि योजेत्वा पायासि. नियामको पन पुरिमसकटे आसनं पत्थरापेत्वा आकासे तारकं ओलोकेन्तो ‘‘इतो पाजेथ, इतो पाजेथा’’ति वदमानो निपज्जि. सो दीघमद्धानं अनिद्दायनभावेन किलन्तो निद्दं ओक्कमि, गोणे निवत्तित्वा आगतमग्गमेव गण्हन्ते न अञ्ञासि. गोणा सब्बरत्तिं अगमंसु. नियामको अरुणुग्गमनवेलाय पबुद्धो नक्खत्तं ओलोकेत्वा ‘‘सकटानि निवत्तेथ निवत्तेथा’’ति आह. सकटानि निवत्तेत्वा पटिपाटिं करोन्तानञ्ञेव अरुणो उग्गतो. मनुस्सा ‘‘हिय्यो अम्हाकं निविट्ठखन्धावारट्ठानमेवेतं, दारुदकम्पि नो खीणं, इदानि नट्ठम्हा’’ति सकटानि मोचेत्वा परिवट्टकेन ठपेत्वा मत्थके मण्डपं कत्वा अत्तनो अत्तनो सकटस्स हेट्ठा अनुसोचन्ता निपज्जिंसु.

बोधिसत्तो ‘‘मयि वीरियं ओस्सजन्ते सब्बे विनस्सिस्सन्ती’’ति पातो सीतलवेलायमेव आहिण्डन्तो एकं दब्बतिणगच्छं दिस्वा ‘‘इमानि तिणानि हेट्ठा उदकसिनेहेन उट्ठितानि भविस्सन्ती’’ति चिन्तेत्वा कुद्दालं गाहापेत्वा तं पदेसं खणापेसि, ते सट्ठिहत्थट्ठानं खणिंसु. एत्तकं ठानं खणित्वा पहरन्तानं कुद्दालो हेट्ठापासाणे पटिहञ्ञि, पहटमत्ते सब्बे वीरियं ओस्सजिंसु. बोधिसत्तो पन ‘‘इमस्स पासाणस्स हेट्ठा उदकेन भवितब्ब’’न्ति ओतरित्वा पासाणे ठितो ओणमित्वा सोतं ओदहित्वा सद्दं आवज्जेन्तो हेट्ठा उदकस्स पवत्तनसद्दं सुत्वा उत्तरित्वा चूळुपट्ठाकं आह – ‘‘तात, तया वीरिये ओस्सट्ठे सब्बे विनस्सिस्साम, त्वं वीरियं अनोस्सजन्तो इमं अयकूटं गहेत्वा आवाटं ओतरित्वा एतस्मिं पासाणे पहारं देही’’ति. सो तस्स वचनं सम्पटिच्छित्वा सब्बेसु वीरियं ओस्सजित्वा ठितेसुपि वीरियं अनोस्सजन्तो ओतरित्वा पासाणे पहारं अदासि. पासाणो मज्झे भिज्जित्वा हेट्ठा पतित्वा सोतं सन्निरुम्भित्वा अट्ठासि, तालक्खन्धप्पमाणा उदकवट्टि उग्गञ्छि. सब्बे पानीयं पिवित्वा न्हायिंसु, अतिरेकानि अक्खयुगादीनि फालेत्वा यागुभत्तं पचित्वा भुञ्जित्वा गोणे च भोजेत्वा सूरिये अत्थङ्गते उदकावाटसमीपे धजं बन्धित्वा इच्छितट्ठानं अगमंसु. ते तत्थ भण्डं विक्किणित्वा दिगुणं तिगुणं चतुग्गुणं लाभं लभित्वा अत्तनो वसनट्ठानमेव अगमंसु. ते तत्थ यावतायुकं ठत्वा यथाकम्मं गता, बोधिसत्तोपि दानादीनि पुञ्ञानि कत्वा यथाकम्ममेव गतो.

सम्मासम्बुद्धो इमं धम्मदेसनं कथेत्वा अभिसम्बुद्धोव इमं गाथं कथेसि –

.

‘‘अकिलासुनो वण्णुपथे खणन्ता, उदङ्गणे तत्थ पपं अविन्दुं;

एवं मुनी वीरियबलूपपन्नो, अकिलासु विन्दे हदयस्स सन्ति’’न्ति.

तत्थ अकिलासुनोति निक्कोसज्जा आरद्धवीरिया. वण्णुपथेति वण्णु वुच्चति वालुका, वालुकामग्गेति अत्थो. खणन्ताति भूमिं खणमाना. उदङ्गणेति एत्थ उदाति निपातो, अङ्गणेति मनुस्सानं सञ्चरणट्ठाने, अनावाटे भूमिभागेति अत्थो. तत्थाति तस्मिं वण्णुपथे. पपं अविन्दुन्ति उदकं पटिलभिंसु. उदकञ्हि पपीयनभावेन ‘‘पपा’’ति वुच्चति. पवद्धं वा आपं पपं, महोदकन्ति अत्थो.

एवन्ति ओपम्मपटिपादनं. मुनीति मोनं वुच्चति ञाणं, कायमोनेय्यादीसु वा अञ्ञतरं, तेन समन्नागतत्ता पुग्गलो ‘‘मुनी’’ति वुच्चति. सो पनेस अगारियमुनि, अनगारियमुनि , सेक्खमुनि, असेक्खमुनि, पच्चेकबुद्धमुनि, मुनिमुनीति अनेकविधो. तत्थ अगारियमुनीति गिही आगतफलो विञ्ञातसासनो. अनगारियमुनीति तथारूपोव पब्बजितो. सेक्खमुनीति सत्त सेक्खा. असेक्खमुनीति खीणासवो. पच्चेकबुद्धमुनीति पच्चेकसम्बुद्धो. मुनिमुनीति सम्मासम्बुद्धो. इमस्मिं पनत्थे सब्बसङ्गाहकवसेन मोनेय्यसङ्खाताय पञ्ञाय समन्नागतो ‘‘मुनी’’ति वेदितब्बो. वीरियबलूपपन्नोति वीरियेन चेव कायबलञाणबलेन च समन्नागतो. अकिलासूति निक्कोसज्जो –

‘‘कामं तचो च न्हारु च, अट्ठि च अवसिस्सतु;

उपसुस्सतु निस्सेसं, सरीरे मंसलोहित’’न्ति. –

एवं वुत्तेन चतुरङ्गसमन्नागतेन वीरियेन समन्नागतत्ता अनलसो. विन्दे हदयस्स सन्तिन्ति चित्तस्सपि हदयरूपस्सपि सीतलभावकरणेन ‘‘सन्ति’’न्ति सङ्खं गतं झानविपस्सनाभिञ्ञाअरहत्तमग्गञाणसङ्खातं अरियधम्मं विन्दति पटिलभतीति अत्थो. भगवता हि –

‘‘दुक्खं, भिक्खवे, कुसीतो विहरति वोकिण्णो पापकेहि अकुसलेहि धम्मेहि, महन्तञ्च सदत्थं परिहापेति. आरद्धवीरियो च खो, भिक्खवे, सुखं विहरति पविवित्तो पापकेहि अकुसलेहि धम्मेहि, महन्तञ्च सदत्थं परिपूरेति, न, भिक्खवे, हीनेन अग्गस्स पत्ति होती’’ति (सं. नि. २.२२) –

एवं अनेकेहि सुत्तेहि कुसीतस्स दुक्खविहारो, आरद्धवीरियस्स च सुखविहारो संवण्णितो. इधापि आरद्धवीरियस्स अकताभिनिवेसस्स विपस्सकस्स वीरियबलेन अधिगन्तब्बं तमेव सुखविहारं दस्सेन्तो ‘‘एवं मुनी वीरियबलूपपन्नो, अकिलासु विन्दे हदयस्स सन्ति’’न्ति आह. इदं वुत्तं होति – यथा ते वाणिजा अकिलासुनो वण्णुपथे खणन्ता उदकं लभिंसु, एवं इमस्मिम्पि सासने अकिलासु हुत्वा वायममानो पण्डितो भिक्खु इमं झानादिभेदं हदयस्स सन्तिं लभति. सो त्वं भिक्खु पुब्बे उदकमत्तस्स अत्थाय वीरियं कत्वा इदानि एवरूपे मग्गफलदायके निय्यानिकसासने कस्मा वीरियं ओस्सजसीति एवं इमं धम्मदेसनं दस्सेत्वा चत्तारि सच्चानि पकासेसि, सच्चपरियोसाने ओस्सट्ठवीरियो भिक्खु अग्गफले अरहत्ते पतिट्ठासि.

सत्थापि द्वे वत्थूनि कथेत्वा अनुसन्धिं घटेत्वा जातकं समोधानेत्वा दस्सेसि ‘‘तस्मिं समये वीरियं अनोस्सजित्वा पासाणं भिन्दित्वा महाजनस्स उदकदायको चूळुपट्ठाको अयं ओस्सट्ठवीरियो भिक्खु अहोसि, अवसेसपरिसा इदानि बुद्धपरिसा जाता, सत्थवाहजेट्ठको पन अहमेव अहोसि’’न्ति देसनं निट्ठापेसि.

वण्णुपथजातकवण्णना दुतिया.

३. सेरिववाणिजजातकवण्णना

इध चे नं विराधेसीति इमम्पि धम्मदेसनं भगवा सावत्थियं विहरन्तो एकं ओस्सट्ठवीरियमेव भिक्खुं आरब्भ कथेसि. तञ्हि पुरिमनयेनेव भिक्खूहि आनीतं दिस्वा सत्था आह – ‘‘त्वं भिक्खु, एवरूपे मग्गफलदायके सासने पब्बजित्वा वीरियं ओस्सजन्तो सतसहस्सग्घनिकाय कञ्चनपातिया परिहीनो सेरिववाणिजो विय चिरं सोचिस्ससी’’ति. भिक्खू तस्सत्थस्स आविभावत्थं भगवन्तं याचिंसु, भगवा भवन्तरेन पटिच्छन्नकारणं पाकटमकासि.

अतीते इतो पञ्चमे कप्पे बोधिसत्तो सेरिवरट्ठे कच्छपुटवाणिजो अहोसि. सो सेरिवनामकेन एकेन लोलकच्छपुटवाणिजेन सद्धिं वोहारत्थाय गच्छन्तो नीलवाहं नाम नदिं उत्तरित्वा अरिट्ठपुरं नाम नगरं पविसन्तो नगरवीथियो भाजेत्वा अत्तनो पत्तवीथिया भण्डं विक्किणन्तो विचरि. इतरोपि अत्तनो पत्तवीथिं गण्हि. तस्मिञ्च नगरे एकं सेट्ठिकुलं परिजिण्णं अहोसि, सब्बे पुत्तभातिका च धनञ्च परिक्खयं अगमंसु, एका दारिका अय्यिकाय सद्धिं अवसेसा अहोसि, ता द्वेपि परेसं भतिं कत्वा जीवन्ति. गेहे पन तासं महासेट्ठिना परिभुत्तपुब्बा सुवण्णपाति भाजनन्तरे निक्खित्ता दीघरत्तं अवलञ्जियमाना मलग्गहिता अहोसि, ता तस्सा सुवण्णपातिभावम्पि न जानन्ति. सो लोलवाणिजो तस्मिं समये ‘‘मणिके गण्हथ, मणिके गण्हथा’’ति विचरन्तो तं घरद्वारं पापुणि. सा कुमारिका तं दिस्वा अय्यिकं आह ‘‘अम्म मय्हं एकं पिळन्धनं गण्हा’’ति. अम्म मयं दुग्गता, किं दत्वा गण्हिस्सामाति. अयं नो पाति अत्थि, नो च अम्हाकं उपकारा, इमं दत्वा गण्हाति. सा वाणिजं पक्कोसापेत्वा आसने निसीदापेत्वा तं पातिं दत्वा ‘‘अय्य, इमं गहेत्वा तव भगिनिया किञ्चिदेव देही’’ति आह. वाणिजो पातिं हत्थेन गहेत्वाव ‘‘सुवण्णपाति भविस्सती’’ति परिवत्तेत्वा पातिपिट्ठियं सूचिया लेखं कड्ढित्वा सुवण्णभावं ञत्वा ‘‘इमासं किञ्चि अदत्वाव इमं पातिं हरिस्सामी’’ति ‘‘अयं किं अग्घति, अड्ढमासकोपिस्सा मूलं न होती’’ति भूमियं खिपित्वा उट्ठायासना पक्कामि. एकेन पविसित्वा निक्खन्तवीथिं इतरो पविसितुं लभतीति बोधिसत्तो तं वीथिं पविसित्वा ‘‘मणिके गण्हथ, मणिके गण्हथा’’ति विचरन्तो तमेव घरद्वारं पापुणि.

पुन सा कुमारिका तथेव अय्यिकं आह. अथ नं अय्यिका ‘‘अम्म, पठमं आगतवाणिजो पातिं भूमियं खिपित्वा गतो, इदानि किं दत्वा गण्हिस्सामा’’ति आह. अम्म, सो वाणिजो फरुसवाचो, अयं पन पियदस्सनो मुदुसल्लापो, अप्पेव नाम नं गण्हेय्याति. अम्म, तेन हि पक्कोसाहीति. सा तं पक्कोसि. अथस्स गेहं पविसित्वा निसिन्नस्स तं पातिं अदंसु. सो तस्सा सुवण्णपातिभावं ञत्वा ‘‘अम्म, अयं पाति सतसहस्सं अग्घति, सतसहस्सग्घनकभण्डं मय्हं हत्थे नत्थी’’ति आह. अय्य, पठमं आगतवाणिजो ‘‘अयं अड्ढमासकम्पि न अग्घती’’ति वत्वा भूमियं खिपित्वा गतो, अयं पन तव पुञ्ञेन सुवण्णपाति जाता भविस्सति, मयं इमं तुय्हं देम, किञ्चिदेव नो दत्वा इमं गहेत्वा याहीति. बोधिसत्तो तस्मिं खणे हत्थगतानि पञ्च कहापणसतानि पञ्चसतग्घनकञ्च भण्डं सब्बं दत्वा ‘‘मय्हं इमं तुलञ्च पसिब्बकञ्च अट्ठ च कहापणे देथा’’ति एत्तकं याचित्वा आदाय पक्कामि. सो सीघमेव नदीतीरं गन्त्वा नाविकस्स अट्ठ कहापणे दत्वा नावं अभिरुहि.

ततो लोलवाणिजोपि पुन तं गेहं गन्त्वा ‘‘आहरथ तं पातिं, तुम्हाकं किञ्चिदेव दस्सामी’’ति आह. सा तं परिभासित्वा ‘‘त्वं अम्हाकं सतसहस्सग्घनिकं सुवण्णपातिं अड्ढमासग्घनिकम्पि न अकासि, तुय्हं पन सामिकसदिसो एको धम्मिको वाणिजो अम्हाकं सहस्सं दत्वा तं आदाय गतो’’ति आह. तं सुत्वाव ‘‘सतसहस्सग्घनिकाय सुवण्णपातिया परिहीनोम्हि, महाजानिकरो वत मे अय’’न्ति सञ्जातबलवसोको सतिं पच्चुपट्ठापेतुं असक्कोन्तो विसञ्ञी हुत्वा अत्तनो हत्थगते कहापणे चेव भण्डिकञ्च घरद्वारेयेव विकिरित्वा निवासनपारुपनं पहाय तुलादण्डं मुग्गरं कत्वा आदाय बोधिसत्तस्स अनुपदं पक्कन्तो नदीतीरं गन्त्वा बोधिसत्तं गच्छन्तं दिस्वा ‘‘अम्भो, नाविक, नावं निवत्तेही’’ति आह. बोधिसत्तो पन ‘‘तात, मा निवत्तयी’’ति पटिसेधेसि. इतरस्सपि बोधिसत्तं गच्छन्तं पस्सन्तस्सेव बलवसोको उदपादि, हदयं उण्हं अहोसि, मुखतो लोहितं उग्गञ्छि, वापिकद्दमो विय हदयं फलि. सो बोधिसत्ते आघातं बन्धित्वा तत्थेव जीवितक्खयं पापुणि . इदं पठमं देवदत्तस्स बोधिसत्ते आघातबन्धनं. बोधिसत्तो दानादीनि पुञ्ञानि कत्वा यथाकम्मं गतो.

सम्मासम्बुद्धो इमं धम्मदेसनं कथेत्वा अभिसम्बुद्धोव इमं गाथं कथेसि –

.

‘‘इध चे नं विराधेसि, सद्धम्मस्स नियामतं;

चिरं त्वं अनुतप्पेसि, सेरिवायंव वाणिजो’’ति.

तत्थ इध चे नं विराधेसि, सद्धम्मस्स नियामतन्ति इमस्मिं सासने एतं सद्धम्मस्स नियामतासङ्खातं सोतापत्तिमग्गं विराधेसि. यदि विराधेसि, वीरियं ओस्सजन्तो नाधिगच्छसि न पटिलभसीति अत्थो. चिरं त्वं अनुतप्पेसीति एवं सन्ते त्वं दीघमद्धानं सोचन्तो परिदेवन्तो अनुतपेस्ससि, अथ वा ओस्सट्ठवीरियताय अरियमग्गस्स विराधितत्ता दीघरत्तं निरयादीसु उप्पन्नो नानप्पकारानि दुक्खानि अनुभवन्तो अनुतप्पिस्ससि किलमिस्ससीति अयमेत्थ अत्थो. कथं? सेरिवायंव वाणिजोति ‘‘सेरिवा’’ति एवंनामको अयं वाणिजो यथा. इदं वुत्तं होति – यथा पुब्बे सेरिवनामको वाणिजो सतसहस्सग्घनिकं सुवण्णपातिं लभित्वा तस्सा गहणत्थाय वीरियं अकत्वा ततो परिहीनो अनुतप्पि, एवमेव त्वम्पि इमस्मिं सासने पटियत्तसुवण्णपातिसदिसं अरियमग्गं ओस्सट्ठवीरियताय अनधिगच्छन्तो ततो परिहीनो दीघरत्तं अनुतप्पिस्ससि. सचे पन वीरियं न ओस्सजिस्ससि, पण्डितवाणिजो सुवण्णपातिं विय मम सासने नवविधम्पि लोकुत्तरधम्मं पटिलभिस्ससीति.

एवमस्स सत्था अरहत्तेन कूटं गण्हन्तो इमं धम्मदेसनं दस्सेत्वा चत्तारि सच्चानि पकासेसि, सच्चपरियोसाने ओस्सट्ठवीरियो भिक्खु अग्गफले अरहत्ते पतिट्ठासि.

सत्थापि द्वे वत्थूनि कथेत्वा अनुसन्धिं घटेत्वा जातकं समोधानेत्वा दस्सेसि – ‘‘तदा बालवाणिजो देवदत्तो अहोसि, पण्डितवाणिजो पन अहमेव अहोसि’’न्ति देसनं निट्ठापेसि.

सेरिववाणिजजातकवण्णना ततिया.

४. चूळसेट्ठिजातकवण्णना

अप्पकेनपिमेधावीति इमं धम्मदेसनं भगवा राजगहं उपनिस्साय जीवकम्बवने विहरन्तो चूळपन्थकत्थेरं आरब्भ कथेसि.

तत्थ चूळपन्थकस्स ताव निब्बत्ति कथेतब्बा. राजगहे किर धनसेट्ठिकुलस्स धीता अत्तनो दासेनेव सद्धिं सन्थवं कत्वा ‘‘अञ्ञेपि मे इमं कम्मं जानेय्यु’’न्ति भीता एवमाह ‘‘अम्हेहि इमस्मिं ठाने वसितुं न सक्का, सचे मे मातापितरो इमं दोसं जानिस्सन्ति, खण्डाखण्डं करिस्सन्ति, विदेसं गन्त्वा वसिस्सामा’’ति हत्थसारं गहेत्वा अग्गद्वारेन निक्खमित्वा ‘‘यत्थ वा तत्थ वा अञ्ञेहि अजाननट्ठानं गन्त्वा वसिस्सामा’’ति उभोपि अगमंसु.

तेसं एकस्मिं ठाने वसन्तानं संवासमन्वाय तस्सा कुच्छियं गब्भो पतिट्ठासि. सा गब्भपरिपाकं आगम्म सामिकेन सद्धिं मन्तेसि ‘‘गब्भो मे परिपाकं गतो, ञातिबन्धुविरहिते ठाने गब्भवुट्ठानं नाम उभिन्नम्पि अम्हाकं दुक्खमेव, कुलगेहमेव गच्छामा’’ति. सो ‘‘सचाहं गमिस्सामि, जीवितं मे नत्थी’’ति चिन्तेत्वा ‘‘अज्ज गच्छाम, स्वे गच्छामा’’ति दिवसे अतिक्कामेसि. सा चिन्तेसि ‘‘अयं बालो अत्तनो दोसमहन्तताय गन्तुं न उस्सहति, मातापितरो नाम एकन्तहिता, अयं गच्छतु वा मा वा, मया गन्तुं वट्टती’’ति. सा तस्मिं गेहा निक्खन्ते गेहपरिक्खारं पटिसामेत्वा अत्तनो कुलघरं गतभावं अनन्तरगेहवासीनं आरोचेत्वा मग्गं पटिपज्जि.

अथ सो पुरिसो घरं आगतो तं अदिस्वा पटिविस्सके पुच्छित्वा ‘‘कुलघरं गता’’ति सुत्वा वेगेन अनुबन्धित्वा अन्तरामग्गे सम्पापुणि. तस्सापि तत्थेव गब्भवुट्ठानं अहोसि. सो ‘‘किं इदं भद्दे’’ति पुच्छि. ‘‘सामि, एको पुत्तो जातो’’ति. ‘‘इदानि किं करिस्सामा’’ति? ‘‘यस्सत्थाय मयं कुलघरं गच्छेय्याम, तं कम्मं अन्तराव निप्फन्नं, तत्थ गन्त्वा किं करिस्साम, निवत्तामा’’ति द्वेपि एकचित्ता हुत्वा निवत्तिंसु. तस्स च दारकस्स पन्थे जातत्ता ‘‘पन्थको’’ति नामं अकंसु . तस्सा न चिरस्सेव अपरोपि गब्भो पतिट्ठहि. सब्बं पुरिमनयेनेव वित्थारेतब्बं. तस्सापि दारकस्स पन्थे जातत्ता पठमजातस्स ‘‘महापन्थको’’ति नामं कत्वा इतरस्स ‘‘चूळपन्थको’’ति नामं अकंसु. ते द्वेपि दारके गहेत्वा अत्तनो वसनट्ठानमेव आगता.

तेसं तत्थ वसन्तानं अयं महापन्थकदारको अञ्ञे दारके ‘‘चूळपिता महापिता’’ति, ‘‘अय्यको अय्यिका’’ति च वदन्ते सुत्वा मातरं पुच्छि ‘‘अम्म, अञ्ञे दारका ‘चूळपिता महापिता’तिपि वदन्ति, ‘अय्यको अय्यिका’तिपि वदन्ति, अम्हाकं ञातका नत्थी’’ति. ‘‘आम, तात, तुम्हाकं एत्थ ञातका नत्थि, राजगहनगरे पन वो धनसेट्ठि नाम अय्यको, तत्थ तुम्हाकं बहू ञातका’’ति. ‘‘कस्मा तत्थ न गच्छथ, अम्मा’’ति? सा अत्तनो अगमनकारणं पुत्तस्स अकथेत्वा पुत्तेसु पुनप्पुनं कथेन्तेसु सामिकं आह – ‘‘इमे दारका मं अतिविय किलमेन्ति, किं नो मातापितरो दिस्वा मंसं खादिस्सन्ति, एहि दारकानं अय्यककुलं दस्सेस्सामा’’ति. ‘‘अहं सम्मुखा भवितुं न सक्खिस्सामि, तं पन तत्थ नयिस्सामी’’ति. ‘‘साधु, अय्य, येन केनचि उपायेन दारकानं अय्यककुलमेव दट्ठुं वट्टती’’ति द्वेपि जना दारके आदाय अनुपुब्बेन राजगहं पत्वा नगरद्वारे एकिस्सा सालाय निवासं कत्वा दारकमाता द्वे दारके गहेत्वा आगतभावं मातापितूनं आरोचापेसि.

ते तं सासनं सुत्वा ‘‘संसारे विचरन्तानं न पुत्तो न धीता नाम नत्थि, ते अम्हाकं महापराधिका, न सक्का तेहि अम्हाकं चक्खुपथे ठातुं, एत्तकं पन धनं गहेत्वा द्वेपि जना फासुकट्ठानं गन्त्वा जीवन्तु, दारके पन इध पेसेन्तू’’ति. सेट्ठिधीता मातापितूहि पेसितं धनं गहेत्वा दारके आगतदूतानंयेव हत्थे दत्वा पेसेसि, दारका अय्यककुले वड्ढन्ति. तेसु चूळपन्थको अतिदहरो, महापन्थको पन अय्यकेन सद्धिं दसबलस्स धम्मकथं सोतुं गच्छति. तस्स निच्चं सत्थु सम्मुखा धम्मं सुणन्तस्स पब्बज्जाय चित्तं नमि. सो अय्यकं आह ‘‘सचे तुम्हे सम्पटिच्छथ, अहं पब्बजेय्य’’न्ति. ‘‘किं वदेसि, तात, मय्हं सकललोकस्सपि पब्बज्जातो तवेव पब्बज्जा भद्दिका, सचे सक्कोसि, पब्बज ताता’’ति सम्पटिच्छित्वा सत्थु सन्तिकं गतो. सत्था ‘‘किं महासेट्ठि दारको ते लद्धो’’ति. ‘‘आम, भन्ते अयं दारको मय्हं नत्ता, तुम्हाकं सन्तिके पब्बजामीति वदती’’ति आह. सत्था अञ्ञतरं पिण्डचारिकं भिक्खुं ‘‘इमं दारकं पब्बाजेही’’ति आणापेसि. थेरो तस्स तचपञ्चककम्मट्ठानं आचिक्खित्वा पब्बाजेसि. सो बहुं बुद्धवचनं उग्गण्हित्वा परिपुण्णवस्सो उपसम्पदं लभि. उपसम्पन्नो हुत्वा योनिसो मनसिकारे कम्मं करोन्तो अरहत्तं पापुणि.

सो झानसुखेन, मग्गसुखेन, फलसुखेन वीतिनामेन्तो चिन्तेसि ‘‘सक्का नु खो इमं सुखं चूळपन्थकस्स दातु’’न्ति. ततो अय्यकसेट्ठिस्स सन्तिकं गन्त्वा ‘‘महासेट्ठि सचे तुम्हे सम्पटिच्छथ, अहं चूळपन्थकं पब्बाजेय्य’’न्ति आह. ‘‘पब्बाजेथ, भन्ते’’ति. थेरो चूळपन्थकदारकं पब्बाजेत्वा दससु सीलेसु पतिट्ठापेसि. चूळपन्थकसामणेरो पब्बजित्वाव दन्धो अहोसि.

‘‘पदुमं यथा कोकनदं सुगन्धं, पातो सिया फुल्लमवीतगन्धं;

अङ्गीरसं पस्स विरोचमानं, तपन्तमादिच्चमिवन्तलिक्खे’’ति. (सं. नि. १.१२३; अ. नि. ५.१९५) –

इमं एकगाथं चतूहि मासेहि गण्हितुं नासक्खि. सो किर कस्सपसम्मासम्बुद्धकाले पब्बजित्वा पञ्ञवा हुत्वा अञ्ञतरस्स दन्धभिक्खुनो उद्देसग्गहणकाले परिहासकेळिं अकासि. सो भिक्खु तेन परिहासेन लज्जितो नेव उद्देसं गण्हि, न सज्झायमकासि. तेन कम्मेन अयं पब्बजित्वाव दन्धो जातो, गहितगहितं पदं उपरूपरि पदं गण्हन्तस्स नस्सति. तस्स इममेव गाथं गहेतुं वायमन्तस्स चत्तारो मासा अतिक्कन्ता.

अथ नं महापन्थको आह ‘‘चूळपन्थक, त्वं इमस्मिं सासने अभब्बो, चतूहि मासेहि एकम्पि गाथं गहेतुं न सक्कोसि, पब्बजितकिच्चं पन त्वं कथं मत्थकं पापेस्ससि, निक्खम इतो’’ति विहारा निक्कड्ढि. चूळपन्थको बुद्धसासने सिनेहेन गिहिभावं न पत्थेति. तस्मिञ्च काले महापन्थको भत्तुद्देसको होति. जीवको कोमारभच्चो बहुं गन्धमालं आदाय अत्तनो अम्बवनं गन्त्वा सत्थारं पूजेत्वा धम्मं सुत्वा उट्ठायासना दसबलं वन्दित्वा महापन्थकं उपसङ्कमित्वा ‘‘कित्तका , भन्ते, सत्थु सन्तिके भिक्खू’’ति पुच्छि. ‘‘पञ्चमत्तानि भिक्खुसतानी’’ति. ‘‘स्वे, भन्ते, बुद्धप्पमुखानि पञ्च भिक्खुसतानि आदाय अम्हाकं निवेसने भिक्खं गण्हथा’’ति. ‘‘उपासक, चूळपन्थको नाम भिक्खु दन्धो अविरुळ्हिधम्मो, तं ठपेत्वा सेसानं निमन्तनं सम्पटिच्छामी’’ति थेरो आह. तं सुत्वा चूळपन्थको चिन्तेसि ‘‘थेरो एत्तकानं भिक्खूनं निमन्तनं सम्पटिच्छन्तो मं बाहिरं कत्वा सम्पटिच्छति, निस्संसयं मय्हं भातिकस्स मयि चित्तं भिन्नं भविस्सति, किं इदानि मय्हं इमिना सासनेन, गिही हुत्वा दानादीनि पुञ्ञानि करोन्तो जीविस्सामी’’ति.

सो पुनदिवसे पातोव ‘‘गिही भविस्सामी’’ति पायासि. सत्था पच्चूसकालेयेव लोकं ओलोकेन्तो इमं कारणं दिस्वा पठमतरं गन्त्वा चूळपन्थकस्स गमनमग्गे द्वारकोट्ठके चङ्कमन्तो अट्ठासि. चूळपन्थको घरं गच्छन्तो सत्थारं दिस्वा उपसङ्कमित्वा वन्दि. अथ नं सत्था ‘‘कहं पन, त्वं चूळपन्थक, इमाय वेलाय गच्छसी’’ति आह. भाता मं, भन्ते, निक्कड्ढति , तेनाहं विब्भमितुं गच्छामीति. चूळपन्थक, तव पब्बज्जा नाम मम सन्तका, भातरा निक्कड्ढितो कस्मा मम सन्तिकं नागञ्छि? एहि किं ते गिहिभावेन, मम सन्तिके भविस्ससी’’ति भगवा चूळपन्थकं आदाय गन्त्वा गन्धकुटिप्पमुखे निसीदापेत्वा ‘‘चूळपन्थक, त्वं पुरत्थाभिमुखो हुत्वा इमं पिलोतिकं ‘रजोहरणं रजोहरण’न्ति परिमज्जन्तो इधेव होही’’ति इद्धिया अभिसङ्खतं परिसुद्धं पिलोतिकाखण्डं दत्वा काले आरोचिते भिक्खुसङ्घपरिवुतो जीवकस्स गेहं गन्त्वा पञ्ञत्तासने निसीदि.

चूळपन्थकोपि सूरियं ओलोकेन्तो तं पिलोतिकाखण्डं ‘‘रजोहरणं रजोहरण’’न्ति परिमज्जन्तो निसीदि, तस्स तं पिलोतिकाखण्डं परिमज्जन्तस्स परिमज्जन्तस्स किलिट्ठं अहोसि. ततो चिन्तेसि ‘‘इदं पिलोतिकाखण्डं अतिविय परिसुद्धं, इमं पन अत्तभावं निस्साय पुरिमपकतिं विजहित्वा एवं किलिट्ठं जातं, अनिच्चा वत सङ्खारा’’ति खयवयं पट्ठपेन्तो विपस्सनं वड्ढेसि. सत्था ‘‘चूळपन्थकस्स चित्तं विपस्सनं आरुळ्ह’’न्ति ञत्वा ‘‘चूळपन्थक, त्वं एतं पिलोतिकाखण्डमेव संकिलिट्ठं रजोरञ्जितं जातन्ति मा सञ्ञं करि, अब्भन्तरे पन ते रागरजादयो अत्थि, ते हराही’’ति वत्वा ओभासं विस्सज्जेत्वा पुरतो निसिन्नो विय पञ्ञायमानरूपो हुत्वा इमा गाथा अभासि –

‘‘रागो रजो न च पन रेणु वुच्चति, रागस्सेतं अधिवचनं रजोति;

एतं रजं विप्पजहित्व भिक्खवो, विहरन्ति ते विगतरजस्स सासने.

‘‘दोसो रजो न च पन रेणु वुच्चति, दोसस्सेतं अधिवचनं रजोति;

एतं रजं विप्पजहित्व भिक्खवो, विहरन्ति ते विगतरजस्स सासने.

‘‘मोहो रजो न च पन रेणु वुच्चति, मोहस्सेतं अधिवचनं रजोति;

एतं रजं विप्पजहित्व भिक्खवो, विहरन्ति ते विगतरजस्स सासने’’ति. (महानि. २०९; चूळनि. उदयमाणवपुच्छानिद्देस ७४);

गाथापरियोसाने चूळपन्थको सह पटिसम्भिदाहि अरहत्तं पापुणि, पटिसम्भिदाहियेवस्स तीणि पिटकानि आगमंसु. सो किर पुब्बे राजा हुत्वा नगरं पदक्खिणं करोन्तो नलाटतो सेदे मुच्चन्ते परिसुद्धेन साटकेन नलाटन्तं पुञ्छि, साटको किलिट्ठो अहोसि. सो ‘‘इमं सरीरं निस्साय एवरूपो परिसुद्धो साटको पकतिं जहित्वा किलिट्ठो जातो, अनिच्चा वत सङ्खारा’’ति अनिच्चसञ्ञं पटिलभि. तेन कारणेनस्स रजोहरणमेव पच्चयो जातो.

जीवकोपि खो कोमारभच्चो दसबलस्स दक्खिणोदकं उपनामेसि. सत्था ‘‘ननु, जीवक, विहारे भिक्खू अत्थी’’ति हत्थेन पत्तं पिदहि. महापन्थको ‘‘भन्ते, विहारे नत्थि भिक्खू’’ति आह. सत्था ‘‘अत्थि जीवका’’ति आह. जीवको ‘‘तेन हि, भणे, गच्छ, विहारे भिक्खूनं अत्थिभावं वा नत्थिभावं वा जानाही’’ति पुरिसं पेसेसि. तस्मिं खणे चूळपन्थको ‘‘मय्हं भातिको ‘विहारे भिक्खू नत्थी’ति भणति, विहारे भिक्खूनं अत्थिभावमस्स पकासेस्सामी’’ति सकलं अम्बवनं भिक्खूनंयेव पूरेसि. एकच्चे भिक्खू चीवरकम्मं करोन्ति, एकच्चे रजनकम्मं, एकच्चे सज्झायं करोन्तीति एवं अञ्ञमञ्ञं असदिसं भिक्खुसहस्सं मापेसि. सो पुरिसो विहारे बहू भिक्खू दिस्वा निवत्तित्वा ‘‘अय्य , सकलं अम्बवनं भिक्खूहि परिपुण्ण’’न्ति जीवकस्स आरोचेसि. थेरोपि खो तत्थेव –

‘‘सहस्सक्खत्तुमत्तानं, निम्मिनित्वान पन्थको;

निसीदम्बवने रम्मे, याव कालप्पवेदना’’ति. (थेरगा. ५६३);

अथ सत्था तं पुरिसं आह – ‘‘विहारं गन्त्वा ‘सत्था चूळपन्थकं नाम पक्कोसती’ति वदेही’’ति. तेन गन्त्वा तथावुत्ते ‘‘अहं चूळपन्थको, अहं चूळपन्थको’’ति मुखसहस्सं उट्ठहि. पुरिसो गन्त्वा ‘‘सब्बेपि किर ते, भन्ते, चूळपन्थकायेव नामा’’ति आह. तेन हि त्वं गन्त्वा यो पठमं ‘‘अहं चूळपन्थको’’ति वदति, तं हत्थे गण्ह, अवसेसा अन्तरधायिस्सन्तीति. सो तथा अकासि, तावदेव सहस्समत्ता भिक्खू अन्तरधायिंसु. थेरो तेन पुरिसेन सद्धिं अगमासि. सत्था भत्तकिच्चपरियोसाने जीवकं आमन्तेसि ‘‘जीवक, चूळपन्थकस्स पत्तं गण्ह, अयं ते अनुमोदनं करिस्सती’’ति. जीवको तथा अकासि. थेरो सीहनादं नदन्तो तरुणसीहो विय तीणि पिटकानि संखोभेत्वा अनुमोदनं अकासि.

सत्था उट्ठायासना भिक्खुसङ्घपरिवारो विहारं गन्त्वा भिक्खूहि वत्ते दस्सिते उट्ठायासना गन्धकुटिप्पमुखे ठत्वा भिक्खुसङ्घस्स सुगतोवादं दत्वा कम्मट्ठानं कथेत्वा भिक्खुसङ्घं उय्योजेत्वा सुरभिगन्धवासितं गन्धकुटिं पविसित्वा दक्खिणेन पस्सेन सीहसेय्यं उपगतो. अथ सायन्हसमये धम्मसभायं भिक्खू इतो चितो च समोसरित्वा रत्तकम्बलसाणिं परिक्खिपन्ता विय निसीदित्वा सत्थु गुणकथं आरभिंसु ‘‘आवुसो, महापन्थको चूळपन्थकस्स अज्झासयं अजानन्तो ‘चतूहि मासेहि एकगाथं गण्हितुं न सक्कोति, दन्धो अय’न्ति विहारा निक्कड्ढि, सम्मासम्बुद्धो पन अत्तनो अनुत्तरधम्मराजताय एकस्मिंयेवस्स अन्तरभत्ते सह पटिसम्भिदाहि अरहत्तं अदासि, तीणि पिटकानि पटिसम्भिदाहियेव आगतानि, अहो बुद्धानं बलं नाम महन्त’’न्ति.

अथ भगवा धम्मसभायं इमं कथापवत्तिं ञत्वा ‘‘अज्ज मया गन्तुं वट्टती’’ति बुद्धसेय्याय उट्ठाय सुरत्तदुपट्टं निवासेत्वा विज्जुलतं विय कायबन्धनं बन्धित्वा रत्तकम्बलसदिसं सुगतमहाचीवरं पारुपित्वा सुरभिगन्धकुटितो निक्खम्म मत्तवारणो विय सीहविक्कन्तविलासेन विजम्भमानो सीहो विय अनन्ताय बुद्धलीलाय धम्मसभं गन्त्वा अलङ्कतमण्डपमज्झे सुपञ्ञत्तवरबुद्धासनं अभिरुय्ह छब्बण्णबुद्धरस्मियो विस्सज्जेन्तो अण्णवकुच्छिं ओभासयमानो युगन्धरमत्थके बालसूरियो विय आसनमज्झे निसीदि. सम्मासम्बुद्धे पन आगतमत्ते भिक्खुसङ्घो कथं पच्छिन्दित्वा तुण्ही अहोसि.

सत्था मुदुकेन मेत्तचित्तेन परिसं ओलोकेत्वा ‘‘अयं परिसा अतिविय सोभति, एकस्सपि हत्थकुक्कुच्चं वा पादकुक्कुच्चं वा उक्कासितसद्दो वा खिपितसद्दो वा नत्थि, सब्बेपिमे बुद्धगारवेन सगारवा बुद्धतेजेन तज्जिता मयि आयुकप्पम्पि अकथेत्वा निसिन्ने पठमं कथं समुट्ठापेत्वा न कथेस्सन्ति, कथासमुट्ठापनवत्तं नाम मयाव जानितब्बं, अहमेव पठमं कथेस्सामी’’ति मधुरेन ब्रह्मस्सरेन भिक्खू आमन्तेत्वा ‘‘काय नुत्थ, भिक्खवे , एतरहि कथाय सन्निसिन्ना, का च पन वो अन्तराकथा विप्पकता’’ति आह. भन्ते, न मयं इमस्मिं ठाने निसिन्ना अञ्ञं तिरच्छानकथं कथेम, तुम्हाकंयेव पन गुणे वण्णयमाना निसिन्नाम्ह ‘‘आवुसो महापन्थको चूळपन्थकस्स अज्झासयं अजानन्तो ‘चतूहि मासेहि एकं गाथं गण्हितुं न सक्कोति, दन्धो अय’न्ति विहारा निक्कड्ढि, सम्मासम्बुद्धो पन अनुत्तरधम्मराजताय एकस्मिंयेवस्स अन्तरभत्ते सह पटिसम्भिदाहि अरहत्तं अदासि, अहो बुद्धानं बलं नाम महन्त’’न्ति. सत्था भिक्खूनं कथं सुत्वा ‘‘भिक्खवे, चूळपन्थको मं निस्साय इदानि ताव धम्मेसु धम्ममहन्ततं पत्तो, पुब्बे पन मं निस्साय भोगेसुपि भोगमहन्ततं पापुणी’’ति आह. भिक्खू तस्सत्थस्स आविभावत्थं भगवन्तं याचिंसु. भगवा भवन्तरेन पटिच्छन्नं कारणं पाकटं अकासि.

अतीते कासिरट्ठे बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सेट्ठिकुले निब्बत्तित्वा वयप्पत्तो सेट्ठिट्ठानं लभित्वा चूळसेट्ठि नाम अहोसि, सो पण्डितो ब्यत्तो सब्बनिमित्तानि जानाति. सो एकदिवसं राजुपट्ठानं गच्छन्तो अन्तरवीथियं मतमूसिकं दिस्वा तङ्खणञ्ञेव नक्खत्तं समानेत्वा इदमाह ‘‘सक्का चक्खुमता कुलपुत्तेन इमं उन्दूरं गहेत्वा पुत्तदारभरणञ्च कातुं कम्मन्ते च पयोजेतु’’न्ति? अञ्ञतरो दुग्गतकुलपुत्तो तं सेट्ठिस्स वचनं सुत्वा ‘‘नायं अजानित्वा कथेस्सती’’ति तं मूसिकं गहेत्वा एकस्मिं आपणे बिळालस्सत्थाय विक्किणित्वा काकणिकं लभित्वा ताय काकणिकाय फाणितं गहेत्वा एकेन घटेन पानीयं गण्हि. सो अरञ्ञतो आगच्छन्ते मालाकारे दिस्वा थोकं थोकं फाणितखण्डं दत्वा उळुङ्केन पानीयं अदासि, ते चस्स एकेकं पुप्फमुट्ठिं अदंसु. सो तेन पुप्फमूलेन पुनदिवसेपि फाणितञ्च पानीयघटञ्च गहेत्वा पुप्फाराममेव गतो. तस्स तं दिवसं मालाकारा अड्ढोचितके पुप्फगच्छे दत्वा अगमंसु. सो न चिरस्सेव इमिना उपायेन अट्ठ कहापणे लभि.

पुन एकस्मिं वातवुट्ठिदिवसे राजुय्याने बहू सुक्खदण्डका च साखा च पलासञ्च वातेन पातितं होति, उय्यानपालो छड्डेतुं उपायं न पस्सति . सो तत्थ गन्त्वा ‘‘सचे इमानि दारुपण्णानि मय्हं दस्ससि, अहं ते इमानि सब्बानि नीहरिस्सामी’’ति उय्यानपालं आह, सो ‘‘गण्ह अय्या’’ति सम्पटिच्छि. चूळन्तेवासिको दारकानं कीळनमण्डलं गन्त्वा फाणितं दत्वा मुहुत्तेन सब्बानि दारुपण्णानि नीहरापेत्वा उय्यानद्वारे रासिं कारेसि. तदा राजकुम्भकारो राजकुले भाजनानं पचनत्थाय दारूनि परियेसमानो उय्यानद्वारे तानि दिस्वा तस्स हत्थतो किणित्वा गण्हि. तं दिवसं चूळन्तेवासिको दारुविक्कयेन सोळस कहापणे चाटिआदीनि च पञ्च भाजनानि लभि.

सो चतुवीसतिया कहापणेसु जातेसु ‘‘अत्थि अयं उपायो मय्ह’’न्ति नगरद्वारतो अविदूरे ठाने एकं पानीयचाटिं ठपेत्वा पञ्चसते तिणहारके पानीयेन उपट्ठहि. ते आहंसु ‘‘सम्म, त्वं अम्हाकं बहूपकारो, किं ते करोमा’’ति? सो ‘‘मय्हं किच्चे उप्पन्ने करिस्सथा’’ति वत्वा इतो चितो च विचरन्तो थलपथकम्मिकेन च जलपथकम्मिकेन च सद्धिं मित्तसन्थवं अकासि. तस्स थलपथकम्मिको ‘‘स्वे इमं नगरं अस्सवाणिजको पञ्च अस्ससतानि गहेत्वा आगमिस्सती’’ति आचिक्खि. सो तस्स वचनं सुत्वा तिणहारके आह ‘‘अज्ज मय्हं एकेकं तिणकलापं देथ, मया च तिणे अविक्किणिते अत्तनो तिणं मा विक्किणथा’’ति. ते ‘‘साधू’’ति सम्पटिच्छित्वा पञ्च तिणकलापसतानि आहरित्वा तस्स घरे पापयिंसु. अस्सवाणिजो सकलनगरे अस्सानं गोचरं अलभित्वा तस्स सहस्सं दत्वा तं तिणं गण्हि.

ततो कतिपाहच्चयेनस्स जलपथकम्मिको सहायको आरोचेसि ‘‘पट्टनम्हि महानावा आगता’’ति. सो ‘‘अत्थि अयं उपायो’’ति अट्ठहि कहापणेहि सब्बपरिवारसम्पन्नं तावकालिकं रथं गहेत्वा महन्तेन यसेन नावापट्टनं गन्त्वा एकं अङ्गुलिमुद्दिकं नाविकस्स सच्चकारं दत्वा अविदूरे ठाने साणिया परिक्खिपापेत्वा निसिन्नो पुरिसे आणापेसि ‘‘बाहिरतो वाणिजेसु आगतेसु ततियेन पटिहारेन मं आरोचेथा’’ति . ‘‘नावा आगता’’ति सुत्वा बाराणसितो सतमत्ता वाणिजा ‘‘भण्डं गण्हामा’’ति आगमिंसु. भण्डं तुम्हे न लभिस्सथ, असुकट्ठाने नाम महावाणिजेन सच्चकारो दिन्नोति. ते तं सुत्वा तस्स सन्तिकं आगता. पादमूलिकपुरिसा पुरिमसञ्ञावसेन ततियेन पटिहारेन तेसं आगतभावं आरोचेसुं. ते सतमत्ता वाणिजा एकेकं सहस्सं दत्वा तेन सद्धिं नावाय पत्तिका हुत्वा पुन एकेकं सहस्सं दत्वा पत्तिं विस्सज्जापेत्वा भण्डं अत्तनो सन्तकमकंसु.

चूळन्तेवासिको द्वे सतसहस्सानि गण्हित्वा बाराणसिं आगन्त्वा ‘‘कतञ्ञुना मे भवितुं वट्टती’’ति एकं सतसहस्सं गाहापेत्वा चूळसेट्ठिस्स समीपं गतो. अथ नं सेट्ठि ‘‘किं ते, तात, कत्वा इदं धनं लद्ध’’न्ति पुच्छि. सो ‘‘तुम्हेहि कथितउपाये ठत्वा चतुमासम्भन्तरेयेव लद्ध’’न्ति मतमूसिकं आदिं कत्वा सब्बं वत्थुं कथेसि. चूळसेट्ठि तस्स वचनं सुत्वा ‘‘इदानि एवरूपं दारकं मम सन्तकं कातुं वट्टती’’ति वयप्पत्तं अत्तनो धीतरं दत्वा सकलकुटुम्बस्स सामिकं अकासि. सो सेट्ठिनो अच्चयेन तस्मिं नगरे सेट्ठिट्ठानं लभि. बोधिसत्तोपि यथाकम्मं अगमासि.

सम्मासम्बुद्धोपि इमं धम्मदेसनं कथेत्वा अभिसम्बुद्धोव इमं गाथं कथेसि –

.

‘‘अप्पकेनपि मेधावी, पाभतेन विचक्खणो;

समुट्ठापेति अत्तानं, अणुं अग्गिंव सन्धम’’न्ति.

तत्थ अप्पकेनपीति थोकेनपि परित्तकेनपि. मेधावीति पञ्ञवा. पाभतेनाति भण्डमूलेन. विचक्खणोति वोहारकुसलो. समुट्ठापेति अत्तानन्ति महन्तं धनञ्च यसञ्च उप्पादेत्वा तत्थ अत्तानं सण्ठापेति पतिट्ठापेति. यथा किं? अणुं अग्गिंव सन्धमं, यथा पण्डितपुरिसो परित्तं अग्गिं अनुक्कमेन गोमयचुण्णादीनि पक्खिपित्वा मुखवातेन धमन्तो समुट्ठापेति वड्ढेति महन्तं अग्गिक्खन्धं करोति, एवमेव पण्डितो थोकम्पि पाभतं लभित्वा नानाउपायेहि पयोजेत्वा धनञ्च यसञ्च वड्ढेति , वड्ढेत्वा च पन तत्थ अत्तानं पतिट्ठापेति, ताय एव वा पन धनयसमहन्तताय अत्तानं समुट्ठापेति, अभिञ्ञातं पाकटं करोतीति अत्थो.

इति भगवा ‘‘भिक्खवे, चूळपन्थको मं निस्साय इदानि धम्मेसु धम्ममहन्ततं पत्तो, पुब्बे पन भोगेसुपि भोगमहन्ततं पापुणी’’ति एवं इमं धम्मदेसनं दस्सेत्वा द्वे वत्थूनि कथेत्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि ‘‘तदा चूळन्तेवासिको चूळपन्थको अहोसि, चूळकसेट्ठि पन अहमेव अहोसि’’न्ति देसनं निट्ठापेसि.

चूळसेट्ठिजातकवण्णना चतुत्था.

५. तण्डुलनाळिजातकवण्णना

किमग्घति तण्डुलनाळिकाति इदं सत्था जेतवने विहरन्तो लालुदायित्थेरं आरब्भ कथेसि. तस्मिं समये आयस्मा दब्बो मल्लपुत्तो सङ्घस्स भत्तुद्देसको होति. तस्मिं पातोव सलाकभत्तानि उद्दिसमाने लालुदायित्थेरस्स कदाचि वरभत्तं पापुणाति, कदाचि लामकभत्तं. सो लामकभत्तस्स पत्तदिवसे सलाकग्गं आकुलं करोति, ‘‘किं दब्बोव सलाकं दातुं जानाति, अम्हे न जानामा’’ति वदति. तस्मिं सलाकग्गं आकुलं करोन्ते ‘‘हन्द दानि त्वमेव सलाकं देही’’ति सलाकपच्छिं अदंसु. ततो पट्ठाय सो सङ्घस्स सलाकं अदासि. देन्तो च पन ‘‘इदं वरभत्त’’न्ति वा ‘‘लामकभत्त’’न्ति वा ‘‘असुकवस्सग्गे वरभत्त’’न्ति वा ‘‘असुकवस्सग्गे लामकभत्त’’न्ति वा न जानाति, ठितिकं करोन्तोपि ‘‘असुकवस्सग्गे ठितिका’’ति न सल्लक्खेति. भिक्खूनं ठितवेलाय ‘‘इमस्मिं ठाने अयं ठितिका ठिता, इमस्मिं ठाने अय’’न्ति भूमियं वा भित्तियं वा लेखं कड्ढति. पुनदिवसे सलाकग्गे भिक्खू मन्दतरा वा होन्ति बहुतरा वा, तेसु मन्दतरेसु लेखा हेट्ठा होति, बहुतरेसु उपरि. सो ठितिकं अजानन्तो लेखासञ्ञाय सलाकं देति.

अथ नं भिक्खू ‘‘आवुसो, उदायि, लेखा नाम हेट्ठा वा होति उपरि वा, वरभत्तं पन असुकवस्सग्गे ठितं, लामकभत्तं असुकवस्सग्गे’’ति आहंसु. सो भिक्खू पटिप्फरन्तो ‘‘यदि एवं अयं लेखा कस्मा एवं ठिता, किं अहं तुम्हाकं सद्दहामि, इमिस्सा लेखाय सद्दहामी’’ति वदति. अथ नं दहरा च सामणेरा च ‘‘आवुसो लालुदायि तयि सलाकं देन्ते भिक्खू लाभेन परिहायन्ति, न त्वं दातुं अनुच्छविको, गच्छ इतो’’ति सलाकग्गतो निक्कड्ढिंसु. तस्मिं खणे सलाकग्गे महन्तं कोलाहलं अहोसि. तं सुत्वा सत्था आनन्दत्थेरं पुच्छि ‘‘आनन्द, सलाकग्गे महन्तं कोलाहलं, किं सद्दो नामेसो’’ति. थेरो तथागतस्स तमत्थं आरोचेसि. ‘‘आनन्द, न इदानेव लालुदायि अत्तनो बालताय परेसं लाभहानिं करोति, पुब्बेपि अकासियेवा’’ति आह. थेरो तस्सत्थस्स आविभावत्थं भगवन्तं याचि. भगवा भवन्तरेन पटिच्छन्नं कारणं पाकटं अकासि.

अतीते कासिरट्ठे बाराणसियं ब्रह्मदत्तो राजा अहोसि. तदा अम्हाकं बोधिसत्तो तस्स अग्घापनिको अहोसि. हत्थिअस्सादीनि चेव मणिसुवण्णादीनि च अग्घापेसि, अग्घापेत्वा भण्डसामिकानं भण्डानुरूपमेव मूलं दापेसि. राजा पन लुद्धो होति, सो लोभपकतिताय एवं चिन्तेसि ‘‘अयं अग्घापनिको एवं अग्घापेन्तो न चिरस्सेव मम गेहे धनं परिक्खयं गमेस्सति, अञ्ञं अग्घापनिकं करिस्सामी’’ति. सो सीहपञ्जरं उग्घाटेत्वा राजङ्गणं ओलोकेन्तो एकं गामिकमनुस्सं लोलबालं राजङ्गणेन गच्छन्तं दिस्वा ‘‘एस मय्हं अग्घापनिककम्मं कातुं सक्खिस्सती’’ति तं पक्कोसापेत्वा ‘‘सक्खिस्ससि, भणे, अम्हाकं अग्घापनिककम्मं कातु’’न्ति आह. सक्खिस्सामि, देवाति. राजा अत्तनो धनरक्खणत्थाय तं बालं अग्घापनिककम्मे ठपेसि. ततो पट्ठाय सो बालो हत्थिअस्सादीनि अग्घापेन्तो अग्घं हापेत्वा यथारुचिया कथेति. तस्स ठानन्तरे ठितत्ता यं सो कथेति, तमेव मूलं होति.

तस्मिं काले उत्तरापथतो एको अस्सवाणिजो पञ्च अस्ससतानि आनेसि. राजा तं पुरिसं पक्कोसापेत्वा अस्से अग्घापेसि. सो पञ्चन्नं अस्ससतानं एकं तण्डुलनाळिकं अग्घमकासि. कत्वा च पन ‘‘अस्सवाणिजस्स एकं तण्डुलनाळिकं देथा’’ति वत्वा अस्से अस्ससालायं सण्ठापेसि. अस्सवाणिजो पोराणअग्घापनिकस्स सन्तिकं गन्त्वा तं पवत्तिं आरोचेत्वा ‘‘इदानि किं कत्तब्ब’’न्ति पुच्छि. सो आह ‘‘तस्स पुरिसस्स लञ्जं दत्वा एवं पुच्छथ ‘अम्हाकं ताव अस्सा एकं तण्डुलनाळिकं अग्घन्तीति ञातमेतं, तुम्हे पन निस्साय तण्डुलनाळिया अग्घं जानितुकामम्हा, सक्खिस्सथ नो रञ्ञो सन्तिके ठत्वा सा तण्डुलनाळिका इदं नाम अग्घतीति वत्तु’न्ति, सचे सक्कोमीति वदति, तं गहेत्वा रञ्ञो सन्तिकं गच्छथ, अहम्पि तत्थ आगमिस्सामी’’ति.

अस्सवाणिजो ‘‘साधू’’ति बोधिसत्तस्स वचनं सम्पटिच्छित्वा अग्घापनिकस्स लञ्जं दत्वा तमत्थं आरोचेसि. सो लञ्जं लभित्वाव ‘‘सक्खिस्सामि तण्डुलनाळिं अग्घापेतु’’न्ति. ‘‘तेन हि गच्छाम राजकुल’’न्ति तं आदाय रञ्ञो सन्तिकं अगमासि. बोधिसत्तोपि अञ्ञेपि बहू अमच्चा अगमिंसु. अस्सवाणिजो राजानं वन्दित्वा आह – ‘‘देव, पञ्चन्नं अस्ससतानं एकं तण्डुलनाळिं अग्घनकभावं जानाम, सा पन तण्डुलनाळि किं अग्घतीति अग्घापनिकं पुच्छथ देवा’’ति. राजा तं पवत्तिं अजानन्तो ‘‘अम्भो अग्घापनिक, पञ्च अस्ससतानि किं अग्घन्ती’’ति पुच्छि. तण्डुलनाळिं, देवाति. ‘‘होतु, भणे, अस्सा ताव तण्डुलनाळिं अग्घन्तु. सा पन किं अग्घति तण्डुलनाळिका’’ति पुच्छि. सो बालपुरिसो ‘‘बाराणसिं सन्तरबाहिरं अग्घति तण्डुलनाळिका’’ति आह. सो किर पुब्बे राजानं अनुवत्तन्तो एकं तण्डुलनाळिं अस्सानं अग्घमकासि. पुन वाणिजस्स हत्थतो लञ्जं लभित्वा तस्सा तण्डुलनाळिकाय बाराणसिं सन्तरबाहिरं अग्घमकासि. तदा पन बाराणसिया पाकारपरिक्खेपो द्वादसयोजनिको होति. इदमस्स अन्तरं, बाहिरं पन तियोजनसतिकं रट्ठं. इति सो बालो एवं महन्तं बाराणसिं सन्तरबाहिरं तण्डुलनाळिकाय अग्घमकासि.

तं सुत्वा अमच्चा पाणिं पहरित्वा हसमाना ‘‘मयं पुब्बे पथविञ्च रज्जञ्च अनग्घन्ति सञ्ञिनो अहुम्ह, एवं महन्तं किर सराजकं बाराणसिरज्जं तण्डुलनाळिमत्तं अग्घति, अहो अग्घापनिकस्स ञाणसम्पदा. कहं एत्तकं कालं अयं अग्घापनिको विहासि, अम्हाकं रञ्ञो एव अनुच्छविको’’ति परिहासं अकंसु –

.

‘‘किमग्घति तण्डुलनाळिकायं, अस्सान मूलाय वदेहि राज;

बाराणसिं सन्तरबाहिरं, अयमग्घति तण्डुलनाळिका’’ति.

तस्मिं काले राजा लज्जितो तं बालं निक्कड्ढापेत्वा बोधिसत्तस्सेव अग्घापनिकट्ठानं अदासि. बोधिसत्तोपि यथाकम्मं गतो.

सत्था इमं धम्मदेसनं आहरित्वा द्वे वत्थूनि कथेत्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि ‘‘तदा गामिकबालअग्घापनिको लालुदायी अहोसि, पण्डितअग्घापनिको पन अहमेव अहोसि’’न्ति देसनं निट्ठापेसि.

तण्डुलनाळिजातकवण्णना पञ्चमा.

६. देवधम्मजातकवण्णना

हिरिओत्तप्पसम्पन्नाति इदं भगवा जेतवने विहरन्तो अञ्ञतरं बहुभण्डिकं भिक्खुं आरब्भ कथेसि. सावत्थिवासी किरेको कुटुम्बिको भरियाय कालकताय पब्बजि. सो पब्बजन्तो अत्तनो परिवेणञ्च अग्गिसालञ्च भण्डगब्भञ्च कारेत्वा भण्डगब्भं सप्पितण्डुलादीहि पूरेत्वा पब्बजि. पब्बजित्वा च पन अत्तनो दासे पक्कोसापेत्वा यथारुचितं आहारं पचापेत्वा भुञ्जति, बहुपरिक्खारो च अहोसि , रत्तिं अञ्ञं निवासनपारुपनं होति, दिवा अञ्ञं. विहारपच्चन्ते वसति. तस्सेकदिवसं चीवरपच्चत्थरणादीनि नीहरित्वा परिवेणे पत्थरित्वा सुक्खापेन्तस्स सम्बहुला जानपदा भिक्खू सेनासनचारिकं आहिण्डन्ता परिवेणं गन्त्वा चीवरादीनि दिस्वा ‘‘कस्सिमानी’’ति पुच्छिंसु. सो ‘‘मय्हं, आवुसो’’ति आह. ‘‘आवुसो, इदम्पि चीवरं, इदम्पि निवासनं, इदम्पि पच्चत्थरणं, सब्बं तुय्हमेवा’’ति? ‘‘आम मय्हमेवा’’ति. ‘‘आवुसो भगवता तीणि चीवरानि अनुञ्ञातानि, त्वं एवं अप्पिच्छस्स बुद्धस्स सासने पब्बजित्वा एवं बहुपरिक्खारो जातो, एहि तं दसबलस्स सन्तिकं नेस्सामा’’ति तं आदाय सत्थु सन्तिकं अगमंसु.

सत्था दिस्वाव ‘‘किं नु खो, भिक्खवे , अनिच्छमानकंयेव भिक्खुं गण्हित्वा आगतत्था’’ति आह. ‘‘भन्ते, अयं भिक्खु बहुभण्डो बहुपरिक्खारो’’ति. ‘‘सच्चं किर त्वं भिक्खु बहुभण्डो’’ति? ‘‘सच्चं, भगवा’’ति. ‘‘कस्मा पन त्वं भिक्खु बहुभण्डो जातो’’? ‘‘ननु अहं अप्पिच्छताय सन्तुट्ठिताय पविवेकस्स वीरियारम्भस्स वण्णं वदामी’’ति. सो सत्थु वचनं सुत्वा कुपितो ‘‘इमिना दानि नीहारेन चरिस्सामी’’ति पारुपनं छड्डेत्वा परिसमज्झे एकचीवरो अट्ठासि.

अथ नं सत्था उपत्थम्भयमानो ‘‘ननु त्वं भिक्खु पुब्बे हिरोत्तप्पगवेसको दकरक्खसकालेपि हिरोत्तप्पं गवेसमानो द्वादस संवच्छरानि विहासि, अथ कस्मा इदानि एवं गरुके बुद्धसासने पब्बजित्वा चतुपरिसमज्झे पारुपनं छड्डेत्वा हिरोत्तप्पं पहाय ठितोसी’’ति? सो सत्थु वचनं सुत्वा हिरोत्तप्पं पच्चुपट्ठापेत्वा तं चीवरं पारुपित्वा सत्थारं वन्दित्वा एकमन्तं निसीदि. भिक्खू तस्सत्थस्स आविभावत्थं भगवन्तं याचिंसु, भगवा भवन्तरेन पटिच्छन्नं कारणं पाकटं अकासि.

अतीते कासिरट्ठे बाराणसियं ब्रह्मदत्तो नाम राजा अहोसि. तदा बोधिसत्तो तस्स अग्गमहेसिया कुच्छिम्हि पटिसन्धिं गण्हि. तस्स नामग्गहणदिवसे ‘‘महिसासकुमारो’’ति नामं अकंसु. तस्स आधावित्वा परिधावित्वा विचरणकाले रञ्ञो अञ्ञोपि पुत्तो जातो, तस्स ‘‘चन्दकुमारो’’ति नामं अकंसु. तस्स पन आधावित्वा परिधावित्वा विचरणकाले बोधिसत्तस्स माता कालमकासि, राजा अञ्ञं अग्गमहेसिट्ठाने ठपेसि. सा रञ्ञो पिया अहोसि मनापा, सापि संवासमन्वाय एकं पुत्तं विजायि, ‘‘सूरियकुमारो’’तिस्स नामं अकंसु. राजा पुत्तं दिस्वा तुट्ठचित्तो ‘‘भद्दे, पुत्तस्स ते वरं दम्मी’’ति आह. देवी, वरं इच्छितकाले गहेतब्बं कत्वा ठपेसि. सा पुत्ते वयप्पत्ते राजानं आह – ‘‘देवेन मय्हं पुत्तस्स जातकाले वरो दिन्नो, पुत्तस्स मे रज्जं देही’’ति. राजा ‘‘मय्हं द्वे पुत्ता अग्गिक्खन्धा विय जलमाना विचरन्ति, न सक्का तव पुत्तस्स रज्जं दातु’’न्ति पटिक्खिपित्वापि तं पुनप्पुनं याचमानमेव दिस्वा ‘‘अयं मय्हं पुत्तानं पापकम्पि चिन्तेय्या’’ति पुत्ते पक्कोसापेत्वा आह – ‘‘ताता, अहं सूरियकुमारस्स जातकाले वरं अदासिं. इदानिस्स माता रज्जं याचति, अहं तस्स न दातुकामो, मातुगामो नाम पापो, तुम्हाकं पापकम्पि चिन्तेय्य, तुम्हे अरञ्ञं पविसित्वा मम अच्चयेन कुलसन्तके नगरे रज्जं करेय्याथा’’ति रोदित्वा कन्दित्वा सीसे चुम्बित्वा उय्योजेसि. ते पितरं वन्दित्वा पासादा ओतरन्ते राजङ्गणे कीळमानो सूरियकुमारो दिस्वा तं कारणं ञत्वा ‘‘अहम्पि भातिकेहि सद्धिं गमिस्सामी’’ति तेहि सद्धिंयेव निक्खमि. ते हिमवन्तं पविसिंसु.

बोधिसत्तो मग्गा ओक्कम्म रुक्खमूले निसीदित्वा सूरियकुमारं आमन्तेसि ‘‘तात सूरियकुमार, एतं सरं गन्त्वा न्हत्वा च पिवित्वा च पदुमिनिपण्णेहि अम्हाकम्पि पानीयं आनेही’’ति. तं पन सरं वेस्सवणस्स सन्तिका एकेन दकरक्खसेन लद्धं होति, वेस्सवणो च तं आह – ‘‘ठपेत्वा देवधम्मजाननके ये अञ्ञे इमं सरं ओतरन्ति, ते खादितुं लभसि. अनोतिण्णे न लभसी’’ति. ततो पट्ठाय सो रक्खसो ये तं सरं ओतरन्ति, ते देवधम्मे पुच्छित्वा ये न जानन्ति, ते खादति. अथ खो सूरियकुमारो तं सरं गन्त्वा अवीमंसित्वाव ओतरि. अथ नं सो रक्खसो गहेत्वा ‘‘देवधम्मे जानासी’’ति पुच्छि. सो ‘‘देवधम्मा नाम चन्दिमसूरिया’’ति आह. अथ नं ‘‘त्वं देवधम्मे न जानासी’’ति वत्वा उदकं पवेसेत्वा अत्तनो वसनट्ठाने ठपेसि. बोधिसत्तोपि तं अतिचिरायन्तं दिस्वा चन्दकुमारं पेसेसि. रक्खसो तम्पि गहेत्वा ‘‘देवधम्मे जानासी’’ति पुच्छि. ‘‘आम जानामि, देवधम्मा नाम चतस्सो दिसा’’ति. रक्खसो ‘‘न त्वं देवधम्मे जानासी’’ति तम्पि गहेत्वा तत्थेव ठपेसि.

बोधिसत्तो तस्मिम्पि चिरायन्ते ‘‘एकेन अन्तरायेन भवितब्ब’’न्ति सयं तत्थ गन्त्वा द्विन्नम्पि ओतरणपदवळञ्जं दिस्वा ‘‘रक्खसपरिग्गहितेन इमिना सरेन भवितब्ब’’न्ति खग्गं सन्नय्हित्वा धनुं गहेत्वा अट्ठासि. दकरक्खसो बोधिसत्तं उदकं अनोतरन्तं दिस्वा वनकम्मिकपुरिसो विय हुत्वा बोधिसत्तं आह – ‘‘भो, पुरिस, त्वं मग्गकिलन्तो कस्मा इमं सरं ओतरित्वा न्हत्वा पिवित्वा भिसमुळालं खादित्वा पुप्फानि पिळन्धित्वा यथासुखं न गच्छसी’’ति? बोधिसत्तो तं दिस्वा ‘‘एसो यक्खो भविस्सती’’ति ञत्वा ‘‘तया मे भातिका गहिता’’ति आह. ‘‘आम, गहिता’’ति. ‘‘किं कारणा’’ति? ‘‘अहं इमं सरं ओतिण्णके लभामी’’ति. ‘‘किं पन सब्बेव लभसी’’ति? ‘‘ये देवधम्मे जानन्ति, ते ठपेत्वा अवसेसे लभामी’’ति. ‘‘अत्थि पन ते देवधम्मेहि अत्थो’’ति? ‘‘आम, अत्थी’’ति. ‘‘यदि एवं अहं ते देवधम्मे कथेस्सामी’’ति. ‘‘तेन हि कथेहि, अहं देवधम्मे सुणिस्सामी’’ति. बोधिसत्तो आह ‘‘अहं देवधम्मे कथेय्यं, किलिट्ठगत्तो पनम्ही’’ति. यक्खो बोधिसत्तं न्हापेत्वा भोजनं भोजेत्वा पानीयं पायेत्वा पुप्फानि पिळन्धापेत्वा गन्धेहि विलिम्पापेत्वा अलङ्कतमण्डपमज्झे पल्लङ्कं अत्थरित्वा अदासि.

बोधिसत्तो आसने निसीदित्वा यक्खं पादमूले निसीदापेत्वा ‘‘तेन हि ओहितसोतो सक्कच्चं देवधम्मे सुणाही’’ति इमं गाथमाह –

.

‘‘हिरिओत्तप्पसम्पन्ना, सुक्कधम्मसमाहिता;

सन्तो सप्पुरिसा लोके, देवधम्माति वुच्चरे’’ति.

तत्थ हिरिओत्तप्पसम्पन्नाति हिरिया च ओत्तप्पेन च समन्नागता. तेसु कायदुच्चरितादीहि हिरियतीति हिरी, लज्जायेतं अधिवचनं. तेहियेव ओत्तप्पतीति ओत्तप्पं, पापतो उब्बेगस्सेतं अधिवचनं. तत्थ अज्झत्तसमुट्ठाना हिरी, बहिद्धासमुट्ठानं ओत्तप्पं. अत्ताधिपतेय्या हिरी, लोकाधिपतेय्यं ओत्तप्पं. लज्जासभावसण्ठिता हिरी, भयसभावसण्ठितं ओत्तप्पं. सप्पतिस्सवलक्खणा हिरी, वज्जभीरुकभयदस्साविलक्खणं ओत्तप्पं.

तत्थ अज्झत्तसमुट्ठानं हिरिं चतूहि कारणेहि समुट्ठापेति – जातिं पच्चवेक्खित्वा वयं पच्चवेक्खित्वा सूरभावं पच्चवेक्खित्वा बाहुसच्चं पच्चवेक्खित्वा . कथं? ‘‘पापकरणं नामेतं न जातिसम्पन्नानं कम्मं, हीनजच्चानं केवट्टादीनं कम्मं, मादिसस्स जातिसम्पन्नस्स इदं कम्मं कातुं न युत्त’’न्ति एवं ताव जातिं पच्चवेक्खित्वा पाणातिपातादिपापं अकरोन्तो हिरिं समुट्ठापेति. तथा ‘‘पापकरणं नामेतं दहरेहि कत्तब्बं कम्मं, मादिसस्स वये ठितस्स इदं कम्मं कातुं न युत्त’’न्ति एवं वयं पच्चवेक्खित्वा पाणातिपातादिपापं अकरोन्तो हिरिं समुट्ठापेति. तथा ‘‘पापकम्मं नामेतं दुब्बलजातिकानं कम्मं, मादिसस्स सूरभावसम्पन्नस्स इदं कम्मं कातुं न युत्त’’न्ति एवं सूरभावं पच्चवेक्खित्वा पाणातिपातादिपापं अकरोन्तो हिरिं समुट्ठापेति. तथा ‘‘पापकम्मं नामेतं अन्धबालानं कम्मं, न पण्डितानं, मादिसस्स पण्डितस्स बहुस्सुतस्स इदं कम्मं कातुं न युत्त’’न्ति एवं बाहुसच्चं पच्चवेक्खित्वा पाणातिपातादिपापं अकरोन्तो हिरिं समुट्ठापेति. एवं अज्झत्तसमुट्ठानं हिरिं चतूहि कारणेहि समुट्ठापेति. समुट्ठापेत्वा च पन अत्तनो चित्ते हिरिं पवेसेत्वा पापकम्मं न करोति. एवं हिरी अज्झत्तसमुट्ठाना नाम होति.

कथं ओत्तप्पं बहिद्धासमुट्ठानं नाम? ‘‘सचे त्वं पापकम्मं करिस्ससि, चतूसु परिसासु गरहप्पत्तो भविस्ससि.

‘‘गरहिस्सन्ति तं विञ्ञू, असुचिं नागरिको यथा;

वज्जितो सीलवन्तेहि, कथं भिक्खु करिस्ससी’’ति. (ध. स. अट्ठ. १ बलरासिवण्णना) –

एवं पच्चवेक्खन्तो हि बहिद्धासमुट्ठितेन ओत्तप्पेन पापकम्मं न करोति. एवं ओत्तप्पं बहिद्धासमुट्ठानं नाम होति.

कथं हिरी अत्ताधिपतेय्या नाम? इधेकच्चो कुलपुत्तो अत्तानं अधिपतिं जेट्ठकं कत्वा ‘‘मादिसस्स सद्धापब्बजितस्स बहुस्सुतस्स धुतङ्गधरस्स न युत्तं पापकम्मं कातु’’न्ति पापं न करोति. एवं हिरी अत्ताधिपतेय्या नाम होति. तेनाह भगवा –

‘‘सो अत्तानंयेव अधिपतिं कत्वा अकुसलं पजहति, कुसलं भावेति. सावज्जं पजहति, अनवज्जं भावेति. सुद्धमत्तानं परिहरती’’ति (अ. नि. ३.४०).

कथं ओत्तप्पं लोकाधिपतेय्यं नाम? इधेकच्चो कुलपुत्तो लोकं अधिपतिं जेट्ठकं कत्वा पापकम्मं न करोति. यथाह –

‘‘महा खो पनायं लोकसन्निवासो. महन्तस्मिं खो पन लोकसन्निवासे सन्ति समणब्राह्मणा इद्धिमन्तो दिब्बचक्खुका परचित्तविदुनो, ते दूरतोपि पस्सन्ति, आसन्नापि न दिस्सन्ति, चेतसापि चित्तं जानन्ति, तेपि मं एवं जानिस्सन्ति ‘पस्सथ भो, इमं कुलपुत्तं, सद्धा अगारस्मा अनगारियं पब्बजितो समानो वोकिण्णो विहरति पापकेहि अकुसलेहि धम्मेही’ति.

‘‘सन्ति देवता इद्धिमन्तियो दिब्बचक्खुका परचित्तविदुनियो, ता दूरतोपि पस्सन्ति, आसन्नापि न दिस्सन्ति, चेतसापि चित्तं जानन्ति, तापि मं एवं जानिस्सन्ति ‘पस्सथ भो, इमं कुलपुत्तं, सद्धा अगारस्मा अनगारियं पब्बजितो समानो वोकिण्णो विहरति पापकेहि अकुसलेहि धम्मेही’ति. सो लोकंयेव अधिपतिं जेट्ठकं करित्वा अकुसलं पजहति, कुसलं भावेति. सावज्जं पजहति, अनवज्जं भावेति. सुद्धमत्तानं परिहरती’’ति (अ. नि. ३.४०).

एवं ओत्तप्पं लोकाधिपतेय्यं नाम होति.

‘‘लज्जासभावसण्ठिता हिरी, भयसभावसण्ठितं ओत्तप्प’’न्ति एत्थ पन लज्जाति लज्जनाकारो, तेन सभावेन सण्ठिता हिरी. भयन्ति अपायभयं, तेन सभावेन सण्ठितं ओत्तप्पं. तदुभयम्पि पापपरिवज्जने पाकटं होति. एकच्चो हि यथा नामेको कुलपुत्तो उच्चारपस्सावादीनि करोन्तो लज्जितब्बयुत्तकं एकं दिस्वा लज्जनाकारप्पत्तो भवेय्य हीळितो, एवमेवं अज्झत्तं लज्जिधम्मं ओक्कमित्वा पापकम्मं न करोति. एकच्चो अपायभयभीतो हुत्वा पापकम्मं न करोति. तत्रिदं ओपम्मं – यथा हि द्वीसु अयोगुळेसु एको सीतलो भवेय्य गूथमक्खितो, एको उण्हो आदित्तो. तत्थ पण्डितो सीतलं गूथमक्खितत्ता जिगुच्छन्तो न गण्हाति, इतरं डाहभयेन. तत्थ सीतलस्स गूथमक्खितस्स जिगुच्छाय अगण्हनं विय अज्झत्तं लज्जिधम्मं ओक्कमित्वा पापस्स अकरणं, उण्हस्स डाहभयेन अगण्हनं विय अपायभयेन पापस्स अकरणं वेदितब्बं.

‘‘सप्पतिस्सवलक्खणा हिरी, वज्जभीरुकभयदस्साविलक्खणं ओत्तप्प’’न्ति इदम्पि द्वयं पापपरिवज्जनेयेव पाकटं होति. एकच्चो हि जातिमहत्तपच्चवेक्खणा, सत्थुमहत्तपच्चवेक्खणा, दायज्जमहत्तपच्चवेक्खणा, सब्रह्मचारिमहत्तपच्चवेक्खणाति चतूहि कारणेहि सप्पतिस्सवलक्खणं हिरिं समुट्ठापेत्वा पापं न करोति. एकच्चो अत्तानुवादभयं, परानुवादभयं , दण्डभयं, दुग्गतिभयन्ति चतूहि कारणेहि वज्जभीरुकभयदस्साविलक्खणं ओत्तप्पं समुट्ठापेत्वा पापं न करोति. तत्थ जातिमहत्तपच्चवेक्खणादीनि चेव अत्तानुवादभयादीनि च वित्थारेत्वा कथेतब्बानि. तेसं वित्थारो अङ्गुत्तरनिकायट्ठकथायं वुत्तो.

सुक्कधम्मसमाहिताति इदमेव हिरोत्तप्पं आदिं कत्वा कत्तब्बा कुसला धम्मा सुक्कधम्मा नाम, ते सब्बसङ्गाहकनयेन चतुभूमकलोकियलोकुत्तरधम्मा. तेहि समाहिता समन्नागताति अत्थो. सन्तो सप्पुरिसा लोकेति कायकम्मादीनं सन्तताय सन्तो, कतञ्ञुकतवेदिताय सोभना पुरिसाति सप्पुरिसा. लोको पन सङ्खारलोको, सत्तलोको, ओकासलोको, खन्धलोको, आयतनलोको, धातुलोकोति अनेकविधो. तत्थ ‘‘एको लोको सब्बे सत्ता आहारट्ठितिका…पे… अट्ठारस लोका अट्ठारस धातुयो’’ति (पटि. म. १.११२) एत्थ सङ्खारलोको वुत्तो. खन्धलोकादयो तदन्तोगधायेव. ‘‘अयं लोको परलोको, देवलोको मनुस्सलोको’’तिआदीसु (महानि. ३; चूळनि. अजितमाणवपुच्छानिद्देस २) पन सत्तलोको वुत्तो.

‘‘यावता चन्दिमसूरिया, परिहरन्ति दिसा भन्ति विरोचमाना;

ताव सहस्सधा लोको, एत्थ ते वत्तते वसो’’ति. (म. नि. १.५०३) –

एत्थ ओकासलोको वुत्तो. तेसु इध सत्तलोको अधिप्पेतो. सत्तलोकस्मिञ्हि ये एवरूपा सप्पुरिसा, ते देवधम्माति वुच्चन्ति.

तत्थ देवाति सम्मुतिदेवा, उपपत्तिदेवा, विसुद्धिदेवाति तिविधा. तेसु महासम्मतकालतो पट्ठाय लोकेन ‘‘देवा’’ति सम्मतत्ता राजराजकुमारादयो सम्मुतिदेवा नाम. देवलोके उप्पन्ना उपपत्तिदेवा नाम. खीणासवा पन विसुद्धिदेवा नाम. वुत्तम्पि चेतं –

‘‘सम्मुतिदेवा नाम राजानो देवियो राजकुमारा. उपपत्तिदेवा नाम भुम्मदेवे उपादाय तदुत्तरिदेवा. विसुद्धिदेवा नाम बुद्धा पच्चेकबुद्धा खीणासवा’’ति (चूळनि. धोतकमाणवपुच्छानिद्देस ३२; पारायनानुगीतिगाथानिद्देस ११९).

इमेसं देवानं धम्माति देवधम्मा. वुच्चरेति वुच्चन्ति. हिरोत्तप्पमूलका हि कुसला धम्मा कुलसम्पदाय चेव देवलोके निब्बत्तिया च विसुद्धिभावस्स च कारणत्ता कारणट्ठेन तिविधानम्पि तेसं देवानं धम्माति देवधम्मा, तेहि देवधम्मेहि समन्नागता पुग्गलापि देवधम्मा. तस्मा पुग्गलाधिट्ठानदेसनाय ते धम्मे दस्सेन्तो ‘‘सन्तो सप्पुरिसा लोके, देवधम्माति वुच्चरे’’ति आह.

यक्खो इमं धम्मदेसनं सुत्वा पसन्नचित्तो बोधिसत्तं आह – ‘‘पण्डित, अहं तुम्हाकं पसन्नो, एकं भातरं देमि, कतरं आनेमी’’ति? ‘‘कनिट्ठं आनेही’’ति. ‘‘पण्डित, त्वं केवलं देवधम्मे जानासियेव, न पन तेसु वत्तसी’’ति. ‘‘किं कारणा’’ति? ‘‘यंकारणा जेट्ठकं ठपेत्वा कनिट्ठं आणापेन्तो जेट्ठापचायिककम्मं न करोसी’’ति. देवधम्मे चाहं, यक्ख, जानामि, तेसु च वत्तामि. मयञ्हि इमं अरञ्ञं एतं निस्साय पविट्ठा. एतस्स हि अत्थाय अम्हाकं पितरं एतस्स माता रज्जं याचि, अम्हाकं पन पिता तं वरं अदत्वा अम्हाकं अनुरक्खणत्थाय अरञ्ञवासं अनुजानि. सो कुमारो अनुवत्तित्वा अम्हेहि सद्धिं आगतो. ‘‘तं अरञ्ञे एको यक्खो खादी’’ति वुत्तेपि न कोचि सद्दहिस्सति, तेनाहं गरहभयभीतो तमेव आणापेमीति. ‘‘साधु साधु पण्डित, त्वं देवधम्मे च जानासि, तेसु च वत्तसी’’ति पसन्नो यक्खो बोधिसत्तस्स साधुकारं दत्वा द्वेपि भातरो आनेत्वा अदासि.

अथ नं बोधिसत्तो आह – ‘‘सम्म, त्वं पुब्बे अत्तना कतेन पापकम्मेन परेसं मंसलोहितखादको यक्खो हुत्वा निब्बत्तो, इदानिपि पापमेव करोसि, इदं ते पापकम्मं निरयादीहि मुच्चितुं ओकासं न दस्सति , तस्मा इतो पट्ठाय पापं पहाय कुसलं करोही’’ति. असक्खि च पन तं दमेतुं. सो तं यक्खं दमेत्वा तेन संविहितारक्खो तत्थेव वसन्तो एकदिवसं नक्खत्तं ओलोकेत्वा पितु कालकतभावं ञत्वा यक्खं आदाय बाराणसिं गन्त्वा रज्जं गहेत्वा चन्दकुमारस्स ओपरज्जं, सूरियकुमारस्स सेनापतिट्ठानं, दत्वा यक्खस्स रमणीये ठाने आयतनं कारेत्वा, यथा सो अग्गमालं अग्गपुप्फं अग्गभत्तञ्च लभति, तथा अकासि. सो धम्मेन रज्जं कारेत्वा यथाकम्मं गतो.

सत्था इमं धम्मदेसनं आहरित्वा दस्सेत्वा सच्चानि पकासेसि, सच्चपरियोसाने सो भिक्खु सोतापत्तिफले पतिट्ठहि. सम्मासम्बुद्धोपि द्वे वत्थूनि कथेत्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा दकरक्खसो बहुभण्डिकभिक्खु अहोसि, सूरियकुमारो आनन्दो, चन्दकुमारो सारिपुत्तो, जेट्ठकभाता महिसासकुमारो पन अहमेव अहोसि’’न्ति.

देवधम्मजातकवण्णना छट्ठा.

७. कट्ठहारिजातकवण्णना

पुत्तोत्याहं महाराजाति इदं सत्था जेतवने विहरन्तो वासभखत्तियं आरब्भ कथेसि. वासभखत्तियाय वत्थु द्वादसकनिपाते भद्दसालजातके आविभविस्सति. सा किर महानामस्स सक्कस्स धीता नागमुण्डाय नाम दासिया कुच्छिस्मिं जाता कोसलराजस्स अग्गमहेसी अहोसि. सा रञ्ञो पुत्तं विजायि. राजा पनस्सा पच्छा दासिभावं ञत्वा ठानं परिहापेसि, पुत्तस्स विटटूभस्सापि ठानं परिहापेसियेव. ते उभोपि अन्तोनिवेसनेयेव वसन्ति. सत्था तं कारणं ञत्वा पुब्बण्हसमये पञ्चसतभिक्खुपरिवुतो रञ्ञो निवेसनं गन्त्वा पञ्ञत्तासने निसीदित्वा ‘‘महाराज, कहं वासभखत्तिया’’ति आह. ‘‘राजा तं कारणं आरोचेसि. महाराज वासभखत्तिया कस्स धीता’’ति? ‘‘महानामस्स भन्ते’’ति. ‘‘आगच्छमाना कस्स आगता’’ति? ‘‘मय्हं भन्ते’’ति. महाराज सा रञ्ञो धीता, रञ्ञोव आगता, राजानंयेव पटिच्च पुत्तं लभि, सो पुत्तो किंकारणा पितु सन्तकस्स रज्जस्स सामिको न होति, पुब्बे राजानो मुहुत्तिकाय कट्ठहारिकाय कुच्छिस्मिम्पि पुत्तं लभित्वा पुत्तस्स रज्जं अदंसूति. राजा तस्सत्थस्साविभावत्थाय भगवन्तं याचि, भगवा भवन्तरेन पटिच्छन्नं कारणं पाकटं अकासि.

अतीते बाराणसियं ब्रह्मदत्तो राजा महन्तेन यसेन उय्यानं गन्त्वा तत्थ पुप्फफललोभेन विचरन्तो उय्यानवनसण्डे गायित्वा दारूनि उद्धरमानं एकं इत्थिं दिस्वा पटिबद्धचित्तो संवासं कप्पेसि. तङ्खणञ्ञेव बोधिसत्तो तस्सा कुच्छियं पटिसन्धिं गण्हि, तावदेव तस्सा वजिरपूरिता विय गरुका कुच्छि अहोसि. सा गब्भस्स पतिट्ठितभावं ञत्वा ‘‘गब्भो मे, देव, पतिट्ठितो’’ति आह. राजा अङ्गुलिमुद्दिकं दत्वा ‘‘सचे धीता होति, इमं विस्सज्जेत्वा पोसेय्यासि, सचे पुत्तो होति, अङ्गुलिमुद्दिकाय सद्धिं मम सन्तिकं आनेय्यासी’’ति वत्वा पक्कामि.

सापि परिपक्कगब्भा बोधिसत्तं विजायि. तस्स आधावित्वा परिधावित्वा विचरणकाले कीळामण्डले कीळन्तस्स एवं वत्तारो होन्ति ‘‘निप्पितिकेनम्हा पहटा’’ति. तं सुत्वा बोधिसत्तो मातु सन्तिकं गन्त्वा ‘‘अम्म, को मय्हं पिता’’ति पुच्छि. ‘‘तात, त्वं बाराणसिरञ्ञो पुत्तो’’ति. ‘‘अम्म, अत्थि पन कोचि सक्खी’’ति? तात राजा इमं मुद्दिकं दत्वा ‘‘सचे धीता होति, इमं विस्सज्जेत्वा पोसेय्यासि, सचे पुत्तो होति, इमाय अङ्गुलिमुद्दिकाय सद्धिं आनेय्यासी’’ति वत्वा गतोति. ‘‘अम्म, एवं सन्ते कस्मा मं पितु सन्तिकं न नेसी’’ति . सा पुत्तस्स अज्झासयं ञत्वा राजद्वारं गन्त्वा रञ्ञो आरोचापेसि. रञ्ञा च पक्कोसापिता पविसित्वा राजानं वन्दित्वा ‘‘अयं ते, देव, पुत्तो’’ति आह. राजा जानन्तोपि परिसमज्झे लज्जाय ‘‘न मय्हं पुत्तो’’ति आह. ‘‘अयं ते, देव, मुद्दिका, इमं सञ्जानासी’’ति. ‘‘अयम्पि मय्हं मुद्दिका न होती’’ति. ‘‘देव, इदानि ठपेत्वा सच्चकिरियं अञ्ञो मम सक्खि नत्थि, सचायं दारको तुम्हे पटिच्च जातो, आकासे तिट्ठतु, नो चे, भूमियं पतित्वा मरतू’’ति बोधिसत्तस्स पादे गहेत्वा आकासे खिपि. बोधिसत्तो आकासे पल्लङ्कमाभुजित्वा निसिन्नो मधुरस्सरेन पितु धम्मं कथेन्तो इमं गाथमाह –

.

‘‘पुत्तो त्याहं महाराज, त्वं मं पोस जनाधिप;

अञ्ञेपि देवो पोसेति, किञ्च देवो सकं पज’’न्ति.

तत्थ पुत्तो त्याहन्ति पुत्तो ते अहं. पुत्तो च नामेस अत्रजो, खेत्तजो, अन्तेवासिको, दिन्नकोति चतुब्बिधो. तत्थ अत्तानं पटिच्च जातो अत्रजो नाम. सयनपिट्ठे पल्लङ्के उरेतिएवमादीसु निब्बत्तो खेत्तजो नाम. सन्तिके सिप्पुग्गण्हनको अन्तेवासिको नाम. पोसावनत्थाय दिन्नो दिन्नको नाम. इध पन अत्रजं सन्धाय ‘‘पुत्तो’’ति वुत्तं. चतूहि सङ्गहवत्थूहि जनं रञ्जेतीति राजा, महन्तो राजा महाराजा. तमालपन्तो आह ‘‘महाराजा’’ति. त्वं मं पोस जनाधिपाति जनाधिप महाजनजेट्ठक त्वं मं पोस भरस्सु वड्ढेहि. अञ्ञेपि देवो पोसेतीति अञ्ञेपि हत्थिबन्धादयो मनुस्से, हत्थिअस्सादयो तिरच्छानगते च बहुजने देवो पोसेति. किञ्च देवो सकं पजन्ति एत्थ पन किञ्चाति गरहत्थे च अनुग्गहणत्थे च निपातो. ‘‘सकं पजं अत्तनो पुत्तं मं देवो न पोसेती’’ति वदन्तो गरहति नाम, ‘‘अञ्ञे बहुजने पोसेती’’ति वदन्तो अनुग्गण्हति नाम. इति बोधिसत्तो गरहन्तोपि अनुग्गण्हन्तोपि ‘‘किञ्च देवो सकं पज’’न्ति आह.

राजा बोधिसत्तस्स आकासे निसीदित्वा एवं धम्मं देसेन्तस्स सुत्वा ‘‘एहि, ताता’’ति हत्थं पसारेसि, ‘‘अहमेव पोसेस्सामि, अहमेव पोसेस्सामी’’ति हत्थसहस्सं पसारियित्थ. बोधिसत्तो अञ्ञस्स हत्थे अनोतरित्वा रञ्ञोव हत्थे ओतरित्वा अङ्के निसीदि. राजा तस्स ओपरज्जं दत्वा मातरं अग्गमहेसिं अकासि. सो पितु अच्चयेन कट्ठवाहनराजा नाम हुत्वा धम्मेन रज्जं कारेत्वा यथाकम्मं गतो.

सत्था कोसलरञ्ञो इमं धम्मदेसनं आहरित्वा द्वे वत्थूनि दस्सेत्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा माता महामाया अहोसि, पिता सुद्धोदनमहाराजा, कट्ठवाहनराजा पन अहमेव अहोसि’’न्ति.

कट्ठहारिजातकवण्णना सत्तमा.

८. गामणिजातकवण्णना

अपिअतरमानानन्ति इदं सत्था जेतवने विहरन्तो ओस्सट्ठवीरियं भिक्खुं आरब्भ कथेसि. इमस्मिं पन जातके पच्चुप्पन्नवत्थु च अतीतवत्थु च एकादसकनिपाते संवरजातके आविभविस्सति. वत्थु हि तस्मिञ्च इमस्मिञ्च एकसदिसमेव, गाथा पन नाना. गामणिकुमारो बोधिसत्तस्स ओवादे ठत्वा भातिकसतस्स कनिट्ठोपि हुत्वा भातिकसतपरिवारितो सेतच्छत्तस्स हेट्ठा वरपल्लङ्के निसिन्नो अत्तनो यससम्पत्तिं ओलोकेत्वा ‘‘अयं मय्हं यससम्पत्ति अम्हाकं आचरियस्स सन्तका’’ति तुट्ठो इमं उदानं उदानेसि –

.

‘‘अपि अतरमानानं, फलासाव समिज्झति;

विपक्कब्रह्मचरियोस्मि, एवं जानाहि गामणी’’ति.

तत्थ अपीति निपातमत्तं. अतरमानानन्ति पण्डितानं ओवादे ठत्वा अतरित्वा अवेगायित्वा उपायेन कम्मं करोन्तानं. फलासाव समिज्झतीति यथापत्थिके फले आसा तस्स फलस्स निप्फत्तिया समिज्झतियेव. अथ वा फलासाति आसाफलं, यथापत्थितं फलं समिज्झतियेवाति अत्थो. विपक्कब्रह्मचरियोस्मीति एत्थ चत्तारि सङ्गहवत्थूनि सेट्ठचरियत्ता ब्रह्मचरियं नाम, तञ्च तम्मूलिकाय यससम्पत्तिया पटिलद्धत्ता विपक्कं नाम. यो वास्स यसो निप्फन्नो, सोपि सेट्ठट्ठेन ब्रह्मचरियं नाम. तेनाह ‘‘विपक्कब्रह्मचरियोस्मी’’ति. एवं जानाहि गामणीति कत्थचि गामिकपुरिसोपि गामजेट्ठकोपि गामणी. इध पन सब्बजनजेट्ठकं अत्तानं सन्धायाह. अम्भो गामणि, त्वं एतं कारणं एवं जानाहि, आचरियं निस्साय भातिकसतं अतिक्कमित्वा इदं महारज्जं पत्तोस्मीति उदानं उदानेसि.

तस्मिं पन रज्जं पत्ते सत्तट्ठदिवसच्चयेन सब्बेपि भातरो अत्तनो अत्तनो वसनट्ठानं गता . गामणिराजा धम्मेन रज्जं कारेत्वा यथाकम्मं गतो, बोधिसत्तोपि पुञ्ञानि कत्वा यथाकम्मं गतो.

सत्था इमं धम्मदेसनं आहरित्वा दस्सेत्वा सच्चानि पकासेसि, सच्चपरियोसाने ओस्सट्ठवीरियो भिक्खु अरहत्ते पतिट्ठितो. सत्था द्वे वत्थूनि कथेत्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा गामणिकुमारो ओस्सट्ठवीरियो भिक्खु अहोसि, आचरियो पन अहमेव अहोसि’’न्ति.

गामणिजातकवण्णना अट्ठमा.

९. मघदेवजातकवण्णना

उत्तमङ्गरुहा मय्हन्ति इदं सत्था जेतवने विहरन्तो महाभिनिक्खमनं आरब्भ कथेसि. तं हेट्ठा निदानकथायं कथितमेव. तस्मिं पन काले भिक्खू दसबलस्स नेक्खम्मं वण्णयन्ता निसीदिंसु. अथ सत्था धम्मसभं आगन्त्वा बुद्धासने निसिन्नो भिक्खू आमन्तेसि ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति. ‘‘भन्ते, न अञ्ञाय कथाय, तुम्हाकंयेव पन नेक्खम्मं वण्णयमाना निसिन्नाम्हा’’ति वुत्ते ‘‘न, भिक्खवे, तथागतो एतरहियेव नेक्खम्मं निक्खन्तो, पुब्बेपि निक्खन्तोयेवा’’ति आह. भिक्खू तस्सत्थस्साविभावत्थं भगवन्तं याचिंसु, भगवा भवन्तरेन पटिच्छन्नं कारणं पाकटं अकासि.

अतीते विदेहरट्ठे मिथिलायं मघदेवो नाम राजा अहोसि धम्मिको धम्मराजा. सो चतुरासीति वस्ससहस्सानि कुमारकीळं कीळि, तथा ओपरज्जं, तथा महारज्जं कत्वा दीघमद्धानं खेपेत्वा एकदिवसं कप्पकं आमन्तेसि ‘‘यदा मे, सम्म कप्पक, सिरस्मिं पलितानि पस्सेय्यासि, अथ मे आरोचेय्यासी’’ति. कप्पकोपि दीघमद्धानं खेपेत्वा एकदिवसं रञ्ञो अञ्जनवण्णानं केसानं अन्तरे एकमेव पलितं दिस्वा ‘‘देव, एकं ते पलितं दिस्सती’’ति आरोचेसि. ‘‘तेन हि मे, सम्म, तं पलितं उद्धरित्वा पाणिम्हि ठपेही’’ति च वुत्ते सुवण्णसण्डासेन उद्धरित्वा रञ्ञो पाणिम्हि पतिट्ठापेसि. तदा रञ्ञो चतुरासीति वस्ससहस्सानि आयु अवसिट्ठं होति. एवं सन्तेपि पलितं दिस्वाव मच्चुराजानं आगन्त्वा समीपे ठितं विय अत्तानं आदित्तपण्णसालं पविट्ठं विय च मञ्ञमानो संवेगं आपज्जित्वा ‘‘बाल मघदेव, याव पलितस्सुप्पादाव इमे किलेसे जहितुं नासक्खी’’ति चिन्तेसि.

तस्सेवं पलितपातुभावं आवज्जेन्तस्स अन्तोडाहो उप्पज्जि, सरीरा सेदा मुच्चिंसु, साटका पीळेत्वा अपनेतब्बाकारप्पत्ता अहेसुं. सो ‘‘अज्जेव मया निक्खमित्वा पब्बजितुं वट्टती’’ति कप्पकस्स सतसहस्सुट्ठानकं गामवरं दत्वा जेट्ठपुत्तं पक्कोसापेत्वा ‘‘तात, मम सीसे पलितं पातुभूतं, महल्लकोम्हि जातो, भुत्ता खो पन मे मानुसका कामा, इदानि दिब्बे कामे परियेसिस्सामि, नेक्खम्मकालो मय्हं, त्वं इमं रज्जं पटिपज्ज, अहं पन पब्बजित्वा मघदेवअम्बवनुय्याने वसन्तो समणधम्मं करिस्सामी’’ति आह. तं एवं पब्बजितुकामं अमच्चा उपसङ्कमित्वा ‘‘देव, किं तुम्हाकं पब्बज्जाकारण’’न्ति पुच्छिंसु. राजा पलितं हत्थेन गहेत्वा अमच्चानं इमं गाथमाह –

.

‘‘उत्तमङ्गरुहा मय्हं, इमे जाता वयोहरा;

पातुभूता देवदूता, पब्बज्जासमयो ममा’’ति.

तत्थ उत्तमङ्गरुहाति केसा. केसा हि सब्बेसं हत्थपादादीनं अङ्गानं उत्तमे सिरस्मिं रुहत्ता ‘‘उत्तमङ्गरुहा’’ति वुच्चन्ति. इमे जाता वयोहराति पस्सथ, ताता, पलितपातुभावेन तिण्णं वयानं हरणतो इमे जाता वयोहरा. पातुभूताति निब्बत्ता. देवदूताति देवो वुच्चति मच्चु, तस्स दूताति देवदूता. सिरस्मिञ्हि पलितेसु पातुभूतेसु मच्चुराजस्स सन्तिके ठितो विय होति, तस्मा पलितानि ‘‘मच्चुदेवस्स दूता’’ति वुच्चन्ति. देवा विय दूतातिपि देवदूता. यथा हि अलङ्कतपटियत्ताय देवताय आकासे ठत्वा ‘‘असुकदिवसे त्वं मरिस्ससी’’ति वुत्ते तं तथेव होति, एवं सिरस्मिं पलितेसु पातुभूतेसु देवताय ब्याकरणसदिसमेव होति, तस्मा पलितानि ‘‘देवसदिसा दूता’’ति वुच्चन्ति. विसुद्धिदेवानं दूतातिपि देवदूता. सब्बबोधिसत्ता हि जिण्णब्याधिमतपब्बजिते दिस्वाव संवेगमापज्जित्वा निक्खम्म पब्बजन्ति. यथाह –

‘‘जिण्णञ्च दिस्वा दुखितञ्च ब्याधितं, मतञ्च दिस्वा गतमायुसङ्खयं;

कासायवत्थं पब्बजितञ्च दिस्वा, तस्मा अहं पब्बजितोम्हि राजा’’ति. (थेरगा. ७३ थोकं विसदिसं);

इमिना परियायेन पलितानि विसुद्धिदेवानं दूतत्ता ‘‘देवदूता’’ति वुच्चन्ति. पब्बज्जासमयो ममाति गिहिभावतो निक्खन्तट्ठेन ‘‘पब्बज्जा’’ति लद्धनामस्स समणलिङ्गगहणस्स कालो मय्हन्ति दस्सेति.

सो एवं वत्वा तं दिवसमेव रज्जं पहाय इसिपब्बज्जं पब्बजित्वा तस्मिंयेव मघदेवअम्बवने विहरन्तो चतुरासीति वस्ससहस्सानि चत्तारो ब्रह्मविहारे भावेत्वा अपरिहीनज्झाने ठितो कालं कत्वा ब्रह्मलोके निब्बत्तित्वा पुन ततो चुतो मिथिलायंयेव निमि नाम राजा हुत्वा ओसक्कमानं अत्तनो वंसं घटेत्वा तत्थेव अम्बवने पब्बजित्वा ब्रह्मविहारे भावेत्वा पुन ब्रह्मलोकूपगोव अहोसि.

सत्थापि ‘‘न, भिक्खवे, तथागतो इदानेव महाभिनिक्खमनं निक्खन्तो, पुब्बेपि निक्खन्तोयेवा’’ति इमं धम्मदेसनं आहरित्वा दस्सेत्वा चत्तारि सच्चानि पकासेसि, सच्चपरियोसाने केचि सोतापन्ना अहेसुं, केचि सकदागामिनो, केचि अनागामिनो. इति भगवा इमानि द्वे वत्थूनि कथेत्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि ‘‘तदा कप्पको आनन्दो अहोसि, पुत्तो राहुलो, मघदेवराजा पन अहमेव अहोसि’’न्ति.

मघदेवजातकवण्णना नवमा.

१०. सुखविहारिजातकवण्णना

यञ्चअञ्ञे न रक्खन्तीति इदं सत्था अनुपियनगरं निस्साय अनुपियअम्बवने विहरन्तो सुखविहारिं भद्दियत्थेरं आरब्भ कथेसि. सुखविहारी भद्दियत्थेरो छखत्तियसमागमे उपालिसत्तमो पब्बजितो. तेसु भद्दियत्थेरो च, किमिलत्थेरो च, भगुत्थेरो च, उपालित्थेरो च अरहत्तं पत्ता, आनन्दत्थेरो सोतापन्नो जातो, अनुरुद्धत्थेरो दिब्बचक्खुको, देवदत्तो झानलाभी जातो. छन्नं पन खत्तियानं वत्थु याव अनुपियनगरा खण्डहालजातके आविभविस्सति. आयस्मा पन भद्दियो राजकाले अत्तनो रक्खसंविधानञ्चेव ताव बहूहि रक्खाहि रक्खियमानस्स उपरिपासादवरतले महासयने सम्परिवत्तमानस्सापि अत्तनो भयुप्पत्तिञ्च इदानि अरहत्तं पत्वा अरञ्ञादीसु यत्थ कत्थचि विहरन्तोपि अत्तनो विगतभयतञ्च समनुस्सरन्तो ‘‘अहो सुखं, अहो सुख’’न्ति उदानं उदानेसि. तं सुत्वा भिक्खू ‘‘आयस्मा भद्दियो अञ्ञं ब्याकरोती’’ति भगवतो आरोचेसुं. भगवा ‘‘न, भिक्खवे , भद्दियो इदानेव सुखविहारी, पुब्बेपि सुखविहारीयेवा’’ति आह. भिक्खू तस्सत्थस्साविभावत्थाय भगवन्तं याचिंसु. भगवा भवन्तरेन पटिच्छन्नं कारणं पाकटं अकासि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारयमाने बोधिसत्तो उदिच्चब्राह्मणमहासालो हुत्वा कामेसु आदीनवं, नेक्खम्मे चानिसंसं दिस्वा कामे पहाय हिमवन्तं पविसित्वा इसिपब्बज्जं पब्बजित्वा अट्ठ समापत्तियो निब्बत्तेसि, परिवारोपिस्स महा अहोसि पञ्च तापससतानि. सो वस्सकाले हिमवन्ततो निक्खमित्वा तापसगणपरिवुतो गामनिगमादीसु चारिकं चरन्तो बाराणसिं पत्वा राजानं निस्साय राजुय्याने वासं कप्पेसि. तत्थ वस्सिके चत्तारो मासे वसित्वा राजानं आपुच्छि. अथ नं राजा ‘‘तुम्हे, भन्ते, महल्लका, किं वो हिमवन्तेन, अन्तेवासिके हिमवन्तं पेसेत्वा इधेव वसथा’’ति याचि. बोधिसत्तो जेट्ठन्तेवासिकं पञ्च तापससतानि पटिच्छापेत्वा ‘‘गच्छ, त्वं इमेहि सद्धिं हिमवन्ते वस, अहं पन इधेव वसिस्सामी’’ति ते उय्योजेत्वा सयं तत्थेव वासं कप्पेसि.

सो पनस्स जेट्ठन्तेवासिको राजपब्बजितो महन्तं रज्जं पहाय पब्बजित्वा कसिणपरिकम्मं कत्वा अट्ठसमापत्तिलाभी अहोसि. सो तापसेहि सद्धिं हिमवन्ते वसमानो एकदिवसं आचरियं दट्ठुकामो हुत्वा ते तापसे आमन्तेत्वा ‘‘तुम्हे अनुक्कण्ठमाना इधेव वसथ, अहं आचरियं वन्दित्वा आगमिस्सामी’’ति आचरियस्स सन्तिकं गन्त्वा वन्दित्वा पटिसन्थारं कत्वा एकं कट्ठत्थरिकं अत्थरित्वा आचरियस्स सन्तिकेयेव निपज्जि. तस्मिञ्च समये राजा ‘‘तापसं पस्सिस्सामी’’ति उय्यानं गन्त्वा वन्दित्वा एकमन्तं निसीदि. अन्तेवासिकतापसो राजानं दिस्वा नेव वुट्ठासि, निपन्नोयेव पन ‘‘अहो सुखं, अहो सुख’’न्ति उदानं उदानेसि. राजा ‘‘अयं तापसो मं दिस्वापि न उट्ठितो’’ति अनत्तमनो बोधिसत्तं आह – ‘‘भन्ते, अयं तापसो यदिच्छकं भुत्तो भविस्सति, उदानं उदानेन्तो सुखसेय्यमेव कप्पेती’’ति. महाराज, अयं तापसो पुब्बे तुम्हादिसो एको राजा अहोसि, स्वायं ‘‘अहं पुब्बे गिहिकाले रज्जसिरिं अनुभवन्तो आवुधहत्थेहि बहूहि रक्खियमानोपि एवरूपं सुखं नाम नालत्थ’’न्ति अत्तनो पब्बज्जासुखं झानसुखञ्च आरब्भ इमं उदानं उदानेतीति. एवञ्च पन वत्वा बोधिसत्तो रञ्ञो धम्मकथं कथेतुं इमं गाथमाह –

१०.

‘‘यञ्च अञ्ञे न रक्खन्ति, यो च अञ्ञे न रक्खति;

स वे राज सुखं सेति, कामेसु अनपेक्खवा’’ति.

तत्थ यञ्च अञ्ञे न रक्खन्तीति यं पुग्गलं अञ्ञे बहू पुग्गला न रक्खन्ति. यो च अञ्ञे न रक्खतीति यो च ‘‘एकको अहं रज्जं कारेमी’’ति अञ्ञे बहू जने न रक्खति. स वे राज सुखं सेतीति महाराज सो पुग्गलो एको अदुतियो पविवित्तो कायिकचेतसिकसुखसमङ्गी हुत्वा सुखं सेति. इदञ्च देसनासीसमेव. न केवलं पन सेतियेव, एवरूपो पन पुग्गलो सुखं गच्छति तिट्ठति निसीदति सयतीति सब्बिरियापथेसु सुखप्पत्तोव होति. कामेसु अनपेक्खवाति वत्थु कामकिलेसकामेसु अपेक्खारहितो विगतच्छन्दरागो नित्तण्हो एवरूपो पुग्गलो सब्बिरियापथेसु सुखं विहरति महाराजाति.

राजा धम्मदेसनं सुत्वा तुट्ठमानसो वन्दित्वा निवेसनमेव गतो, अन्तेवासिकोपि आचरियं वन्दित्वा हिमवन्तमेव गतो. बोधिसत्तो पन तत्थेव विहरन्तो अपरिहीनज्झानो कालं कत्वा ब्रह्मलोके निब्बत्ति.

सत्था इमं धम्मदेसनं आहरित्वा दस्सेत्वा द्वे वत्थूनि कथेत्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा अन्तेवासिको भद्दियत्थेरो अहोसि, गणसत्था पन अहमेव अहोसि’’न्ति.

सुखविहारिजातकवण्णना दसमा.

अपण्णकवग्गो पठमो.

तस्सुद्दानं –

अपण्णकं वण्णुपथं, सेरिवं चूळसेट्ठि च;

तण्डुलं देवधम्मञ्च, कट्ठवाहनगामणि;

मघदेवं विहारीति, पिण्डिता दस जातकाति.

२. सीलवग्गो

[११] १. लक्खणमिगजातकवण्णना

होतिसीलवतं अत्थोति इदं सत्था राजगहं उपनिस्साय वेळुवने विहरन्तो देवदत्तं आरब्भ कथेसि. देवदत्तस्स वत्थु याव अभिमारप्पयोजना खण्डहालजातके आविभविस्सति, याव धनपालकविस्सज्जना पन चूळहंसजातके आविभविस्सति, याव पथविप्पवेसना द्वादसनिपाते समुद्दवाणिजजातके आविभविस्सति.

एकस्मिञ्हि समये देवदत्तो पञ्च वत्थूनि याचित्वा अलभन्तो सङ्घं भिन्दित्वा पञ्च भिक्खुसतानि आदाय गयासीसे विहरति. अथ तेसं भिक्खूनं ञाणं परिपाकं अगमासि. तं ञत्वा सत्था द्वे अग्गसावके आमन्तेसि ‘‘सारिपुत्ता, तुम्हाकं निस्सितका पञ्चसता भिक्खू देवदत्तस्स लद्धिं रोचेत्वा तेन सद्धिं गता, इदानि पन तेसं ञाणं परिपाकं गतं, तुम्हे बहूहि भिक्खूहि सद्धिं तत्थ गन्त्वा तेसं धम्मं देसेत्वा ते भिक्खू मग्गफलेहि पबोधेत्वा गहेत्वा आगच्छथा’’ति. ते तथेव गन्त्वा तेसं धम्मं देसेत्वा मग्गफलेहि पबोधेत्वा पुनदिवसे अरुणुग्गमनवेलाय ते भिक्खू आदाय वेळुवनमेव आगमंसु. आगन्त्वा च पन सारिपुत्तत्थेरस्स भगवन्तं वन्दित्वा ठितकाले भिक्खू थेरं पसंसित्वा भगवन्तं आहंसु – ‘‘भन्ते, अम्हाकं जेट्ठभातिको धम्मसेनापति पञ्चहि भिक्खुसतेहि परिवुतो आगच्छन्तो अतिविय सोभति, देवदत्तो पन परिहीनपरिवारो जातो’’ति. न, भिक्खवे, सारिपुत्तो इदानेव ञातिसङ्घपरिवुतो आगच्छन्तो सोभति, पुब्बेपि सोभियेव. देवदत्तोपि न इदानेव गणतो परिहीनो, पुब्बेपि परिहीनोयेवाति. भिक्खू तस्सत्थस्साविभावत्थाय भगवन्तं याचिंसु, भगवा भवन्तरेन पटिच्छन्नं कारणं पाकटं अकासि.

अतीते मगधरट्ठे राजगहनगरे एको मगधराजा रज्जं कारेसि. तदा बोधिसत्तो मिगयोनियं पटिसन्धिं गहेत्वा वुद्धिप्पत्तो मिगसहस्सपरिवारो अरञ्ञे वसति. तस्स लक्खणो च काळो चाति द्वे पुत्ता अहेसुं. सो अत्तनो महल्लककाले ‘‘ताता, अहं इदानि महल्लको, तुम्हे इमं गणं परिहरथा’’ति पञ्च पञ्च मिगसतानि एकेकं पुत्तं पटिच्छापेसि . ततो पट्ठाय ते द्वे जना मिगगणं परिहरन्ति. मगधरट्ठस्मिञ्च सस्सपाकसमये किट्ठसम्बाधे अरञ्ञे मिगानं परिपन्थो होति. मनुस्सा सस्सखादकानं मिगानं मारणत्थाय तत्थ तत्थ ओपातं खणन्ति, सूलानि रोपेन्ति, पासाणयन्तानि सज्जेन्ति, कूटपासादयो पासे ओड्डेन्ति, बहू मिगा विनासं आपज्जन्ति. बोधिसत्तो किट्ठसम्बाधसमयं ञत्वा द्वे पुत्ते पक्कोसापेत्वा आह – ‘‘ताता, अयं किट्ठसम्बाधसमयो, बहू मिगा विनासं पापुणन्ति, मयं महल्लका येन केनचि उपायेन एकस्मिं ठाने वीतिनामेस्साम, तुम्हे तुम्हाकं मिगगणे गहेत्वा अरञ्ञे पब्बतपादं पविसित्वा सस्सानं उद्धटकाले आगच्छेय्याथा’’ति. ते ‘‘साधू’’ति पितु वचनं सुत्वा सपरिवारा निक्खमिंसु. तेसं पन गमनमग्गं मनुस्सा जानन्ति ‘‘इमस्मिं काले मिगा पब्बतमारोहन्ति, इमस्मिं काले ओरोहन्ती’’ति. ते तत्थ तत्थ पटिच्छन्नट्ठाने निलीना बहू मिगे विज्झित्वा मारेन्ति.

काळमिगो अत्तनो दन्धताय ‘‘इमाय नाम वेलाय गन्तब्बं, इमाय वेलाय न गन्तब्ब’’न्ति अजानन्तो मिगगणं आदाय पुब्बण्हेपि सायन्हेपि पदोसेपि पच्चूसेपि गामद्वारेन गच्छति. मनुस्सा तत्थ तत्थ पकतिया ठिता च निलीना च बहू मिगे विनासं पापेन्ति. एवं सो अत्तनो दन्धताय बहू मिगे विनासं पापेत्वा अप्पकेहेव मिगेहि अरञ्ञं पाविसि. लक्खणमिगो पन पण्डितो ब्यत्तो उपायकुसलो ‘‘इमाय वेलाय गन्तब्बं, इमाय वेलाय न गन्तब्ब’’न्ति जानाति. सो गामद्वारेनपि न गच्छति , दिवापि न गच्छति, पदोसेपि न गच्छति, पच्चूसेपि न गच्छति, मिगगणं आदाय अड्ढरत्तसमयेयेव गच्छति. तस्मा एकम्पि मिगं अविनासेत्वा अरञ्ञं पाविसि. ते तत्थ चत्तारो मासे वसित्वा सस्सेसु उद्धटेसु पब्बता ओतरिंसु.

काळो पच्चागच्छन्तोपि पुरिमनयेनेव अवसेसमिगे विनासं पापेन्तो एककोव आगमि. लक्खणो पन एकमिगम्पि अविनासेत्वा पञ्चहि मिगसतेहि परिवुतो मातापितूनं सन्तिकं आगमि. बोधिसत्तो द्वेपि पुत्ते आगच्छन्ते दिस्वा मिगगणेन सद्धिं मन्तेन्तो इमं गाथं समुट्ठापेसि –

११.

‘‘होति सीलवतं अत्थो, पटिसन्थारवुत्तिनं;

लक्खणं पस्स आयन्तं, ञातिसङ्घपुरक्खतं;

अथ पस्ससिमं काळं, सुविहीनंव ञातिभी’’ति.

तत्थ सीलवतन्ति सुखसीलताय सीलवन्तानं आचारसम्पन्नानं. अत्थोति वुड्ढि. पटिसन्थारवुत्तिनन्ति धम्मपटिसन्थारो च आमिसपटिसन्थारो च एतेसं वुत्तीति पटिसन्थारवुत्तिनो, तेसं पटिसन्थारवुत्तिनं. एत्थ च पापनिवारणओवादानुसासनिवसेन धम्मपटिसन्थारो च, गोचरलाभापनगिलानुपट्ठानधम्मिकरक्खावसेन आमिसपटिसन्थारो च वेदितब्बो. इदं वुत्तं होति – इमेसु द्वीसु पटिसन्थारेसु ठितानं आचारसम्पन्नानं पण्डितानं वुड्ढि नाम होतीति. इदानि तं वुड्ढिं दस्सेतुं पुत्तमातरं आलपन्तो विय ‘‘लक्खणं पस्सा’’तिआदिमाह. तत्रायं सङ्खेपत्थो – आचारपटिसन्थारसम्पन्नं अत्तनो पुत्तं एकमिगम्पि अविनासेत्वा ञातिसङ्घेन पुरक्खतं परिवारितं आगच्छन्तं पस्स. ताय पन आचारपटिसन्थारसम्पदाय विहीनं दन्धपञ्ञं अथ पस्ससिमं काळं एकम्पि ञातिं अनवसेसेत्वा सुविहीनमेव ञातीहि एककं आगच्छन्तन्ति. एवं पुत्तं अभिनन्दित्वा पन बोधिसत्तो यावतायुकं ठत्वा यथाकम्मं गतो.

सत्थापि ‘‘न, भिक्खवे, सारिपुत्तो इदानेव ञातिसङ्घपरिवारितो सोभति, पुब्बेपि सोभतियेव. न च देवदत्तो एतरहियेव गणम्हा परिहीनो, पुब्बेपि परिहीनोयेवा’’ति इमं धम्मदेसनं दस्सेत्वा द्वे वत्थूनि कथेत्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा काळो देवदत्तो अहोसि, परिसापिस्स देवदत्तपरिसाव, लक्खणो सारिपुत्तो, परिसा पनस्स बुद्धपरिसा, माता राहुलमाता, पिता पन अहमेव अहोसि’’न्ति.

लक्खणमिगजातकवण्णना पठमा.

[१२] २. निग्रोधमिगजातकवण्णना

निग्रोधमेव सेवेय्याति इदं सत्था जेतवने विहरन्तो कुमारकस्सपत्थेरस्स मातरं आरब्भ कथेसि. सा किर राजगहनगरे महाविभवस्स सेट्ठिनो धीता अहोसि उस्सन्नकुसलमूला परिमद्दितसङ्खारा पच्छिमभविका, अन्तोघटे पदीपो विय तस्सा हदये अरहत्तूपनिस्सयो जलति. सा अत्तानं जाननकालतो पट्ठाय गेहे अनभिरता पब्बजितुकामा हुत्वा मातापितरो आह – ‘‘अम्मताता, मय्हं घरावासे चित्तं नाभिरमति, अहं निय्यानिके बुद्धसासने पब्बजितुकामा, पब्बाजेथ म’’न्ति. अम्म, किं वदेसि, इदं कुलं बहुविभवं, त्वञ्च अम्हाकं एकधीता, न लब्भा तया पब्बजितुन्ति. सा पुनप्पुनं याचित्वापि मातापितूनं सन्तिका पब्बज्जं अलभमाना चिन्तेसि ‘‘होतु, पतिकुलं गता सामिकं आराधेत्वा पब्बजिस्सामी’’ति. सा वयप्पत्ता पतिकुलं गन्त्वा पतिदेवता हुत्वा सीलवती कल्याणधम्मा अगारं अज्झावसि.

अथस्सा संवासमन्वाय कुच्छियं गब्भो पतिट्ठहि. सा गब्भस्स पतिट्ठितभावं न अञ्ञासि. अथ तस्मिं नगरे नक्खत्तं घोसयिंसु, सकलनगरवासिनो नक्खत्तं कीळिंसु, नगरं देवनगरं विय अलङ्कतपटियत्तं अहोसि. सा पन ताव उळारायपि नक्खत्तकीळाय वत्तमानाय अत्तनो सरीरं न विलिम्पति नालङ्करोति, पकतिवेसेनेव विचरति.

अथ नं सामिको आह – ‘‘भद्दे, सकलनगरं नक्खत्तनिस्सितं, त्वं पन सरीरं नप्पटिजग्गसी’’ति. अय्यपुत्त, द्वत्तिंसाय मे कुणपेहि पूरितं सरीरं, किं इमिना अलङ्कतेन, अयञ्हि कायो नेव देवनिम्मितो, न ब्रह्मनिम्मितो, न सुवण्णमयो, न मणिमयो, न हरिचन्दनमयो, न पुण्डरीककुमुदुप्पलगब्भसम्भूतो , न अमतोसधपूरितो, अथ खो कुणपे जातो, मातापेत्तिकसम्भवो, अनिच्चुच्छादनपरिमद्दनभेदनविद्धंसनधम्मो, कटसिवड्ढनो, तण्हूपादिन्नो, सोकानं निदानं, परिदेवानं वत्थु, सब्बरोगानं आलयो, कम्मकरणानं पटिग्गहो, अन्तोपूति, बहि निच्चपग्घरणो, किमिकुलानं आवासो, सिवथिकपयातो, मरणपरियोसानो, सब्बलोकस्स चक्खुपथे वत्तमानोपि –

‘‘अट्ठिनहारुसंयुत्तो, तचमंसावलेपनो;

छविया कायो पटिच्छन्नो, यथाभूतं न दिस्सति.

‘‘अन्तपूरो उदरपूरो, यकनपेळस्स वत्थिनो;

हदयस्स पप्फासस्स, वक्कस्स पिहकस्स च.

‘‘सिङ्घाणिकाय खेळस्स, सेदस्स च मेदस्स च;

लोहितस्स लसिकाय, पित्तस्स च वसाय च.

‘‘अथस्स नवहि सोतेहि, असुची सवति सब्बदा;

अक्खिम्हा अक्खिगूथको, कण्णम्हा कण्णगूथको.

‘‘सिङ्घाणिका च नासतो, मुखेन वमतेकदा;

पित्तं सेम्हञ्च वमति, कायम्हा सेदजल्लिका.

‘‘अथस्स सुसिरं सीसं, मत्थलुङ्गस्स पूरितं;

सुभतो नं मञ्ञति बालो, अविज्जाय पुरक्खतो. (सु. नि. १९६-२०१);

‘‘अनन्तादीनवो कायो, विसरुक्खसमूपमो;

आवासो सब्बरोगानं, पुञ्जो दुक्खस्स केवलो. (अप. थेर २.५४.५५);

‘‘सचे इमस्स कायस्स, अन्तो बाहिरको सिया;

दण्डं नून गहेत्वान, काके सोणे च वारये.

‘‘दुग्गन्धो असुचि कायो, कुणपो उक्करूपमो;

निन्दितो चक्खुभूतेहि, कायो बालाभिनन्दितो.

‘‘अल्लचम्मपटिच्छन्नो, नवद्वारो महावणो;

समन्ततो पग्घरति, असुची पूतिगन्धियो’’ति. (विसुद्धि. १.१२२);

अय्यपुत्त , इमं कायं अलङ्करित्वा किं करिस्सामि? ननु इमस्स अलङ्कतकरणं गूथपुण्णघटस्स बहि चित्तकम्मकरणं विय होतीति? सेट्ठिपुत्तो तस्सा वचनं सुत्वा आह ‘‘भद्दे, त्वं इमस्स सरीरस्स इमे दोसे पस्समाना कस्मा न पब्बजसी’’ति? ‘‘अय्यपुत्त, अहं पब्बज्जं लभमाना अज्जेव पब्बजेय्य’’न्ति. सेट्ठिपुत्तो ‘‘साधु, अहं तं पब्बाजेस्सामी’’ति वत्वा महादानं पवत्तेत्वा महासक्कारं कत्वा महन्तेन परिवारेन भिक्खुनुपस्सयं नेत्वा तं पब्बाजेन्तो देवदत्तपक्खियानं भिक्खुनीनं सन्तिके पब्बाजेसि. सा पब्बज्जं लभित्वा परिपुण्णसङ्कप्पा अत्तमना अहोसि.

अथस्सा गब्भे परिपाकं गच्छन्ते इन्द्रियानं अञ्ञथत्तं हत्थपादपिट्ठीनं बहलत्तं उदरपटलस्स च महन्ततं दिस्वा भिक्खुनियो तं पुच्छिंसु ‘‘अय्ये, त्वं गब्भिनी विय पञ्ञायसि, किं एत’’न्ति? अय्ये, ‘‘इदं नाम कारण’’न्ति न जानामि, सीलं पन मे परिपुण्णन्ति . अथ नं ता भिक्खुनियो देवदत्तस्स सन्तिकं नेत्वा देवदत्तं पुच्छिंसु ‘‘अय्य, अयं कुलधीता किच्छेन सामिकं आराधेत्वा पब्बज्जं लभि, इदानि पनस्सा गब्भो पञ्ञायति, मयं इमस्स गब्भस्स गिहिकाले वा पब्बजितकाले वा लद्धभावं न जानाम, किंदानि करोमा’’ति? देवदत्तो अत्तनो अबुद्धभावेन च खन्तिमेत्तानुद्दयानञ्च नत्थिताय एवं चिन्तेसि ‘‘देवदत्तपक्खिका भिक्खुनी कुच्छिना गब्भं परिहरति, देवदत्तो च तं अज्झुपेक्खतियेवाति मय्हं गरहा उप्पज्जिस्सति, मया इमं उप्पब्बाजेतुं वट्टती’’ति. सो अवीमंसित्वाव सेलगुळं पवट्टयमानो विय पक्खन्दित्वा ‘‘गच्छथ, इमं उप्पब्बाजेथा’’ति आह. ता तस्स वचनं सुत्वा उट्ठाय वन्दित्वा उपस्सयं गता.

अथ सा दहरा ता भिक्खुनियो आह – ‘‘अय्ये, न देवदत्तत्थेरो बुद्धो, नापि मय्हं तस्स सन्तिके पब्बज्जा, लोके पन अग्गपुग्गलस्स सम्मासम्बुद्धस्स सन्तिके मय्हं पब्बज्जा, सा च पन मे दुक्खेन लद्धा, मा नं अन्तरधापेथ, एथ मं गहेत्वा सत्थु सन्तिकं जेतवनं गच्छथा’’ति. ता तं आदाय राजगहा पञ्चचत्तालीसयोजनिकं मग्गं अतिक्कम्म अनुपुब्बेन जेतवनं पत्वा सत्थारं वन्दित्वा तमत्थं आरोचेसुं. सत्था चिन्तेसि – ‘‘किञ्चापि गिहिकाले एतिस्सा गब्भो पतिट्ठितो, एवं सन्तेपि ‘समणो गोतमो देवदत्तेन जहितं आदाय चरती’ति तित्थियानं ओकासो भविस्सति. तस्मा इमं कथं पच्छिन्दितुं सराजिकाय परिसाय मज्झे इमं अधिकरणं विनिच्छितुं वट्टती’’ति. पुनदिवसे राजानं पसेनदिकोसलं महाअनाथपिण्डिकं चूळअनाथपिण्डिकं विसाखं महाउपासिकं अञ्ञानि च अभिञ्ञातानि महाकुलानि पक्कोसापेत्वा सायन्हसमये चतूसु परिसासु सन्निपतितासु उपालित्थेरं आमन्तेसि ‘‘गच्छ, त्वं चतुपरिसमज्झे इमिस्सा दहरभिक्खुनिया कम्मं सोधेही’’ति. ‘‘साधु, भन्ते’’ति थेरो परिसमज्झं गन्त्वा अत्तनो पञ्ञत्तासने निसीदित्वा रञ्ञो पुरतो विसाखं उपासिकं पक्कोसापेत्वा इमं अधिकरणं पटिच्छापेसि ‘‘गच्छ विसाखे, ‘अयं दहरा असुकमासे असुकदिवसे पब्बजिता’ति तथतो ञत्वा इमस्स गब्भस्स पुरे वा पच्छा वा लद्धभावं जानाही’’ति. उपासिका ‘‘साधू’’ति सम्पटिच्छित्वा साणिं परिक्खिपापेत्वा अन्तोसाणियं दहरभिक्खुनिया हत्थपादनाभिउदरपरियोसानादीनि ओलोकेत्वा मासदिवसे समानेत्वा गिहिभावे गब्भस्स लद्धभावं तथतो ञत्वा थेरस्स सन्तिकं गन्त्वा तमत्थं आरोचेसि. थेरो चतुपरिसमज्झे तं भिक्खुनिं सुद्धं अकासि. सा सुद्धा हुत्वा भिक्खुसङ्घञ्च सत्थारञ्च वन्दित्वा भिक्खुनीहि सद्धिं उपस्सयमेव गता. सा गब्भपरिपाकमन्वाय पदुमुत्तरपादमूले पत्थितपत्थनं महानुभावं पुत्तं विजायि.

अथेकदिवसं राजा भिक्खुनुपस्सयसमीपेन गच्छन्तो दारकसद्दं सुत्वा अमच्चे पुच्छि. अमच्चा तं कारणं ञत्वा ‘‘देव, दहरभिक्खुनी पुत्तं विजाता, तस्सेसो सद्दो’’ति आहंसु. ‘‘भिक्खुनीनं, भणे, दारकपटिजग्गनं नाम पलिबोधो, मयं नं पटिजग्गिस्सामा’’ति राजा तं दारकं नाटकित्थीनं दापेत्वा कुमारपरिहारेन वड्ढापेसि. नामग्गहणदिवसे चस्स ‘‘कस्सपो’’ति नामं अकंसु. अथ नं कुमारपरिहारेन वड्ढितत्ता ‘‘कुमारकस्सपो’’ति सञ्जानिंसु. सो सत्तवस्सिककाले सत्थु सन्तिके पब्बजित्वा परिपुण्णवस्सो उपसम्पदं लभित्वा गच्छन्ते गच्छन्ते काले धम्मकथिकेसु चित्रकथी अहोसि. अथ नं सत्था ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं चित्तकथिकानं यदिदं कुमारकस्सपो’’ति (अ. नि. १.२०९, २१७) एतदग्गे ठपेसि. सो पच्छा वम्मिकसुत्ते (म. नि. १.२४९ आदयो) अरहत्तं पापुणि. मातापिस्स भिक्खुनी विपस्सनं वड्ढेत्वा अग्गफलं पत्ता. कुमारकस्सपत्थेरो बुद्धसासने गगनमज्झे पुण्णचन्दो विय पाकटो जातो.

अथेकदिवसं तथागतो पच्छाभत्तं पिण्डपातपटिक्कन्तो भिक्खूनं ओवादं दत्वा गन्धकुटिं पाविसि. भिक्खू ओवादं गहेत्वा अत्तनो अत्तनो रत्तिट्ठानदिवाट्ठानेसु दिवसभागं खेपेत्वा सायन्हसमये धम्मसभायं सन्निपतित्वा ‘‘आवुसो, देवदत्तेन अत्तनो अबुद्धभावेन चेव खन्तिमेत्तादीनञ्च अभावेन कुमारकस्सपत्थेरो च थेरी च उभो नासिता, सम्मासम्बुद्धो पन अत्तनो धम्मराजताय चेव खन्तिमेत्तानुद्दयसम्पत्तिया च उभिन्नम्पि तेसं पच्चयो जातो’’ति बुद्धगुणे वण्णयमाना निसीदिंसु. सत्था बुद्धलीलाय धम्मसभं आगन्त्वा पञ्ञत्तासने निसीदित्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छि. ‘‘भन्ते, तुम्हाकमेव गुणकथाया’’ति सब्बं आरोचयिंसु. न, भिक्खवे, तथागतो इदानेव इमेसं उभिन्नं पच्चयो च पतिट्ठा च जातो, पुब्बेपि अहोसियेवाति. भिक्खू तस्सत्थस्साविभावत्थाय भगवन्तं याचिंसु. भगवा भवन्तरेन पटिच्छन्नं कारणं पाकटं अकासि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारयमाने बोधिसत्तो मिगयोनियं पटिसन्धिं गण्हि. सो मातुकुच्छितो निक्खन्तो सुवण्णवण्णो अहोसि, अक्खीनि पनस्स मणिगुळसदिसानि अहेसुं, सिङ्गानि रजतवण्णानि, मुखं रत्तकम्बलपुञ्जवण्णं, हत्थपादपरियन्ता लाखारसपरिकम्मकता विय, वालधि चमरस्स विय अहोसि, सरीरं पनस्स महन्तं अस्सपोतकप्पमाणं अहोसि. सो पञ्चसतमिगपरिवारो अरञ्ञे वासं कप्पेसि नामेन निग्रोधमिगराजा नाम. अविदूरे पनस्स अञ्ञोपि पञ्चसतमिगपरिवारो साखमिगो नाम वसति, सोपि सुवण्णवण्णोव अहोसि.

तेन समयेन बाराणसिराजा मिगवधप्पसुतो होति, विना मंसेन न भुञ्जति, मनुस्सानं कम्मच्छेदं कत्वा सब्बे नेगमजानपदे सन्निपातेत्वा देवसिकं मिगवं गच्छति. मनुस्सा चिन्तेसुं – ‘‘अयं राजा अम्हाकं कम्मच्छेदं करोति, यंनून मयं उय्याने मिगानं निवापं वपित्वा पानीयं सम्पादेत्वा बहू मिगे उय्यानं पवेसेत्वा द्वारं बन्धित्वा रञ्ञो निय्यादेय्यामा’’ति. ते सब्बे उय्याने मिगानं निवापतिणानि रोपेत्वा उदकं सम्पादेत्वा द्वारं योजेत्वा वागुरानि आदाय मुग्गरादिनानावुधहत्था अरञ्ञं पविसित्वा मिगे परियेसमाना ‘‘मज्झे ठिते मिगे गण्हिस्सामा’’ति योजनमत्तं ठानं परिक्खिपित्वा सङ्खिपमाना निग्रोधमिगसाखमिगानं वसनट्ठानं मज्झे कत्वा परिक्खिपिंसु. अथ नं मिगगणं दिस्वा रुक्खगुम्बादयो च भूमिञ्च मुग्गरेहि पहरन्ता मिगगणं गहनट्ठानतो नीहरित्वा असिसत्तिधनुआदीनि आवुधानि उग्गिरित्वा महानादं नदन्ता तं मिगगणं उय्यानं पवेसेत्वा द्वारं पिधाय राजानं उपसङ्कमित्वा ‘‘देव, निबद्धं मिगवं गच्छन्ता अम्हाकं कम्मं नासेथ, अम्हेहि अरञ्ञतो मिगे आनेत्वा तुम्हाकं उय्यानं पूरितं, इतो पट्ठाय तेसं मंसानि खादथा’’ति राजानं आपुच्छित्वा पक्कमिंसु.

राजा तेसं वचनं सुत्वा उय्यानं गन्त्वा मिगे ओलोकेन्तो द्वे सुवण्णमिगे दिस्वा तेसं अभयं अदासि. ततो पट्ठाय पन कदाचि सयं गन्त्वा एकं मिगं विज्झित्वा आनेति, कदाचिस्स भत्तकारको गन्त्वा विज्झित्वा आहरति. मिगा धनुं दिस्वाव मरणभयेन तज्जिता पलायन्ति, द्वे तयो पहारे लभित्वा किलमन्तिपि, गिलानापि होन्ति, मरणम्पि पापुणन्ति. मिगगणो तं पवत्तिं बोधिसत्तस्स आरोचेसि. सो साखं पक्कोसापेत्वा आह – ‘‘सम्म, बहू मिगा नस्सन्ति, एकंसेन मरितब्बे सति इतो पट्ठाय मा कण्डेन मिगे विज्झन्तु, धम्मगण्डिकट्ठाने मिगानं वारो होतु. एकदिवसं मम परिसाय वारो पापुणातु, एकदिवसं तव परिसाय, वारप्पत्तो मिगो गन्त्वा धम्मगण्डिकाय गीवं ठपेत्वा निपज्जतु, एवं सन्ते मिगा किलन्ता न भविस्सन्ती’’ति. सो ‘‘साधू’’ति सम्पटिच्छि. ततो पट्ठाय वारप्पत्तोव मिगो गन्त्वा धम्मगण्डिकाय गीवं ठपेत्वा निपज्जति, भत्तकारको आगन्त्वा तत्थ निपन्नकमेव गहेत्वा गच्छति.

अथेकदिवसं साखमिगस्स परिसाय एकिस्सा गब्भिनिमिगिया वारो पापुणि. सा साखं उपसङ्कमित्वा ‘‘सामि, अहं गब्भिनी, पुत्तं विजायित्वा द्वे जना वारं गमिस्साम, मय्हं वारं अतिक्कामेही’’ति आह. सो ‘‘न सक्का तव वारं अञ्ञेसं पापेतुं, त्वमेव तुय्हं वारं जानिस्ससि, गच्छाही’’ति आह. सा तस्स सन्तिका अनुग्गहं अलभमाना बोधिसत्तं उपसङ्कमित्वा तमत्थं आरोचेसि. सो तस्सा वचनं सुत्वा ‘‘होतु गच्छ त्वं, अहं ते वारं अतिक्कामेस्सामी’’ति सयं गन्त्वा धम्मगण्डिकाय सीसं कत्वा निपज्जि. भत्तकारको तं दिस्वा ‘‘लद्धाभयो मिगराजा धम्मगण्डिकाय निपन्नो, किं नु खो कारण’’न्ति वेगेन गन्त्वा रञ्ञो आरोचेसि.

राजा तावदेव रथं आरुय्ह महन्तेन परिवारेन आगन्त्वा बोधिसत्तं दिस्वा आह ‘‘सम्म मिगराज, ननु मया तुय्हं अभयं दिन्नं, कस्मा त्वं इध निपन्नो’’ति. महाराज, गब्भिनी मिगी आगन्त्वा ‘‘मम वारं अञ्ञस्स पापेही’’ति आह, न सक्का खो पन मया एकस्स मरणदुक्खं अञ्ञस्स उपरि निक्खिपितुं, स्वाहं अत्तनो जीवितं तस्सा दत्वा तस्सा सन्तकं मरणं गहेत्वा इध निपन्नो, मा अञ्ञं किञ्चि आसङ्कित्थ, महाराजाति. राजा आह – ‘‘सामि, सुवण्णवण्णमिगराज, मया न तादिसो खन्तिमेत्तानुद्दयसम्पन्नो मनुस्सेसुपि दिट्ठपुब्बो, तेन ते पसन्नोस्मि, उट्ठेहि, तुय्हञ्च तस्सा च अभयं दम्मी’’ति. ‘‘द्वीहि अभये लद्धे अवसेसा किं करिस्सन्ति, नरिन्दा’’ति? ‘‘अवसेसानम्पि अभयं दम्मि, सामी’’ति. ‘‘महाराज, एवम्पि उय्यानेयेव मिगा अभयं लभिस्सन्ति, सेसा किं करिस्सन्ती’’ति? ‘‘एतेसम्पि अभयं दम्मि, सामी’’ति. ‘‘महाराज, मिगा ताव अभयं लभन्तु, सेसा चतुप्पदा किं करिस्सन्ती’’ति ? ‘‘एतेसम्पि अभयं दम्मि, सामी’’ति. ‘‘महाराज, चतुप्पदा ताव अभयं लभन्तु, दिजगणा किं करिस्सन्ती’’ति? ‘‘एतेसम्पि अभयं दम्मि, सामी’’ति. ‘‘महाराज, दिजगणा ताव अभयं लभन्तु, उदके वसन्ता मच्छा किं करिस्सन्ती’’ति? ‘‘एतेसम्पि अभयं दम्मि, सामी’’ति. एवं महासत्तो राजानं सब्बसत्तानं अभयं याचित्वा उट्ठाय राजानं पञ्चसु सीलेसु पतिट्ठापेत्वा ‘‘धम्मं चर, महाराज, मातापितूसु पुत्तधीतासु ब्राह्मणगहपतिकेसु नेगमजानपदेसु धम्मं चरन्तो समं चरन्तो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं गमिस्ससी’’ति रञ्ञो बुद्धलीलाय धम्मं देसेत्वा कतिपाहं उय्याने वसित्वा रञ्ञो ओवादं दत्वा मिगगणपरिवुतो अरञ्ञं पाविसि. सापि खो मिगधेनु पुप्फकण्णिकसदिसं पुत्तं विजायि. सो कीळमानो साखमिगस्स सन्तिकं गच्छति. अथ नं माता तस्स सन्तिकं गच्छन्तं दिस्वा ‘‘पुत्त, इतो पट्ठाय मा एतस्स सन्तिकं गच्छ, निग्रोधस्सेव सन्तिकं गच्छेय्यासी’’ति ओवदन्ती इमं गाथमाह –

१२.

‘‘निग्रोधमेव सेवेय्य, न साखमुपसंवसे;

निग्रोधस्मिं मतं सेय्यो, यञ्चे साखस्मि जीवित’’न्ति.

तत्थ निग्रोधमेव सेवेय्याति तात त्वं वा अञ्ञो वा अत्तनो हितकामो निग्रोधमेव सेवेय्य भजेय्य उपसङ्कमेय्य, न साखमुपसंवसेति साखमिगं पन न उपसंवसे उपगम्म न संवसेय्य, एतं निस्साय जीविकं न कप्पेय्य. निग्रोधस्मिं मतं सेय्योति निग्रोधरञ्ञो पादमूले मरणम्पि सेय्यो वरं उत्तमं. यञ्चे साखस्मि जीवितन्ति यं पन साखस्स सन्तिके जीवितं, तं नेव सेय्यो न वरं न उत्तमन्ति अत्थो.

ततो पट्ठाय च पन अभयलद्धका मिगा मनुस्सानं सस्सानि खादन्ति, मनुस्सा ‘‘लद्धाभया इमे मिगा’’ति मिगे पहरितुं वा पलापेतुं वा न विसहन्ति, ते राजङ्गणे सन्निपतित्वा रञ्ञो तमत्थं आरोचेसुं. राजा ‘‘मया पसन्नेन निग्रोधमिगराजस्स वरो दिन्नो, अहं रज्जं जहेय्यं, न च तं पटिञ्ञं भिन्दामि, गच्छथ न कोचि मम विजिते मिगे पहरितुं लभती’’ति आह. निग्रोधमिगो तं पवत्तिं सुत्वा मिगगणं सन्निपातापेत्वा ‘‘इतो पट्ठाय परेसं सस्सं खादितुं न लभिस्सथा’’ति मिगे ओवदित्वा मनुस्सानं आरोचापेसि ‘‘इतो पट्ठाय सस्सकारका मनुस्सा सस्सरक्खणत्थं वतिं मा करोन्तु, खेत्तं पन आविज्झित्वा पण्णसञ्ञं बन्धन्तू’’ति. ततो पट्ठाय किर खेत्तेसु पण्णबन्धनसञ्ञा उदपादि. ततो पट्ठाय पण्णसञ्ञं अतिक्कमनमिगो नाम नत्थि. अयं किर नेसं बोधिसत्ततो लद्धओवादो. एवं मिगगणं ओवदित्वा बोधिसत्तो यावतायुकं ठत्वा सद्धिं मिगेहि यथाकम्मं गतो, राजापि बोधिसत्तस्स ओवादे ठत्वा पुञ्ञानि कत्वा यथाकम्मं गतो.

सत्था ‘‘न, भिक्खवे, इदानेवाहं थेरिया च कुमारकस्सपस्स च अवस्सयो, पुब्बेपि अवस्सयो एवा’’ति इमं धम्मदेसनं आहरित्वा चतुसच्चधम्मदेसनं विनिवट्टेत्वा द्वे वत्थूनि कथेत्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि ‘‘तदा साखमिगो देवदत्तो अहोसि, परिसापिस्स देवदत्तपरिसाव, मिगधेनु थेरी अहोसि, पुत्तो कुमारकस्सपो, राजा आनन्दो, निग्रोधमिगराजा पन अहमेव अहोसि’’न्ति.

निग्रोधमिगजातकवण्णना दुतिया.

[१३] ३. कण्डिजातकवण्णना

धिरत्थुकण्डिनं सल्लन्ति इदं सत्था जेतवने विहरन्तो पुराणदुतियिकापलोभनं आरब्भ कथेसि. तं अट्ठकनिपाते इन्द्रियजातके आविभविस्सति. भगवा पन तं भिक्खुं एतदवोच ‘‘भिक्खु, पुब्बेपि त्वं एतं मातुगामं निस्साय जीवितक्खयं पत्वा वीतच्चितेसु अङ्गारेसु पक्को’’ति. भिक्खू तस्सत्थस्साविभावत्थाय भगवन्तं याचिंसु, भगवा भवन्तरेन पटिच्छन्नकारणं पाकटं अकासि. इतो परं पन भिक्खूनं याचनं भवन्तरपटिच्छन्नतञ्च अवत्वा ‘‘अतीतं आहरी’’ति एत्तकमेव वक्खाम, एत्तके वुत्तेपि याचनञ्च वलाहकगब्भतो चन्दनीहरणूपमाय भवन्तरपटिच्छन्नकारणभावो चाति सब्बमेतं हेट्ठा वुत्तनयेनेव योजेत्वा वेदितब्बं.

अतीते मगधरट्ठे राजगहे मगधराजा रज्जं कारेसि. मगधवासिकानं सस्ससमये मिगानं महापरिपन्थो होति. ते अरञ्ञे पब्बतपादं पविसन्ति. तत्थ एको अरञ्ञवासी पब्बतेय्यमिगो एकाय गामन्तवासिनिया मिगपोतिकाय सद्धिं सन्थवं कत्वा तेसं मिगानं पब्बतपादतो ओरुय्ह पुन गामन्तं ओतरणकाले मिगपोतिकाय पटिबद्धचित्तत्ता तेहि सद्धिंयेव ओतरि. अथ नं सा आह – ‘‘त्वं खोसि, अय्य, पब्बतेय्यो बालमिगो, गामन्तो च नाम सासङ्को सप्पटिभयो, मा अम्हेहि सद्धिं ओतरी’’ति. सो तस्सा पटिबद्धचित्तत्ता अनिवत्तित्वा सद्धिंयेव अगमासि. मगधवासिनो ‘‘इदानि मिगानं पब्बतपादा ओतरणकालो’’ति ञत्वा मग्गे पटिच्छन्नकोट्ठकेसु तिट्ठन्ति. तेसम्पि द्विन्नं आगमनमग्गे एको लुद्दको पटिच्छन्नकोट्ठके ठितो होति. मिगपोतिका मनुस्सगन्धं घायित्वा ‘‘एको लुद्दको ठितो भविस्सती’’ति तं बालमिगं पुरतो कत्वा सयं पच्छतो अहोसि. लुद्दको एकेनेव सरप्पहारेन मिगं तत्थेव पातेति. मिगपोतिका तस्स विद्धभावं ञत्वा उप्पतित्वा वातगतियाव पलायि. लुद्दको कोट्ठकतो निक्खमित्वा मिगं ओक्कन्तित्वा अग्गिं कत्वा वीतच्चितेसु अङ्गारेसु मधुरमंसं पचित्वा खादित्वा पानीयं पिवित्वा अवसेसं लोहितबिन्दूहि पग्घरन्तेहि काजेनादाय दारके तोसेन्तो घरं अगमासि.

तदा बोधिसत्तो तस्मिं वनसण्डे रुक्खदेवता हुत्वा निब्बत्तो होति. सो तं कारणं दिस्वा ‘‘इमस्स बालमिगस्स मरणं नेव मातरं निस्साय, न पितरं निस्साय, अथ खो कामं निस्साय. कामनिमित्तञ्हि सत्ता सुगतियं हत्थच्छेदादिकं, दुग्गतियञ्च पञ्चविधबन्धनादिनानप्पकारकं दुक्खं पापुणन्ति, परेसं मरणदुक्खुप्पादनम्पि नाम इमस्मिं लोके गरहितमेव. यं जनपदं मातुगामो विचारेति अनुसासति, सो इत्थिपरिणायको जनपदोपि गरहितोयेव. ये सत्ता मातुगामस्स वसं गच्छन्ति, तेपि गरहितायेवा’’ति एकाय गाथाय तीणि गरहवत्थूनि दस्सेत्वा वनदेवतासु साधुकारं दत्वा गन्धपुप्फादीहि पूजयमानासु मधुरेन सरेन तं वनसण्डं उन्नादेन्तो इमाय गाथाय धम्मं देसेसि –

१३.

‘‘धिरत्थु कण्डिनं सल्लं, पुरिसं गाळ्हवेधिनं;

धिरत्थु तं जनपदं, यत्थित्थी परिणायिका;

ते चापि धिक्किता सत्ता, ये इत्थीनं वसं गता’’ति.

तत्थ धिरत्थूति गरहणत्थे निपातो, स्वायमिध उत्तासुब्बेगवसेन गरहणे दट्ठब्बो. उत्तसितुब्बिग्गो हि होन्तो बोधिसत्तो एवमाह. कण्डमस्स अत्थीति कण्डी, तं कण्डिनं. तं पन कण्डं अनुपविसनट्ठेन ‘‘सल्ल’’न्ति वुच्चति, तस्मा कण्डिनं सल्लन्ति एत्थ सल्लकण्डिनन्ति अत्थो. सल्लं वा अस्सत्थीतिपि सल्लो, तं सल्लं. महन्तं वणमुखं कत्वा बलवप्पहारं देन्तो गाळ्हं विज्झतीति गाळ्हवेधी, तं गाळ्हवेधिनं. नानप्पकारेन कण्डेन, कुमुदपत्तसण्ठानथलेन उजुकगमनेनेव सल्लेन च समन्नागतं गाळ्हवेधिनं पुरिसं धिरत्थूति अयमेत्थ अत्थो. परिणायिकाति इस्सरा संविधायिका. धिक्किताति गरहिता. सेसमेत्थ उत्तानत्थमेव. इतो परं पन एत्तकम्पि अवत्वा यं यं अनुत्तानं, तं तदेव वण्णयिस्साम. एवं एकाय गाथाय तीणि गरहवत्थूनि दस्सेत्वा बोधिसत्तो वनं उन्नादेत्वा बुद्धलीलाय धम्मं देसेसि.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेसि, सच्चपरियोसाने उक्कण्ठितभिक्खु सोतापत्तिफले पतिट्ठहि. सत्था द्वे वत्थूनि कथेत्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि. इतो परं पन ‘‘द्वे वत्थूनि कथेत्वा’’ति इदं अवत्वा ‘‘अनुसन्धिं घटेत्वा’’ति एत्तकमेव वक्खाम, अवुत्तम्पि पन हेट्ठा वुत्तनयेनेव योजेत्वा गहेतब्बं.

तदा पब्बतेय्यमिगो उक्कण्ठितभिक्खु अहोसि, मिगपोतिका पुराणदुतियिका, कामेसु दोसं दस्सेत्वा धम्मदेसकदेवता पन अहमेव अहोसिन्ति.

कण्डिजातकवण्णना ततिया.

[१४] ४. वातमिगजातकवण्णना

किरत्थि रसेहि पापियोति इदं सत्था जेतवने विहरन्तो चूळपिण्डपातिकतिस्सत्थेरं आरब्भ कथेसि. सत्थरि किर राजगहं उपनिस्साय वेळुवने विहरन्ते तिस्सकुमारो नाम महाविभवस्स सेट्ठिकुलस्स पुत्तो एकदिवसं वेळुवनं गन्त्वा सत्थु धम्मदेसनं सुत्वा पब्बजितुकामो पब्बज्जं याचित्वा मातापितूहि अननुञ्ञातत्ता पटिक्खित्तो सत्ताहं भत्तच्छेदं कत्वा रट्ठपालत्थेरो विय मातापितरो अनुजानापेत्वा सत्थु सन्तिके पब्बजि. सत्था तं पब्बाजेत्वा अड्ढमासमत्तं वेळुवने विहरित्वा जेतवनं अगमासि. तत्रायं कुलपुत्तो तेरस धुतङ्गानि समादाय सावत्थियं सपदानं पिण्डाय चरमानो कालं वीतिनामेति, ‘‘चूळपिण्डपातिकतिस्सत्थेरो नामा’’ति वुत्ते गगनतले पुण्णचन्दो विय बुद्धसासने पाकटो पञ्ञातो अहोसि.

तस्मिं काले राजगहे नक्खत्तकीळाय वत्तमानाय थेरस्स मातापितरो यं तस्स गिहिकाले अहोसि आभरणभण्डकं, तं रतनचङ्कोटके निक्खिपित्वा उरे ठपेत्वा ‘‘अञ्ञासु नक्खत्तकीळासु अम्हाकं पुत्तो इमिना अलङ्कारेन अलङ्कतो नक्खत्तं कीळति, तं नो एकपुत्तं गहेत्वा समणो गोतमो सावत्थिनगरं गतो, कहं नु खो सो एतरहि निसिन्नो, कहं ठितो’’ति वत्वा रोदन्ति.

अथेका वण्णदासी तं कुलं गन्त्वा सेट्ठिभरियं रोदन्तिं दिस्वा पुच्छि ‘‘किं पन, अय्ये, रोदसी’’ति? ‘‘सा तमत्थं आरोचेसि’’. ‘‘किं पन, अय्ये, अय्यपुत्तो पियायती’’ति? ‘‘असुकञ्च असुकञ्चा’’ति. ‘‘सचे तुम्हे इमस्मिं गेहे सब्बं इस्सरियं मय्हं देथ, अहं वो पुत्तं आनेस्सामी’’ति. सेट्ठिभरिया ‘‘साधू’’ति सम्पटिच्छित्वा परिब्बयं दत्वा महन्तेन परिवारेन तं उय्योजेसि ‘‘गच्छ, अत्तनो बलेन मम पुत्तं आनेही’’ति. सा पटिच्छन्नयाने निसिन्ना सावत्थिं गन्त्वा थेरस्स भिक्खाचारवीथियं निवासं गहेत्वा सेट्ठिकुला आगते मनुस्से थेरस्स अदस्सेत्वा अत्तनो परिवारेनेव परिवुता थेरस्स पिण्डाय पविट्ठस्स आदितोव उळुङ्कयागुञ्च रसकभिक्खञ्च दत्वा रसतण्हाय बन्धित्वा अनुक्कमेन गेहे निसीदापेत्वा भिक्खं ददमाना च अत्तनो वसं उपगतभावं ञत्वा गिलानालयं दस्सेत्वा अन्तोगब्भे निपज्जि. थेरोपि भिक्खाचारवेलाय सपदानं चरन्तो गेहद्वारं अगमासि. परिजनो थेरस्स पत्तं गहेत्वा थेरं घरे निसीदापेसि. थेरो निसीदित्वाव ‘‘कहं उपासिका’’ति पुच्छि. ‘‘गिलाना, भन्ते, तुम्हाकं दस्सनं इच्छती’’ति. सो रसतण्हाय बद्धो अत्तनो वतसमादानं भिन्दित्वा तस्सा निपन्नट्ठानं पाविसि. सा अत्तनो आगतकारणं कथेत्वा तं पलोभेत्वा रसतण्हाय बन्धित्वा उप्पब्बाजेत्वा अत्तनो वसे ठपेत्वा याने निसीदापेत्वा महन्तेन परिवारेन राजगहमेव अगमासि. सा पवत्ति पाकटा जाता.

भिक्खू धम्मसभायं सन्निसिन्ना ‘‘चूळपिण्डपातिकतिस्सत्थेरं किर एका वण्णदासी रसतण्हाय बन्धित्वा आदाय गता’’ति कथं समुट्ठापेसुं. सत्था धम्मसभं उपगन्त्वा अलङ्कतधम्मासने निसीदित्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति आह. ते तं पवत्तिं कथयिंसु. ‘‘न, भिक्खवे, इदानेव एसो भिक्खु रसतण्हाय बज्झित्वा तस्सा वसं गतो, पुब्बेपि तस्सा वसं गतोयेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं रञ्ञो ब्रह्मदत्तस्स सञ्जयो नाम उय्यानपालो अहोसि. अथेको वातमिगो तं उय्यानं आगन्त्वा सञ्जयं दिस्वा पलायति, सञ्जयोपि न तं तज्जेत्वा नीहरति. सो पुनप्पुनं आगन्त्वा उय्यानेयेव चरति. उय्यानपालो उय्याने नानप्पकारानि पुप्फफलानि गहेत्वा दिवसे दिवसे रञ्ञो अभिहरति. अथ नं एकदिवसं राजा पुच्छि ‘‘सम्म उय्यानपाल, उय्याने किञ्चि अच्छरियं पस्ससी’’ति? ‘‘देव, अञ्ञं न पस्सामि, एको पन वातमिगो आगन्त्वा उय्याने चरति, एतं पस्सामी’’ति. ‘‘सक्खिस्सति पन तं गहेतु’’न्ति. ‘‘थोकं मधुं लभन्तो अन्तो राजनिवेसनम्पि नं आनेतुं सक्खिस्सामि, देवा’’ति. राजा तस्स मधुं दापेसि. सो तं गहेत्वा उय्यानं गन्त्वा वातमिगस्स चरणट्ठाने तिणानि मधुना मक्खेत्वा निलीयि. मिगो आगन्त्वा मधुमक्खितानि तिणानि खादित्वा रसतण्हाय बद्धो अञ्ञत्र अगन्त्वा उय्यानमेव आगच्छति. उय्यानपालो तस्स मधुमक्खिततिणेसु पलुद्धभावं ञत्वा अनुक्कमेन अत्तानं दस्सेसि. सो तं दिस्वा कतिपाहं पलायित्वा पुनप्पुनं पस्सन्तो विस्सासं आपज्जित्वा अनुक्कमेन उय्यानपालस्स हत्थे ठिततिणानि खादितुं आरभि.

सो तस्स विस्सासं आपन्नभावं ञत्वा याव राजनिवेसना वीथिं किलञ्जेहि परिक्खिपित्वा तहिं तहिं साखाभङ्गं पातेत्वा मधुलाबुकं अंसे लग्गेत्वा तिणकलापं उपकच्छके ठपेत्वा मधुमक्खितानि तिणानि मिगस्स पुरतो पुरतो विकिरन्तो अन्तोराजनिवेसनंयेव अगमासि. मिगे अन्तो पविट्ठे द्वारं पिदहिंसु. मिगो मनुस्से दिस्वा कम्पमानो मरणभयतज्जितो अन्तोनिवेसनङ्गणे आधावति परिधावति. राजा पासादा ओरुय्ह तं कम्पमानं दिस्वा ‘‘वातमिगो नाम मनुस्सानं दिट्ठट्ठानं सत्ताहं न गच्छति, तज्जितट्ठानं यावजीवं न गच्छति, सो एवरूपो गहननिस्सितो वातमिगो रसतण्हाय बद्धो इदानि एवरूपं ठानं आगतो, नत्थि वत भो लोके रसतण्हाय पापतरं नामा’’ति इमाय गाथाय धम्मदेसनं पट्ठपेसि –

१४.

‘‘न किरत्थि रसेहि पापियो, आवासेहिव सन्थवेहि वा;

वातमिगं गहननिस्सितं, वसमानेसि रसेहि सञ्जयो’’ति.

तत्थ किराति अनुस्सवनत्थे निपातो. रसेहीति जिव्हाविञ्ञेय्येहि मधुरम्बिलादीहि. पापियोति पापतरो. आवासेहिव सन्थवेहि वाति निबद्धवसनट्ठानसङ्खातेसु हि आवासेसुपि मित्तसन्थवेसुपि छन्दरागो पापकोव, तेहि पन सच्छन्दरागपरिभोगेहि आवासेहि वा मित्तसन्थवेहि वा सतगुणेन च सहस्सगुणेन च सतसहस्सगुणेन च धुवपटिसेवनट्ठेन आहारं विना जीवितिन्द्रियपालनाय अभावेन च सच्छन्दरागपरिभोगरसाव पापतराति. बोधिसत्तो पन अनुस्सवागतं विय इममत्थं कत्वा ‘‘न किरत्थि रसेहि पापियो, आवासेहिव सन्थवेहि वा’’ति आह. इदानि तेसं पापियभावं दस्सेन्तो ‘‘वातमिग’’न्तिआदिमाह. तत्थ गहननिस्सितन्ति गहनट्ठाननिस्सितं. इदं वुत्तं होति – पस्सथ रसानं पापियभावं, इदं नाम अरञ्ञायतने गहननिस्सितं वातमिगं सञ्जयो उय्यानपालो मधुरसेहि अत्तनो वसं आनेसि, सब्बथापि सच्छन्दरागपरिभोगेहि रसेहि नाम अञ्ञं पापतरं लामकतरं नत्थीति रसतण्हाय आदीनवं कथेसि. कथेत्वा च पन तं मिगं अरञ्ञमेव पेसेसि.

सत्थापि ‘‘न, भिक्खवे, सा वण्णदासी इदानेव एतं रसतण्हाय बन्धित्वा अत्तनो वसे करोति, पुब्बेपि अकासियेवा’’ति इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि. ‘‘तदा सञ्जयो अयं वण्णदासी अहोसि, वातमिगो चूळपिण्डपातिको, बाराणसिराजा पन अहमेव अहोसि’’न्ति.

वातमिगजातकवण्णना चतुत्था.

[१५] ५. खरादियजातकवण्णना

अट्ठक्खुरंखरादियेति इदं सत्था जेतवने विहरन्तो अञ्ञतरं दुब्बचभिक्खुं आरब्भ कथेसि. सो किर भिक्खु दुब्बचो ओवादं न गण्हाति. अथ नं सत्था पुच्छि ‘‘सच्चं किर त्वं भिक्खु दुब्बचो ओवादं न गण्हासी’’ति? ‘‘सच्चं भगवा’’ति. सत्था ‘‘पुब्बेपि त्वं दुब्बचताय पण्डितानं ओवादं अग्गहेत्वा पासेन बद्धो जीवितक्खयं पत्तो’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो मिगो हुत्वा मिगगणपरिवुतो अरञ्ञे वसति. अथस्स भगिनिमिगी पुत्तकं दस्सेत्वा ‘‘भातिक, अयं ते भागिनेय्यो, एतं मिगमायं उग्गण्हापेही’’ति पटिच्छापेसि. सो तं भागिनेय्यं ‘‘असुकवेलाय नाम आगन्त्वा उग्गण्हाही’’ति आह. सो वुत्तवेलाय नागच्छति. यथा च एकदिवसं, एवं सत्त दिवसे सत्तोवादे अतिक्कन्तो सो मिगमायं अनुग्गण्हित्वाव विचरन्तो पासे बज्झि. मातापिस्स भातरं उपसङ्कमित्वा ‘‘किं ते, भातिक, भागिनेय्यो मिगमायं उग्गण्हापितो’’ति पुच्छि. बोधिसत्तो च ‘‘तस्स अनोवादकस्स मा चिन्तयि, न ते पुत्तेन मिगमाया उग्गहिता’’ति वत्वा इदानिपि तं अनोवदितुकामोव हुत्वा इमं गाथमाह –

१५.

‘‘अट्ठक्खुरं खरादिये, मिगं वङ्कातिवङ्किनं;

सत्तहि कालातिक्कन्तं, न नं ओवदितुस्सहे’’ति.

तत्थ अट्ठक्खुरन्ति एकेकस्मिं पादे द्विन्नं द्विन्नं वसेन अट्ठक्खुरं. खरादियेति तं नामेन आलपति. मिगन्ति सब्बसङ्गाहिकवचनं. वङ्कातिवङ्किनन्ति मूले वङ्कानि, अग्गे अतिवङ्कानीति वङ्कातिवङ्कानि, तादिसानि सिङ्गानि अस्स अत्थीति वङ्कातिवङ्की, तं वङ्कातिवङ्किनं. सत्तहि कालातिक्कन्तन्ति सत्तहि ओवादकालेहि ओवादं अतिक्कन्तं. न नं ओवदितुस्सहेति एतं दुब्बचमिगं अहं ओवदितुं न उस्सहामि, एतस्स मे ओवादत्थाय चित्तम्पि न उप्पज्जतीति दस्सेति. अथ नं दुब्बचमिगं पासे बद्धं लुद्दो मारेत्वा मंसं आदाय पक्कामि.

सत्थापि ‘‘न त्वं भिक्खु इदानेव दुब्बचो, पुब्बेपि दुब्बचोयेवा’’ति इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि. ‘‘तदा भागिनेय्यो मिगो दुब्बचभिक्खु अहोसि, भगिनी उप्पलवण्णा, ओवादमिगो पन अहमेव अहोसि’’न्ति.

खरादियजातकवण्णना पञ्चमा.

[१६] ६. तिपल्लत्थमिगजातकवण्णना

मिगंतिपल्लत्थन्ति इदं सत्था कोसम्बियं बदरिकारामे विहरन्तो सिक्खाकामं राहुलत्थेरं आरब्भ कथेसि. एकस्मिञ्हि काले सत्थरि आळविनगरं उपनिस्साय अग्गाळवे चेतिये विहरन्ते बहू उपासका उपासिका भिक्खू भिक्खुनियो च विहारं धम्मस्सवनत्थाय गच्छन्ति, दिवा धम्मस्सवनं होति. गच्छन्ते पन काले उपासिकायो भिक्खुनियो च न गच्छिंसु, भिक्खू चेव उपासका च अहेसुं. ततो पट्ठाय रत्तिं धम्मस्सवनं जातं. धम्मस्सवनपरियोसाने थेरा भिक्खू अत्तनो अत्तनो वसनट्ठानानि गच्छन्ति. दहरा सामणेरा च उपासकेहि सद्धिं उपट्ठानसालायं सयन्ति. तेसु निद्दं उपगतेसु एकच्चे घुरुघुरुपस्सासा काकच्छमाना दन्ते खादन्ता निपज्जिंसु, एकच्चे मुहुत्तं निद्दायित्वा उट्ठहिंसु. ते तं विप्पकारं दिस्वा भगवतो आरोचेसुं. भगवा ‘‘यो पन भिक्खु अनुपसम्पन्नेन सहसेय्यं कप्पेय्य पाचित्तिय’’न्ति (पाचि. ४९) सिक्खापदं पञ्ञपेत्वा कोसम्बिं अगमासि.

तत्थ भिक्खू आयस्मन्तं राहुलं आहंसु – ‘‘आवुसो राहुल, भगवता सिक्खापदं पञ्ञत्तं, इदानि त्वं अत्तनो वसनट्ठानं जानाही’’ति. पुब्बे पन ते भिक्खू भगवति च गारवं तस्स चायस्मतो सिक्खाकामतं पटिच्च तं अत्तनो वसनट्ठानं आगतं अतिविय सङ्गण्हन्ति, खुद्दकमञ्चकं पञ्ञपेत्वा उस्सीसककरणत्थाय चीवरं देन्ति. तं दिवसं पन सिक्खापदभयेन वसनट्ठानम्पि न अदंसु. राहुलभद्दोपि ‘‘पिता मे’’ति दसबलस्स वा, ‘‘उपज्झायो मे’’ति धम्मसेनापतिनो वा, ‘‘आचरियो मे’’ति महामोग्गल्लानस्स वा, ‘‘चूळपिता मे’’ति आनन्दत्थेरस्स वा सन्तिकं अगन्त्वा दसबलस्स वळञ्जनवच्चकुटिं ब्रह्मविमानं पविसन्तो विय पविसित्वा वासं कप्पेसि. बुद्धानञ्हि वळञ्जनकुटियं द्वारं सुपिहितं होति, गन्धपरिभण्डकता भूमि, गन्धदाममालादामानि ओसारितानेव होन्ति, सब्बरत्तिं दीपो झायति. राहुलभद्दो पन न तस्सा कुटिया इमं सम्पत्तिं पटिच्च तत्थ वासं उपगतो, भिक्खूहि पन ‘‘वसनट्ठानं जानाही’’ति वुत्तत्ता ओवादगारवेन सिक्खाकामताय तत्थ वासं उपगतो. अन्तरन्तरा हि भिक्खू तं आयस्मन्तं दूरतोव आगच्छन्तं दिस्वा तस्स वीमंसनत्थाय मुट्ठिसम्मज्जनिं वा कचवरछड्डनकं वा बहि खिपित्वा तस्मिं आगते ‘‘आवुसो, इमं केन छड्डित’’न्ति वदन्ति. तत्थ केहिचि ‘‘राहुलो इमिना मग्गेन गतो’’ति वुत्ते सो आयस्मा ‘‘नाहं, भन्ते, एतं जानामी’’ति अवत्वाव तं पटिसामेत्वा ‘‘खमथ मे, भन्ते’’ति खमापेत्वा गच्छति. एवमेस सिक्खाकामो.

सो तं सिक्खाकामतंयेव पटिच्च तत्थ वासं उपगतो. अथ सत्था पुरेअरुणंयेव वच्चकुटिद्वारे ठत्वा उक्कासि, सोपायस्मा उक्कासि. ‘‘को एसो’’ति? ‘‘अहं राहुलो’’ति निक्खमित्वा वन्दि. ‘‘कस्मा त्वं राहुल इध निपन्नोसी’’ति? ‘‘वसनट्ठानस्स अभावतो’’. ‘‘पुब्बे हि, भन्ते, भिक्खू मम सङ्गहं करोन्ति, इदानि अत्तनो आपत्तिभयेन वसनट्ठानं न देन्ति, स्वाहं ‘इदं अञ्ञेसं असङ्घट्टनट्ठान’न्ति इमिना कारणेन इध निपन्नोस्मीति. अथ भगवतो ‘‘राहुलं ताव भिक्खू एवं परिच्चजन्ति, अञ्ञे कुलदारके पब्बाजेत्वा किं करिस्सन्ती’’ति धम्मसंवेगो उदपादि.

अथ भगवा पातोव भिक्खू सन्निपातापेत्वा धम्मसेनापतिं पुच्छि ‘‘जानासि पन त्वं, सारिपुत्त, अज्ज कत्थचि राहुलस्स वुत्थभाव’’न्ति? ‘‘न जानामि, भन्ते’’ति. ‘‘सारिपुत्त, अज्ज राहुलो वच्चकुटियं वसि, सारिपुत्त, तुम्हे राहुलं एवं परिच्चजन्ता अञ्ञे कुलदारके पब्बाजेत्वा किं करिस्सथ? एवञ्हि सन्ते इमस्मिं सासने पब्बजिता न पतिट्ठा भविस्सन्ति, इतो दानि पट्ठाय अनुपसम्पन्नेन एकं द्वे दिवसे अत्तनो सन्तिके वसापेत्वा ततियदिवसे तेसं वसनट्ठानं ञत्वा बहि वासेथा’’ति इमं अनुपञ्ञत्तिं कत्वा पुन सिक्खापदं पञ्ञपेसि.

तस्मिं समये धम्मसभायं सन्निसिन्ना भिक्खू राहुलस्स गुणकथं कथेन्ति ‘‘पस्सथावुसो, याव सिक्खाकामो वतायं राहुलो, ‘तव वसनट्ठानं जानाही’ति वुत्तो नाम ‘अहं दसबलस्स पुत्तो, तुम्हाकं सेनासनस्मा तुम्हेयेव निक्खमथा’ति एकं भिक्खुम्पि अप्पटिप्फरित्वा वच्चकुटियं वासं कप्पेसी’’ति. एवं तेसु कथयमानेसु सत्था धम्मसभं गन्त्वा अलङ्कतासने निसीदित्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति आह. ‘‘भन्ते, राहुलस्स सिक्खाकामकथाय, न अञ्ञाय कथाया’’ति. सत्था ‘‘न, भिक्खवे, राहुलो इदानेव सिक्खाकामो, पुब्बे तिरच्छानयोनियं निब्बत्तोपि सिक्खाकामोयेवा’’ति वत्वा अतीतं आहरि.

अतीते राजगहे एको मगधराजा रज्जं कारेसि. तदा बोधिसत्तो मिगयोनियं निब्बत्तित्वा मिगगणपरिवुतो अरञ्ञे वसति. अथस्स भगिनी अत्तनो पुत्तकं उपनेत्वा ‘‘भातिक, इमं ते भागिनेय्यं मिगमायं सिक्खापेही’’ति आह. बोधिसत्तो ‘‘साधू’’ति पटिस्सुणित्वा ‘‘गच्छ, तात, असुकवेलाय नाम आगन्त्वा सिक्खेय्यासी’’ति आह. सो मातुलेन वुत्तवेलं अनतिक्कमित्वा तं उपसङ्कमित्वा मिगमायं सिक्खि. सो एकदिवसं वने विचरन्तो पासेन बद्धो बद्धरवं रवि, मिगगणो पलायित्वा ‘‘पुत्तो ते पासेन बद्धो’’ति तस्स मातुया आरोचेसि. सा भातु सन्तिकं गन्त्वा ‘‘भातिक, भागिनेय्यो ते मिगमायं सिक्खापितो’’ति पुच्छि. बोधिसत्तो ‘‘मा त्वं पुत्तस्स किञ्चि पापकं आसङ्कि, सुग्गहिता तेन मिगमाया, इदानि तं हासयमानो आगच्छिस्सती’’ति वत्वा इमं गाथमाह –

१६.

‘‘मिगं तिपल्लत्थमनेकमायं, अट्ठक्खुरं अड्ढरत्तापपायिं;

एकेन सोतेन छमास्ससन्तो, छहि कलाहितिभोति भागिनेय्यो’’ति.

तत्थ मिगन्ति भागिनेय्यमिगं. तिपल्लत्थन्ति पल्लत्थं वुच्चति सयनं, उभोहि पस्सेहि उजुकमेव च निपन्नकवसेनाति तीहाकारेहि पल्लत्थं अस्स, तीणि वा पल्लत्थानि अस्साति तिपल्लत्थो, तं तिपल्लत्थं. अनेकमायन्ति बहुमायं बहुवञ्चनं. अट्ठक्खुरन्ति एकेकस्मिं पादे द्विन्नं द्विन्नं वसेन अट्ठहि खुरेहि समन्नागतं. अड्ढरत्तापपायिन्ति पुरिमयामं अतिक्कमित्वा मज्झिमयामे अरञ्ञतो आगम्म पानीयस्स पिवनतो अड्ढरत्ते आपं पिवतीति अड्ढरत्तापपायी. तं अड्ढरत्ते अपायिन्ति अत्थो. मम भागिनेय्यं मिगं अहं साधुकं मिगमायं उग्गण्हापेसिं. कथं? यथा एकेन सोतेन छमास्ससन्तो, छहि कलाहितिभोति भागिनेय्योति. इदं वुत्तं होति – अहञ्हि तव पुत्तं तथा उग्गण्हापेसिं, यथा एकस्मिं उपरिमनासिकासोते वातं सन्निरुम्भित्वा पथविया अल्लीनेन एकेन हेट्ठिमसोतेन तत्थेव छमायं अस्ससन्तो छहि कलाहि लुद्दकं अतिभोति, छहि कोट्ठासेहि अज्झोत्थरति वञ्चेतीति अत्थो. कतमाहि छहि? चत्तारो पादे पसारेत्वा एकेन पस्सेन सेय्याय, खुरेहि तिणपंसुखणनेन, जिव्हानिन्नामनेन उदरस्स उद्धुमातभावकरणेन, उच्चारपस्सावविस्सज्जनेन, वातसन्निरुम्भनेनाति.

अपरो नयो – पादेन पंसुं गहेत्वा अभिमुखाकड्ढनेन, पटिपणामनेन, उभोसु पस्सेसु सञ्चरणेन, उदरं उद्धं पक्खिपनेन, अधो अवक्खिपनेनाति इमाहि छहि कलाहि यथा अतिभोति, ‘‘मतो अय’’न्ति सञ्ञं उप्पादेत्वा वञ्चेति, एवं तं मिगमायं उग्गण्हापेसिन्ति दीपेति.

अपरो नयो – तथा नं उग्गण्हापेसिं, यथा एकेन सोतेन छमास्ससन्तो छहि कलाहिति द्वीसुपि नयेसु दस्सितेहि छहि कारणेहि कलाहिति कलायिस्सति, लुद्दं वञ्चेस्सतीति अत्थो. भोतीति भगिनिं आलपति. भागिनेय्योति एवं छहि कारणेहि वञ्चनकं भागिनेय्यं निद्दिसति. एवं बोधिसत्तो भागिनेय्यस्स मिगमायाय साधुकं उग्गहितभावं दस्सेन्तो भगिनिं समस्सासेति.

सोपि मिगपोतको पासे बद्धो अविप्फन्दित्वायेव भूमियं महाफासुकपस्सेन पादे पसारेत्वा निपन्नो पादानं आसन्नट्ठाने खुरेहेव पहरित्वा पंसुञ्च तिणानि च उप्पाटेत्वा उच्चारपस्सावं विस्सज्जेत्वा सीसं पातेत्वा जिव्हं निन्नामेत्वा सरीरं खेळकिलिन्नं कत्वा वातग्गहणेन उदरं उद्धुमातकं कत्वा अक्खीनि परिवत्तेत्वा हेट्ठा नासिकासोतेन वातं सञ्चरापेन्तो उपरिमनासिकासोतेन वातं सन्निरुम्भित्वा सकलसरीरं थद्धभावं गाहापेत्वा मताकारं दस्सेसि. नीलमक्खिकापि नं सम्परिवारेसुं, तस्मिं तस्मिं ठाने काका निलीयिंसु. लुद्दो आगन्त्वा उदरं हत्थेन पहरित्वा ‘‘अतिपातोव बद्धो भविस्सति, पूतिको जातो’’ति तस्स बन्धनरज्जुकं मोचेत्वा ‘‘एत्थेवदानि नं उक्कन्तित्वा मंसं आदाय गमिस्सामी’’ति निरासङ्को हुत्वा साखापलासं गहेतुं आरद्धो. मिगपोतकोपि उट्ठाय चतूहि पादेहि ठत्वा कायं विधुनित्वा गीवं पसारेत्वा महावातेन छिन्नवलाहको विय वेगेन मातु सन्तिकं अगमासि.

सत्थापि ‘‘न, भिक्खवे, राहुलो इदानेव सिक्खाकामो, पुब्बेपि सिक्खाकामोयेवा’’ति इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा भागिनेय्यमिगपोतको राहुलो अहोसि, माता उप्पलवण्णा, मातुलमिगो पन अहमेव अहोसि’’न्ति.

तिपल्लत्थमिगजातकवण्णना छट्ठा.

[१७] ७. मालुतजातकवण्णना

काळेवा यदि वा जुण्हेति इदं सत्था जेतवने विहरन्तो द्वे वुड्ढपब्बजिते आरब्भ कथेसि. ते किर कोसलजनपदे एकस्मिं अरञ्ञावासे वसन्ति. एको काळत्थेरो नाम, एको जुण्हत्थेरो नाम. अथेकदिवसं जुण्हो काळं पुच्छि ‘‘भन्ते काळ, सीतं नाम कस्मिं काले होती’’ति. सो ‘‘काळे होती’’ति आह. अथेकदिवसं काळो जुण्हं पुच्छि – ‘‘भन्ते जुण्ह, सीतं नाम कस्मिं काले होती’’ति. सो ‘‘जुण्हे होती’’ति आह. ते उभोपि अत्तनो कङ्खं छिन्दितुं असक्कोन्ता सत्थु सन्तिकं गन्त्वा सत्थारं वन्दित्वा ‘‘भन्ते, सीतं नाम कस्मिं काले होती’’ति पुच्छिंसु. सत्था तेसं कथं सुत्वा ‘‘पुब्बेपि अहं, भिक्खवे, तुम्हाकं इमं पञ्हं कथेसिं, भवसङ्खेपगतत्ता पन न सल्लक्खयित्था’’ति वत्वा अतीतं आहरि.

अतीते एकस्मिं पब्बतपादे सीहो च ब्यग्घो च द्वे सहाया एकिस्सायेव गुहाय वसन्ति. तदा बोधिसत्तोपि इसिपब्बज्जं पब्बजित्वा तस्मिंयेव पब्बतपादे वसति. अथेकदिवसं तेसं सहायकानं सीतं निस्साय विवादो उदपादि. ब्यग्घो ‘‘काळेयेव सीतं होती’’ति आह. सीहो ‘‘जुण्हेयेव सीतं होती’’ति आह. ते उभोपि अत्तनो कङ्खं छिन्दितुं असक्कोन्ता बोधिसत्तं पुच्छिंसु. बोधिसत्तो इमं गाथमाह –

१७.

‘‘काळे वा यदि वा जुण्हे, यदा वायति मालुतो;

वातजानि हि सीतानि, उभोत्थमपराजिता’’ति.

तत्थ काळे वा यदि वा जुण्हेति काळपक्खे वा जुण्हपक्खे वा. यदा वायति मालुतोति यस्मिं समये पुरत्थिमादिभेदो वातो वायति, तस्मिं समये सीतं होति. किंकारणा? वातजानि हि सीतानि, यस्मा वाते विज्जन्तेयेव सीतानि होन्ति, काळपक्खो वा जुण्हपक्खो वा एत्थ अपमाणन्ति वुत्तं होति. उभोत्थमपराजिताति उभोपि तुम्हे इमस्मिं पञ्हे अपराजिताति. एवं बोधिसत्तो ते सहायके सञ्ञापेसि.

सत्थापि ‘‘भिक्खवे, पुब्बेपि मया तुम्हाकं अयं पञ्हो कथितो’’ति इमं धम्मदेसनं आहरित्वा सच्चानि पकासेसि, सच्चपरियोसाने द्वेपि थेरा सोतापत्तिफले पतिट्ठहिंसु. सत्था अनुसन्धिं घटेत्वा जातकं समोधानेसि ‘‘तदा ब्यग्घो काळो अहोसि, सीहो जुण्हो, पञ्हविस्सज्जनकतापसो पन अहमेव अहोसि’’न्ति.

मालुतजातकवण्णना सत्तमा.

[१८] ८. मतकभत्तजातकवण्णना

एवं चे सत्ता जानेय्युन्ति इदं सत्था जेतवने विहरन्तो मतकभत्तं आरब्भ कथेसि. तस्मिञ्हि काले मनुस्सा बहू अजेळकादयो मारेत्वा कालकते ञातके उद्दिस्स मतकभत्तं नाम देन्ति. भिक्खू ते मनुस्से तथा करोन्ते दिस्वा सत्थारं पुच्छिंसु ‘‘एतरहि, भन्ते, मनुस्सा बहू पाणे जीवितक्खयं पापेत्वा मतकभत्तं नाम देन्ति. अत्थि नु खो, भन्ते, एत्थ वुड्ढी’’ति? सत्था ‘‘न, भिक्खवे, ‘मतकभत्तं दस्सामा’ति कतेपि पाणातिपाते काचि वुड्ढि नाम अत्थि, पुब्बे पण्डिता आकासे निसज्ज धम्मं देसेत्वा एत्थ आदीनवं कथेत्वा सकलजम्बुदीपवासिके एतं कम्मं जहापेसुं. इदानि पन भवसङ्खेपगतत्ता पुन पातुभूत’’न्ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते एको तिण्णं वेदानं पारगू दिसापामोक्खो आचरियब्राह्मणो ‘‘मतकभत्तं दस्सामी’’ति एकं एळकं गाहापेत्वा अन्तेवासिके आह – ‘‘ताता, इमं एळकं नदिं नेत्वा न्हापेत्वा कण्ठे मालं परिक्खिपित्वा पञ्चङ्गुलिकं दत्वा मण्डेत्वा आनेथा’’ति. ते ‘‘साधू’’ति पटिस्सुणित्वा तं आदाय नदिं गन्त्वा न्हापेत्वा मण्डेत्वा नदीतीरे ठपेसुं. सो एळको अत्तनो पुब्बकम्मं दिस्वा ‘‘एवरूपा नाम दुक्खा अज्ज मुच्चिस्सामी’’ति सोमनस्सजातो मत्तिकाघटं भिन्दन्तो विय महाहसितं हसित्वा पुन ‘‘अयं ब्राह्मणो मं घातेत्वा मया लद्धदुक्खं लभिस्सती’’ति ब्राह्मणे कारुञ्ञं उप्पादेत्वा महन्तेन सद्देन परोदि.

अथ नं ते माणवा पुच्छिंसु ‘‘सम्म एळक , त्वं महासद्देन हसि चेव रोदि च, केन नु खो कारणेन हसि, केन कारणेन परोदी’’ति? ‘‘तुम्हे मं इमं कारणं अत्तनो आचरियस्स सन्तिके पुच्छेय्याथा’’ति. ते तं आदाय गन्त्वा इदं कारणं आचरियस्स आरोचेसुं. आचरियो तेसं वचनं सुत्वा एळकं पुच्छि ‘‘कस्मा त्वं एळक, हसि, कस्मा रोदी’’ति? एळको अत्तना कतकम्मं जातिस्सरञाणेन अनुस्सरित्वा ब्राह्मणस्स कथेसि ‘‘अहं, ब्राह्मण, पुब्बे तादिसोव मन्तज्झायकब्राह्मणो हुत्वा ‘मतकभत्तं दस्सामी’ति एकं एळकं मारेत्वा मतकभत्तं अदासिं, स्वाहं एकस्स एळकस्स घातितत्ता एकेनूनेसु पञ्चसु अत्तभावसतेसु सीसच्छेदं पापुणिं, अयं मे कोटियं ठितो पञ्चसतिमो अत्तभावो, स्वाहं ‘अज्ज एवरूपा दुक्खा मुच्चिस्सामी’ति सोमनस्सजातो इमिना कारणेन हसिं. रोदन्तो पन ‘अहं ताव एकं एळकं मारेत्वा पञ्च जातिसतानि सीसच्छेददुक्खं पत्वा अज्ज तम्हा दुक्खा मुच्चिस्सामि, अयं पन ब्राह्मणो मं मारेत्वा अहं विय पञ्च जातिसतानि सीसच्छेददुक्खं लभिस्सती’ति तयि कारुञ्ञेन रोदि’’न्ति. ‘‘एळक, मा भायि, नाहं तं मारेस्सामी’’ति. ‘‘ब्राह्मण, किं वदेसि, तयि मारेन्तेपि अमारेन्तेपि न सक्का अज्ज मया मरणा मुच्चितु’’न्ति. ‘‘एळक, मा भायि, अहं ते आरक्खं गहेत्वा तया सद्धिंयेव विचरिस्सामी’’ति. ‘‘ब्राह्मण, अप्पमत्तको तव आरक्खो, मया कतपापं पन महन्तं बलव’’न्ति.

ब्राह्मणो एळकं मुञ्चित्वा ‘‘इमं एळकं कस्सचिपि मारेतुं न दस्सामी’’ति अन्तेवासिके आदाय एळकेनेव सद्धिं विचरि. एळको विस्सट्ठमत्तोव एकं पासाणपिट्ठिं निस्साय जातगुम्बे गीवं उक्खिपित्वा पण्णानि खादितुं आरद्धो. तङ्खणञ्ञेव तस्मिं पासाणपिट्ठे असनि पति, ततो एका पासाणसकलिका छिज्जित्वा एळकस्स पसारितगीवाय पतित्वा सीसं छिन्दि, महाजनो सन्निपति. तदा बोधिसत्तो तस्मिं ठाने रुक्खदेवता हुत्वा निब्बत्तो. सो पस्सन्तस्सेव तस्स महाजनस्स देवतानुभावेन आकासे पल्लङ्केन निसीदित्वा ‘‘इमे सत्ता एवं पापस्स फलं जानमाना अप्पेवनाम पाणातिपातं न करेय्यु’’न्ति मधुरस्सरेन धम्मं देसेन्तो इमं गाथमाह –

१८.

‘‘एवं चे सत्ता जानेय्युं, दुक्खायं जातिसम्भवो;

न पाणो पाणिनं हञ्ञे, पाणघाती हि सोचती’’ति.

तत्थ एवं चे सत्ता जानेय्युन्ति इमे सत्ता एवं चे जानेय्युं. कथं? दुक्खायं जातिसम्भवोति अयं तत्थ तत्थ जाति च जातस्स अनुक्कमेन वड्ढिसङ्खातो सम्भवो च जराब्याधिमरणअप्पियसम्पयोगपियविप्पयोगहत्थपादच्छेदादीनं दुक्खानं वत्थुभूतत्ता ‘‘दुक्खो’’ति यदि जानेय्युं. न पाणो पाणिनं हञ्ञेति ‘‘परं वधन्तो जातिसम्भवे वधं लभति, पीळेन्तो पीळं लभती’’ति जातिसम्भवस्स दुक्खवत्थुताय दुक्खभावं जानन्तो कोचि पाणो अञ्ञं पाणिनं न हञ्ञे, सत्तो सत्तं न हनेय्याति अत्थो. किंकारणा? पाणघाती हि सोचतीति, यस्मा साहत्थिकादीसु छसु पयोगेसु येन केनचि पयोगेन परस्स जीवितिन्द्रियुपच्छेदनेन पाणघाती पुग्गलो अट्ठसु महानिरयेसु सोळससु उस्सदनिरयेसु नानप्पकाराय तिरच्छानयोनिया पेत्तिविसये असुरकायेति इमेसु चतूसु अपायेसु महादुक्खं अनुभवमानो दीघरत्तं अन्तोनिज्झायनलक्खणेन सोकेन सोचति. यथा वायं एळको मरणभयेन सोचति, एवं दीघरत्तं सोचतीतिपि ञत्वा न पाणो पाणिनं हञ्ञे, कोचि पाणातिपातकम्मं नाम न करेय्य. मोहेन पन मूळ्हा अविज्जाय अन्धीकता इमं आदीनवं अपस्सन्ता पाणातिपातं करोन्तीति.

एवं महासत्तो निरयभयेन तज्जेत्वा धम्मं देसेसि. मनुस्सा तं धम्मदेसनं सुत्वा निरयभयभीता पाणातिपाता विरमिंसु. बोधिसत्तोपि धम्मं देसेत्वा महाजनं सीले पतिट्ठापेत्वा यथाकम्मं गतो, महाजनोपि बोधिसत्तस्स ओवादे ठत्वा दानादीनि पुञ्ञानि कत्वा देवनगरं पूरेसि. सत्था इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि ‘‘अहं तेन समयेन रुक्खदेवता अहोसि’’न्ति.

मतकभत्तजातकवण्णना अट्ठमा.

[१९] ९. आयाचितभत्तजातकवण्णना

सचेमुच्चे पेच्च मुच्चेति इदं सत्था जेतवने विहरन्तो देवतानं आयाचनबलिकम्मं आरब्भ कथेसि. तदा किर मनुस्सा वणिज्जाय गच्छन्ता पाणे वधित्वा देवतानं बलिकम्मं कत्वा ‘‘मयं अनन्तरायेन अत्थसिद्धिं पत्वा आगन्त्वा पुन तुम्हाकं बलिकम्मं करिस्सामा’’ति आयाचित्वा गच्छन्ति. तत्थानन्तरायेन अत्थसिद्धिं पत्वा आगता ‘‘देवतानुभावेन इदं जात’’न्ति मञ्ञमाना बहू पाणे वधित्वा आयाचनतो मुच्चितुं बलिकम्मं करोन्ति, तं दिस्वा भिक्खू ‘‘अत्थि नु खो, भन्ते, एत्थ अत्थो’’ति भगवन्तं पुच्छिंसु. भगवा अतीतं आहरि.

अतीते कासिरट्ठे एकस्मिं गामके कुटुम्बिको गामद्वारे ठितनिग्रोधरुक्खे देवताय बलिकम्मं पटिजानित्वा अनन्तरायेन आगन्त्वा बहू पाणे वधित्वा ‘‘आयाचनतो मुच्चिस्सामी’’ति रुक्खमूलं गतो. रुक्खदेवता खन्धविटपे ठत्वा इमं गाथमाह –

१९.

‘‘सचे मुच्चे पेच्च मुच्चे, मुच्चमानो हि बज्झति;

न हेवं धीरा मुच्चन्ति, मुत्ति बालस्स बन्धन’’न्ति.

तत्थ सचे मुच्चे पेच्च मुच्चेति भो पुरिस, त्वं सचे मुच्चे यदि मुच्चितुकामोसि. पेच्च मुच्चेति यथा परलोके न बज्झसि, एवं मुच्चाहि. मुच्चमानो हि बज्झतीति यथा पन त्वं पाणं वधित्वा मुच्चितुं इच्छसि, एवं मुच्चमानो हि पापकम्मेन बज्झति. तस्मा न हेवं धीरा मुच्चन्तीति ये पण्डितपुरिसा, ते एवं पटिस्सवतो न मुच्चन्ति. किंकारणा? एवरूपा हि मुत्ति बालस्स बन्धनं, एसा पाणातिपातं कत्वा मुत्ति नाम बालस्स बन्धनमेव होतीति धम्मं देसेसि. ततो पट्ठाय मनुस्सा एवरूपा पाणातिपातकम्मा विरता धम्मं चरित्वा देवनगरं पूरयिंसु.

सत्था इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि ‘‘अहं तेन समयेन रुक्खदेवता अहोसि’’न्ति.

आयाचितभत्तजातकवण्णना नवमा.

[२०] १०. नळपानजातकवण्णना

दिस्वापदमनुत्तिण्णन्ति इदं सत्था कोसलेसु चारिकं चरमानो नळकपानगामं पत्वा नळकपानपोक्खरणियं केतकवने विहरन्तो नळदण्डके आरब्भ कथेसि. तदा किर भिक्खू नळकपानपोक्खरणियं न्हत्वा सूचिघरत्थाय सामणेरेहि नळदण्डके गाहापेत्वा ते सब्बत्थकमेव छिद्दे दिस्वा सत्थारं उपसङ्कमित्वा ‘‘भन्ते, मयं सूचिघरत्थाय नळदण्डके गण्हापेम, ते मूलतो याव अग्गा सब्बत्थकमेव छिद्दा, किं नु खो एत’’न्ति पुच्छिंसु. सत्था ‘‘इदं, भिक्खवे, मय्हं पोराणकअधिट्ठान’’न्ति वत्वा अतीतं आहरि.

पुब्बे किर सो वनसण्डो अरञ्ञो अहोसि. तस्सापि पोक्खरणिया एको दकरक्खसो ओतिण्णोतिण्णे खादति. तदा बोधिसत्तो रोहितमिगपोतकप्पमाणो कपिराजा हुत्वा असीतिसहस्समत्तवानरपरिवुतो यूथं परिहरन्तो तस्मिं अरञ्ञे वसति. सो वानरगणस्स ओवादं अदासि ‘‘ताता, इमस्मिं अरञ्ञे विसरुक्खापि अमनुस्सपरिग्गहितपोक्खरणियोपि होन्ति, तुम्हे अखादितपुब्बं फलाफलं खादन्ता वा अपीतपुब्बं पानीयं पिवन्ता वा मं पटिपुच्छेय्याथा’’ति. ते ‘‘साधू’’ति पटिस्सुणित्वा एकदिवसं अगतपुब्बट्ठानं गता तत्थ बहुदेव दिवसं चरित्वा पानीयं गवेसमाना एकं पोक्खरणिं दिस्वा पानीयं अपिवित्वाव बोधिसत्तस्सागमनं ओलोकयमाना निसीदिंसु. बोधिसत्तो आगन्त्वा ‘‘किं ताता, पानीयं न पिवथा’’ति आह. ‘‘तुम्हाकं आगमनं ओलोकेमा’’ति. ‘‘सुट्ठु, ताता’’ति बोधिसत्तो पोक्खरणिं आविज्झित्वा पदं परिच्छिन्दन्तो ओतिण्णमेव पस्सि, न उत्तिण्णं. सो ‘‘निस्संसयं एसा अमनुस्सपरिग्गहिता’’ति ञत्वा ‘‘सुट्ठु वो कतं, ताता, पानीयं अपिवन्तेहि, अमनुस्सपरिग्गहिता अय’’न्ति आह.

दकरक्खसोपि तेसं अनोतरणभावं ञत्वा नीलोदरो पण्डरमुखो सुरत्तहत्थपादो बीभच्छदस्सनो हुत्वा उदकं द्विधा कत्वा निक्खमित्वा ‘‘कस्मा निसिन्नात्थ, ओतरित्वा पानीयं पिवथा’’ति आह. अथ नं बोधिसत्तो पुच्छि ‘‘त्वं इध निब्बत्तदकरक्खसोसी’’ति? ‘‘आम, अह’’न्ति. ‘‘त्वं पोक्खरणिं ओतिण्णके लभसी’’ति? ‘‘आम, लभामि, अहं इधोतिण्णं अन्तमसो सकुणिकं उपादाय न किञ्चि मुञ्चामि, तुम्हेपि सब्बे खादिस्सामी’’ति. ‘‘न मयं अत्तानं तुय्हं खादितुं दस्सामा’’ति. ‘‘पानीयं पन पिविस्सथा’’ति. ‘‘आम, पानीयं पिविस्साम, न च ते वसं गमिस्सामा’’ति. ‘‘अथ कथं पानीयं पिविस्सथा’’ति? किं पन त्वं मञ्ञसि ‘‘ओतरित्वा पिविस्सन्ती’’ति. ‘‘मयञ्हि अनोतरित्वा असीतिसहस्सानिपि एकमेकं नळदण्डकं गहेत्वा उप्पलनाळेन उदकं पिवन्ता विय तव पोक्खरणिया पानीयं पिविस्साम, एवं नो त्वं खादितुं न सक्खिस्ससी’’ति. एतमत्थं विदित्वा सत्था अभिसम्बुद्धो हुत्वा इमिस्सा गाथाय पुरिमपदद्वयं अभासि –

२०.

‘‘दिस्वा पदमनुत्तिण्णं, दिस्वानोतरितं पद’’न्ति.

तस्सत्थो – भिक्खवे, सो कपिराजा तस्सा पोक्खरणिया एकम्पि उत्तिण्णपदं नाद्दस, ओतरितं पन ओतिण्णपदमेव अद्दस. एवं दिस्वा पदं अनुत्तिण्णं दिस्वान ओतरितं पदं ‘‘अद्धायं पोक्खरणी अमनुस्सपरिग्गहिता’’ति ञत्वा तेन सद्धिं सल्लपन्तो सपरिसो आह –

‘‘नळेन वारिं पिस्सामा’’ति;

तस्सत्थो – मयं तव पोक्खरणियं नळेन पानीयं पिविस्सामाति. पुन महासत्तो आह –

‘‘नेव मं त्वं वधिस्ससी’’ति;

एवं नळेन पानीयं पिवन्तं सपरिसम्पि मं त्वं नेव वधिस्ससीति अत्थो.

एवञ्च पन वत्वा बोधिसत्तो एकं नळदण्डकं आहरापेत्वा पारमियो आवज्जेत्वा सच्चकिरियं कत्वा मुखेन धमि, नळो अन्तो किञ्चि गण्ठिं असेसेत्वा सब्बत्थकमेव सुसिरो अहोसि . इमिना नियामेन अपरम्पि अपरम्पि आहरापेत्वा मुखेन धमित्वा अदासि. एवं सन्तेपि न सक्का निट्ठापेतुं, तस्मा एवं न गहेतब्बं. बोधिसत्तो पन ‘‘इमं पोक्खरणिं परिवारेत्वा जाता सब्बेपि नळा एकच्छिद्दा होन्तू’’ति अधिट्ठासि . बोधिसत्तानञ्हि हितूपचारस्स महन्तताय अधिट्ठानं समिज्झति. ततो पट्ठाय सब्बेपि तं पोक्खरणिं परिवारेत्वा उट्ठितनळा एकच्छिद्दा जाता. इमस्मिञ्हि कप्पे चत्तारि कप्पट्ठियपाटिहारियानि नाम. कतमानि चत्तारि? चन्दे ससलक्खणं सकलम्पि इमं कप्पं ठस्सति, वट्टकजातके अग्गिनो निब्बुतट्ठानं सकलम्पि इमं कप्पं अग्गि न झायिस्सति, घटीकारनिवेसनट्ठानं सकलम्पि इमं कप्पं अनोवस्सकं ठस्सति, इमं पोक्खरणिं परिवारेत्वा उट्ठितनळा सकलम्पि इमं कप्पं एकच्छिद्दा भविस्सन्तीति इमानि चत्तारि कप्पट्ठियपाटिहारियानि नाम.

बोधिसत्तो एवं अधिट्ठहित्वा एकं नळं आदाय निसीदि. तेपि असीतिसहस्सवानरा एकेकं आदाय पोक्खरणिं परिवारेत्वा निसीदिंसु. तेपि बोधिसत्तस्स नळेन आकड्ढित्वा पानीयं पिवनकाले सब्बे तीरे निसिन्नाव पिविंसु. एवं तेहि पानीये पिविते दकरक्खसो किञ्चि अलभित्वा अनत्तमनो सकनिवेसनमेव गतो. बोधिसत्तोपि सपरिवारो अरञ्ञमेव पाविसि.

सत्था पन ‘‘इमेसं, भिक्खवे, नळानं एकच्छिद्दभावो नाम मय्हमेवेतं पोराणकअधिट्ठान’’न्ति इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा दकरक्खसो देवदत्तो अहोसि, असीतिसहस्सवानरा बुद्धपरिसा, उपायकुसलो पन कपिराजा अहमेव अहोसि’’न्ति.

नळपानजातकवण्णना दसमा.

सीलवग्गो दुतियो.

तस्सुद्दानं –

निग्रोधं लक्खणं कण्डि, वातमिगं खरादियं;

तिपल्लत्थं मालुतञ्च, मतभत्त अयाचितं;

नळपानन्ति ते दसाति.

३. कुरुङ्गवग्गो

[२१] १. कुरुङ्गमिगजातकवण्णना

ञातमेतंकुरुङ्गस्साति इदं सत्था वेळुवने विहरन्तो देवदत्तं आरब्भ कथेसि. एकस्मिञ्हि समये धम्मसभायं सन्निपतिता भिक्खू ‘‘आवुसो देवदत्तो तथागतस्स घातनत्थाय धनुग्गहे पयोजेसि, सिलं पविज्झि, धनपालं विस्सज्जेसि, सब्बथापि दसबलस्स वधाय परिसक्कती’’ति देवदत्तस्स अवण्णं कथेन्ता निसीदिंसु. सत्था आगन्त्वा पञ्ञत्तासने निसिन्नो ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छि. भन्ते, देवदत्तो तुम्हाकं वधाय परिसक्कतीति तस्स अगुणकथाय सन्निसिन्नाम्हाति. सत्था ‘‘न, भिक्खवे, देवदत्तो इदानेव मम वधाय परिसक्कति, पुब्बेपि मम वधाय परिसक्कियेव, न च पन मं वधितुं असक्खी’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो कुरुङ्गमिगो हुत्वा एकस्मिं अरञ्ञायतने फलानि खादन्तो वसति. सो एकस्मिं काले फलसम्पन्ने सेपण्णिरुक्खे सेपण्णिफलानि खादति. अथेको गामवासी अट्टकलुद्दको फलरुक्खमूलेसु मिगानं पदानि उपधारेत्वा उपरिरुक्खे अट्टकं बन्धित्वा तत्थ निसीदित्वा फलानि खादितुं आगतागते मिगे सत्तिया विज्झित्वा तेसं मंसं विक्किणन्तो जीविकं कप्पेति. सो एकदिवसं तस्मिं रुक्खमूले बोधिसत्तस्स पदवळञ्जं दिस्वा तस्मिं सेपण्णिरुक्खे अट्टकं बन्धित्वा पातोव भुञ्जित्वा सत्तिं आदाय वनं पविसित्वा तं रुक्खं आरुहित्वा अट्टके निसीदि. बोधिसत्तोपि पातोव वसनट्ठाना निक्खमित्वा ‘‘सेपण्णिफलानि खादिस्सामी’’ति आगम्म तं रुक्खमूलं सहसाव अपविसित्वा ‘‘कदाचि अट्टकलुद्दका रुक्खेसु अट्टकं बन्धन्ति, अत्थि नु खो एवरूपो उपद्दवो’’ति परिग्गण्हन्तो बाहिरतोव अट्ठासि.

लुद्दकोपि बोधिसत्तस्स अनागमनभावं ञत्वा अट्टके निसिन्नोव सेपण्णिफलानि खिपित्वा खिपित्वा तस्स पुरतो पातेसि. बोधिसत्तो ‘‘इमानि फलानि आगन्त्वा मय्हं पुरतो पतन्ति, अत्थि नु खो उपरि लुद्दको’’ति पुनप्पुनं उल्लोकेन्तो लुद्दकं दिस्वा अपस्सन्तो विय हुत्वा ‘‘अम्भो, रुक्ख-पुब्बे त्वं ओलम्बकं चारेन्तो विय उजुकमेव फलानि पातेसि, अज्ज पन ते रुक्खधम्मो परिच्चत्तो, एवं तया रुक्खधम्मे परिच्चत्ते अहम्पि अञ्ञं रुक्खमूलं उपसङ्कमित्वा मय्हं आहारं परियेसिस्सामी’’ति वत्वा इमं गाथमाह –

२१.

‘‘ञातमेतं कुरुङ्गस्स, यं त्वं सेपण्णि सेय्यसि;

अञ्ञं सेपण्णि गच्छामि, न मे ते रुच्चते फल’’न्ति.

तत्थ ञातन्ति पाकटं जातं. एतन्ति इदं. कुरुङ्गस्साति कुरुङ्गमिगस्स. यं त्वं सेपण्णि सेय्यसीति यं त्वं अम्भो सेपण्णिरुक्ख पुरतो फलानि पातयमानो सेय्यसि विसेय्यसि विसिण्णफलो होसि, तं सब्बं कुरुङ्गमिगस्स पाकटं जातं. न मे ते रुच्चते फलन्ति एवं फलं ददमानाय न मे तव फलं रुच्चति, तिट्ठ त्वं, अहं अञ्ञत्थ गच्छिस्सामीति अगमासि.

अथस्स लुद्दको अट्टके निसिन्नोव सत्तिं खिपित्वा ‘‘गच्छ, विरद्धो दानिम्हि त’’न्ति आह. बोधिसत्तो निवत्तित्वा ठितो आह ‘‘अम्भो पुरिस, इदानीसि किञ्चापि मं विरद्धो, अट्ठ पन महानिरये सोळसउस्सदनिरये पञ्चविधबन्धनादीनि च कम्मकारणानि अविरद्धोयेवासी’’ति. एवञ्च पन वत्वा पलायित्वा यथारुचिं गतो, लुद्दोपि ओतरित्वा यथारुचिं गतो.

सत्थापि ‘‘न, भिक्खवे, देवदत्तो इदानेव मम वधाय परिसक्कति, पुब्बेपि परिसक्कियेव, न च पन मं वधितुं असक्खी’’ति इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा अट्टकलुद्दको देवदत्तो अहोसि, कुरुङ्गमिगो पन अहमेव अहोसि’’न्ति.

कुरुङ्गमिगजातकवण्णना पठमा.

[२२] २. कुक्कुरजातकवण्णना

येकुक्कुराति इदं सत्था जेतवने विहरन्तो ञातत्थचरियं आरब्भ कथेसि. सा द्वादसकनिपाते भद्दसालजातके आविभविस्सति. इदं पन वत्थुं पतिट्ठपेत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तथारूपं कम्मं पटिच्च कुक्कुरयोनियं निब्बत्तित्वा अनेकसतकुक्कुरपरिवुतो महासुसाने वसति. अथेकदिवसं राजा सेतसिन्धवयुत्तं सब्बालङ्कारपटिमण्डितं रथं आरुय्ह उय्यानं गन्त्वा तत्थ दिवसभागं कीळित्वा अत्थङ्गते सूरिये नगरं पाविसि. तस्स तं रथवरत्तं यथानद्धमेव राजङ्गणे ठपयिंसु, सो रत्तिभागे देवे वस्सन्ते तिन्तो. उपरिपासादतो कोलेय्यकसुनखा ओतरित्वा तस्स चम्मञ्च नद्धिञ्च खादिंसु. पुनदिवसे रञ्ञो आरोचेसुं ‘‘देव, निद्धमनमुखेन सुनखा पविसित्वा रथस्स चम्मञ्च नद्धिञ्च खादिंसू’’ति. राजा सुनखानं कुज्झित्वा ‘‘दिट्ठदिट्ठट्ठाने सुनखे घातेथा’’ति आह. ततो पट्ठाय सुनखानं महाब्यसनं उदपादि. ते दिट्ठिदिट्ठट्ठाने घातियमाना पलायित्वा सुसानं गन्त्वा बोधिसत्तस्स सन्तिकं अगमंसु.

बोधिसत्तो ‘तुम्हे बहू सन्निपतिता, किं नु खो कारण’’न्ति पुच्छि. ते ‘‘अन्तेपुरे किर रथस्स चम्मञ्च नद्धि च सुनखेहि खादिता’ति कुद्धो राजा सुनखवधं आणापेसि, बहू सुनखा विनस्सन्ति, महाभयं उप्पन्न’’न्ति आहंसु. बोधिसत्तो चिन्तेसि ‘‘आरक्खट्ठाने बहि सुनखानं ओकासो नत्थि, अन्तोराजनिवेसने कोलेय्यकसुनखानमेव तं कम्मं भविस्सति. इदानि पन चोरानं किञ्चि भयं नत्थि, अचोरा मरणं लभन्ति, यंनूनाहं चोरे रञ्ञो दस्सेत्वा ञातिसङ्घस्स जीवितदानं ददेय्य’’न्ति. सो ञातके समस्सासेत्वा ‘‘तुम्हे मा भायित्थ, अहं वो अभयं आहरिस्सामि, याव राजानं पस्सामि, ताव इधेव होथा’’ति पारमियो आवज्जेत्वा मेत्ताभावनं पुरेचारिकं कत्वा ‘‘मय्हं उपरि लेड्डुं वा मुग्गरं वा मा कोचि खिपितुं उस्सही’’ति अधिट्ठाय एककोव अन्तोनगरं पाविसि. अथ नं दिस्वा एकसत्तोपि कुज्झित्वा ओलोकेन्तो नाम नाहोसि. राजापि सुनखवधं आणापेत्वा सयं विनिच्छये निसिन्नो होति. बोधिसत्तो तत्थेव गन्त्वा पक्खन्दित्वा रञ्ञो आसनस्स हेट्ठा पाविसि. अथ नं राजपुरिसा नीहरितुं आरद्धा, राजा पन वारेसि.

सो थोकं विस्समित्वा हेट्ठासना निक्खमित्वा राजानं वन्दित्वा ‘‘देव, तुम्हे कुक्कुरे मारापेथा’’ति पुच्छि. ‘‘आम, मारापेमह’’न्ति . ‘‘को नेसं अपराधो नरिन्दा’’ति? ‘‘रथस्स मे परिवारचम्मञ्च नद्धिञ्च खादिंसू’’ति. ‘‘ये खादिंसु, ते जानाथा’’ति? ‘‘न जानामा’’ति. ‘‘‘इमे नाम चम्मखादकचोरा’ति तथतो अजानित्वा दिट्ठदिट्ठट्ठानेयेव मारापनं न युत्तं, देवा’’ति. ‘‘रथचम्मस्स कुक्कुरेहि खादितत्ता ‘दिट्ठदिट्ठे सब्बेव मारेथा’ति सुनखवधं आणापेसि’’न्ति. ‘‘किं पन वो मनुस्सा सब्बेव कुक्कुरे मारेन्ति, उदाहु मरणं अलभन्तापि अत्थी’’ति? ‘‘अत्थि, अम्हाकं घरे कोलेय्यका मरणं न लभन्ती’’ति. महाराज इदानेव तुम्हे ‘‘रथचम्मस्स कुक्कुरेहि खादितत्ता ‘दिट्ठदिट्ठे सब्बेव मारेथा’ति सुनखवधं आणापेसि’’न्ति अवोचुत्थ, इदानि पन ‘‘अम्हाकं घरे कोलेय्यका मरणं न लभन्ती’’ति वदेथ. ‘‘ननु एवं सन्ते तुम्हे छन्दादिवसेन अगतिगमनं गच्छथ, अगतिगमनञ्च नाम न युत्तं, न च राजधम्मो, रञ्ञा नाम कारणगवेसकेन तुलासदिसेन भवितुं वट्टति, इदानि च कोलेय्यका मरणं न लभन्ति, दुब्बलसुनखाव लभन्ति, एवं सन्ते नायं सब्बसुनखघच्चा, दुब्बलघातिका नामेसा’’ति. एवञ्च पन वत्वा महासत्तो मधुरस्सरं निच्छारेत्वा ‘‘महाराज, यं तुम्हे करोथ, नायं धम्मो’’ति रञ्ञो धम्मं देसेन्तो इमं गाथमाह –

२२.

‘‘ये कुक्कुरा राजकुलम्हि वद्धा, कोलेय्यका वण्णबलूपपन्ना;

तेमे न वज्झा मयमस्म वज्झा, नायं सघच्चा दुब्बलघातिकाय’’न्ति.

तत्थ ये कुक्कुराति ये सुनखा. यथा हि धारुण्होपि पस्सावो ‘‘पूतिमुत्त’’न्ति, तदहुजातोपि सिङ्गालो ‘‘जरसिङ्गालो’’ति, कोमलापि गलोचिलता ‘‘पूतिलता’’ति, सुवण्णवण्णोपि कायो ‘‘पूतिकायो’’ति वुच्चति, एवमेवं वस्ससतिकोपि सुनखो ‘‘कुक्कुरो’’ति वुच्चति. तस्मा महल्लका कायबलूपपन्नापि ते ‘‘कुक्कुरा’’त्वेव वुत्ता. वद्धाति वड्ढिता. कोलेय्यकाति राजकुले जाता सम्भूता संवड्ढा. वण्णबलूपपन्नाति सरीरवण्णेन चेव कायबलेन च सम्पन्ना. तेमे न वज्झाति ते इमे सस्सामिका सारक्खा न वज्झा. मयमस्म वज्झाति अस्सामिका अनारक्खा मयं वज्झा नाम जाता. नायं सघच्चाति एवं सन्ते अयं अविसेसेन सघच्चा नाम न होति. दुब्बलघातिकायन्ति अयं पन दुब्बलानंयेव घातनतो दुब्बलघातिका नाम होति. राजूहि नाम चोरा निग्गण्हितब्बा, नो अचोरा. इध पन चोरानं किञ्चि भयं नत्थि, अचोरा मरणं लभन्ति. अहो इमस्मिं लोके अयुत्तं वत्तति, अहो अधम्मो वत्ततीति.

राजा बोधिसत्तस्स वचरं सुत्वा आह – ‘‘जानासि त्वं, पण्डित, असुकेहि नाम रथचम्मं खादित’’न्ति? ‘‘आम, जानामी’’ति. ‘‘केहि खादित’’न्ति? ‘‘तुम्हाकं गेहे वसनकेहि कोलेय्यकसुनखेही’’ति. ‘‘कथं तेहि खादितभावो जानितब्बो’’ति? ‘‘अहं तेहि खादितभावं दस्सेसामी’’ति. ‘‘दस्सेहि पण्डिता’’ति. ‘‘तुम्हाकं घरे कोलेय्यकसुनखे आहरापेत्वा थोकं तक्कञ्च दब्बतिणानि च आहरापेथा’’ति. राजा तथा अकासि. अथ नं महासत्तो ‘‘इमानि तिणानि तक्केन मद्दापेत्वा एते सुनखे पायेथा’’ति आह. राजा तथा कत्वा पायापेसि, पीता पीता सुनखा सद्धिं चम्मेहि वमिंसु. राजा ‘‘सब्बञ्ञुबुद्धस्स ब्याकरणं विया’’ति तुट्ठो बोधिसत्तस्स सेतच्छत्तेन पूजं अकासि. बोधिसत्तो ‘‘धम्मं चर, महाराज, मातापितूसु खत्तिया’’तिआदीहि (जा. २.१७.३९) तेसकुणजातके आगताहि दसहि धम्मचरियगाथाहि रञ्ञो धम्मं देसेत्वा ‘‘महाराज, इतो पट्ठाय अप्पमत्तो होही’’ति राजानं पञ्चसु सीलेसु पतिट्ठापेत्वा सेतच्छत्तं रञ्ञोव पटिअदासि.

राजा महासत्तस्स धम्मकथं सुत्वा सब्बसत्तानं अभयं दत्वा बोधिसत्तं आदिं कत्वा सब्बसुनखानं अत्तनो भोजनसदिसमेव निच्चभत्तं पट्ठपेत्वा बोधिसत्तस्स ओवादे ठितो यावतायुकं दानादीनि पुञ्ञानि कत्वा कालं कत्वा देवलोके उप्पज्जि. कुक्कुरोवादो दस वस्ससहस्सानि पवत्ति. बोधिसत्तोपि यावतायुकं ठत्वा यथाकम्मं गतो.

सत्था ‘‘न, भिक्खवे, तथागतो इदानेव ञातकानं अत्थं चरति, पुब्बेपि चरियेवा’’ति इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा राजा आनन्दो अहोसि, अवसेसा परिसा बुद्धपरिसा, कुक्कुरपण्डितो पन अहमेव अहोसि’’न्ति.

कुक्कुरजातकवण्णना दुतिया.

[२३] ३. भोजाजानीयजातकवण्णना

अपिपस्सेन सेमानोति इदं सत्था जेतवने विहरन्तो एकं ओस्सट्ठवीरियं भिक्खुं आरब्भ कथेसि. तस्मिञ्हि समये सत्था तं भिक्खुं आमन्तेत्वा ‘‘भिक्खु, पुब्बे पण्डिता अनायतनेपि वीरियं अकंसु, पहारं लद्धापि नेव ओस्सजिंसू’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो भोजाजानीयसिन्धवकुले निब्बत्तो सब्बालङ्कारसम्पन्नो बाराणसिरञ्ञो मङ्गलस्सो अहोसि. सो सतसहस्सग्घनिकाय सुवण्णपातियंयेव नानग्गरससम्पन्नं तिवस्सिकगन्धसालिभोजनं भुञ्जति, चातुज्जातिकगन्धूपलित्तायमेव भूमियं तिट्ठति, तं ठानं रत्तकम्बलसाणिपरिक्खित्तं उपरि सुवण्णतारकखचितचेलवितानं समोसरितगन्धदाममालादामं अविजहितगन्धतेलपदीपं होति. बाराणसिरज्जं पन अपत्थेन्ता राजानो नाम नत्थि. एकं समयं सत्त राजानो बाराणसिं परिक्खिपित्वा ‘‘अम्हाकं रज्जं वा देतु, युद्धं वा’’ति बाराणसिरञ्ञो पण्णं पेसेसुं. राजा अमच्चे सन्निपातेत्वा तं पवत्तिं आचिक्खित्वा ‘‘इदानि किं करोम, ताता’’ति पुच्छि. ‘‘देव, तुम्हेहि ताव आदितोव युद्धाय न गन्तब्बं, असुकं नाम अस्सारोहं पेसेत्वा युद्धं कारेथ, तस्मिं असक्कोन्ते पच्छा जानिस्सामा’’ति. राजा तं पक्कोसापेत्वा ‘‘सक्खिस्ससि, तात, सत्तहि राजूहि सद्धिं युद्धं कातु’’न्ति आह. ‘‘देव, सचे भोजाजानीयसिन्धवं लभामि, तिट्ठन्तु सत्त राजानो, सकलजम्बुदीपे राजूहिपि सद्धिं युज्झितुं सक्खिस्सामी’’ति. ‘‘तात, भोजाजानीयसिन्धवो वा होतु अञ्ञो वा, यं इच्छसि, तं गहेत्वा युद्धं करोही’’ति.

सो ‘‘साधु, देवा’’ति राजानं वन्दित्वा पासादा ओरुय्ह भोजाजानीयसिन्धवं आहरापेत्वा सुवम्मितं कत्वा अत्तनापि सब्बसन्नाहसन्नद्धो खग्गं बन्धित्वा सिन्धवपिट्ठिवरगतो नगरा निक्खम्म विज्जुलता विय चरमानो पठमं बलकोट्ठकं भिन्दित्वा एकं राजानं जीवग्गाहमेव गहेत्वा आगन्त्वा नगरे बलस्स निय्यादेत्वा पुन गन्त्वा दुतियं बलकोट्ठकं भिन्दित्वा तथा ततियन्ति एवं पञ्च राजानो जीवग्गाहं गहेत्वा छट्ठं बलकोट्ठकं भिन्दित्वा छट्ठस्स रञ्ञो गहितकाले भोजाजानीयो पहारं लभति, लोहितं पग्घरति, वेदना बलवतियो वत्तन्ति. अस्सारोहो तस्स पहटभावं ञत्वा भोजाजानीयसिन्धवं राजद्वारे निपज्जापेत्वा सन्नाहं सिथिलं कत्वा अञ्ञं अस्सं सन्नय्हितुं आरद्धो. बोधिसत्तो महाफासुकपस्सेन निपन्नोव अक्खीनि उम्मिलेत्वा अस्सारोहं दिस्वा ‘‘अयं अञ्ञं अस्सं सन्नय्हति, अयञ्च अस्सो सत्तमं बलकोट्ठकं भिन्दित्वा सत्तमं राजानं गण्हितुं न सक्खिस्सति, मया कतकम्मञ्च नस्सिस्सति, अप्पटिसमो अस्सारोहोपि नस्सिस्सति, राजापि परहत्थं गमिस्सति, ठपेत्वा मं अञ्ञो अस्सो सत्तमं बलकोट्ठकं भिन्दित्वा सत्तमं राजानं गहेतुं समत्थो नाम नत्थी’’ति निपन्नकोव अस्सारोहं पक्कोसापेत्वा ‘‘सम्म अस्सारोह, सत्तमं बलकोट्ठकं भिन्दित्वा सत्तमं राजानं गहेतुं समत्थो ठपेत्वा मं अञ्ञो अस्सो नाम नत्थि, नाहं मया कतकम्मं नासेस्सामि, ममञ्ञेव उट्ठापेत्वा सन्नय्हाही’’ति वत्वा इमं गाथमाह –

२३.

‘‘अपि पस्सेन सेमानो, सल्लेभि सल्ललीकतो;

सेय्योव वळवा भोज्झो, युञ्ज मञ्ञेव सारथी’’ति.

तत्थ अपि पस्सेन सेमानोति एकेन पस्सेन सयमानकोपि. सल्लेभि सल्ललीकतोति सल्लेहि विद्धोपि समानो. सेय्योव वळवा भोज्झोति वळवाति सिन्धवकुलेसु अजातो खलुङ्कस्सो. भोज्झोति भोजाजानीयसिन्धवो. इति एतस्मा वळवा सल्लेहि विद्धोपि भोजाजानीयसिन्धवोव सेय्यो वरो उत्तमो. युञ्ज मञ्ञेव सारथीति यस्मा एव गतोपि अहमेव सेय्यो, तस्मा ममञ्ञेव योजेहि, मं वम्मेहीति वदति.

अस्सारोहो बोधिसत्तं उट्ठापेत्वा वणं बन्धित्वा सुसन्नद्धं सन्नय्हित्वा तस्स पिट्ठियं निसीदित्वा सत्तमं बलकोट्ठकं भिन्दित्वा सत्तमं राजानं जीवग्गाहं गहेत्वा राजबलस्स निय्यादेसि, बोधिसत्तम्पि राजद्वारं आनयिंसु. राजा तस्स दस्सनत्थाय निक्खमि. महासत्तो राजानं आह – ‘‘महाराज, सत्त राजानो मा घातयित्थ, सपथं कारेत्वा विस्सज्जेथ, मय्हञ्च अस्सारोहस्स च दातब्बं यसं अस्सारोहस्सेव देथ , सत्त राजानो गहेत्वा दिन्नयोधं नाम नासेतुं न वट्टति. तुम्हेपि दानं देथ, सीलं रक्खथ, धम्मेन समेन रज्जं कारेथा’’ति. एवं बोधिसत्तेन रञ्ञो ओवादे दिन्ने बोधिसत्तस्स सन्नाहं मोचयिंसु, सो सन्नाहे मुत्तमत्तेयेव निरुज्झि. राजा तस्स सरीरकिच्चं कारेत्वा अस्सारोहस्स महन्तं यसं दत्वा सत्त राजानो पुन अत्तन्नो अदुब्भाय सपथं कारेत्वा सकसकट्ठानानि पेसेत्वा धम्मेन समेन रज्जं कारेत्वा जीवितपरियोसाने यथाकम्मं गतो.

सत्था ‘‘एवं भिक्खु पुब्बे पण्डिता अनायतनेपि वीरियं अकंसु, एवरूपं पहारं लद्धापि न ओस्सजिंसु, त्वं पन एवरूपे निय्यानिकसासने पब्बजित्वा कस्मा वीरियं ओस्सजसी’’ति वत्वा चत्तारि सच्चानि पकासेसि, सच्चपरियोसाने ओस्सट्ठवीरियो भिक्खु अरहत्तफले पतिट्ठासि.

सत्था इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा राजा आनन्दो अहोसि, अस्सारोहो सारिपुत्तो, भोजाजानीयसिन्धवो पन अहमेव अहोसि’’न्ति.

भोजाजानीयजातकवण्णना ततिया.

[२४] ४. आजञ्ञजातकवण्णना

यदायदाति इदम्पि सत्था जेतवने विहरन्तो ओस्सट्ठवीरियमेव भिक्खुं आरब्भ कथेसि. तं पन भिक्खुं सत्था आमन्तेत्वा ‘‘भिक्खु पुब्बे पण्डिता अनायतनेपि लद्धप्पहारापि हुत्वा वीरियं अकंसू’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते पुरिमनयेनेव सत्त राजानो नगरं परिवारयिंसु. अथेको रथिकयोधो द्वे भातिकसिन्धवे रथे योजेत्वा नगरा निक्खम्म छ बलकोट्ठके भिन्दित्वा छ राजानो अग्गहेसि. तस्मिं खणे जेट्ठकअस्सो पहारं लभि. रथिको रथं पेसेन्तो राजद्वारं आगन्त्वा जेट्ठभातिकं रथा मोचेत्वा सन्नाहं सिथिलं कत्वा एकेनेव पस्सेन निपज्जापेत्वा अञ्ञं अस्सं सन्नय्हितुं आरद्धो. बोधिसत्तो तं दिस्वा पुरिमनयेनेव चिन्तेत्वा रथिकं पक्कोसापेत्वा निपन्नकोव इमं गाथमाह –

२४.

‘‘यदा यदा यत्थ यदा, यत्थ यत्थ यदा यदा;

आजञ्ञो कुरुते वेगं, हायन्ति तत्थ वाळवा’’ति.

तत्थ यदा यदाति पुब्बण्हादीसु यस्मिं यस्मिं काले. यत्थाति यस्मिं ठाने मग्गे वा सङ्गामसीसे वा. यदाति यस्मिं खणे. यत्थ यत्थाति सत्तन्नं बलकोट्ठकानं वसेन बहूसु युद्धमण्डलेसु. यदा यदाति यस्मिं यस्मिं काले पहारं लद्धकाले वा अलद्धकाले वा. आजञ्ञो कुरुते वेगन्ति सारथिस्स चित्तरुचितं कारणं आजाननसभावो आजञ्ञो वरसिन्धवो वेगं करोति वायमति वीरियं आरभति. हायन्ति तत्थ वाळवाति तस्मिं वेगे करियमाने इतरे वळवसङ्खाता खळुङ्कस्सा हायन्ति परिहायन्ति, तस्मा इमस्मिं रथे मंयेव योजेहीति आह.

सारथि बोधिसत्तं उट्ठापेत्वा रथे योजेत्वा सत्तमं बलकोट्ठकं भिन्दित्वा सत्तमं राजानं आदाय रथं पेसेन्तो राजद्वारं आगन्त्वा सिन्धवं मोचेसि. बोधिसत्तो एकेन पस्सेन निपन्नो पुरिमनयेनेव रञ्ञो ओवादं दत्वा निरुज्झि. राजा तस्स सरीरकिच्चं कारेत्वा सारथिस्स सम्मानं कत्वा धम्मेन रज्जं कारेत्वा यथाकम्मं गतो.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेसि, सच्चपरियोसाने सो भिक्खु अरहत्ते पतिट्ठासि. सत्था जातकं समोधानेसि ‘‘तदा राजा आनन्दत्थेरो अहोसि, अस्सो सम्मासम्बुद्धो’’ति.

आजञ्ञजातकवण्णना चतुत्था.

[२५] ५. तित्थजातकवण्णना

अञ्ञमञ्ञेहितित्थेहीति इदं सत्था जेतवने विहरन्तो धम्मसेनापतिस्स सद्धिविहारिकं एकं सुवण्णकारपुब्बकं भिक्खुं आरब्भ कथेसि. आसयानुसयञाणञ्हि बुद्धानंयेव होति, न अञ्ञेसं. तस्मा धम्मसेनापति अत्तनो आसयानुसयञाणस्स नत्थिताय सद्धिविहारिकस्स आसयानुसयं अजानन्तो असुभकम्मट्ठानमेव कथेसि, तस्स तं न सप्पायमहोसि. कस्मा? सो किर पटिपाटिया पञ्च जातिसतानि सुवण्णकारगेहेयेव पटिसन्धिं गण्हि, अथस्स दीघरत्तं परिसुद्धसुवण्णदस्सनवसेन परिचितत्ता असुभं न सप्पायमहोसि. सो तत्थ निमित्तमत्तम्पि उप्पादेतुं असक्कोन्तो चत्तारो मासे खेपेसि.

धम्मसेनापति अत्तनो सद्धिविहारिकस्स अरहत्तं दातुं असक्कोन्तो ‘‘अद्धा अयं बुद्धवेनेय्यो भविस्सति, तथागतस्स सन्तिकं नेस्सामी’’ति चिन्तेत्वा पातोव तं आदाय सत्थु सन्तिकं अगमासि. सत्था ‘‘किं नु खो, सारिपुत्त, एकं भिक्खुं आदाय आगतोसी’’ति पुच्छि. ‘‘अहं, भन्ते, इमस्स कम्मट्ठानं अदासिं, अयं पन चतूहि मासेहि निमित्तमत्तम्पि न उप्पादेसि, स्वाहं ‘बुद्धवेनेय्यो एसो भविस्सती’ति चिन्तेत्वा तुम्हाकं सन्तिकं आदाय आगतो’’ति. ‘‘सारिपुत्त, कतरं पन ते कम्मट्ठानं सद्धिविहारिकस्स दिन्न’’न्ति? ‘‘असुभकम्मट्ठानं भगवा’’ति. ‘‘सारिपुत्त, नत्थि तव सन्ताने आसयानुसयञाणं, गच्छ, त्वं सायन्हसमये आगन्त्वा तव सद्धिविहारिकं आदाय गच्छेय्यासी’’ति. एवं सत्था थेरं उय्योजेत्वा तस्स भिक्खुस्स मनापं चीवरञ्च निवासनञ्च दापेत्वा तं आदाय गामं पिण्डाय पविसित्वा पणीतं खादनीयभोजनीयं दापेत्वा महाभिक्खुसङ्घपरिवारो पुन विहारं आगन्त्वा गन्धकुटियं दिवसभागं खेपेत्वा सायन्हसमये तं भिक्खुं गहेत्वा विहारचारिकं चरमानो अम्बवने एकं पोक्खरणिं मापेत्वा तत्थ महन्तं पदुमिनिगच्छं, तत्रापि च महन्तं एकं पदुमपुप्फं मापेत्वा ‘‘भिक्खु इमं पुप्फं ओलोकेन्तो निसीदा’’ति निसीदापेत्वा गन्धकुटिं पाविसि.

सो भिक्खु तं पुप्फं पुनप्पुनं ओलोकेति. भगवा तं पुप्फं जरं पापेसि, तं तस्स पस्सन्तस्सेव जरं पत्वा विवण्णं अहोसि. अथस्स परियन्ततो पट्ठाय पत्तानि पतन्तानि मुहुत्तेन सब्बानि पतिंसु. ततो किञ्जक्खं पति, कण्णिकाव अवसिस्सि. सो भिक्खु तं पस्सन्तो चिन्तेसि ‘‘इदं पदुमपुप्फं इदानेव अभिरूपं अहोसि दस्सनीयं, अथस्स वण्णो परिणतो, पत्तानि च किञ्चक्खञ्च पतितं, कण्णिकामत्तमेव अवसिट्ठं, एवरूपस्स नाम पदुमस्स जरा पत्ता, मय्हं सरीरस्स किं न पापुणिस्सति, सब्बे सङ्खारा अनिच्चा’’ति विपस्सनं पट्ठपेसि. सत्था ‘‘तस्स चित्तं विपस्सनं आरुळ्ह’’न्ति ञत्वा गन्धकुटियं निसिन्नोव ओभासं फरित्वा इमं गाथमाह –

‘‘उच्छिन्द सिनेहमत्तनो, कुमुदं सारदिकंव पाणिना;

सन्तिमग्गमेव ब्रूहय, निब्बानं सुगतेन देसित’’न्ति. (ध. प. २८५);

सो भिक्खु गाथापरियोसाने अरहत्तं पत्वा ‘‘मुत्तो वतम्हि सब्बभवेही’’ति चिन्तेत्वा –

‘‘सो वुत्थवासो परिपुण्णमानसो, खीणासवो अन्तिमदेहधारी;

विसुद्धसीलो सुसमाहितिन्द्रियो, चन्दो यथा राहुमुखा पमुत्तो.

‘‘समोततं मोहमहन्धकारं, विनोदयिं सब्बमलं असेसं;

आलोकपज्जोतकरो पभङ्करो, सहस्सरंसी विय भाणुमा नभे’’ति. –

आदीहि गाथाहि उदानं उदानेसि. उदानेत्वा च पन गन्त्वा भगवन्तं वन्दि. थेरोपि आगन्त्वा सत्थारं वन्दित्वा अत्तनो सद्धिविहारिकं गहेत्वा अगमासि. अयं पवत्ति भिक्खूनं अन्तरे पाकटा जाता. भिक्खू धम्मसभायं दसबलस्स गुणे वण्णयमाना निसीदिंसु – ‘‘आवुसो, सारिपुत्तत्थेरो आसयानुसयञाणस्स अभावेन अत्तनो सद्धिविहारिकस्स आसयं न जानाति, सत्था पन ञत्वा एकदिवसेनेव तस्स सह पटिसम्भिदाहि अरहत्तं अदासि, अहो बुद्धा नाम महानुभावा’’ति.

सत्था आगन्त्वा पञ्ञत्तासने निसीदित्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छि. ‘‘न भगवा अञ्ञाय कथाय, तुम्हाकञ्ञेव पन धम्मसेनापतिनो सद्धिविहारिकस्स आसयानुसयञाणकथाया’’ति. सत्था ‘‘न, भिक्खवे, एतं अच्छरियं, स्वाहं एतरहि बुद्धो हुत्वा तस्स आसयं जानामि, पुब्बेपाहं तस्स आसयं जानामियेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्तो रज्जं कारेसि. तदा बोधिसत्तो तं राजानं अत्थे च धम्मे च अनुसासति. तदा रञ्ञो मङ्गलअस्सन्हानतित्थे अञ्ञतरं वळवं खळुङ्कस्सं न्हापेसुं. मङ्गलस्सो वळवेन न्हानतित्थं ओतारियमानो जिगुच्छित्वा ओतरितुं न इच्छि. अस्सगोपको गन्त्वा रञ्ञो आरोचेसि ‘‘देव, मङ्गलस्सो तित्थं ओतरितुं न इच्छती’’ति. राजा बोधिसत्तं पेसेसि – ‘‘गच्छ, पण्डित, जानाहि केन कारणेन अस्सो तित्थं ओतारियमानो न ओतरती’’ति. बोधिसत्तो ‘‘साधु, देवा’’ति नदीतीरं गन्त्वा अस्सं ओलोकेत्वा निरोगभावमस्स ञत्वा ‘‘केन नु खो कारणेन अयं इमं तित्थं न ओतरती’’ति उपधारेन्तो ‘‘पठमतरं एत्थ अञ्ञो न्हापितो भविस्सति, तेनेस जिगुच्छमानो तित्थं न ओतरति मञ्ञे’’ति चिन्तेत्वा अस्सगोपके पुच्छि ‘‘अम्भो, इमस्मिं तित्थे कं पठमं न्हापयित्था’’ति? ‘‘अञ्ञतरं वळवस्सं, सामी’’ति.

बोधिसत्तो ‘‘एस अत्तनो सिन्धवताय जिगुच्छन्तो एत्थ न्हायितुं न इच्छति, इमं अञ्ञतित्थे न्हापेतुं वट्टती’’ति तस्स आसयं ञत्वा ‘‘भो अस्सगोपक, सप्पिमधुफाणितादिभिसङ्खतपायासम्पि ताव पुनप्पुनं भुञ्जन्तस्स तित्ति होति. अयं अस्सो बहू वारे इध तित्थे न्हातो, अञ्ञम्पि ताव नं तित्थं ओतारेत्वा न्हापेथ च पायेथ चा’’ति वत्वा इमं गाथमाह –

२५.

‘‘अञ्ञमञ्ञेहि तित्थेहि, अस्सं पायेहि सारथि;

अच्चासनस्स पुरिसो, पायासस्सपि तप्पती’’ति.

तत्थ अञ्ञमञ्ञेहीति अञ्ञेहि अञ्ञेहि. पायेहीति देसनासीसमेतं, न्हापेहि च पायेहि चाति अत्थो. अच्चासनस्साति करणत्थे सामिवचनं , अतिअसनेन अतिभुत्तेनाति अत्थो. पायासस्सपि तप्पतीति सप्पिआदीहि अभिसङ्खतेन मधुरपायासेन तप्पति तित्तो होति, धातो सुहितो न पुन भुञ्जितुकामतं आपज्जति. तस्मा अयम्पि अस्सो इमस्मिं तित्थे निबद्धं न्हानेन परियत्तिं आपन्नो भविस्सति, अञ्ञत्थ नं न्हापेथाति.

ते तस्स वचनं सुत्वा अस्सं अञ्ञतित्थं ओतारेत्वा पायिंसु चेव न्हापयिंसु च. बोधिसत्तो अस्सस्स पानीयं पिवित्वा न्हानकाले रञ्ञो सन्तिकं अगमासि. राजा ‘‘किं, तात, अस्सो न्हातो च पीतो चा’’ति पुच्छि. ‘‘आम, देवा’’ति. ‘‘पठमं किं कारणा न इच्छती’’ति? ‘‘इमिना नाम कारणेना’’ति सब्बं आचिक्खि. राजा ‘‘एवरूपस्स तिरच्छानस्सापि नाम आसयं जानाति, अहो पण्डितो’’ति बोधिसत्तस्स महन्तं यसं दत्वा जीवितपरियोसाने यथाकम्मं गतो. बोधिसत्तोपि यथाकम्ममेव गतो.

सत्था ‘‘न, भिक्खवे, अहं एतस्स इदानेव आसयं जानामि, पुब्बेपि जानामियेवा’’ति इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा मङ्गलअस्सो अयं भिक्खु अहोसि, राजा आनन्दो, पण्डितामच्चो पन अहमेव अहोसि’’न्ति.

तित्थजातकवण्णना पञ्चमा.

[२६] ६. महिळामुखजातकवण्णना

पुराणचोरान वचो निसम्माति इदं सत्था वेळुवने विहरन्तो देवदत्तं आरब्भ कथेसि. देवदत्तो अजातसत्तुकुमारं पसादेत्वा लाभसक्कारं निप्फादेसि. अजातसत्तुकुमारो देवदत्तस्स गयासीसे विहारं कारेत्वा नानग्गरसेहि तिवस्सिकगन्धसालिभोजनस्स दिवसे दिवसे पञ्च थालिपाकसतानि अभिहरि. लाभसक्कारं निस्साय देवदत्तस्स परिवारो महन्तो जातो, देवदत्तो परिवारेन सद्धिं विहारेयेव होति. तेन समयेन राजगहवासिका द्वे सहाया. तेसु एको सत्थु सन्तिके पब्बजितो, एको देवदत्तस्स. ते अञ्ञमञ्ञं तस्मिं तस्मिं ठानेपि पस्सन्ति, विहारं गन्त्वापि पस्सन्तियेव.

अथेकदिवसं देवदत्तस्स निस्सितको इतरं आह – ‘‘आवुसो, किं त्वं देवसिकं सेदेहि मुच्चमानेहि पिण्डाय चरसि, देवदत्तो गयासीसविहारे निसीदित्वाव नानग्गरसेहि सुभोजनं भुञ्जति, एवरूपो उपायो नत्थि, किं त्वं दुक्खं अनुभोसि, किं ते पातोव गयासीसं आगन्त्वा सउत्तरिभङ्गं यागुं पिवित्वा अट्ठारसविधं खज्जकं खादित्वा नानग्गरसेहि सुभोजनं भुञ्जितुं न वट्टती’’ति? सो पुनप्पुनं वुच्चमानो गन्तुकामो हुत्वा ततो पट्ठाय गयासीसं गन्त्वा भुञ्जित्वा कालस्सेव वेळुवनं आगच्छति. सो सब्बकालं पटिच्छादेतुं नासक्खि, ‘‘गयासीसं गन्त्वा देवदत्तस्स पट्ठपितं भत्तं भुञ्जती’’ति न चिरस्सेव पाकटो जातो . अथ नं सहाया पुच्छिंसु ‘‘सच्चं किर, त्वं आवुसो, देवदत्तस्स पट्ठपितं भत्तं भुञ्जसी’’ति. ‘‘को एवमाहा’’ति? ‘‘असुको च असुको चा’’ति. ‘‘सच्चं अहं आवुसो गयासीसं गन्त्वा भुञ्जामि, न पन मे देवदत्तो भत्तं देति, अञ्ञे मनुस्सा देन्ती’’ति. ‘‘आवुसो, देवदत्तो बुद्धानं पटिकण्टको दुस्सीलो अजातसत्तुं पसादेत्वा अधम्मेन अत्तनो लाभसक्कारं उप्पादेसि, त्वं एवरूपे निय्यानिके बुद्धसासने पब्बजित्वा देवदत्तस्स अधम्मेन उप्पन्नं भोजनं भुञ्जसि, एहि तं सत्थु सन्तिकं नेस्सामा’’ति तं भिक्खुं आदाय धम्मसभं आगमिंसु.

सत्था दिस्वाव ‘‘किं, भिक्खवे, एतं भिक्खुं अनिच्छन्तञ्ञेव आदाय आगतत्था’’ति? ‘‘आम भन्ते, अयं भिक्खु तुम्हाकं सन्तिके पब्बजित्वा देवदत्तस्स अधम्मेन उप्पन्नं भोजनं भुञ्जती’’ति. ‘‘सच्चं किर त्वं भिक्खु देवदत्तस्स अधम्मेन उप्पन्नं भोजनं भुञ्जसी’’ति? ‘‘न भन्ते, देवदत्तो मय्हं देति, अञ्ञे मनुस्सा देन्ति, तमहं भुञ्जामी’’ति. सत्था ‘‘मा भिक्खु एत्थ परिहारं करि, देवदत्तो अनाचारो दुस्सीलो, कथञ्हि नाम त्वं इध पब्बजित्वा मम सासनं भजन्तोयेव देवदत्तस्स भत्तं भुञ्जसि, निच्चकालम्पि भजनसीलकोव त्वं दिट्ठदिट्ठेयेव भजसी’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स अमच्चो अहोसि. तदा रञ्ञो महिळामुखो नाम मङ्गलहत्थी अहोसि सीलवा आचारसम्पन्नो, न कञ्चि विहेठेति. अथेकदिवसं तस्स सालाय समीपे रत्तिभागसमनन्तरे चोरा आगन्त्वा तस्स अविदूरे निसिन्ना चोरमन्तं मन्तयिंसु ‘‘एवं उम्मङ्गो भिन्दितब्बो, एवं सन्धिच्छेदकम्मं कत्तब्बं, उम्मङ्गञ्च सन्धिच्छेदञ्च मग्गसदिसं तित्थसदिसं निज्जटं निग्गुम्बं कत्वा भण्डं हरितुं वट्टति, हरन्तेन मारेत्वाव हरितब्बं, एवं उट्ठातुं समत्थो नाम न भविस्सति, चोरेन च नाम सीलाचारयुत्तेन न भवितब्बं, कक्खळेन फरुसेन साहसिकेन भवितब्ब’’न्ति. एवं मन्तेत्वा अञ्ञमञ्ञं उग्गण्हापेत्वा अगमंसु. एतेनेव उपायेन पुनदिवसेपि पुनदिवसेपीति बहू दिवसे तत्थ आगन्त्वा मन्तयिंसु. सो तेसं वचनं सुत्वा ‘‘ते मं सिक्खापेन्ती’’ति सञ्ञाय ‘‘इदानि मया कक्खळेन फरुसेन साहसिकेन भवितब्ब’’न्ति तथारूपोव अहोसि. पातोव आगतं हत्थिगोपकं सोण्डाय गहेत्वा भूमियं पोथेत्वा मारेसि. अपरम्पि तथा अपरम्पि तथाति आगतागतं मारेतियेव.

‘‘महिळामुखो उम्मत्तको जातो दिट्ठदिट्ठे मारेती’’ति रञ्ञो आरोचयिंसु. राजा बोधिसत्तं पहिणि ‘‘गच्छ पण्डित, जानाहि केन कारणेन सो दुट्ठो जातो’’ति. बोधिसत्तो गन्त्वा तस्स सरीरे अरोगभावं ञत्वा ‘‘केन नु खो कारणेन एस दुट्ठो जातो’’ति उपधारेन्तो ‘‘अद्धा अविदूरे केसञ्चि वचनं सुत्वा ‘मं एते सिक्खापेन्ती’ति सञ्ञाय दुट्ठो जातो’’ति सन्निट्ठानं कत्वा हत्थिगोपके पुच्छि ‘‘अत्थि नु खो हत्थिसालाय समीपे रत्तिभागे केहिचि किञ्चि कथितपुब्ब’’न्ति? ‘‘आम, सामि, चोरा आगन्त्वा कथयिंसू’’ति. बोधिसत्तो गन्त्वा रञ्ञो आरोचेसि ‘‘देव, अञ्ञो हत्थिस्स सरीरे विकारो नत्थि, चोरानं कथं सुत्वा दुट्ठो जातो’’ति. ‘‘इदानि किं कातुं वट्टती’’ति? ‘‘सीलवन्ते समणब्राह्मणे हत्थिसालायं निसीदापेत्वा सीलाचारकथं कथापेतुं वट्टती’’ति. ‘‘एवं कारेहि, ताता’’ति.

बोधिसत्तो गन्त्वा सीलवन्ते समणब्राह्मणे हत्थिसालायं निसीदापेत्वा ‘‘सीलकथं कथेथ, भन्ते’’ति आह. ते हत्थिस्स अविदूरे निसिन्ना ‘‘न कोचि परामसितब्बो न मारेतब्बो, सीलाचारसम्पन्नेन खन्तिमेत्तानुद्दययुत्तेन भवितुं वट्टती’’ति सीलकथं कथयिंसु. सो तं सुत्वा ‘‘मं इमे सिक्खापेन्ति, इतो दानि पट्ठाय सीलवन्तेन भवितब्ब’’न्ति सीलवा अहोसि. राजा बोधिसत्तं पुच्छि ‘‘किं, तात, सीलवा जातो’’ति ? बोधिसत्तो ‘‘आम, देवा’’ति. ‘‘एवरूपो दुट्ठहत्थी पण्डिते निस्साय पोराणकधम्मेयेव पतिट्ठितो’’ति वत्वा इमं गाथमाह –

२६.

‘‘पुराणचोरान वचो निसम्म, महिळामुखो पोथयमन्वचारी;

सुसञ्ञतानञ्हि वचो निसम्म, गजुत्तमो सब्बगुणेसु अट्ठा’’ति.

तत्थ पुराणचोरानन्ति पोराणचोरानं. निसम्माति सुत्वा, पठमं चोरानं वचनं सुत्वाति अत्थो. महिळामुखोति हत्थिनिमुखेन सदिसमुखो. यथा महिळा पुरतो ओलोकियमाना सोभति, न पच्छतो, तथा सोपि पुरतो ओलोकियमानो सोभति. तस्मा ‘‘महिळामुखो’’तिस्स नामं अकंसु. पोथयमन्वचारीति पोथयन्तो मारेन्तो अनुचारी. अयमेव वा पाठो. सुसञ्ञतानन्ति सुट्ठु सञ्ञतानं सीलवन्तानं. गजुत्तमोति उत्तमगजो मङ्गलहत्थी. सब्बगुणेसु अट्ठाति सब्बेसु पोराणगुणेसु पतिट्ठितो. राजा ‘‘तिरच्छानगतस्सापि आसयं जानाती’’ति बोधिसत्तस्स महन्तं यसं अदासि. सो यावतायुकं ठत्वा सद्धिं बोधिसत्तेन यथाकम्मं गतो.

सत्था ‘‘पुब्बेपि त्वं भिक्खु दिट्ठदिट्ठेयेव भजि, चोरानं वचनं सुत्वा चोरे भजि, धम्मिकानं वचनं सुत्वा धम्मिके भजी’’ति इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा महिळामुखो विपक्खसेवकभिक्खु अहोसि, राजा आनन्दो, अमच्चो पन अहमेव अहोसि’’न्ति.

महिळामुखजातकवण्णना छट्ठा.

[२७] ७. अभिण्हजातकवण्णना

नालंकबळं पदातवेति इदं सत्था जेतवने विहरन्तो एकं उपासकञ्च महल्लकत्थेरञ्च आरब्भ कथेसि . सावत्थियं किर द्वे सहायका. तेसु एको पब्बजित्वा देवसिकं इतरस्स घरं गच्छति. सो तस्स भिक्खं दत्वा सयम्पि भुञ्जित्वा तेनेव सद्धिं विहारं गन्त्वा याव सूरियत्थङ्गमना आलापसल्लापेन निसीदित्वा नगरं पविसति, इतरोपि नं याव नगरद्वारा अनुगन्त्वा निवत्तति. सो तेसं विस्सासो भिक्खूनं अन्तरे पाकटो जातो. अथेकदिवसं भिक्खू तेसं विस्सासकथं कथेन्ता धम्मसभायं निसीदिंसु. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छि, ते ‘‘इमाय नाम, भन्ते’’ति कथयिंसु. सत्था ‘‘न, भिक्खवे, इदानेव इमे विस्सासिका, पुब्बेपि विस्सासिकायेव अहेसु’’न्ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स अमच्चो अहोसि. तदा एको कुक्कुरो मङ्गलहत्थिसालं गन्त्वा मङ्गलहत्थिस्स भुञ्जनट्ठाने पतितानि भत्तसित्थानि खादति. सो तेनेव भोजनेन संवद्धमानो मङ्गलहत्थिस्स विस्सासिको जातो हत्थिस्सेव सन्तिके भुञ्जति, उभोपि विना वत्तितुं न सक्कोन्ति. सो हत्थी नं सोण्डाय गहेत्वा अपरापरं करोन्तो कीळति, उक्खिपित्वा कुम्भे पतिट्ठापेति. अथेकदिवसं एको गामिकमनुस्सो हत्थिगोपकस्स मूलं दत्वा तं कुक्कुरं आदाय अत्तनो गामं अगमासि. ततो पट्ठाय सो हत्थी कुक्कुरं अपस्सन्तो नेव खादति न पिवति न न्हायति. तमत्थं रञ्ञो आरोचेसुं. राजा बोधिसत्तं पहिणि ‘‘गच्छ पण्डित, जानाहि किंकारणा हत्थी एवं करोती’’ति.

बोधिसत्तो हत्थिसालं गन्त्वा हत्थिस्स दुम्मनभावं ञत्वा ‘‘इमस्स सरीरे रोगो न पञ्ञायति, केनचि पनस्स सद्धिं मित्तसन्थवेन भवितब्बं, तं अपस्सन्तो एस मञ्ञे सोकाभिभूतो’’ति हत्थिगोपके पुच्छि ‘‘अत्थि नु खो इमस्स केनचि सद्धिं विस्सासो’’ति? ‘‘आम, अत्थि सामि एकेन सुनखेन सद्धिं बलवा मेत्ती’’ति. ‘‘कहं सो एतरही’’ति? ‘‘एकेन मनुस्सेन नीतो’’ति. ‘‘जानाथ पनस्स निवासनट्ठान’’न्ति? ‘‘न जानाम, सामी’’ति. बोधिसत्तो रञ्ञो सन्तिकं गन्त्वा ‘‘नत्थि, देव, हत्थिस्स कोचि आबाधो , एकेन पनस्स सुनखेन सद्धिं बलवविस्सासो , तं अपस्सन्तो न भुञ्जति मञ्ञे’’ति वत्वा इमं गाथमाह –

२७.

‘‘नालं कबळं पदातवे, न च पिण्डं न कुसे न घंसितुं;

मञ्ञामि अभिण्हदस्सना, नागो स्नेहमकासि कुक्कुरे’’ति.

तत्थ नालन्ति न समत्थो. कबळन्ति भोजनकाले पठममेव दिन्नं कटुककबळं. पदातवेति पआदातवे, सन्धिवसेन आकारलोपो वेदितब्बो, गहेतुन्ति अत्थो. न च पिण्डन्ति वड्ढेत्वा दीयमानं भत्तपिण्डम्पि नालं गहेतुं. न कुसेति खादनत्थाय दिन्नानि तिणानिपि नालं गहेतुं. न घंसितुन्ति न्हापियमानो सरीरम्पि घंसितुं नालं. एवं यं यं सो हत्थी कातुं न समत्थो, तं तं सब्बं रञ्ञो आरोचेत्वा तस्स असमत्थभावे अत्तना सल्लक्खितकारणं आरोचेन्तो ‘‘मञ्ञामी’’तिआदिमाह.

राजा तस्स वचनं सुत्वा ‘‘इदानि किं कातब्बं पण्डिता’’ति पुच्छि. ‘‘‘अम्हाकं किर मङ्गलहत्थिस्स सहायं सुनखं एको मनुस्सो गहेत्वा गतो, यस्स घरे तं सुनखं पस्सन्ति, तस्स अयं नाम दण्डो’ति भेरिं चरापेथ देवा’’ति. राजा तथा कारेसि. तं पवत्तिं सुत्वा सो पुरिसो सुनखं विस्सज्जेसि, सुनखो वेगेनागन्त्वा हत्थिस्स सन्तिकमेव अगमासि. हत्थी तं सोण्डाय गहेत्वा कुम्भे ठपेत्वा रोदित्वा परिदेवित्वा कुम्भा ओतारेत्वा तेन भुत्ते पच्छा अत्तनापि भुञ्जि. ‘‘तिरच्छानगतस्स आसयं जानाती’’ति राजा बोधिसत्तस्स महन्तं यसं अदासि.

सत्था ‘‘न, भिक्खवे, इमे इदानेव विस्सासिका, पुब्बेपि विस्सासिकायेवा’’ति इमं धम्मदेसनं आहरित्वा चतुसच्चकथाय विनिवट्टेत्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि. इदं चतुसच्चकथाय विनिवट्टनं नाम सब्बजातकेसुपि अत्थियेव. मयं पन यत्थस्स आनिसंसो पञ्ञायति , तत्थेव दस्सयिस्साम.

तदा सुनखो उपासको अहोसि, हत्थी महल्लकत्थेरो, राजा आनन्दो, अमच्चपण्डितो पन अहमेव अहोसिन्ति.

अभिण्हजातकवण्णना सत्तमा.

[२८] ८. नन्दिविसालजातकवण्णना

मनुञ्ञमेवभासेय्याति इदं सत्था जेतवने विहरन्तो छब्बग्गियानं भिक्खूनं ओमसवादं आरब्भ कथेसि. तस्मिञ्हि समये छब्बग्गिया कलहं करोन्ता पेसले भिक्खू खुंसेन्ति वम्भेन्ति ओविज्झन्ति, दसहि अक्कोसवत्थूहि अक्कोसन्ति. भिक्खू भगवतो आरोचेसुं. भगवा छब्बग्गिये पक्कोसापेत्वा ‘‘सच्चं किर भिक्खवो’’ति पुच्छित्वा ‘‘सच्च’’न्ति वुत्ते विगरहित्वा ‘‘भिक्खवे, फरुसवाचा नाम तिरच्छानगतानम्पि अमनापा, पुब्बेपि एको तिरच्छानगतो अत्तानं फरुसेन समुदाचरन्तं सहस्सं पराजेसी’’ति वत्वा अतीतं आहरि.

अतीते गन्धाररट्ठे तक्कसिलायं गन्धारराजा रज्जं कारेसि. तदा बोधिसत्तो गोयोनियं निब्बत्ति. अथ नं तरुणवच्छककालेयेव एको ब्राह्मणो गोदक्खिणादायकानं सन्तिका लभित्वा ‘‘नन्दिविसालो’’ति नामं कत्वा पुत्तट्ठाने ठपेत्वा सम्पियायमानो यागुभत्तादीनि दत्वा पोसेसि. बोधिसत्तो वयप्पत्तो चिन्तेसि ‘‘अहं इमिना ब्राह्मणेन किच्छेन पटिजग्गितो, मया च सद्धिं सकलजम्बुदीपे अञ्ञो समधुरो गोणो नाम नत्थि, यंनूनाहं अत्तनो बलं दस्सेत्वा ब्राह्मणस्स पोसावनियं ददेय्य’’न्ति सो एकदिवसं ब्राह्मणं आह ‘‘गच्छ, ब्राह्मण, एकं गोवित्तकसेट्ठिं उपसङ्कमित्वा ‘मय्हं बलिबद्दो अतिबद्धं सकटसतं पवट्टेती’ति वत्वा सहस्सेन अब्भुतं करोही’’ति. सो ब्राह्मणो सेट्ठिस्स सन्तिकं गन्त्वा कथं समुट्ठापेसि ‘‘इमस्मिं नगरे कस्स गोणो थामसम्पन्नो’’ति. अथ नं सेट्ठि ‘‘असुकस्स च असुकस्स चा’’ति वत्वा ‘‘सकलनगरे पन अम्हाकं गोणेहि सदिसो नाम नत्थी’’ति आह. ब्राह्मणो ‘‘मय्हं एको गोणो अतिबद्धं सकटसतं पवट्टेतुं समत्थो अत्थी’’ति आह. सेट्ठि गहपति ‘‘कुतो एवरूपो गोणो’’ति आह. ब्राह्मणो ‘‘मय्हं गेहे अत्थी’’ति. ‘‘तेन हि अब्भुतं करोही’’ति. ‘‘साधु करोमी’’ति सहस्सेन अब्भुतं अकासि.

सो सकटसतं वालुकासक्खरपासाणानंयेव पूरेत्वा पटिपाटिया ठपेत्वा सब्बानि अक्खबन्धनयोत्तेन एकतो बन्धित्वा नन्दिविसालं न्हापेत्वा गन्धपञ्चङ्गुलिकं कत्वा कण्ठे मालं पिळन्धित्वा पुरिमसकटधुरे एककमेव योजेत्वा सयं धुरे निसीदित्वा पतोदं उक्खिपित्वा ‘‘गच्छ कूट, वहस्सु कूटा’’ति आह. बोधिसत्तो ‘‘अयं मं अकूटं कूटवादेन समुदाचरती’’ति चत्तारो पादे थम्भे विय निच्चले कत्वा अट्ठासि. सेट्ठि तङ्खणञ्ञेव ब्राह्मणं सहस्सं आहरापेसि. ब्राह्मणो सहस्सपराजितो गोणं मुञ्चित्वा घरं गन्त्वा सोकाभिभूतो निपज्जि. नन्दिविसालो चरित्वा आगतो ब्राह्मणं सोकाभिभूतं दिस्वा उपसङ्कमित्वा ‘‘किं, ब्राह्मण, निद्दायसी’’ति आह. ‘‘कुतो मे, निद्दा, सहस्सपराजितस्साति, ब्राह्मण, मया एत्तकं कालं तव गेहे वसन्तेन अत्थि किञ्चि भाजनं वा भिन्दितपुब्बं, कोचि वा मद्दितपुब्बो, अट्ठाने वा पन उच्चारपस्सावो कतपुब्बो’’ति? ‘‘नत्थि ताता’’ति. अथ त्वं मं कस्मा कूटवादेन समुदाचरसि, तवेवेसो दोसो, मय्हं दोसो नत्थि, गच्छ, तेन सद्धिं द्वीहि सहस्सेहि अब्भुतं करोहि, केवलं मं अकूटं कूटवादेन मा समुदाचरसीति.

ब्राह्मणो तस्स वचनं सुत्वा गन्त्वा द्वीहि सहस्सेहि अब्भुतं कत्वा पुरिमनयेनेव सकटसतं अतिबन्धित्वा नन्दिविसालं मण्डेत्वा पुरिमसकटधुरे योजेसि. कथं योजेसीति? युगं धुरे निच्चलं बन्धित्वा एकाय कोटिया नन्दिविसालं योजेत्वा एकं कोटिं धुरयोत्तेन पलिवेठेत्वा युगकोटिञ्च अक्खपादञ्च निस्साय मुण्डरुक्खदण्डकं दत्वा तेन योत्तेन निच्चलं बन्धित्वा ठपेसि. एवञ्हि कते युगं एत्तो वा इतो वा न गच्छति, सक्का होति एकेनेव गोणेन आकड्ढितुं. अथस्स ब्राह्मणो धुरे निसीदित्वा नन्दिविसालस्स पिट्ठिं परिमज्जित्वा ‘‘गच्छ भद्र, वहस्सु, भन्द्रा’’ति आह. बोधिसत्तो अतिबद्धं सकटसतं एकवेगेनेव आकड्ढित्वा पच्छा ठितं सकटं पुरतो ठितस्स सकटस्स ठाने ठपेसि . गोवित्तकसेट्ठि पराजितो ब्राह्मणस्स द्वे सहस्सानि अदासि. अञ्ञेपि मनुस्सा बोधिसत्तस्स बहुं धनं अदंसु, सब्बं ब्राह्मणस्सेव अहोसि. एवं सो बोधिसत्तं निस्साय बहुं धनं लभि.

सत्था ‘‘न, भिक्खवे, फरुसवचनं नाम कस्सचि मनाप’’न्ति छब्बग्गिये भिक्खू गरहित्वा सिक्खापदं पञ्ञपेत्वा अभिसम्बुद्धो हुत्वा इमं गाथमाह –

२८.

‘‘मनुञ्ञमेव भासेय्य, नामनुञ्ञं कुदाचनं;

मनुञ्ञं भासमानस्स, गरुं भारं उदद्धरि;

धनञ्च नं अलाभेसि, तेन चत्तमनो अहू’’ति.

तत्थ मनुञ्ञमेव भासेय्याति परेन सद्धिं भासमानो चतुदोसविरहितं मधुरं मनापं सण्हं मुदुकं पियवचनमेव भासेय्य. गरुं भारं उदद्धरीति नन्दिविसालो बलिबद्दो अमनापं भासमानस्स भारं अनुद्धरित्वा पच्छा मनापं पियवचनं भासमानस्स ब्राह्मणस्स गरुं भारं उद्धरि, उद्धरित्वा कड्ढित्वा पवट्टेसीति अत्थो, द-कारो पनेत्थ ब्यञ्जनसन्धिवसेन पदसन्धिकरो.

इति सत्था ‘‘मनुञ्ञमेव भासेय्या’’ति इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा ब्राह्मणो आनन्दो अहोसि, नन्दिविसालो पन अहमेव अहोसि’’न्ति.

नन्दिविसालजातकवण्णना अट्ठमा.

[२९] ९. कण्हजातकवण्णना

यतो यतो गरु धुरन्ति इदं सत्था जेतवने विहरन्तो यमकपाटिहारियं आरब्भ कथेसि. तं सद्धिं देवोरोहणेन तेरसकनिपाते सरभमिगजातके (जा. १.१३.१३४ आदयो) आवि भविस्सति. सम्मासम्बुद्धे पन यमकपाटिहारियं कत्वा देवलोके तेमासं वसित्वा महापवारणाय सङ्कस्सनगरद्वारे ओरुय्ह महन्तेन परिवारेन जेतवनं पविट्ठे भिक्खू धम्मसभायं सन्निपतित्वा ‘‘आवुसो, तथागतो नाम असमधुरो, तथागतेन वुळ्हधुरं अञ्ञो वहितुं समत्थो नाम नत्थि, छ सत्थारो ‘मयमेव पाटिहारियं करिस्साम, मयमेव पाटिहारियं करिस्सामा’ति वत्वा एकम्पि पाटिहारियं न अकंसु, अहो सत्था असमधुरो’’ति सत्थु गुणकथं कथेन्ता निसीदिंसु. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छि. ‘‘मयं, भन्ते, न अञ्ञाय कथाय, एवरूपाय नाम तुम्हाकमेव गुणकथाया’’ति. सत्था ‘‘भिक्खवे, इदानि मया वुळ्हधुरं को वहिस्सति, पुब्बे तिरच्छानयोनियं निब्बत्तोपि अहं अत्तना समधुरं कञ्चि नालत्थ’’न्ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो गोयोनियं पटिसन्धिं गण्हि. अथ नं सामिका तरुणवच्छककालेयेव एकिस्सा महल्लिकाय घरे वसित्वा तस्सा निवासवेतनतो परिच्छिन्दित्वा अदंसु. सा तं यागुभत्तादीहि पटिजग्गमाना पुत्तट्ठाने ठपेत्वा वड्ढेसि. सो ‘‘अय्यिकाकाळको’’ त्वेव नामं पञ्ञायित्थ. वयप्पत्तो च अञ्जनवण्णो हुत्वा गामगोणेहि सद्धिं चरति, सीलाचारसम्पन्नो अहोसि. गामदारका सिङ्गेसुपि कण्णेसुपि गलेपि गहेत्वा ओलम्बन्ति, नङ्गुट्ठेपि गहेत्वा कीळन्ति, पिट्ठियम्पि निसीदन्ति. सो एकदिवसं चिन्तेसि ‘‘मय्हं माता दुग्गता, मं पुत्तट्ठाने ठपेत्वा दुक्खेन पोसेसि, यंनूनाहं भतिं कत्वा इमं दुग्गतभावतो मोचेय्य’’न्ति. सो ततो पट्ठाय भतिं उपधारेन्तो चरति.

अथेकदिवसं एको सत्थवाहपुत्तो पञ्चहि सकटसतेहि विसमतित्थं सम्पत्तो, तस्स गोणा सकटानि उत्तारेतुं न सक्कोन्ति, पञ्चसु सकटसतेसु गोणा युगपरम्पराय योजिता एकम्पि सकटं उत्तारेतुं नासक्खिंसु. बोधिसत्तोपि गामगोणेहि सद्धिं तत्थ समीपे चरति. सत्थवाहपुत्तोपि गोसुत्तवित्तको, सो ‘‘अत्थि नु खो एतेसं गुन्नं अन्तरे इमानि सकटानि उत्तारेतुं समत्थो उसभाजानीयो’’ति उपधारयमानो बोधिसत्तं दिस्वा ‘‘अयं आजानीयो सक्खिस्सति मय्हं सकटानि उत्तारेतुं, को नु खो अस्स सामिको’’ति गोपालके पुच्छि ‘‘को नु खो भो इमस्स सामिको, अहं इमं सकटे योजेत्वा सकटेसु उत्तारितेसु वेतनं दस्सामी’’ति. ते आहंसु ‘‘गहेत्वा नं योजेथ, नत्थि इमस्स इमस्मिं ठाने सामिको’’ति. सो नं नासाय रज्जुकेन बन्धित्वा आकड्ढेन्तो चालेतुम्पि नासक्खि. बोधिसत्तो किर ‘‘भतिया कथिताय गमिस्सामी’’ति न अगमासि. सत्थवाहपुत्तो तस्साधिप्पायं ञत्वा ‘‘सामि, तया पञ्चसु सकटसतेसु उत्तारितेसु एकेकस्स सकटस्स द्वे द्वे कहापणे भतिं कत्वा सहस्सं दस्सामी’’ति आह. तदा बोधिसत्तो सयमेव अगमासि. अथ नं पुरिसा पुरिमसकटेसु योजेसुं. अथ नं एकवेगेनेव उक्खिपित्वा थले पतिट्ठापेसि. एतेनुपायेन सब्बसकटानि उत्तारेसि.

सत्थवाहपुत्तो एकेकस्स सकटस्स एकेकं कत्वा पञ्चसतानि भण्डिकं कत्वा तस्स गले बन्धि. सो ‘‘अयं मय्हं यथापरिच्छिन्नं भतिं न देति, न दानिस्स गन्तुं दस्सामी’’ति गन्त्वा सब्बपुरिमसकटस्स पुरतो मग्गं निवारेत्वा अट्ठासि. अपनेतुं वायमन्तापि नं अपनेतुं नासक्खिंसु. सत्थवाहपुत्तो ‘‘जानाति मञ्ञे एस अत्तनो भतिया ऊनभाव’’न्ति एकेकस्मिं सकटे द्वे द्वे कत्वा सहस्सभण्डिकं बन्धित्वा ‘‘अयं ते सकटुत्तरणभती’’ति गीवायं लग्गेसि. सो सहस्सभण्डिकं आदाय मातु सन्तिकं अगमासि. गामदारका ‘‘किं नामेतं अय्यिकाकाळकस्स गले’’ति बोधिसत्तस्स सन्तिकं आगच्छन्ति. सो ते अनुबन्धित्वा दूरतोव पलापेन्तो मातु सन्तिकं गतो. पञ्चन्नं पन सकटसतानं उत्तारितत्ता रत्तेहि अक्खीहि किलन्तरूपो पञ्ञायित्थ. अय्यिका तस्स गीवाय सहस्सत्थविकं दिस्वा ‘‘तात, अयं ते कहं लद्धा’’ति गोपालकदारके पुच्छित्वा तमत्थं सुत्वा ‘‘तात, किं अहं तया लद्धभतिया जीवितुकामा, किंकारणा एवरूपं दुक्खं अनुभोसी’’ति वत्वा बोधिसत्तं उण्होदकेन न्हापेत्वा सकलसरीरं तेलेन मक्खेत्वा पानीयं पायेत्वा सप्पायं भोजनं भोजेत्वा जीवितपरियोसाने सद्धिं बोधिसत्तेन यथाकम्मं गता.

सत्था ‘‘न, भिक्खवे, तथागतो इदानेव असमधुरो, पुब्बेपि असमधुरोयेवा’’ति वत्वा इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा अभिसम्बुद्धो हुत्वा इमं गाथमाह –

२९.

‘‘यतो यतो गरु धुरं, यतो गम्भीरवत्तनी;

तदास्सु कण्हं युञ्जन्ति, स्वास्सु तं वहते धुर’’न्ति.

तत्थ यतो यतो गरु धुरन्ति यस्मिं यस्मिं ठाने धुरं गरु भारियं होति, अञ्ञे बलिबद्दा उक्खिपितुं न सक्कोन्ति. यतो गम्भीरवत्तनीति वत्तन्ति एत्थाति वत्तनी, मग्गस्सेतं नामं, यस्मिं ठाने उदकचिक्खल्लमहन्तताय वा विसमच्छिन्नतटभावेन वा मग्गो गम्भीरो होतीति अत्थो. तदास्सु कण्हं युञ्जन्तीति एत्थ अस्सूति निपातमत्तं, तदा कण्हं युञ्जन्तीति अत्थो. यदा धुरञ्च गरु होति मग्गो च गम्भीरो, तदा अञ्ञे बलिबद्दे अपनेत्वा कण्हमेव योजेन्तीति वुत्तं होति. स्वास्सु तं वहते धुरन्ति एत्थापि अस्सूति निपातमत्तमेव, सो तं धुरं वहतीति अत्थो.

एवं भगवा ‘‘तदा, भिक्खवे, कण्होव तं धुरं वहती’’ति दस्सेत्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा महल्लिका उप्पलवण्णा अहोसि, अय्यिकाकाळको पन अहमेव अहोसि’’न्ति.

कण्हजातकवण्णना नवमा.

[३०] १०. मुनिकजातकवण्णना

मामुनिकस्स पिहयीति इदं सत्था जेतवने विहरन्तो थुल्लकुमारिकापलोभनं आरब्भ कथेसि. तं तेरसकनिपाते चूळनारदकस्सपजातके (जा. १.१३.४० आदयो) आवि भविस्सति. सत्था पन तं भिक्खुं ‘‘सच्चं किर त्वं भिक्खु उक्कण्ठितोसी’’ति पुच्छि. ‘‘आम, भन्ते’’ति. ‘‘किं निस्साया’’ति? ‘‘थुल्लकुमारिकापलोभनं भन्ते’’ति. सत्था ‘‘भिक्खु एसा तव अनत्थकारिका, पुब्बेपि त्वं इमिस्सा विवाहदिवसे जीवितक्खयं पत्वा महाजनस्स उत्तरिभङ्गभावं पत्तो’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो एकस्मिं गामके एकस्स कुटुम्बिकस्स गेहे गोयोनियं निब्बत्ति ‘‘महालोहितो’’ति नामेन, कनिट्ठभातापिस्स चूळलोहितो नाम अहोसि. तेयेव द्वे भातिके निस्साय तस्मिं कुले कम्मधुरं वत्तति. तस्मिं पन कुले एका कुमारिका अत्थि, तं एको नगरवासी कुलपुत्तो अत्तनो पुत्तस्स वारेसि. तस्सा मातापितरो ‘‘कुमारिकाय विवाहकाले आगतानं पाहुनकानं उत्तरिभङ्गो भविस्सती’’ति यागुभत्तं दत्वा मुनिकं नाम सूकरं पोसेसुं. तं दिस्वा चूळलोहितो भातरं पुच्छि ‘‘इमस्मिं कुले कम्मधुरं वत्तमानं अम्हे द्वे भातिके निस्साय वत्तति, इमे पन अम्हाकं तिणपलालादीनेव देन्ति, सूकरं यागुभत्तेन पोसेन्ति, केन नु खो कारणेन एस एतं लभती’’ति. अथस्स भाता ‘‘तात चूळलोहित, मा त्वं एतस्स भोजनं पिहयि, अयं सूकरो मरणभत्तं भुञ्जति. एतिस्सा हि कुमारिकाय विवाहकाले आगतानं पाहुनकानं उत्तरिभङ्गो भविस्सतीति इमे एतं सूकरं पोसेन्ति, इतो कतिपाहच्चयेन ते मनुस्सा आगमिस्सन्ति, अथ नं सूकरं पादेसु गहेत्वा कड्ढेन्ता हेट्ठामञ्चतो नीहरित्वा जीवितक्खयं पापेत्वा पाहुनकानं सूपब्यञ्जनं करियमानं पस्सिस्ससी’’ति वत्वा इमं गाथमाह –

३०.

‘‘मा मुनिकस्स पिहयि, आतुरन्नानि भुञ्जति;

अप्पोस्सुक्को भुसं खाद, एतं दीघायुलक्खण’’न्ति.

तत्थ मा मुनिकस्स पिहयीति मुनिकस्स भोजने पिहं मा उप्पादयि, ‘‘एस मुनिको सुभोजनं भुञ्जती’’ति मा मुनिकस्स पिहयि, ‘‘कदा नु खो अहम्पि एवं सुखितो भवेय्य’’न्ति मा मुनिकभावं पत्थयि. अयञ्हि आतुरन्नानि भुञ्जति. आतुरन्नानीति मरणभोजनानि. अप्पोस्सुक्को भुसं खादाति तस्स भोजने निरुस्सुक्को हुत्वा अत्तना लद्धं भुसं खाद. एतं दीघायुलक्खणन्ति एतं दीघायुभावस्स कारणं. ततो न चिरस्सेव ते मनुस्सा आगमिंसु, मुनिकं घातेत्वा नानप्पकारेहि पचिंसु. बोधिसत्तो चूळलोहितं आह ‘‘दिट्ठो ते, तात, मुनिको’’ति. दिट्ठं मे, भातिक, मुनिकस्स भोजनफलं, एतस्स भोजनतो सतगुणेन सहस्सगुणेन अम्हाकं तिणपलालभुसमत्तमेव उत्तमञ्च अनवज्जञ्च दीघायुलक्खणञ्चाति.

सत्था ‘‘एवं खो त्वं भिक्खु पुब्बेपि इमं कुमारिकं निस्साय जीवितक्खयं पत्वा महाजनस्स उत्तरिभङ्गभावं गतो’’ति इमं धम्मदेसनं आहरित्वा सच्चानि पकासेसि, सच्चपरियोसाने उक्कण्ठितो भिक्खु सोतापत्तिफले पतिट्ठासि. सत्था अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा मुनिकसूकरो उक्कण्ठितभिक्खु अहोसि, थुल्लकुमारिका एसा एव, चूळलोहितो आनन्दो, महालोहितो पन अहमेव अहोसि’’न्ति.

मुनिकजातकवण्णना दसमा.

कुरुङ्गवग्गो ततियो.

तस्सुद्दानं –

कुरुङ्गं कुक्कुरञ्चेव, भोजाजानीयञ्च आजञ्ञं;

तित्थं महिळामुखाभिण्हं, नन्दिकण्हञ्च मुनिकन्ति.

४. कुलावकवग्गो

[३१] १. कुलावकजातकवण्णना

कुलावकाति इदं सत्था जेतवने विहरन्तो अपरिस्सावेत्वा पानीयं पीतं भिक्खुं आरब्भ कथेसि. सावत्थितो किर द्वे सहायका दहरभिक्खू जनपदं गन्त्वा एकस्मिं फासुकट्ठाने यथाज्झासयं वसित्वा ‘‘सम्मासम्बुद्धं पस्सिस्सामा’’ति पुन ततो निक्खमित्वा जेतवनाभिमुखा पायिंसु. एकस्स हत्थे परिस्सावनं अत्थि, एकस्स नत्थि. द्वेपि एकतो पानीयं परिस्सावेत्वा पिवन्ति. ते एकदिवसं विवादं अकंसु. परिस्सावनसामिको इतरस्स परिस्सावनं अदत्वा सयमेव पानीयं परिस्सावेत्वा पिवि, इतरो पन परिस्सावनं अलभित्वा पिपासं सन्धारेतुं असक्कोन्तो अपरिस्सावेत्वा पानीयं पिवि. ते उभोपि अनुपुब्बेन जेतवनं पत्वा सत्थारं वन्दित्वा निसीदिंसु. सत्था सम्मोदनीयं कथं कथेत्वा ‘‘कुतो आगतत्था’’ति पुच्छि. ‘‘भन्ते, मयं कोसलजनपदे एकस्मिं गामके वसित्वा ततो निक्खमित्वा तुम्हाकं दस्सनत्थाय आगता’’ति. ‘‘कच्चि पन वो समग्गा आगतत्था’’ति? अपरिस्सावनको आह ‘‘अयं, भन्ते, अन्तरामग्गे मया सद्धिं विवादं कत्वा परिस्सावनं नादासी’’ति. इतरोपि आह ‘‘अयं, भन्ते, अपरिस्सावेत्वाव जानं सपाणकं उदकं पिवी’’ति. ‘‘सच्चं किर त्वं भिक्खु जानं सपाणकं उदकं पिवी’’ति? ‘‘आम, भन्ते, अपरिस्सावितं उदकं पिविन्ति . सत्था ‘‘भिक्खु पुब्बे पण्डिता देवनगरे रज्जं कारेन्ता युद्धपराजिता समुद्दपिट्ठेन पलायन्ता ‘इस्सरियं निस्साय पाणवधं न करिस्सामा’ति ताव महन्तं यसं परिच्चजित्वा सुपण्णपोतकानं जीवितं दत्वा रथं निवत्तयिंसू’’ति वत्वा अतीतं आहरि.

अतीते मगधरट्ठे राजगहे एको मागधराजा रज्जं कारेसि. तदा बोधिसत्तो यथा एतरहि सक्को पुरिमत्तभावे मगधरट्ठे मचलगामके निब्बत्ति, एवं तस्मिंयेव मचलगामके महाकुलस्स पुत्तो हुत्वा निब्बत्ति. नामग्गहणदिवसे चस्स ‘‘मघकुमारो’’त्वेव नामं अकंसु. सो वयप्पत्तो ‘‘मघमाणवो’’ति पञ्ञायित्थ. अथस्स मातापितरो समानजातिककुलतो दारिकं आनयिंसु. सो पुत्तधीताहि वड्ढमानो दानपति अहोसि, पञ्च सीलानि रक्खति. तस्मिञ्च गामे तेत्तिंसेव कुलानि होन्ति, तेपि तेत्तिंस कुला मनुस्सा एकदिवसं गाममज्झे ठत्वा गामकम्मं करोन्ति. बोधिसत्तो ठितट्ठाने पादेहि पंसुं वियूहित्वा तं पदेसं रमणीयं कत्वा अट्ठासि, अथञ्ञो एको आगन्त्वा तस्मिं ठाने ठितो. बोधिसत्तो अपरं ठानं रमणीयं कत्वा अट्ठासि, तत्रापि अञ्ञो ठितो. बोधिसत्तो अपरम्पि अपरम्पीति सब्बेसम्पि ठितट्ठानं रमणीयं कत्वा अपरेन समयेन तस्मिं ठाने मण्डपं कारेसि, मण्डपम्पि अपनेत्वा सालं कारेसि, तत्थ फलकासनानि सन्थरित्वा पानीयचाटिं ठपेसि.

अपरेन समयेन तेपि तेत्तिंसजना बोधिसत्तेन समानच्छन्दा अहेसुं. ते बोधिसत्तो पञ्चसु सीलेसु पतिट्ठापेत्वा ततो पट्ठाय तेहि सद्धिं पुञ्ञानि करोन्तो विचरति. तेपि तेनेव सद्धिं पुञ्ञानि करोन्ता कालस्सेव वुट्ठाय वासिफरसुमुसलहत्था चतुमहापथादीसु मुसलेन पासाणे उब्बत्तेत्वा पवट्टेन्ति, यानानं अक्खपटिघातरुक्खे हरन्ति, विसमं समं करोन्ति, सेतुं अत्थरन्ति, पोक्खरणियो खणन्ति, सालं करोन्ति, दानानि देन्ति, सीलानि रक्खन्ति. एवं येभुय्येन सकलगामवासिनो बोधिसत्तस्स ओवादे ठत्वा सीलानि रक्खिंसु.

अथ नेसं गामभोजको चिन्तेसि ‘‘अहं पुब्बे एतेसु सुरं पिवन्तेसु पाणातिपातादीनि करोन्तेसु चाटिकहापणादिवसेन चेव दण्डबलिवसेन च धनं लभामि, इदानि पन मघो माणवो सीलं रक्खापेति, तेसं पाणातिपातादीनि कातुं न देति, इदानि पन ते पञ्च सीलानि न रक्खापेस्सामी’’ति कुद्धो राजानं उपसङ्कमित्वा ‘‘देव, बहू चोरा गामघातादीनि करोन्ता विचरन्ती’’ति आह. राजा तस्स वचनं सुत्वा ‘‘गच्छ, ते आनेही’’ति आह. सो गन्त्वा सब्बेपि ते बन्धित्वा आनेत्वा ‘‘आनीता, देव, चोरा’’ति रञ्ञो आरोचेसि. राजा तेसं कम्मं असोधेत्वाव ‘‘हत्थिना ने मद्दापेथा’’ति आह. ततो सब्बेपि ते राजङ्गणे निपज्जापेत्वा हत्थिं आनयिंसु. बोधिसत्तो तेसं ओवादं अदासि ‘‘तुम्हे सीलानि आवज्जेथ, पेसुञ्ञकारके च रञ्ञे च हत्थिम्हि च अत्तनो सरीरे च एकसदिसमेव मेत्तं भावेथा’’ति. ते तथा अकंसु. अथ नेसं मद्दनत्थाय हत्थिं उपनेसुं. सो उपनीयमानोपि न उपगच्छति, महाविरवं विरवित्वा पलायति. अञ्ञं अञ्ञं हत्थिं आनयिंसु, तेपि तथेव पलायिंसु.

राजा ‘‘एतेसं हत्थे किञ्चि ओसधं भविस्सती’’ति चिन्तेत्वा ‘‘विचिनथा’’ति आह. विचिनन्ता अदिस्वा ‘‘नत्थि, देवा’’ति आहंसु. तेन हि किञ्चि मन्तं परिवत्तेस्सन्ति, पुच्छथ ने ‘‘अत्थि वो परिवत्तनमन्तो’’ति? राजपुरिसा पुच्छिंसु, बोधिसत्तो ‘‘अत्थी’’ति आह. राजपुरिसा ‘‘अत्थि किर, देवा’’ति आरोचयिंसु, राजा सब्बेपि ते पक्कोसापेत्वा ‘‘तुम्हाकं जाननमन्तं कथेथा’’ति आह. बोधिसत्तो अवोच ‘‘देव, अञ्ञो अम्हाकं मन्तो नाम नत्थि, अम्हे पन तेत्तिंसमत्ता जना पाणं न हनाम, अदिन्नं नादियाम, मिच्छाचारं न चराम, मुसावादं न भणाम, मज्जं न पिवाम, मेत्तं भावेम, दानं देम, मग्गं समं करोम, पोक्खरणियो खणाम, सालं करोम, अयं अम्हाकं मन्तो च परित्तञ्च वुड्ढि चा’’ति. राजा तेसं पसन्नो पेसुञ्ञकारकस्स सब्बं गेहविभवं तञ्च तेसंयेव दासं कत्वा अदासि, तं हत्थिञ्च गामञ्च तेसंयेव अदासि.

ते ततो पट्ठाय यथारुचिया पुञ्ञानि करोन्ता ‘‘चतुमहापथे महन्तं सालं कारेस्सामा’’ति वड्ढकिं पक्कोसापेत्वा सालं पट्ठपेसुं. मातुगामेसु पन विगतच्छन्दताय तस्सा सालाय मातुगामानं पत्तिं नादंसु. तेन च समयेन बोधिसत्तस्स गेहे सुधम्मा, चित्ता, नन्दा, सुजाति चतस्सो इत्थियो होन्ति. तासु सुधम्मा वड्ढकिना सद्धिं एकतो हुत्वा ‘‘भातिक, इमिस्सा सालाय मं जेट्ठिकं करोही’’ति वत्वा लञ्जं अदासि. सो ‘‘साधू’’ति सम्पटिच्छित्वा पठममेव कण्णिकारुक्खं सुक्खापेत्वा तच्छेत्वा विज्झित्वा कण्णिकं निट्ठापेत्वा वत्थेन पलिवेठेत्वा ठपेसि. अथ सालं निट्ठापेत्वा कण्णिकारोपनकाले ‘‘अहो, अय्या, एकं न सरिम्हा’’ति आह. ‘‘किं नाम, भो’’ति. ‘‘कण्णिका लद्धुं वट्टती’’ति. ‘‘होतु आहरिस्सामा’’ति? ‘‘इदानि छिन्नरुक्खेन कातुं न सक्का, पुब्बेयेव छिन्दित्वा तच्छेत्वा विज्झित्वा ठपितकण्णिका लद्धुं वट्टती’’ति. ‘‘इदानि किं कातब्ब’’न्ति? ‘‘सचे कस्सचि गेहे निट्ठापेत्वा ठपिता विक्कायिककण्णिका अत्थि, सा परियेसितब्बा’’ति. ते परियेसन्ता सुधम्माय गेहे दिस्वा मूलेन न लभिंसु. ‘‘सचे मं सालाय पत्तिकं करोथ, दस्सामी’’ति वुत्ते ‘‘न मयं मातुगामानं पत्तिं दम्हा’’ति आहंसु.

अथ ने वड्ढकी आह ‘‘अय्या, तुम्हे किं कथेथ, ठपेत्वा ब्रह्मलोकं अञ्ञं मातुगामरहितट्ठानं नाम नत्थि, गण्हथ कण्णिकं, एवं सन्ते अम्हाकं कम्मं निट्ठं गमिस्सती’’ति. ते ‘‘साधू’’ति कण्णिकं गहेत्वा सालं निट्ठापेत्वा आसनफलकानि सन्थरित्वा पानीयचाटियो ठपेत्वा यागुभत्तं निबन्धिंसु. सालं पाकारेन परिक्खिपित्वा द्वारं योजेत्वा अन्तोपाकारे वालुकं आकिरित्वा बहिपाकारे तालपन्तियो रोपेसुं. चित्तापि तस्मिं ठाने उय्यानं कारेसि, ‘‘पुप्फूपगफलूपगरुक्खो असुको नाम तस्मिं नत्थी’’ति नाहोसि. नन्दापि तस्मिंयेव ठाने पोक्खरणिं कारेसि पञ्चवण्णेहि पदुमेहि सञ्छन्नं रमणीयं. सुजा न किञ्चि अकासि.

बोधिसत्तो मातु उपट्ठानं पितु उपट्ठानं कुले जेट्ठापचायिककम्मं सच्चवाचं अफरुसवाचं अपिसुणवाचं मच्छेरविनयन्ति इमानि सत्त वतपदानि पूरेत्वा –

‘‘मातापेत्तिभरं जन्तुं, कुले जेट्ठापचायिनं;

सण्हं सखिलसम्भासं, पेसुणेय्यप्पहायिनं.

‘‘मच्छेरविनये युत्तं, सच्चं कोधाभिभुं नरं;

तं वे देवा तावतिंसा, आहु सप्पुरिसो इती’’ति. (सं. नि. १.२५७) –

एवं पसंसियभावं आपज्जित्वा जीवितपरियोसाने तावतिंसभवने सक्को देवराजा हुत्वा निब्बत्ति, तेपिस्स सहाया तत्थेव निब्बत्तिंसु. तस्मिं काले तावतिंसभवने असुरा पटिवसन्ति. सक्को देवराजा ‘‘किं नो साधारणेन रज्जेना’’ति असुरे दिब्बपानं पायेत्वा मत्ते समाने पादेसु गाहापेत्वा सिनेरुपब्बतपादे खिपापेसि. ते असुरभवनमेव सम्पापुणिंसु.

असुरभवनं नाम सिनेरुस्स हेट्ठिमतले तावतिंसदेवलोकप्पमाणमेव, तत्थ देवानं पारिच्छत्तको विय चित्तपाटलि नाम कप्पट्ठियरुक्खो होति. ते चित्तपाटलिया पुप्फिताय जानन्ति ‘‘नायं अम्हाकं देवलोको, देवलोकस्मिञ्हि पारिच्छत्तको पुप्फती’’ति. अथ ते ‘‘जरसक्को अम्हे मत्ते कत्वा महासमुद्दपिट्ठे खिपित्वा अम्हाकं देवनगरं गण्हि, ते मयं तेन सद्धिं युज्झित्वा अम्हाकं देवनगरमेव गण्हिस्सामा’’ति किपिल्लिका विय थम्भं सिनेरुं अनुसञ्चरमाना उट्ठहिंसु. सक्को ‘‘असुरा किर उट्ठिता’’ति सुत्वा समुद्दपिट्ठेयेव अब्भुग्गन्त्वा युज्झमानो तेहि पराजितो दियड्ढयोजनसतिकेन वेजयन्तरथेन दक्खिणसमुद्दस्स मत्थकेन पलायितुं आरद्धो. अथस्स रथो समुद्दपिट्ठेन वेगेन गच्छन्तो सिम्बलिवनं पक्खन्तो, तस्स गमनमग्गे सिम्बलिवनं नळवनं विय छिज्जित्वा छिज्जित्वा समुद्दपिट्ठे पतति. सुपण्णपोतका समुद्दपिट्ठे परिपतन्ता महाविरवं रविंसु. सक्को मातलिं पुच्छि ‘‘सम्म मातलि, किं सद्दो नामेस, अतिकारुञ्ञरवो वत्तती’’ति? ‘‘देव, तुम्हाकं रथवेगेन विचुण्णिते सिम्बलिवने पतन्ते सुपण्णपोतका मरणभयतज्जिता एकविरवं विरवन्ती’’ति.

महासत्तो ‘‘सम्म मातलि, मा अम्हे निस्साय एते किलमन्तु, न मयं इस्सरियं निस्साय पाणवधकम्मं करोम, एतेसं पन अत्थाय मयं जीवितं परिच्चजित्वा असुरानं दस्साम, निवत्तयेतं रथ’’न्ति वत्वा इमं गाथमाह –

३१.

‘‘कुलावका मातलि सिम्बलिस्मिं, ईसामुखेन परिवज्जयस्सु;

कामं चजाम असुरेसु पाणं, मामे दिजा विकुलावा अहेसु’’न्ति.

तत्थ कुलावकाति सुपण्णपोतका. मातलीति सारथिं आमन्तेसि. सिम्बलिस्मिन्ति पस्स एते सिम्बलिरुक्खे ओलम्बन्ता ठिताति दस्सेति. ईसामुखेन परिवज्जयस्सूति एते एतस्स रथस्स ईसामुखेन यथा न हञ्ञन्ति, एवं ते परिवज्जयस्सु. कामं चजाम असुरेसु पाणन्ति यदि अम्हेसु असुरानं पाणं चजन्तेसु एतेसं सोत्थि होति, कामं चजाम एकंसेनेव मयं असुरेसु अम्हाकं पाणं चजाम. मामे दिजा विकुलावा अहेसुन्ति इमे पन दिजा इमे गरुळपोतका विद्धस्तविचुण्णितकुलावकताय विकुलावा मा अहेसुं, मा अम्हाकं दुक्खं एतेसं उपरि खिप, निवत्तय निवत्तय रथन्ति. मातलिसङ्गाहको तस्स वचनं सुत्वा रथं निवत्तेत्वा अञ्ञेन मग्गेन देवलोकाभिमुखं अकासि. असुरा पन तं निवत्तयमानमेव दिस्वा ‘‘अद्धा अञ्ञेहिपि चक्कवाळेहि सक्का आगच्छन्ति, बलं लभित्वा रथो निवत्तो भविस्सती’’ति मरणभयभीता पलायित्वा असुरभवनमेव पविसिंसु.

सक्कोपि देवनगरं पविसित्वा द्वीसु देवलोकेसु देवगणेन परिवुतो नगरमज्झे अट्ठासि. तस्मिं खणे पथविं भिन्दित्वा योजनसहस्सुब्बेधो वेजयन्तपासादो उट्ठहि. विजयन्ते उट्ठितत्ता ‘‘वेजयन्तो’’ त्वेव नामं अकंसु. अथ सक्को पुन असुरानं अनागमनत्थाय पञ्चसु ठानेसु आरक्खं ठपेसि. यं सन्धाय वुत्तं –

‘‘अन्तरा द्विन्नं अयुज्झपुरानं, पञ्चविधा ठपिता अभिरक्खा;

उरगकरोटिपयस्स च हारी, मदनयुता चतुरो च महन्ता’’ति. (सं. नि. अट्ठ. १.१.२४७);

द्वे नगरानिपि युद्धेन गहेतुं असक्कुणेय्यताय अयुज्झपुरानि नाम जातानि देवनगरञ्च असुरनगरञ्च. यदा हि असुरा बलवन्ता होन्ति, अथ देवेहि पलायित्वा देवनगरं पविसित्वा द्वारे पिहिते असुरानं सतसहस्सम्पि किञ्चि कातुं न सक्कोति. यदा देवा बलवन्ता होन्ति, अथ असुरेहि पलायित्वा असुरनगरं पविसित्वा द्वारे पिहिते सक्कानं सतसहस्सम्पि किञ्चि कातुं न सक्कोति. इति इमानि द्वे नगरानि अयुज्झपुरानि नाम. तेसं अन्तरा एतेसु उरगादीसु पञ्चसु ठानेसु सक्केन आरक्खा ठपिता. तत्थ उरग-सद्देन नागा गहिता. ते उदके बलवन्ता होन्ति, तस्मा सिनेरुस्स पठमालिन्दे तेसं आरक्खा. करोटि-सद्देन सुपण्णा गहिता. तेसं किर करोटि नाम पानभोजनं, तेन तं नामं लभिंसु, दुतियालिन्दे तेसं आरक्खा. पयस्सहारि-सद्देन कुम्भण्डा गहिता. दानवरक्खसा किरेते, ततियालिन्दे तेसं आरक्खा. मदनयुत-सद्देन यक्खा गहिता. विसमचारिनो किर ते युद्धसोण्डा, चतुत्थालिन्दे तेसं आरक्खा. चतुरो च महन्ताति चत्तारो महाराजानो वुत्ता, पञ्चमालिन्दे तेसं आरक्खा. तस्मा यदि असुरा कुपिता आविलचित्ता देवपुरं उपयन्ति, पञ्चविधेसु यं गिरिनो पठमं परिभण्डं, तं उरगा परिबाहिय तिट्ठन्ति. एवं सेसेसु सेसा.

इमेसु पन पञ्चसु ठानेसु आरक्खं ठपेत्वा सक्के देवानमिन्दे दिब्बसम्पत्तिं अनुभवमाने सुधम्मा चवित्वा तस्सेव पादपरिचारिका हुत्वा निब्बत्ति, कण्णिकाय दिन्ननिस्सन्देन चस्सा पञ्चयोजनसतिका सुधम्मा नाम देवसभा उदपादि, यत्थ दिब्बसेतच्छत्तस्स हेट्ठा योजनप्पमाणे कञ्चनपल्लङ्के निसिन्नो सक्को देवानमिन्दो देवमनुस्सानं कत्तब्बकिच्चानि करोति. चित्तापि चवित्वा तस्सेव पादपरिचारिका हुत्वा निब्बत्ति, उय्यानस्स करणनिस्सन्देन चस्सा चित्तलतावनं नाम उय्यानं उदपादि. नन्दापि चवित्वा तस्सेव पादपरिचारिका हुत्वा निब्बत्ति, पोक्खरणिया निस्सन्देन चस्सा नन्दा नाम पोक्खरणी उदपादि.

सुजा पन कुसलकम्मस्स अकतत्ता एकस्मिं अरञ्ञे कन्दराय बकसकुणिका हुत्वा निब्बत्ता. सक्को ‘‘सुजा न पञ्ञायति, कत्थ नु खो निब्बत्ता’’ति आवज्जेन्तो तं दिस्वा तत्थ गन्त्वा तं आदाय देवलोकं आगन्त्वा तस्सा रमणीयं देवनगरं सुधम्मं देवसभं चित्तलतावनं नन्दापोक्खरणिञ्च दस्सेत्वा ‘‘एता कुसलं कत्वा मय्हं पादपरिचारिका हुत्वा निब्बत्ता, त्वं पन कुसलं अकत्वा तिरच्छानयोनियं निब्बत्ता , इतो पट्ठाय सीलं रक्खाही’’ति तं ओवदित्वा पञ्चसु सीलेसु पतिट्ठापेत्वा तत्थेव नेत्वा विस्सज्जेसि. सापि ततो पट्ठाय सीलं रक्खति. सक्को कतिपाहच्चयेन ‘‘सक्का नु खो सीलं रक्खितु’’न्ति गन्त्वा मच्छरूपेन उत्तानो हुत्वा पुरतो निपज्जि, सा ‘‘मतमच्छको’’ति सञ्ञाय सीसे अग्गहेसि, मच्छो नङ्गुट्ठं चालेसि, अथ नं ‘‘जीवति मञ्ञे’’ति विस्सज्जेसि. सक्को ‘‘साधु साधु, सक्खिस्ससि सीलं रक्खितु’’न्ति अगमासि. सा ततो चुता बाराणसियं कुम्भकारगेहे निब्बत्ति.

सक्को ‘‘कहं नु खो निब्बत्ता’’ति तत्थ निब्बत्तभावं ञत्वा सुवण्णएळालुकानं यानकं पूरेत्वा मज्झे गामस्स महल्लकवेसेन निसीदित्वा ‘‘एळालुकानि गण्हथ, एळालुकानि गण्हथा’’ति उग्घोसेसि. मनुस्सा आगन्त्वा ‘‘देहि, ताता’’ति आहंसु. ‘‘अहं सीलरक्खकानं दम्मि, तुम्हे सीलं रक्खथा’’ति? ‘‘मयं सीलं नाम न जानाम, मूलेन देही’’ति. ‘‘न मय्हं मूलेन अत्थो, सीलरक्खकानञ्ञेवाहं दम्मी’’ति. मनुस्सा ‘‘को चायं एळालुको’’ति पक्कमिंसु. सुजा तं पवत्तिं सुत्वा ‘‘मय्हं आनीतं भविस्सती’’ति चिन्तेत्वा गन्त्वा तं ‘‘देहि, ताता’’ति आह. ‘‘सीलं रक्खसि, अम्मा’’ति? ‘‘आम, रक्खामी’’ति. ‘‘इदं मया तुय्हमेव अत्थाय आभत’’न्ति सद्धिं यानकेन गेहद्वारे ठपेत्वा पक्कामि.

सापि यावजीवं सीलं रक्खित्वा ततो चुता वेपचित्तिस्स असुरिन्दस्स धीता हुत्वा निब्बत्ति, सीलानिसंसेन अभिरूपा अहोसि. सो तस्सा वयप्पत्तकाले ‘‘मय्हं धीता अत्तनो चित्तरुचितं सामिकं गण्हतू’’ति असुरे सन्निपातेसि . सक्को ‘‘कहं नु खो सा निब्बत्ता’’ति ओलोकेन्तो तत्थ निब्बत्तभावं ञत्वा ‘‘सुजा चित्तरुचितं सामिकं गण्हन्ती मं गण्हिस्सती’’ति असुरवण्णं मापेत्वा तत्थ अगमासि. सुजं अलङ्करित्वा सन्निपातट्ठानं आनेत्वा ‘‘चित्तरुचितं सामिकं गण्हा’’ति आहंसु. सा ओलोकेन्ती सक्कं दिस्वा पुब्बेपि सिनेहवसेन उप्पन्नपेमेन महोघेन विय अज्झोत्थटहदया हुत्वा ‘‘अयं मे सामिको’’ति वत्वा तस्स उपरि पुप्फदामं खिपित्वा अग्गहेसि. असुरा ‘‘अम्हाकं राजा एत्तकं कालं धीतु अनुच्छविकं अलभित्वा इदानि लभति , अयमेवस्सा धीतु पितामहतो महल्लको अनुच्छविको’’ति लज्जमाना पक्कमिंसु. सो तं देवनगरं आनेत्वा अड्ढतेय्यानं नाटिकाकोटीनं जेट्ठिकं कत्वा यावतायुकं ठत्वा यथाकम्मं गतो.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘एवं भिक्खु पुब्बे पण्डिता देवनगरे रज्जं कारयमाना अत्तनो जीवितं परिच्चजन्तापि पाणातिपातं न करिंसु, त्वं नाम एवरूपे निय्यानिके सासने पब्बजित्वा अपरिस्सावितं सपाणकं उदकं पिविस्ससी’’ति तं भिक्खुं गरहित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा मातलिसङ्गाहको आनन्दो अहोसि, सक्को पन अहमेव अहोसि’’न्ति.

कुलावकजातकवण्णना पठमा.

[३२] २. नच्चजातकवण्णना

रुदं मनुञ्ञन्ति इदं सत्था जेतवने विहरन्तो एकं बहुभण्डिकं भिक्खुं आरब्भ कथेसि. वत्थु हेट्ठा देवधम्मजातके (जा. १.१.६) वुत्तसदिसमेव. सत्था तं भिक्खुं ‘‘सच्चं किर त्वं भिक्खु बहुभण्डो’’ति पुच्छि. ‘‘आम, भन्ते’’ति. ‘‘किंकारणा त्वं भिक्खु बहुभण्डो जातोसी’’ति? सो एत्तकं सुत्वाव कुद्धो निवासनपारुपनं छड्डेत्वा ‘‘इमिना दानि नीहारेन विचरामी’’ति सत्थु पुरतो नग्गो अट्ठासि. मनुस्सा ‘‘धी धी’’ति आहंसु. सो ततो पलायित्वा हीनायावत्तो. भिक्खू धम्मसभायं सन्निसिन्ना ‘‘सत्थु नाम पुरतो एवरूपं करिस्सती’’ति तस्स अगुणकथं कथेसुं. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति भिक्खू पुच्छि. भन्ते, ‘‘सो हि नाम भिक्खु तुम्हाकं पुरतो चतुपरिसमज्झे हिरोत्तप्पं पहाय गामदारको विय नग्गो ठत्वा मनुस्सेहि जिगुच्छियमानो हीनायावत्तित्वा सासना परिहीनो’’ति तस्स अगुणकथाय निसिन्नाम्हाति. सत्था ‘‘न, भिक्खवे, इदानेव सो भिक्खु हिरोत्तप्पाभावेन रतनसासना परिहीनो, पुब्बे इत्थिरतनपटिलाभतोपि परिहीनोयेवा’’ति वत्वा अतीतं आहरि.

अतीते पठमकप्पे चतुप्पदा सीहं राजानं अकंसु, मच्छा आनन्दमच्छं, सकुणा सुवण्णहंसं. तस्स पन सुवण्णहंसराजस्स धीता हंसपोतिका अभिरूपा अहोसि. सो तस्सा वरं अदासि, सा अत्तनो चित्तरुचितं सामिकं वारेसि. हंसराजा तस्सा वरं दत्वा हिमवन्ते सब्बे सकुणे सन्निपातापेसि, नानप्पकारा हंसमोरादयो सकुणगणा समागन्त्वा एकस्मिं महन्ते पासाणतले सन्निपतिंसु. हंसराजा ‘‘अत्तनो चित्तरुचितं सामिकं आगन्त्वा गण्हातू’’ति धीतरं पक्कोसापेसि. सा सकुणसङ्घं ओलोकेन्ती मणिवण्णगीवं चित्रपेखुणं मोरं दिस्वा ‘‘अयं मे सामिको होतू’’ति आरोचेसि. सकुणसङ्घा मोरं उपसङ्कमित्वा आहंसु ‘‘सम्म मोर, अयं राजधीता एत्तकानं सकुणानं मज्झे सामिकं रोचेन्ती तयि रुचिं उप्पादेसी’’ति. मोरो ‘‘अज्जापि ताव मे बलं न पस्सती’’ति अतितुट्ठिया हिरोत्तप्पं भिन्दित्वा ताव महतो सकुणसङ्घस्स मज्झे पक्खे पसारेत्वा नच्चितुं आरभि, नच्चन्तो अप्पटिच्छन्नो अहोसि.

सुवण्णहंसराजा लज्जितो ‘‘इमस्स नेव अज्झत्तसमुट्ठाना हिरी अत्थि, न बहिद्धासमुट्ठानं ओत्तप्पं, नास्स भिन्नहिरोत्तप्पस्स मम धीतरं दस्सामी’’ति सकुणसङ्घमज्झे इमं गाथमाह –

३२.

‘‘रुदं मनुञ्ञं रुचिरा च पिट्ठि, वेळुरियवण्णूपनिभा च गीवा;

ब्याममत्तानि च पेखुणानि, नच्चेन ते धीतरं नो ददामी’’ति.

तत्थ रुदं मनुञ्ञन्ति त-कारस्स द-कारो कतो, रुतं मनापं, वस्सितसद्दो मधुरोति अत्थो. रुचिरा च पिट्ठीति पिट्ठिपि ते चित्रा चेव सोभना च. वेळुरियवण्णूपनिभाति वेळुरियमणिवण्णसदिसा. ब्याममत्तानीति एकब्यामप्पमाणानि. पेखुणानीति पिञ्छानि. नच्चेन ते धीतरं नो ददामीति हिरोत्तप्पं भिन्दित्वा नच्चितभावेनेव ते एवरूपस्स निल्लज्जस्स धीतरं नो ददामीति वत्वा हंसराजा तस्मिंयेव परिसमज्झे अत्तनो भागिनेय्यस्स हंसपोतकस्स धीतरं अदासि. मोरो हंसपोतिकं अलभित्वा लज्जित्वा ततोव उप्पतित्वा पलायि. हंसराजापि अत्तनो वसनट्ठानमेव गतो.

सत्था ‘‘न, भिक्खवे, इदानेव एस हिरोत्तप्पं भिन्दित्वा रतनसासना परिहीनो, पुब्बेपि इत्थिरतनपटिलाभतो परिहीनोयेवा’’ति इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा मोरो बहुभण्डिको अहोसि, हंसराजा पन अहमेव अहोसि’’न्ति.

नच्चजातकवण्णना दुतिया.

[३३] ३. सम्मोदमानजातकवण्णना

सम्मोदमानाति इदं सत्था कपिलवत्थुं उपनिस्साय निग्रोधारामे विहरन्तो चुम्बटककलहं आरब्भ कथेसि. सो कुणालजातके (जा. २.२१.कुणालजातक) आवि भविस्सति. तदा पन सत्था ञातके आमन्तेत्वा ‘‘महाराजा ञातकानं अञ्ञमञ्ञं विग्गहो नाम न युत्तो, तिरच्छानगतापि हि पुब्बे समग्गकाले पच्चामित्ते अभिभवित्वा सोत्थिं पत्ता यदा विवादमापन्ना, तदा महाविनासं पत्ता’’ति वत्वा ञातिराजकुलेहि आयाचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो वट्टकयोनियं निब्बत्तित्वा अनेकवट्टकसहस्सपरिवारो अरञ्ञे पटिवसति. तदा एको वट्टकलुद्दको तेसं वसनट्ठानं गन्त्वा वट्टकवस्सितं कत्वा तेसं सन्निपतितभावं ञत्वा तेसं उपरि जालं खिपित्वा परियन्तेसु मद्दन्तो सब्बे एकतो कत्वा पच्छिं पूरेत्वा घरं गन्त्वा ते विक्किणित्वा तेन मूलेन जीविकं कप्पेति. अथेकदिवसं बोधिसत्तो ते वट्टके आह – ‘‘अयं साकुणिको अम्हाकं ञातके विनासं पापेति, अहं एकं उपायं जानामि, एनेस अम्हे गण्हितुं न सक्खिस्सति, इतो दानि पट्ठाय एतेन तुम्हाकं उपरि जाले खित्तमत्ते एकेको एकेकस्मिं जालक्खिके सीसं ठपेत्वा जालं उक्खिपित्वा इच्छितट्ठानं हरित्वा एकस्मिं कण्टकगुम्बे पक्खिपथ, एवं सन्ते हेट्ठा तेन तेन ठानेन पलायिस्सामा’’ति. ते सब्बे ‘‘साधू’’ति पटिस्सुणिंसु. दुतियदिवसे उपरि जाले खित्ते ते बोधिसत्तेन वुत्तनयेनेव जालं उक्खिपित्वा एकस्मिं कण्टकगुम्बे खिपित्वा सयं हेट्ठाभागेन ततो ततो पलायिंसु. साकुणिकस्स गुम्बतो जालं मोचेन्तस्सेव विकालो जातो, सो तुच्छहत्थोव अगमासि.

पुनदिवसतो पट्ठायपि वट्टका तथेव करोन्ति. सोपि याव सूरियत्थङ्गमना जालमेव मोचेन्तो किञ्चि अलभित्वा तुच्छहत्थोव गेहं गच्छति. अथस्स भरिया कुज्झित्वा ‘‘त्वं दिवसे दिवसे तुच्छहत्थो आगच्छसि, अञ्ञम्पि ते बहि पोसितब्बट्ठानं अत्थि मञ्ञे’’ति आह. साकुणिको ‘‘भद्दे, मम अञ्ञं पोसितब्बट्ठानं नत्थि, अपिच खो पन ते वट्टका समग्गा हुत्वा चरन्ति, मया खित्तमत्ते जालं आदाय कण्टकगुम्बे खिपित्वा गच्छन्ति, न खो पनेते सब्बकालमेव सम्मोदमाना विहरिस्सन्ति, त्वं मा चिन्तयि, यदा ते विवादमापज्जिस्सन्ति, तदा ते सब्बेव आदाय तव मुखं हासयमानो आगच्छिस्सामी’’ति वत्वा भरियाय इमं गाथमाह –

३३.

‘‘सम्मोदमाना गच्छन्ति, जालमादाय पक्खिनो;

यदा ते विवदिस्सन्ति, तदा एहिन्ति मे वस’’न्ति.

तत्थ यदा ते विवदिस्सन्तीति यस्मिं काले ते वट्टका नानालद्धिका नानागाहा हुत्वा विवदिस्सन्ति, कलहं करिस्सन्तीति अत्थो. तदा एहिन्ति मे वसन्ति तस्मिं काले सब्बेपि ते मम वसं आगच्छिस्सन्ति. अथाहं ते गहेत्वा तव मुखं हासेन्तो आगच्छिस्सामीति भरियं समस्सासेसि.

कतिपाहस्सेव पन अच्चयेन एको वट्टको गोचरभूमिं ओतरन्तो असल्लक्खेत्वा अञ्ञस्स सीसं अक्कमि, इतरो ‘‘को मं सीसे अक्कमी’’ति कुज्झिं. ‘‘अहं असल्लक्खेत्वा अक्कमिं, मा कुज्झी’’ति वुत्तेपि कुज्झियेव. ते पुनप्पुनं कथेन्ता ‘‘त्वमेव मञ्ञे जालं उक्खिपसी’’ति अञ्ञमञ्ञं विवादं करिंसु. तेसु विवदन्तेसु बोधिसत्तो चिन्तेसि ‘‘विवादके सोत्थिभावो नाम नत्थि, इदानेव ते जालं न उक्खिपिस्सन्ति, ततो महन्तं विनासं पापुणिस्सन्ति, साकुणिको ओकासं लभिस्सति, मया इमस्मिं ठाने न सक्का वसितु’’न्ति. सो अत्तनो परिसं आदाय अञ्ञत्थ गतो. साकुणिकोपि खो कतिपाहच्चयेन आगन्त्वा वट्टकवस्सितं वस्सित्वा तेसं सन्निपतितानं उपरि जालं खिपि. अथेको वट्टको ‘‘तुय्हं किर जालं उक्खिपन्तस्सेव मत्थके लोमानि पतितानि, इदानि उक्खिपा’’ति आह. अपरो ‘‘तुय्हं किर जालं उक्खिपन्तस्सेव द्वीसु पक्खेसु पत्तानि पतितानि, इदानि उक्खिपा’’ति आह. इति तेसं ‘‘त्वं उक्खिप, त्वं उक्खिपा’’ति वदन्तानञ्ञेव साकुणिको जालं उक्खिपित्वा सब्बेव ते एकतो कत्वा पच्छिं पूरेत्वा भरियं हासयमानो गेहं अगमासि.

सत्था ‘‘एवं महाराजा ञातकानं कलहो नाम न युत्तो, कलहो विनासमूलमेव होती’’ति इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा अपण्डितवट्टको देवदत्तो अहोसि, पण्डितवट्टको पन अहमेव अहोसि’’न्ति.

सम्मोदमानजातकवण्णना ततिया.

[३४] ४. मच्छजातकवण्णना

न मं सीतं न मं उण्हन्ति इदं सत्था जेतवने विहरन्तो पुराणदुतियिकापलोभनं आरब्भ कथेसि. तदा हि सत्था तं भिक्खुं ‘‘सच्चं किर त्वं भिक्खु उक्कण्ठितोसी’’ति पुच्छि. ‘‘सच्चं, भगवा’’ति. ‘‘केनासि उक्कण्ठापितो’’ति? ‘‘पुराणदुतियिका मे, भन्ते मधुरहत्थरसा, तं जहितुं न सक्कोमी’’ति. अथ नं सत्था ‘‘भिक्खु एसा इत्थी तव अनत्थकारिका , पुब्बेपि त्वं एतं निस्साय मरणं पापुणन्तो मं आगम्म मरणा मुत्तो’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स पुरोहितो अहोसि. तदा केवट्टा नदियं जालं खिपिंसु. अथेको महामच्छो रतिवसेन अत्तनो मच्छिया सद्धिं कीळमानो आगच्छति. तस्स सा मच्छी पुरतो गच्छमाना जालगन्धं घायित्वा जालं परिहरमाना गता. सो पन कामगिद्धो लोलमच्छो जालकुच्छिमेव पविट्ठो. केवट्टा तस्स जालं पविट्ठभावं ञत्वा जालं उक्खिपित्वा मच्छं गहेत्वा अमारेत्वाव वालिकापिट्ठे खिपित्वा ‘‘इमं अङ्गारेसु पचित्वा खादिस्सामा’’ति अङ्गारे करोन्ति, सूलं तच्छेन्ति. मच्छो ‘‘एतं अङ्गारतापनं वा सूलविज्झनं वा अञ्ञं वा पन दुक्खं न मं किलमेति, यं पनेसा मच्छी ‘अञ्ञं सो नून रतिया गतो’ति मयि दोमनस्सं आपज्जति, तमेव मं बाधती’’ति परिदेवमानो इमं गाथमाह –

३४.

‘‘न मं सीतं न मं उण्हं, न मं जालस्मि बाधनं;

यञ्च मं मञ्ञते मच्छी, अञ्ञं सो रतिया गतो’’ति.

तत्थ न मं सीतं न मं उण्हन्ति मच्छानं उदका नीहटकाले सीतं होति, तस्मिं विगते उण्हं होति, तदुभयम्पि सन्धाय ‘‘न मं सीतं न मं उण्हं बाधती’’ति परिदेवति. यम्पि अङ्गारेसु पच्चनमूलकं दुक्खं भविस्सति, तम्पि सन्धाय ‘‘न मं उण्ह’’न्ति परिदेवतेव. न मं जालस्मि बाधनन्ति यम्पि मे जालस्मिं बाधनं अहोसि, तम्पि मं न बाधेतीति परिदेवति. ‘‘यञ्च म’’न्तिआदीसु अयं पिण्डत्थो – सा मच्छी मम जाले पतितस्स इमेहि केवट्टेहि गहितभावं अजानन्ती मं अपस्समाना ‘‘सो मच्छो इदानि अञ्ञं मच्छिं कामरतिया गतो भविस्सती’’ति चिन्तेति, तं तस्सा दोमनस्सप्पत्ताय चिन्तनं मं बाधतीति वालिकापिट्ठे निपन्नो परिदेवति.

तस्मिं समये पुरोहितो दासपरिवुतो न्हानत्थाय नदीतीरं आगतो. सो पन सब्बरुतञ्ञू होति. तेनस्स मच्छपरिदेवनं सुत्वा एतदहोसि ‘‘अयं मच्छो किलेसवसेन परिदेवति, एवं आतुरचित्तो खो पनेस मीयमानो निरयेयेव निब्बत्तिस्सति, अहमस्स अवस्सयो भविस्सामी’’ति केवट्टानं सन्तिकं गन्त्वा ‘‘अम्भो तुम्हे अम्हाकं एकदिवसम्पि ब्यञ्जनत्थाय मच्छं न देथा’’ति आह. केवट्टा ‘‘किं वदेथ, सामि, तुम्हाकं रुच्चनकमच्छं गण्हित्वा गच्छथा’’ति आहंसु. ‘‘अम्हाकं अञ्ञेन कम्मं नत्थि, इमञ्ञेव देथा’’ति. ‘‘गण्हथ सामी’’ति. बोधिसत्तो तं उभोहि हत्थेहि गहेत्वा नदीतीरे निसीदित्वा ‘‘अम्भो मच्छ, सचे ताहं अज्ज न पस्सेय्यं, जीवितक्खयं पापुणेय्यासि, इदानि इतो पट्ठाय मा किलेसवसिको अहोसी’’ति ओवदित्वा उदके विस्सज्जेत्वा न्हत्वा नगरं पाविसि.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेसि, सच्चपरियोसाने उक्कण्ठितभिक्खु सोतापत्तिफले पतिट्ठासि. सत्थापि अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा मच्छी पुराणदुतियिका अहोसि, मच्छो उक्कण्ठितभिक्खु पुरोहितो पन अहमेव अहोसि’’न्ति.

मच्छजातकवण्णना चतुत्था.

[३५] ५. वट्टकजातकवण्णना

सन्ति पक्खा अपतनाति इदं सत्था मगधेसु चारिकं चरमानो दावग्गिनिब्बानं आरब्भ कथेसि. एकस्मिञ्हि समये सत्था मगधेसु चारिकं चरमानो अञ्ञतरस्मिं मगधगामके पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो भिक्खुगणपरिवुतो मग्गं पटिपज्जि. तस्मिं समये महाडाहो उट्ठहि, पुरतो च पच्छतो च बहू भिक्खू दिस्सन्ति, सोपि खो अग्गि एकधूमो एकजालो हुत्वा अवत्थरमानो आगच्छतेव. तत्थेके पुथुज्जनभिक्खू मरणभयभीता ‘‘पटग्गिं दस्साम, तेन दड्ढट्ठानं इतरो अग्गि न ओत्थरिस्सती’’ति अरणिसहितं नीहरित्वा अग्गिं करोन्ति. अपरे आहंसु ‘‘आवुसो, तुम्हे किं नाम करोथ, गगनमज्झे ठितं चन्दमण्डलं, पाचीनलोकधातुतो उग्गच्छन्तं सहस्सरंसिपटिमण्डितं सूरियमण्डलं, वेलाय तीरे ठिता समुद्दं, सिनेरुं निस्साय ठिता सिनेरुं अपस्सन्ता विय सदेवके लोके अग्गपुग्गलं अत्तना सद्धिं गच्छन्तमेव सम्मासम्बुद्धं अनोलोकेत्वा ‘पटग्गिं देमा’ति वदथ, बुद्धबलं नाम न जानाथ, एथ सत्थु सन्तिकं गमिस्सामा’’ति. ते पुरतो च पच्छतो च गच्छन्ता सब्बेपि एकतो हुत्वा दसबलस्स सन्तिकं अगमंसु. सत्था महाभिक्खुसङ्घपरिवारो अञ्ञतरस्मिं पदेसे अट्ठासि. दावग्गि अभिभवन्तो विय विरवन्तो आगच्छति. आगन्त्वा तथागतस्स ठितट्ठानं पत्वा तस्स पदेसस्स समन्ता सोळसकरीसमत्तट्ठानं पत्तो उदके ओपिलापिततिणुक्का विय निब्बायि, विनिब्बेधतो द्वत्तिंसकरीसमत्तट्ठानं अवत्थरितुं नासक्खि.

भिक्खू सत्थु गुणकथं आरभिंसु – ‘‘अहो बुद्धानं गुणा नाम, अयञ्हि नाम अचेतनो अग्गि बुद्धानं ठितट्ठानं अवत्थरितुं न सक्कोति, उदके तिणुक्का विय निब्बायति, अहो बुद्धानं आनुभावो नामा’’ति. सत्था तेसं कथं सुत्वा ‘‘न, भिक्खवे, एतं एतरहि मय्हं बलं, यं इमं भूमिप्पदेसं पत्वा एस अग्गि निब्बायति. इदं पन मय्हं पोराणकसच्चबलं. इमस्मिञ्हि पदेसे सकलम्पि इमं कप्पं अग्गि न जलिस्सति, कप्पट्ठियपाटिहारियं नामेत’’न्ति आह. अथायस्मा आनन्दो सत्थु निसीदनत्थाय चतुग्गुणं सङ्घाटिं पञ्ञपेसि, निसीदि सत्था पल्लङ्कं आभुजित्वा. भिक्खुसङ्घोपि तथागतं वन्दित्वा परिवारेत्वा निसीदि. अथ सत्था ‘‘इदं ताव, भन्ते, अम्हाकं पाकटं, अतीतं पटिच्छन्नं, तं नो पाकटं करोथा’’ति भिक्खूहि आयाचितो अतीतं आहरि.

अतीते मगधरट्ठे तस्मिंयेव पदेसे बोधिसत्तो वट्टकयोनियं पटिसन्धिं गहेत्वा मातुकुच्छितो जातो अण्डकोसं पदालेत्वा निक्खन्तकाले महागेण्डुकप्पमाणो वट्टकपोतको अहोसि. अथ नं मातापितरो कुलावके निपज्जापेत्वा मुखतुण्डकेन गोचरं आहरित्वा पोसेन्ति. तस्स पक्खे पसारेत्वा आकासे गमनबलं वा पादे उक्खिपित्वा थले गमनबलं वा नत्थि. तञ्च पदेसं संवच्छरे संवच्छरे दावग्गि गण्हाति, सो तस्मिम्पि समये महारवं रवन्तो तं पदेसं गण्हि, सकुणसङ्घा अत्तनो अत्तनो कुलावकेहि निक्खमित्वा मरणभयभीता विरवन्ता पलायन्ति, बोधिसत्तस्सपि मातापितरो मरणभयभीता बोधिसत्तं छड्डेत्वा पलायिंसु. बोधिसत्तो कुलावके निपन्नकोव गीवं उक्खिपित्वा अवत्थरित्वा आगच्छन्तं अग्गिं दिस्वा चिन्तेसि ‘‘सचे मय्हं पक्खे पसारेत्वा आकासेन गमनबलं भवेय्य, उप्पतित्वा अञ्ञत्थ गच्छेय्यं. सचे पादे उक्खिपित्वा गमनबलं भवेय्य, पदवारेन अञ्ञत्थ गच्छेय्यं. मातापितरोपि खो मे मरणभयभीता मं एककं पहाय अत्तानं परित्तायन्ता पलाता. इदानि मे अञ्ञं पटिसरणं नत्थि, अताणोम्हि असरणो, किं नु खो अज्ज मया कातुं वट्टती’’ति.

अथस्स एतदहोसि ‘‘इमस्मिं लोके सीलगुणो नाम अत्थि, सच्चगुणो नाम अत्थि, अतीते पारमियो पूरेत्वा बोधिमूले निसीदित्वा अभिसम्बुद्धा सीलसमाधिपञ्ञाविमुत्तिविमुत्तिञाणदस्सनसम्पन्ना सच्चानुद्दयकारुञ्ञखन्तिसमन्नागता सब्बसत्तेसु समप्पवत्तमेत्ताभावना सब्बञ्ञुबुद्धा नाम अत्थि, तेहि च पटिविद्धा धम्मगुणा नाम अत्थि, मयि चापि एकं सच्चं अत्थि, संविज्जमानो एको सभावधम्मो पञ्ञायति, तस्मा अतीते बुद्धे चेव तेहि पटिविद्धगुणे च आवज्जेत्वा मयि विज्जमानं सच्चसभावधम्मं गहेत्वा सच्चकिरियं कत्वा अग्गिं पटिक्कमापेत्वा अज्ज मया अत्तनो चेव सेससकुणानञ्च सोत्थिभावं कातुं वट्टती’’ति. तेन वुत्तं –

‘‘अत्थि लोके सीलगुणो, सच्चं सोचेय्यनुद्दया;

तेन सच्चेन काहामि, सच्चकिरियमनुत्तरं.

‘‘आवज्जेत्वा धम्मबलं, सरित्वा पुब्बके जिने;

सच्चबलमवस्साय, सच्चकिरियमकासह’’न्ति. (चरिया. ३.७९-८०);

अथ बोधिसत्तो अतीते परिनिब्बुतानं बुद्धानं गुणे आवज्जेत्वा अत्तनि विज्जमानं सच्चसभावं आरब्भ सच्चकिरियं करोन्तो इमं गाथमाह –

३५.

‘‘सन्ति पक्खा अपतना, सन्ति पादा अवञ्चना;

मातापिता च निक्खन्ता, जातवेद पटिक्कमा’’ति.

तत्थ सन्ति पक्खा अपतनाति मय्हं पक्खा नाम अत्थि उपलब्भन्ति, नो च खो सक्का एतेहि उप्पतितुं आकासेन गन्तुन्ति अपतना. सन्ति पादा अवञ्चनाति पादापि मे अत्थि, तेहि पन वञ्चितुं पदवारगमनेन गन्तुं न सक्काति अवञ्चना. मातापिता च निक्खन्ताति ये च मं अञ्ञत्थ नेय्युं, तेपि मरणभयेन मातापितरो निक्खन्ता. जातवेदाति अग्गिं आलपति. सो हि जातोव वेदयति पञ्ञायति, तस्मा ‘‘जातवेदो’’ति वुच्चति. पटिक्कमाति पटिगच्छ निवत्ताति जातवेदं आणापेति.

इति महासत्तो ‘‘सचे मय्हं पक्खानं अत्थिभावो, ते च पसारेत्वा आकासे अपतनभावो, पादानं अत्थिभावो, ते च उक्खिपित्वा अवञ्चनभावो, मातापितूनं मं कुलावकेयेव छड्डेत्वा पलातभावो च सच्चो सभावभूतोयेव, जातवेद, एतेन सच्चेन त्वं इतो पटिक्कमा’’ति कुलावके निपन्नकोव सच्चकिरियं अकासि. तस्स सह सच्चकिरियाय सोळसकरीसमत्ते ठाने जातवेदो पटिक्कमि. पटिक्कमन्तो च न झायमानोव अञ्ञं गतो, उदके पन ओपिलापिता उक्का विय तत्थेव निब्बायि. तेन वुत्तं –

‘‘सह सच्चे कते मय्हं, महापज्जलितो सिखी;

वज्जेसि सोळस करीसानि, उदकं पत्वा यथा सिखी’’ति. (चरिया. ३.८२);

तं पन ठानं सकलेपि इमस्मिं कप्पे अग्गिना अनभिभवनीयत्ता कप्पट्ठियपाटिहारियं नाम जातं. एवं बोधिसत्तो सच्चकिरियं कत्वा जीवितपरियोसाने यथाकम्मं गतो.

सत्था ‘‘न, भिक्खवे, इमस्स वनस्स अग्गिना अनज्झोत्थरणं एतरहि मय्हं बलं, पोराणं पनेतं वट्टपोतककाले मय्हमेव सच्चबल’’न्ति इमं धम्मदेसनं आहरित्वा सच्चानि पकासेसि. सच्चपरियोसाने केचि सोतापन्ना अहेसुं, केचि सकदागामिनो, केचि अनागामिनो, केचि अरहत्तं पत्ताति. सत्थापि अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा मातापितरो एतरहि मातापितरोव अहेसुं, वट्टकराजा पन अहमेव अहोसि’’न्ति.

वट्टकजातकवण्णना पञ्चमा.

[३६] ६. सकुणजातकवण्णना

यं निस्सिताति इदं सत्था जेतवने विहरन्तो दड्ढपण्णसालं भिक्खुं आरब्भ कथेसि. एको किर भिक्खु सत्थु सन्तिके कम्मट्ठानं गहेत्वा जेतवनतो निक्खम्म कोसलेसु एकं पच्चन्तगामं निस्साय एकस्मिं अरञ्ञसेनासने वसति. अथस्स पठममासेयेव पण्णसाला डय्हित्थ. सो ‘‘पण्णसाला मे दड्ढा, दुक्खं वसामी’’ति मनुस्सानं आचिक्खि. मनुस्सा ‘‘इदानि नो खेत्तं परिसुक्खं, केदारे पायेत्वा करिस्साम’’, तस्मिं पायिते ‘‘बीजं वपित्वा’’, बीजे वुत्ते ‘‘वतिं कत्वा’’, वतिया कताय ‘‘निद्दायित्वा, लायित्वा, मद्दित्वा’’ति एवं तं तं कम्मं अपदिसन्तायेव तेमासं वीतिनामेसुं. सो भिक्खु तेमासं अज्झोकासे दुक्खं वसन्तो कम्मट्ठानं वड्ढेत्वा विसेसं निब्बत्तेतुं नासक्खि. पवारेत्वा पन सत्थु सन्तिकं गन्त्वा वन्दित्वा एकमन्तं निसीदि. सत्था तेन सद्धिं पटिसन्थारं कत्वा ‘‘किं भिक्खु सुखेन वस्संवुत्थोसि, कम्मट्ठानं ते मत्थकं पत्त’’न्ति पुच्छि. सो तं पवत्तिं आचिक्खित्वा ‘‘सेनासनसप्पायस्स मे अभावेन कम्मट्ठानं मत्थकं न पत्त’’न्ति आह. सत्था ‘‘पुब्बे भिक्खु तिरच्छानगतापि अत्तनो सप्पायासप्पायं जानिंसु, त्वं कस्मा न अञ्ञासी’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सकुणयोनियं निब्बत्तित्वा सकुणसङ्घपरिवुतो अरञ्ञायतने साखाविटपसम्पन्नं महारुक्खं निस्साय वसति. अथेकदिवसं तस्स रुक्खस्स साखासु अञ्ञमञ्ञं घंसन्तीसु चुण्णं पतति, धूमो उट्ठाति. तं दिस्वा बोधिसत्तो चिन्तेसि ‘‘इमा द्वे साखा एवं घंसमाना अग्गिं विस्सज्जेस्सन्ति, सो पतित्वा पुराणपण्णानि गण्हिस्सति, ततो पट्ठाय इमम्पि रुक्खं झापेस्सति, न सक्का इध अम्हेहि वसितुं, इतो पलायित्वा अञ्ञत्थ गन्तुं वट्टती’’ति. सो सकुणसङ्घस्स इमं गाथमाह –

३६.

‘‘यं निस्सिता जगतिरुहं विहङ्गमा, स्वायं अग्गिं पमुञ्चति;

दिसा भजथ वक्कङ्गा, जातं सरणतो भय’’न्ति.

तत्थ जगतिरुहन्ति जगति वुच्चति पथवी, तत्थ जातत्ता रुक्खो ‘‘जगतिरुहो’’ति वुच्चति. विहङ्गमाति विहं वुच्चति आकासं, तत्थ गमनतो पक्खी ‘‘विहङ्गमा’’ति वुच्चन्ति. दिसा भजथाति इमं रुक्खं मुञ्चित्वा इतो पलायन्ता चतस्सो दिसा भजथ. वक्कङ्गाति सकुणे आलपति. ते हि उत्तमङ्गं गलं कदाचि कदाचि वङ्कं करोन्ति, तस्मा ‘‘वक्कङ्गा’’ति वुच्चन्ति. वङ्का वा तेसं उभोसु पस्सेसु पक्खा जाताति वक्कङ्गा. जातं सरणतो भयन्ति अम्हाकं अवस्सयरुक्खतोयेव भयं निब्बत्तं, एथ अञ्ञत्थ गच्छामाति.

बोधिसत्तस्स वचनकरा पण्डितसकुणा तेन सद्धिं एकप्पहारेनेव उप्पतित्वा अञ्ञत्थ गता. ये पन अपण्डिता, ते ‘‘एवमेव एस बिन्दुमत्ते उदके कुम्भीले पस्सती’’ति तस्स वचनं अग्गहेत्वा तत्थेव वसिंसु. ततो न चिरस्सेव बोधिसत्तेन चिन्तिताकारेनेव अग्गि निब्बत्तित्वा तं रुक्खं अग्गहेसि. धूमेसु च जालासु च उट्ठितासु धूमन्धा सकुणा अञ्ञत्थ गन्तुं नासक्खिंसु, अग्गिम्हि पतित्वा पतित्वा विनासं पापुणिंसु.

सत्था ‘‘एवं भिक्खु पुब्बे तिरच्छानगतापि रुक्खग्गे वसन्ता अत्तनो सप्पायासप्पायं जानन्ति, त्वं कस्मा न अञ्ञासी’’ति इमं धम्मदेसनं आहरित्वा सच्चानि पकासेसि. सच्चपरियोसाने सो भिक्खु सोतापत्तिफले पतिट्ठितो. सत्थापि अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा बोधिसत्तस्स वचनकरा सकुणा बुद्धपरिसा अहेसुं, पण्डितसकुणो पन अहमेव अहोसि’’न्ति.

सकुणजातकवण्णना छट्ठा.

[३७] ७. तित्तिरजातकवण्णना

येवुड्ढमपचायन्तीति इदं सत्था सावत्थिं गच्छन्तो सारिपुत्तत्थेरस्स सेनासनपटिबाहनं आरब्भ कथेसि. अनाथपिण्डिकेन हि विहारं कारेत्वा दूते पेसिते सत्था राजगहा निक्खम्म वेसालिं पत्वा तत्थ यथाभिरन्तं विहरित्वा ‘‘सावत्थिं गमिस्सामी’’ति मग्गं पटिपज्जि. तेन च समयेन छब्बग्गियानं अन्तेवासिका पुरतो पुरतो गन्त्वा थेरानं सेनासनेसु अग्गहितेस्वेव ‘‘इदं सेनासनं अम्हाकं उपज्झायस्स, इदं आचरियस्स, इदं अम्हाकमेव भविस्सती’’ति सेनासनानि पलिबुन्धेन्ति. पच्छा आगता थेरा सेनासनानि न लभन्ति. सारिपुत्तत्थेरस्सापि अन्तेवासिका थेरस्स सेनासनं परियेसन्ता न लभिंसु. थेरो सेनासनं अलभन्तो सत्थु सेनासनस्स अविदूरे एकस्मिं रुक्खमूले निसज्जाय च चङ्कमेन च रत्तिं वीतिनामेसि. सत्था पच्चूससमये निक्खमित्वा उक्कासि, थेरोपि उक्कासि. ‘‘को एसो’’ति? ‘‘अहं, भन्ते, सारिपुत्तो’’ति. ‘‘सारिपुत्त, इमाय वेलाय इध किं करोसी’’ति? ‘‘सो तं पवत्तिं आरोचेसि’’. सत्था थेरस्स वचनं सुत्वा ‘‘इदानि ताव मयि जीवन्तेयेव भिक्खू अञ्ञमञ्ञं अगारवा अपतिस्सा विहरन्ति, परिनिब्बुते किं नु खो करिस्सन्ती’’ति आवज्जेन्तस्स धम्मसंवेगो उदपादि.

सो पभाताय रत्तिया भिक्खुसङ्घं सन्निपातापेत्वा भिक्खू पुच्छि ‘‘सच्चं किर, भिक्खवे, छब्बग्गिया भिक्खू पुरतो पुरतो गन्त्वा थेरानं भिक्खूनं सेनासनं पटिबाहन्ती’’ति. ‘‘सच्चं, भगवा’’ति? ततो छब्बग्गिये गरहित्वा धम्मिं कथं कत्वा भिक्खू आमन्तेसि ‘‘को नु खो, भिक्खवे, अग्गासनं अग्गोदकं अग्गपिण्डं अरहती’’ति? एकच्चे ‘‘खत्तियकुला पब्बजितो’’ति आहंसु, एकच्चे ‘‘ब्राह्मणकुला, गहपतिकुला पब्बजितो’’ति, अपरे ‘‘विनयधरो, धम्मकथिको, पठमस्स झानस्स लाभी, दुतियस्स, ततियस्स, चतुत्थस्स झानस्स लाभी’’ति. अपरे ‘‘सोतापन्नो, सकदागामी, अनागामी, अरहा, तेविज्जो, छळभिञ्ञो’’ति आहंसु. एवं तेहि भिक्खूहि अत्तनो अत्तनो रुचिवसेन अग्गासनादिरहानं कथितकाले सत्था आह – ‘‘न, भिक्खवे, मय्हं सासने अग्गासनादीनि पत्वा खत्तियकुला पब्बजितो पमाणं, न ब्राह्मणकुला पब्बजितो, न गहपतिकुला पब्बजितो, न विनयधरो, न सुत्तन्तिको, न आभिधम्मिको, न पठमज्झानादिलाभिनो, न सोतापन्नादयो पमाणं, अथ खो, भिक्खवे, इमस्मिं सासने यथावुड्ढं अभिवादनं पच्चुट्ठानं अञ्जलिकम्मं सामीचिकम्मं कातब्बं, अग्गासनं अग्गोदकं अग्गपिण्डो लद्धब्बो. इदमेत्थ पमाणं. तस्मा वुड्ढतरो भिक्खु एतेसं अनुच्छविको. इदानि खो पन, भिक्खवे, सारिपुत्तो मय्हं अग्गसावको अनुधम्मचक्कप्पवत्तको ममानन्तरं सेनासनं लद्धुं अरहति, सो इमं रत्तिं सेनासनं अलभन्तो रुक्खमूले वीतिनामेसि, तुम्हे इदानेव एवं अगारवा अपतिस्सा, गच्छन्ते गच्छन्ते काले किन्ति कत्वा विहरिस्सथा’’ति. अथ नेसं ओवाददानत्थाय ‘‘पुब्बे, भिक्खवे, तिरच्छानगतापि ‘न खो पनेतं अम्हाकं पतिरूपं, यं मयं अञ्ञमञ्ञं अगारवा अपतिस्सा असभागवुत्तिनो विहरेय्याम, अम्हेसु महल्लकतरं जानित्वा तस्स अभिवादनादीनि करिस्सामा’ति साधुकं वीमंसित्वा ‘अयं नो महल्लको’ति ञत्वा तस्स अभिवादनादीनि कत्वा देवपथं पूरयमाना गता’’ति वत्वा अतीतं आहरि.

अतीते हिमवन्तप्पदेसे एकं महानिग्रोधं उपनिस्साय तयो सहाया विहरिंसु – तित्तिरो, मक्कटो, हत्थीति. ते अञ्ञमञ्ञं अगारवा अपतिस्सा असभागवुत्तिनो अहेसुं. अथ नेसं एतदहोसि ‘‘न युत्तं अम्हाकं एवं विहरितुं, यंनून मयं यो नो महल्लकतरो, तस्स अभिवादनादीनि करोन्ता विहरेय्यामा’’ति. ‘‘को पन नो महल्लकतरो’’ति चिन्तेन्ता एकदिवसं ‘‘अत्थेसो उपायो’’ति तयोपि जना निग्रोधमूले निसीदित्वा तित्तिरो च मक्कटो च हत्थिं पुच्छिंसु ‘‘सम्म हत्थि, त्वं इमं निग्रोधरुक्खं कीवप्पमाणकालतो पट्ठाय जानासी’’ति? सो आह ‘‘सम्मा, अहं तरुणपोतककाले इमं निग्रोधगच्छं अन्तरसत्थीसु कत्वा गच्छामि, अवत्थरित्वा ठितकाले च पन मे एतस्स अग्गसाखा नाभिं घट्टेति, एवाहं इमं गच्छकालतो पट्ठाय जानामी’’ति पुन उभोपि जना पुरिमनयेनेव मक्कटं पुच्छिंसु. सो आह ‘‘अहं सम्मा मक्कटच्छापको समानो भूमियं निसीदित्वा गीवं अनुक्खिपित्वाव इमस्स निग्रोधपोतकस्स अग्गङ्कुरे खादामि, एवाहं इमं खुद्दककालतो पट्ठाय जानामी’’ति. अथ इतरे उभोपि पुरिमनयेनेव तित्तिरं पुच्छिंसु. सो आह ‘‘सम्मा, पुब्बे असुकस्मिं नाम ठाने महानिग्रोधरुक्खो अहोसि, अहं तस्स फलानि खादित्वा इमस्मिं ठाने वच्चं पातेसिं, ततो एस रुक्खो जातो, एवाहं इमं अजातकालतो पट्ठाय जानामि, तस्मा अहं तुम्हेहि जातिया महल्लकतरो’’ति.

एवं वुत्ते मक्कटो च हत्थी च तित्तिरपण्डितं आहंसु ‘‘सम्म, त्वं अम्हेहि महल्लकतरो, इतो पट्ठाय मयं तव सक्कारगरुकारमाननवन्दनपूजनानि चेव अभिवादनपच्चुट्ठानअञ्जलिकम्मसामीचिकम्मानि च करिस्साम, ओवादे च ते ठस्साम, त्वं पन इतो पट्ठाय अम्हाकं ओवादानुसासनिं ददेय्यासी’’ति. ततो पट्ठाय तित्तिरो तेसं ओवादं अदासि, सीलेसु पतिट्ठापेसि, सयम्पि सीलानि समादियि. ते तयोपि जना पञ्चसु सीलेसु पतिट्ठाय अञ्ञमञ्ञं सगारवा सप्पतिस्सा सभागवुत्तिनो हुत्वा जीवितपरियोसाने देवलोकपरायणा अहेसुं. तेसं तिण्णं समादानं तित्तिरियं ब्रह्मचरियं नाम अहोसि.

ते हि नाम, भिक्खवे, तिरच्छानगता अञ्ञमञ्ञं सगारवा सप्पतिस्सा विहरिंसु, तुम्हे एवं स्वाखाते धम्मविनये पब्बजित्वा कस्मा अञ्ञमञ्ञं अगारवा अपतिस्सा विहरथ. अनुजानामि, भिक्खवे, इतो पट्ठाय तुम्हाकं यथावुड्ढं अभिवादनं पच्चुट्ठानं अञ्जलिकम्मं सामीचिकम्मं, यथावुड्ढं अग्गासनं अग्गोदकं अग्गपिण्डं, न इतो पट्ठाय च नवकतरेन वुड्ढतरो सेनासनेन पटिबाहितब्बो, यो पटिबाहेय्य, आपत्तिदुक्कटस्साति एवं सत्था इमं धम्मदेसनं आहरित्वा अभिसम्बुद्धो हुत्वा इमं गाथमाह –

३७.

‘‘ये वुड्ढमपचायन्ति, नरा धम्मस्स कोविदा;

दिट्ठेव धम्मे पासंसा, सम्पराये च सुग्गती’’ति.

तत्थ ये वुड्ढमपचायन्तीति जातिवुड्ढो, वयोवुड्ढो, गुणवुड्ढोति तयो वुड्ढा. तेसु जातिसम्पन्नो जातिवुड्ढो नाम, वये ठितो वयोवुड्ढो नाम , गुणसम्पन्नो गुणवुड्ढो नाम. तेसु गुणसम्पन्नो वयोवुड्ढो इमस्मिं ठाने ‘‘वुड्ढो’’ति अधिप्पेतो. अपचायन्तीति जेट्ठापचायिककम्मेन पूजेन्ति. धम्मस्स कोविदाति जेट्ठापचायनधम्मस्स कोविदा कुसला. दिट्ठेव धम्मेति इमस्मिंयेव अत्तभावे. पासंसाति पसंसारहा. सम्पराये च सुग्गतीति सम्परेतब्बे इमं लोकं हित्वा गन्तब्बे परलोकेपि तेसं सुगतियेव होतीति. अयं पनेत्थ पिण्डत्थो – भिक्खवे, खत्तिया वा होन्तु ब्राह्मणा वा वेस्सा वा सुद्दा वा गहट्ठा वा पब्बजिता वा तिरच्छानगता वा, ये केचि सत्ता जेट्ठापचितिकम्मे छेका कुसला गुणसम्पन्नानं वयोवुड्ढानं अपचितिं करोन्ति, ते इमस्मिञ्च अत्तभावे जेट्ठापचितिकारकाति पसंसं वण्णनं थोमनं लभन्ति, कायस्स च भेदा सग्गे निब्बत्तन्तीति.

एवं सत्था जेट्ठापचितिकम्मस्स गुणं कथेत्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा हत्थिनागो मोग्गल्लानो अहोसि, मक्कटो सारिपुत्तो, तित्तिरपण्डितो पन अहमेव अहोसि’’न्ति.

तित्तिरजातकवण्णना सत्तमा.

[३८] ८. बकजातकवण्णना

नाच्चन्तंनिकतिप्पञ्ञोति इदं सत्था जेतवने विहरन्तो चीवरवड्ढकं भिक्खु आरब्भ कथेसि. एको किर जेतवनवासिको भिक्खु यंकिञ्चि चीवरे कत्तब्बं छेदनघट्टनविचारणसिब्बनादिकं कम्मं, तत्थ सुकुसलो. सो ताय कुसलताय चीवरं वड्ढेति, तस्मा ‘‘चीवरवड्ढको’’ त्वेव पञ्ञायित्थ. किं पनेस करोतीति? जिण्णपिलोतिकासु हत्थकम्मं दस्सेत्वा सुफस्सिकं मनापं चीवरं कत्वा रजनपरियोसाने पिट्ठोदकेन रजित्वा सङ्खेन घंसित्वा उज्जलं मनुञ्ञं कत्वा निक्खिपति. चीवरकम्मं कातुं अजानन्ता भिक्खू अहते साटके गहेत्वा तस्स सन्तिकं आगन्त्वा ‘‘मयं चीवरं कातुं न जानाम, चीवरं नो कत्वा देथा’’ति वदन्ति. सो ‘‘चीवरं आवुसो करियमानं चिरेन निट्ठाति, मया कतचीवरमेव अत्थि, इमे साटके ठपेत्वा तं गण्हित्वा गच्छथा’’ति नीहरित्वा दस्सेति. ते तस्स वण्णसम्पत्तिमेव दिस्वा अन्तरं अजानन्ता ‘‘थिर’’न्ति सञ्ञाय अहतसाटके चीवरवड्ढकस्स दत्वा तं गण्हित्वा गच्छन्ति. तं तेहि थोकं किलिट्ठकाले उण्होदकेन धोवियमानं अत्तनो पकतिं दस्सेति, तत्थ तत्थ जिण्णट्ठानं पञ्ञायति, ते विप्पटिसारिनो होन्ति. एवं आगतागते पिलोतिकाहि वञ्चेन्तो सो भिक्खु सब्बत्थ पाकटो जातो.

यथा चेस जेतवने, तथा अञ्ञतरस्मिं गामकेपि एको चीवरवड्ढको लोकं वञ्चेति. तस्स सम्भत्ता भिक्खू ‘‘भन्ते, जेतवने किर एको चीवरवड्ढको एवं लोकं वञ्चेती’’ति आरोचेसुं. अथस्स एतदहोसि ‘‘हन्दाहं, तं नगरवासिकं वञ्चेमी’’ति पिलोतिकचीवरं अतिमनापं कत्वा सुरत्तं रजित्वा तं पारुपित्वा जेतवनं अगमासि. इतरो तं दिस्वाव लोभं उप्पादेत्वा ‘‘भन्ते, इमं चीवरं तुम्हेहि कत’’न्ति पुच्छि. ‘‘आमावुसो’’ति. ‘‘भन्ते, इमं चीवरं मय्हं देथ, तुम्हे अञ्ञं लभिस्सथा’’ति? ‘‘आवुसो, मयं गामवासिका दुल्लभपच्चया, इमाहं तुय्हं दत्वा अत्तना किं पारुपिस्सामी’’ति? ‘‘भन्ते, मम सन्तिके अहतसाटका अत्थि, ते गहेत्वा तुम्हाकं चीवरं करोथा’’ति. ‘‘आवुसो, मया एत्थ हत्थकम्मं दस्सितं, तयि पन एवं वदन्ते किं सक्का कातुं, गण्हाहि न’’न्ति तस्स पिलोतिकचीवरं दत्वा अहतसाटके आदाय तं वञ्चेत्वा पक्कामि. जेतवनवासिकोपि तं चीवरं पारुपित्वा कतिपाहच्चयेन उण्होदकेन धोवन्तो जिण्णपिलोतिकभावं दिस्वा लज्जितो ‘‘गामवासिचीवरवड्ढकेन किर जेतवनवासिको वञ्चितो’’ति तस्स वञ्चितभावो सङ्घमज्झे पाकटो जातो.

अथेकदिवसं भिक्खू धम्मसभायं तं कथं कथेन्ता निसीदिंसु. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छि. ते तमत्थं आरोचेसुं. सत्था ‘‘न, भिक्खवे, जेतवनवासी चीवरवड्ढको इदानेव अञ्ञे वञ्चेति, पुब्बेपि वञ्चेसियेव. न गामवासिकेनापि इदानेव एस जेतवनवासी चीवरवड्ढको वञ्चितो, पुब्बेपि वञ्चितोयेवा’’ति वत्वा अतीतं आहरि.

अतीते एकस्मिं अरञ्ञायतने बोधिसत्तो अञ्ञतरं पदुमसरं निस्साय ठिते वरणरुक्खे रुक्खदेवता हुत्वा निब्बत्ति. तदा अञ्ञतरस्मिं नातिमहन्ते सरे निदाघसमये उदकं मन्दं अहोसि, बहू चेत्थ मच्छा होन्ति. अथेको बको ते मच्छे दिस्वा ‘‘एकेन उपायेन इमे मच्छे वञ्चेत्वा खादिस्सामी’’ति गन्त्वा उदकपरियन्ते चिन्तेन्तो निसीदि. अथ नं मच्छा दिस्वा ‘‘किं, अय्य, चिन्तेन्तो निसिन्नोसी’’ति पुच्छिंसु. ‘‘तुम्हाकं चिन्तेन्तो निसिन्नोम्ही’’ति. ‘‘किं अम्हाकं चिन्तेसि, अय्या’’ति? ‘‘‘इमस्मिं सरे उदकं परित्तं, गोचरो मन्दो, निदाघो च महन्तो, इदानिमे मच्छा किं नाम करिस्सन्ती’ति तुम्हाकं चिन्तेन्तो निसिन्नोम्ही’’ति. ‘‘अथ किं करोम, अय्या’’ति? ‘‘तुम्हे सचे मय्हं वचनं करेय्याथ , अहं वो एकेकं मुखतुण्डकेन गहेत्वा एकं पञ्चवण्णपदुमसञ्छन्नं महासरं नेत्वा विस्सज्जेय्य’’न्ति. ‘‘अय्य, पठमकप्पिकतो पट्ठाय मच्छानं चिन्तनकबको नाम नत्थि, त्वं अम्हेसु एकेकं खादितुकामोसी’’ति. ‘‘नाहं तुम्हे मय्हं सद्दहन्ते खादिस्सामि’’. ‘‘सचे पन सरस्स अत्थिभावं मय्हं न सद्दहथ, एकं मच्छं मया सद्धिं सरं पस्सितुं पेसेथा’’ति. मच्छा तस्स सद्दहित्वा ‘‘अयं जलेपि थलेपि समत्थो’’ति एकं काळमहामच्छं अदंसु ‘‘इमं गहेत्वा गच्छथा’’ति. सो तं गहेत्वा नेत्वा सरे विस्सज्जेत्वा सब्बं सरं दस्सेत्वा पुन आनेत्वा तेसं मच्छानं सन्तिके विस्सज्जेसि. सो तेसं मच्छानं सरस्स सम्पत्तिं वण्णेसि. ते तस्स कथं सुत्वा गन्तुकामा हुत्वा ‘‘साधु, अय्य, अम्हे गण्हित्वा गच्छाही’’ति आहंसु.

बको पठमं तं काळमहामच्छमेव गहेत्वा सरतीरं नेत्वा सरं दस्सेत्वा सरतीरे जाते वरणरुक्खे निलीयित्वा तं विटपन्तरे पक्खिपित्वा तुण्डेन विज्झन्तो जीवितक्खयं पापेत्वा मंसं खादित्वा कण्टके रुक्खमूले पातेत्वा पुन गन्त्वा ‘‘विस्सट्ठो, मे सो मच्छो, अञ्ञो आगच्छतू’’ति एतेनुपायेन एकेकं गहेत्वा सब्बे मच्छे खादित्वा पुन आगतो एकं मच्छम्पि नाद्दस. एको पनेत्थ कक्कटको अवसिट्ठो. बको तम्पि खादितुकामो हुत्वा ‘‘भो, कक्कटक, मया सब्बेते मच्छा नेत्वा पदुमसञ्छन्ने महासरे विस्सज्जिता, एहि तम्पि नेस्सामी’’ति. ‘‘मं गहेत्वा गच्छन्तो कथं गण्हिस्ससी’’ति? ‘‘डंसित्वा गण्हिस्सामी’’ति. ‘‘त्वं एवं गहेत्वा गच्छन्तो मं पातेस्ससि, नाहं तया सद्धिं गमिस्सामी’’ति. ‘‘मा भायि, अहं तं सुग्गहितं गहेत्वा गमिस्सामी’’ति. कक्कटको चिन्तेसि ‘‘इमस्स मच्छे नेत्वा सरे विस्सज्जनं नाम नत्थि. सचे पन मं सरे विस्सज्जेस्सति, इच्चेतं कुसलं. नो चे विस्सज्जेस्सति, गीवमस्स छिन्दित्वा जीवितं हरिस्सामी’’ति.

अथ नं एवमाह ‘‘सम्म बक, न खो त्वं सुग्गहितं गहेतुं सक्खिस्ससि, अम्हाकं पन गहणं सुग्गहणं , सचाहं अळेहि तव गीवं गहेतुं लभिस्सामि, तव गीवं सुग्गहितं कत्वा तया सद्धिं गमिस्सामी’’ति. सो तं ‘‘वञ्चेतुकामो एस म’’न्ति अजानन्तो ‘‘साधू’’ति सम्पटिच्छि. कक्कटको अत्तनो अळेहि कम्मारसण्डासेन विय तस्स गीवं सुग्गहितं कत्वा ‘‘इदानि गच्छा’’ति आह. सो तं नेत्वा सरं दस्सेत्वा वरणरुक्खाभिमुखो पायासि. कक्कटको आह ‘‘मातुल, अयं सरो एत्तो, त्वं पन इतो किं नेसी’’ति? बको ‘‘न ते मातुलो अहं, न भगिनिपुत्तोसि वत मे त्व’’न्ति वत्वा ‘‘त्वं ‘एस मं उक्खिपित्वा विचरन्तो मय्हं दासो’ति सञ्ञं करोसि मञ्ञे, पस्सेतं वरणरुक्खस्स मूले कण्टकरासिं, यथा मे ते सब्बे मच्छा खादिता, तम्पि तथेव खादिस्सामी’’ति आह. कक्कटको ‘‘एते मच्छा अत्तनो बालताय तया खादिता, अहं पन ते मं खादितुं न दस्सामि, तञ्ञेव पन विनासं पापेस्सामि. त्वञ्हि बालताय मया वञ्चितभावं न जानासि, मरन्ता उभोपि मरिस्साम, अहं ते सीसं छिन्दित्वा भूमियं खिपिस्सामी’’ति वत्वा कम्मारसण्डासेन विय अळेहि तस्स गीवं निप्पीळेसि. सो विवटेन मुखेन अक्खीहि अस्सुना पग्घरन्तेन मरणभयतज्जितो ‘‘सामि, अहं तं न खादिस्सामि, जीवितं मे देही’’ति आह. ‘‘यदि एवं ओतरित्वा मं सरस्मिं विस्सज्जेही’’ति. सो निवत्तित्वा सरमेव ओतरित्वा कक्कटकं सरपरियन्ते पङ्कपिट्ठे ठपेसि, कक्कटको कत्तरिकाय कुमुदनाळं कप्पेन्तो विय तस्स गीवं कप्पेत्वा उदकं पाविसि.

तं अच्छरियं दिस्वा वरणरुक्खे अधिवत्था देवता साधुकारं ददमाना वनं उन्नादयमाना मधुरस्सरेन इमं गाथमाह –

३८.

‘‘नाच्चन्तं निकतिप्पञ्ञो, निकत्या सुखमेधति;

आराधेति निकतिप्पञ्ञो, बको कक्कटकामिवा’’ति.

तत्थ नाच्चन्तं निकतिप्पञ्ञो, निकत्या सुखमेधतीति निकति वुच्चति वञ्चना, निकतिप्पञ्ञो वञ्चनपञ्ञो पुग्गलो ताय निकत्या निकतिया वञ्चनाय न अच्चन्तं सुखमेधति, निच्चकाले सुखस्मिंयेव पतिट्ठातुं न सक्कोति, एकंसेन पन विनासं पापुणातियेवाति अत्थो. आराधेतीति पटिलभति. निकतिप्पञ्ञोति केराटिकभावं सिक्खितपञ्ञो पापपुग्गलो अत्तना कतस्स पापस्स फलं आराधेति पटिलभति विन्दतीति अत्थो. कथं? बको कक्कटकामिव, यथा बको कक्कटका गीवच्छेदं पापुणाति, एवं पापपुग्गलो अत्तना कतपापतो दिट्ठधम्मे वा सम्पराये वा भयं आराधेति पटिलभतीति इममत्थं पकासेन्तो महासत्तो वनं उन्नादेन्तो धम्मं देसेसि.

सत्था ‘‘न, भिक्खवे, इदानेव गामवासिचीवरवड्ढकेनेस वञ्चितो, अतीतेपि वञ्चितोयेवा’’ति इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा सो बको जेतवनवासी चीवरवड्ढको अहोसि, कक्कटको गामवासी चीवरवड्ढको, रुक्खदेवता पन अहमेव अहोसि’’न्ति.

बकजातकवण्णना अट्ठमा.

[३९] ९. नन्दजातकवण्णना

मञ्ञेसोवण्णयो रासीति इदं सत्था जेतवने विहरन्तो सारिपुत्तत्थेरस्स सद्धिविहारिकं आरब्भ कथेसि. सो किर भिक्खु सुब्बचो अहोसि वचनक्खमो, थेरस्स महन्तेनुस्साहेन उपकारं करोति. अथेकं समयं थेरो सत्थारं आपुच्छित्वा चारिकं चरन्तो दक्खिणागिरिजनपदं अगमासि. सो भिक्खु तत्थ गतकाले मानत्थद्धो हुत्वा थेरस्स वचनं न करोति ‘‘आवुसो, इदं नाम करोही’’ति वुत्ते पन थेरस्स पटिपक्खो होति. थेरो तस्स आसयं न जानाति. सो तत्थ चारिकं चरित्वा पुन जेतवनं आगतो. सो भिक्खु थेरस्स जेतवनविहारं आगतकालतो पट्ठाय पुन तादिसोव जातो. थेरो तथागतस्स आरोचेसि ‘‘भन्ते, मय्हं एको सद्धिविहारिको एकस्मिं ठाने सतेन कीतदासो विय होति, एकस्मिं ठाने मानत्थद्धो हुत्वा ‘इदं नाम करोही’ति वुत्ते पटिपक्खो होती’’ति. सत्था ‘‘नायं, सारिपुत्त, भिक्खु इदानेव एवंसीलो, पुब्बेपेस एकं ठानं गतो सतेन कीतदासो विय होति. एकं ठानं गतो पटिपक्खो पटिसत्तु होती’’ति वत्वा थेरेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो एकस्मिं कुटुम्बियकुले पटिसन्धिं गण्हि. तस्सेको सहायको कुटुम्बिको सयं महल्लको, भरिया पनस्स तरुणी. सा तं निस्साय पुत्तं पटिलभि. सो चिन्तेसि ‘‘अयं इत्थी तरुणत्ता ममच्चयेन कञ्चिदेव पुरिसं गहेत्वा इमं धनं विनासेय्य, पुत्तस्स मे न ददेय्य, यंनूनाहं इमं धनं पथविगतं करेय्य’’न्ति घरे नन्दं नाम दासं गहेत्वा अरञ्ञं गन्त्वा एकस्मिं ठाने तं धनं निदहित्वा तस्स आचिक्खित्वा ‘‘तात, नन्द, इमं धनं ममच्चयेन मय्हं पुत्तस्स आचिक्खेय्यासि, मा च नं परिच्चजसी’’ति ओवदित्वा कालमकासि.

पुत्तोपिस्स अनुक्कमेन वयप्पत्तो जातो. अथ नं माता आह – ‘‘तात, तव पिता नन्दं दासं गहेत्वा धनं निधेसि, तं आहरापेत्वा कुटुम्बं सण्ठपेही’’ति. सो एकदिवसं नन्दं आह – ‘‘मातुल, अत्थि किञ्चि मय्हं पितरा धनं निदहित’’न्ति. ‘‘आम, सामी’’ति. ‘‘कुहिं तं निदहित’’न्ति. ‘‘अरञ्ञे, सामी’’ति. ‘‘तेन हि गच्छामा’’ति कुद्दालपिटकं आदाय निधिट्ठानं गन्त्वा ‘‘कहं मातुल, धन’’न्ति आह. नन्दो आरुय्ह धनमत्थके ठत्वा धनं निस्साय मानं उप्पादेत्वा ‘‘अरे दासिपुत्त चेटक, कुतो ते इमस्मिं ठाने धन’’न्ति कुमारं अक्कोसति. कुमारो तस्स फरुसवचनं सुत्वा असुणन्तो विय ‘‘तेन हि गच्छामा’’ति तं गहेत्वा पटिनिवत्तित्वा पुन द्वे तयो दिवसे अतिक्कमित्वा अगमासि, नन्दो तथेव अक्कोसति. कुमारो तेन सद्धिं फरुसवचनं अवत्वाव निवत्तित्वा ‘‘अयं दासो इतो पट्ठाय ‘धनं आचिक्खिस्सामी’ति गच्छति, गन्त्वा पन मं अक्कोसति, तत्थ कारणं न जानामि, अत्थि खो पन मे पितु सहायो कुटुम्बिको, तं पटिपुच्छित्वा जानिस्सामी’’ति बोधिसत्तस्स सन्तिकं गन्त्वा सब्बं तं पवत्तिं आरोचेत्वा ‘‘किं नु खो, तात, कारण’’न्ति पुच्छि.

बोधिसत्तो ‘‘यस्मिं ते, तात, ठाने ठितो नन्दो अक्कोसति, तत्थेव ते पितु सन्तकं धनं, तस्मा यदा ते नन्दो अक्कोसति, तदा नं ‘एहि रे दास, किं अक्कोससी’ति आकड्ढित्वा तं ठानं भिन्दित्वा कुलसन्तकं धनं नीहरित्वा दासं उक्खिपापेत्वा धनं आहरा’’ति वत्वा इमं गाथमाह –

३९.

‘‘मञ्ञे सोवण्णयो रासि, सोवण्णमाला च नन्दको;

यत्थ दासो आमजातो, ठितो थुल्लानि गज्जती’’ति.

तत्थ मञ्ञेति एवं अहं जानामि. सोवण्णयोति सुन्दरो वण्णो एतेसन्ति सोवण्णानि. कानि तानि? रजतमणिकञ्चनपवाळादीनि रतनानि. इमस्मिञ्हि ठाने सब्बानेतानि ‘‘सुवण्णानी’’ति अधिप्पेतानि, तेसं रासि सोवण्णयो रासि. सोवण्णमाला चाति तुय्हं पितुसन्तका सुवण्णमाला च एत्थेवाति मञ्ञामि. नन्दको यत्थ दासोति यस्मिं ठाने ठितो नन्दको दासो. आमजातोति ‘‘आम, अहं वो दासी’’ति एवं दासब्यं उपगताय आमदासिसङ्खाताय दासिया पुत्तो. ठितो थुल्लानि गज्जतीति ‘‘सो यस्मिं ठाने ठितो थुल्लानि फरुसवचनानि वदति, तत्थेव ते कुलसन्तकं धनं, एवं अहं तं मञ्ञामी’’ति बोधिसत्तो कुमारस्स धनग्गहणूपायं आचिक्खि.

कुमारो बोधिसत्तं वन्दित्वा घरं गन्त्वा नन्दं आदाय निधिट्ठानं गन्त्वा यथानुसिट्ठं पटिपज्जित्वा तं धनं आहरित्वा कुटुम्बं सण्ठपेत्वा बोधिसत्तस्स ओवादे ठितो दानादीनि पुञ्ञानि कत्वा जीवितपरियोसाने यथाकम्मं गतो.

सत्था ‘‘पुब्बेपेस एवंसीलोयेवा’’ति वत्वा इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा नन्दो सारिपुत्तस्स सद्धिविहारिको अहोसि, पण्डितकुटुम्बिको पन अहमेव अहोसि’’न्ति.

नन्दजातकवण्णना नवमा.

[४०] १०. खदिरङ्गारजातकवण्णना

कामं पतामि निरयन्ति इदं सत्था जेतवने विहरन्तो अनाथपिण्डिकं आरब्भ कथेसि. अनाथपिण्डिको हि विहारमेव आरब्भ चतुपञ्ञासकोटिधनं बुद्धसासने परिच्चजित्वा विकिरित्वा ठपेत्वा तीणि रतनानि अञ्ञत्थ रतनसञ्ञमेव अनुप्पादेत्वा सत्थरि जेतवने विहरन्ते देवसिकं तीणि महाउपट्ठानानि गच्छति. पातोव एकवारं गच्छति, कतपातरासो एकवारं, सायन्हे एकवारं. अञ्ञानिपि अन्तरन्तरुपट्ठानानि होन्तियेव. गच्छन्तो च ‘‘किं नु खो आदाय आगतोति सामणेरा वा दहरा वा हत्थम्पि मे ओलोकेय्यु’’न्ति तुच्छहत्थो नाम न गतपुब्बो. पातोव गच्छन्तो यागुं गाहापेत्वा गच्छति, कतपातरासो सप्पिनवनीतमधुफाणितादीनिपि, सायन्हसमये गन्धमालावत्थादिहत्थोति. एवं दिवसे दिवसे परिच्चजन्तस्स पनस्स परिच्चागे पमाणं नत्थि.

बहू वोहारूपजीविनोपिस्स हत्थतो पण्णे आरोपेत्वा अट्ठारसकोटिसङ्ख्यं धनं इणं गण्हिंसु, ते महासेट्ठि न आहरापेति. अञ्ञा पनस्स कुलसन्तका अट्ठारस कोटियो नदीतीरे निदहित्वा ठपिता अचिरवतोदकेन नदीकूले भिन्ने महासमुद्दं पविट्ठा, ता यथापिहितलञ्छि ताव लोहचाटियो अण्डवकुच्छियं पवट्टन्ता विचरन्ति. गेहे पनस्स पञ्चन्नं भिक्खुसतानं निच्चभत्तं निबद्धमेव होति. सेट्ठिनो हि गेहं भिक्खुसङ्घस्स चतुमहापथे खतपोक्खरणिसदिसं, सब्बभिक्खूनं मातापितुट्ठाने ठितं. तेनस्स घरं सम्मासम्बुद्धोपि गच्छति, असीतिमहाथेरापि गच्छन्तियेव. सेसभिक्खूनं पन गच्छन्तानञ्च आगच्छन्तानञ्च पमाणं नत्थि. तं पन घरं सत्तभूमकं सत्तद्वारकोट्ठकपटिमण्डितं, तस्स चतुत्थे द्वारकोट्ठके एका मिच्छादिट्ठिका देवता वसति, सा सम्मासम्बुद्धे गेहं पविसन्ते अत्तनो विमाने ठातुं न सक्कोति, दारके गहेत्वा ओतरित्वा भूमियं तिट्ठति. असीतिमहाथेरेसुपि अवसेसत्थेरेसुपि पविसन्तेसु च निक्खमन्तेसु च तथेव करोति. सा चिन्तेसि ‘‘समणे गोतमे च सावकेसु चस्स इमं गेहं पविसन्तेसु मय्हं सुखं नाम नत्थि, निच्चकालं ओतरित्वा ओतरित्वा भूमियं ठातुं न सक्खिस्सामि. यथा इमे एतं घरं न पविसन्ति, तथा मया कातुं वट्टती’’ति. अथेकदिवसं सयनूपगतस्सेव महाकम्मन्तिकस्स सन्तिकं गन्त्वा ओभासं फरित्वा अट्ठासि. ‘‘को एत्था’’ति च वुत्ते ‘‘अहं चतुत्थद्वारकोट्ठके निब्बत्तदेवता’’ति आह. ‘‘कस्मा आगतासी’’ति? ‘‘किं तुम्हे सेट्ठिस्स किरियं न पस्सथ, अत्तनो पच्छिमकालं अनोलोकेत्वा धनं नीहरित्वा समणं गोतमंयेव पूजेति, नेव वणिज्जं पयोजेति, न कम्मन्ते पट्ठपेति, तुम्हे सेट्ठिं तथा ओवदथ, यथा अत्तनो कम्मन्तं करोति. यथा च समणो गोतमो ससावको इमं घरं न पविसति, तथा करोथा’’ति. अथ नं सो आह ‘‘बालदेवते, सेट्ठि धनं विस्सज्जेन्तो निय्यानिके बुद्धसासने विस्सज्जेति, सो सचे मं चूळायं गहेत्वा विक्किणिस्सति, नेवाहं किञ्चि कथेस्सामि, गच्छ त्वं’’न्ति. सा पुनेकदिवसं सेट्ठिनो जेट्ठपुत्तं उपसङ्कमित्वा तथेव ओवदि, सोपि तं पुरिमनयेनेव तज्जेसि. सेट्ठिना पन सद्धिं कथेतुंयेव न सक्कोति.

सेट्ठिनोपि निरन्तरं दानं देन्तस्स वोहारे अकरोन्तस्स आये मन्दीभूते धनं परिक्खयं अगमासि. अथस्स अनुक्कमेन दालिद्दियप्पत्तस्स परिभोगसाटकसयनभोजनानिपि पुराणसदिसानि न भविंसु. एवंभूतोपि भिक्खुसङ्घस्स दानं देति, पणीतं पन कत्वा दातुं न सक्कोति . अथ नं एकदिवसं वन्दित्वा निसिन्नं सत्था ‘‘दीयति पन ते, गहपति, कुले दान’’न्ति पुच्छि. सो ‘‘दीयति, भन्ते, तञ्च खो कणाजकं बिलङ्गदुतिय’’न्ति आह. अथ नं सत्था ‘‘गहपति, ‘लूखं दानं देमी’ति मा चित्तं सङ्कोचयित्थ . चित्तस्मिञ्हि पणीते बुद्धपच्चेकबुद्धबुद्धसावकानं दिन्नदानं लूखं नाम न होति. कस्मा? विपाकमहन्तत्ता’’ति आह. चित्तञ्हि पणीतं कातुं सक्कोन्तस्स दानं लूखं नाम नत्थीति चेतं एवं वेदितब्बं –

‘‘नत्थि चित्ते पसन्नम्हि, अप्पका नाम दक्खिणा;

तथागते वा सम्बुद्धे, अथ वा तस्स सावके. (वि. व. ८०४);

‘‘न किरत्थि अनोमदस्सिसु, पारिचरिया बुद्धेसु अप्पका;

सुक्खाय अलोणिकाय च, पस्स फलं कुम्मासपिण्डिया’’ति.

अपरम्पि नं आह ‘‘गहपति, त्वं ताव लूखं दानं ददमानो अट्ठन्नं अरियपुग्गलानं देसि, अहं वेलामकाले सकलजम्बुदीपं उन्नङ्गलं कत्वा सत्त रतनानि ददमानो पञ्च महानदियो एकोघपुण्णं कत्वा विय च महादानं पवत्तयमानो तिसरणगतं वा पञ्चसीलरक्खनकं वा कञ्चि नालत्थं, दक्खिणेय्यपुग्गला नाम एवं दुल्लभा. तस्मा ‘लूखं मे दान’न्ति मा चित्तं सङ्कोचयित्था’’ति एवञ्च पन वत्वा वेलामसुत्तं (अ. नि. ९.२०) कथेसि.

अथ खो सा देवता इस्सरकाले सेट्ठिना सद्धिं कथेतुम्पि असक्कोन्ती ‘‘इदानायं दुग्गतत्ता मम वचनं गण्हिस्सती’’ति मञ्ञमाना अड्ढरत्तसमये सिरिगब्भं पविसित्वा ओभासं फरित्वा आकासे अट्ठासि. सेट्ठि तं दिस्वा ‘‘को एसो’’ति आह. ‘‘अहं महासेट्ठि चतुत्थद्वारकोट्ठके अधिवत्था, देवता’’ति. ‘‘किमत्थमागतासी’’ति? ‘‘तुय्हं ओवादं कथेतुकामा हुत्वा आगच्छामी’’ति. ‘‘तेन हि कथेही’’ति. महासेट्ठि त्वं पच्छिमकालं न चिन्तेसि, पुत्तधीतरो न ओलोकेसि, समणस्स ते गोतमस्स सासने बहुं धनं विप्पकिण्णं, सो त्वं अतिवेलं धनविस्सज्जनेन वा वणिज्जादिकम्मानं अकरणेन वा समणं गोतमं निस्साय दुग्गतो जातो, एवंभूतोपि समणं गोतमं न मुञ्चसि, अज्जपि ते समणा घरं पविसन्तियेव. यं ताव तेहि नीतं, तं न सक्का पच्चाहरापेतुं, गहितं गहितमेव होतु, इतो पट्ठाय पन सयञ्च समणस्स गोतमस्स सन्तिकं मा गमित्थ, सावकानञ्चस्स इमं घरं पविसितुं मा अदासि, समणं गोतमं निवत्तित्वापि अनोलोकेन्तो अत्तनो वोहारे च वणिज्जञ्च कत्वा कुटुम्बं सण्ठपेही’’ति. अथ नं सो एवमाह ‘‘अयं तया मय्हं दातब्बओवादो’’ति. ‘‘आम, अय्या’’ति. तादिसानं देवतानं सतेनपि सहस्सेनपि सतसहस्सेनपि अकम्पनीयो अहं दसबलेन कतो. मम हि सद्धा सिनेरु विय अचला सुप्पतिट्ठिता, मया निय्यानिके रतनसासने धनं विस्सज्जितं, अयुत्तं ते कथितं, बुद्धसासने पहारो दिन्नो, एवरूपाय अनाचाराय दुस्सीलाय काळकण्णिया सद्धिं तया मम एकगेहे वसनकिच्चं नत्थि, सीघं मम गेहा निक्खमित्वा अञ्ञत्थ गच्छाति.

सा सोतापन्नस्स अरियसावकस्स वचनं सुत्वा ठातुं असक्कोन्ती अत्तनो वसनट्ठानं गन्त्वा दारके हत्थेन गहेत्वा निक्खमि. निक्खमित्वा च पन अञ्ञत्थ वसनट्ठानं अलभमाना ‘‘सेट्ठिं खमापेत्वा तत्थेव वसिस्सामी’’ति चिन्तेत्वा नगरपरिग्गाहकदेवपुत्तस्स सन्तिकं गन्त्वा तं वन्दित्वा अट्ठासि. ‘‘केनट्ठेन आगतासी’’ति च वुत्ते ‘‘अहं सामि, अत्तनो बालताय अनुपधारेत्वा अनाथपिण्डिकेन सेट्ठिना सद्धिं कथेसिं, सो मं कुज्झित्वा वसनट्ठाना निक्कड्ढि, मं सेट्ठिस्स सन्तिकं नेत्वा खमापेत्वा वसनट्ठानं मे देथा’’ति. ‘‘किं पन तया सेट्ठि वुत्तो’’ति ‘‘इतो पट्ठाय बुद्धुपट्ठानं सङ्घुपट्ठानं मा करि, समणस्स गोतमस्स घरप्पवेसनं मा अदासी’’ति ‘‘एवं मे वुत्तो, सामी’’ति. अयुत्तं तया वुत्तं, सासने पहारो दिन्नो, ‘‘अहं तं आदाय सेट्ठिनो सन्तिकं गन्तुं न उस्सहामी’’ति. सा तस्स सन्तिका सङ्गहं अलभित्वा चतुन्नं महाराजानं सन्तिकं अगमासि.

तेहिपि तथेव पटिक्खित्ता सक्कं देवराजं उपसङ्कमित्वा तं पवत्तिं आचिक्खित्वा ‘‘अहं, देव, वसनट्ठानं अलभमाना दारके हत्थेन गहेत्वा अनाथा विचरामि, तुम्हाकं सिरिया मय्हं वसनट्ठानं दापेथा’’ति सुट्ठुतरं याचि. सोपि नं आह ‘‘तया अयुत्तं कतं, जिनसासने पहारो दिन्नो, अहम्पि तं निस्साय सेट्ठिना सद्धिं कथेतुं न सक्कोमि, एकं पन ते सेट्ठिस्स खमनूपायं कथेस्सामी’’ति. ‘‘साधु, देव, कथेही’’ति. महासेट्ठिस्स हत्थतो मनुस्सेहि पण्णे आरोपेत्वा अट्ठारसकोटिसङ्ख्यं धनं गहितं अत्थि, त्वं तस्स आयुत्तकवेसं गहेत्वा कञ्चि अजानापेत्वा तानि पण्णानि आदाय कतिपयेहि यक्खतरुणेहि परिवारिता एकेन हत्थेन पण्णं, एकेन लेखनिं गहेत्वा तेसं गेहं गन्त्वा गेहमज्झे ठिता अत्तनो यक्खानुभावेन ते उत्तासेत्वा ‘‘इदं तुम्हाकं इणपण्णं, अम्हाकं सेट्ठि अत्तनो इस्सरकाले तुम्हे न किञ्चि आह, इदानि दुग्गतो जातो, तुम्हेहि गहितकहापणानि देथा’’ति अत्तनो यक्खानुभावं दस्सेत्वा सब्बापि ता अट्ठारस हिरञ्ञकोटियो साधेत्वा सेट्ठिस्स तुच्छकोट्ठके पूरेत्वा अञ्ञं अचिरवतिनदीतीरे निदहितं धनं नदीकूले भिन्ने समुद्दं पविट्ठं अत्थि, तम्पि अत्तनो आनुभावेन आहरित्वा तुच्छकोट्ठके पूरेत्वा, अञ्ञम्पि असुकट्ठाने नाम अस्सामिकं अट्ठारसकोटिमत्तमेव धनं अत्थि, तम्पि आहरित्वा तुच्छकोट्ठके पूरेहि, इमाहि चतुपञ्ञासकोटीहि इमं तुच्छकोट्ठकपूरकं दण्डकम्मं कत्वा महासेट्ठिं खमापेहीति.

सा ‘‘साधु, देवा’’ति तस्स वचनं सम्पटिच्छित्वा वुत्तनयेनेव सब्बं धनं आहरित्वा कोट्ठके पूरेत्वा अड्ढरत्तसमये सेट्ठिस्स सिरिगब्भं पविसित्वा ओभासं फरित्वा आकासे अट्ठासि. ‘‘को एसो’’ति वुत्ते ‘‘अहं ते महासेट्ठि चतुत्थद्वारकोट्ठके अधिवत्था अन्धबालदेवता, मया महामोहमूळ्हाय बुद्धगुणे अजानित्वा पुरिमेसु दिवसेसु तुम्हेहि सद्धिं किञ्चि कथितं अत्थि, तं मे दोसं खमथ. सक्कस्स हि मे देवराजस्स वचनेन तुम्हाकं इणं सोधेत्वा अट्ठारस कोटियो, समुद्दं गता अट्ठारस कोटियो, तस्मिं तस्मिं ठाने अस्सामिकधनस्स अट्ठारस कोटियोति चतुपण्णास कोटियो आहरित्वा तुच्छकोट्ठकपूरणेन दण्डकम्मं कतं, जेतवनविहारं आरब्भ परिक्खयं गतधनं सब्बं सम्पिण्डितं, वसनट्ठानं अलभमाना किलमामि, मया अञ्ञाणताय कथितं मनसि अकत्वा खमथ महासेट्ठी’’ति आह.

अनाथपिण्डिको तस्सा वचनं सुत्वा चिन्तेसि ‘‘अयं देवता ‘दण्डकम्मञ्च मे कत’न्ति वदति, अत्तनो च दोसं पटिजानाति, सत्था इमं विनेत्वा अत्तनो गुणे जानापेस्सति, सम्मासम्बुद्धस्स नं दस्सेस्सामी’’ति. अथ नं आह ‘‘अम्म, देवते, सचेसि मं खमापेतुकामा, सत्थु सन्तिके मं खमापेही’’ति. साधु एवं करिस्सामि, ‘‘सत्थु पन मं सन्तिकं गहेत्वा गच्छाही’’ति. सो ‘‘साधू’’ति वत्वा विभाताय रत्तिया पातोव तं गहेत्वा सत्थु सन्तिकं गन्त्वा ताय कतकम्मं सब्बं तथागतस्स आरोचेसि. सत्था तस्स वचनं सुत्वा ‘‘इध, गहपति, पापपुग्गलोपि याव पापं न पच्चति , ताव भद्रानि पस्सति. यदा पनस्स पापं पच्चति, तदा पापमेव पस्सति. भद्रपुग्गलोपि याव भद्रं न पच्चति, ताव पापानि पस्सति. यदा पनस्स भद्रं पच्चति, तदा भद्रमेव पस्सती’’ति वत्वा इमा धम्मपदे द्वे गाथा अभासि –

‘‘पापोपि पस्सती भद्रं, याव पापं न पच्चति;

यदा च पच्चती पापं, अथ पापो पापानि पस्सति.

‘‘भद्रोपि पस्सती पापं, याव भद्रं न पच्चति;

यदा च पच्चती भद्रं, अथ भद्रो भद्रानि पस्सती’’ति. (ध. प. ११९-१२०);

इमासञ्च पन गाथानं परियोसाने सा देवता सोतापत्तिफले पतिट्ठासि. सा चक्कङ्कितेसु सत्थु पादेसु निपतित्वा ‘‘मया, भन्ते, रागरत्ताय दोसपदुट्ठाय मोहमूळ्हाय अविज्जन्धाय तुम्हाकं गुणे अजानन्तिया पापकं वचनं वुत्तं, तं मे खमथा’’ति सत्थारं खमापेत्वा महासेट्ठिम्पि खमापेसि.

तस्मिं समये अनाथपिण्डिको सत्थु पुरतो अत्तनो गुणं कथेसि ‘‘भन्ते, अयं देवता ‘बुद्धुपट्ठानादीनि मा करोही’ति वारयमानापि मं वारेतुं नासक्खि, ‘दानं न दातब्ब’न्ति इमाय वारियमानोपहं दानं अदासिमेव, नून एस, भन्ते, मय्हं गुणो’’ति. सत्था ‘‘त्वं खोसि गहपति सोतापन्नो अरियसावको अचलसद्धो विसुद्धदस्सनो, तुय्हं इमाय अप्पेसक्खदेवताय वारेन्तिया अवारितभावो न अच्छरियो . यं पन पुब्बे पण्डिता अनुप्पन्ने बुद्धे अपरिपक्कञाणे ठिता कामावचरिस्सरेन मारेन आकासे ठत्वा ‘सचे दानं दस्ससि, इमस्मिं निरये पच्चिस्ससी’ति असीतिहत्थगम्भीरं अङ्गारकासुं दस्सेत्वा ‘मा दानं अदासी’ति वारितापि पदुमकण्णिकामज्झे ठत्वा दानं अदंसु, इदं अच्छरिय’’न्ति वत्वा अनाथपिण्डिकेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो बाराणसिसेट्ठिस्स कुले निब्बत्तित्वा नानप्पकारेहि सुखूपकरणेहि देवकुमारो विय संवड्ढियमानो अनुक्कमेन विञ्ञुतं पत्वा सोळसवस्सकालेयेव सब्बसिप्पेसु निप्फत्तिं पत्तो. सो पितु अच्चयेन सेट्ठिट्ठाने ठत्वा चतूसु नगरद्वारेसु चतस्सो दानसालायो, मज्झे नगरस्स एकं, अत्तनो निवेसनद्वारे एकन्ति छ दानसालायो कारेत्वा महादानं देति, सीलं रक्खति, उपोसथकम्मं करोति.

अथेकदिवसं पातरासवेलाय बोधिसत्तस्स नानग्गरसे मनुञ्ञभोजने उपनीयमाने एको पच्चेकबुद्धो सत्ताहच्चयेन निरोधा वुट्ठाय भिक्खाचारवेलं सल्लक्खेत्वा ‘‘अज्ज मया बाराणसिसेट्ठिस्स गेहद्वारं गन्तुं वट्टती’’ति नागलतादन्तकट्ठं खादित्वा अनोतत्तदहे मुखधोवनं कत्वा मनोसिलातले ठितो निवासेत्वा विज्जुलतासदिसं कायबन्धनं बन्धित्वा चीवरं पारुपित्वा इद्धिमयमत्तिकापत्तं आदाय आकासेनागन्त्वा बोधिसत्तस्स भत्ते उपनीतमत्ते गेहद्वारे अट्ठासि. बोधिसत्तो तं दिस्वाव आसना वुट्ठाय निपच्चकारं दस्सेत्वा परिकम्मकारकं ओलोकेसि. ‘‘किं करोमि, सामी’’ति च वुत्ते ‘‘अय्यस्स पत्तं आहरथा’’ति आह. तङ्खणञ्ञेव मारो पापिमा विकम्पमानो उट्ठाय ‘‘अयं पच्चेकबुद्धो इतो सत्तमे दिवसे आहारं लभि, अज्ज अलभमानो विनस्सिस्सति, इमञ्च विनासेस्सामि, सेट्ठिनो च दानन्तरायं करिस्सामी’’ति तङ्खणञ्ञेव आगन्त्वा अन्तरवत्थुम्हि असीतिहत्थमत्तं अङ्गारकासुं निम्मिनि. सा खदिरङ्गारपुण्णा सम्पज्जलिता सजोतिभूता अवीचिमहानिरयो विय खायित्थ. तं पन मापेत्वा सयं आकासे अट्ठासि. पत्ताहरणत्थाय गच्छमानो पुरिसो तं दिस्वा महाभयप्पत्तो निवत्ति. बोधिसत्तो ‘‘किं, तात, निवत्तोसी’’ति पुच्छि. अयं सामि अन्तरवत्थुम्हि महती अङ्गारकासु सम्पज्जलिता सजोतिभूताति . अथञ्ञो अथञ्ञोति एवं आगतागता सब्बेपि भयप्पत्ता वेगेन पलायिंसु.

बोधिसत्तो चिन्तेसि ‘‘अज्ज मय्हं दानन्तरायं कातुकामो वसवत्ती मारो उय्युत्तो भविस्सति, न खो पन जानाति मारसतेन मारसहस्सेनपि मय्हं अकम्पियभावं, अज्ज दानि मय्हं वा मारस्स वा बलमहन्ततं, आनुभावमहन्ततं जानिस्सामी’’ति तं यथासज्जितमेव भत्तपातिं सयं आदाय गेहा निक्खम्म अङ्गारकासुतटे ठत्वा आकासं उल्लोकेत्वा मारं दिस्वा ‘‘कोसि त्व’’न्ति आह. ‘‘अहं, मारो’’ति. ‘‘अयं अङ्गारकासु तया निम्मिता’’ति? ‘‘आम, मया’’ति . ‘‘किमत्थाया’’ति. ‘‘तव दानस्स अन्तरायकरणत्थाय च पच्चेकबुद्धस्स च जीवितनासनत्थाया’’ति. बोधिसत्तो ‘‘नेव ते अहं अत्तनो दानस्स अन्तरायं, न पच्चेकबुद्धस्स जीवितन्तरायं कातुं दस्सामि, अज्ज दानि मय्हं वा तुय्हं वा बलमहन्ततं, आनुभावमहन्ततं जानिस्सामी’’ति अङ्गारकासुतटे ठत्वा ‘‘भन्ते, पच्चेकबुद्ध अहं इमिस्सा अङ्गारकासुया अधोसीसो पतमानोपि न निवत्तिस्सामि, केवलं तुम्हे मया दिन्नं भोजनं पटिग्गण्हथा’’ति वत्वा इमं गाथमाह –

४०.

‘‘कामं पतामि निरयं, उद्धंपादो अवंसिरो;

नानरियं करिस्सामि, हन्द पिण्डं पटिग्गहा’’ति.

तत्थायं पिण्डत्थो – भन्ते, पच्चेकवरबुद्ध सचेपहं तुम्हाकं पिण्डपातं देन्तो एकंसेनेव इमं निरयं उद्धंपादो अवंसिरो हुत्वा पतामि, तथापि यदिदं अदानञ्च असीलञ्च अरियेहि अकत्तब्बत्ता अनरियेहि च कत्तब्बत्ता ‘‘अनरिय’’न्ति वुच्चति, ‘‘न तं अनरियं करिस्सामि , हन्द इमं मया दीयमानं पिण्डं पटिग्गह पटिग्गण्हाही’’ति. एत्थ च हन्दाति वोस्सग्गत्थे निपातो.

एवं वत्वा बोधिसत्तो दळ्हसमादानेन भत्तपातिं गहेत्वा अङ्गारकासुमत्थकेन पक्खन्तो, तावदेव असीतिहत्थगम्भीराय अङ्गारकासुया तलतो उपरूपरिजातं सतपत्तपुप्फितं एकं महापदुमं उग्गन्त्वा बोधिसत्तस्स पादे सम्पटिच्छि. ततो महातुम्बमत्ता रेणु उग्गन्त्वा महासत्तस्स मुद्धनि ठत्वा सकलसरीरं सुवण्णचुण्णसमोकिण्णमिव अकासि. सो पदुमकण्णिकाय ठत्वा नानग्गरसभोजनं पच्चेकबुद्धस्स पत्ते पतिट्ठापेसि. सो तं पटिग्गहेत्वा अनुमोदनं कत्वा पत्तं आकासे खिपित्वा पस्सन्तस्सेव महाजनस्स सयम्पि वेहासं अब्भुग्गन्त्वा नानप्पकारं वलाहकपन्तिं मद्दमानो विय हिमवन्तमेव गतो. मारोपि पराजितो दोमनस्सं पत्वा अत्तनो वसनट्ठानमेव गतो. बोधिसत्तो पन पदुमकण्णिकाय ठितकोव महाजनस्स दानसीलसंवण्णनेन धम्मं देसेत्वा महाजनेन परिवुतो अत्तनो निवेसनमेव पविसित्वा यावजीवं दानादीनि पुञ्ञानि कत्वा यथाकम्मं गतो.

सत्था ‘‘नयिदं, गहपति, अच्छरियं, यं त्वं एवं दस्सनसम्पन्नो एतरहि देवताय न कम्पितो, पुब्बे पण्डितेहि कतमेव अच्छरिय’’न्ति इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि ‘‘तदा पच्चेकबुद्धो तत्थेव परिनिब्बायि, मारं पराजेत्वा पदुमकण्णिकाय ठत्वा पच्चेकबुद्धस्स पिण्डपातदायको बाराणसिसेट्ठि पन अहमेव अहोसि’’न्ति.

खदिरङ्गारजातकवण्णना दसमा.

कुलावकवग्गो चतुत्थो.

तस्सुद्दानं –

कुलावकञ्च नच्चञ्च, सम्मोदमच्छवट्टकं;

सकुणं तित्तिरं बकं, नन्दञ्च खदिरङ्गारन्ति.

५. अत्थकामवग्गो

[४१] १. लोसकजातकवण्णना

योअत्थकामस्साति इदं सत्था जेतवने विहरन्तो लोसकतिस्सत्थेरं नाम आरब्भ कथेसि. को पनेस लोसकतिस्सत्थेरो नामाति? कोसलरट्ठे एको अत्तनो कुलनासको केवट्टपुत्तको अलाभी भिक्खु. सो किर निब्बत्तट्ठानेता चवित्वा कोसलरट्ठे एकस्मिं कुलसहस्सवासे केवट्टगामे एकिस्सा केवट्टिया कुच्छिस्मिं पटिसन्धिं गण्हि. तस्स पटिसन्धिग्गहणदिवसे तं कुलसहस्सं जालहत्थं नदियञ्च तळाकादीसु च मच्छे परियेसन्तं एकं खुद्दकमच्छम्पि नालत्थ. ततो पट्ठाय च ते केवट्टा परिहायन्तियेव. तस्मिञ्हि कुच्छिगतेयेव नेसं गामो सत्त वारे अग्गिना दड्ढो, सत्त वारे रञ्ञा दण्डितो. एवं अनुक्कमेन दुग्गता जाता. ते चिन्तयिंसु ‘‘पुब्बे अम्हाकं एवरूपं नत्थि, इदानि पन परिहायाम, अम्हाकं अन्तरे एकाय काळकण्णिया भवितब्बं, द्वे भागा होमा’’ति पञ्च पञ्च कुलसतानि एकतो अहेसुं. ततो यत्थ तस्स मातापितरो, सोव कोट्ठासो परिहायति, इतरो वड्ढति. ते तम्पि कोट्ठासं द्विधा, तम्पि द्विधाति एवं याव तमेव कुलं एकं अहोसि, ताव विभजित्वा तेसं काळकण्णिभावं ञत्वा पोथेत्वा निक्कड्ढिंसु.

अथस्स माता किच्छेन जीवमाना परिपक्के गब्भे एकस्मिं ठाने विजायि. पच्छिमभविकसत्तं न सक्का नासेतुं, अन्तोघटे पदीपो विय तस्स हदये अरहत्तस्स उपनिस्सयो जलति. सा तं दारकं पटिजग्गित्वा आधावित्वा परिधावित्वा विचरणकाले एकमस्स कपालकं हत्थे दत्वा ‘‘पुत्त, एतं घरं पविसा’’ति पेसेत्वा पलाता. सो ततो पट्ठाय एककोव हुत्वा तत्थ तत्थ भिक्खं परियेसित्वा एकस्मिं ठाने सयति, न न्हायति, न सरीरं पटिजग्गति, पंसुपिसाचको विय किच्छेन जीविकं कप्पेति. सो अनुक्कमेन सत्तवस्सिको हुत्वा एकस्मिं गेहद्वारे उक्खलिधोवनस्स छड्डितट्ठाने काको विय एकेकं भत्तसित्थं उच्चिनित्वा खादति.

अथ नं धम्मसेनापति सावत्थियं पिण्डाय चरमानो दिस्वा ‘‘अयं सत्तो अतिकारुञ्ञप्पत्तो , कतरगामवासिको नु खो’’ति तस्मिं मेत्तचित्तं वड्ढेत्वा ‘‘एहि, रे’’ति आह. सो आगन्त्वा थेरं वन्दित्वा अट्ठासि. अथ नं थेरो ‘‘कतरगामवासिकोसि, कहं वा ते मातापितरो’’ति पुच्छि. ‘‘अहं, भन्ते, निप्पच्चयो, मय्हं मातापितरो मं निस्साय ‘किलन्तम्हा’ति मं छड्डेत्वा पलाता’’ति. ‘‘अपि पन पब्बजिस्ससी’’ति. ‘‘भन्ते, अहं ताव पब्बजेय्यं, मादिसं पन कपणं को पब्बाजेस्ससी’’ति? ‘‘अहं पब्बाजेस्सामी’’ति. ‘‘साधु, भन्ते, पब्बाजेथा’’ति. थेरो तस्स खादनीयभोजनीयं दत्वा तं विहारं नेत्वा सहत्थेनेव न्हापेत्वा पब्बाजेत्वा परिपुण्णवस्सं उपसम्पादेसि. सो महल्लककाले ‘‘लोसकतिस्सत्थेरो’’ति पञ्ञायित्थ अप्पपुञ्ञो अप्पलाभो. तेन किर असदिसदानेपि कुच्छिपूरो न लद्धपुब्बो, जीवितघटनमत्तमेव लभति. तस्स हि पत्ते एकस्मिंयेव यागुउळुङ्के दिन्ने पत्तो समतित्तिको विय हुत्वा पञ्ञायति. अथ मनुस्सा ‘‘इमस्स पत्तो पूरो’’ति हेट्ठा यागुं देन्ति. तस्स पत्ते यागुं दानकाले मनुस्सानं भाजने यागु अन्तरधायतीतिपि वदन्ति. खज्जकादीसुपि एसेव नयो.

सो अपरेन समयेन विपस्सनं वड्ढेत्वा अग्गफले अरहत्ते पतिट्ठितोपि अप्पलाभोव अहोसि. अथस्स अनुपुब्बेन आयुसङ्खारेसु परिहीनेसु परिनिब्बानदिवसो सम्पापुणि. धम्मसेनापति आवज्जेन्तो तस्स परिनिब्बानभावं ञत्वा ‘‘अयं लोसकतिस्सत्थेरो अज्ज परिनिब्बायिस्सति, अज्ज मया एतस्स यावदत्थं आहारं दातुं वट्टती’’ति तं आदाय सावत्थिं पिण्डाय पाविसि. थेरो तं निस्साय ताव बहुमनुस्साय सावत्थिया हत्थं पसारेत्वा वन्दनमत्तम्पि नालत्थ. अथ नं थेरो ‘‘गच्छावुसो, आसनसालाय निसीदा’’ति उय्योजेत्वा गतो. तं आगतमेव मनुस्सा ‘‘अय्यो, आगतो’’ति आसने निसीदापेत्वा भोजेसि. थेरोपि ‘‘इमं लोसकस्स देथा’’ति लद्धाहारं पेसेसि. तं गहेत्वा गता लोसकतिस्सत्थेरं असरित्वा सयमेव भुञ्जिंसु. अथ थेरस्स उट्ठाय विहारं गमनकाले लोसकतिस्सत्थेरो आगन्त्वा थेरं वन्दि, थेरो निवत्तित्वा ठितकोव ‘‘लद्धं ते, आवुसो, भत्त’’न्ति पुच्छि. लभिस्साम नो, भन्तेति. थेरो संवेगपत्तो कालं ओलोकेसि, कालो अतिक्कन्तो. थेरो ‘‘होतावुसो, इधेव निसीदा’’ति लोसकत्थेरं आसनसालायं निसीदापेत्वा कोसलरञ्ञो निवेसनं अगमासि. राजा थेरस्स पत्तं गाहापेत्वा ‘‘भत्तस्स अकालो’’ति पत्तपूरं चतुमधुरं दापेसि. थेरो तं आदाय गन्त्वा ‘‘एहावुसो, तिस्स इमं चतुमधुरं भुञ्जा’’ति वत्वा पत्तं गहेत्वा अट्ठासि. सो थेरे गारवेन लज्जन्तो न परिभुञ्जति. अथ नं थेरो ‘‘एहावुसो तिस्स, अहं इमं पत्तं गहेत्वाव ठस्सामि, त्वं निसीदित्वा परिभुञ्ज. सचे अहं पत्तं हत्थतो मुञ्चेय्यं, किञ्चि न भवेय्या’’ति आह. अथायस्मा लोसकतिस्सत्थेरो अग्गसावके धम्मसेनापतिम्हि पत्तं गहेत्वा ठिते चतुमधुरं परिभुञ्जि. तं थेरस्स अरियिद्धिबलेन परिक्खयं न अगमासि. तदा लोसकतिस्सत्थेरो यावदत्थं उदरपूरं कत्वा परिभुञ्जि, तं दिवसंयेव च अनुपादिसेसाय निब्बानधातुया परिनिब्बायि. सम्मासम्बुद्धो सन्तिके ठत्वा सरीरनिक्खेपं कारेसि, धातुयो गहेत्वा चेतियं करिंसु.

तदा भिक्खू धम्मसभायं सन्निपतित्वा ‘‘आवुसो, अहो लोसकतिस्सत्थेरो अप्पपुञ्ञो अप्पलाभी, एवरूपेन नाम अप्पपुञ्ञेन अप्पलाभिना कथं अरियधम्मो लद्धो’’ति कथेन्ता निसीदिंसु. सत्था धम्मसभं गन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छि. ते ‘‘इमाय नाम, भन्ते’’ति आरोचयिंसु. सत्था ‘‘भिक्खवे, एसो भिक्खु अत्तनो अलाभिभावञ्च अरियधम्मलाभिभावञ्च अत्तनाव अकासि. अयञ्हि पुब्बे परेसं लाभन्तरायं कत्वा अप्पलाभी जातो, ‘‘अनिच्चं, दुक्खं, अनत्ता’’ति विपस्सनाय युत्तभावस्स बलेन अरियधम्मलाभी जातो’’ति वत्वा अतीतं आहरि.

अतीते किर कस्सपसम्मासम्बुद्धकाले अञ्ञतरो भिक्खु एकं कुटुम्बिकं निस्साय गामकावासे वसति पकतत्तो सीलवा विपस्सनाय युत्तप्पयुत्तो. अथेको खीणासवत्थेरो समवत्तवासं वसमानो अनुपुब्बेन तस्स भिक्खुनो उपट्ठाककुटुम्बिकस्स वसनगामं सम्पत्तो. कुटुम्बिको थेरस्स इरियापथेयेव पसीदित्वा पत्तं आदाय घरं पवेसेत्वा सक्कच्चं भोजेत्वा थोकं धम्मकथं सुत्वा थेरं वन्दित्वा ‘‘भन्ते, अम्हाकं धुरविहारमेव गच्छथ, मयं सायन्हसमये आगन्त्वा पस्सिस्सामा’’ति आह. थेरो विहारं गन्त्वा नेवासिकत्थेरं वन्दित्वा आपुच्छित्वा एकमन्तं निसीदि. सोपि तेन सद्धिं पटिसन्थारं कत्वा ‘‘लद्धो ते, आवुसो, भिक्खाहारो’’ति पुच्छि. ‘‘आम, लद्धो’’ति. ‘‘कहं लद्धो’’ति? ‘‘तुम्हाकं धुरगामे कुटुम्बिकघरे’’ति. एवञ्च पन वत्वा अत्तनो सेनासनं पुच्छित्वा पटिजग्गित्वा पत्तचीवरं पटिसामेत्वा झानसुखेन फलसुखेन च वीतिनामेन्तो निसीदि.

सोपि कुटुम्बिको सायन्हे गन्धमालञ्चेव पदीपेय्यञ्च गाहापेत्वा विहारं गन्त्वा नेवासिकत्थेरं वन्दित्वा ‘‘भन्ते, एको आगन्तुकत्थेरो अत्थि, आगतो नु खो’’ति पुच्छि. ‘‘आम, आगतो’’ति. ‘‘इदानि कह’’न्ति. ‘‘असुकसेनासने नामा’’ति. सो तस्स सन्तिकं गन्त्वा वन्दित्वा एकमन्तं निसिन्नो धम्मकथं सुत्वा सीतलवेलाय चेतियञ्च बोधिञ्च पूजेत्वा दीपे जालेत्वा उभोपि जने निमन्तेत्वा गतो. नेवासिकत्थेरोपि खो ‘‘अयं कुटुम्बिको परिभिन्नो, सचायं भिक्खु इमस्मिं विहारे वसिस्सति, न मं एस किस्मिञ्चि गणयिस्सती’’ति थेरे अनत्तमनतं आपज्जित्वा ‘‘इमस्मिं विहारे एतस्स अवसनाकारो मया कातुं वट्टती’’ति तेन उपट्ठानवेलाय आगतेन सद्धिं किञ्चि न कथेसि. खीणासवत्थेरो तस्स अज्झासयं जानित्वा ‘‘अयं थेरो मम कुले वा गणे वा अपलिबुद्धभावं न जानाती’’ति अत्तनो वसनट्ठानं गन्त्वा झानसुखेन फलसुखेन वीतिनामेसि.

नेवासिकोपि पुनदिवसे नखपिट्ठेन गण्डिं पहरित्वा नखेन द्वारं आकोटेत्वा कुटुम्बिकस्स गेहं अगमासि. सो तस्स पत्तं गहेत्वा पञ्ञत्तासने निसीदापेत्वा ‘‘आगन्तुकत्थेरो कहं, भन्ते’’ति पुच्छि. ‘‘नाहं तव कुलूपकस्स पवत्तिं जानामि, गण्डिं पहरन्तोपि द्वारं आकोटेन्तोपि पबोधेतुं नासक्खिं, हिय्यो तव गेहे पणीतभोजनं भुञ्जित्वा जीरापेतुं असक्कोन्तो इदानि निद्दं ओक्कन्तोयेव भविस्सति, त्वं पसीदमानो एवरूपेसुयेव ठानेसु पसीदसी’’ति आह – ‘‘खीणासवत्थेरोपि अत्तनो भिक्खाचारवेलं सल्लक्खेत्वा सरीरं पटिजग्गित्वा पत्तचीवरमादाय आकासे उप्पतित्वा अञ्ञत्थ अगमासि. सो कुटुम्बिको नेवासिकत्थेरं सप्पिमधुसक्खराभिसङ्खतं पायासं पायेत्वा पत्तं गन्धचुण्णेहि उब्बट्टेत्वा पुन पूरेत्वा ‘‘भन्ते, सो थेरो मग्गकिलन्तो भविस्सति, इदमस्स हरथा’’ति अदासि. इतरो अपटिक्खिपित्वाव गहेत्वा गच्छन्तो ‘‘सचे सो भिक्खु इमं पायासं पिविस्सति, गीवायं गहेत्वा निक्कड्ढियमानोपि न गमिस्सति. सचे पनाहं इमं पायासं मनुस्सानं दस्सामि, पाकटं मे कम्मं भविस्सति. सचे उदके ओपिलापेस्सामि, उदकपिट्ठे सप्पि पञ्ञायिस्सति . सचे भूमियं छड्डेस्सामि, काकसन्निपातेन पञ्ञायिस्सति. कत्थ नु खो इमं छड्डेय्य’’न्ति उपधारेन्तो एकं झामक्खेत्तं दिस्वा अङ्गारे वियूहित्वा तत्थ पक्खिपित्वा उपरि अङ्गारेहि पटिच्छादेत्वा विहारं गतो तं भिक्खुं अदिस्वा चिन्तेसि ‘‘अद्धा सो भिक्खु खीणासवो मम अज्झासयं विदित्वा अञ्ञत्थ गतो भविस्सति, अहो मया उदरहेतु अयुत्तं कत’’न्ति तावदेवस्स महन्तं दोमनस्सं उदपादि. ततो पट्ठायेव च मनुस्सपेतो हुत्वा न चिरस्सेव कालं कत्वा निरये निब्बत्ति.

सो बहूनि वस्ससतसहस्सानि निरये पच्चित्वा पक्कावसेसेन पटिपाटिया पञ्चजातिसतेसु यक्खो हुत्वा एकदिवसम्पि उदरपूरं आहारं न लभि. एकदिवसं पन गब्भमलं उदरपूरं लभि. पुन पञ्चजातिसतेसु सुनखो अहोसि. तदापि एकदिवसं भत्तवमनं उदरपूरं लभि, सेसकाले पन तेन उदरपूरो आहारो नाम न लद्धपुब्बो. सुनखयोनितो पन चवित्वा कासिरट्ठे एकस्मिं गामे दुग्गतकुले निब्बत्ति. तस्स निब्बत्तितो पट्ठाय तं कुलं परमदुग्गतमेव जातं, जातितो उद्धं उदककञ्जिकामत्तम्पि न लभि. तस्स पन ‘‘मित्तविन्दको’’ति नामं अहोसि. मातापितरो छातकदुक्खं अधिवासेतुं असक्कोन्ता ‘‘गच्छ काळकण्णी’’ति तं पोथेत्वा नीहरिंसु. सो अपटिसरणो विचरन्तो बाराणसिं अगमासि. तदा बोधिसत्तो बाराणसियं दिसापामोक्खो आचरियो हुत्वा पञ्च माणवकसतानि सिप्पं वाचेति. तदा बाराणसिवासिनो दुग्गतानं परिब्बयं दत्वा सिप्पं सिक्खापेन्ति. अयम्पि मित्तविन्दको बोधिसत्तस्स सन्तिके सिप्पं सिक्खति. सो फरुसो अनोवादक्खमो तं तं पहरन्तो विचरति, बोधिसत्तेन ओवदियमानोपि ओवादं न गण्हाति. तं निस्साय आयोपिस्स मन्दो जातो.

अथ सो माणवकेहि सद्धिं भण्डित्वा ओवादं अग्गण्हन्तो ततो पलायित्वा आहिण्डन्तो एकं पच्चन्तगामं पत्वा भतिं कत्वा जीवति. सो तत्थ एकाय दुग्गतित्थिया सद्धिं संवासं कप्पेसि. सा तं निस्साय द्वे दारके विजायि. गामवासिनो ‘‘अम्हाकं सुसासनं दुस्सासनं आरोचेय्यासी’’ति मित्तविन्दकस्स भतिं दत्वा तं गामद्वारे कुटिकाय वसापेसुं. तं पन मित्तविन्दकं निस्साय ते पच्चन्तगामवासिनो सत्तक्खत्तुं राजदण्डं अगमंसु, सत्तक्खत्तुं नेसं गेहानि झायिंसु, सत्तक्खत्तुं तळाकं भिज्जि. ते चिन्तयिंसु ‘‘अम्हाकं पुब्बे इमस्स मित्तविन्दकस्स अनागमनकाले एवरूपं नत्थि, इदानि पनस्स आगतकालतो पट्ठाय परिहायामा’’ति तं पोथेत्वा नीहरिंसु.

सो अत्तनो दारके गहेत्वा अञ्ञत्थ गच्छन्तो एकं अमनुस्सपरिग्गहं अटविं पाविसि. तत्थस्स अमनुस्सा दारके च भरियञ्च मारेत्वा मंसं खादिंसु. सो ततो पलायित्वा ततो ततो आहिण्डन्तो एकं गम्भीरं नाम पट्टनगामं नावाविस्सज्जनदिवसेयेव पत्वा कम्मकारको हुत्वा नावं अभिरुहि. नावा समुद्दपिट्ठे सत्ताहं गन्त्वा सत्तमे दिवसे समुद्दमज्झे आकोटेत्वा ठपिता विय अट्ठासि. ते काळकण्णिसलाकं चारेसुं, सत्तक्खत्तुं मित्तविन्दकस्सेव पापुणि. मनुस्सा तस्सेकं वेळुकलापं दत्वा हत्थे गहेत्वा समुद्दपिट्ठे खिपिंसु, तस्मिं खित्तमत्ते नावा अगमासि. मित्तविन्दको वेळुकलापे निपज्जित्वा समुद्दपिट्ठे गच्छन्तो कस्सपसम्मासम्बुद्धकाले रक्खितसीलस्स फलेन समुद्दपिट्ठे एकस्मिं फलिकविमाने चतस्सो देवधीतरो पटिलभित्वा तासं सन्तिके सुखं अनुभवमानो सत्ताहं वसि. ता पन विमानपेतियो सत्ताहं सुखं अनुभवन्ति, सत्ताहं दुक्खं. सत्ताहं दुक्खं अनुभवितुं गच्छमाना ‘‘याव मयं आगच्छाम, ताव इधेव होही’’ति वत्वा अगमंसु.

मित्तविन्दको तासं गतकाले वेळुकलापे निपज्जित्वा पुरतो गच्छन्तो रजतविमाने अट्ठ देवधीतरो लभि. ततोपि परं गच्छन्तो मणिविमाने सोळस, कनकविमाने द्वत्तिंस देवधीतरो लभि. तासम्पि वचनं अकत्वा परतो गच्छन्तो अन्तरदीपके एकं यक्खनगरं अद्दस. तत्थेका यक्खिनी अजरूपेन विचरति. मित्तविन्दको तस्सा यक्खिनिभावं अजानन्तो ‘‘अजमंसं खादिस्सामी’’ति तं पादे अग्गहेसि, सा यक्खानुभावेन तं उक्खिपित्वा खिपि. सो ताय खित्तो समुद्दमत्थकेन गन्त्वा बाराणसियं परिखापिट्ठे एकस्मिं कण्टकगुम्बमत्थके पतित्वा पवट्टमानो भूमियं पतिट्ठासि. तस्मिञ्च समये तस्मिं परिखापिट्ठे रञ्ञो अजिका चरमाना चोरा हरन्ति. अजिकगोपका ‘‘चोरे गण्हिस्सामा’’ति एकमन्तं निलीना अट्ठंसु. मित्तविन्दको पवट्टित्वा भूमियं ठितो ता अजिका दिस्वा चिन्तेसि ‘‘अहं समुद्दे एकस्मिं दीपके अजिकं पादे गहेत्वा ताय खित्तो इध पतितो. सचे इदानि एकं अजिकं पादे गहेस्सामि, सा मं परतो समुद्दपिट्ठे विमानदेवतानं सन्तिके खिपिस्सती’’ति. सो एवं अयोनिसो मनसिकरित्वा अजिकं पादे गण्हि, सा गहितमत्ता विरवि. अजिकगोपका इतो चितो च आगन्त्वा तं गहेत्वा ‘‘एत्तकं कालं राजकुले अजिकखादको एस चोरो’’ति तं कोट्टेत्वा बन्धित्वा रञ्ञो सन्तिकं नेन्ति.

तस्मिं खणे बोधिसत्तो पञ्चसतमाणवकपरिवुतो नगरा निक्खम्म न्हायितुं गच्छन्तो मित्तविन्दकं दिस्वा सञ्जानित्वा ते मनुस्से आह – ‘‘ताता, अयं अम्हाकं अन्तेवासिको, कस्मा नं गण्हथा’’ति? ‘‘अजिकचोरको, अय्य, एकं अजिकं पादे गण्हि, तस्मा गहितो’’ति. ‘‘तेन हेतं अम्हाकं दासं कत्वा देथ, अम्हे निस्साय जीविस्सती’’ति. ते, ‘‘साधु अय्या’’ति तं विस्सज्जेत्वा अगमंसु. अथ नं बोधिसत्तो ‘‘मित्तविन्दक, त्वं एत्तकं कालं कहं वसी’’ति पुच्छि. सो सब्बं अत्तना कतकम्मं आरोचेसि. बोधिसत्तो ‘‘अत्थकामानं वचनं अकरोन्तो एवं दुक्खं पापुणाती’’ति वत्वा इमं गाथमाह –

४१.

‘‘यो अत्थकामस्स हितानुकम्पिनो, ओवज्जमानो न करोति सासनं;

अजिया पादमोलम्ब, मित्तको विय सोचती’’ति.

तत्थ अत्थकामस्साति वुड्ढिं इच्छन्तस्स. हितानुकम्पिनोति हितेन अनुकम्पमानस्स. ओवज्जमानोति मुदुकेन हितचित्तेन ओवदियमानो. न करोति सासनन्ति अनुसिट्ठं न करोति, दुब्बचो अनोवादको होति. मित्तको विय सोचतीति यथायं मित्तविन्दको अजिकाय पादं गहेत्वा सोचति किलमति, एवं निच्चकालं सोचतीति इमाय गाथाय बोधिसत्तो धम्मं देसेसि.

एवं तेन थेरेन एत्तके अद्धाने तीसुयेव अत्तभावेसु कुच्छिपूरो लद्धपुब्बो. यक्खेन हुत्वा एकदिवसं गब्भमलं लद्धं, सुनखेन हुत्वा एकदिवसं भत्तवमनं, परिनिब्बानदिवसे धम्मसेनापतिस्सानुभावेन चतुमधुरं लद्धं. एवं परस्स लाभन्तरायकरणं नाम महादोसन्ति वेदितब्बं. तस्मिं पन काले सोपि आचरियो मित्तविन्दकोपि यथाकम्मं गतो.

सत्था ‘‘एवं, भिक्खवे, अत्तनो अप्पलाभिभावञ्च अरियधम्मलाभिभावञ्च सयमेव एस अकासी’’ति इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा मित्तविन्दको लोसकतिस्सत्थेरो अहोसि, दिसापामोक्खाचरियो पन अहमेव अहोसि’’न्ति.

लोसकजातकवण्णना पठमा.

[४२] २. कपोतजातकवण्णना

यो अत्थकामस्साति इदं सत्था जेतवने विहरन्तो अञ्ञतरं लोलभिक्खुं आरब्भ कथेसि. तस्स लोलभावो नवकनिपाते काकजातके आवि भविस्सति. तदा पन तं भिक्खू ‘‘अयं, भन्ते, भिक्खु लोलो’’ति सत्थु आरोचेसुं. अथ नं सत्था ‘‘सच्चं किर त्वं भिक्खु लोलोसी’’ति पुच्छि. ‘‘आम, भन्ते’’ति. सत्था ‘‘पुब्बेपि त्वं भिक्खु लोलो लोलकारणा जीवितक्खयं पत्तो, पण्डितापि तं निस्साय अत्तनो वसनट्ठाना परिहीना’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो पारावतयोनियं निब्बत्ति. तदा बाराणसिवासिनो पुञ्ञकामताय तस्मिं तस्मिं ठाने सकुणानं सुखवसनत्थाय थुसपच्छियो ओलम्बेन्ति. बाराणसिसेट्ठिनोपि भत्तकारको अत्तनो महानसे एकं थुसपच्छिं ओलम्बेत्वा ठपेसि, बोधिसत्तो तत्थ वासं कप्पेसि. सो पातोव निक्खमित्वा गोचरे चरित्वा सायं आगन्त्वा तत्थ वसन्तो कालं खेपेसि. अथेकदिवसं एको काको महानसमत्थकेन गच्छन्तो अम्बिलानम्बिलमच्छमंसानं धूपनवासं घायित्वा लोभं उप्पादेत्वा ‘‘कं नु खो निस्साय इमं मच्छमंसं लभिस्सामी’’ति अविदूरे निसीदित्वा परिग्गण्हन्तो सायं बोधिसत्तं आगन्त्वा महानसं पविसन्तं दिस्वा ‘‘इमं पारावतं निस्साय मच्छमंसं लभिस्सामी’’ति पुनदिवसे पातोव आगन्त्वा बोधिसत्तस्स निक्खमित्वा गोचरत्थाय गमनकाले पिट्ठितो पिट्ठितो अगमासि. अथ नं बोधिसत्तो ‘‘कस्मा त्वं, सम्म, अम्हेहि सद्धिं चरसी’’ति आह. ‘‘सामि, तुम्हाहं किरिया मय्हं रुच्चति, इतो पट्ठाय तुम्हे उपट्ठहिस्सामी’’ति. ‘‘सम्म, तुम्हे अञ्ञगोचरा, मयं अञ्ञगोचरा, तुम्हेहि अम्हाकं उपट्ठानं दुक्कर’’न्ति. ‘‘सामि, तुम्हाकं गोचरग्गहणकाले अहम्पि गोचरं गहेत्वा तुम्हेहि सद्धिंयेव गमिस्सामी’’ति. ‘‘साधु, केवलं ते अप्पमत्तेन भवितब्ब’’न्ति एवं बोधिसत्तो काकं ओवदित्वा गोचरं चरन्तो तिणबीजादीनि खादति. बोधिसत्तस्स पन गोचरग्गहणकाले काको गन्त्वा गोमयपिण्डं अपनेत्वा पाणके खादित्वा उदरं पूरेत्वा बोधिसत्तस्स सन्तिकं आगन्त्वा ‘‘सामि, तुम्हे अतिवेलं चरथ, अतिबहुभक्खेन नाम भवितुं न वट्टती’’ति वत्वा बोधिसत्तेन गोचरं गहेत्वा सायं आगच्छन्तेन सद्धिंयेव महानसं पाविसि. भत्तकारको ‘‘अम्हाकं कपोतो अञ्ञम्पि गहेत्वा आगतो’’ति काकस्सपि पच्छिं ठपेसि. ततो पट्ठाय द्वे जना वसन्ति.

अथेकदिवसं सेट्ठिस्स बहुं मच्छमंसं आहरिंसु. तं आदाय भत्तकारको महानसे तत्थ तत्थ ओलम्बेसि. काको तं दिस्वा लोभं उप्पादेत्वा ‘‘स्वे गोचरभूमिं अगन्त्वा मया इदमेव खादितब्ब’’न्ति रत्तिं नित्थुनन्तो निपज्जि. पुनदिवसे बोधिसत्तो गोचराय गच्छन्तो ‘‘एहि, सम्म, काका’’ति आह. ‘‘सामि, तुम्हे गच्छथ, मय्हं कुच्छिरोगो अत्थी’’ति. ‘‘सम्म, काकानं कुच्छिरोगो नाम न कदाचि भूतपुब्बो, रत्तिं तीसु यामेसु एकेकस्मिं यामे मुच्छिता होन्ति, दीपवट्टिं गिलितकाले पन नेसं मुहुत्तं तित्ति होति, त्वं इमं मच्छमंसं खादितुकामो भविस्ससि, एहि मनुस्सपरिभोगो नाम तुम्हाकं दुप्परिभुञ्जियो, मा एवरूपं अकासि, मया सद्धिंयेव गोचराय गच्छाही’’ति. ‘‘न सक्कोमि, सामी’’ति. ‘‘तेन हि पञ्ञायिस्ससि सकेन कम्मेन, लोभवसं अगन्त्वा अप्पमत्तो होही’’ति तं ओवदित्वा बोधिसत्तो गोचराय गतो.

भत्तकारको नानप्पकारं मच्छमंसविकतिं सम्पादेत्वा उसुमनिक्खमनत्थं भाजनानि थोकं विवरित्वा रसपरिस्सावनकरोटिं भाजनमत्थके ठपेत्वा बहि निक्खमित्वा सेदं पुञ्छमानो अट्ठासि. तस्मिं खणे काको पच्छितो सीसं उक्खिपित्वा भत्तगेहं ओलोकेन्तो तस्स निक्खन्तभावं ञत्वा ‘‘अयंदानि मय्हं मनोरथं पूरेत्वा मंसं खादितुं कालो, किं नु खो महामंसं खादामि, उदाहु चुण्णिकमंस’’न्ति चिन्तेत्वा ‘‘चुण्णिकमंसेन नाम खिप्पं कुच्छिं पूरेतुं न सक्का, महन्तं मंसखण्डं आहरित्वा पच्छियं निक्खिपित्वा खादमानो निपज्जिस्सामी’’ति पच्छितो उप्पतित्वा रसकरोटियं निलीयि. सा ‘‘किरी’’ति सद्दमकासि. भत्तकारको तं सद्दं सुत्वा ‘‘किं नु खो एत’’न्ति पविट्ठो काकं दिस्वा ‘‘अयं दुट्ठकाको महासेट्ठिनो पक्कमंसं खादितुकामो, अहं खो पन सेट्ठिं निस्साय जीवामि, न इमं बालं, किं मे इमिना’’ति द्वारं पिधाय काकं गहेत्वा सकलसरीरे पत्तानि लुञ्चित्वा अल्लसिङ्गीवेरलोणजीरकादयो कोट्टेत्वा अम्बिलतक्केन आलोळेत्वा तेनस्स सकलसरीरं मक्खेत्वा तं काकं पच्छियं खिपि. सो अधिमत्तवेदनाभिभूतो नित्थुनन्तो निपज्जि.

बोधिसत्तो सायं आगन्त्वा तं ब्यसनप्पत्तं दिस्वा ‘‘लोलकाक, मम वचनं अकत्वा तव लोभं निस्साय महादुक्खं पत्तोसी’’ति वत्वा इमं गाथमाह –

४२.

‘‘यो अत्थकामस्स हितानुकम्पिनो, ओवज्जमानो न करोति सासनं;

कपोतकस्स वचनं अकत्वा, अमित्तहत्थत्थगतोव सेती’’ति.

तत्थ कपोतकस्स वचनं अकत्वाति पारावतस्स हितानुसासनवचनं अकत्वा. अमित्तहत्थत्थगतोव सेतीति अमित्तानं अनत्थकारकानं दुक्खुप्पादकपुग्गलानं हत्थत्थं हत्थपथं गतो अयं काको विय सो पुग्गलो महन्तं ब्यसनं पत्वा अनुसोचमानो सेतीति.

बोधिसत्तो इमं गाथं वत्वा ‘‘इदानि मया च इमस्मिं ठाने न सक्का वसितु’’न्ति अञ्ञत्थ गतो. काकोपि तत्थेव जीवितक्खयं पत्तो. अथ नं भत्तकारको सद्धिं पच्छिया गहेत्वा सङ्कारट्ठाने छड्डेसि.

सत्थापि ‘‘न त्वं भिक्खु इदानेव लोलो, पुब्बेपि लोलोयेव, तञ्च पन ते लोल्यं निस्साय पण्डितापि सकावासा परिहीना’’ति इमं धम्मदेसनं आहरित्वा सच्चानि पकासेसि, सच्चपरियोसाने सो भिक्खु अनागामिफलं पत्तो. सत्था अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा काको लोलभिक्खु अहोसि, पारावतो पन अहमेव अहोसि’’न्ति.

कपोतजातकवण्णना दुतिया.

[४३] ३. वेळुकजातकवण्णना

योअत्थकामस्साति इदं सत्था जेतवने विहरन्तो अञ्ञतरं दुब्बचभिक्खुं आरब्भ कथेसि. तञ्हि भगवा ‘‘सच्चं किर त्वं भिक्खु दुब्बचोसी’’ति पुच्छित्वा ‘‘सच्चं, भन्ते’’ति वुत्ते ‘‘न त्वं भिक्खु इदानेव दुब्बचो, पुब्बेपि दुब्बचोयेव, दुब्बचत्तायेव च पण्डितानं वचनं अकत्वा सप्पमुखे जीवितक्खयं पत्तो’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो कासिरट्ठे महाभोगकुले निब्बत्तो विञ्ञुतं पत्वा कामेसु आदीनवं नेक्खम्मे चानिसंसं दिस्वा कामे पहाय हिमवन्तं पविसित्वा इसिपब्बज्जं पब्बजित्वा कसिणपरिकम्मं कत्वा पञ्चाभिञ्ञा अट्ठ समापत्तियो च उप्पादेत्वा झानसुखेन वीतिनामेन्तो अपरभागे महापरिवारो पञ्चहि तापससतेहि परिवुतो गणस्स सत्था हुत्वा विहासि. अथेको आसिविसपोतको अत्तनो धम्मताय चरन्तो अञ्ञतरस्स तापसस्स अस्समपदं पत्तो. तापसो तस्मिं पुत्तसिनेहं उप्पादेत्वा तं एकस्मिं वेळुपब्बे सयापेत्वा पटिजग्गति. तस्स वेळुपब्बे सयनतो ‘‘वेळुको’’त्वेव नामं अकंसु. तं पुत्तसिनेहेन पटिजग्गनतो तापसस्स ‘‘वेळुकपिता’’त्वेव नामं अकंसु.

तदा बोधिसत्तो ‘‘एको किर तापसो आसिविसं पटिजग्गती’’ति सुत्वा तं पक्कोसापेत्वा ‘‘सच्चं किर त्वं आसिविसं पटिजग्गसी’’ति पुच्छित्वा ‘‘सच्च’’न्ति वुत्ते ‘‘आसिविसेन सद्धिं विस्सासो नाम नत्थि, मा एवं जग्गाही’’ति आह. ‘‘सो मे आचरिय पुत्तो, नाहं तेन विना वत्तितुं सक्खिस्सामी’’ति. ‘‘तेन हि एतस्सेव सन्तिका जीवितक्खयं पापुणिस्ससी’’ति. तापसो बोधिसत्तस्स वचनं न गण्हि, आसिविसम्पि जहितुं नासक्खि. ततो कतिपाहच्चयेनेव सब्बे तापसा फलाफलत्थाय गन्त्वा गतट्ठाने फलाफलस्स सुलभभावं दिस्वा द्वे तयो दिवसे तत्थेव वसिंसु, वेळुकपितापि तेहि सद्धिं गच्छन्तो आसिविसं वेळुपब्बेयेव सयापेत्वा पिदहित्वा गतो. सो पुन तापसेहि सद्धिं द्वीहतीहच्चयेन आगन्त्वा ‘‘वेळुकस्स गोचरं दस्सामी’’ति वेळुपब्बं उग्घाटेत्वा ‘‘एहि, पुत्तक, छातकोसी’’ति हत्थं पसारेसि. आसिविसो द्वीहतीहं निराहारताय कुज्झित्वा पसारितहत्थं डंसित्वा तापसं तत्थेव जीवितक्खयं पापेत्वा अरञ्ञं पाविसि. तापसा तं दिस्वा बोधिसत्तस्स आरोचेसुं. बोधिसत्तो तस्स सरीरकिच्चं कारेत्वा इसिगणस्स मज्झे निसीदित्वा इसीनं ओवादवसेन इमं गाथमाह –

४३.

‘‘यो अत्थकामस्स हितानुकम्पिनो, ओवज्जमानो न करोति सासनं;

एवं सो निहतो सेति, वेळुकस्स यथा पिता’’ति.

तत्थ एवं सो निहतो सेतीति यो हि इसीनं ओवादं न गण्हाति, सो यथा एस तापसो आसिविसमुखे पूतिभावं पत्वा निहतो सेति, एवं महाविनासं पत्वा निहतो सेतीति अत्थो. एवं बोधिसत्तो इसिगणं ओवदित्वा चत्तारो ब्रह्मविहारे भावेत्वा आयुपरियोसाने ब्रह्मलोके उप्पज्जि.

सत्था ‘‘न त्वं भिक्खु इदानेव दुब्बचो, पुब्बेपि दुब्बचोयेव, दुब्बचभावेनेव च आसिविसमुखे पूतिभावं पत्तो’’ति इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा वेळुकपिता दुब्बचभिक्खु अहोसि, सेसपरिसा बुद्धपरिसा, गणसत्था पन अहमेव अहोसि’’न्ति.

वेळुकजातकवण्णना ततिया.

[४४] ४. मकसजातकवण्णना

सेय्यो अमित्तोति इदं सत्था मगधेसु चारिकं चरमानो अञ्ञतरस्मिं गामके बालगामिकमनुस्से आरब्भ कथेसि. तथागतो किर एकस्मिं समये सावत्थितो मगधरट्ठं गन्त्वा तत्थ चारिकं चरमानो अञ्ञतरं गामकं सम्पापुणि. सो च गामको येभुय्येन अन्धबालमनुस्सेहियेव उस्सन्नो. तत्थेकदिवसं ते अन्धबालमनुस्सा सन्निपतित्वा ‘‘भो, अम्हे अरञ्ञं पविसित्वा कम्मं करोन्ते मकसा खादन्ति, तप्पच्चया अम्हाकं कम्मच्छेदो होति, सब्बेव धनूनि चेव आवुधानि च आदाय गन्त्वा मकसेहि सद्धिं युज्झित्वा सब्बमकसे विज्झित्वा छिन्दित्वा च मारेस्सामा’’ति मन्तयित्वा अरञ्ञं गन्त्वा ‘‘मकसे विज्झिस्सामा’’ति अञ्ञमञ्ञं विज्झित्वा च पहरित्वा च दुक्खप्पत्ता आगन्त्वा अन्तोगामे च गाममज्झे च गामद्वारे च निपज्जिंसु.

सत्था भिक्खुसङ्घपरिवुतो तं गामं पिण्डाय पाविसि. अवसेसा पण्डितमनुस्सा भगवन्तं दिस्वा गामद्वारे मण्डपं कारेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा सत्थारं वन्दित्वा निसीदिंसु. सत्था तस्मिं तस्मिं ठाने पतितमनुस्से दिस्वा ते उपासके पुच्छि ‘‘बहू इमे गिलाना मनुस्सा, किं एतेहि कत’’न्ति? ‘‘भन्ते, एते मनुस्सा ‘मकसयुद्धं करिस्सामा’ति गन्त्वा अञ्ञमञ्ञं विज्झित्वा सयं गिलाना जाता’’ति. सत्था ‘‘न इदानेव अन्धबालमनुस्सा ‘मकसे पहरिस्सामा’ति अत्तानं पहरन्ति, पुब्बेपि ‘मकसं पहरिस्सामा’ति परं पहरणकमनुस्सा अहेसुंयेवा’’ति वत्वा तेहि मनुस्सेहि याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो वणिज्जाय जीविकं कप्पेति. तदा कासिरट्ठे एकस्मिं पच्चन्तगामे बहू वड्ढकी वसन्ति. तत्थेको खलितवड्ढकी रुक्खं तच्छति, अथस्स एको मकसो तम्बलोहथालकपिट्ठिसदिसे सीसे निसीदित्वा सत्तिया पहरन्तो विय सीसं मुखतुण्डकेन विज्झि. सो अत्तनो सन्तिके निसिन्नं पुत्तं आह – ‘‘तात, मय्हं सीसं मकसो सत्तिया पहरन्तो विय विज्झति, वारेहि न’’न्ति. ‘‘तात, अधिवासेहि, एकप्पहारेनेव तं मारेस्सामी’’ति. तस्मिं समये बोधिसत्तोपि अत्तनो भण्डं परियेसमानो तं गामं पत्वा तस्सा वड्ढकिसालाय निसिन्नो होति. अथ सो वड्ढकी पुत्तं आह – ‘‘तात, इमं मकसं वारेही’’ति. सो ‘‘वारेस्सामि, ताता’’ति तिखिणं महाफरसुं उक्खिपित्वा पितु पिट्ठिपस्से ठत्वा ‘‘मकसं पहरिस्सामी’’ति पितु मत्थकं द्विधा भिन्दि, वड्ढकी तत्थेव जीवितक्खयं पत्तो.

बोधिसत्तो तस्स तं कम्मं दिस्वा ‘‘पच्चामित्तोपि पण्डितोव सेय्यो. सो हि दण्डभयेनपि मनुस्से न मारेस्सती’’ति चिन्तेत्वा इमं गाथमाह –

४४.

‘‘सेय्यो अमित्तो मतिया उपेतो, न त्वेव मित्तो मतिविप्पहीनो;

‘मकसं वधिस्स’न्ति हि एळमूगो, पुत्तो पितु अब्भिदा उत्तमङ्ग’’न्ति.

तत्थ सेय्योति पवरो उत्तमो. मतिया उपेतोति पञ्ञाय समन्नागतो. एळमूगोति लालामुखो बालो. पुत्तो पितु अब्भिदा उत्तमङ्गन्ति अत्तनो बालताय पुत्तोपि हुत्वा पितु उत्तमङ्गं मत्थकं ‘‘मकसं पहरिस्सामी’’ति द्विधा भिन्दि. तस्मा बालमित्ततो पण्डितअमित्तोव सेय्योति इमं गाथं वत्वा बोधिसत्तो उट्ठाय यथाकम्मं गतो. वड्ढकिस्सपि ञातका सरीरकिच्चं अकंसु.

सत्था ‘‘एवं उपासका पुब्बेपि ‘मकसं पहरिस्सामा’ति परं पहरणकमनुस्सा अहेसुंयेवा’’ति इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि ‘‘तदा गाथं वत्वा पक्कन्तो पण्डितवाणिजो पन अहमेव अहोसि’’न्ति.

मकसजातकवण्णना चतुत्था.

[४५] ५. रोहिणिजातकवण्णना

सेय्योअमित्तोतिइदं सत्था जेतवने विहरन्तो एकं अनाथपिण्डिकसेट्ठिनो दासिं आरब्भ कथेसि. अनाथपिण्डिकस्स किर एका रोहिणी नाम दासी अहोसि. तस्सा वीहिपहरणट्ठाने आगन्त्वा महल्लिका माता निपज्जि, तं मक्खिका परिवारेत्वा सूचिया विज्झमाना विय खादन्ति. सा धीतरं आह – ‘‘अम्म, मक्खिका मं खादन्ति, एता वारेही’’ति. सा ‘‘वारेस्सामि, अम्मा’’ति मुसलं उक्खिपित्वा ‘‘मातु सरीरे मक्खिका मारेत्वा विनासं पापेस्सामी’’ति मातरं मुसलेन पहरित्वा जीवितक्खयं पापेसि. तं दिस्वा ‘‘माता मे मता’’ति रोदितुं आरभि. तं पवत्तिं सेट्ठिस्स आरोचेसुं. सेट्ठि तस्सा सरीरकिच्चं कारेत्वा विहारं गन्त्वा सब्बं तं पवत्तिं सत्थु आरोचेसि. सत्था ‘‘न खो, गहपति, एसा ‘मातु सरीरे मक्खिका मारेस्सामी’ति इदानेव मुसलेन पहरित्वा मातरं मारेसि, पुब्बेपि मारेसियेवा’’ति वत्वा तेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सेट्ठिकुले निब्बत्तित्वा पितुअच्चयेन सेट्ठिट्ठानं पापुणि. तस्सापि रोहिणीयेव नाम दासी अहोसि. सापि अत्तनो वीहिपहरणट्ठानं आगन्त्वा निपन्नं मातरं ‘‘मक्खिका मे, अम्म, वारेही’’ति वुत्ता एवमेव मुसलेन पहरित्वा मातरं जीवितक्खयं पापेत्वा रोदितुं आरभि. बोधिसत्तो तं पवत्तिं सुत्वा ‘‘अमित्तोपि हि इमस्मिं लोके पण्डितोव सेय्यो’’ति चिन्तेत्वा इमं गाथमाह –

४५.

‘‘सेय्यो अमित्तो मेधावी, यञ्चे बालानुकम्पको;

पस्स रोहिणिकं जम्मिं, मातरं हन्त्वान सोचती’’ति.

तत्थ मेधावीति पण्डितो ञाणी विभावी. यञ्चे बालानुकम्पकोति एत्थ न्ति लिङ्गविपल्लासो कतो, चेति नामत्थे निपातो. यो नाम बालो अनुकम्पको, ततो सतगुणेन सहस्सगुणेन पण्डितो अमित्तो होन्तोपि सेय्योयेवाति अत्थो. अथ वा न्ति पटिसेधनत्थे निपातो, नो चे बालानुकम्पकोति अत्थो. जम्मिन्ति लामिकं दन्धं. मातरं हन्त्वान सोचतीति ‘‘मक्खिका मारेस्सामी’’ति मातरं हन्त्वा इदानि अयं बाला सयमेव रोदति परिदेवति. इमिना कारणेन इमस्मिं लोके अमित्तोपि पण्डितो सेय्योति बोधिसत्तो पण्डितं पसंसन्तो इमाय गाथाय धम्मं देसेसि.

सत्था ‘‘न खो, गहपति, एसा इदानेव ‘मक्खिका मारेस्सामी’ति मातरं घातेसि, पुब्बेपि घातेसियेवा’’ति इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा मातायेव माता अहोसि, धीतायेव धीता, महासेट्ठि पन अहमेव अहोसि’’न्ति.

रोहिणिजातकवण्णना पञ्चमा.

[४६] ६. आरामदूसकजातकवण्णना

न वे अनत्थकुसलेनाति इदं सत्था अञ्ञतरस्मिं कोसलगामके विहरन्तो उय्यानदूसकं आरब्भ कथेसि. सत्था किर कोसलेसु चारिकं चरमानो अञ्ञतरं गामकं सम्पापुणि. तत्थेको कुटुम्बिको तथागतं निमन्तेत्वा अत्तनो उय्याने निसीदापेत्वा बुद्धप्पमुखस्स सङ्घस्स महादानं दत्वा ‘‘भन्ते, यथारुचिया इमस्मिं उय्याने विचरथा’’ति आह. भिक्खू उट्ठाय उय्यानपालं गहेत्वा उय्याने विचरन्ता एकं अङ्गणट्ठानं दिस्वा उय्यानपालं पुच्छिंसु ‘‘उपासक, इमं उय्यानं अञ्ञत्थ सन्दच्छायं, इमस्मिं पन ठाने न कोचि रुक्खो वा गच्छो वा अत्थि, किं नु खो कारण’’न्ति? ‘‘भन्ते, इमस्स उय्यानस्स रोपनकाले एको गामदारको उदकं सिञ्चन्तो इमस्मिं ठाने रुक्खपोतके उम्मूलं कत्वा मूलप्पमाणेन उदकं सिञ्चि . ते रुक्खपोतका मिलायित्वा मता. इमिना कारणेन इदं ठानं अङ्गणं जात’’न्ति. भिक्खू सत्थारं उपसङ्कमित्वा एतमत्थं आरोचेसुं. सत्था ‘‘न, भिक्खवे, सो गामदारको इदानेव आरामदूसको, पुब्बेपि आरामदूसकोयेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बाराणसियं नक्खत्तं घोसयिंसु. नक्खत्तभेरिसद्दसवनकालतो पट्ठाय सकलनगरवासिनो नक्खत्तनिस्सितका हुत्वा विचरन्ति. तदा रञ्ञो उय्याने बहू मक्कटा वसन्ति. उय्यानपालो चिन्तेसि ‘‘नगरे नक्खत्तं घुट्ठं, इमे वानरे ‘उदकं सिञ्चथा’ति वत्वा अहं नक्खत्तं कीळिस्सामी’’ति जेट्ठकवानरं उपसङ्कमित्वा ‘‘सम्म वानरजेट्ठक, इमं उय्यानं तुम्हाकम्पि बहूपकारं, तुम्हे एत्थ पुप्फफलपल्लवानि खादथ, नगरे नक्खत्तं घुट्ठं, अहं नक्खत्तं कीळिस्सामि. यावाहं आगच्छामि, ताव इमस्मिं उय्याने रुक्खपोतकेसु उदकं सिञ्चितुं सक्खिस्सथा’’ति पुच्छि. ‘‘साधु, सिञ्चिस्सामी’’ति. ‘‘तेन हि अप्पमत्ता होथा’’ति उदकसिञ्चनत्थाय तेसं चम्मकुटे च दारुकुटे च दत्वा गतो. वानरा चम्मकुटे चेव दारुकुटे च गहेत्वा रुक्खपोतकेसु उदकं सिञ्चन्ति. अथ ने वानरजेट्ठको एवमाह ‘‘भोन्तो वानरा, उदकं नाम रक्खितब्बं, तुम्हे रुक्खपोतकेसु उदकं सिञ्चन्ता उप्पाटेत्वा उप्पाटेत्वा मूलं ओलोकेत्वा गम्भीरगतेसु मूलेसु बहुं उदकं सिञ्चथ, अगम्भीरगतेसु अप्पं, पच्छा अम्हाकं उदकं दुल्लभं भविस्सती’’ति. ते ‘‘साधू’’ति सम्पटिच्छित्वा तथा अकंसु.

तस्मिं समये एको पण्डितपुरिसो राजुय्याने ते वानरे तथा करोन्ते दिस्वा एवमाह ‘‘भोन्तो वानरा, कस्मा तुम्हे रुक्खपोतके उप्पाटेत्वा उप्पाटेत्वा मूलप्पमाणेन उदकं सिञ्चथा’’ति? ते ‘‘एवं नो वानरजेट्ठको ओवदती’’ति आहंसु. सो तं वचनं सुत्वा ‘‘अहो वत भो बाला अपण्डिता, ‘अत्थं करिस्सामा’ति अनत्थमेव करोन्ती’’ति चिन्तेत्वा इमं गाथमाह –

४६.

‘‘न वे अनत्थकुसलेन, अत्थचरिया सुखावहा;

हापेति अत्थं दुम्मेधो, कपि आरामिको यथा’’ति.

तत्थ वेति निपातमत्तं. अनत्थकुसलेनाति अनत्थे अनायतने कुसलेन, अत्थे आयतने कारणे अकुसलेन वाति अत्थो. अत्थचरियाति वुड्ढिकिरिया. सुखावहाति एवरूपेन अनत्थकुसलेन कायिकचेतसिकसुखसङ्खातस्स अत्थस्स चरिया न सुखावहा, न सक्का आवहितुन्ति अत्थो. किंकारणा? एकन्तेनेव हि हापेति अत्थं दुम्मेधोति, बालपुग्गलो ‘‘अत्थं करिस्सामी’’ति अत्थं हापेत्वा अनत्थमेव करोति. कपि आरामिको यथाति यथा आरामे नियुत्तो आरामरक्खनको मक्कटो ‘‘अत्थं करिस्सामी’’ति अनत्थमेव करोति, एवं यो कोचि अनत्थकुसलो, तेन न सक्का अत्थचरियं आवहितुं, सो एकंसेन अत्थं हापेतियेवाति. एवं सो पण्डितो पुरिसो इमाय गाथाय वानरजेट्ठकं गरहित्वा अत्तनो परिसं आदाय उय्याना निक्खमि.

सत्थापि ‘‘न, भिक्खवे, एस गामदारको इदानेव आरामदूसको, पुब्बेपि आरामदूसकोयेवा’’ति इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा वानरजेट्ठको आरामदूसकगामदारको अहोसि, पण्डितपुरिसो पन अहमेव अहोसि’’न्ति.

आरामदूसकजातकवण्णना छट्ठा.

[४७] ७. वारुणिदूसकजातकवण्णना

न वे अनत्थकुसलेनाति इदं सत्था जेतवने विहरन्तो वारुणिदूसकं आरब्भ कथेसि. अनाथपिण्डिकस्स किर सहायो एको वारुणिवाणिजो तिखिणं वारुणिं योजेत्वा हिरञ्ञसुवण्णादीनि गहेत्वा विक्किणन्तो महाजने सन्निपतिते ‘‘तात, त्वं मूलं गहेत्वा वारुणिं देही’’ति अन्तेवासिकं आणापेत्वा सयं न्हायितुं अगमासि. अन्तेवासिको महाजनस्स वारुणिं देन्तो मनुस्से अन्तरन्तरा लोणसक्खरा आहरापेत्वा खादन्ते दिस्वा ‘‘अयं सुरा अलोणिका भविस्सति, लोणमेत्थ पक्खिपिस्सामी’’ति सुराचाटियं नाळिमत्तं लोणं पक्खिपित्वा तेसं सुरं अदासि. ते मुखं पूरेत्वा पूरेत्वा छड्डेत्वा ‘‘किं ते कत’’न्ति पुच्छिंसु. ‘‘तुम्हे सुरं पिवित्वा लोणं आहरापेन्ते दिस्वा लोणेन योजेसि’’न्ति. ‘‘एवरूपं नाम मनापं वारुणिं नासेसि बाला’’ति तं गरहित्वा उट्ठायुट्ठाय पक्कन्ता. वारुणिवाणिजो आगन्त्वा एकम्पि अदिस्वा ‘‘वारुणिपायका कहं गता’’ति पुच्छि, सो तमत्थं आरोचेसि. अथ नं आचरियो ‘‘बाल, एवरूपा नाम ते सुरा नासिता’’ति गरहित्वा इमं कारणं अनाथपिण्डिकस्स आरोचेसि. अनाथपिण्डिको ‘‘अत्थिदानि मे इदं कथापाभत’’न्ति जेतवनं गन्त्वा सत्थारं वन्दित्वा एतमत्थं आरोचेसि. सत्था ‘‘न एस, गहपति, इदानेव वारुणिदूसको, पुब्बेपि वारुणिदूसकोयेवा’’ति वत्वा तेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो बाराणसियं सेट्ठि अहोसि. तं उपनिस्साय एको वारुणिवाणिजो जीवति. सो तिखिणं सुरं योजेत्वा ‘‘इमं विक्किणाही’’ति अन्तेवासिकं वत्वा न्हायितुं गतो. अन्तेवासिको तस्मिं गतमत्तेयेव सुराय लोणं पक्खिपित्वा इमिनाव नयेन सुरं विनासेसि. अथस्स आचरियो आगन्त्वा तं कारणं ञत्वा सेट्ठिस्स आरोचेसि. सेट्ठि ‘‘अनत्थकुसला नाम बाला ‘अत्थं करिस्सामा’ति अनत्थमेव करोन्ती’’ति वत्वा इमं गाथमाह –

४७.

‘‘न वे अनत्थकुसलेन, अत्थचरिया सुखावहा;

हापेति अत्थं दुम्मेधो, कोण्डञ्ञो वारुणिं यथा’’ति.

तत्थ कोण्डञ्ञो वारुणिं यथाति यथा अयं कोण्डञ्ञनामको अन्तेवासिको ‘‘अत्थं करिस्सामी’’ति लोणं पक्खिपित्वा वारुणिं हापेसि परिहापेसि विनासेसि, एवं सब्बोपि अनत्थकुसलो अत्थं हापेतीति बोधिसत्तो इमाय गाथाय धम्मं देसेसि.

सत्थापि ‘‘न एस गहपति इदानेव वारुणिदूसको, पुब्बेपि वारुणिदूसकोयेवा’’ति वत्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा वारुणिदूसको इदानिपि वारुणिदूसकोव अहोसि, बाराणसिसेट्ठि पन अहमेव अहोसि’’न्ति.

वारुणिदूसकजातकवण्णना सत्तमा.

[४८] ८. वेदब्बजातकवण्णना

अनुपायेन यो अत्थन्ति इदं सत्था जेतवने विहरन्तो दुब्बचभिक्खुं आरब्भ कथेसि. तञ्हि भिक्खुं सत्था ‘‘न त्वं भिक्खु इदानेव दुब्बचो, पुब्बेपि दुब्बचोयेव, तेनेव च कारणेन पण्डितानं वचनं अकत्वा तिण्हेन असिना द्विधा कत्वा छिन्नो हुत्वा मग्गे निपतित्थ, तञ्च एककं निस्साय पुरिससहस्सं जीवितक्खयं पत्त’’न्ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते एकस्मिं गामके अञ्ञतरो ब्राह्मणो वेदब्बं नाम मन्तं जानाति. सो किर मन्तो अनग्घो महारहो, नक्खत्तयोगे लद्धे तं मन्तं परिवत्तेत्वा आकासे उल्लोकिते आकासतो सत्तरतनवस्सं वस्सति. तदा बोधिसत्तो तस्स ब्राह्मणस्स सन्तिके सिप्पं उग्गण्हाति. अथेकदिवसं ब्राह्मणो बोधिसत्तं आदाय केनचिदेव करणीयेन अत्तनो गामा निक्खमित्वा चेतरट्ठं अगमासि, अन्तरामग्गे च एकस्मिं अरञ्ञट्ठाने पञ्चसता पेसनकचोरा नाम पन्थघातं करोन्ति. ते बोधिसत्तञ्च वेदब्बब्राह्मणञ्च गण्हिंसु. कस्मा पनेते ‘‘पेसनकचोरा’’ति वुच्चन्ति? ते किर द्वे जने गहेत्वा एकं धनाहरणत्थाय पेसेन्ति, तस्मा ‘‘पेसनकचोरा’’त्वेव वुच्चन्ति. तेपि च पितापुत्ते गहेत्वा पितरं ‘‘त्वं अम्हाकं धनं आहरित्वा पुत्तं गहेत्वा याही’’ति वदन्ति. एतेनुपायेन मातुधीतरो गहेत्वा मातरं विस्सज्जेन्ति, जेट्ठकनिट्ठे गहेत्वा जेट्ठभातिकं विस्सज्जेन्ति, आचरियन्तेवासिके गहेत्वा अन्तेवासिकं विस्सज्जेन्ति. ते तस्मिं काले वेदब्बब्राह्मणं गहेत्वा बोधिसत्तं विस्सज्जेसुं.

बोधिसत्तो आचरियं वन्दित्वा ‘‘अहं एकाहद्वीहच्चयेन आगमिस्सामि, तुम्हे मा भायित्थ, अपिच खो पन मम वचनं करोथ, अज्ज धनवस्सापनकनक्खत्तयोगो भविस्सति, मा खो तुम्हे दुक्खं असहन्ता मन्तं परिवत्तेत्वा धनं वस्सापयित्थ. सचे वस्सापेस्सथ, तुम्हे च विनासं पापुणिस्सथ, इमे च पञ्चसता चोरा’’ति एवं आचरियं ओवदित्वा धनत्थाय अगमासि. चोरापि सूरिये अत्थङ्गते ब्राह्मणं बन्धित्वा निपज्जापेसुं. तङ्खणञ्ञेव पाचीनलोकधातुतो परिपुण्णचन्दमण्डलं उट्ठहि. ब्राह्मणो नक्खत्तं ओलोकेन्तो ‘‘धनवस्सापनकनक्खत्तयोगो लद्धो, किं मे दुक्खेन अनुभूतेन, मन्तं परिवत्तेत्वा रतनवस्सं वस्सापेत्वा चोरानं धनं दत्वा यथासुखं गमिस्सामी’’ति चिन्तेत्वा चोरे आमन्तेसि ‘‘भोन्तो चोरा, तुम्हे मं किमत्थाय गण्हथा’’ति? ‘‘धनत्थाय, अय्या’’ति. ‘‘सचे वो, धनेन अत्थो, खिप्पं मं बन्धना मोचेत्वा सीसं न्हापेत्वा अहतवत्थानि अच्छादेत्वा गन्धेहि विलिम्पापेत्वा पुप्फानि पिलन्धापेत्वा ठपेथा’’ति. ‘‘चोरा तस्स कथं सुत्वा तथा अकंसु’’.

ब्राह्मणो नक्खत्तयोगं ञत्वा मन्तं परिवत्तेत्वा आकासं उल्लोकेसि, तावदेव आकासतो रतनानि पतिंसु. चोरा तं धनं सङ्कड्ढित्वा उत्तरासङ्गेसु भण्डिकं कत्वा पायिंसु. ब्राह्मणोपि तेसं पच्छतोव अगमासि. अथ ते चोरे अञ्ञे पञ्चसता चोरा गण्हिंसु. ‘‘किमत्थं अम्हे गण्हथा’’ति च वुत्ता ‘‘धनत्थाया’’ति आहंसु. ‘‘यदि वो धनेन अत्थो, एतं ब्राह्मणं गण्हथ, एसो आकासं उल्लोकेत्वा धनं वस्सापेसि, अम्हाकम्पेतं एतेनेव दिन्न’’न्ति. चोरा चोरे विस्सज्जेत्वा ‘‘अम्हाकम्पि धनं देही’’ति ब्राह्मणं गण्हिंसु. ब्राह्मणो ‘‘अहं तुम्हाकं धनं ददेय्यं, धनवस्सापनकनक्खत्तयोगो पन इतो संवच्छरमत्थके भविस्सति. यदि वो धनेनत्थो, अधिवासेथ, तदा धनवस्सं वस्सापेस्सामी’’ति आह. चोरा कुज्झित्वा ‘‘अम्भो, दुट्ठब्राह्मण, अञ्ञेसं इदानेव धनं वस्सापेत्वा अम्हे अञ्ञं संवच्छरं अधिवासापेसी’’ति तिण्हेन असिना ब्राह्मणं द्विधा छिन्दित्वा मग्गे छड्डेत्वा वेगेन अनुबन्धित्वा तेहि चोरेहि सद्धिं युज्झित्वा ते सब्बेपि मारेत्वा धनं आदाय पुन द्वे कोट्ठासा हुत्वा अञ्ञमञ्ञं युज्झित्वा अड्ढतेय्यानि पुरिससतानि घातेत्वा एतेन उपायेन याव द्वे जना अवसिट्ठा अहेसुं, ताव अञ्ञमञ्ञं घातयिंसु. एवं तं पुरिससहस्सं विनासं पत्तं.

ते पन द्वे जना उपायेन तं धनं आहरित्वा एकस्मिं गामसमीपे गहनट्ठाने धनं पटिच्छादेत्वा एको खग्गं गहेत्वा रक्खन्तो निसीदि, एको तण्डुले गहेत्वा भत्तं पचापेतुं गामं पाविसि. लोभो च नामेस विनासमूलमेवाति धनसन्तिके निसिन्नो चिन्तेसि ‘‘तस्मिं आगते इदं धनं द्वे कोट्ठासा भविस्सन्ति, यंनूनाहं तं आगतमत्तमेव खग्गेन पहरित्वा घातेय्य’’न्ति. सो खग्गं सन्नय्हित्वा तस्स आगमनं ओलोकेन्तो निसीदि. इतरोपि चिन्तेसि ‘‘तं धनं द्वे कोट्ठासा भविस्सन्ति, यंनूनाहं भत्ते विसं पक्खिपित्वा तं पुरिसं भोजेत्वा जीवितक्खयं पापेत्वा एककोव धनं गण्हेय्य’’न्ति. सो निट्ठिते भत्ते सयं भुञ्जित्वा सेसके विसं पक्खिपित्वा तं आदाय तत्थ अगमासि. तं भत्तं ओतारेत्वा ठितमत्तमेव इतरो खग्गेन द्विधा छिन्दित्वा तं पटिच्छन्नट्ठाने छड्डेत्वा तञ्च भत्तं भुञ्जित्वा सयम्पि तत्थेव जीवितक्खयं पापुणि. एवञ्च तं धनं निस्साय सब्बेव विनासं पापुणिंसु.

बोधिसत्तोपि खो एकाहद्वीहच्चयेन धनं आदाय आगतो तस्मिं ठाने आचरियं अदिस्वा विप्पकिण्णं पन धनं दिस्वा ‘‘आचरियेन मम वचनं अकत्वा धनं वस्सापितं भविस्सति, सब्बेहि विनासं पत्तेहि भवितब्ब’’न्ति महामग्गेन पायासि. गच्छन्तो आचरियं महामग्गे द्विधा छिन्नं दिस्वा ‘‘मम वचनं अकत्वा मतो’’ति दारूनि उद्धरित्वा चितकं कत्वा आचरियं झापेत्वा वनपुप्फेहि पूजेत्वा पुरतो गच्छन्तो जीवितक्खयं पत्ते पञ्चसते, पुरतो अड्ढतेय्यसतेति अनुक्कमेन अवसाने द्वे जने जीवितक्खयं पत्ते दिस्वा चिन्तेसि ‘‘इमं द्वीहि ऊनं पुरिससहस्सं विनासं पत्तं, अञ्ञेहि द्वीहि चोरेहि भवितब्बं, तेपि सन्थम्भितुं न सक्खिस्सन्ति, कहं नु खो ते गता’’ति गच्छन्तो तेसं धनं आदाय गहनट्ठानं पविट्ठमग्गं दिस्वा गच्छन्तो भण्डिकबद्धस्स धनस्स रासिं दिस्वा एकं भत्तपातिं अवत्थरित्वा मतं अद्दस. ततो ‘‘इदं नाम तेहि कतं भविस्सती’’ति सब्बं ञत्वा ‘‘कहं नु खो सो पुरिसो’’ति विचिनन्तो तम्पि पटिच्छन्नट्ठाने अपविद्धं दिस्वा ‘‘अम्हाकं आचरियो मम वचनं अकत्वा अत्तनो दुब्बचभावेन अत्तनापि विनासं पत्तो, अपरम्पि तेन पुरिससहस्सं विनासितं, अनुपायेन वत अकारणेन अत्तनो वुड्ढिं पत्थयमाना अम्हाकं आचरियो विय महाविनासमेव पापुणिस्सन्ती’’ति चिन्तेत्वा इमं गाथमाह –

४८.

‘‘अनुपायेन यो अत्थं, इच्छति सो विहञ्ञति;

चेता हनिंसु वेदब्बं, सब्बे ते ब्यसनमज्झगू’’ति.

तत्थ सो विहञ्ञतीति सो अनुपायेन ‘‘अत्तनो अत्थं वुड्ढिं सुखं इच्छामी’’ति अकाले वायामं करोन्तो पुग्गलो विहञ्ञति किलमति महाविनासं पापुणाति. चेताति चेतरट्ठवासिनो चोरा. हनिंसु वेदब्बन्ति वेदब्बमन्तवसेन ‘‘वेदब्बो’’ति लद्धनामं ब्राह्मणं हनिंसु. सब्बे ते ब्यसनमज्झगूति तेपि च अनवसेसा अञ्ञमञ्ञं घातयमाना ब्यसनं अधिगच्छिंसु पटिलभिंसूति.

एवं बोधिसत्तो ‘‘यथा अम्हाकं आचरियो अनुपायेन अट्ठाने परक्कमं करोन्तो धनं वस्सापेत्वा अत्तनापि जीवितक्खयं पत्तो, अञ्ञेसञ्च विनासपच्चयो जातो, एवमेव यो अञ्ञोपि अनुपायेन अत्तनो अत्थं इच्छन्तो वायामं करिस्सति, सब्बो सो अत्तना च विनस्सिस्सति, परेसञ्च विनासपच्चयो भविस्सती’’ति वनं उन्नादेन्तो देवतासु साधुकारं ददमानासु इमाय गाथाय धम्मं देसेत्वा तं धनं उपायेन अत्तनो गेहं आहरित्वा दानादीनि पुञ्ञानि करोन्तो यावतायुकं ठत्वा जीवितपरियोसाने सग्गपथं पूरयमानो अगमासि.

सत्थापि ‘‘न त्वं भिक्खु इदानेव दुब्बचो, पुब्बेपि दुब्बचोव, दुब्बचत्ता पन महाविनासं पत्तो’’ति इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा वेदब्बब्राह्मणो दुब्बचभिक्खु अहोसि, अन्तेवासिको पन अहमेव अहोसि’’न्ति.

वेदब्बजातकवण्णना अट्ठमा.

[४९] ९. नक्खत्तजातकवण्णना

नक्खत्तंपतिमानेन्तन्ति इदं सत्था जेतवने विहरन्तो अञ्ञतरं आजीवकं आरब्भ कथेसि. सावत्थियं किरेकं कुलधीतरं जनपदे एको कुलपुत्तो अत्तनो पुत्तस्स वारेत्वा ‘‘असुकदिवसे नाम गण्हिस्सामी’’ति दिवसं ठपेत्वा तस्मिं दिवसे सम्पत्ते अत्तनो कुलूपकं आजीवकं पुच्छि ‘‘भन्ते, अज्ज मयं एकं मङ्गलं करिस्साम, सोभनं नु खो नक्खत्त’’न्ति. सो ‘‘अयं मं पठमं अपुच्छित्वाव दिवसं ठपेत्वा इदानि पटिपुच्छति, होतु, सिक्खापेस्सामि न’’न्ति कुज्झित्वा ‘‘अज्ज असोभनं नक्खत्तं, मा अज्ज मङ्गलं करित्थ, सचे करिस्सथ, महाविनासो भविस्सती’’ति आह. तस्मिं कुले मनुस्सा तस्स सद्दहित्वा तं दिवसं न गच्छिंसु. नगरवासिनो सब्बं मङ्गलकिरियं कत्वा तेसं अनागमनं दिस्वा ‘‘तेहि अज्ज दिवसो ठपितो, नो च खो आगता, अम्हाकम्पि बहु वयकम्मं कतं, किं नो तेहि, अम्हाकं धीतरं अञ्ञस्स दस्सामा’’ति यथाकतेनेव मङ्गलेन धीतरं अञ्ञस्स कुलस्स अदंसु.

इतरे पुनदिवसे आगन्त्वा ‘‘देथ नो दारिक’’न्ति आहंसु. अथ ने सावत्थिवासिनो ‘‘जनपदवासिनो नाम तुम्हे गहपतिका पापमनुस्सा दिवसं ठपेत्वा अवञ्ञाय न आगता, आगतमग्गेनेव पटिगच्छथ , अम्हेहि अञ्ञेसं दारिका दिन्ना’’ति परिभासिंसु. ते तेहि सद्धिं कलहं कत्वा दारिकं अलभित्वा यथागतमग्गेनेव गता. तेनपि आजीवकेन तेसं मनुस्सानं मङ्गलन्तरायस्स कतभावो भिक्खूनं अन्तरे पाकटो जातो. ते भिक्खू धम्मसभायं सन्निपतिता ‘‘आवुसो, आजीवकेन कुलस्स मङ्गलन्तरायो कतो’’ति कथयमाना निसीदिंसु. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छि. ते ‘‘इमाय नामा’’ति कथयिंसु. ‘‘न, भिक्खवे, इदानेव आजीवको तस्स कुलस्स मङ्गलन्तरायं करोति, पुब्बेपि एस तेसं कुज्झित्वा मङ्गलन्तरायं अकासियेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते नगरवासिनो जनपदवासीनं धीतरं वारेत्वा दिवसं ठपेत्वा अत्तनो कुलूपकं आजीवकं पुच्छिंसु ‘‘भन्ते, अज्ज अम्हाकं एका मङ्गलकिरिया, सोभनं नु खो नक्खत्त’’न्ति. सो ‘‘इमे अत्तनो रुचिया दिवसं ठपेत्वा इदानि मं पुच्छन्ती’’ति कुज्झित्वा ‘‘अज्ज नेसं मङ्गलन्तरायं करिस्सामी’’ति चिन्तेत्वा ‘‘अज्ज असोभनं नक्खत्तं, सचे करोथ, महाविनासं पापुणिस्सथा’’ति आह. ते तस्स सद्दहित्वा न गमिंसु. जनपदवासिनो तेसं अनागमनं ञत्वा ‘‘ते अज्ज दिवसं ठपेत्वापि न आगता, किं नो तेहि, अञ्ञेसं धीतरं दस्सामा’’ति अञ्ञेसं धीतरं अदंसु. नगरवासिनो पुनदिवसे आगन्त्वा दारिकं याचिंसु. जनपदवासिनो ‘‘तुम्हे नगरवासिनो नाम छिन्नहिरिका गहपतिका, दिवसं ठपेत्वा दारिकं न गण्हित्थ, मयं तुम्हाकं अनागमनभावेन अञ्ञेसं अदम्हा’’ति. मयं आजीवकं पटिपुच्छित्वा ‘‘‘नक्खत्तं न सोभन’न्ति नागता, देथ नो दारिक’’न्ति. ‘‘अम्हेहि तुम्हाकं अनागमनभावेन अञ्ञेसं दिन्ना, इदानि दिन्नदारिकं कथं पुन आनेस्सामा’’ति.

एवं तेसु अञ्ञमञ्ञं कलहं करोन्तेसु एको नगरवासी पण्डितपुरिसो एकेन कम्मेन जनपदं गतो तेसं नगरवासीनं ‘‘मयं आजीवकं पुच्छित्वा नक्खत्तस्स असोभनभावेन नागता’’ति कथेन्तानं सुत्वा ‘‘नक्खत्तेन को अत्थो, ननु दारिकाय लद्धभावोव नक्खत्त’’न्ति वत्वा इमं गाथमाह –

४९.

‘‘नक्खत्तं पतिमानेन्तं, अत्थो बालं उपच्चगा;

अत्थो अत्थस्स नक्खत्तं, किं करिस्सन्ति तारका’’ति.

तत्थ पतिमानेन्तन्ति ओलोकेन्तं, ‘‘इदानि नक्खत्तं भविस्सति, इदानि नक्खत्तं भविस्सती’’ति आगमयमानं. अत्थो बालं उपच्चगाति एतं नगरवासिकं बालं दारिकापटिलाभसङ्खातो अत्थो अतिक्कन्तो. अत्थो अत्थस्स नक्खत्तन्ति यं अत्थं परियेसन्तो चरति, सो पटिलद्धो अत्थोव अत्थस्स नक्खत्तं नाम. किं करिस्सन्ति तारकाति इतरे पन आकासे तारका किं करिस्सन्ति, कतरं अत्थं साधेस्सन्तीति अत्थो. नगरवासिनो कलहं कत्वा दारिकं अलभित्वाव अगमंसु.

सत्था ‘‘न, भिक्खवे, एस आजीवको इदानेव कुलस्स मङ्गलन्तरायं करोति, पुब्बेपि अकासियेवा’’ति इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा आजीवको एतरहि आजीवकोव अहोसि, तानिपि कुलानि एतरहि कुलानियेव, गाथं वत्वा ठितो पण्डितपुरिसो पन अहमेव अहोसि’’न्ति.

नक्खत्तजातकवण्णना नवमा.

[५०] १०. दुम्मेधजातकवण्णना

दुम्मेधानन्ति इदं सत्था जेतवने विहरन्तो लोकत्थचरियं आरब्भ कथेसि. सा द्वादसकनिपाते महाकण्हजातके (जा. १.१२.६१ आदयो) आवि भविस्सति.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स रञ्ञो अग्गमहेसिया कुच्छिम्हि पटिसन्धिं गण्हि. तस्स मातुकुच्छितो निक्खन्तस्स नामग्गहणदिवसे ‘‘ब्रह्मदत्तकुमारो’’ति नामं अकंसु. सो सोळसवस्सुद्देसिको हुत्वा तक्कसिलायं सिप्पं उग्गण्हित्वा तिण्णं वेदानं पारं गन्त्वा अट्ठारसन्नं विज्जट्ठानानं निप्फत्तिं पापुणि, अथस्स पिता ओपरज्जं अदासि. तस्मिं समये बाराणसिवासिनो देवतामङ्गलिका होन्ति, देवता नमस्सन्ति, बहू अजेळककुक्कुटभूकरादयो वधित्वा नानप्पकारेहि पुप्फगन्धेहि चेव मंसलोहितेहि च बलिकम्मं करोन्ति. बोधिसत्तो चिन्तेसि ‘‘इदानि सत्ता देवतामङ्गलिका, बहुं पाणवधं करोन्ति, महाजनो येभुय्येन अधम्मस्मिंयेव निविट्ठो, अहं पितु अच्चयेन रज्जं लभित्वा एकम्पि अकिलमेत्वा उपायेनेव पाणवधं कातुं न दस्सामी’’ति. सो एकदिवसं रथं अभिरुय्ह नगरा निक्खन्तो अद्दस एकस्मिं महन्ते वटरुक्खे महाजनं सन्निपतितं, तस्मिं रुक्खे निब्बत्तदेवताय सन्तिके पुत्तधीतुयसधनादीसु यं यं इच्छति, तं तं पत्थेन्तं. सो तं दिस्वा रथा ओरुय्ह तं रुक्खं उपसङ्कमित्वा गन्धपुप्फेहि पूजेत्वा उदकेन अभिसेकं कत्वा रुक्खं पदक्खिणं कत्वा देवतामङ्गलिको विय हुत्वा देवतं नमस्सित्वा रथं अभिरुय्ह नगरं पाविसि. ततो पट्ठाय इमिनाव नियामेन अन्तरन्तरे तत्थ गन्त्वा देवतामङ्गलिको विय पूजं करोति.

सो अपरेन समयेन पितु अच्चयेन रज्जे पतिट्ठाय चतस्सो अगतियो वज्जेत्वा दस राजधम्मे अकोपेन्तो धम्मेन रज्जं कारेन्तो चिन्तेसि ‘‘मय्हं मनोरथो मत्थकं पत्तो, रज्जे पतिट्ठितोम्हि. यं पनाहं पुब्बे एकं अत्थं चिन्तयिं, इदानि तं मत्थकं पापेस्सामी’’ति अमच्चे च ब्राह्मणगहपतिकादयो च सन्निपातापेत्वा आमन्तेसि ‘‘जानाथ भो मया केन कारणेन रज्जं पत्त’’न्ति? ‘‘न जानाम, देवा’’ति. ‘‘अपि वोहं असुकं नाम वटरुक्खं गन्धादीहि पूजेत्वा अञ्जलिं पग्गहेत्वा नमस्समानो दिट्ठपुब्बो’’ति. ‘‘आम, देवा’’ति. तदाहं पत्थनं अकासिं ‘‘सचे रज्जं पापुणिस्सामि, बलिकम्मं ते करिस्सामी’’ति. ‘‘तस्सा मे देवताय आनुभावेन इदं रज्जं लद्धं, इदानिस्सा बलिकम्मं करिस्सामि, तुम्हे पपञ्चं अकत्वा खिप्पं देवताय बलिकम्मं सज्जेथा’’ति. ‘‘किं किं गण्हाम, देवा’’ति? भो अहं देवताय आयाचमानो ‘‘ये मय्हं रज्जे पाणातिपातादीनि पञ्च दुस्सीलकम्मानि दस अकुसलकम्मपथे समादाय वत्तिस्सन्ति, ते घातेत्वा अन्तवट्टिमंसलोहितादीहि बलिकम्मं करिस्सामी’’ति आयाचिं. तस्मा तुम्हे एवं भेरिं चरापेथ ‘‘अम्हाकं राजा उपराजकालेयेव एवं आयाचि ‘सचाहं रज्जं पापुणिस्सामि, ये मे रज्जे दुस्सीला भविस्सन्ति, ते सब्बे घातेत्वा बलिकम्मं करिस्सामी’ति, सो इदानि पञ्चविधं दुस्सीलकम्मं दसविधं अकुसलकम्मपथं समादाय वत्तमानानं दुस्सीलानं सहस्सं घातेत्वा तेसं हदयमंसादीनि गाहापेत्वा देवताय बलिकम्मं कातुकामो, एवं नगरवासिनो जानन्तू’’ति. एवञ्च पन वत्वा ‘‘येदानि इतो पट्ठाय दुस्सीलकम्मे वत्तिस्सन्ति, तेसं सहस्सं घातेत्वा यञ्ञं यजित्वा आयाचनतो मुच्चिस्सामी’’ति एतमत्थं पकासेन्तो इमं गाथमाह –

५०.

‘‘दुम्मेधानं सहस्सेन, यञ्ञो मे उपयाचितो;

इदानि खोहं यजिस्सामि, बहु अधम्मिको जनो’’ति.

तत्थ दुम्मेधानं सहस्सेनाति ‘‘इदं कम्मं कातुं वट्टति, इदं न वट्टती’’ति अजाननभावेन, दससु वा पन अकुसलकम्मपथेसु समादाय वत्तनभावेन दुट्ठा मेधा एतेसन्ति दुम्मेधा, तेसं दुम्मेधानं निप्पञ्ञानं बालपुग्गलानं गणित्वा गहितेन सहस्सेन. यञ्ञो मे उपयाचितोति मया देवतं उपसङ्कमित्वा ‘‘एवं यजिस्सामी’’ति यञ्ञो याचितो. इदानि खोहं यजिस्सामीति सो अहं इमिना आयाचनेन रज्जस्स पटिलद्धत्ता इदानि यजिस्सामि. किंकारणा? इदानि हि बहु अधम्मिको जनो, तस्मा इदानेव नं गहेत्वा बलिकम्मं करिस्सामीति.

अमच्चा बोधिसत्तस्स वचनं सुत्वा ‘‘साधु, देवा’’ति द्वादसयोजनिके बाराणसिनगरे भेरिं चरापेसुं. भेरिया आणं सुत्वा एकम्पि दुस्सीलकम्मं समादाय ठितो एकपुरिसोपि नाहोसि. इति याव बोधिसत्तो रज्जं कारेसि, ताव एकपुग्गलोपि पञ्चसु दससु वा दुस्सीलकम्मेसु एकम्पि कम्मं करोन्तो न पञ्ञायित्थ. एवं बोधिसत्तो एकपुग्गलम्पि अकिलमेन्तो सकलरट्ठवासिनो सीलं रक्खापेत्वा सयम्पि दानादीनि पुञ्ञानि कत्वा जीवितपरियोसाने अत्तनो परिसं आदाय देवनगरं पूरेन्तो अगमासि.

सत्थापि ‘‘न, भिक्खवे, तथागतो इदानेव लोकस्स अत्थं चरति, पुब्बेपि चरियेवा’’ति इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदापरिसा बुद्धपरिसा अहेसुं, बाराणसिराजा पन अहमेव अहोसि’’न्ति.

दुम्मेधजातकवण्णना दसमा.

अत्थकामवग्गो पञ्चमो.

तस्सुद्दानं –

लोसकतिस्सकपोत, वेळुकं मकसम्पि च;

रोहिणी आरामदूसं, वारुणीदूसवेदब्बं;

नक्खत्तं दुम्मेधं दसाति.

पठमो पण्णासको.

६. आसीसवग्गो

[५१] १. महासीलवजातकवण्णना

आसीसेथेवपुरिसोति इदं सत्था जेतवने विहरन्तो ओस्सट्ठवीरियं भिक्खुं आरब्भ कथेसि. तञ्हि सत्था ‘‘सच्चं किर त्वं भिक्खु ओस्सट्ठवीरियोसी’’ति पुच्छि. ‘‘आम, भन्ते’’ति च वुत्ते ‘‘कस्मा त्वं भिक्खु एवरूपे निय्यानिकसासने पब्बजित्वा वीरियं ओस्सजि, पुब्बे पण्डिता रज्जा परिहायित्वापि अत्तनो वीरिये ठत्वाव नट्ठम्पि यसं पुन उप्पादयिंसू’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो रञ्ञो अग्गमहेसिया कुच्छिम्हि निब्बत्तो. तस्स नामग्गहणदिवसे ‘‘सीलवकुमारो’’ति नामं अकंसु. सो सोळसवस्सुद्देसिकोव सब्बसिप्पेसु निप्फत्तिं पत्वा अपरभागे पितु अच्चयेन रज्जे पतिट्ठितो महासीलवराजा नाम अहोसि धम्मिको धम्मराजा. सो नगरस्स चतूसु द्वारेसु चतस्सो, मज्झे एकं, निवेसनद्वारे एकन्ति निच्चं छ दानसालायो कारापेत्वा कपणद्धिकानं दानं देति, सीलं रक्खति, उपोसथकम्मं करोति, खन्तिमेत्तानुद्दयसम्पन्नो अङ्के निसिन्नं पुत्तं परितोसयमानो विय सब्बसत्ते परितोसयमानो धम्मेन रज्जं कारेति. तस्सेको अमच्चो अन्तेपुरे पदुब्भित्वा अपरभागे पाकटो जातो. अमच्चा रञ्ञो आरोचेसुं. राजा परिग्गण्हन्तो अत्तना पच्चक्खतो ञत्वा तं अमच्चं पक्कोसापेत्वा ‘‘अन्धबाल अयुत्तं ते कतं, न त्वं मम विजिते वसितुं अरहसि, अत्तनो धनञ्च पुत्तदारे च गहेत्वा अञ्ञत्थ याही’’ति रट्ठा पब्बाजेसि. सो निक्खमित्वा कासिरट्ठं अतिक्कम्म कोसलजनपदं गन्त्वा कोसलराजानं उपट्ठहन्तो अनुक्कमेन रञ्ञो अब्भन्तरिको विस्सासिको जातो.

सो एकदिवसं कोसलराजानं आह – ‘‘देव बाराणसिरज्जं नाम निम्मक्खिकमधुपटलसदिसं, राजा अतिमुदुको, अप्पेनेव बलवाहनेन सक्का बाराणसिरज्जं गण्हितु’’न्ति. राजा तस्स वचनं सुत्वा ‘‘बाराणसिरज्जं नाम महा, अयञ्च ‘अप्पेनेव बलवाहनेन सक्का बाराणसिरज्जं गण्हितु’न्ति आह, किं नु खो पन पयुत्तकचोरो सिया’’ति चिन्तेत्वा ‘‘पयुत्तकोसि मञ्ञे’’ति आह. ‘‘नाहं, देव, पयुत्तको, सच्चमेव वदामि. सचे मे न सद्दहथ, मनुस्से पेसेत्वा पच्चन्तगामं हनापेथ, ते मनुस्से गहेत्वा अत्तनो सन्तिकं नीते धनं दत्वा विस्सज्जेस्सती’’ति. राजा ‘‘अयं अतिविय सूरो हुत्वा वदति, वीमंसिस्सामि तावा’’ति अत्तनो पुरिसे पेसेत्वा पच्चन्तगामं हनापेसि. मनुस्सा ते चोरे गहेत्वा बाराणसिरञ्ञो दस्सेसुं. राजा ते दिस्वा ‘‘ताता, कस्मा गामं हनथा’’ति पुच्छि. ‘‘जीवितुं असक्कोन्ता, देवा’’ति वुत्ते राजा ‘‘अथ कस्मा मम सन्तिकं नागमित्थ, इतोदानि पट्ठाय एवरूपं कम्मं मा करित्था’’ति तेसं धनं दत्वा विस्सज्जेसि. ते गन्त्वा कोसलरञ्ञो तं पवत्तिं आरोचेसुं. सो एत्तकेनापि गन्तुं अविसहन्तो पुन मज्झेजनपदं हनापेसि. तेपि चोरे राजा तथेव धनं दत्वा विस्सज्जेसि. सो एत्तकेनापि अगन्त्वा पुन पेसेत्वा अन्तरवीथियं विलुम्पापेसि, राजा तेसम्पि चोरानं धनं दत्वा विस्सज्जेसियेव. तदा कोसलराजा ‘‘अतिविय धम्मिको राजा’’ति ञत्वा ‘‘बाराणसिरज्जं गहेस्सामी’’ति बलवाहनं आदाय निय्यासि.

तदा पन बाराणसिरञ्ञो मत्तवारणेपि अभिमुखं आगच्छन्ते अनिवत्तनधम्मा असनियापि सीसे पतन्तिया असन्तसनसभावा सीलवमहाराजस्स रुचिया सति सकलजम्बुदीपे रज्जं गहेतुं समत्था सहस्समत्ता अभेज्जवरसूरा महायोधा होन्ति. ते ‘‘कोसलराजा आगच्छती’’ति सुत्वा राजानं उपसङ्कमित्वा ‘‘देव, कोसलराजा किर ‘बाराणसिरज्जं गण्हिस्सामी’ति आगच्छति, गच्छाम, नं अम्हाकं रज्जसीमं अनोक्कन्तमेव पोथेत्वा गण्हामा’’ति वदिंसु. राजा ‘‘ताता, मं निस्साय अञ्ञेसं किलमनकिच्चं नत्थि, रज्जत्थिको रज्जं गण्हातु, मागमित्था’’ति निवारेसि. कोसलराजा रज्जसीमं अतिक्कमित्वा जनपदमज्झं पाविसि. अमच्चा पुनपि राजानं उपसङ्कमित्वा तथेव वदिंसु, राजा पुरिमनयेनेव निवारेसि. कोसलराजा बहिनगरे ठत्वा ‘‘रज्जं वा देतु युद्धं वा’’ति सीलवमहाराजस्स सासनं पेसेसि. राजा तं सुत्वा ‘‘नत्थि मया सद्धिं युद्धं, रज्जं गण्हातू’’ति पटिसासनं पेसेसि. पुनपि अमच्चा राजानं उपसङ्कमित्वा ‘‘देव, न मयं कोसलरञ्ञो नगरं पविसितुं देम, बहिनगरेयेव नं पोथेत्वा गण्हामा’’ति आहंसु, राजा पुरिमनयेनेव निवारेत्वा नगरद्वारानि विवरापेत्वा सद्धिं अमच्चसहस्सेन महातले पल्लङ्कमज्झे निसीदि.

कोसलराजा महन्तेन बलवाहनेन बाराणसिं पाविसि. सो एकम्पि पटिसत्तुं अपस्सन्तो रञ्ञो निवेसनद्वारं गन्त्वा अमच्चगणपरिवुतो अपारुतद्वारे निवेसने अलङ्कतपटियत्तं महातलं आरुय्ह निसिन्नं निरापराधं सीलवमहाराजानं सद्धिं अमच्चसहस्सेन गण्हापेत्वा ‘‘गच्छथ, इमं राजानं सद्धिं अमच्चेहि पच्छाबाहं गाळ्हबन्धनं बन्धित्वा आमकसुसानं नेत्वा गलप्पमाणे आवाटे खनित्वा यथा एकोपि हत्थं उक्खिपितुं न सक्कोति, एवं पंसुं पक्खिपित्वा निखनथ, रत्तिं सिङ्गाला आगन्त्वा एतेसं कातब्बयुत्तकं करिस्सन्ती’’ति आह. मनुस्सा चोररञ्ञो आणं सुत्वा राजानं सद्धिं अमच्चेहि पच्छाबाहं गाळ्हबन्धनं बन्धित्वा निक्खमिंसु. तस्मिम्पि काले सीलवमहाराजा चोररञ्ञो आघातमत्तम्पि नाकासि. तेसुपि अमच्चेसु एवं बन्धित्वा नीयमानेसु एकोपि रञ्ञो वचनं भिन्दितुं समत्थो नाम नाहोसि. एवं सुविनीता किरस्स परिसा. अथ ते राजपुरिसा सामच्चं सीलवमहाराजानं आमकसुसानं नेत्वा गलप्पमाणे आवाटे खनित्वा सीलवमहाराजानं मज्झे , उभोसु पस्सेसु सेसअमच्चेति एवं सब्बेपि आवाटेसु ओतारेत्वा पंसुं आकिरित्वा घनं आकोटेत्वा अगमंसु. तदा सीलवमहाराजा अमच्चे आमन्तेत्वा ‘‘चोररञ्ञो उपरि कोपं अकत्वा मेत्तं एव भावेथ, ताता’’ति ओवदि.

अथ अड्ढरत्तसमये ‘‘मनुस्समंसं खादिस्सामा’’ति सिङ्गाला आगमिंसु. ते दिस्वा राजा च अमच्चा च एकप्पहारेनेव सद्दमकंसु, सिङ्गाला भीता पलायिंसु. ते निवत्तित्वा ओलोकेन्ता पच्छतो कस्सचि अनागमनभावं ञत्वा पुन पच्चागमिंसु. इतरेपि तथेव सद्दमकंसु. एवं यावततियं पलायित्वा पुन ओलोकेन्ता तेसु एकस्सपि अनागमनभावं ञत्वा ‘‘वज्झप्पत्ता एते भविस्सन्ती’’ति सूरा हुत्वा निवत्तित्वा पुन तेसु सद्दं करोन्तेसुपि न पलायिंसु. जेट्ठकसिङ्गालो राजानं उपगञ्छि, सेसा सिङ्गाला सेसानं अमच्चानं सन्तिकं अगमंसु. उपायकुसलो राजा तस्स अत्तनो सन्तिकं आगतभावं ञत्वा डंसितुं ओकासं देन्तो विय गीवं उक्खिपित्वा तं गीवाय डंसमानं हनुकट्ठिकेन आकड्ढित्वा यन्ते पक्खिपित्वा विय गाळ्हं गण्हि, नागबलेन रञ्ञा हनुकट्ठिकेन आकड्ढित्वा गीवाय गाळ्हं गहितसिङ्गालो अत्तानं मोचेतुं असक्कोन्तो मरणभयतज्जितो महाविरवं विरवि. अवसेसा सिङ्गाला तस्स तं अट्टस्सरं सुत्वा ‘‘एकेन पुरिसेन सुग्गहितो भविस्सती’’ति अमच्चे उपसङ्कमितुं असक्कोन्ता मरणभयतज्जिता सब्बे पलायिंसु. रञ्ञो हनुकट्ठिकेन दळ्हं कत्वा गहितसिङ्गाले अपरापरं सञ्चरन्ते पंसु सिथिला अहोसि. सोपि सिङ्गालो मरणभयभीतो चतूहि पादेहि रञ्ञो उपरिभागे पंसुं अपब्यूहि, राजा पंसुनो सिथिलभावं ञत्वा सिङ्गालं विस्सज्जेत्वा नागबलो थामसम्पन्नो अपरापरं सञ्चरन्तो उभो हत्थे उक्खिपित्वा आवाटमुखवट्टियं ओलुब्भ वातच्छिन्नवलाहको विय निक्खमित्वा ठितो अमच्चे अस्सासेत्वा पंसुं वियूहित्वा सब्बे उद्धरित्वा अमच्चपरिवुतो आमकसुसाने अट्ठासि.

तस्मिं समये मनुस्सा एकं मतमनुस्सं आमकसुसाने छड्डेन्ता द्विन्नं यक्खानं सीमन्तरिकाय छड्डेसुं. ते यक्खा तं मतमनुस्सं भाजेतुं असक्कोन्ता ‘‘न मयं इमं भाजेतुं सक्कोम, अयं सीलवराजा धम्मिको, एस नो भाजेत्वा दस्सति, एतस्स सन्तिकं गच्छामा’’ति तं मतमनुस्सं पादे गहेत्वा आकड्ढन्ता रञ्ञो सन्तिकं गन्त्वा ‘‘देव, अम्हाकं इमं मतकं भाजेत्वा देही’’ति आहंसु. ‘‘भो यक्खा, अहं इमं तुम्हाकं भाजेत्वा ददेय्यं, अपरिसुद्धो पनम्हि, न्हायिस्सामि तावा’’ति. यक्खा चोररञ्ञो ठपितं वासितउदकं अत्तनो आनुभावेन आहरित्वा रञ्ञो न्हानत्थाय अदंसु. न्हत्वा ठितस्स संहरित्वा ठपिते चोररञ्ञो साटके आहरित्वा अदंसु, ते निवासेत्वा ठितस्स चतुज्जातियगन्धसमुग्गं आहरित्वा अदंसु, गन्धे विलिम्पित्वा ठितस्स सुवण्णसमुग्गे मणितालवण्टेसु ठपितानि नानापुप्फानि आहरित्वा अदंसु. पुप्फानि पिळन्धित्वा ठितकाले ‘‘अञ्ञं किं करोमा’’ति पुच्छिंसु. राजा अत्तनो छातकाकारं दस्सेसि, ते गन्त्वा चोररञ्ञो सम्पादितं नानग्गरसभोजनं आहरित्वा अदंसु, राजा न्हातानुलित्तो सुमण्डितप्पसाधितो नानग्गरसभोजनं भुञ्जि. यक्खा चोररञ्ञो ठपितं वासितपानीयं सुवण्णभिङ्कारेनेव सुवण्णसरकेनपि सद्धिं आहरिंसु. अथस्स पानीयं पिवित्वा मुखं विक्खालेत्वा हत्थे धोवित्वा ठितकाले चोररञ्ञो सम्पादितं पञ्चसुगन्धिकसुपरिभावितं तम्बूलं आहरित्वा अदंसु. तं खादित्वा ठितकाले ‘‘अञ्ञं किं करोमा’’ति पुच्छिंसु. गन्त्वा चोररञ्ञो उस्सीसके निक्खित्तं मङ्गलखग्गं आहरथाति. तम्पि गन्त्वा आहरिंसु. राजा तं खग्गं गहेत्वा तं मतमनुस्सं उजुकं ठपापेत्वा मत्थकमज्झे असिना पहरित्वा द्वे कोट्ठासे कत्वा द्विन्नं यक्खानं समविभत्तमेव विभजित्वा अदासि, दत्वा च पन खग्गं धोवित्वा सन्नय्हित्वा अट्ठासि. अथ ते यक्खा मनुस्समंसं खादित्वा सुहिता हुत्वा तुट्ठचित्ता ‘‘अञ्ञं ते, महाराज, किं करोमा’’ति पुच्छिंसु. तेन हि तुम्हे अत्तनो आनुभावेन मं चोररञ्ञो सिरिगब्भे ओतारेथ, इमे च अमच्चे अत्तनो अत्तनो गेहेसु पतिट्ठापेथाति. ते ‘‘साधु देवा’’ति सम्पटिच्छित्वा तथा अकंसु.

तस्मिं समये चोरराजा अलङ्कतसिरिगब्भे सिरिसयनपिट्ठे निपन्नो निद्दायति. राजा तस्स पमत्तस्स निद्दायन्तस्स खग्गतलेन उदरं पहरि. सो भीतो पबुज्झित्वा दीपालोकेन सीलवमहाराजानं सञ्जानित्वा सयना उट्ठाय सतिं उपट्ठपेत्वा ठितो राजानं आह ‘‘महाराज, एवरूपाय रत्तिया गहितारक्खे पिहितद्वारे भवने आरक्खमनुस्सेहि निरोकासे ठाने खग्गं सन्नय्हित्वा अलङ्कतपटियत्तो कथं नाम त्वं इमं सयनपिट्ठं आगतोसी’’ति. राजा अत्तनो आगमनाकारं सब्बं वित्थारतो कथेसि. तं सुत्वा चोरराजा संविग्गमानसो ‘‘महाराज, अहं मनुस्सभूतोपि समानो तुम्हाकं गुणे न जानामि, परेसं लोहितमंसखादकेहि पन कक्खळेहि फरुसेहि यक्खेहि तव गुणा ञाता, न दानाहं, नरिन्द , एवरूपे सीलसम्पन्ने तयि दुब्भिस्सामी’’ति खग्गं आदाय सपथं कत्वा राजानं खमापेत्वा महासयने निपज्जापेत्वा अत्तना खुद्दकमञ्चके निपज्जित्वा पभाताय रत्तिया उट्ठिते सूरिये भेरिं चरापेत्वा सब्बसेनियो च अमच्चब्राह्मणगहपतिके च सन्निपातापेत्वा तेसं पुरतो आकासे पुण्णचन्दं उक्खिपन्तो विय सीलवरञ्ञो गुणे कथेत्वा परिसमज्झेयेव पुन राजानं खमापेत्वा रज्जं पटिच्छापेत्वा ‘‘महाराज, इतो पट्ठाय तुम्हाकं उप्पन्नो चोरूपद्दवो मय्हं भारो, मया गहितारक्खा तुम्हे रज्जं करोथा’’ति वत्वा पेसुञ्ञकारकस्स आणं कारेत्वा अत्तनो बलवाहनं आदाय सकरट्ठमेव गतो.

सीलवराजापि खो अलङ्कतपटियत्तो सेतच्छत्तस्स हेट्ठा सरभपादके कञ्चनपल्लङ्के निसिन्नो अत्तनो सम्पत्तिं ओलोकेत्वा ‘‘अयञ्च एवरूपा सम्पत्ति अमच्चसहस्सस्स च जीवितपटिलाभो मयि वीरियं अकरोन्ते न किञ्चि अभविस्स, वीरियबलेन पनाहं नट्ठञ्च इमं यसं पटिलभिं, अमच्चसहस्सस्स च जीवितदानं अदासिं, आसच्छेदं वत अकत्वा वीरियमेव कत्तब्बं. कतवीरियस्स हि फलं नाम एवं समिज्झती’’ति चिन्तेत्वा उदानवसेन इमं गाथमाह –

५१.

‘‘आसीसेथेव पुरिसो, न निब्बिन्देय्य पण्डितो;

पस्सामि वोहं अत्तानं, यथा इच्छिं तथा अहू’’ति.

तत्थ आसीसेथेवाति ‘‘एवाहं वीरियं आरभन्तो इमम्हा दुक्खा मुच्चिस्सामी’’ति अत्तनो वीरियबलेन आसं करोथेव. न निब्बिन्देय्य पण्डितोति पण्डितो उपायकुसलो युत्तट्ठाने वीरियं करोन्तो ‘‘अहं इमस्स वीरियस्स फलं न लभिस्सामी’’ति न उक्कण्ठेय्य, आसच्छेदं करेय्याति अत्थो. पस्सामि वोहं अत्तानन्ति एत्थ वोति निपातमत्तं , अहं अज्ज अत्तानं पस्सामि. यथा इच्छिं तथा अहूति अहञ्हि आवाटे निखातो तम्हा दुक्खा मुच्चित्वा पुन अत्तनो रज्जसम्पत्तिं इच्छिं, सो अहं इमं सम्पत्तिं पत्तं अत्तानं पस्सामि. यथेवाहं पुब्बे इच्छिं, तथेव मे अत्ता जातोति. एवं बोधिसत्तो ‘‘अहो वत भो सीलसम्पन्नानं वीरियफलं नाम समिज्झती’’ति इमाय गाथाय उदानं उदानेत्वा यावजीवं पुञ्ञानि कत्वा यथाकम्मं गतो.

सत्थापि इमं धम्मदेसनं आहरित्वा सच्चानि पकासेसि, सच्चपरियोसाने ओस्सट्ठवीरियो भिक्खु अरहत्ते पतिट्ठासि. सत्था अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा पदुट्ठामच्चो देवदत्तो अहोसि, अमच्चसहस्सं बुद्धपरिसा, सीलवमहाराजा पन अहमेव अहोसि’’न्ति.

महासीलवजातकवण्णना पठमा.

[५२] २. चूळजनकजातकवण्णना

वायमेथेव पुरिसोति इदं सत्था जेतवने विहरन्तो ओस्सट्ठवीरियमेवारब्भ कथेसि. तत्थ यं वत्तब्बं, तं सब्बं महाजनकजातके (जा. २.२२.१२३ आदयो) आवि भविस्सति. जनकराजा पन सेतच्छत्तस्स हेट्ठा निसिन्नो इमं गाथमाह –

५२.

‘‘वायमेथेव पुरिसो, न निब्बिन्देय्य पण्डितो;

पस्सामि वोहं अत्तानं, उदका थलमुब्भत’’न्ति.

तत्थ वायमेथेवाति वायामं करोथेव. उदका थलमुब्भतन्ति उदकतो थलमुत्तिण्णं थले पतिट्ठितं अत्तानं पस्सामीति. इधापि ओस्सट्ठवीरियो भिक्खु अरहत्तं पत्तो, जनकराजा सम्मासम्बुद्धोव अहोसीति.

चूळजनकजातकवण्णना दुतिया.

[५३] ३. पुण्णपातिजातकवण्णना

तथेवपुण्णा पातियोति इदं सत्था जेतवने विहरन्तो विसवारुणिं आरब्भ कथेसि. एकं समयं सावत्थियं सुराधुत्ता सन्निपतित्वा मन्तयिंसु – ‘‘सुरामूलं नो खीणं, कहं नु खो लभिस्सामा’’ति. अथेको कक्खळधुत्तो आह ‘‘मा चिन्तयित्थ, अत्थेको उपायो’’ति. ‘‘कतरो उपायो नामा’’ति? ‘‘अनाथपिण्डिको अङ्गुलिमुद्दिका पिळन्धित्वा मट्ठसाटकनिवत्थो राजुपट्ठानं गच्छति, मयं सुरापातियं विसञ्ञीकरणं भेसज्जं पक्खिपित्वा आपानं सज्जेत्वा निसीदित्वा अनाथपिण्डिकस्स आगमनकाले ‘इतो एहि महासेट्ठी’ति पक्कोसित्वा तं सुरं पायेत्वा विसञ्ञीभूतस्स अङ्गुलिमुद्दिका च साटके च गहेत्वा सुरामूलं करिस्सामा’’ति. ते ‘‘साधू’’ति सम्पटिच्छित्वा तथा कत्वा सेट्ठिस्स आगमनकाले पटिमग्गं गन्त्वा ‘‘सामि, इतो ताव आगच्छथ , अयं अम्हाकं सन्तिके अतिमनापा सुरा, थोकं पिवित्वा गच्छथा’’ति वदिंसु. सोतापन्नो अरियसावको किं सुरं पिविस्सति, अनत्थिको समानोपि पन ‘‘इमे धुत्ते परिग्गण्हिस्सामी’’ति तेसं आपानभूमिं गन्त्वा तेसं किरियं ओलोकेत्वा ‘‘अयं सुरा इमेहि इमिना नाम कारणेन योजिता’’ति ञत्वा ‘‘इतो दानि पट्ठाय इमे इतो पलापेस्सामी’’ति चिन्तेत्वा आह – ‘‘हरे दुट्ठधुत्ता, तुम्हे ‘सुरापातियं भेसज्जं पक्खिपित्वा आगतागते पायेत्वा विसञ्ञी कत्वा विलुम्पिस्सामा’ति आपानमण्डलं सज्जेत्वा निसिन्ना केवलं इमं सुरं वण्णेथ, एकोपि तं उक्खिपित्वा पिवितुं न उस्सहति. सचे अयं अयोजिता अस्स, इमं तुम्हेव पिवेय्याथा’’ति ते धुत्ते तज्जेत्वा ततो पलापेत्वा अत्तनो गेहं गन्त्वा ‘‘धुत्तेहि कतकारणं तथागतस्स आरोचेस्सामी’’ति चिन्तेन्तो जेतवनं गन्त्वा आरोचेसि. सत्था ‘‘इदानि ताव गहपति ते धुत्ता तं वञ्चेतुकामा जाता, पुब्बे पन पण्डितेपि वञ्चेतुकामा अहेसु’’न्ति वत्वा तेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो बाराणसिसेट्ठि अहोसि. तदापेते धुत्ता एवमेव सम्मन्तेत्वा सुरं योजेत्वा बाराणसिसेट्ठिस्स आगमनकाले पटिमग्गं गन्त्वा एवमेव कथयिंसु. सेट्ठि अनत्थिकोपि हुत्वा ते परिग्गण्हितुकामो गन्त्वा तेसं किरियं ओलोकेत्वा ‘‘इदं नामेते कातुकामा, पलापेस्सामि ने इतो’’ति चिन्तेत्वा एवमाह ‘‘भोन्तो, धुत्ता सुरं पिवित्वा राजकुलं गन्तुं नाम अयुत्तं, राजानं दिस्वा पुन आगच्छन्तो जानिस्सामि, तुम्हे इधेव निसीदथा’’ति राजुपट्ठानं गन्त्वा पच्चागञ्छि. धुत्ता ‘‘इतो एथ, सामी’’ति. सोपि तत्थ गन्त्वा भेसज्जेन संयोजिता सुरापातियो ओलोकेत्वा एवमाह ‘‘भोन्तो धुत्ता तुम्हाकं किरिया मय्हं न रुच्चति, तुम्हाकं सुरापातियो यथापूरिताव ठिता, तुम्हे केवलं सुरं वण्णेथ, न पन पिवथ. सचायं मनापा अस्स, तुम्हेपि पिवेय्याथ, इमाय पन विससंयुत्ताय भवितब्ब’’न्ति तेसं मनोरथं भिन्दन्तो इमं गाथमाह –

५३.

‘‘तथेव पुण्णा पातियो, अञ्ञायं वत्तते कथा;

आकारणेन जानामि, न चायं भद्दिका सुरा’’ति.

तत्थ तथेवाति यथा मया गमनकाले दिट्ठा, इदानिपि इमा सुरापातियो तथेव पुण्णा. अञ्ञायं वत्तते कथाति या अयं तुम्हाकं सुरावण्णनकथा वत्तति, सा अञ्ञाव अभूता अतच्छा. यदि हि एसा सुरा मनापा अस्स, तुम्हेपि पिवेय्याथ, उपड्ढपातियो अवसिस्सेय्युं. तुम्हाकं पन एकेनापि सुरा न पीता. आकारणेन जानामीति तस्मा इमिना कारणेन जानामि. न चायं भद्दिका सुराति ‘‘नेवायं भद्दिका सुरा, विससंयोजिताय एताय भवितब्ब’’न्ति धुत्ते निग्गण्हित्वा यथा न पुन एवरूपं करोन्ति, तथा ते तज्जेत्वा विस्सज्जेसि. सो यावजीवं दानादीनि पुञ्ञानि कत्वा यथाकम्मं गतो.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा धुत्ता एतरहि धुत्ता, बाराणसिसेट्ठि पन अहमेव अहोसि’’न्ति.

पुण्णपातिजातकवण्णना ततिया.

[५४] ४. किंफलजातकवण्णना

नायंरुक्खो दुरारुहाति इदं सत्था जेतवने विहरन्तो एकं फलकुसलं उपासकं आरब्भ कथेसि. एको किर सावत्थिवासी कुटुम्बिको बुद्धप्पमुखं भिक्खुसङ्घं निमन्तेत्वा अत्तनो आरामे निसीदापेत्वा यागुखज्जकं दत्वा उय्यानपालं आणापेसि ‘‘भिक्खूहि सद्धिं उय्याने विचरित्वा अय्यानं अम्बादीनि नानाफलानि देही’’ति. सो ‘‘साधू’’ति पटिस्सुणित्वा भिक्खूसङ्घमादाय उय्याने विचरन्तो रुक्खं उल्लोकेत्वाव ‘‘एतं फलं आमं, एतं न सुपक्कं, एतं सुपक्क’’न्ति जानाति. यं सो वदति, तं तथेव होति. भिक्खू गन्त्वा तथागतस्स आरोचेसुं ‘‘भन्ते, अयं उय्यानपालो फलकुसलो भूमियं ठितोव रुक्खं उल्लोकेत्वा ‘एतं फलं आमं, एतं न सुपक्कं, एतं सुपक्क’न्ति जानाति. यं सो वदति, तं तथेव होती’’ति. सत्था ‘‘न, भिक्खवे, अयमेव उय्यानपालो फलकुसलो, पुब्बे पण्डितापि फलकुसलायेव अहेसु’’न्ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सत्थवाहकुले निब्बत्तित्वा वयप्पत्तो पञ्चहि सकटसतेहि वणिज्जं करोन्तो एकस्मिं काले महावत्तनिअटविं पत्वा अटविमुखे ठत्वा सब्बे मनुस्से सन्निपातापेत्वा ‘‘इमिस्सा अटविया विसरुक्खा नाम होन्ति, विसपत्तानि, विसपुप्फानि, विसफलानि, विसमधूनि होन्तियेव, पुब्बे तुम्हेहि अपरिभुत्तं, यं किञ्चि पत्तं वा पुप्फं वा फलं वा पल्लवं वा मं अपरिपुच्छित्वा मा खादथा’’ति आह. ते ‘‘साधू’’ति सम्पटिच्छित्वा अटविं ओतरिंसु. अटविमुखे च एकस्मिं गामद्वारे किंफलरुक्खो नाम अत्थि, तस्स खन्धसाखापलासपुप्फफलानि सब्बानि अम्बसदिसानेव होन्ति. न केवलं वण्णसण्ठानतोव, गन्धरसेहिपिस्स आमपक्कानि फलानि अम्बफलसदिसानेव, खादितानि पन हलाहलविसं विय तङ्खणञ्ञेव जीवितक्खयं पापेन्ति. पुरतो गच्छन्ता एकच्चे लोलपुरिसा ‘‘अम्बुरुक्खो अय’’न्ति सञ्ञाय फलानि खादिंसु, एकच्चे ‘‘सत्थवाहं पुच्छित्वाव खादिस्सामा’’ति हत्थेन गहेत्वा अट्ठंसु. ते सत्थवाहे आगते ‘‘अय्य, इमानि अम्बफलानि खादामा’’ति पुच्छिंसु. बोधिसत्तो ‘‘नायं अम्बरुक्खो’’ति ञत्वा ‘‘किं फलरुक्खो नामेस, नायं अम्बरुक्खो, मा खादित्था’’ति वारेत्वा ये खादिंसु. तेपि वमापेत्वा चतुमधुरं पायेत्वा निरोगे अकासि.

पुब्बे पन इमस्मिं रुक्खमूले मनुस्सा निवासं कप्पेत्वा ‘‘अम्बफलानी’’ति सञ्ञाय इमानि विसफलानि खादित्वा जीवितक्खयं पापुणन्ति. पुनदिवसे गामवासिनो निक्खमित्वा मतमनुस्से दिस्वा पादे गण्हित्वा पटिच्छन्नट्ठाने छड्डेत्वा सकटेहि सद्धिंयेव सब्बं तेसं सन्तकं गहेत्वा गच्छन्ति. ते तं दिवसम्पि अरुणुग्गमनकालेयेव ‘‘मय्हं बलिबद्दो भविस्सति, मय्हं सकटं, मय्हं भण्ड’’न्ति वेगेन तं रुक्खमूलं गन्त्वा मनुस्से निरोगे दिस्वा ‘‘कथं तुम्हे इमं रुक्खं ‘नायं अम्बरुक्खो’ति जानित्था’’ति पुच्छिंसु. ते ‘‘मयं न जानाम, सत्थवाहजेट्ठको नो जानाती’’ति आहंसु. मनुस्सा बोधिसत्तं पुच्छिंसु ‘‘पण्डित, किन्ति कत्वा त्वं इमस्स रुक्खस्स अनम्बरुक्खभावं अञ्ञासी’’ति? सो ‘‘द्वीहि कारणेहि अञ्ञासि’’न्ति वत्वा इमं गाथमाह –

५४.

‘‘नायं रुक्खो दुरारुहो, नपि गामतो आरका;

आकारणेन जानामि, नायं सादुफलो दुमो’’ति.

तत्थ नायं रुक्खो दुरारुहोति अयं विसरुक्खो न दुक्खारुहो, उक्खिपित्वा ठपितनिस्सेणी विय सुखेनारोहितुं सक्काति वदति. नपि गामतो आरकाति गामतो दूरे ठितोपि न होति, गामद्वारे ठितोयेवाति दीपेति. आकारणेन जानामीति इमिना दुविधेन कारणेनाहं इमं रुक्खं जानामि. किन्ति? नायं सादुफलो दुमोति. सचे हि अयं मधुरफलो अम्बरुक्खो अभविस्स, एवं सुखारुळ्हे अविदूरे ठिते एतस्मिं एकम्पि फलं न तिट्ठेय्य, फलखादकमनुस्सेहि निच्चं परिवुतोव अस्स. एवं अहं अत्तनो ञाणेन परिच्छिन्दित्वा इमस्स विसरुक्खभावं अञ्ञासिन्ति महाजनस्स धम्मं देसेत्वा सोत्थिगमनं गतो.

सत्थापि ‘‘एवं, भिक्खवे, पुब्बे पण्डितापि फलकुसला अहेसु’’न्ति इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा परिसा बुद्धपरिसा अहेसुं, सत्थवाहो पन अहमेव अहोसि’’न्ति.

किंफलजातकवण्णना चतुत्था.

[५५] ५. पञ्चावुधजातकवण्णना

योअलीनेन चित्तेनाति इदं सत्था जेतवने विहरन्तो एकं ओस्सट्ठवीरियं भिक्खुं आरब्भ कथेसि. तञ्हि भिक्खुं सत्था आमन्तेत्वा ‘‘सच्चं किर त्वं भिक्खु ओस्सट्ठवीरियोसी’’ति पुच्छित्वा ‘‘सच्चं, भगवा’’ति वुत्ते ‘‘भिक्खु पुब्बे पण्डिता वीरियं कातुं युत्तट्ठाने वीरियं कत्वा रज्जसम्पत्तिं पापुणिंसू’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स रञ्ञो अग्गमहेसिया कुच्छिस्मिं निब्बत्ति. तस्स नामग्गहणदिवसे अट्ठसते ब्राह्मणे सब्बकामेहि सन्तप्पेत्वा लक्खणानि पुच्छिंसु. लक्खणकुसला ब्राह्मणा लक्खणसम्पत्तिं दिस्वा ‘‘पुञ्ञसम्पन्नो, महाराज, कुमारो तुम्हाकं अच्चयेन रज्जं पापुणिस्सति, पञ्चावुधकम्मे पञ्ञातो पाकटो जम्बुदीपे अग्गपुरिसो भविस्सती’’ति ब्याकरिंसु. राजा ब्राह्मणानं वचनं सुत्वा कुमारस्स नामं गण्हन्तो ‘‘पञ्चावुधकुमारो’’ति नामं अकासि. अथ नं विञ्ञुतं पत्वा सोळसवस्सुद्देसे ठितं राजा आमन्तेत्वा ‘‘तात, सिप्पं उग्गण्हाही’’ति आह. ‘‘कस्स सन्तिके उग्गण्हामि, देवा’’ति? ‘‘गच्छ, तात, गन्धाररट्ठे तक्कसिलनगरे दिसापामोक्खस्स आचरियस्स सन्तिके उग्गण्ह, इदञ्चस्स आचरियभागं दज्जेय्यासी’’ति सहस्सं दत्वा उय्योजेसि. सो तत्थ गन्त्वा सिप्पं सिक्खित्वा आचरियेन दिन्नं पञ्चावुधं गहेत्वा आचरियं वन्दित्वा तक्कसिलनगरतो निक्खमित्वा सन्नद्धपञ्चावुधो बाराणसिमग्गं पटिपज्जि.

सो अन्तरामग्गे सिलेसलोमयक्खेन नाम अधिट्ठितं एकं अटविं पापुणि. अथ नं अटविमुखे मनुस्सा दिस्वा ‘‘भो माणव, मा इमं अटविं पविस, सिलेसलोमयक्खो नामेत्थ अत्थि, सो दिट्ठदिट्ठे मनुस्से जीवितक्खयं पापेती’’ति वारयिंसु. बोधिसत्तो अत्तानं तक्केन्तो असम्भीतकेसरसीहो विय अटविं पाविसियेव. तस्मिं अटविमज्झं सम्पत्ते सो यक्खो तालमत्तो हुत्वा कूटागारमत्तं सीसं पत्तप्पमाणानि अक्खीनि, दकलिमकुळमत्ता द्वे दाठा च मापेत्वा सेतमुखो कबरकुच्छि नीलहत्थपादो हुत्वा बोधिसत्तस्स अत्तानं दस्सेत्वा ‘‘कहं यासि, तिट्ठ भक्खोसि मे’’ति आह. अथ नं बोधिसत्तो ‘‘यक्ख, अहं अत्तानं तक्केत्वा इध पविट्ठो, त्वं अप्पमत्तो हुत्वा मं उपगच्छेय्यासि. विसपीतेन हि सरेन तं विज्झित्वा एत्थेव पातेस्सामी’’ति सन्तज्जेत्वा हलाहलविसपीतं सरं सन्नय्हित्वा मुञ्चि, सो यक्खस्स लोमेसुयेव अल्लीयि. ततो अञ्ञं, ततो अञ्ञन्ति एवं पञ्ञास सरे मुञ्चि, सब्बे तस्स लोमेसुयेव अल्लीयिंसु. यक्खो सब्बेपि ते सरे फोटेत्वा अत्तनो पादमूलेयेव पातेत्वा बोधिसत्तं उपसङ्कमि.

बोधिसत्तो पुनपि तं तज्जेत्वा खग्गं कड्ढित्वा पहरि, तेत्तिंसङ्गुलायतो खग्गो लोमेसुयेव अल्लीयि. अथ नं कणयेन पहरि, सोपि लोमेसुयेव अल्लीयि. तस्स अल्लीनभावं ञत्वा मुग्गरेन पहरि, सोपि लोमेसुयेव अल्लीयि. तस्स अल्लीनभावं ञत्वा कुन्तेन पहरि, सोपि लोमेसुयेव अल्लीयि. तस्स अल्लीनभावं ञत्वा ‘‘भो यक्खन, ते अहं ‘पञ्चावुधकुमारो नामा’ति सुतपुब्बो, अहं तया अधिट्ठितं अटविं पविसन्तो न धनुआदीनि तक्केत्वा पविट्ठो, अत्तानंयेव पन तक्केत्वा पविट्ठो, अज्ज तं पोथेत्वा चुण्णविचुण्णं करिस्सामी’’ति उन्नादेन्तो अत्तानं तक्केत्वा दक्खिणहत्थेन यक्खं पहरि, हत्थो लोमेसुयेव अल्लीयि. वामहत्थेन पहरि, सोपि अल्लीयि. दक्खिणपादेन पहरि, सोपि अल्लीयि. वामपादेन पहरि, सोपि अल्लीयि. ‘‘सीसेन तं पोथेत्वा चुण्णविचुण्णं करिस्सामी’’ति सीसेन पहरि, तम्पि लोमेसुयेव अल्लीयि. सो पञ्चोड्डितो पञ्चसु ठानेसु बद्धो ओलम्बन्तोपि निब्भयो निस्सारज्जोव अहोसि.

यक्खो चिन्तेसि ‘‘अयं एको पुरिससीहो पुरिसाजानीयो, न पुरिसमत्तोव, मादिसेन नामस्स यक्खेन गहितस्स सन्तासमत्तम्पि न भविस्सति, मया इमं मग्गं हनन्तेन एकोपि एवरूपो पुरिसो न दिट्ठपुब्बो, कस्मा नु खो एस न भायती’’ति. सो तं खादितुं अविसहन्तो ‘‘कस्मा नु खो, त्वं माणव, मरणभयं न भायसी’’ति पुच्छि. ‘‘किंकारणा, यक्ख, भायिस्सामि. एकस्मिञ्हि अत्तभावे एकं मरणं नियतमेव, अपिच मय्हं कुच्छिम्हि वजिरावुधं अत्थि. सचे मं खादिस्ससि, तं आवुधं जीरापेतुं न सक्खिस्ससि, तं ते अन्तानि खण्डाखण्डिकं छिन्दित्वा जीवितक्खयं पापेस्सति. इति उभोपि नस्सिस्साम, इमिना कारणेनाहं न भायामी’’ति. इदं किर बोधिसत्तो अत्तनो अब्भन्तरे ञाणावुधं सन्धाय कथेसि. तं सुत्वा यक्खो चिन्तेसि ‘‘अयं माणवो सच्चमेव भणति, इमस्स पुरिससीहस्स सरीरतो मुग्गबीजमत्तम्पि मंसखण्डं मय्हं कुच्छि जीरेतुं न सक्खिस्सति, विस्सज्जेस्सामि न’’न्ति मरणभयतज्जितो बोधिसत्तं विस्सज्जेत्वा ‘‘माणव, पुरिससीहो त्वं, न ते अहं मंसं खादिस्सामि, त्वं अज्ज राहुमुखा मुत्तचन्दो विय मम हत्थतो मुच्चित्वा ञातिसुहज्जमण्डलं तोसेन्तो याही’’ति आह.

अथ नं बोधिसत्तो आह – ‘‘यक्ख, अहं ताव गच्छिस्सामि, त्वं पन पुब्बेपि अकुसलं कत्वा लुद्दो लोहितपाणि पररुहिरमंसभक्खो यक्खो हुत्वा निब्बत्तो. सचे इधापि ठत्वा अकुसलमेव करिस्ससि, अन्धकारा अन्धकारमेव गमिस्ससि, मं दिट्ठकालतो पट्ठाय पन न सक्का तया अकुसलं कातुं, पाणातिपातकम्मं नाम निरये तिरच्छानयोनियं पेत्तिविसये असुरकाये च निब्बत्तेति, मनुस्सेसु निब्बत्तनिब्बत्तट्ठाने अप्पायुकसंवत्तनिकं होती’’ति एवमादिना नयेन पञ्चन्नं दुस्सील्यकम्मानं आदीनवं, पञ्चन्नं सीलानं आनिसंसञ्च कथेत्वा नानाकारणेहि यक्खं तज्जेत्वा धम्मं देसेत्वा दमेत्वा निब्बिसेवनं कत्वा पञ्चसु सीलेसु पतिट्ठापेत्वा तस्सायेव नं अटविया बलिपटिग्गाहकं देवतं कत्वा अप्पमादेन ओवदित्वा अटवितो निक्खमित्वा अटविमुखे मनुस्सानं आचिक्खित्वा सन्नद्धपञ्चावुधो बाराणसिं गन्त्वा मातापितरो दिस्वा अपरभागे रज्जे पतिट्ठाय धम्मेन रज्जं कारेन्तो दानादीनि पुञ्ञानि कत्वा यथाकम्मं गतो.

सत्थापि इमं धम्मदेसनं आहरित्वा अभिसम्बुद्धो हुत्वा इमं गाथमाह –

५५.

‘‘यो अलीनेन चित्तेन, अलीनमनसो नरो;

भावेति कुसलं धम्मं, योगक्खेमस्स पत्तिया;

पापुणे अनुपुब्बेन, सब्बसंयोजनक्खय’’न्ति.

तत्रायं पिण्डत्थो – यो पुरिसो अलीनेन असंकुटितेन चित्तेन पकतियापि अलीनमनो अलीनज्झासयोव हुत्वा अनवज्जट्ठेन कुसलं सत्ततिं सबोधिपक्खियभेदं धम्मं भावेति वड्ढेति, विसालेन चित्तेन विपस्सनं अनुयुञ्जति चतूहि योगेहि खेमस्स निब्बानस्स पत्तिया, सो एवं सब्बसङ्खारेसु ‘‘अनिच्चं दुक्खं अनत्ता’’ति तिलक्खणं आरोपेत्वा तरुणविपस्सनतो पट्ठाय उप्पन्ने बोधिपक्खियधम्मे भावेन्तो अनुपुब्बेन एकसंयोजनम्पि अनवसेसेत्वा सब्बसंयोजनक्खयकरस्स चतुत्थमग्गस्स परियोसाने उप्पन्नत्ता ‘‘सब्बसंयोजनक्खयो’’ति सङ्ख्यं गतं अरहत्तं पापुणेय्याति.

एवं सत्था अरहत्तेन धम्मदेसनाय कूटं गहेत्वा मत्थके चत्तारि सच्चानि पकासेसि, सच्चपरियोसाने सो भिक्खु अरहत्तं पापुणि. सत्था अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा यक्खो अङ्गुलिमालो अहोसि, पञ्चावुधकुमारो पन अहमेव अहोसि’’न्ति.

पञ्चावुधजातकवण्णना पञ्चमा.

[५६] ६. कञ्चनक्खन्धजातकवण्णना

योपहट्ठेन चित्तेनाति इदं सत्था जेतवने विहरन्तो अञ्ञतरं भिक्खुं आरब्भ कथेसि. एको किर सावत्थिवासी कुलपुत्तो सत्थु धम्मदेसनं सुत्वा रतनसासने उरं दत्वा पब्बजि. अथस्स आचरियुपज्झाया ‘‘आवुसो, एकविधेन सीलं नाम, दुविधेन, तिविधेन, चतुब्बिधेन, पञ्चविधेन, छब्बिधेन, सत्तविधेन, अट्ठविधेन, नवविधेन, दसविधेन, बहुविधेन सीलं नाम. इदं चूळसीलं नाम, इदं मज्झिमसीलं नाम, इदं महासीलं नाम. इदं पातिमोक्खसंवरसीलं नाम, इदं इन्द्रियसंवरसीलं नाम, इदं आजीवपारिसुद्धिसीलं नाम, इदं पच्चयपटिसेवनसीलं नामा’’ति सीलं आचिक्खन्ति. सो चिन्तेसि ‘‘इदं सीलं नाम अतिबहु, अहं एत्तकं समादाय वत्तितुं न सक्खिस्सामि, सीलं पूरेतुं असक्कोन्तस्स च नाम पब्बज्जाय को अत्थो, अहं गिही हुत्वा दानादीनि पुञ्ञानि च करिस्सामि, पुत्तदारञ्च पोसेस्सामी’’ति. एवञ्च पन चिन्तेत्वा ‘‘भन्ते, अहं सीलं रक्खितुं न सक्खिस्सामि, असक्कोन्तस्स च नाम पब्बज्जाय को अत्थो, अहं हीनायावत्तिस्सामि, तुम्हाकं पत्तचीवरं गण्हथा’’ति आह.

अथ नं आहंसु ‘‘आवुसो एवं सन्ते दसबलं वन्दित्वाव याही’’ति ते तं आदाय सत्थु सन्तिकं धम्मसभं अगमंसु. सत्था दिस्वाव ‘‘किं, भिक्खवे, अनत्थिकं भिक्खुं आदाय आगतत्था’’ति आह. भन्ते, अयं भिक्खु ‘‘अहं सीलं रक्खितुं न सक्खिस्सामी’’ति पत्तचीवरं निय्यादेति, अथ नं मयं गहेत्वा आगतम्हाति. ‘‘कस्मा पन तुम्हे, भिक्खवे, इमस्स भिक्खुनो बहुं सीलं आचिक्खथ. यत्तकं एस रक्खितुं सक्कोति, तत्तकमेव रक्खिस्सति. इतो पट्ठाय तुम्हे एतं मा किञ्चि अवचुत्थ, अहमेत्थ कत्तब्बं जानिस्सामि, एहि त्वं भिक्खु, किं ते बहुना सीलेन, तीणियेव सीलानि रक्खितुं सक्खिस्ससी’’ति? ‘‘रक्खिस्सामि, भन्ते’’ति. तेन हि त्वं इतो पट्ठाय कायद्वारं वचीद्वारं मनोद्वारन्ति तीणि द्वारानि रक्ख, मा कायेन पापकम्मं करि, मा वाचाय, मा मनसा. ‘‘गच्छ मा हीनायावत्ति, इमानि तीणियेव सीलानि रक्खा’’ति. एत्तावता सो भिक्खु तुट्ठमानसो ‘‘साधु, भन्ते, रक्खिस्सामि इमानि तीणि सीलानी’’ति सत्थारं वन्दित्वा आचरियुपज्झायेहि सद्धिंयेव अगमासि. सो तानि तीणि सीलानि पूरेन्तोव अञ्ञासि ‘‘आचरियुपज्झायेहि मय्हं आचिक्खितं सीलम्पि एत्तकमेव, ते पन अत्तनो अबुद्धभावेन मं बुज्झापेतुं नासक्खिंसु, सम्मासम्बुद्धो अत्तनो बुद्धसुबुद्धताय अनुत्तरधम्मराजताय एत्तकं सीलं तीसुयेव द्वारेसु पक्खिपित्वा मं गण्हापेसि, अवस्सयो वत मे सत्था जातो’’ति विपस्सनं वड्ढेत्वा कतिपाहेनेव अरहत्ते पतिट्ठासि.

तं पवत्तिं ञत्वा धम्मसभायं सन्निपतिता भिक्खू ‘‘आवुसो, तं किर भिक्खुं ‘बहुसीलानि रक्खितुं न सक्कोमी’ति हीनायावत्तन्तं सब्बानि सीलानि तीहि कोट्ठासेहि सङ्खिपित्वा गाहापेत्वा सत्था अरहत्तं पापेसि, अहो बुद्धानं बलं नाम अच्छरिय’’न्ति बुद्धगुणे कथेन्ता निसीदिंसु. अथ सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘भिक्खवे, अतिगरुकोपि भारो कोट्ठासवसेन भाजेत्वा दिन्नो लहुको विय होति, पुब्बेपि पण्डिता महन्तं कञ्चनक्खन्धं लभित्वा उक्खिपितुं असक्कोन्ता विभागं कत्वा उक्खिपित्वा अगमंसू’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो एकस्मिं गामके कस्सको अहोसि. सो एकदिवसं अञ्ञतरस्मिं छड्डितगामके खेत्ते कसिं कसति. पुब्बे च तस्मिं गामे एको विभवसम्पन्नो सेट्ठि ऊरुमत्तपरिणाहं चतुहत्थायामं कञ्चनक्खन्धं निदहित्वा कालमकासि. तस्मिं बोधिसत्तस्स नङ्गलं लगित्वा अट्ठासि. सो ‘‘मूलसन्तानकं भविस्सती’’ति पंसुं वियूहन्तो तं दिस्वा पंसुना पटिच्छादेत्वा दिवसं कसित्वा अत्थङ्गते सूरिये युगनङ्गलादीनि एकमन्ते निक्खिपित्वा ‘‘कञ्चनक्खन्धं गण्हित्वा गच्छिस्सामी’’ति तं उक्खिपितुं नासक्खि. असक्कोन्तो निसीदित्वा ‘‘एत्तकं कुच्छिभरणाय भविस्सति, एत्तकं निदहित्वा ठपेस्सामि, एत्तकेन कम्मन्ते पयोजेस्सामि, एत्तकं दानादिपुञ्ञकिरियाय भविस्सती’’ति चत्तारो कोट्ठासे अकासि. तस्सेवं विभत्तकाले सो कञ्चनक्खन्धो सल्लहुको विय अहोसि. सो तं उक्खिपित्वा घरं नेत्वा चतुधा विभजित्वा दानादीनि पुञ्ञानि कत्वा यथाकम्मं गतो.

इति भगवा इमं धम्मदेसनं आहरित्वा अभिसम्बुद्धो हुत्वा इमं गाथमाह –

५६.

‘‘यो पहट्ठेन चित्तेन, पहट्ठमनसो नरो;

भावेति कुसलं धम्मं, योगक्खेमस्स पत्तिया;

पापुणे अनुपुब्बेन, सब्बसंयोजनक्खय’’न्ति.

तत्थ पहट्ठेनाति विनीवरणेन. पहट्ठमनसोति ताय एव विनीवरणताय पहट्ठमानसो, सुवण्णं विय पहंसित्वा समुज्जोतितसप्पभासचित्तो हुत्वाति अत्थो.

एवं सत्था अरहत्तकूटेन देसनं निट्ठापेत्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा कञ्चनक्खन्धलद्धपुरिसो अहमेव अहोसि’’न्ति.

कञ्चनक्खन्धजातकवण्णना छट्ठा.

[५७] ७. वानरिन्दजातकवण्णना

यस्सेतेचतुरो धम्माति इदं सत्था वेळुवने विहरन्तो देवदत्तस्स वधाय परिसक्कनं आरब्भ कथेसि. तस्मिञ्हि समये सत्था ‘‘देवदत्तो वधाय परिसक्कती’’ति सुत्वा ‘‘न, भिक्खवे, इदानेव देवदत्तो मय्हं वधाय परिसक्कति, पुब्बेपि परिसक्कियेव, तासमत्तम्पि पन कातुं नासक्खी’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो कपियोनियं निब्बत्तित्वा वुड्ढिमन्वाय अस्सपोतकप्पमाणो थामसम्पन्नो एकचरो हुत्वा नदीतीरे विहरति. तस्सा पन नदिया वेमज्झे एको दीपको नानप्पकारेहि अम्बपनसादीहि फलरुक्खेहि सम्पन्नो. बोधिसत्तो नागबलो थामसम्पन्नो नदिया ओरिमतीरतो उप्पतित्वा दीपकस्स ओरतो नदीमज्झे एको पिट्ठिपासाणो अत्थि, तस्मिं निपतति, ततो उप्पतित्वा तस्मिं दीपके पतति. तत्थ नानप्पकारानि फलानि खादित्वा सायं तेनेव उपायेन पच्चागन्त्वा अत्तनो वसनट्ठाने वसित्वा पुनदिवसेपि तथेव करोति. इमिना नियामेन तत्थ वासं कप्पेति.

तस्मिं पन काले एको कुम्भीलो सपजापतिको तस्सा नदिया वसति. तस्स भरिया बोधिसत्तं अपरापरं गच्छन्तं दिस्वा बोधिसत्तस्स हदयमंसे दोहळं उप्पादेत्वा कुम्भीलं आह – ‘‘मय्हं खो, अय्य, इमस्स वानरिन्दस्स हदयमंसे दोहळो उप्पन्नो’’ति. कुम्भीलो ‘‘साधु, भद्दे, लच्छसी’’ति वत्वा ‘‘अज्ज तं सायं दीपकतो आगच्छन्तमेव गण्हिस्सामी’’ति गन्त्वा पिट्ठिपासाणे निपज्जि.

बोधिसत्तो दिवसं चरित्वा सायन्हसमये दीपके ठितोव पासाणं ओलोकेत्वा – ‘‘अयं पासाणो इदानि उच्चतरो खायति, किं नु खो कारण’’न्ति चिन्तेसि. तस्स किर उदकप्पमाणञ्च पासाणप्पमाणञ्च सुववत्थापितमेव होति. तेनस्स एतदहोसि ‘‘अज्ज इमिस्सा नदिया उदकं नेव हायति, न च वड्ढति, अथ च पनायं पासाणो महा हुत्वा पञ्ञायति, कच्चि नु खो एत्थ मय्हं गहणत्थाय कुम्भीलो निपन्नो’’ति. सो ‘‘वीमंसामि ताव न’’न्ति तत्थेव ठत्वा पासाणेन सद्धिं कथेन्तो विय ‘‘भो पासाणा’’ति वत्वा पटिवचनं अलभन्तो यावततियं ‘‘भो पासाणा’’ति आह. पासाणो किं पटिवचनं दस्सति. पुनपि वानरो ‘‘किं भो पासाण, अज्ज मय्हं पटिवचनं न देसी’’ति आह. कुम्भीलो ‘‘अद्धा अञ्ञेसु दिवसेसु अयं पासाणो वानरिन्दस्स पटिवचनं अदासि, दस्सामि दानिस्स पटिवचन’’न्ति चिन्तेत्वा ‘‘किं, भो वानरिन्दा’’ति आह. ‘‘कोसि त्व’’न्ति? ‘‘अहं कुम्भीलो’’ति. ‘‘किमत्थं एत्थ निपन्नोसी’’ति? ‘‘तव हदयमंसं पत्थयमानो’’ति. बोधिसत्तो चिन्तेसि ‘‘अञ्ञो मे गमनमग्गो नत्थि, अज्ज मया एस कुम्भीलो वञ्चेतब्बो’’ति. अथ नं एवमाह ‘‘सम्म कुम्भील, अहं अत्तानं तुय्हं परिच्चजिस्सामि, त्वं मुखं विवरित्वा मं तव सन्तिकं आगतकाले गण्हाही’’ति. कुम्भीलानञ्हि मुखे विवटे अक्खीनि निम्मीलन्ति. सो तं कारणं असल्लक्खेत्वा मुखं विवरि, अथस्स अक्खीनि पिथीयिंसु. सो मुखं विवरित्वा अक्खीनि निम्मीलेत्वा निपज्जि. बोधिसत्तो तथाभावं ञत्वा दीपका उप्पतितो गन्त्वा कुम्भीलस्स मत्थके अक्कमित्वा ततो उप्पतितो विज्जुलता विय विज्जोतमानो परतीरे अट्ठासि.

कुम्भीलो तं अच्छरियं दिस्वा ‘‘इमिना वानरिन्देन अतिअच्छेरकं कत’’न्ति चिन्तेत्वा ‘‘भो वानरिन्द, इमस्मिं लोके चतूहि धम्मेहि समन्नागतो पुग्गलो पच्चामित्ते अधिभवति. ते सब्बेपि तुय्हं अब्भन्तरे अत्थि मञ्ञे’’ति वत्वा इमं गाथमाह –

५७.

‘‘यस्सेते चतुरो धम्मा, वानरिन्द यथा तव;

सच्चं धम्मो धिति चागो, दिट्ठं सो अतिवत्तती’’ति.

तत्थ यस्साति यस्स कस्सचि पुग्गलस्स. एतेति इदानि वत्तब्बे पच्चक्खतो निद्दिसति. चतुरो धम्माति चत्तारो गुणा. सच्चन्ति वचीसच्चं, ‘‘मम सन्तिकं आगमिस्सामी’’ति वत्वा मुसावादं अकत्वा आगतोयेवाति एतं ते वचीसच्चं. धम्मोति विचारणपञ्ञा, ‘‘एवं कते इदं नाम भविस्सती’’ति एसा ते विचारणपञ्ञा अत्थि. धितीति अब्बोच्छिन्नं वीरियं वुच्चति, एतम्पि ते अत्थि. चागोति अत्तपरिच्चागो, त्वं अत्तानं परिच्चजित्वा मम सन्तिकं आगतो. यं पनाहं गण्हितुं नासक्खिं, मय्हमेवेस दोसो. दिट्ठन्ति पच्चामित्तं. सो अतिवत्ततीति यस्स पुग्गलस्स यथा तव, एवं एते चत्तारो धम्मा अत्थि, सो यथा मं अज्ज त्वं अतिक्कन्तो, तथेव अत्तनो पच्चामित्तं अतिक्कमति अभिभवतीति. एवं कुम्भीलो बोधिसत्तं पसंसित्वा अत्तनो वसट्ठानं गतो.

सत्थापि ‘‘न, भिक्खवे, देवदत्तो इदानेव मय्हं वधाय परिसक्कति, पुब्बेपि परिसक्कियेवा’’ति इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा कुम्भीलो देवदत्तो अहोसि, भरियास्स चिञ्चमाणविका, वानरिन्दो पन अहमेव अहोसि’’न्ति.

वानरिन्दजातकवण्णना सत्तमा.

[५८] ८. तयोधम्मजातकवण्णना

यस्स एते तयो धम्माति इदं सत्था वेळुवने विहरन्तो देवदत्तस्स वधाय परिसक्कनमेवारब्भ कथेसि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते देवदत्तो वानरयोनियं निब्बत्तित्वा हिमवन्तप्पदेसे यूथं परिहरन्तो अत्तानं पटिच्च जातानं वानरपोतकानं ‘‘वुड्ढिप्पत्ता इमे यूथं परिहरेय्यु’’न्ति भयेन दन्तेहि डंसित्वा तेसं बीजानि उप्पाटेति. तदा बोधिसत्तोपि तञ्ञेव पटिच्च एकिस्सा वानरिया कुच्छिस्मिं पटिसन्धिं गण्हि. अथ सा वानरी गब्भस्स पतिट्ठितभावं ञत्वा अत्तनो गब्भं अनुरक्खमाना अञ्ञं पब्बतपादं अगमासि. सा परिपक्कगब्भा बोधिसत्तं विजायि. सो वुड्ढिमन्वाय विञ्ञुतं पत्तो थामसम्पन्नो अहोसि. सो एकदिवसं मातरं पुच्छि ‘‘अम्म, मय्हं पिता कह’’न्ति? ‘‘तात, असुकस्मिं नाम पब्बतपादे यूथं परिहरन्तो वसती’’ति. ‘‘अम्म, तस्स मं सन्तिकं नेही’’ति. ‘‘तात, न सक्का तया पितु सन्तिकं गन्तुं. पिता हि ते अत्तानं पटिच्च जातानं वानरपोतकानं यूथपरिहरणभयेन दन्तेहि डंसित्वा बीजानि उप्पाटेती’’ति. ‘‘अम्म, नेहि मं तत्थ, अहं जानिस्सामी’’ति. सा पुत्तं आदाय तस्स सन्तिकं अगमासि.

सो वानरो अत्तनो पुत्तं दिस्वाव ‘‘अयं वड्ढन्तो मय्हं यूथं परिहरितुं न दस्सति, इदानेव मारेतब्बो’’ति ‘‘एतं आलिङ्गन्तो विय गाळ्हं पीळेत्वा जीवितक्खयं पापेस्सामी’’ति चिन्तेत्वा ‘‘एहि, तात, एत्तकं कालं कहं गतोसी’’ति बोधिसत्तं आलिङ्गन्तो विय निप्पीळेसि. बोधिसत्तो पन नागबलो थामसम्पन्नो, सोपि नं निप्पीळेसि, अथस्स अट्ठीनि भिज्जनाकारप्पत्तानि अहेसुं. अथस्स एतदहोसि ‘‘अयं वड्ढन्तो मं मारेस्सति, केन नु खो उपायेन पुरेतरञ्ञेव मारेय्य’’न्ति. ततो चिन्तेसि ‘‘अयं अविदूरे रक्खसपरिग्गहितो सरो अत्थि, तत्थ नं रक्खसेन खादापेस्सामी’’ति. अथ नं एवमाह ‘‘तात, अहं महल्लको, इमं यूथं तुय्हं निय्यादेमि, अज्जेव तं राजानं करोमि, असुकस्मिं नाम ठाने सरो अत्थि, तत्थ द्वे कुमुदिनियो, तिस्सो उप्पलिनियो, पञ्च पदुमिनियो च पुप्फन्ति, गच्छ, ततो पुप्फानि आहरा’’ति. सो ‘‘साधु, तात, आहरिस्सामी’’ति गन्त्वा सहसा अनोतरित्वा समन्ता पदं परिच्छिन्दन्तो ओतिण्णपदञ्ञेव अद्दस, न उत्तिण्णपदं. सो ‘‘इमिना सरेन रक्खसपरिग्गहितेन भवितब्बं, मय्हं पिता अत्तना मारेतुं असक्कोन्तो रक्खसेन मं खादापेतुकामो भविस्सति , अहं इमञ्च सरं न ओतरिस्सामि, पुप्फानि च गहेस्सामी’’ति निरुदकट्ठानं गन्त्वा वेगं गहेत्वा उप्पतित्वा परतो गच्छन्तो निरुदके ओकासे ठितानेव द्वे पुप्फानि गहेत्वा परतीरे पति. परतीरतोपि ओरिमतीरं आगच्छन्तो तेनेवुपायेन द्वे गण्हि. एवं उभोसु पस्सेसु रासिं करोन्तो पुप्फानि च गण्हि, रक्खसस्स च आणट्ठानं न ओतरि.

अथस्स ‘‘इतो उत्तरि उक्खिपितुं न सक्खिस्सामी’’ति तानि पुप्फानि गहेत्वा एकस्मिं ठाने रासिं करोन्तस्स सो रक्खसो ‘‘मया एत्तकं कालं एवरूपो पञ्ञवा अच्छरियपुरिसो न दिट्ठपुब्बो, पुप्फानि च नाम यावदिच्छकं गहितानि, मय्हञ्च आणट्ठानं न ओतरी’’ति उदकं द्विधा भिन्दन्तो उदकतो उट्ठाय बोधिसत्तं उपसङ्कमित्वा ‘‘वानरिन्द, इमस्मिं लोके यस्स तयो धम्मा अत्थि, सो पच्चामित्तं अभिभवति, ते सब्बेपि तव अब्भन्तरे अत्थि मञ्ञे’’ति वत्वा बोधिसत्तस्स थुतिं करोन्तो इमं गाथमाह –

५८.

‘‘यस्स एते तयो धम्मा, वानरिन्द यथा तव;

दक्खियं सूरियं पञ्ञा, दिट्ठं सो अतिवत्तती’’ति.

तत्थ दक्खियन्ति दक्खभावो, सम्पत्तभयं विधमितुं जाननपञ्ञाय सम्पयुत्तउत्तमवीरियस्सेतं नामं. सूरियन्ति सूरभावो, निब्भयभावस्सेतं नामं. पञ्ञाति पञ्ञापदट्ठानाय उपायपञ्ञायेतं नामं.

एवं सो दकरक्खसो इमाय गाथाय बोधिसत्तस्स थुतिं कत्वा ‘‘इमानि पुप्फानि किमत्थं हरसी’’ति पुच्छि. ‘‘पिता मं राजानं कातुकामो, तेन कारणेन हरामी’’ति. ‘‘न सक्का तादिसेन उत्तमपुरिसेन पुप्फानि वहितुं अहं वहिस्सामी’’ति उक्खिपित्वा तस्स पच्छतो पच्छतो अगमासि. अथस्स पिता दूरतोव तं दिस्वा ‘‘अहं इमं ‘रक्खसभत्तं भविस्सती’ति पहिणिं, सो दानेस रक्खसं पुप्फानि गाहापेन्तो आगच्छति, इदानिम्हि नट्ठो’’ति चिन्तेन्तो सत्तधा हदयफालनं पत्वा तत्थेव जीवितक्खयं पत्तो. सेसवानरा सन्निपतित्वा बोधिसत्तं राजानं अकंसु.

सत्था इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा यूथपति देवदत्तो अहोसि, यूथपतिपुत्तो पन अहमेव अहोसि’’न्ति.

तयोधम्मजातकवण्णना अट्ठमा.

[५९] ९. भेरिवादकजातकवण्णना

धमे धमेति इदं सत्था जेतवने विहरन्तो अञ्ञतरं दुब्बचभिक्खुं आरब्भ कथेसि. तञ्हि भिक्खुं सत्था ‘‘सच्चं किर त्वं भिक्खु दुब्बचोसी’’ति पुच्छित्वा ‘‘सच्चं, भगवा’’ति वुत्ते ‘‘न त्वं भिक्खु इदानेव दुब्बचो, पुब्बेपि दुब्बचोयेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो भेरिवादककुले निब्बत्तित्वा गामके वसति. सो ‘‘बाराणसियं नक्खत्तं घुट्ठ’’न्ति सुत्वा ‘‘समज्जमण्डले भेरिं वादेत्वा धनं आहरिस्सामी’’ति पुत्तं आदाय तत्थ गन्त्वा भेरिं वादेत्वा बहुधनं लभि. सो तं आदाय अत्तनो गामं गच्छन्तो चोराटविं पत्वा पुत्तं निरन्तरं भेरिं वादेन्तं वारेसि ‘‘तात, निरन्तरं अवादेत्वा मग्गपटिपन्नस्स इस्सरस्स भेरिं विय अन्तरन्तरा वादेही’’ति सो पितरा वारियमानोपि ‘‘भेरिसद्देनेव चोरे पलापेस्सामी’’ति वत्वा निरन्तरमेव वादेसि. चोरा पठमञ्ञेव भेरिसद्दं सुत्वा ‘‘इस्सरभेरी भविस्सती’’ति पलायित्वा अति विय एकाबद्धं सद्दं सुत्वा ‘‘नायं इस्सरभेरी भविस्सती’’ति आगन्त्वा उपधारेन्ता द्वेयेव जने दिस्वा पोथेत्वा विलुम्पिंसु. बोधिसत्तो ‘‘किच्छेन वत नो लद्धं धनं एकाबद्धं कत्वा वादेन्तो नासेसी’’ति वत्वा इमं गाथमाह –

५९.

‘‘धमे धमे नातिधमे, अतिधन्तञ्हि पापकं;

धन्तेन हि सतं लद्धं, अतिधन्तेन नासित’’न्ति.

तत्थ धमे धमेति धमेय्य नो न धमेय्य, भेरिं वादेय्य नो न वादेय्याति अत्थो. नातिधमेति अतिक्कमित्वा पन निरन्तरमेव कत्वा न वादेय्य. किंकारणा? अतिधन्तञ्हि पापकं, निरन्तरं भेरिवादनं इदानि अम्हाकं पापकं लामकं जातं. धन्तेन हि सतं लद्धन्ति नगरे धमन्तेन भेरिवादनेन कहापणसतं लद्धं. अतिधन्तेन नासितन्ति इदानि पन मे पुत्तेन वचनं अकत्वा यदिदं अटवियं अतिधन्तं, तेन अतिधन्तेन सब्बं नासितन्ति.

सत्था इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा पुत्तो दुब्बचभिक्खु अहोसि, पिता पन अहमेव अहोसि’’न्ति.

भेरिवादकजातकवण्णना नवमा.

[६०] १०. सङ्खधमजातकवण्णना

धमेधमेति इदं सत्था जेतवने विहरन्तो दुब्बचमेवारब्भ कथेसि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सङ्खधमककुले निब्बत्तित्वा बाराणसियं नक्खत्ते घुट्ठे पितरं आदाय सङ्खधमनकम्मेन धनं लभित्वा आगमनकाले चोराटवियं पितरं निरन्तरं सङ्खं धमन्तं वारेसि. सो ‘‘सङ्खसद्देन चोरे पलापेस्सामी’’ति निरन्तरमेव धमि, चोरा पुरिमनयेनेव आगन्त्वा विलुम्पिंसु. बोधिसत्तो पुरिमनयेनेव गाथं अभासि –

६०.

‘‘धमे धमे नातिधमे, अतिधन्तञ्हि पापकं;

धन्तेनाधिगता भोगा, ते तातो विधमी धम’’न्ति.

तत्थ ते तातो विधमी धमन्ति ते सङ्खं धमित्वा लद्धभोगे मम पिता पुनप्पुनं धमन्तो विधमि विद्धंसेसि विनासेसीति.

सत्था इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा पिता दुब्बचभिक्खु अहोसि, पुत्तो पनस्स अहमेव अहोसि’’न्ति.

सङ्खधमजातकवण्णना दसमा.

आसीसवग्गो छट्ठो.

तस्सुद्दानं –

महासीलवजनकं, पुण्णपाति च किंफलं;

पञ्चावुधकञ्चनक्खन्धं, वानरिन्दं तयोधम्मं;

भेरिवादसङ्खधमन्ति.

७. इत्थिवग्गो

[६१] १. असातमन्तजातकवण्णना

असालोकित्थियो नामाति इदं सत्था जेतवने विहरन्तो उक्कण्ठितं भिक्खुं आरब्भ कथेसि. तस्स वत्थु उम्मादन्तिजातके आवि भविस्सति. तं पन भिक्खुं सत्था ‘‘भिक्खु इत्थियो नाम असाता असतियो लामिका पच्छिमिका, त्वं एवरूपं लामिकं इत्थिं निस्साय कस्मा उक्कण्ठितोसी’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो गन्धाररट्ठे तक्कसिलायं ब्राह्मणकुले निब्बत्तित्वा विञ्ञुतं पत्तो तीसु वेदेसु सब्बसिप्पेसु च निप्फत्तिं पत्तो दिसापामोक्खो आचरियो अहोसि. तदा बाराणसियं एकस्मिं ब्राह्मणकुले पुत्तस्स जातदिवसे अग्गिं गहेत्वा अनिब्बायन्तं ठपयिंसु. अथ नं ब्राह्मणकुमारं सोळसवस्सकाले मातापितरो आहंसु ‘‘पुत्त, मयं तव जातदिवसे अग्गिं गहेत्वा ठपयिम्ह. सचे ब्रह्मलोकपरायणो भवितुकामो, त्वं अग्गिं आदाय अरञ्ञं पविसित्वा अग्गिं भगवन्तं नमस्समानो ब्रह्मलोकपरायणो होहि. सचे अगारं अज्झावसितुकामो, तक्कसिलं गन्त्वा दिसापामोक्खस्स आचरियस्स सन्तिके सिप्पं उग्गण्हित्वा कुटुम्बं सण्ठपेही’’ति. माणवो ‘‘नाहं सक्खिस्सामि अरञ्ञे अग्गिं परिचरितुं, कुटुम्बमेव सण्ठपेस्सामी’’ति मातापितरो वन्दित्वा आचरियभागं सहस्सं गहेत्वा तक्कसिलं गन्त्वा सिप्पं उग्गण्हित्वा पच्चागमासि.

मातापितरो पनस्स अनत्थिका घरावासेन, अरञ्ञे अग्गिं परिचरापेतुकामा होन्ति. अथ नं माता इत्थीनं दोसं दस्सेत्वा अरञ्ञं पेसेतुकामा ‘‘सो आचरियो पण्डितो ब्यत्तो सक्खिस्सति मे पुत्तस्स इत्थीनं दोसं कथेतु’’न्ति चिन्तेत्वा आह – ‘‘उग्गहितं ते, तात, सिप्प’’न्ति. ‘‘आम, अम्मा’’ति. ‘‘असातमन्तोपि ते उग्गहितो’’ति. ‘‘न उग्गहितो, अम्मा’’ति. ‘‘तात, यदि ते असातमन्तो न उग्गहितो, किं नाम ते सिप्पं उग्गहितं, गच्छ, उग्गण्हित्वा एही’’ति. सो ‘‘साधू’’ति पुन तक्कसिलाभिमुखो पायासि. तस्सपि आचरियस्स माता महल्लिका वीसतिवस्ससतिका . सो तं सहत्था न्हापेन्तो भोजेन्तो पायेन्तो पटिजग्गति. अञ्ञे मनुस्सा नं तथा करोन्तं जिगुच्छन्ति. सो चिन्तेसि ‘‘यंनूनाहं अरञ्ञं पविसित्वा तत्थ मातरं पटिजग्गन्तो विहरेय्य’’न्ति. अथेकस्मिं विवित्ते अरञ्ञे उदकफासुकट्ठाने पण्णसालं कारेत्वा सप्पितण्डुलादीनि आहरापेत्वा मातरं उक्खिपित्वा तत्थ गन्त्वा मातरं पटिजग्गन्तो वासं कप्पेसि.

सोपि खो माणवो तक्कसिलं गन्त्वा आचरियं अपस्सन्तो ‘‘कहं आचरियो’’ति पुच्छित्वा तं पवत्तिं सुत्वा तत्थ गन्त्वा वन्दित्वा अट्ठासि. अथ नं आचरियो ‘‘किं नु खो, तात, अतिसीघं आगतोसी’’ति? ‘‘ननु अहं तुम्हेहि असातमन्तो नाम न उग्गण्हापितो’’ति? ‘‘को पन ते असातमन्ते उग्गण्हितब्बे कत्वा कथेसी’’ति? ‘‘मय्हं माता आचरिया’’ति. बोधिसत्तो चिन्तेसि ‘‘असातमन्तो नाम कोचि नत्थि, इमस्स पन माता इमं इत्थिदोसे जानापेतुकामा भविस्सती’’ति. अथ नं ‘‘साधु, तात, दस्सामि ते असातमन्ते, त्वं अज्ज आदिं कत्वा मम ठाने ठत्वा मम मातरं सहत्था न्हापेन्तो भोजेन्तो पायेन्तो पटिजग्गाहि, हत्थपादसीसपिट्ठिसम्बाहनादीनि चस्सा करोन्तो ‘अय्ये जरं पत्तकालेपि ताव ते एवरूपं सरीरं, दहरकाले कीदिसं अहोसी’ति हत्थपादपरिकम्मादिकरणकाले हत्थपादादीनं वण्णं कथेय्यासि. यञ्च ते मम माता कथेति, तं अलज्जन्तो अनिगुहन्तो मय्हं आरोचेय्यासि, एवं करोन्तो असातमन्ते लच्छसि, अकरोन्तो न लच्छसी’’ति आह. सो ‘‘साधु आचरिया’’ति तस्स वचनं सम्पटिच्छित्वा ततो पट्ठाय सब्बं यथावुत्तविधानं अकासि.

अथस्सा तस्मिं माणवे पुनप्पुनं वण्णयमाने ‘‘अयं मया सद्धिं अभिरमितुकामो भविस्सती’’ति अन्धाय जराजिण्णाय अब्भन्तरे किलेसो उप्पज्जि . सा एकदिवसं अत्तनो सरीरवण्णं कथयमानं माणवं आह ‘‘मया सद्धिं अभिरमितुं इच्छसी’’ति? ‘‘अय्ये, अहं ताव इच्छेय्यं, आचरियो पन गरुको’’ति. ‘‘सचे मं इच्छसि, पुत्तं मे मारेही’’ति. ‘‘अहं आचरियस्स सन्तिके एत्तकं सिप्पं उग्गण्हित्वा किलेसमत्तं निस्साय किन्ति कत्वा आचरियं मारेस्सामी’’ति. ‘‘तेन हि सचे त्वं मं न परिच्चजसि, अहमेव नं मारेस्सामी’’ति. एवं इत्थियो नाम असाता लामिका पच्छिमिका, तथारूपे नाम वये ठिता रागचित्तं उप्पादेत्वा किलेसं अनुवत्तमाना एवं उपकारकं पुत्तं मारेतुकामा जाता. माणवो सब्बं तं कथं बोधिसत्तस्स आरोचेसि.

बोधिसत्तो ‘‘सुट्ठु ते, माणव, कतं मय्हं आरोचेन्तेना’’ति वत्वा मातु आयुसङ्खारं ओलोकेन्तो ‘‘अज्जेव मरिस्सती’’ति ञत्वा ‘‘एहि, माणव, वीमंसिस्साम न’’न्ति एकं उदुम्बररुक्खं छिन्दित्वा अत्तनो पमाणेन कट्ठरूपकं कत्वा ससीसं पारुपित्वा अत्तनो सयनट्ठाने उत्तानं निपज्जापेत्वा रज्जुकं बन्धित्वा अन्तेवासिकं आह – ‘‘तात, फरसुं आदाय गन्त्वा मम मातु सञ्ञं देही’’ति. माणवो गन्त्वा ‘‘अय्ये, आचरियो पण्णसालायं अत्तनो सयनट्ठाने निपन्नो, रज्जुसञ्ञा मे बद्धा, इमं फरसुं आदाय गन्त्वा सचे सक्कोसि, मारेहि न’’न्ति आह. ‘‘त्वं पन मं न परिच्चजिस्ससी’’ति? ‘‘किंकारणा परिच्चजिस्सामी’’ति? सा फरसुं आदाय पवेधमाना उट्ठाय रज्जुसञ्ञाय गन्त्वा हत्थेन परामसित्वा ‘‘अयं मे पुत्तो’’ति सञ्ञाय कट्ठरूपकस्स मुखतो साटकं अपनेत्वा फरसुं आदाय ‘‘एकप्पहारेनेव मारेस्सामी’’ति गीवायमेव पहरित्वा ‘‘ध’’न्ति सद्दे उप्पन्ने रुक्खभावं अञ्ञासि. अथ बोधिसत्तेन ‘‘किं करोसि, अम्मा’’ति वुत्ते सा ‘‘वञ्चिताम्ही’’ति तत्थेव मरित्वा पतिता. अत्तनो किर पण्णसालाय निपन्नायपि तङ्खणञ्ञेव ताय मरितब्बमेव.

सो तस्सा मतभावं ञत्वा सरीरकिच्चं कत्वा आळाहनं निब्बापेत्वा वनपुप्फेहि पूजेत्वा माणवं आदाय पण्णसालद्वारे निसीदित्वा ‘‘तात, पाटियेक्को असातमन्तो नाम नत्थि, इत्थियो असाता नाम, तव माता ‘असातमन्तं उग्गण्हा’ति मम सन्तिकं पेसयमाना इत्थीनं दोसं जाननत्थं पेसेसि. इदानि पन ते पच्चक्खमेव मम मातु दोसो दिट्ठो, इमिना कारणेन ‘इत्थियो नाम असाता लामिका पच्छिमिका’ति जानेय्यासी’’ति तं ओवदित्वा उय्योजेसि. सोपि आचरियं वन्दित्वा मातापितूनं सन्तिकं अगमासि. अथ नं माता पुच्छि ‘‘तात, उग्गहितो ते असातमन्तो’’ति? ‘‘आम, अम्मा’’ति. ‘‘इदानि किं करिस्ससि, पब्बजित्वा अग्गिं वा परिचरिस्ससि, अगारमज्झे वा वसिस्ससी’’ति? माणवो ‘‘मया, अम्म, पच्चक्खतो इत्थीनं दोसा दिट्ठा , अगारेन मे किच्चं नत्थि, पब्बजिस्सामह’’न्ति अत्तनो अधिप्पायं पकासेन्तो इमं गाथमाह –

६१.

‘‘असा लोकित्थियो नाम, वेला तासं न विज्जति;

सारत्ता च पगब्भा च, सिखी सब्बघसो यथा;

ता हित्वा पब्बजिस्सामि, विवेकमनुब्रूहय’’न्ति.

तत्थ असाति असतियो लामिका. अथ वा सातं वुच्चति सुखं, तं तासु नत्थि. अत्तनि पटिबद्धचित्तानं असातमेव देन्तीतिपि असा, दुक्खा दुक्खवत्थुभूताति अत्थो. इमस्स पनत्थस्स साधनत्थाय इदं सुत्तं आहरितब्बं –

‘‘माया चेता मरीची च, सोको रोगो चुपद्दवो;

खरा च बन्धना चेता, मच्चुपासा गुहासया;

तासु यो विस्ससे पोसो, सो नरेसु नराधमो’’ति. (जा. २.२१.११८);

लोकित्थियोति लोके इत्थियो. वेला तासं न विज्जतीति अम्म, तासं इत्थीनं किलेसुप्पत्तिं पत्वा वेला संवरो मरियादा पमाणं नाम नत्थि. सारत्ता च पगब्भा चाति वेला च एतासं नत्थि, पञ्चसु कामगुणेसु सारत्ता अल्लीना, तथा कायपागब्भियेन, वाचापागब्भियेन, मनोपागब्भियेनाति तिविधेन पागब्भियेन समन्नागतत्ता पगब्भा चेता. एतासञ्हि अब्भन्तरे कायद्वारादीनि पत्वा संवरो नाम नत्थि, लोला काकपटिभागाति दस्सेति. सिखी सब्बघसो यथाति अम्म, यथा जालसिखाय ‘‘सिखी’’ति सङ्खं गतो अग्गि नाम गूथगतादिभेदं असुचिम्पि, सप्पिमधुफाणितादिभेदं सुचिम्पि, इट्ठम्पि अनिट्ठम्पि यं यदेव लभति, सब्बं घसति खादति, तस्मा ‘‘सब्बघसो’’ति वुच्चति. तथेव ता इत्थियोपि हत्थिमेण्डगोमेण्डादयो वा होन्तु हीनजच्चा हीनकम्मन्ता, खत्तियादयो वा होन्तु उत्तमकम्मन्ता, हीनुक्कट्ठभावं अचिन्तेत्वा लोकस्सादवसेन किलेससन्थवे उप्पन्ने यं यं लभन्ति, सब्बमेव सेवन्तीति सब्बघससिखिसदिसा होन्ति. तस्मा सिखी सब्बघसो यथा, तथेवेताति वेदितब्बा.

ताहित्वा पब्बजिस्सामीति अहं ता लामिका दुक्खवत्थुभूता इत्थियो हित्वा अरञ्ञं पविसित्वा इसिपब्बज्जं पब्बजिस्सामि. विवेकमनुब्रूहयन्ति कायविवेको चित्तविवेको उपधिविवेकोति तयो विवेका, तेसु इध कायविवेकोपि वट्टति चित्तविवेकोपि. इदं वुत्तं होति – अहं, अम्म, पब्बजित्वा कसिणपरिकम्मं कत्वा अट्ठ समापत्तियो च पञ्चाभिञ्ञा च उप्पादेत्वा गणतो कायं, किलेसेहि च चित्तं विवेचेत्वा इमं विवेकं ब्रूहेन्तो वड्ढेन्तो ब्रह्मलोकपरायणो भविस्सामि, अलं मे अगारेनाति. एवं इत्थियो गरहित्वा मातापितरो वन्दित्वा हिमवन्तं पविसित्वा पब्बजित्वा वुत्तप्पकारं विवेकं ब्रूहेन्तो ब्रह्मलोकपरायणो अहोसि.

सत्थापि ‘‘एवं भिक्खु इत्थियो नाम असाता लामिका पच्छिमिका दुक्खदायिका’’ति इत्थीनं अगुणं कथेत्वा सच्चानि पकासेसि, सच्चपरियोसाने सो भिक्खु सोतापत्तिफले पतिट्ठासि. सत्था अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा माता भद्दकापिलानी, पिता महाकस्सपो अहोसि, अन्तेवासिको आनन्दो, आचरियो पन अहमेव अहोसि’’न्ति.

असातमन्तजातकवण्णना पठमा.

[६२] २. अण्डभूतजातकवण्णना

यं ब्राह्मणो अवादेसीति इदं सत्था जेतवने विहरन्तो उक्कण्ठितमेवारब्भ कथेसि. तञ्हि सत्था ‘‘सच्चं किर त्वं भिक्खु उक्कण्ठितोसी’’ति पुच्छित्वा ‘‘सच्च’’न्ति वुत्ते ‘‘भिक्खु इत्थियो नाम अरक्खिया, पुब्बे पण्डिता इत्थिं गब्भतो पट्ठाय रक्खन्तापि रक्खितुं नासक्खिंसू’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स अग्गमहेसिया कुच्छिस्मिं निब्बत्तित्वा वयप्पत्तो सब्बसिप्पेसु निप्फत्तिं पत्वा पितु अच्चयेन रज्जे पतिट्ठाय धम्मेन रज्जं कारेसि. सो पुरोहितेन सद्धिं जूतं कीळति. कीळन्तो पन –

‘‘सब्बा नदी वङ्कगती, सब्बे कट्ठमया वना;

सब्बित्थियो करे पापं, लभमाने निवातके’’ति. (जा. २.२१.३०८) –

इमं जूतगीतं गायन्तो रजतफलके सुवण्णपासके खिपति. एवं कीळन्तो पन राजा निच्चं जिनाति, पुरोहितो पराजीयति.

सो अनुक्कमेन घरे विभवे परिक्खयं गच्छन्ते चिन्तेसि ‘‘एवं सन्ते सब्बं इमस्मिं घरे धनं खीयिस्सति, परियेसित्वा पुरिसन्तरं अगतं एकं मातुगामं घरे करिस्सामी’’ति. अथस्स एतदहोसि ‘‘अञ्ञं पुरिसं दिट्ठपुब्बं इत्थिं रक्खितुं न सक्खिस्सामि, गब्भतो पट्ठायेकं मातुगामं रक्खित्वा तं वयप्पत्तं वसे ठपेत्वा एकपुरिसिकं कत्वा गाळ्हं आरक्खं संविदहित्वा राजकुलतो धनं आहरिस्सामी’’ति. सो च अङ्गविज्जाय छेको होति, अथेकं दुग्गतित्थिं गब्भिनिं दिस्वा ‘‘धीतरं विजायिस्सती’’ति ञत्वा तं पक्कोसापेत्वा परिब्बयं दत्वा घरेयेव वसापेत्वा विजातकाले धनं दत्वा उय्योजेत्वा तं कुमारिकं अञ्ञेसं पुरिसानं दट्ठुं अदत्वा इत्थीनंयेव हत्थे दत्वा पोसापेत्वा वयप्पत्तकाले तं अत्तनो वसे ठपेसि. याव चेसा वड्ढति, ताव रञ्ञा सद्धिं जूतं न कीळि. तं पन वसे ठपेत्वा ब्राह्मणो ‘‘महाराज, जूतं कीळामा’’ति आह. राजा ‘‘साधू’’ति पुरिमनियामेनेव कीळि. पुरोहितो रञ्ञो गायित्वा पासकं खिपनकाले ‘‘ठपेत्वा मम माणविक’’न्ति आह. ततो पट्ठाय पुरोहितो जिनाति, राजा पराजीयति.

बोधिसत्तो ‘‘इमस्स घरे एकपुरिसिकाय एकाय इत्थिया भवितब्ब’’न्ति परिग्गण्हापेन्तो अत्थिभावं ञत्वा ‘‘सीलमस्सा भिन्दापेस्सामी’’ति एकं धुत्तं पक्कोसापेत्वा ‘‘सक्खिस्ससि पुरोहितस्स इत्थिया सीलं भिन्दितु’’न्ति आह. ‘‘सक्कोमि, देवा’’ति. अथस्स राजा धनं दत्वा ‘‘तेन हि खिप्पं निट्ठापेही’’ति तं पहिणि. सो रञ्ञो सन्तिका धनं आदाय गन्धधूमचुण्णकप्पूरादीनि गहेत्वा तस्स घरतो अविदूरे सब्बगन्धापणं पसारेसि. पुरोहितस्सपि गेहं सत्तभूमकं सत्तद्वारकोट्ठकं होति, सब्बेसु द्वारकोट्ठकेसु इत्थीनंयेव आरक्खा. ठपेत्वा पन ब्राह्मणं अञ्ञो पुरिसो गेहं पविसितुं लभन्तो नाम नत्थि, कचवरछड्डनपच्छिम्पि सोधेत्वायेव पवेसेन्ति. तं माणविकं पुरोहितोयेव दट्ठुं लभति. तस्सा च एका परिचारिका इत्थी अत्थि. अथस्सा सा परिचारिका गन्धपुप्फमूलं गहेत्वा गच्छन्ती तस्स धुत्तस्स आपणसमीपेन गच्छति. सो ‘‘अयं तस्सा परिचारिका’’ति सुट्ठु ञत्वा एकदिवसं तं आगच्छन्तिं दिस्वा आपणा उट्ठाय गन्त्वा तस्सा पादमूले पतित्वा उभोहि हत्थेहि पादे गाळ्हं गहेत्वा ‘‘अम्म, एत्तकं कालं कहं गतासी’’ति परिदेवि, अवसेसापि पयुत्तकधुत्ता एकमन्तं ठत्वा ‘‘हत्थपादमुखसण्ठानेहि च आकप्पेन च मातापुत्ता एकसदिसायेवा’’ति आहंसु. सा इत्थी तेसु तेसु कथेन्तेसु अत्तनो असद्दहित्वा ‘‘अयं मे पुत्तो भविस्सती’’ति सयम्पि रोदितुं आरभि. ते उभोपि कन्दित्वा रोदित्वा अञ्ञमञ्ञं आलिङ्गेत्वा अट्ठंसु.

अथ सो धुत्तो आह ‘‘अम्म, कहं वससी’’ति? ‘‘किन्नरिलीलाय वसमानाय रूपसोभग्गप्पत्ताय पुरोहितस्स दहरित्थिया उपट्ठानं कुरुमाना वसामि, ताता’’ति. ‘‘इदानि कहं यासि, अम्मा’’ति? ‘‘तस्सा गन्धमालादीनं अत्थाया’’ति. ‘‘अम्म, किं ते अञ्ञत्थ गताय, इतो पट्ठाय ममेव सन्तिका हरा’’ति मूलं अग्गहेत्वाव बहूनि तम्बूलतक्कोलकादीनि चेव नानापुप्फानि च अदासि. माणविका बहूनि गन्धपुप्फादीनि दिस्वा ‘‘किं, अम्म, अज्ज अम्हाकं ब्राह्मणो पसन्नो’’ति आह. ‘‘कस्मा एवं वदसी’’ति? ‘‘इमेसं बहुभावं दिस्वा’’ति. न ब्राह्मणो बहुमूलं अदासि, मया पनेतं मय्हं पुत्तस्स सन्तिका आभतन्ति. ततो पट्ठाय सा ब्राह्मणेन दिन्नमूलं अत्तना गहेत्वा तस्सेव सन्तिका गन्धपुप्फादीनि आहरति. धुत्तो कतिपाहच्चयेन गिलानालयं कत्वा निपज्जि. सा तस्स आपणद्वारं गन्त्वा तं अदिस्वा ‘‘कहं मे पुत्तो’’ति पुच्छि. ‘‘पुत्तस्स ते अफासुकं जात’’न्ति? सा तस्स निपन्नट्ठानं गन्त्वा निसीदित्वा पिट्ठिं परिमज्जन्ती ‘‘किं ते, तात, अफासुक’’न्ति पुच्छि. सो तुण्ही अहोसि. ‘‘किं न कथेसि पुत्ता’’ति? ‘‘अम्म, मरन्तेनापि तुय्हं कथेतुं न सक्का’’ति. ‘‘तात, मय्हं अकथेत्वा कस्स कथेय्यासि, कथेहि, ताता’’ति. ‘‘अम्म, मय्हं अञ्ञं अफासुकं नत्थि, तस्सा पन माणविकाय वण्णं सुत्वा पटिबद्धचित्तोस्मि , तं लभन्तो जीविस्सामि, अलभन्तो इधेव मरिस्सामी’’ति. ‘‘तात, मय्हं एस भारो, मा त्वं एतं निस्साय चिन्तयी’’ति तं अस्सासेत्वा बहूनि गन्धपुप्फादीनि आदाय माणविकाय सन्तिकं गन्त्वा ‘‘पुत्तो मे, अम्म, मम सन्तिका तव वण्णं सुत्वा पटिबद्धचित्तो जातो, किं कातब्ब’’न्ति? ‘‘सचे आनेतुं सक्कोथ, मया कतोकासोयेवा’’ति.

सा तस्सा वचनं सुत्वा ततो पट्ठाय तस्स गेहस्स कण्णकण्णेहि बहुं कचवरं सङ्कड्ढित्वा आरक्खित्थिया उपरि छड्डेसि. सा तेन अट्टीयमाना अपेति. इतरा तेनेव नियामेन या या किञ्चि कथेति, तस्सा तस्सा उपरि कचवरं छड्डेसि. ततो पट्ठाय पन सा यं यं आहरति वा हरति वा, तं तं न काचि सोधेतुं उस्सहति. तस्मिं काले सा तं धुत्तं पुप्फपच्छियं निपज्जापेत्वा माणविकाय सन्तिकं अभिहरि. धुत्तो माणविकाय सीलं भिन्दित्वा एकाहद्वीहं पासादेयेव अहोसि. पुरोहिते बहि निक्खन्ते उभो अभिरमन्ति. तस्मिं आगते धुत्तो निलीयति.

अथ नं सा एकाहद्वीहच्चयेन ‘‘सामि, इदानि तया गन्तुं वट्टती’’ति आह. ‘‘अहं ब्राह्मणं पहरित्वा गन्तुकामो’’ति. सा ‘‘एवं होतू’’ति धुत्तं निलीयापेत्वा ब्राह्मणे आगते एवमाह ‘‘अहं, अय्य, तुम्हेसु वीणं वादेन्तेसु नच्चितुं इच्छामी’’ति. ‘‘साधु, भद्दे, नच्चस्सू’’ति वीणं वादेसि. ‘‘तुम्हेसु ओलोकेन्तेसु लज्जामि, मुखं पन वो साटकेन बन्धित्वा नच्चिस्सामी’’ति. ‘‘सचे लज्जसि, एवं करोही’’ति. माणविका घनसाटकं गहेत्वा तस्स अक्खीनि पिदहमाना मुखं बन्धि. ब्राह्मणो मुखं बन्धापेत्वा वीणं वादेसि. सा मुहुत्तं नच्चित्वा ‘‘अय्य, अहं ते एकवारं सीसे पहरितुकामा’’ति आह. इत्थिलोलो ब्राह्मणो किञ्चि कारणं अजानन्तो ‘‘पहराही’’ति आह, माणविका धुत्तस्स सञ्ञं अदासि. सो सणिकं आगन्त्वा ब्राह्मणस्स पिट्ठिपस्से ठत्वा सीसे कप्परेन पहरि, अक्खीनि पतनाकारप्पत्तानि अहेसुं, सीसे गण्डो उट्ठहि. सो वेदनाट्टो हुत्वा ‘‘आहर ते हत्थ’’न्ति आह. माणविका अत्तनो हत्थं उक्खिपित्वा तस्स हत्थे ठपेसि. ब्राह्मणो ‘‘हत्थो मुदुको, पहारो पन थद्धो’’ति आह . धुत्तो ब्राह्मणं पहरित्वा निलीयि. माणविका तस्मिं निलीने ब्राह्मणस्स मुखतो साटकं मोचेत्वा तेलं आदाय सीसं परिसम्बाहि. ब्राह्मणे बहि निक्खन्ते पुन सा इत्थी धुत्तं पच्छियं निपज्जापेत्वा नीहरि.

सो रञ्ञो सन्तिकं गन्त्वा सब्बं तं पवत्तिं आरोचेसि. राजा अत्तनो उपट्ठानं आगतं ब्राह्मणं आह ‘‘जूतं कीळाम ब्राह्मणा’’ति? ‘‘साधु, महाराजा’’ति. राजा जूतमण्डलं सज्जापेत्वा पुरिमनयेनेव जूतगीतं गायित्वा पासके खिपति. ब्राह्मणो माणविकाय तपस्स भिन्नभावं अजानन्तो ‘‘ठपेत्वा मम माणविक’’न्ति आह. एवं वदन्तोपि पराजितोयेव. राजा जिनित्वा ‘‘ब्राह्मण, किं वदेसि, माणविकाय ते तपो भिन्नो, त्वं ‘मातुगामं गब्भतो पट्ठाय रक्खन्तो सत्तसु ठानेसु आरक्खं करोन्तो रक्खितुं सक्खिस्सामी’ति मञ्ञसि, मातुगामो नाम कुच्छियं पक्खिपित्वा चरन्तेनापि रक्खितुं न सक्का, एकपुरिसिका इत्थी नाम नत्थि, तव माणविका ‘नच्चितुकामाम्ही’ति वत्वा वीणं वादेन्तस्स तव साटकेन मुखं बन्धित्वा अत्तनो जारं तव सीसे कप्परेन पहरापेत्वा उय्योजेसि, इदानि किं कथेसी’’ति वत्वा इमं गाथमाह –

६२.

‘‘यं ब्राह्मणो अवादेसि, वीणं समुखवेठितो;

अण्डभूताभता भरिया, तासु को जातु विस्ससे’’ति.

तत्थ यं ब्राह्मणो अवादेसि, वीणं समुखवेठितोति येन कारणेन ब्राह्मणो घनसाटकेन सह मुखेन वेठितो हुत्वा वीणं वादेसि, तं कारणं न जानातीति अत्थो. तञ्हि सा वञ्चेतुकामा एवमकासि. ब्राह्मणो पन तं इत्थिं बहुमायाभावं अजानन्तो मातुगामस्स सद्दहित्वा ‘‘मं एसा लज्जती’’ति एवंसञ्ञी अहोसि, तेनस्स अञ्ञाणभावं पकासेन्तो राजा एवमाह, अयमेत्थाधिप्पायो . अण्डभूताभता भरियाति अण्डं वुच्चति बीजं, बीजभूता मातुकुच्छितो अनिक्खन्तकालेयेव आभता आनीता, भताति वा पुट्ठाति अत्थो. का सा? भरिया पजापति पादपरिचारिका. सा हि भत्तवत्थादीहि भरितब्बताय, भिन्नसंवरताय, लोकधम्मेहि भरितताय वा ‘‘भरिया’’ति वुच्चति. तासु को जातु विस्ससेति जातूति एकंसाधिवचनं, तासु मातुकुच्छितो पट्ठाय रक्खियमानासुपि एवं विप्पकारं आपज्जन्तीसु भरियासु को नाम पण्डितो पुरिसो एकंसेन विस्ससे, ‘‘निब्बिकारा एसा मयी’’ति को सद्दहेय्याति अत्थो. असद्धम्मवसेन हि आमन्तकेसु निमन्तकेसु विज्जमानेसु मातुगामो नाम न सक्का रक्खितुन्ति.

एवं बोधिसत्तो ब्राह्मणस्स धम्मं देसेसि. ब्राह्मणो बोधिसत्तस्स धम्मदेसनं सुत्वा निवेसनं गन्त्वा तं माणविकं आह – ‘‘तया किर एवरूपं पापकम्मं कत’’न्ति? ‘‘अय्य, को एवमाह, न करोमि, ‘अहमेव पहरिं, न अञ्ञो कोचि’. सचे न सद्दहथ, अहं ‘तुम्हे ठपेत्वा अञ्ञस्स पुरिसस्स हत्थसम्फस्सं न जानामी’ति सच्चकिरियं कत्वा अग्गिं पविसित्वा तुम्हे सद्दहापेस्सामी’’ति. ब्राह्मणो ‘‘एवं होतू’’ति महन्तं दारुरासिं कारेत्वा अग्गिं कत्वा तं पक्कोसापेत्वा ‘‘सचे अत्तनो सद्दहसि, अग्गिं पविसाही’’ति आह.

माणविका अत्तनो परिचारिकं पठममेव सिक्खापेसि ‘‘अम्म, तव पुत्तं तत्थ गन्त्वा मम अग्गिं पविसनकाले हत्थग्गहणं कातुं वदेही’’ति. सा गन्त्वा तथा अवच. धुत्तो आगन्त्वा परिसमज्झे अट्ठासि. सा माणविका ब्राह्मणं वञ्चेतुकामा महाजनमज्झे ठत्वा ‘‘ब्राह्मण, तं ठपेत्वा अञ्ञस्स पुरिसस्स हत्थसम्फस्सं नाम न जानामि, इमिना सच्चेन अयं अग्गि मा मं झापेसी’’ति अग्गिं पविसितुं आरद्धा. तस्मिं खणे धुत्तो ‘‘पस्सथ भो पुरोहितब्राह्मणस्स कम्मं, एवरूपं मातुगामं अग्गिं पवेसापेती’’ति गन्त्वा तं माणविकं हत्थे गण्हि. सा हत्थं विस्सज्जापेत्वा पुरोहितं आह – ‘‘अय्य, मम सच्चकिरिया भिन्ना, न सक्का अग्गिं पविसितु’’न्ति. ‘‘किंकारणा’’ति? ‘‘अज्ज मया एवरूपा सच्चकिरिया कता ‘ठपेत्वा मम सामिकं अञ्ञस्स पुरिसस्स हत्थसम्फस्सं न जानामी’ति , इदानि चम्हि इमिना पुरिसेन हत्थे गहिता’’ति. ब्राह्मणो ‘‘वञ्चितो अहं इमाया’’ति ञत्वा तं पोथेत्वा नीहरापेसि. एवं असद्धम्मसमन्नागता किरेता इत्थियो ताव महन्तम्पि पापकम्मं कत्वा अत्तनो सामिकं वञ्चेतुं ‘‘नाहं एवरूपं कम्मं करोमी’’ति दिवसम्पि सपथं कुरुमाना नानाचित्ताव होन्ति. तेन वुत्तं –

‘‘चोरीनं बहुबुद्धीनं, यासु सच्चं सुदुल्लभं;

थीनं भावो दुराजानो, मच्छस्सेवोदके गतं. (जा. २.२१.३४७);

‘‘मुसा तासं यथा सच्चं, सच्चं तासं यथा मुसा;

गावो बहि तिणस्सेव, ओमसन्ति वरं वरं.

‘‘चोरियो कथिना हेता, वाळा च लपसक्खरा;

न ता किञ्चि न जानन्ति, यं मनुस्सेसु वञ्चन’’न्ति. (जा. २.२१.३३२, ३३४);

सत्था ‘‘एवं अरक्खियो मातुगामो’’ति इमं धम्मदेसनं आहरित्वा सच्चानि पकासेसि, सच्चपरियोसाने उक्कण्ठितभिक्खु सोतापत्तिफले पतिट्ठहि. सत्थापि अनुसन्धिं घटेत्वा जातकं समोधानेसि ‘‘तदा बाराणसिराजा अहमेव अहोसि’’न्ति.

अण्डभूतजातकवण्णना दुतिया.

[६३] ३. तक्कपण्डितजातकवण्णना

कोधना अकतञ्ञू चाति इदं सत्था जेतवने विहरन्तो उक्कण्ठितभिक्खुञ्ञेवारब्भ कथेसि. तञ्हि सत्था ‘‘सच्चं किर त्वं भिक्खु उक्कण्ठितोसी’’ति पुच्छित्वा ‘‘सच्च’’न्ति वुत्ते ‘‘इत्थियो नाम भिक्खु अकतञ्ञू मित्तदुब्भा, कस्मा ता निस्साय उक्कण्ठितोसी’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो इसिपब्बज्जं पब्बजित्वा गङ्गातीरे अस्समं मापेत्वा समापत्तियो चेव अभिञ्ञायो च निब्बत्तेत्वा झानसुखेन विहरति. तस्मिं समये बाराणसिसेट्ठिनो धीता दुट्ठकुमारी नाम चण्डा अहोसि फरुसा, दासकम्मकरे अक्कोसति परिभासति पहरति. अथ नं एकदिवसं परिवारमनुस्सा गहेत्वा ‘‘गङ्गाय कीळिस्सामा’’ति अगमंसु. तेसं कीळन्तानञ्ञेव सूरियत्थङ्गमनवेला जाता, मेघो उट्ठहि, मनुस्सा मेघं दिस्वा इतो चितो च वेगेन पलायिंसु. सेट्ठिधीतायपि दासकम्मकरा ‘‘अज्ज अम्हेहि एतिस्सा पिट्ठिं पस्सितुं वट्टती’’ति तं अन्तोउदकस्मिंयेव छड्डेत्वा उत्तरिंसु. देवो पावस्सि, सूरियोपि अत्थङ्गतो, अन्धकारो जातो. ते ताय विनाव गेहं गन्त्वा ‘‘कहं सा’’ति वुत्ते ‘‘गङ्गातो ताव उत्तिण्णा, अथ नं न जानाम कहं गता’’ति. ञातका विचिनित्वापि न पस्सिंसु.

सा महाविरवं विरवन्ती उदकेन वुय्हमाना अड्ढरत्तसमये बोधिसत्तस्स पण्णसालासमीपं पापुणि. सो तस्सा सद्दं सुत्वा ‘‘मातुगामस्स सद्दो एसो, परित्ताणमस्सा करिस्सामी’’ति तिणुक्कं आदाय नदीतीरं गन्त्वा तं दिस्वा ‘‘मा भायि, मा भायी’’ति अस्सासेत्वा नागबलो थामसम्पन्नो बोधिसत्तो नदिं तरमानो गन्त्वा तं उक्खिपित्वा अस्समपदं आनेत्वा अग्गिं कत्वा अदासि. सीते विगते मधुरानि फलाफलानि उपनामेसि. तानि खादित्वा ठितं ‘‘कत्थ वासिकासि, कथञ्च गङ्गाय पतितासी’’ति पुच्छि. सा तं पवत्तिं आरोचेसि. अथ नं ‘‘त्वं इधेव वसा’’ति पण्णसालाय वसापेन्तो द्वीहतीहं सयं अब्भोकासे वसित्वा ‘‘इदानि गच्छा’’ति आह. सा ‘‘इमं तापसं सीलभेदं पापेत्वा गहेत्वा गमिस्सामी’’ति न गच्छति. अथ गच्छन्ते काले इत्थिकुत्तं इत्थिलीलं दस्सेत्वा तस्स सीलभेदं कत्वा झानं अन्तरधापेसि. सो तं गहेत्वा अरञ्ञेयेव वसति. अथ नं सा आह ‘‘अय्य, किं नो अरञ्ञवासेन, मनुस्सपथं गमिस्सामा’’ति? सो तं आदाय एकं पच्चन्तगामकं गन्त्वा तक्कभतिया जीविकं कप्पेत्वा तं पोसेति. तस्स तक्कं विक्किणित्वा जीवतीति ‘‘तक्कपण्डितो’’ति नामं अकंसु. अथस्स गामवासिनो परिब्बयं दत्वा ‘‘अम्हाकं सुयुत्तदुयुत्तकं आचिक्खन्तो एत्थ वसा’’ति गामद्वारे कुटियं वासेसुं.

तेन च समयेन चोरा पब्बता ओरुय्ह पच्चन्तं पहरन्ति. ते एकदिवसं तं गामं पहरित्वा गामवासिकेहियेव भण्डिका उक्खिपापेत्वा गच्छन्ता तम्पि सेट्ठिधीतरं गहेत्वा अत्तनो वसनट्ठानं गन्त्वा सेसजने विस्सज्जेसुं. चोरजेट्ठको पन तस्सा रूपे बज्झित्वा तं अत्तनो भरियं अकासि. बोधिसत्तो ‘‘इत्थन्नामा कह’’न्ति पुच्छि. ‘‘चोरजेट्ठकेन गहेत्वा अत्तनो भरिया कता’’ति च सुत्वापि ‘‘न सा तत्थ मया विना वसिस्सति, पलायित्वा आगच्छिस्सती’’ति तस्सा आगमनं ओलोकेन्तो तत्थेव वसि.

सेट्ठिधीतापि चिन्तेसि ‘‘अहं इध सुखं वसामि, कदाचि मं तक्कपण्डितो किञ्चिदेव निस्साय आगन्त्वा इतो आदाय गच्छेय्य, अथ एतस्मा सुखा परिहायिस्सामि, यन्नूनाहं सम्पियायमाना विय तं पक्कोसापेत्वा घातापेय्य’’न्ति. सा एकं मनुस्सं पक्कोसित्वा ‘‘अहं इध दुक्खं जीवामि, तक्कपण्डितो आगन्त्वा मं आदाय गच्छतू’’ति सासनं पेसेसि. सो तं सासनं सुत्वा सद्दहित्वा तत्थ गन्त्वा गामद्वारे ठत्वा सासनं पेसेसि. सा निक्खमित्वा तं दिस्वा ‘‘अय्य, सचे मयं इदानि गच्छिस्साम, चोरजेट्ठको अनुबन्धित्वा उभोपि अम्हे घातेस्सति, रत्तिभागे गच्छिस्सामा’’ति तं आनेत्वा भोजेत्वा कोट्ठके निसीदापेत्वा सायं चोरजेट्ठकस्स आगन्त्वा सुरं पिवित्वा मत्तकाले ‘‘सामि, सचे इमाय वेलाय तव सत्तुं पस्सेय्यासि, किन्ति नं करेय्यासी’’ति आह. ‘‘इदञ्चिदञ्च करिस्सामीति’’. ‘‘किं पन सो दूरे, ननु कोट्ठके निसिन्नो’’ति? चोरजेट्ठको उक्कं आदाय तत्थ गन्त्वा तं दिस्वा गहेत्वा गेहमज्झे पातेत्वा कप्परादीहि यथारुचिं पोथेसि. सो पोथियमानोपि अञ्ञं किञ्चि अवत्वा ‘‘कोधना अकतञ्ञू च, पिसुणा मित्तभेदिका’’ति एत्तकमेव वदति. चोरो तं पोथेत्वा बन्धित्वा निपज्जापेत्वा सायमासं भुञ्जित्वा सयि. पबुद्धो जिण्णाय सुराय पुन तं पोथेतुं आरभि, सोपि तानेव चत्तारि पदानि वदति.

चोरो चिन्तेसि ‘‘अयं एवं पोथियमानोपि अञ्ञं किञ्चि अवत्वा इमानेव चत्तारि पदानि वदति, पुच्छिस्सामि न’’न्ति तस्सा सुत्तभावं ञत्वा तं पुच्छि ‘‘अम्भो त्वं एवं पोथियमानोपि कस्मा एतानेव पदानि वदसी’’ति? तक्कपण्डितो ‘‘तेन हि सुणाही’’ति तं कारणं आदितो पट्ठाय कथेसि. ‘‘अहं पुब्बे अरञ्ञवासिको एको तापसो झानलाभी, स्वाहं एतं गङ्गाय वुय्हमानं उत्तारेत्वा पटिजग्गिं. अथ मं एसा पलोभेत्वा झाना परिहापेसि, स्वाहं अरञ्ञं पहाय एतं पोसेन्तो पच्चन्तगामके वसामि, अथेसा चोरेहि इधानीता ‘अहं दुक्खं वसामि, आगन्त्वा मं नेतू’ति मय्हं सासनं पेसेत्वा इदानि तव हत्थे पातेसि, इमिना कारणेनाहं एवं कथेमी’’ति. चोरो चिन्तेसि ‘‘या एसा एवरूपे गुणसम्पन्ने उपकारके एवं विप्पटिपज्जि, सा मय्हं कतरं नाम उपद्दवं न करेय्य, मारेतब्बा एसा’’ति सो तक्कपण्डितं अस्सासेत्वा तं पबोधेत्वा खग्गं आदाय निक्खम्म ‘‘एतं पुरिसं गामद्वारे घातेस्सामी’’ति वत्वा ताय सद्धिं बहिगामं गन्त्वा ‘‘एतं हत्थे गण्हा’’ति तं ताय हत्थे गाहापेत्वा खग्गं आदाय तक्कपण्डितं पहरन्तो विय तं द्विधा छिन्दित्वा ससीसं न्हापेत्वा तक्कपण्डितं कतिपाहं पणीतेन भोजनेन सन्तप्पेत्वा इदानि कहं गमिस्ससी’’ति आह. तक्कपण्डितो ‘‘घरावासेन मे किच्चं नत्थि, इसिपब्बज्जं पब्बजित्वा तत्थेव अरञ्ञे वसिस्सामी’’ति आह. ‘‘तेन हि अहम्पि पब्बजिस्सामी’’ति उभोपि पब्बजित्वा तं अरञ्ञायतनं गन्त्वा पञ्च अभिञ्ञा अट्ठ च समापत्तियो निब्बत्तेत्वा जीवितपरियोसाने ब्रह्मलोकूपगा अहेसुं.

सत्था इमानि द्वे वत्थूनि कथेत्वा अनुसन्धिं घटेत्वा अभिसम्बुद्धो हुत्वा इमं गाथमाह –

६३.

‘‘कोधना अकतञ्ञू च, पिसुणा मित्तभेदिका;

ब्रह्मचरियं चर भिक्खु, सो सुखं न विहाहिसी’’ति.

तत्रायं पिण्डत्थो – भिक्खु इत्थियो नामेता कोधना, उप्पन्नं कोधं निवारेतुं न सक्कोन्ति. अकतञ्ञू च, अतिमहन्तम्पि उपकारं न जानन्ति. पिसुणा च, पियसुञ्ञभावकरणमेव कथं कथेन्ति. मित्तभेदिका, मित्ते भिन्दन्ति, मित्तभेदनकथं कथनसीलायेव , एवरूपेहि पापधम्मेहि समन्नागता एता. किं ते एताहि, ब्रह्मचरियं चर भिक्खु, अयञ्हि मेथुनविरति परिसुद्धट्ठेन ब्रह्मचरियं नाम, तं चर. सो सुखं न विहाहिसीति सो त्वं एतं ब्रह्मचरियवासं वसन्तो झानसुखं मग्गसुखं फलसुखञ्च न विहाहिसि, एतं सुखं न विजहिस्सति, एतस्मा सुखा न परिहायिस्ससीति अत्थो. ‘‘न परिहाहिसी’’तिपि पाठो, अयमेवत्थो.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेसि, सच्चपरियोसाने उक्कण्ठितभिक्खु सोतापत्तिफले पतिट्ठहि. सत्था जातकं समोधानेसि – ‘‘तदा चोरजेट्ठको आनन्दो अहोसि, तक्कपण्डितो पन अहमेव अहोसि’’न्ति.

तक्कपण्डितजातकवण्णना ततिया.

[६४] ४. दुराजानजातकवण्णना

मासु नन्दि इच्छति मन्ति इदं सत्था जेतवने विहरन्तो एकं उपासकं आरब्भ कथेसि. एको किर सावत्थिवासी उपासको तीसु सरणेसु पञ्चसु च सीलेसु पतिट्ठितो बुद्धमामको, धम्ममामको, सङ्घमामको, भरिया पनस्स दुस्सीला पापधम्मा. यं दिवसं मिच्छाचारं चरति, तं दिवसं सतकीतदासी विय होति, मिच्छाचारस्स पन अकतदिवसे सामिनी विय होति चण्डा फरुसा. सो तस्सा भावं जानितुं न सक्कोति, अथ ताय उब्बाळ्हो बुद्धूपट्ठानं न गच्छति. अथ नं एकदिवसं गन्धपुप्फादीनि आदाय आगन्त्वा वन्दित्वा निसिन्नं सत्था आह – ‘‘किं नु खो त्वं, उपासक, सत्तट्ठ दिवसे बुद्धूपट्ठानं नागच्छसी’’ति. घरणी मे, भन्ते, एकस्मिं दिवसे सतकीतदासी विय होति, एकस्मिं दिवसे सामिनी विय चण्डा फरुसा. अहं तस्सा भावं जानितुं न सक्कोमि, स्वाहं ताय उब्बाळ्हो बुद्धूपट्ठानं नागच्छामीति. अथस्स वचनं सुत्वा सत्था ‘‘उपासक, ‘मातुगामस्स भावो नाम दुज्जानो’ति पुब्बेपि ते पण्डिता कथयिंसु, त्वं पन तं भवसङ्खेपगतत्ता सल्लक्खेतुं न सक्कोसी’’ति वत्वा तेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो दिसापामोक्खो आचरियो हुत्वा पञ्च माणवकसतानि सिप्पं सिक्खापेति. अथेको तिरोरट्ठवासिको ब्राह्मणमाणवको आगन्त्वा तस्स सन्तिके सिप्पं उग्गण्हन्तो एकाय इत्थिया पटिबद्धचित्तो हुत्वा तं भरियं कत्वा तस्मिंयेव बाराणसिनगरे वसन्तो द्वे तिस्सो वेलायो आचरियस्स उपट्ठानं न गच्छति. सा पनस्स भरिया दुस्सीला पापधम्मा. मिच्छाचारं चिण्णदिवसे दासी विय होति, अचिण्णदिवसे सामिनी विय होति चण्डा फरुसा. सो तस्सा भावं जानितुं असक्कोन्तो ताय उब्बाळ्हो आकुलचित्तो आचरियस्स उपट्ठानं न गच्छति. अथ नं सत्तट्ठ दिवसे अतिक्कमित्वा आगतं ‘‘किं, माणव , न पञ्ञायसी’’ति आचरियो पुच्छि. सो ‘‘भरिया मं, आचरिय, एकदिवसं इच्छति पत्थेति, दासी विय निहतमाना होति. एकदिवसं सामिनी विय थद्धा चण्डा फरुसा, अहं तस्सा भावं जानितुं न सक्कोमि, ताय उब्बाळ्हो आकुलचित्तो तुम्हाकं उपट्ठानं नागतोम्ही’’ति. आचरियो ‘‘एवमेतं, माणव, इत्थियो नाम अनाचारं चिण्णदिवसे सामिकं अनुवत्तन्ति, दासी विय निहतमाना होन्ति. अनाचिण्णदिवसे पन मानत्थद्धा हुत्वा सामिकं न गणेन्ति. एवं इत्थियो नामेता अनाचारा दुस्सीला, तासं भावो नाम दुज्जानो, तासु इच्छन्तीसुपि अनिच्छन्तीसुपि मज्झत्तेनेव भवितब्ब’’न्ति वत्वा तस्सोवादवसेन इमं गाथमाह –

६४.

‘‘मा सु नन्दि इच्छति मं, मा सु सोचि न मिच्छति;

थीनं भावो दुराजानो, मच्छस्सेवोदके गत’’न्ति.

तत्थ मा सु नन्दि इच्छति मन्ति सु-कारो निपातमत्तं, ‘‘अयं इत्थी मं इच्छति पत्थेति, मयि सिनेहं करोती’’ति मा तुस्सि. मा सु सोचि न मिच्छतीति ‘‘अयं मं न इच्छती’’तिपि मा सोचि, तस्सा इच्छमानाय नन्दिं, न इच्छमानाय च सोकं अकत्वा मज्झत्तोव होहीति दीपेति. थीनं भावो दुराजानोति इत्थीनं भावो नाम इत्थिमायाय पटिच्छन्नत्ता दुराजानो. यथा किं? मच्छस्सेवोदके गतन्ति यथा मच्छस्स गमनं उदकेन पटिच्छन्नत्ता दुज्जानं, तेनेव सो केवट्टे आगते उदकेन गमनं पटिच्छादेत्वा पलायति, अत्तानं गण्हितुं न देति, एवमेव इत्थियो महन्तम्पि दुस्सीलकम्मं कत्वा ‘‘मयं एवरूपं न करोमा’’ति अत्तना कतकम्मं इत्थिमायाय पटिच्छादेत्वा सामिके वञ्चेन्ति . एवं इत्थियो नामेता पापधम्मा दुराजाना, तासु मज्झत्तोयेव सुखितो होतीति.

एवं बोधिसत्तो अन्तेवासिकस्स ओवादं अदासि. ततो पट्ठाय सो तस्सा उपरि मज्झत्तोव अहोसि. सापिस्स भरिया ‘‘आचरियेन किर मे दुस्सीलभावो ञातो’’ति ततो पट्ठाय न अनाचारं चरि. सापि तस्स उपासकस्स इत्थी ‘‘सम्मासम्बुद्धेन किर मय्हं दुराचारभावो ञातो’’ति ततो पट्ठाय पापकम्मं नाम न अकासि.

सत्थापि इमं धम्मदेसनं आहरित्वा सच्चानि पकासेसि, सच्चपरियोसाने सो उपासको सोतापत्तिफले पतिट्ठहि, सत्था अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा जयम्पतिकायेव इदानि जयम्पतिका, आचरियो पन अहमेव अहोसि’’न्ति.

दुराजानजातकवण्णना चतुत्था.

[६५] ५. अनभिरतिजातकवण्णना

यथा नदी च पन्थो चाति इदं सत्था जेतवने विहरन्तो तथारूपंयेव उपासकं आरब्भ कथेसि. सो पन परिग्गण्हन्तो तस्सा दुस्सीलभावं ञत्वा भण्डितो चित्तब्याकुलताय सत्तट्ठ दिवसे उपट्ठानं नागमासि. सो एकदिवसं विहारं गन्त्वा तथागतं वन्दित्वा निसिन्नो ‘‘कस्मा सत्तट्ठ दिवसानि नागतोसी’’ति वुत्ते ‘‘भरिया मे, भन्ते, दुस्सीला, तस्सा उपरि ब्याकुलचित्तताय नागतोम्ही’’ति आह. सत्था ‘‘उपासक, इत्थीसु ‘अनाचारा एता’ति कोपं अकत्वा मज्झत्तेनेव भवितुं वट्टतीति पुब्बेपि ते पण्डिता कथयिंसु, त्वं पन भवन्तरेन पटिच्छन्नत्ता तं कारणं न सल्लक्खेसी’’ति वत्वा तेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो पुरिमनयेनेव दिसापामोक्खो आचरियो अहोसि. अथस्स अन्तेवासिको भरियाय दोसं दिस्वा ब्याकुलचित्तताय कतिपाहं अनागन्त्वा एकदिवसं आचरियेन पुच्छितो तं कारणं निवेदेसि. अथस्स आचरियो ‘‘तात, इत्थियो नाम सब्बसाधारणा , तासु ‘दुस्सीला एता’ति पण्डिता कोपं न करोन्ती’’ति वत्वा ओवादवसेन इमं गाथमाह –

६५.

‘‘यथा नदी च पन्तो च, पानागारं सभा पपा;

एवं लोकित्थियो नाम, नासं कुज्झन्ति पण्डिता’’ति.

तत्थ यथा नदीति यथा अनेकतित्था नदी न्हानत्थाय सम्पत्तसम्पत्तानं चण्डालादीनम्पि खत्तियादीनम्पि साधारणा, न तत्थ कोचि न्हायितुं न लभति नाम. ‘‘पन्थो’’तिआदीसुपि यथा महामग्गोपि सब्बेसं साधारणो , न कोचि तेन गन्तुं न लभति. पानागारम्पि सुरागेहं सब्बेसं साधारणं, यो यो पातुकामो, सब्बो तत्थ पविसतेव. पुञ्ञत्थिकेहि तत्थ तत्थ मनुस्सानं निवासत्थाय कता सभापि साधारणा, न तत्थ कोचि पविसितुं न लभति. महामग्गे पानीयचाटियो ठपेत्वा कता पपापि सब्बेसं साधारणा, न तत्थ कोचि पानीयं पिवितुं न लभति. एवं लोकित्थियो नामाति एवमेव तात माणव इमस्मिं लोके इत्थियोपि सब्बसाधारणाव, तेनेव च साधारणट्ठेन नदीपन्थपानागारसभापपासदिसा. तस्मा नासं कुज्झन्ति पण्डिता, एतासं इत्थीनं ‘‘लामिका एता अनाचारा दुस्सीला सब्बसाधारणा’’ति चिन्तेत्वा पण्डिता छेका बुद्धिसम्पन्ना न कुज्झन्तीति.

एवं बोधिसत्तो अन्तेवासिकस्स ओवादं अदासि, सो तं ओवादं सुत्वा मज्झत्तो अहोसि. भरियापिस्स ‘‘आचरियेन किरम्हि ञाता’’ति ततो पट्ठाय पापकम्मं न अकासि. तस्सपि उपासकस्स भरिया ‘‘सत्थारा किरम्हि ञाता’’ति ततो पट्ठाय पापकम्मं न अकासि.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेसि, सच्चपरियोसाने उपासको सोतापत्तिफले पतिट्ठहि. सत्थापि अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा जयम्पतिकाव एतरहि जयम्पतिका, आचरियब्राह्मणो पन अहमेव अहोसि’’न्ति.

अनभिरतिजातकवण्णना पञ्चमा.

[६६] ६. मुदुलक्खणजातकवण्णना

एका इच्छा पुरे आसीति इदं सत्था जेतवने विहरन्तो संकिलेसं आरब्भ कथेसि. एको किर सावत्थिवासी कुलपुत्तो सत्थु धम्मदेसनं सुत्वा रतनसासने उरं दत्वा पब्बजित्वा पटिपन्नको योगावचरो अविस्सट्ठकम्मट्ठानो हुत्वा एकदिवसं सावत्थियं पिण्डाय चरन्तो एकं अलङ्कतपटियत्तं इत्थिं दिस्वा सुभवसेन इन्द्रियानि भिन्दित्वा ओलोकेसि. तस्स अब्भन्तरे किलेसो चलि, वासिया आकोटितखीररुक्खो विय अहोसि. सो ततो पट्ठाय किलेसवसिको हुत्वा नेव कायस्सादं न चित्तस्सादं लभति, भन्तमिगसप्पटिभागो सासने अनभिरतो परूळ्हकेसलोमनखो किलिट्ठचीवरो अहोसि. अथस्स इन्द्रियविकारं दिस्वा सहायका भिक्खू ‘‘किं नु खो ते, आवुसो, न यथा पोराणानि इन्द्रियानी’’ति पुच्छिंसु. अनभिरतोस्मि, आवुसोति.

अथ नं ते सत्थु सन्तिकं नयिंसु. सत्था ‘‘किं, भिक्खवे, अनिच्छमानं भिक्खुं आदाय आगतत्था’’ति पुच्छि. ‘‘अयं, भन्ते, भिक्खु अनभिरतो’’ति? ‘‘सच्चं भिक्खू’’ति. ‘‘सच्चं भगवा’’ति. ‘‘को तं उक्कण्ठापेसी’’ति? ‘‘अहं, भन्ते, पिण्डाय चरन्तो एकं इत्थिं दिस्वा इन्द्रियानि भिन्दित्वा ओलोकेसिं, अथ मे किलेसो चलि, तेनम्हि उक्कण्ठितो’’ति. अथ नं सत्था ‘‘अनच्छरियमेतं भिक्खु, यं त्वं इन्द्रियानि भिन्दित्वा विसभागारम्मणं सुभवसेन ओलोकेन्तो किलेसेहि कम्पितो, पुब्बे पञ्चाभिञ्ञा अट्ठसमापत्तिलाभिनो झानबलेन किलेसे विक्खम्भेत्वा विसुद्धचित्ता गगनतलचरा बोधिसत्तापि इन्द्रियानि भिन्दित्वा विसभागारम्मणं ओलोकयमाना झाना परिहायित्वा किलेसेहि कम्पिता महादुक्खं अनुभविंसु. न हि सिनेरुउप्पाटनकवातो हत्थिमत्तं मुण्डपब्बतं, महाजम्बुउम्मूलकवातो छिन्नतटे विरूळ्हगच्छकं, महासमुद्दं वा पन सोसनकवातो खुद्दकतळाकं किस्मिञ्चिदेव गणेति, एवं उत्तमबुद्धीनं नाम विसुद्धचित्तानं बोधिसत्तानं अञ्ञाणभावकरा किलेसा तयि किं लज्जिस्सन्ति, विसुद्धापि सत्ता संकिलिस्सन्ति, उत्तमयससमङ्गिनोपि आयसक्यं पापुणन्ती’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो कासिरट्ठे एकस्स महाविभवस्स ब्राह्मणस्स कुले निब्बत्तित्वा विञ्ञुतं पत्तो सब्बसिप्पानं पारं गन्त्वा कामे पहाय इसिपब्बज्जं पब्बजित्वा कसिणपरिकम्मं कत्वा पञ्च अभिञ्ञा च अट्ठ समापत्तियो च उप्पादेत्वा झानसुखेन वीतिनामेन्तो हिमवन्तप्पदेसे वासं कप्पेसि. सो एकस्मिं काले लोणम्बिलसेवनत्थाय हिमवन्ता ओतरित्वा बाराणसिं पत्वा राजुय्याने वसित्वा पुनदिवसे कतसरीरपटिजग्गनो रत्तवाकमयं निवासनपारुपनं सण्ठापेत्वा अजिनचम्मं एकस्मिं अंसे कत्वा जटामण्डलं बन्धित्वा भिक्खाभाजनमादाय बाराणसियं भिक्खाय चरमानो रञ्ञो घरद्वारं सम्पापुणि. राजा तस्स इरियापथेयेव पसीदित्वा पक्कोसापेत्वा महारहे आसने निसीदापेत्वा पणीतेन खादनीयभोजनीयेन सन्तप्पेत्वा कतानुमोदनं उय्याने वसनत्थाय याचि. सो सम्पटिच्छित्वा राजगेहे भुञ्जित्वा राजकुलं ओवदमानो तस्मिं उय्याने सोळस वस्सानि वसि.

अथेकदिवसं राजा कुपितं पच्चन्तं वूपसमेतुं गच्छन्तो मुदुलक्खणं नाम अग्गमहेसिं ‘‘अप्पमत्ता अय्यस्स उपट्ठानं करोही’’ति वत्वा अगमासि. बोधिसत्तो रञ्ञो गतकालतो पट्ठाय अत्तनो रुच्चनवेलाय राजगेहं गच्छति. अथेकदिवसं मुदुलक्खणा बोधिसत्तस्स आहारं सम्पादेत्वा – ‘‘अज्ज अय्यो चिरायती’’ति गन्धोदकेन न्हायित्वा सब्बालङ्कारपटिमण्डिता महातले चूळसयनं पञ्ञापेत्वा बोधिसत्तस्स आगमनं ओलोकयमाना निपज्जि. बोधिसत्तोपि अत्तनो वेलं सल्लक्खेत्वा झाना वुट्ठाय आकासेनेव राजनिवेसनं अगमासि. मुदुलक्खणा वाकचीरसद्दं सुत्वाव ‘‘अय्यो, आगतो’’ति वेगेन उट्ठहि, तस्सा वेगेन उट्ठहन्तिया मट्ठसाटको भस्सि. तापसोपि सीहपञ्जरेन पविसन्तो देविया विसभागरूपारम्मणं इन्द्रियानि भिन्दित्वा सुभवसेन ओलोकेसि. अथस्स अब्भन्तरे किलेसो चलि, वासिया पहटखीररुक्खो विय अहोसि. तावदेवस्स झानं अन्तरधायि, छिन्नपक्खो काको विय अहोसि. सो ठितकोव आहारं गहेत्वा अभुञ्जित्वाव किलेसकम्पितो पासादा ओरुय्ह उय्यानं गन्त्वा पण्णसालं पविसित्वा फलकत्थरणसयनस्स हेट्ठा आहारं ठपेत्वा विसभागारम्मणेन बद्धो किलेसग्गिना डय्हमानो निराहारताय सुस्समानो सत्त दिवसानि फलकत्थरणे निपज्जि.

सत्तमे दिवसे राजा पच्चन्तं वूपसमेत्वा आगतो नगरं पदक्खिणं कत्वा निवेसनं अगन्त्वाव ‘‘अय्यं पस्सिस्सामी’’ति उय्यानं गन्त्वा पण्णसालं पविसित्वा तं निपन्नकं दिस्वा ‘‘एकं अफासुकं जातं मञ्ञे’’ति पण्णसालं सोधापेत्वा पादे परिमज्जन्तो ‘‘किं, अय्य, अफासुक’’न्ति पुच्छि. ‘‘महाराज अञ्ञं मे अफासुकं नत्थि, किलेसवसेन पनम्हि पटिबद्धचित्तो जातो’’ति. ‘‘कहं पटिबद्धं ते, अय्य, चित्त’’न्ति? ‘‘मुदुलक्खणाय, महाराजा’’ति. ‘‘साधु अय्य, अहं मुदुलक्खणं तुम्हाकं दम्मी’’ति तापसं आदाय निवेसनं पविसित्वा देविं सब्बालङ्कारपटिमण्डितं कत्वा तापसस्स अदासि. ददमानोयेव च मुदुलक्खणाय सञ्ञमदासि ‘‘तया अत्तनो बलेन अय्यं रक्खितुं वायमितब्ब’’न्ति. ‘‘साधु, देव, रक्खिस्सामी’’ति. तापसो देविं गहेत्वा राजनिवेसना ओतरि.

अथ नं महाद्वारतो निक्खन्तकाले ‘‘अय्य, अम्हाकं एकं गेहं लद्धुं वट्टति, गच्छ, राजानं गेहं याचाही’’ति आह. तापसो गन्त्वा गेहं याचि. राजा मनुस्सानं वच्चकुटिकिच्चं साधयमानं एकं छड्डितगेहं दापेसि. सो देविं गहेत्वा तत्थ अगमासि, सा पविसितुं न इच्छति. ‘‘किंकारणा न पविससी’’ति? ‘‘असुचिभावेना’’ति. इदानि ‘‘किं करोमी’’ति. ‘‘पटिजग्गाहि न’’न्ति वत्वा रञ्ञो सन्तिकं पेसेत्वा ‘‘गच्छ, कुद्दालं आहर, पच्छिं आहरा’’ति आहरापेत्वा असुचिञ्च सङ्कारञ्च छड्डापेत्वा गामयं आहरापेत्वा लिम्पापेत्वा पुनपि ‘‘गच्छ, मञ्चं आहर, पीठं आहर, अत्थरणं आहर, चाटिं आहर, घटं आहरा’’ति एकमेकं आहरापेत्वा पुन उदकाहरणादीनं अत्थाय आणापेसि. सो घटं आदाय उदकं आहरित्वा चाटिं पूरेत्वा न्हानोदकं सज्जेत्वा सयनं अत्थरि. अथ नं सयने एकतो निसिन्नं दाठिकासु गहेत्वा ‘‘तव समणभावं वा ब्राह्मणभावं वा न जानासी’’ति ओणमेत्वा अत्तनो अभिमुखं आकड्ढि. सो तस्मिं काले सतिं पटिलभि, एत्तकं पन कालं अञ्ञाणी अहोसि. एवं अञ्ञाणकरणा किलेसा नाम. ‘‘कामच्छन्दनीवरणं, भिक्खवे, अन्धकरणं अञ्ञाणकरण’’न्तिआदि (सं. नि. ५.२२१) चेत्थ वत्तब्बं.

सो सतिं पटिलभित्वा चिन्तेसि ‘‘अयं तण्हा वड्ढमाना मम चतूहि अपायेहि सीसं उक्खिपितुं न दस्सति, अज्जेव मया इमं रञ्ञो निय्यादेत्वा हिमवन्तं पविसितुं वट्टती’’ति. सो तं आदाय राजानं उपसङ्कमित्वा ‘‘महाराज, तव देविया मय्हं अत्थो नत्थि, केवलं मे इमं निस्साय तण्हा वड्ढिता’’ति वत्वा इमं गाथमाह –

६६.

‘‘एका इच्छा पुरे आसि, अलद्धा मुदुलक्खणं;

यतो लद्धा अळारक्खी, इच्छा इच्छं विजायथा’’ति.

तत्रायं पिण्डत्थो – महाराज, मय्हं इमं तव देविं मुदुलक्खणं अलभित्वा पुरे ‘‘अहो वताहं एतं लभेय्य’’न्ति एका इच्छा आसि, एकाव तण्हा उप्पज्जि. यतो पन मे अयं अळारक्खी विसालनेत्ता सोभनलोचना लद्धा, अथ मे सा पुरिमिका इच्छा गेहतण्हं उपकरणतण्हं उपभोगतण्हन्ति उपरूपरि अञ्ञं नानप्पकारं इच्छं विजायथ जनेसि उप्पादेसि. सा खो पन मे एवं वड्ढमाना इच्छा अपायतो सीसं उक्खिपितुं न दस्सति, अलं मे इमाय, त्वञ्ञेव तव भरियं गण्ह, अहं पन हिमवन्तं गमिस्सामीति तावदेव नट्ठं झानं उप्पादेत्वा आकासे निसिन्नो धम्मं देसेत्वा रञ्ञो ओवादं दत्वा आकासेनेव हिमवन्तं गन्त्वा पुन मनुस्सपथं नाम नागमासि, ब्रह्मविहारे पन भावेत्वा अपरिहीनज्झानो ब्रह्मलोके निब्बत्ति.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेसि, सच्चपरियोसाने सो भिक्खु अरहत्तफले पतिट्ठहि. सत्थापि अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा राजा आनन्दो अहोसि, मुदुलक्खणा उप्पलवण्णा, इसि पन अहमेव अहोसि’’न्ति.

मुदुलक्खणजातकवण्णना छट्ठा.

[६७] ७. उच्छङ्गजातकवण्णना

उच्छङ्गेदेव मे पुत्तोति इदं सत्था जेतवने विहरन्तो अञ्ञतरं जानपदित्थिं आरब्भ कथेसि. एकस्मिञ्हि समये कोसलरट्ठे तयो जना अञ्ञतरस्मिं अटविमुखे कसन्ति. तस्मिं समये अन्तोअटवियं चोरा मनुस्से विलुम्पित्वा पलायिंसु. मनुस्सा ते चोरे परियेसित्वा अपस्सन्ता तं ठानं आगम्म ‘‘तुम्हे अटवियं विलुम्पित्वा इदानि कस्सका विय होथा’’ति ‘‘ते चोरा इमे’’ति बन्धित्वा आनेत्वा कोसलरञ्ञो अदंसु. अथेका इत्थी आगन्त्वा ‘‘अच्छादनं मे देथ, अच्छादनं मे देथा’’ति परिदेवन्ती पुनप्पुनं राजनिवेसनं परियाति. राजा तस्सा सद्दं सुत्वा ‘‘गच्छथ, देथ इमिस्सा अच्छादन’’न्ति आह. मनुस्सा साटकं गहेत्वा अदंसु. सा तं दिस्वा ‘‘नाहं एतं अच्छादनं याचामि , सामिकच्छादनं याचामी’’ति आह. मनुस्सा गन्त्वा रञ्ञो आरोचयिंसु ‘‘न किरेसा इदं अच्छादनं कथेति, सामिकच्छादनं कथेती’’ति. अथ नं राजा पक्कोसापेत्वा ‘‘त्वं किर सामिकच्छादनं याचसी’’ति पुच्छि. आम, देव, इत्थिया हि सामिको अच्छादनं नाम, सामिके हि असति सहस्समूलम्पि साटकं निवत्था इत्थी नग्गायेव नाम. इमस्स पनत्थस्स साधनत्थं –

‘‘नग्गा नदी अनूदका, नग्गं रट्ठं अराजकं;

इत्थीपि विधवा नग्गा, यस्सापि दस भातरो’’ति. (जा. २.२२.१८४०) –

इदं सुत्तं आहरितब्बं.

राजा तस्सा पसन्नो ‘‘इमे ते तयो जना के होन्ती’’ति पुच्छि. ‘‘एको मे, देव, सामिको, एको भाता, एको पुत्तो’’ति. राजा ‘‘अहं ते तुट्ठो, इमेसु तीसु एकं देमि, कतरं इच्छसी’’ति पुच्छि. सा आह ‘‘अहं, देव, जीवमाना एकं सामिकं लभिस्सामि, पुत्तम्पि लभिस्सामियेव, मातापितूनं पन मे मतत्ता भाताव दुल्लभो, भातरं मे देहि, देवा’’ति. राजा तुस्सित्वा तयोपि विस्सज्जेसि. एवं तं एकिकं निस्साय ते तयो जना दुक्खतो मुत्ता. तं कारणं भिक्खुसङ्घे पाकटं जातं. अथेकदिवसं भिक्खू धम्मसभायं सन्निपतिता ‘‘आवुसो, एकं इत्थिं निस्साय तयो जना दुक्खतो मुत्ता’’ति तस्सा गुणकथाय निसीदिंसु. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, एसा इत्थी इदानेव ते तयो जने दुक्खा मोचेति, पुब्बेपि मोचेसियेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते तयो जना अटविमुखे कसन्तीति सब्बं पुरिमसदिसमेव. तदा पन रञ्ञा ‘‘तीसु जनेसु कं इच्छसी’’ति वुत्ते सा आह – ‘‘तयोपि दातुं न सक्कोथ, देवा’’ति? ‘‘आम, न सक्कोमी’’ति. ‘‘सचे तयो दातुं न सक्कोथ, भातरं मे देथा’’ति. ‘‘पुत्तं वा सामिकं वा गण्ह, किं ते भातरा’’ति च वुत्ता ‘‘एते नाम देव सुलभा, भाता पन दुल्लभो’’ति वत्वा इमं गाथमाह –

६७.

‘‘उच्छङ्गे देव मे पुत्तो, पथे धावन्तिया पति;

तञ्च देसं न पस्सामि, यतो सोदरियमानये’’ति.

तत्थ उच्छङ्गे, देव, मे पुत्तोति देव, मय्हं पुत्तो उच्छङ्गेयेव. यथा हि अरञ्ञं पविसित्वा उच्छङ्गे कत्वा डाकं उच्चिनित्वा तत्थ पक्खिपन्तिया उच्छङ्गे डाकं नाम सुलभं होति, एवं इत्थिया पुत्तोपि सुलभो उच्छङ्गे डाकसदिसोव. तेन वुत्तं ‘‘उच्छङ्गे, देव, मे पुत्तो’’ति. पथे धावन्तिया पतीति मग्गं आरुय्ह एकिकाय गच्छमानायपि हि इत्थिया पति नाम सुलभो, दिट्ठदिट्ठोयेव होति. तेन वुत्तं ‘‘पथे धावन्तिया पती’’ति. तञ्च देसं न पस्सामि, यतो सोदरियमानयेति यस्मा पन मे मातापितरो नत्थि, तस्मा इदानि तं मातुकुच्छिसङ्खातं अञ्ञं देसं न पस्सामि. यतो अहं समाने उदरे जातत्ता सउदरियसङ्खातं भातरं आनेय्यं, तस्मा भातरंयेव मे देथाति.

राजा ‘‘सच्चं एसा वदती’’ति तुट्ठचित्तो तयोपि जने बन्धनागारतो आनेत्वा अदासि, सा तयोपि ते गहेत्वा गता.

सत्थापि ‘‘न, भिक्खवे, इदानेव, पुब्बेपेसा इमे तयो जने दुक्खतो मोचेसियेवा’’ति इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘अतीते चत्तारोव एतरहि चत्तारो, राजा पन अहमेव अहोसि’’न्ति.

उच्छङ्गजातकवण्णना सत्तमा.

[६८] ८. साकेतजातकवण्णना

यस्मिंमनो निविसतीति इदं सत्था साकेतं निस्साय अञ्जनवने विहरन्तो एकं ब्राह्मणं आरब्भ कथेसि. भगवतो किर भिक्खुसङ्घपरिवुतस्स साकेतं पिण्डाय पविसनकाले एको साकेतनगरवासी महल्लकब्राह्मणो नगरतो बहि गच्छन्तो अन्तरद्वारे दसबलं दिस्वा पादेसु पतित्वा गोप्फकेसु गाळ्हं गहेत्वा ‘‘तात, ननु नाम पुत्तेहि जिण्णकाले मातापितरो पटिजग्गितब्बा, कस्मा एत्तकं कालं अम्हाकं अत्तानं न दस्सेसि? मया ताव दिट्ठोसि, मातरं पन पस्सितुं एही’’ति सत्थारं गहेत्वा अत्तनो गेहं अगमासि. सत्था तत्थ गन्त्वा निसीदि पञ्ञत्ते आसने सद्धिं भिक्खुसङ्घेन. ब्राह्मणीपि आगन्त्वा सत्थु पादेसु पतित्वा ‘‘तात, एत्तकं कालं कहं गतोसि, ननु नाम मातापितरो महल्लककाले उपट्ठातब्बा’’ति परिदेवि. पुत्तधीतरोपि ‘‘एथ, भातरं वन्दथा’’ति वन्दापेसि. उभो तुट्ठमानसा महादानं अदंसु. सत्था भत्तकिच्चं निट्ठापेत्वा तेसं द्विन्नम्पि जनानं जरासुत्तं (सु. नि. ८१० आदयो) कथेसि. सुत्तपरियोसाने उभोपि अनागामिफले पतिट्ठहिंसु. सत्था उट्ठायासना अञ्जनवनमेव अगमासि.

भिक्खू धम्मसभायं सन्निसिन्ना कथं समुट्ठापेसुं ‘‘आवुसो, ब्राह्मणो ‘तथागतस्स पिता सुद्धोदनो, माता महामाया’ति जानाति, जानन्तोव सद्धिं ब्राह्मणिया तथागतं ‘अम्हाकं पुत्तो’ति वदति, सत्थापि अधिवासेति. किं नु खो कारण’’न्ति? सत्था तेसं कथं सुत्वा ‘‘भिक्खवे, उभोपि ते अत्तनो पुत्तमेव ‘पुत्तो’ति वदन्ती’’ति वत्वा अतीतं आहरि.

भिक्खवे, अयं ब्राह्मणो अतीते निरन्तरं पञ्च जातिसतानि मय्हं पिता अहोसि, पञ्च जातिसतानि चूळपिता, पञ्च जातिसतानि महापिता. एसापि ब्राह्मणी निरन्तरमेव पञ्च जातिसतानि माता अहोसि, पञ्च जातिसतानि चूळमाता, पञ्च जातिसतानि महामाता. एवाहं दियड्ढजातिसहस्सं ब्राह्मणस्स हत्थे संवड्ढो, दियड्ढजातिसहस्सं ब्राह्मणिया हत्थे संवड्ढोति तीणि जातिसहस्सानि कथेत्वा अभिसम्बुद्धो हुत्वा इमं गाथमाह –

६८.

‘‘यस्मिं मनो निविसति, चित्तञ्चापि पसीदति;

अदिट्ठपुब्बके पोसे, कामं तस्मिम्पि विस्ससे’’ति.

तत्थ यस्मिं मनो निविसतीति यस्मिं पुग्गले दिट्ठमत्तेयेव चित्तं पतिट्ठाति. चित्तञ्चापि पसीदतीति यस्मिं दिट्ठमत्ते चित्तं पसीदति, मुदुकं होति. अदिट्ठपुब्बके पोसेति पकतिया तस्मिं अत्तभावे अदिट्ठपुब्बेपि पुग्गले. कामं तस्मिम्पि विस्ससेति अनुभूतपुब्बसिनेहेनेव तस्मिम्पि पुग्गले एकंसेन विस्ससे, विस्सासं आपज्जतियेवाति अत्थो.

एवं सत्था इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा ब्राह्मणो च ब्राह्मणी च एते एव अहेसुं, पुत्तो पन अहमेव अहोसि’’न्ति.

साकेतजातकवण्णना अट्ठमा.

[६९] ९. विसवन्तजातकवण्णना

धिरत्थु तं विसं वन्तन्ति इदं सत्था जेतवने विहरन्तो धम्मसेनापतिं आरब्भ कथेसि. थेरस्स किर पिट्ठखज्जकखादनकाले मनुस्सा सङ्घस्स बहुं पिट्ठखादनीयं गहेत्वा विहारं अगमंसु, भिक्खुसङ्घस्स गहितावसेसं बहु अतिरित्तं अहोसि. मनुस्सा ‘‘भन्ते, अन्तोगामगतानम्पि गण्हथा’’ति आहंसु. तस्मिं खणे थेरस्स सद्धिविहारिको दहरो अन्तोगामे होति, तस्स कोट्ठासं गहेत्वा तस्मिं अनागच्छन्ते ‘‘अतिदिवा होती’’ति थेरस्स अदंसु. थेरेन तस्मिं परिभुत्ते दहरो अगमासि. अथ नं थेरो ‘‘मयं, आवुसो, तुय्हं ठपितखादनीयं परिभुञ्जिम्हा’’ति आह. सो ‘‘मधुरं नाम, भन्ते, कस्स अप्पिय’’न्ति आह. महाथेरस्स संवेगो उप्पज्जि. सो इतो पट्ठाय ‘‘पिट्ठखादनीयं न खादिस्सामी’’ति अधिट्ठासि. ततो पट्ठाय किर सारिपुत्तत्थेरेन पिट्ठखादनीयं नाम न खादितपुब्बं. तस्स पिट्ठखादनीयं अखादनभावो भिक्खुसङ्घे पाकटो जातो. भिक्खू तं कथं कथेन्ता धम्मसभायं निसीदिंसु. अथ सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘भिक्खवे, सारिपुत्तो एकवारं जहितकं जीवितं परिच्चजन्तोपि पुन न गण्हातियेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो विसवेज्जकुले निब्बत्तित्वा वेज्जकम्मेन जीविकं कप्पेसि. अथेकं जनपदमनुस्सं सप्पो डंसि, तस्स ञातका पमादं अकत्वा खिप्पं वेज्जं आनयिंसु . वेज्जो आह ‘‘किं ताव ओसधेन, परिभावेत्वा विसं हरामि, दट्ठसप्पं आवाहेत्वा दट्ठट्ठानतो तेनेव विसं आकड्ढापेमी’’ति. ‘‘सप्पं आवाहेत्वा विसं आकड्ढापेही’’ति. सो सप्पं आवाहेत्वा ‘‘तया अयं दट्ठो’’ति आह. ‘‘आम, मया’’ति . ‘‘तया दट्ठट्ठानतो त्वञ्ञेव मुखेन विसं आकड्ढाही’’ति. ‘‘मया एकवारं जहितकं पुन न गहितपुब्बं, नाहं मया जहितविसं आकड्ढिस्सामी’’ति. सो दारूनि आहरापेत्वा अग्गिं कत्वा आह ‘‘सचे अत्तनो विसं नाकड्ढसि, इमं अग्गिं पविसा’’ति. सप्पो ‘‘अपि अग्गिं पविसिस्सामि, नेवत्तना एकवारं जहितविसं पच्चाहरिस्सामी’’ति वत्वा इमं गाथमाह –

६९.

‘‘धिरत्थु तं विसं वन्तं, यमहं जीवितकारणा;

वन्तं पच्चाहरिस्सामि, मतं मे जीविता वर’’न्ति.

तत्थ धिरत्थूति गरहत्थे निपातो. तं विसन्ति यमहं जीवितकारणा वन्तं विसं पच्चाहरिस्सामि, तं वन्तं विसं धिरत्थु. मतं मे जीविता वरन्ति तस्स विसस्स अपच्चाहरणकारणा यं अग्गिं पविसित्वा मरणं, तं मम जीविततो वरन्ति अत्थो.

एवञ्च पन वत्वा अग्गिं पविसितुं पायासि. अथ नं वेज्जो निवारेत्वा तं पुरिसं ओसधेहि च मन्तेहि च निब्बिसं अरोगं कत्वा सप्पस्स सीलानि दत्वा ‘‘इतो पट्ठाय मा कञ्चि विहेठेसी’’ति वत्वा विस्सज्जेसि.

सत्थापि ‘‘न, भिक्खवे, सारिपुत्तो एकवारं जहितकं जीवितम्पि परिच्चजन्तो पुन गण्हाती’’ति इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि ‘‘तदा सप्पो सारिपुत्तो अहोसि, वेज्जो पन अहमेव अहोसि’’न्ति.

विसवन्तजातकवण्णना नवमा.

[७०] १०. कुद्दालजातकवण्णना

तं जितं साधु जितन्ति इदं सत्था जेतवने विहरन्तो चित्तहत्थसारिपुत्तं आरब्भ कथेसि. सो किर सावत्थियं एको कुलदारको. अथेकदिवसं कसित्वा आगच्छन्तो विहारं पविसित्वा एकस्स थेरस्स पत्ततो सिनिद्धं मधुरं पणीतभोजनं लभित्वा चिन्तेसि ‘‘मयं रत्तिन्दिवं सहत्थेन नानाकम्मानि कुरुमानापि एवरूपं मधुराहारं न लभाम, मयापि समणेन भवितब्ब’’न्ति . सो पब्बजित्वा मासड्ढमासच्चयेन अयोनिसो मनसिकरोन्तो किलेसवसिको हुत्वा विब्भमित्वा पुन भत्तेन किलमन्तो आगन्त्वा पब्बजित्वा अभिधम्मं उग्गण्हि. इमिनाव उपायेन छ वारे विब्भमित्वा पब्बजितो. ततो सत्तमे भिक्खुभावे सत्तप्पकरणिको हुत्वा बहू भिक्खू धम्मं वाचेन्तो विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. अथस्स सहायका भिक्खू ‘‘किं नु खो, आवुसो चित्तहत्थ, पुब्बे विय ते एतरहि किलेसा न वड्ढन्ती’’ति परिहासं करिंसु. ‘‘आवुसो, अभब्बो दानि अहं इतो पट्ठाय गिहिभावाया’’ति.

एवं तस्मिं अरहत्तं पत्ते धम्मसभायं कथा उदपादि ‘‘आवुसो, एवरूपस्स नाम अरहत्तस्स उपनिस्सये सति आयस्मा चित्तहत्थसारिपुत्तो छक्खत्तुं उप्पब्बजितो, अहो महादोसो पुथुज्जनभावो’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘भिक्खवे, पुथुज्जनचित्तं नाम लहुकं दुन्निग्गहं, आरम्मणवसेन गन्त्वा अल्लीयति, एकवारं अल्लीनं न सक्का होति खिप्पं मोचेतुं, एवरूपस्स चित्तस्स दमथो साधु. दन्तमेव हि तं सुखं आवहति.

‘‘दुन्निग्गहस्स लहुनो, यत्थकामनिपातिनो;

चित्तस्स दमथो साधु, चित्तं दन्तं सुखावहं’’. (ध. प. ३५);

तस्स पन दुन्निग्गहताय पुब्बे पण्डिता एकं कुद्दालकं निस्साय तं जहितुं असक्कोन्ता लोभवसेन छक्खत्तुं उप्पब्बजित्वा सत्तमे पब्बजितभावे झानं उप्पादेत्वा तं लोभं निग्गण्हिंसू’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो पण्णिककुले निब्बत्तित्वा विञ्ञुतं पापुणि, ‘‘कुद्दालपण्डितो’’तिस्स नामं अहोसि. सो कुद्दालकेन भूमिपरिकम्मं कत्वा डाकञ्चेव अलाबुकुम्भण्डएळालुकादीनि च वपित्वा तानि विक्किणन्तो कपणजीविकं कप्पेसि. तञ्हिस्स एकं कुद्दालकं ठपेत्वा अञ्ञं धनं नाम नत्थि. सो एकदिवसं चिन्तेसि ‘‘किं मे घरावासेन, निक्खमित्वा पब्बजिस्सामी’’ति. अथेकदिवसं कुद्दालकं पटिच्छन्नट्ठाने ठपेत्वा इसिपब्बज्जं पब्बजित्वा तं कुद्दालकं अनुस्सरित्वा लोभं छिन्दितुं असक्कोन्तो कुण्ठकुद्दालकं निस्साय उप्पब्बजि. एवं दुतियम्पि, ततियम्पीति छ वारे तं कुद्दालकं पटिच्छन्नट्ठाने निक्खिपित्वा पब्बजितो चेव उप्पब्बजितो च.

सत्तमे पन वारे चिन्तेसि ‘‘अहं इमं कुण्ठकुद्दालकं निस्साय पुनप्पुनं उप्पब्बजितो, इदानि नं महानदियं पक्खिपित्वा पब्बजिस्सामी’’ति नदीतीरं गन्त्वा ‘‘सचस्स पतितट्ठानं पस्सिस्सामि, पुनागन्त्वा उद्धरितुकामता भवेय्या’’ति तं कुद्दालकं दण्डे गहेत्वा नागबलो थामसम्पन्नो सीसस्स उपरिभागे तिक्खत्तुं आविज्झित्वा अक्खीनि निम्मीलेत्वा नदीमज्झे खिपित्वा ‘‘जितं मे जितं मे’’ति तिक्खत्तुं सीहनादं नदि. तस्मिं खणे बाराणसिराजा पच्चन्तं वूपसमेत्वा आगतो नदिया सीसं न्हायित्वा सब्बालङ्कारपटिमण्डितो हत्थिक्खन्धेन गच्छमानो तं बोधिसत्तस्स सद्दं सुत्वा ‘‘अयं पुरिसो ‘जितं मे जितं मे’ति वदति, को नु खो एतेन जितो, पक्कोसथ न’’न्ति पक्कोसापेत्वा ‘‘भो पुरिस, अहं ताव विजितसङ्गामो इदानि जयं गहेत्वा आगच्छामि, तया पन को जितो’’ति पुच्छि. बोधिसत्तो ‘‘महाराज, तया सङ्गामसतम्पि सङ्गामसहस्सम्पि सङ्गामसतसहस्सम्पि जिनन्तेन दुज्जितमेव किलेसानं अजितत्ता. अहं पन मम अब्भन्तरे लोभं निग्गण्हन्तो किलेसे जिनि’’न्ति कथेन्तोयेव महानदिं ओलोकेत्वा आपोकसिणारम्मणं झानं निब्बत्तेत्वा सम्पत्तानुभावो आकासे निसीदित्वा रञ्ञो धम्मं देसेन्तो इमं गाथमाह –

७०.

‘‘न तं जितं साधु जितं, यं जितं अवजीयति;

तं खो जितं साधु जितं, यं जितं नावजीयती’’ति.

तत्थ न तं जितं साधु जितं, यं जितं अवजीयतीति यं पच्चामित्ते पराजिनित्वा रट्ठं जितं पटिलद्धं पुनपि तेहि पच्चामित्तेहि अवजीयति, तं जितं साधुजितं नाम न होति. कस्मा? पुन अवजीयनतो. अपरो नयो – जितं वुच्चति जयो. यो पच्चामित्तेहि सद्धिं युज्झित्वा अधिगतो जयो पुन तेसु जिनन्तेसु , पराजयो होति, सो न साधु न सोभनो. कस्मा? यस्मा पुन पराजयोव होति. तं खो जितं साधु जितं, यं जितं नावजीयतीति यं खो पन पच्चामित्ते निम्मथेत्वा जितं पुन तेहि नावजीयति, यो वा एकवारं लद्धो जयो न पुन पराजयो होति, तं जितं साधु जितं सोभनं, सो जयो साधु सोभनो नाम होति. कस्मा? पुन नावजीयनतो. तस्मा, त्वं महाराज, सतक्खत्तुम्पि सहस्सक्खत्तुम्पि सतसहस्सक्खत्तुम्पि सङ्गामसीसं जिनित्वापि सङ्गामयोधो नाम न होसि. किंकारणा? अत्तनो किलेसानं अजितत्ता. यो पन एकवारम्पि अत्तनो अब्भन्तरे किलेसे जिनाति, अयं उत्तमो सङ्गामसीसयोधोति आकासे निसिन्नकोव बुद्धलीलाय रञ्ञो धम्मं देसेसि. उत्तमसङ्गामयोधभावो पनेत्थ –

‘‘यो सहस्सं सहस्सेन, सङ्गामे मानुसे जिने;

एकञ्च जेय्यमत्तानं, स वे सङ्गामजुत्तमो’’ति. (ध. प. १०३) –

इदं सुत्तं साधकं.

रञ्ञो पन धम्मं सुणन्तस्सेव तदङ्गप्पहानवसेन किलेसा पहीना, पब्बज्जाय चित्तं नमि. राजबलस्सपि तथेव किलेसा पहीयिंसु. राजा ‘‘इदानि तुम्हे कहं गमिस्सथा’’ति बोधिसत्तं पुच्छि. ‘‘हिमवन्तं पविसित्वा इसिपब्बज्जं पब्बजिस्सामि, महाराजा’’ति. ‘‘तेन हि अहम्पि पब्बजिस्सामी’’ति बोधिसत्तेनेव सद्धिं निक्खमि, बलकायो ब्राह्मणगहपतिका सब्बा सेनियोति सब्बोपि तस्मिं ठाने सन्निपतितो महाजनकायो रञ्ञा सद्धिंयेव निक्खमि. बाराणसिवासिनोपि ‘‘अम्हाकं किर राजा कुद्दालपण्डितस्स धम्मदेसनं सुत्वा पब्बज्जाभिमुखो हुत्वा सद्धिं बलकायेन निक्खन्तो, मयं इध किं करिस्सामा’’ति द्वादसयोजनिकाय बाराणसिया सकलनगरवासिनो निक्खमिंसु. द्वादसयोजनिका परिसा अहोसि. तं आदाय बोधिसत्तो हिमवन्तं पाविसि.

तस्मिं खणे सक्कस्स देवरञ्ञो निसिन्नासनं उण्हाकारं दस्सेसि. सो आवज्जमानो ‘‘कुद्दालपण्डितो महाभिनिक्खमनं निक्खन्तो’’ति दिस्वा ‘‘महासमागमो भविस्सति, वसनट्ठानं लद्धुं वट्टती’’ति विस्सकम्मं आमन्तेत्वा ‘‘तात, कुद्दालपण्डितो महाभिनिक्खमनं निक्खन्तो , वसनट्ठानं लद्धुं वट्टति, त्वं हिमवन्तप्पदेसं गन्त्वा समे भूमिभागे दीघतो तिंसयोजनं वित्थारतो पन्नरसयोजनं अस्समपदं मापेही’’ति आह. सो ‘‘साधु, देवा’’ति पटिस्सुणित्वा गन्त्वा तथा अकासि. अयमेत्थ सङ्खेपो, वित्थारो पन हत्थिपालजातके आवि भविस्सति. इदञ्च हि तञ्च एकपरिच्छेदमेव. विस्सकम्मोपि अस्समपदे पण्णसालं मापेत्वा दुस्सद्दे मिगे च सकुणे च अमनुस्से च पटिक्कमापेत्वा तेन तेन दिसाभागेन एकपदिकमग्गं मापेत्वा अत्तनो वसनट्ठानमेव अगमासि. कुद्दालपण्डितोपि तं परिसं आदाय हिमवन्तं पविसित्वा सक्कदत्तियं अस्समपदं गन्त्वा विस्सकम्मेन मापितं पब्बजितपरिक्खारं गहेत्वा पठमं अत्तना पब्बजित्वा पच्छा परिसं पब्बाजेत्वा अस्समपदं भाजेत्वा अदासि. सत्त राजानो सत्त रज्जानि छड्डयिंसु. तिंसयोजनं अस्समपदं पूरि. कुद्दालपण्डितो सेसकसिणेसुपि परिकम्मं कत्वा ब्रह्मविहारे भावेत्वा परिसाय कम्मट्ठानं आचिक्खि. सब्बे समापत्तिलाभिनो हुत्वा ब्रह्मविहारे भावेत्वा ब्रह्मलोकपरायणा अहेसुं. ये पन तेसं पारिचरियं अकंसु, ते देवलोकपरायणा अहेसुं.

सत्था ‘‘एवं, भिक्खवे, चित्तं नामेतं किलेसवसेन अल्लीनं दुम्मोचयं होति, उप्पन्ना लोभधम्मा दुप्पजहा, एवरूपेपि पण्डिते अञ्ञाणे करोन्ती’’ति इमं धम्मदेसनं आहरित्वा सच्चानि पकासेसि, सच्चपरियोसाने केचि सोतापन्ना अहेसुं, केचि सकदागामिनो, केचि अनागामिनो, केचि अरहत्तं पापुणिंसु. सत्थापि अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा राजा आनन्दो अहोसि, परिसा बुद्धपरिसा, कुद्दालपण्डितो पन अहमेव अहोसि’’न्ति.

कुद्दालजातकवण्णना दसमा.

इत्थिवग्गो सत्तमो.

तस्सुद्दानं –

असातमन्तण्डभूतं , तक्कपण्डि दुराजानं;

अनभिरति मुदुलक्खणं, उच्छङ्गम्पि च साकेतं;

विसवन्तं कुद्दालकन्ति.

८. वरुणवग्गो

[७१] १. वरुणजातकवण्णना

योपुब्बे करणीयानीति इदं सत्था जेतवने विहरन्तो कुटुम्बिकपुत्ततिस्सत्थेरं आरब्भ कथेसि. एकस्मिं किर दिवसे सावत्थिवासिनो अञ्ञमञ्ञसहायका तिंसमत्ता कुलपुत्ता गन्धपुप्फवत्थादीनि गहेत्वा ‘‘सत्थु धम्मदेसनं सुणिस्सामा’’ति महाजनपरिवुता जेतवनं गन्त्वा नागमाळकसालमाळकादीसु थोकं निसीदित्वा सायन्हसमये सत्थरि सुरभिगन्धवासिताय गन्धकुटितो निक्खमित्वा धम्मसभं गन्त्वा अलङ्कतबुद्धासने निसिन्ने सपरिवारा धम्मसभं गन्त्वा सत्थारं गन्धपुप्फेहि पूजेत्वा चक्कङ्किततलेसु फुल्लपदुमसस्सिरिकेसु पादेसु वन्दित्वा एकमन्तं निसिन्ना धम्मं सुणिंसु.

अथ नेसं एतदहोसि ‘‘यथा यथा खो मयं भगवता धम्मं देसितं आजानाम, पब्बजेय्यामा’’ति. ते तथागतस्स धम्मसभातो निक्खन्तकाले तथागतं उपसङ्कमित्वा वन्दित्वा पब्बज्जं याचिंसु, सत्था तेसं पब्बज्जं अदासि. ते आचरियुपज्झाये आराधेत्वा उपसम्पदं लभित्वा पञ्च वस्सानि आचरियुपज्झायानं सन्तिके वसित्वा द्वे मातिका पगुणं कत्वा कप्पियाकप्पियं ञत्वा तिस्सो अनुमोदना उग्गण्हित्वा चीवरानि सिब्बेत्वा रजित्वा ‘‘समणधम्मं करिस्सामा’’ति आचरियुपज्झाये आपुच्छित्वा सत्थारं उपसङ्कमित्वा वन्दित्वा एकमन्तं निसीदित्वा ‘‘मयं, भन्ते, भवेसु उक्कण्ठिता जातिजराब्याधिमरणभयभीता, तेसं नो संसारपरिमोचनत्थाय कम्मट्ठानं कथेथा’’ति याचिंसु. सत्था तेसं अट्ठतिंसाय कम्मट्ठानेसु सप्पायं विचिनित्वा कम्मट्ठानं कथेसि. ते सत्थु सन्तिके कम्मट्ठानं गहेत्वा सत्थारं वन्दित्वा पदक्खिणं कत्वा परिवेणं गन्त्वा आचरियुपज्झाये ओलोकेत्वा पत्तचीवरमादाय ‘‘समणधम्मं करिस्सामा’’ति निक्खमिंसु.

अथ नेसं अब्भन्तरे एको भिक्खु नामेन कुटुम्बिकपुत्ततिस्सत्थेरो नाम कुसीतो हीनवीरियो रसगिद्धो. सो एवं चिन्तेसि ‘‘अहं नेव अरञ्ञे वसितुं, न पधानं पदहितुं, न भिक्खाचरियाय यापेतुं सक्खिस्सामि, को मे गमनेन अत्थो, निवत्तिस्सामी’’ति सो वीरियं ओस्सजित्वा ते भिक्खू अनुगन्त्वा निवत्ति. तेपि खो भिक्खू कोसलेसु चारिकं चरमाना अञ्ञतरं पच्चन्तगामं गन्त्वा तं उपनिस्साय एकस्मिं अरञ्ञायतने वस्सं उपगन्त्वा अन्तोतेमासं अप्पमत्ता घटेन्ता वायमन्ता विपस्सनागब्भं गाहापेत्वा पथविं उन्नादयमाना अरहत्तं पत्वा वुत्थवस्सा पवारेत्वा ‘‘पटिलद्धगुणं सत्थु आरोचेस्सामा’’ति ततो निक्खमित्वा अनुपुब्बेन जेतवनं पत्वा पत्तचीवरं पटिसामेत्वा आचरियुपज्झाये दिस्वा तथागतं दट्ठुकामा सत्थु सन्तिकं गन्त्वा वन्दित्वा निसीदिंसु. सत्था तेहि सद्धिं मधुरपटिसन्थारं अकासि. ते कतपटिसन्थारा अत्तना पटिलद्धगुणं तथागतस्स आरोचेसुं, सत्था ते भिक्खू पसंसि. कुटुम्बिकपुत्ततिस्सत्थेरो सत्थारं तेसं गुणकथं कथेन्तं दिस्वा सयम्पि समणधम्मं कातुकामो जातो. तेपि खो भिक्खू ‘‘मयं, भन्ते, तमेव अरञ्ञवासं गन्त्वा वसिस्सामा’’ति सत्थारं आपुच्छिंसु. सत्था ‘‘साधू’’ति अनुजानि. ते सत्थारं वन्दित्वा परिवेणं अगमंसु.

अथ सो कुटुम्बिकपुत्ततिस्सत्थेरो रत्तिभागसमनन्तरे अच्चारद्धवीरियो हुत्वा अतिवेगेन समणधम्मं करोन्तो मज्झिमयामसमनन्तरे आलम्बनफलकं निस्साय ठितकोव निद्दायन्तो परिवत्तित्वा पति, ऊरुट्ठिकं भिज्जि, वेदना महन्ता जाता. तेसं भिक्खूनं तं पटिजग्गन्तानं गमनं न सम्पज्जि. अथ ने उपट्ठानवेलायं आगते सत्था पुच्छि ‘‘ननु तुम्हे, भिक्खवे, ‘स्वे गमिस्सामा’ति हिय्यो आपुच्छित्था’’ति? ‘‘आम, भन्ते, अपिच खो पन अम्हाकं सहायको कुटुम्बिकपुत्ततिस्सत्थेरो अकाले अतिवेगेन समणधम्मं करोन्तो निद्दाभिभूतो परिवत्तित्वा पतितो, ऊरुट्ठिस्स भिन्नं, तं निस्साय अम्हाकं गमनं न सम्पज्जी’’ति. सत्था ‘‘न, भिक्खवे, इदानेवेस अत्तनो हीनवीरियभावेन अकाले अतिवेगेन वीरियं करोन्तो तुम्हाकं गमनन्तरायं करोति, पुब्बेपेस तुम्हाकं गमनन्तरायं अकासियेवा’’ति वत्वा तेहि याचितो अतीतं आहरि.

अतीते गन्धाररट्ठे तक्कसिलायं बोधिसत्तो दिसापामोक्खो आचरियो हुत्वा पञ्च माणवकसतानि सिप्पं उग्गण्हापेसि. अथस्स ते माणवा एकदिवसं दारुं आहरणत्थाय अरञ्ञं गन्त्वा दारूनि उद्धरिंसु. तेसं अन्तरे एको कुसीतमाणवो महन्तं वरुणरुक्खं दिस्वा ‘‘सुक्खरुक्खो एसो’’ति सञ्ञाय ‘‘मुहुत्तं ताव निपज्जित्वा पच्छा रुक्खं अभिरुहित्वा दारूनि पातेत्वा आदाय गमिस्सामी’’ति उत्तरिसाटकं पत्थरित्वा निपज्जित्वा काकच्छमानो निद्दं ओक्कमि. इतरे माणवका दारुकलापे बन्धित्वा आदाय गच्छन्ता तं पादेन पिट्ठियं पहरित्वा पबोधेत्वा अगमंसु. कुसीतमाणवो उट्ठाय अक्खीनि पुञ्छित्वा पुञ्छित्वा अविगतनिद्दोव वरुणरुक्खं अभिरुहित्वा साखं गहेत्वा अत्तनो अभिमुखं आकड्ढित्वा भञ्जन्तो भिज्जित्वा उट्ठितकोटिया अत्तनो अक्खिं भिन्दापेत्वा एकेन हत्थेन तं पिधाय एकेन हत्थेन अल्लदारूनि भञ्जित्वा रुक्खतो ओरुय्ह दारुकलापं बन्धित्वा उक्खिपित्वा वेगेन गन्त्वा तेहि पातितानं दारूनं उपरि पातेसि.

तं दिवसञ्च जनपदगामके एकं कुलं ‘‘स्वे ब्राह्मणवाचनकं करिस्सामा’’ति आचरियं निमन्तेसि. आचरियो माणवके आह ‘‘ताता, स्वे एकं गामकं गन्तब्बं, तुम्हे पन निराहारा न सक्खिस्सथ गन्तुं, पातोव यागुं पचापेत्वा तत्थ गन्त्वा अत्तना लद्धकोट्ठासञ्च अम्हाकं पत्तकोट्ठासञ्च सब्बमादाय आगच्छथा’’ति. ते पातोव यागुपचनत्थाय दासिं उट्ठापेत्वा ‘‘खिप्पं नो यागुं पचाही’’ति आहंसु. सा दारूनि गण्हन्ती उपरि ठितानि अल्लवरुणदारूनि गहेत्वा पुनप्पुनं मुखवातं ददमानापि अग्गिं उज्जालेतुं असक्कोन्ती सूरियं उट्ठापेसि. माणवका ‘‘अतिदिवा जातो, इदानि न सक्का गन्तु’’न्ति आचरियस्स सन्तिकं अगमिंसु. आचरियो ‘‘किं, ताता, न गतत्था’’ति? ‘‘आम, आचरिय न गतम्हा’’ति. ‘‘किंकारणा’’ति? ‘‘असुको नाम कुसीतमाणवो अम्हेहि सद्धिं दारूनमत्थाय अरञ्ञं गन्त्वा वरुणरुक्खमूले निद्दायित्वा पच्छा वेगेन रुक्खं आरुय्ह अक्खिं भिन्दापेत्वा अल्लवरुणदारूनि आहरित्वा अम्हेहि आनीतदारूनं उपरि पक्खिपि. यागुपाचिका तानि सुक्खदारुसञ्ञाय गहेत्वा याव सूरियुग्गमना उज्जालेतुं नासक्खि. इमिना नो कारणेन गमनन्तरायो जातो’’ति. आचरियो माणवेन कतकम्मं सुत्वा ‘‘अन्धबालानं कम्मं निस्साय एवरूपा परिहानि होती’’ति वत्वा इमं गाथं समुट्ठापेसि –

७१.

‘‘यो पुब्बे करणीयानि, पच्छा सो कातुमिच्छति;

वरुणकट्ठभञ्जोव, स पच्छा मनुतप्पती’’ति.

तत्थ स पच्छा मनुतप्पतीति यो कोचि पुग्गलो ‘‘इदं पुब्बे कत्तब्बं, इदं पच्छा’’ति अवीमंसित्वा पुब्बे करणीयानि पठममेव कत्तब्बकम्मानि पच्छा करोति, अयं वरुणकट्ठभञ्जो अम्हाकं माणवको विय सो बालपुग्गलो पच्छा अनुतप्पति सोचति परिदेवतीति अत्थो.

एवं बोधिसत्तो अन्तेवासिकानं इमं कारणं कथेत्वा दानादीनि पुञ्ञानि करित्वा जीवितपरियोसाने यथाकम्मं गतो.

सत्था ‘‘न, भिक्खवे, इदानेवेस तुम्हाकं अन्तरायं करोति, पुब्बेपि अकासियेवा’’ति इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि ‘‘तदा अक्खिभेदं पत्तो माणवो ऊरुभेदं पत्तभिक्खु अहोसि, सेसमाणवा बुद्धपरिसा, आचरियब्राह्मणो पन अहमेव अहोसि’’न्ति.

वरुणजातकवण्णना पठमा.

[७२] २. सीलवनागराजजातकवण्णना

अकतञ्ञुस्स पोसस्साति इदं सत्था वेळुवने विहरन्तो देवदत्तं आरब्भ कथेसि. धम्मसभायञ्हि भिक्खू ‘‘आवुसो, देवदत्तो अकतञ्ञू तथागतस्स गुणे न जानाती’’ति कथेन्ता निसीदिंसु. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव देवदत्तो अकतञ्ञू, पुब्बेपि अकतञ्ञूयेव, न कदाचि मय्हं गुणं जानाती’’ति वत्वा तेहि याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो हिमवन्तप्पदेसे हत्थियोनियं निब्बत्ति. सो मातुकुच्छितो निक्खन्तो सब्बसेतो अहोसि रजतपुञ्जसन्निभो, अक्खीनि पनस्स मणिगुळसदिसानि, पञ्ञायमानानि पञ्च पसादानि अहेसुं, मुखं रत्तकम्बलसदिसं, सोण्डा रत्तसुवण्णबिन्दुपटिमण्डितं रजतदामं विय, चत्तारो पादा कतलाखारसपरिकम्मा विय. एवमस्स दसहि पारमीहि अलङ्कतो रूपसोभग्गप्पत्तो अत्तभावो अहोसि. अथ नं विञ्ञुतं पत्तं सकलहिमवन्ते वारणा सन्निपतित्वा उपट्ठहन्ता विचरिंसु. एवं सो असीतिसहस्सवारणपरिवारो हिमवन्तप्पदेसे वसमानो अपरभागे गणे दोसं दिस्वा गणम्हा कायविवेकाय एककोव अरञ्ञे वासं कप्पेसि. सीलवन्तताय च पनस्स ‘‘सीलवनागराजा’’ त्वेव नामं अहोसि.

अथेको बाराणसिवासिको वनचरको हिमवन्तं पविसित्वा अत्तनो आजीवभण्डकं गवेसमानो दिसा ववत्थापेतुं असक्कोन्तो मग्गमूळ्हो हुत्वा मरणभयभीतो बाहा पग्गय्ह परिदेवमानो विचरति. बोधिसत्तो तस्स तं बलवपरिदेवितं सुत्वा ‘‘इमं पुरिसं दुक्खा मोचेस्सामी’’ति कारुञ्ञेन चोदितो तस्स सन्तिकं अगमासि. सो तं दिस्वाव भीतो पलायि. बोधिसत्तो तं पलायन्तं दिस्वा तत्थेव अट्ठासि. सो पुरिसो बोधिसत्तं ठितं दिस्वा अट्ठासि . बोधिसत्तो पुन अगमासि, सो पुन पलायित्वा तस्स ठितकाले ठत्वा चिन्तेसि ‘‘अयं वारणो मम पलायनकाले तिट्ठति, ठितकाले आगच्छति, नायं मय्हं अनत्थकामो, इमम्हा पन मं दुक्खा माचेतुकामो भविस्सती’’ति सूरो हुत्वा अट्ठासि. बोधिसत्तो तं उपसङ्कमित्वा ‘‘कस्मा भो त्वं पुरिस, परिदेवमानो विचरसी’’ति पुच्छि. ‘‘सामि, दिसा ववत्थापेतुं असक्कोन्तो मग्गमूळ्हो हुत्वा मरणभयेना’’ति. अथ नं बोधिसत्तो अत्तनो वसनट्ठानं नेत्वा कतिपाहं फलाफलेहि सन्तप्पेत्वा ‘‘भो, पुरिस, मा भायि, अहं तं मनुस्सपथं नेस्सामी’’ति अत्तनो पिट्ठे निसीदापेत्वा मनुस्सपथं पायासि.

अथ खो सो मित्तदुब्भी पुरिसो ‘‘सचे कोचि पुच्छिस्सति, आचिक्खितब्बं भविस्सती’’ति बोधिसत्तस्स पिट्ठे निसिन्नोयेव रुक्खनिमित्तं पब्बतनिमित्तं उपधारेन्तोव गच्छति. अथ नं बोधिसत्तो अरञ्ञा नीहरित्वा बाराणसिगामिमहामग्गे ठपेत्वा ‘‘भो पुरिस, इमिना मग्गेन गच्छ, मय्हं पन वसनट्ठानं पुच्छितोपि अपुच्छितोपि मा कस्सचि आचिक्खी’’ति तं उय्योजेत्वा अत्तनो वसनट्ठानंयेव अगमासि. अथ सो पुरिसो बाराणसिं गन्त्वा अनुविचरन्तो दन्तकारवीथिं पत्वा दन्तकारे दन्तविकतियो कुरुमाने दिस्वा ‘‘किं पन भो, जीवदन्तम्पि लभित्वा गण्हेय्याथा’’ति? ‘‘भो, किं वदेसि, जीवदन्तो नाम मतहत्थिदन्ततो महग्घतरो’’ति. ‘‘तेन हि अहं वो जीवदन्तं आहरिस्सामी’’ति पाथेय्यं गहेत्वा खरककचं आदाय बोधिसत्तस्स वसनट्ठानं अगमासि.

बोधिसत्तो तं दिस्वा ‘‘किमत्थं आगतोसी’’ति पुच्छि. ‘‘अहं, सामि, दुग्गतो कपणो जीवितुं असक्कोन्तो तुम्हे दन्तखण्डं याचित्वा सचे दस्सथ, तं आदाय गन्त्वा विक्किणित्वा तेन मूलेन जीविस्सामी’’ति आगतोति. ‘‘होतु भो, दन्तं ते दस्सामि, सचे दन्तकप्पनत्थाय ककचं अत्थी’’ति. ‘‘ककचं गहेत्वा आगतोम्हि सामी’’ति. ‘‘तेन हि दन्ते ककचेन कन्तित्वा आदाय गच्छा’’ति बोधिसत्तो पादे समिञ्जित्वा गोनिसिन्नकं निसीदि. सो द्वेपि अग्गदन्ते छिन्दि. बोधिसत्तो ते दन्ते सोण्डाय गहेत्वा ‘‘भो पुरिस, नाहं ‘एते दन्ता मय्हं अप्पिया अमनापा’ति दम्मि, इमेहि पन मे दन्तेहि सतगुणेन सहस्सगुणेन सतसहस्सगुणेन सब्बधम्मपटिवेधनसमत्था सब्बञ्ञुतञ्ञाणदन्ताव पियतरा, तस्स मे इदं दन्तदानं सब्बञ्ञुतञ्ञाणपटिविज्झनत्थाय होतू’’ति सब्बञ्ञुतञ्ञाणस्स आराधनं कत्वा दन्तयुगलं अदासि.

सो तं आदाय गन्त्वा विक्किणित्वा तस्मिं मूले खीणे पुन बोधिसत्तस्स सन्तिकं गन्त्वा ‘‘सामि, तुम्हाकं दन्ते विक्किणित्वा लद्धमूलं मय्हं इणसोधनमत्तमेव जातं, अवसेसदन्ते देथा’’ति आह. बोधिसत्तो ‘‘साधू’’ति पटिस्सुणित्वा पुरिमनयेनेव कप्पापेत्वा अवसेसदन्ते अदासि. सो तेपि विक्किणित्वा पुन आगन्त्वा ‘‘सामि, जीवितुं न सक्कोमि, मूलदाठा मे देथा’’ति आह. बोधिसत्तो ‘‘साधू’’ति पटिस्सुणित्वा पुरिमनयेनेव निसीदि. सो पापपुरिसो महासत्तस्स रजतदामसदिसं सोण्डं मद्दमानो केलासकूटसदिसं कुम्भं अभिरुहित्वा उभो दन्तकोटियो पण्हिया पहरन्तो मंसं वियूहित्वा कुम्भं आरुय्ह खरककचेन मूलदाठा कप्पेत्वा पक्कामि. बोधिसत्तस्स दस्सनूपचारं विजहन्तेयेव पन तस्मिं पापपुरिसे चतुनहुताधिकद्वियोजनसतसहस्सबहला घनपथवी सिनेरुयुगन्धरादयो महाभारे दुग्गन्धजेगुच्छानि गूथमुत्तादीनि च धारेतुं समत्थापि तस्स अगुणरासिं धारेतुं असक्कोन्ती विय भिज्जित्वा विवरं अदासि. तावदेव अवीचिमहानिरयतो अग्गिजाला निक्खमित्वा तं मित्तदुब्भिपुरिसं कुलसन्तकेन कम्बलेन पारुपन्ती विय परिक्खिपित्वा गण्हि.

एवं तस्स पापपुग्गलस्स पथविं पविट्ठकाले तस्मिं वनसण्डे अधिवत्था रुक्खदेवता ‘‘अकतञ्ञू मित्तदुब्भी पुग्गलो चक्कवत्तिरज्जं दत्वापि तोसेतुं न सक्का’’ति वनं उन्नादेत्वा धम्मं देसयमाना इमं गाथमाह –

७२.

‘‘अकतञ्ञुस्स पोसस्स, निच्चं विवरदस्सिनो;

सब्बं चे पथविं दज्जा, नेव नं अभिराधये’’ति.

तत्थ अकतञ्ञुस्साति अत्तनो कतगुणं अजानन्तस्स. पोसस्साति पुरिसस्स. विवरदस्सिनोति छिद्दमेव ओकासमेव ओलोकेन्तस्स. सब्बं चे पथविं दज्जाति सचेपि तादिसस्स पुग्गलस्स सकलं चक्कवत्तिरज्जं, इमं वा पन महापथविं परिवत्तेत्वा पथवोजं ददेय्य. नेव नं अभिराधयेति एवं करोन्तोपि एवरूपं कतगुणविद्धंसकं कोचि परितोसेतुं वा पसादेतुं वा न सक्कुणेय्याति अत्थो.

एवं सा देवता वनं उन्नादेत्वा धम्मं देसेसि. बोधिसत्तो यावतायुकं ठत्वा यथाकम्मं अगमासि.

सत्था ‘‘न, भिक्खवे, देवदत्तो इदानेव अकतञ्ञू, पुब्बेपि अकतञ्ञूयेवा’’ति वत्वा इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि ‘‘तदा मित्तदुब्भी पुग्गलो देवदत्तो अहोसि, रुक्खदेवता सारिपुत्तो, सीलवनागराजा पन अहमेव अहोसि’’न्ति.

सीलवनागराजजातकवण्णना दुतिया.

[७३] ३. सच्चंकिरजातकवण्णना

सच्चं किरेवमाहंसूति इदं सत्था वेळुवने विहरन्तो देवदत्तस्स वधाय परिसक्कनं आरब्भ कथेसि. भिक्खुसङ्घस्मिञ्हि धम्मसभायं निसीदित्वा ‘‘आवुसो, देवदत्तो सत्थु गुणं न जानाति, वधाययेव परिसक्कती’’ति देवदत्तस्स अगुणं कथेन्ते सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव देवदत्तो मय्हं वधाय परिसक्कति, पुब्बेपि परिसक्कियेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते तस्स दुट्ठकुमारो नाम पुत्तो अहोसि कक्खळो फरुसो पहटासीविसूपमो, अनक्कोसित्वा वा अपहरित्वा वा केनचि सद्धिं न कथेति. सो अन्तोजनस्स च बहिजनस्स च अक्खिम्हि पतितरजं विय, खादितुं आगतपिसाचो विय च अमनापो अहोसि उब्बेजनीयो. सो एकदिवसं नदीकीळं कीळितुकामो महन्तेन परिवारेन नदीतीरं अगमासि. तस्मिं खणे महामेघो उट्ठहि, दिसा अन्धकारा जाता. सो दासपेस्सजनं आह ‘‘एथ भणे, मं गहेत्वा नदीमज्झं नेत्वा न्हापेत्वा आनेथा’’ति. ते तं तत्थ नेत्वा ‘‘किं नो राजा करिस्सति, इमं पापपुरिसं एत्थेव मारेमा’’ति मन्तयित्वा ‘‘एत्थ गच्छ काळकण्णी’’ति उदके नं ओपिलापेत्वा पच्चुत्तरित्वा तीरे अट्ठंसु. ‘‘कहं कुमारो’’ति च वुत्ते ‘‘न मयं कुमारं पस्साम, मेघं उट्ठितं दिस्वा उदके निमुज्जित्वा पुरतो आगतो भविस्सती’’ति. अमच्चा रञ्ञो सन्तिकं अगमंसु. राजा ‘‘कहं मे पुत्तो’’ति पुच्छि. न जानाम देव, मेघे उट्ठिते ‘‘पुरतो आगतो भविस्सती’’ति सञ्ञाय आगतम्हाति. राजा द्वारं विवरापेत्वा ‘‘नदीतीरं गन्त्वा विचिनथा’’ति तत्थ तत्थ विचिनापेसि, कोचि कुमारं नाद्दस.

सोपि खो मेघन्धकारे देवे वस्सन्ते नदिया वुय्हमानो एकं दारुक्खन्धं दिस्वा तत्थ निसीदित्वा मरणभयतज्जितो परिदेवमानो गच्छति. तस्मिं पन काले बाराणसिवासी एको सेट्ठि नदीतीरे चत्तालीसकोटिधनं निदहित्वाव मरन्तो धनतण्हाय धनपिट्ठे सप्पो हुत्वा निब्बत्ति. अपरो तस्मिंयेव पदेसे तिंस कोटियो निदहित्वा धनतण्हाय तत्थेव उन्दूरो हुत्वा निब्बत्ति. तेसं वसनट्ठानं उदकं पाविसि. ते उदकस्स पविट्ठमग्गेनेव निक्खमित्वा सोतं छिन्दन्ता गन्त्वा तं राजकुमारेन अभिनिसिन्नं दारुक्खन्धं पत्वा एको एकं कोटिं, इतरो इतरं आरुय्ह खन्धपिट्ठेयेव निपज्जिंसु. तस्सायेव खो पन नदिया तीरे एको सिम्बलिरुक्खो अत्थि, तत्थेको सुवपोतको वसति. सोपि रुक्खो उदकेन धोतमूलो नदीपिट्ठे पति, सुवपोतको देवे वस्सन्ते उप्पतित्वा गन्तुं असक्कोन्तो गन्त्वा तस्सेव खन्धस्स एकपस्से निलीयि. एवं ते चत्तारो जना एकतो वुय्हमाना गच्छन्ति.

बोधिसत्तोपि खो तस्मिं काले कासिरट्ठे उदिच्चब्राह्मणकुले निब्बत्तित्वा वुड्ढिप्पत्तो इसिपब्बज्जं पब्बजित्वा एकस्मिं नदीनिवत्तने पण्णसालं मापेत्वा वसति. सो अड्ढरत्तसमये चङ्कममानो तस्स राजकुमारस्स बलवपरिदेवनसद्दं सुत्वा चिन्तेसि ‘‘मादिसे नाम मेत्तानुद्दयसम्पन्ने तापसे पस्सन्ते एतस्स पुरिसस्स मरणं अयुत्तं, उदकतो उद्धरित्वा तस्स जीवितदानं दस्सामी’’ति. सो तं ‘‘मा भायि, मा भायी’’ति अस्सासेत्वा उदकसोतं छिन्दन्तो गन्त्वा तं दारुक्खन्धं एकाय कोटिया गहेत्वा आकड्ढन्तो नागबलो थामसम्पन्नो एकवेगेन तीरं पत्वा कुमारं उक्खिपित्वा तीरे पतिट्ठापेसि. तेपि सप्पादयो दिस्वा उक्खिपित्वा अस्समपदं नेत्वा अग्गिं जालेत्वा ‘‘इमे दुब्बलतरा’’ति पठमं सप्पादीनं सरीरं सेदेत्वा पच्छा राजकुमारस्स सरीरं सेदेत्वा तम्पि अरोगं कत्वा आहारं देन्तोपि पठमं सप्पादीनंयेव दत्वा पच्छा तस्स फलाफलानि उपनामेसि. राजकुमारो ‘‘अयं कूटतापसो मं राजकुमारं अगणेत्वा तिरच्छानगतानं सम्मानं करोती’’ति बोधिसत्ते आघातं बन्धि.

ततो कतिपाहच्चयेन सब्बेसुपि तेसु थामबलप्पत्तेसु नदिया ओघे पच्छिन्ने सप्पो तापसं वन्दित्वा आह ‘‘भन्ते, तुम्हेहि मय्हं महाउपकारो कतो, न खो पनाहं दलिद्दो, असुकट्ठाने मे चत्तालीस हिरञ्ञकोटियो निदहित्वा ठपिता, तुम्हाकं धनेन किच्चे सति सब्बम्पेतं धनं तुम्हाकं दातुं सक्कोमि, तं ठानं आगन्त्वा ‘दीघा’ति पक्कोसेय्याथा’’ति वत्वा पक्कामि. उन्दूरोपि तथेव तापसं निमन्तेत्वा ‘‘असुकट्ठाने ठत्वा ‘उन्दूरा’ति पक्कोसेय्याथा’’ति वत्वा पक्कामि. सुवपोतको पन तापसं वन्दित्वा ‘‘भन्ते, मय्हं धनं नत्थि, रत्तसालीहि पन वो अत्थे सति असुकं नाम मय्हं वसनट्ठानं, तत्थ गन्त्वा ‘सुवा’ति पक्कोसेय्याथ, अहं ञातकानं आरोचेत्वा अनेकसकटपूरमत्ता रत्तसालियो आहरापेत्वा दातुं सक्कोमी’’ति वत्वा पक्कामि. इतरो पन मित्तदुब्भी ‘‘धम्मसुधम्मताय किञ्चि अवत्वा गन्तुं अयुत्तं, एवं तं अत्तनो सन्तिकं आगतं मारेस्सामी’’ति चिन्तेत्वा ‘‘भन्ते, मयि रज्जे पतिट्ठिते आगच्छेय्याथ, अहं वो चतूहि पच्चयेहि उपट्ठहिस्सामी’’ति वत्वा पक्कामि. सो गन्त्वा न चिरस्सेव रज्जे पतिट्ठासि.

बोधिसत्तो ‘‘वीमंसिस्सामि ताव ने’’ति पठमं सप्पस्स सन्तिकं गन्त्वा अविदूरे ठत्वा ‘‘दीघा’’ति पक्कोसि. सो एकवचनेनेव निक्खमित्वा बोधिसत्तं वन्दित्वा ‘‘भन्ते, इमस्मिं ठाने चत्तालीस हिरञ्ञकोटियो, ता सब्बापि नीहरित्वा गण्हथा’’ति आह. बोधिसत्तो ‘‘एवमत्थु, उप्पन्ने किच्चे जानिस्सामी’’ति तं निवत्तेत्वा उन्दूरस्स सन्तिकं गन्त्वा सद्दमकासि. सोपि तथेव पटिपज्जि. बोधिसत्तो तम्पि निवत्तेत्वा सुवस्स सन्तिकं गन्त्वा ‘‘सुवा’’ति पक्कोसि. सोपि एकवचनेनेव रुक्खग्गतो ओतरित्वा बोधिसत्तं वन्दित्वा ‘‘किं, भन्ते, मय्हं ञातकानं सन्तिकं गन्त्वा हिमवन्तप्पदेसतो तुम्हाकं सयंजातसाली आहरापेमी’’ति पुच्छि. बोधिसत्तो ‘‘अत्थे सति जानिस्सामी’’ति तम्पि निवत्तेत्वा ‘‘इदानि राजानं परिग्गण्हिस्सामी’’ति गन्त्वा राजुय्याने वसित्वा पुनदिवसे आकप्पसम्पत्तिं कत्वा भिक्खाचारवत्तेन नगरं पाविसि. तस्मिं खणे सो मित्तदुब्भी राजा अलङ्कतहत्थिक्खन्धवरगतो महन्तेन परिवारेन नगरं पदक्खिणं करोति. सो बोधिसत्तं दूरतोव दिस्वा ‘‘अयं सो कूटतापसो मम सन्तिके भुञ्जित्वा वसितुकामो आगतो, याव परिसमज्झे अत्तनो मय्हं कतगुणं नप्पकासेति, तावदेवस्स सीसं छिन्दापेस्सामी’’ति पुरिसे ओलोकेसि. ‘‘किं करोम, देवा’’ति च वुत्ते ‘‘एस कूटतापसो मं किञ्चि याचितुकामो आगच्छति मञ्ञे, एतस्स काळकण्णितापसस्स मं पस्सितुं अदत्वाव एतं गहेत्वा पच्छाबाहं बन्धित्वा चतुक्के चतुक्के पहरन्ता नगरा निक्खामेत्वा आघातने सीसमस्स छिन्दित्वा सरीरं सूले उत्तासेथा’’ति आह. ते ‘‘साधू’’ति सम्पटिच्छित्वा गन्त्वा निरपराधं महासत्तं बन्धित्वा चतुक्के चतुक्के पहरन्ता आघातनं नेतुं आरभिंसु. बोधिसत्तो पहटपहटट्ठाने ‘‘अम्म, ताता’’ति अकन्दित्वा निब्बिकारो इमं गाथमाह –

७३.

‘‘सच्चं किरेवमाहंसु, नरा एकच्चिया इध;

कट्ठं निप्लवितं सेय्यो, न त्वेवेकच्चियो नरो’’ति.

तत्थ सच्चं किरेवमाहंसूति अवितथमेव किर एवं वदन्ति. नरा एकच्चिया इधाति इधेकच्चे पण्डितपुरिसा. कट्ठं निप्लवितं सेय्योति नदिया वुय्हमानं सुक्खदारुं निप्लवितं उत्तारेत्वा थले ठपितं सेय्यो सुन्दरतरो. एवञ्हि वदमाना ते पुरिसा सच्चं किर वदन्ति. किंकारणा? तञ्हि यागुभत्तादीनं पचनत्थाय, सीतातुरानं विसिब्बनत्थाय, अञ्ञेसम्पि च परिस्सयानं हरणत्थाय उपकारं होति. न त्वेवेकच्चियो नरोति एकच्चो पन मित्तदुब्भी अकतञ्ञू पापपुरिसो ओघेन वुय्हमानो हत्थेन गहेत्वा उत्तारितो न त्वेव सेय्यो. तथा हि अहं इमं पापपुरिसं उत्तारेत्वा इमं अत्तनो दुक्खं आहरिन्ति. एवं पहटपहटट्ठाने इमं गाथमाह.

तं सुत्वा ये तत्थ पण्डितपुरिसा, ते आहंसु ‘‘किं पन, भो पब्बजित, तया अम्हाकं रञ्ञो अत्थि कोचि गुणो कतो’’ति? बोधिसत्तो तं पवत्तिं आरोचेत्वा ‘‘एवमिमं महोघतो उत्तारेन्तो अहमेव अत्तनो दुक्खं अकासिं, ‘न वत मे पोराणकपण्डितानं वचनं कत’न्ति अनुस्सरित्वा एवं वदामी’’ति आह. तं सुत्वा खत्तियब्राह्मणादयो नगरवासिनो ‘‘स्वायं मित्तदुब्भी राजा एवं गुणसम्पन्नस्स अत्तनो जीवितदायकस्स गुणमत्तम्पि न जानाति, तं निस्साय कुतो अम्हाकं वुड्ढि, गण्हथ न’’न्ति कुपिता समन्ततो उट्ठहित्वा उसुसत्तिपासाणमुग्गरादिप्पहारेहि हत्थिक्खन्धगतमेव नं घातेत्वा पादे गहेत्वा कड्ढित्वा परिखापिट्ठे छड्डेत्वा बोधिसत्तं अभिसिञ्चित्वा रज्जे पतिट्ठापेसुं.

सो धम्मेन रज्जं कारेन्तो पुन एकदिवसं सप्पादयो परिग्गण्हितुकामो महन्तेन परिवारेन सप्पस्स वसनट्ठानं गन्त्वा ‘‘दीघा’’ति पक्कोसि. सप्पो आगन्त्वा वन्दित्वा ‘‘इदं ते सामि धनं गण्हा’’ति आह. राजा चत्तालीसहिरञ्ञकोटिधनं अमच्चे पटिच्छापेत्वा उन्दूरस्स सन्तिकं गन्त्वा ‘‘उन्दूरा’’ति पक्कोसि. सोपि आगन्त्वा वन्दित्वा तिंसकोटिधनं निय्यादेसि. राजा तम्पि अमच्चे पटिच्छापेत्वा सुवस्स वसनट्ठानं गन्त्वा ‘‘सुवा’’ति पक्कोसि. सोपि आगन्त्वा पादे वन्दित्वा ‘‘किं, सामि, सालिं आहरामी’’ति आह. राजा ‘‘सालीहि अत्थे सति आहरिस्ससि, एहि गच्छामा’’ति सत्ततिया हिरञ्ञकोटीहि सद्धिं ते तयोपि जने गाहापेत्वा नगरं गन्त्वा पासादवरे महातलं आरुय्हं धनं सङ्गोपेत्वा सप्पस्स वसनत्थाय सुवण्णनाळिं, उन्दूरस्स फलिकगुहं, सुवस्स सुवण्णपञ्जरं कारापेत्वा सप्पस्स च सुवस्स च भोजनत्थाय देवसिकं कञ्चनतट्टके मधुलाजे, उन्दूरस्स गन्धसालितण्डुले दापेसि, दानादीनि च पुञ्ञानि करोति. एवं ते चत्तारोपि जना यावजीवं समग्गा सम्मोदमाना विहरित्वा जीवितक्खये यथाकम्मं अगमंसु.

सत्था ‘‘न, भिक्खवे, देवदत्तो इदानेव मय्हं वधाय परिसक्कति, पुब्बेपि परिसक्कियेवा’’ति वत्वा इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा दुट्ठराजा देवदत्तो अहोसि, सप्पो सारिपुत्तो, उन्दूरो मोग्गल्लानो, सुवो आनन्दो, पच्छा रज्जप्पत्तो धम्मराजा पन अहमेव अहोसि’’न्ति.

सच्चंकिरजातकवण्णना ततिया.

[७४] ४. रुक्खधम्मजातकवण्णना

साधूसम्बहुला ञातीति इदं सत्था जेतवने विहरन्तो उदककलहे अत्तनो ञातकानं महाविनासं पच्चुपट्ठितं ञत्वा आकासेन गन्त्वा रोहिणीनदिया उपरि पल्लङ्केन निसीदित्वा नीलरंसिं विस्सज्जेत्वा ञातके संवेजेत्वा आकासा ओरुय्ह नदीतीरे निसिन्नो तं कलहं आरब्भ कथेसि. अयमेत्थ सङ्खेपो, वित्थारो पन कुणालजातके (जा. २.२१.कुणालजातक) आवि भविस्सति. तदा पन सत्था ञातके आमन्तेत्वा ‘‘महाराजा , तुम्हे ञातका, ञातकेहि नाम समग्गेहि सम्मोदमानेहि भवितुं वट्टति. ञातकानञ्हि सामग्गिया सति पच्चामित्ता ओकासं न लभन्ति, तिट्ठन्तु ताव मनुस्सभूता, अचेतनानं रुक्खानम्पि सामग्गिं लद्धुं वट्टति. अतीतस्मिञ्हि हिमवन्तप्पदेसे महावातो सालवनं पहरि, तस्स पन सालवनस्स अञ्ञमञ्ञं रुक्खगच्छगुम्बलताहि सम्बन्धत्ता एकरुक्खम्पि पातेतुं असक्कोन्तो मत्थकमत्थकेनेव अगमासि. एकं पन अङ्गणे ठितं साखाविटपसम्पन्नम्पि महारुक्खं अञ्ञेहि रुक्खेहि असम्बन्धत्ता उम्मूलेत्वा भूमियं पातेसि, इमिना कारणेन तुम्हेहिपि समग्गेहि सम्मोदमानेहि भवितुं वट्टती’’ति वत्वा तेहि याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते पठमं उप्पन्नो वेस्सवणो महाराजा चवि, सक्को अञ्ञं वेस्सवणं ठपेसि. एतस्मिं वेस्सवणे परिवत्ते पच्छा निब्बत्तवेस्सवणो ‘‘रुक्खगच्छगुम्बलतानं अत्तनो अत्तनो रुच्चनट्ठाने विमानं गण्हन्तू’’ति सासनं पेसेसि. तदा बोधिसत्तो हिमवन्तप्पदेसे एकस्मिं सालवने रुक्खदेवता हुत्वा निब्बत्ति. सो ञातके आह ‘‘तुम्हे विमानानि गण्हन्ता अङ्गणे ठितरुक्खेसु मा गण्हथ, इमस्मिं पन सालवने मया गहितविमानं परिवारेत्वा ठितविमानानि गण्हथा’’ति. तत्थ बोधिसत्तस्स वचनकरा पण्डितदेवता बोधिसत्तस्स विमानं परिवारेत्वा ठितविमानानि गण्हिंसु. अपण्डिता पन देवता ‘‘किं अम्हाकं अत्थो अरञ्ञविमानेहि, मयं मनुस्सपथे गामनिगमराजधानिद्वारेसु विमानानि गण्हिस्साम. गामादयो हि उपनिस्साय वसमाना देवता लाभग्गयसग्गप्पत्ता होन्ती’’ति मनुस्सपथे अङ्गणट्ठाने निब्बत्तमहारुक्खेसु विमानानि गण्हिंसु.

अथेकस्मिं दिवसे महती वातवुट्ठि उप्पज्जि. वातस्स अतिबलवताय दळ्हमूला वनजेट्ठकरुक्खापि संभग्गसाखाविटपा समूला निपतिंसु. तं पन अञ्ञमञ्ञं सम्बन्धनेन ठितं सालवनं पत्वा इतो चितो च पहरन्तो एकरुक्खम्पि पातेतुं नासक्खि. भग्गविमाना देवता निप्पटिसरणा दारके हत्थेसु गहेत्वा हिमवन्तं गन्त्वा अत्तनो पवत्तिं सालवनदेवतानं कथयिंसु. ता तासं एवं आगतभावं बोधिसत्तस्स आरोचेसुं. बोधिसत्तो ‘‘पण्डितानं वचनं अग्गहेत्वा निप्पच्चयट्ठानं गता नाम एवरूपाव होन्ती’’ति वत्वा धम्मं देसेन्तो इमं गाथमाह –

७४.

‘‘साधू सम्बहुला ञाती, अपि रुक्खा अरञ्ञजा;

वातो वहति एकट्ठं, ब्रहन्तम्पि वनप्पति’’न्ति.

तत्थ सम्बहुला ञातीति चत्तारो उपादाय ततुत्तरि सतसहस्सम्पि सम्बहुला नाम, एवं सम्बहुला अञ्ञमञ्ञं निस्साय वसन्ता ञातका. साधूति सोभना पसत्था, परेहि अप्पधंसियाति अत्थो. अपि रुक्खा अरञ्ञजाति तिट्ठन्तु मनुस्सभूता, अरञ्ञे जातरुक्खापि सम्बहुला अञ्ञमञ्ञूपत्थम्भेन ठिता साधुयेव. रुक्खानम्पि हि सपच्चयभावो लद्धुं वट्टति. वातो वहति एकट्ठन्ति पुरत्थिमादिभेदो वातो वायन्तो अङ्गणट्ठाने ठितं एकट्ठं एककमेव ठितं ब्रहन्तम्पि वनप्पतिं साखाविटपसम्पन्नं महारुक्खम्पि वहति, उम्मूलेत्वा पातेतीति अत्थो. बोधिसत्तो इमं कारणं कथेत्वा आयुक्खये यथाकम्मं गतो.

सत्थापि ‘‘एवं, महाराजा, ञातकानं ताव सामग्गियेव लद्धुं वट्टति, समग्गा सम्मोदमाना पियसंवासमेव वसथा’’ति इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा देवता बुद्धपरिसा अहेसुं, पण्डितदेवता पन अहमेव अहोसि’’न्ति.

रुक्खधम्मजातकवण्णना चतुत्था.

[७५] ५. मच्छजातकवण्णना

अभित्थनयपज्जुन्नाति इदं सत्था जेतवने विहरन्तो अत्तना वस्सापितवस्सं आरब्भ कथेसि. एकस्मिं किर समये कोसलरट्ठे देवो न वस्सि, सस्सानि मिलायन्ति, तेसु तेसु ठानेसु तळाकपोक्खरणिसरानि सुस्सन्ति. जेतवनद्वारकोट्ठकसमीपे जेतवनपोक्खरणियापि उदकं छिज्जि. कललगहनं पविसित्वा निपन्ने मच्छकच्छपे काककुललादयो कणयग्गसदिसेहि तुण्डेहि कोट्टेत्वा नीहरित्वा नीहरित्वा विप्फन्दमाने खादन्ति.

सत्था मच्छकच्छपानं तं ब्यसनं दिस्वा महाकरुणाय उस्साहितहदयो ‘‘अज्ज मया देवं वस्सापेतुं वट्टती’’ति पभाताय रत्तिया सरीरपटिजग्गनं कत्वा भिक्खाचारवेलं सल्लक्खेत्वा महाभिक्खुसङ्घपरिवुतो बुद्धलीलाय सावत्थियं पिण्डाय पविसित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो सावत्थितो विहारं गच्छन्तो जेतवनपोक्खरणिया सोपाने ठत्वा आनन्दत्थेरं आमन्तेसि ‘‘आनन्द, उदकसाटिकं आहर, जेतवनपोक्खरणियं न्हायिस्सामी’’ति. ‘‘ननु, भन्ते, जेतवनपोक्खरणियं उदकं छिन्नं, कललमत्तमेव अवसिट्ठ’’न्ति? ‘‘आनन्द, बुद्धबलं नाम महन्तं, आहर त्वं उदकसाटिक’’न्ति. थेरो आहरित्वा अदासि. सत्था एकेनन्तेन उदकसाटिकं निवासेत्वा एकेनन्तेन सरीरं पारुपित्वा ‘‘जेतवनपोक्खरणियं न्हायिस्सामी’’ति सोपाने अट्ठासि. तङ्खणञ्ञेव सक्कस्स पण्डुकम्बलसिलासनं उण्हाकारं दस्सेसि. सो ‘‘किं नु खो’’ति आवज्जेन्तो तं कारणं ञत्वा वस्सवलाहकदेवराजानं पक्कोसापेत्वा ‘‘तात, सत्था ‘जेतवनपोक्खरणियं न्हायिस्सामी’ति धुरसोपाने ठितो, खिप्पं सकलकोसलरट्ठं एकमेघं कत्वा वस्सापेही’’ति. सो ‘‘साधू’’ति सम्पटिच्छित्वा एकं वलाहकं निवासेत्वा एकं पारुपित्वा मेघगीतं गायन्तो पाचीनलोकधातुअभिमुखो पक्खन्दि. पाचीनदिसाभागे खलमण्डलमत्तं एकं मेघपटलं उट्ठाय सतपटलं सहस्सपटलं हुत्वा अभित्थनन्तं विज्जुलता निच्छारेन्तं अधोमुखं ठपितउदककुम्भाकारेन वस्समानं सकलकोसलरट्ठं महोघेन विय अज्झोत्थरि. देवो अच्छिन्नधारं वस्सन्तो मुहुत्तेनेव जेतवनपोक्खरणिं पूरेसि, धुरसोपानं आहच्च उदकं अट्ठासि.

सत्था पोक्खरणियं न्हायित्वा सुरत्तदुपट्टं निवासेत्वा कायबन्धनं बन्धित्वा सुगतमहाचीवरं एकंसं कत्वा भिक्खुसङ्घपरिवुतो गन्त्वा गन्धकुटिपरिवेणे पञ्ञत्तवरबुद्धासने निसीदित्वा भिक्खुसङ्घेन वत्ते दस्सिते उट्ठाय मणिसोपानफलके ठत्वा भिक्खुसङ्घस्स ओवादं दत्वा उय्योजेत्वा सुरभिगन्धकुटिं पविसित्वा दक्खिणेन पस्सेन सीहसेय्यं कप्पेत्वा सायन्हसमये धम्मसभायं सन्निपतितानं भिक्खूनं ‘‘पस्सथावुसो, दसबलस्स खन्तिमेत्तानुद्दयसम्पत्तिं, विविधसस्सेसु मिलायन्तेसु नानाजलासयेसु सुस्सन्तेसु मच्छकच्छपेसु महादुक्खं पापुणन्तेसु कारुञ्ञं पटिच्च ‘महाजनं दुक्खा मोचेस्सामी’ति उदकसाटिकं निवासेत्वा जेतवनपोक्खरणिया धुरसोपाने ठत्वा मुहुत्तेन सकलकोसलरट्ठं महोघेन ओपिलापेन्तो विय देवं वस्सापेत्वा महाजनं कायिकचेतसिकदुक्खतो मोचेत्वा विहारं पविट्ठो’’ति कथाय वत्तमानाय गन्धकुटितो निक्खमित्वा धम्मसभं आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, तथागतो इदानेव महाजने किलमन्ते देवं वस्सापेति, पुब्बे तिरच्छानयोनियं निब्बत्तित्वा मच्छराजकालेपि वस्सापेसियेवा’’ति वत्वा अतीतं आहरि.

अतीते इमस्मिंयेव कोसलरट्ठे इमिस्सा सावत्थिया इमस्मिंयेव जेतवनपोक्खरणिट्ठाने एका वल्लिगहनपरिक्खित्ता कन्दरा अहोसि. तदा बोधिसत्तो मच्छयोनियं निब्बत्तित्वा मच्छगणपरिवुतो तत्थ पटिवसति. यथा पन इदानि, एवमेव तदापि तस्मिं रट्ठे देवो न वस्सि, मनुस्सानं सस्सानि मिलायिंसु, वापितळाककन्दरादीसु उदकं छिज्जि, मच्छकच्छपा कललगहनं पविसिंसु. इमिस्सापि कन्दराय मच्छकच्छपा कललगहनं पविसित्वा तस्मिं तस्मिं ठाने निलीयिंसु. काकादयो तुण्डेन कोट्टेत्वा नीहरित्वा खादिंसु.

बोधिसत्तो ञातिसङ्घस्स तं ब्यसनं दिस्वा ‘‘इमं तेसं दुक्खं ठपेत्वा मं अञ्ञो मोचेतुं समत्थो नाम नत्थि, सच्चकिरियं कत्वा देवं वस्सापेत्वा ञातके मरणदुक्खा मोचेस्सामी’’ति काळवण्णं कद्दमं द्विधा वियूहित्वा निक्खमित्वा अञ्जनरुक्खसारघटिकवण्णो महामच्छो सुधोतलोहितङ्गमणिगुळसदिसानि अक्खीनि उम्मीलेत्वा आकासं उल्लोकेत्वा पज्जुन्नदेवराजस्स सद्दं दत्वा ‘‘भो पज्जुन्न, अहं ञातके निस्साय दुक्खितो, त्वं मयि सीलवन्ते किलमन्ते कस्मा देवं न वस्सापेसि? मया समानजातिकानं खादनट्ठाने निब्बत्तित्वा तण्डुलप्पमाणम्पि मच्छं आदिं कत्वा खादितपुब्बो नाम नत्थि, अञ्ञोपि मे पाणो जीविता न वोरोपितपुब्बो, इमिना सच्चेन देवं वस्सापेत्वा ञातिसङ्घं मे दुक्खा मोचेही’’ति वत्वा परिचारकचेटकं आणापेन्तो विय पज्जुन्नदेवराजानं आलपन्तो इमं गाथमाह –

७५.

‘‘अभित्थनय पज्जुन्न, निधिं काकस्स नासय;

काकं सोकाय रन्धेहि, मञ्च सोका पमोचया’’ति.

तत्थ अभित्थनय पज्जुन्नाति पज्जुन्नो वुच्चति मेघो, अयं पन मेघवसेन लद्धनामं वस्सवलाहकदेवराजानं आलपति. अयं किरस्स अधिप्पायो – देवो नाम अनभित्थनन्तो विज्जुलता अनिच्छारेन्तो वस्सन्तोपि न सोभति, तस्मा त्वं अभित्थनन्तो विज्जुलता निच्छारेन्तो वस्सापेहीति. निधिं काकस्स नासयाति काका कललं पविसित्वा ठिते मच्छे तुण्डेन कोट्टेत्वा नीहरित्वा खादन्ति, तस्मा तेसं अन्तोकलले मच्छा ‘‘निधी’’ति वुच्चन्ति, तं काकसङ्घस्स निधिं देवं वस्सापेन्तो उदकेन पटिच्छादेत्वा नासेहीति. काकं सोकाय रन्धेहीति काकसङ्घो इमिस्सा कन्दराय उदकेन पुण्णाय मच्छे अलभमानो सोचिस्सति, तं काकगणं त्वं इमं कन्दरं पूरेन्तो सोकाय रन्धेहि, सोकस्सत्थाय मच्छस्स अस्सासत्थाय देवं वस्सापेहि. यथा अन्तोनिज्झानलक्खणं सोकं पापुणाति, एवं करोहीति अत्थो, मञ्च सोका पमोचयाति एत्थ -कारो सम्पिण्डनत्थो, मञ्च मम ञातके च सब्बेव इमम्हा मरणसोका मोचेहीति.

एवं बोधिसत्तो परिचारकचेटकं आणापेन्तो विय पज्जुन्नं आलपित्वा सकलकोसलरट्ठे महावस्सं वस्सापेत्वा महाजनं मरणदुक्खा मोचेत्वा जीवितपरियोसाने यथाकम्मं गतो.

सत्था ‘‘न, भिक्खवे, तथागतो इदानेव देवं वस्सापेति, पुब्बे मच्छयोनियं निब्बत्तोपि वस्सापेसियेवा’’ति वत्वा इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा मच्छगणा बुद्धपरिसा अहेसुं, पज्जुन्नदेवराजा आनन्दो, मच्छराजा पन अहमेव अहोसि’’न्ति.

मच्छजातकवण्णना पञ्चमा.

[७६] ६. असङ्कियजातकवण्णना

असङ्कियोम्हिगामम्हीति इदं सत्था जेतवने विहरन्तो एकं सावत्थिवासिं उपासकं आरब्भ कथेसि. सो किर सोतापन्नो अरियसावको केनचिदेव करणीयेन एकेन सकटसत्थवाहेन सद्धिं मग्गं पटिपज्जित्वा एकस्मिं अरञ्ञट्ठाने सकटानि मोचेत्वा खन्धावारबन्धे कते सत्थवाहस्स अविदूरे अञ्ञतरस्मिं रुक्खमूले चङ्कमति. अथत्तनो कालं सल्लक्खेत्वा पञ्चसता चोरा ‘‘खन्धावारं विलुम्पिस्सामा’’ति धनुमुग्गरादिहत्था तं ठानं परिवारयिंसु. उपासकोपि चङ्कमतियेव. चोरा नं दिस्वा ‘‘अद्धा एस खन्धावाररक्खको भविस्सति, इमस्स निद्दं ओक्कन्तकाले विलुम्पिस्सामा’’ति अज्झोत्थरितुं असक्कोन्ता तत्थ तत्थेव अट्ठंसु. सोपि उपासको पठमयामेपि मज्झिमयामेपि पच्छिमयामेपि चङ्कमन्तोयेव अट्ठासि. पच्चूसकाले जाते चोरा ओकासं अलभन्ता गहिते पासाणमुग्गरादयो छड्डेत्वा पलायिंसु.

उपासकोपि अत्तनो कम्मं निट्ठापेत्वा पुन सावत्थिं आगन्त्वा सत्थारं उपसङ्कमित्वा ‘‘भन्ते, अत्तानं रक्खमाना पररक्खका होन्ती’’ति पुच्छि. ‘‘आम, उपासक, अत्तानं रक्खन्तो परम्पि रक्खति, परं रक्खन्तो अत्तानम्पि रक्खती’’ति. सो ‘‘याव सुभासितञ्चिदं, भन्ते, भगवता, अहं एकेन सत्थवाहेन सद्धिं मग्गं पटिपन्नो रुक्खमूले चङ्कमन्तो ‘मं रक्खिस्सामी’ति सकलसत्थं रक्खि’’न्ति आह. सत्था ‘‘उपासक, पुब्बेपि पण्डिता अत्तानं रक्खन्ता परं रक्खिंसू’’ति वत्वा तेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो कामेसु आदीनवं दिस्वा इसिपब्बज्जं पब्बजित्वा हिमवन्ते वसन्तो लोणम्बिलसेवनत्थाय जनपदं आगन्त्वा जनपदचारिकं चरन्तो एकेन सत्थवाहेन सद्धिं मग्गं पटिपज्जित्वा एकस्मिं अरञ्ञट्ठाने सत्थे निविट्ठे सत्थतो अविदूरे झानसुखेन वीतिनामेन्तो अञ्ञतरस्मिं रुक्खमूले चङ्कमन्तो अट्ठासि. अथ खो पञ्चसता चोरा ‘‘सायमासभत्तस्स भुत्तकाले तं सकटसत्थं विलुम्पिस्सामा’’ति आगन्त्वा परिवारयिंसु. ते तं तापसं दिस्वा ‘‘सचे अयं अम्हे पस्सिस्सति, सत्थवासिकानं आरोचेस्सति, एतस्स निद्दूपगतवेलाय विलुम्पिस्सामा’’ति तत्थेव अट्ठंसु. तापसो सकलम्पि रत्तिं चङ्कमियेव. चोरा ओकासं अलभित्वा गहितगहिते मुग्गरपासाणे छड्डेत्वा सकटसत्थवासीनं सद्दं दत्वा ‘‘भोन्तो, सत्थवासिनो सचे एस रुक्खमूले चङ्कमनकतापसो अज्ज नाभविस्स, सब्बे महाविलोपं पत्ता अभविस्सथ, स्वे तापसस्स महासक्कारं करेय्याथा’’ति वत्वा पक्कमिंसु.

ते पभाताय रत्तिया चोरेहि छड्डिते मुग्गरपासाणादयो दिस्वा भीता बोधिसत्तस्स सन्तिकं गन्त्वा वन्दित्वा ‘‘भन्ते, दिट्ठा वो चोरा’’ति पुच्छिंसु. ‘‘आमावुसो, दिट्ठा’’ति. ‘‘भन्ते, एत्तकेवो चोरे दिस्वा भयं वा सारज्जं वा न उप्पज्जी’’ति? बोधिसत्तो ‘‘आवुसो चोरे दिस्वा भयं नाम सधनस्स होति, अहं पन निद्धनो, स्वाहं किं भायिस्सामि. मय्हञ्हि गामेपि अरञ्ञेपि वसन्तस्स भयं वा सारज्जं वा नत्थी’’ति वत्वा तेसं धम्मं देसेन्तो इमं गाथमाह –

७६.

‘‘असङ्कियोम्हि गामम्हि, अरञ्ञे नत्थि मे भयं;

उजुमग्गं समारुळ्हो, मेत्ताय करुणाय चा’’ति.

तत्थ असङ्कियोम्हि गामम्हीति सङ्काय नियुत्तो पतिट्ठितोति सङ्कियो, न सङ्कियो असङ्कियो. अहं गामे वसन्तोपि सङ्काय अप्पतिट्ठितत्ता असङ्कियो निब्भयो निरासङ्कोति दीपेति. अरञ्ञेति गामगामूपचारविनिमुत्ते ठाने. उजुमग्गं समारुळ्हो, मेत्ताय करुणाय चाति अहं तिकचतुक्कज्झानिकाहि मेत्ताकरुणाहि कायवङ्कादिविरहितं उजुं ब्रह्मलोकगामिमग्गं आरुळ्होति वदति. अथ वा परिसुद्धसीलताय कायवचीमनोवङ्कविरहितं उजुं देवलोकमग्गं आरुळ्होम्हीति दस्सेत्वा ततो उत्तरि मेत्ताय करुणाय च पतिट्ठितत्ता उजुं ब्रह्मलोकमग्गम्पि आरुळ्होम्हीतिपि दस्सेति. अपरिहीनज्झानस्स हि एकन्तेन ब्रह्मलोकपरायणत्ता मेत्ताकरुणादयो उजुमग्गा नाम.

एवं बोधिसत्तो इमाय गाथाय धम्मं देसेत्वा तुट्ठचित्तेहि तेहि मनुस्सेहि सक्कतो पूजितो यावजीवं चत्तारो ब्रह्मविहारे भावेत्वा ब्रह्मलोके निब्बत्ति.

सत्था इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा सत्थवासिनो बुद्धपरिसा अहेसुं, तापसो पन अहमेव अहोसि’’न्ति.

असङ्कियजातकवण्णना छट्ठा.

[७७] ७. महासुपिनजातकवण्णना

लाबूनिसीदन्तीति इदं सत्था जेतवने विहरन्तो सोळस महासुपिने आरब्भ कथेसि. एकदिवसं किर कोसलमहाराजा रत्तिं निद्दूपगतो पच्छिमयामे सोळस महासुपिने दिस्वा भीततसितो पबुज्झित्वा ‘‘इमेसं सुपिनानं दिट्ठत्ता किं नु खो मे भविस्सती’’ति मरणभयतज्जितो सयनपिट्ठे निसिन्नकोव रत्तिं वीतिनामेसि.

अथ नं पभाताय रत्तिया ब्राह्मणपुरोहिता उपसङ्कमित्वा ‘‘सुखं सयित्थ, महाराजा’’ति पुच्छिंसु. ‘‘कुतो मे आचरिया सुखं, अज्जाहं पच्चूससमये सोळस महासुपिने पस्सिं, सोम्हि तेसं दिट्ठकालतो पट्ठाय भयप्पत्तो’’ति. ‘‘वदेथ, महाराज, सुत्वा जानिस्सामा’’ति वुत्तं ब्राह्मणानं दिट्ठसुपिने कथेत्वा ‘‘किं नु खो मे इमेसं दिट्ठकारणा भविस्सती’’ति पुच्छि. ब्राह्मणा हत्थे विधुनिंसु. ‘‘कस्मा हत्थे विधुनथा’’ति च वुत्ते ‘‘कक्खळा, महाराज, सुपिना’’ति. ‘‘का तेसं निप्फत्ति भविस्सती’’ति? ‘‘रज्जन्तरायो जीवितन्तरायो भोगन्तरायोति इमेसं तिण्णं अन्तरायानं अञ्ञतरो’’ति. ‘‘सप्पटिकम्मा, अप्पटिकम्मा’’ति? ‘‘कामं एते सुपिना अतिफरुसत्ता अप्पटिकम्मा, मयं पन ते सप्पटिकम्मे करिस्साम, एते पटिक्कमापेतुं असक्कोन्तानं अम्हाकं सिक्खितभावो नाम किं करिस्सती’’ति. ‘‘किं पन कत्वा पटिक्कमापेस्सथा’’ति? ‘‘सब्बचतुक्केन यञ्ञं यजिस्साम, महाराजा’’ति. राजा भीततसितो ‘‘तेन हि आचरिया मम जीवितं तुम्हाकं हत्थे होतु, खिप्पं मे सोत्थिं करोथा’’ति आह. ब्राह्मणा ‘‘बहुं धनं लभिस्साम, बहुं खज्जभोज्जं आहरापेस्सामा’’ति हट्ठतुट्ठा ‘‘मा चिन्तयित्थ, महाराजा’’ति राजानं समस्सासेत्वा राजनिवेसना निक्खमित्वा बहिनगरे यञ्ञावाटं कत्वा बहू चतुप्पदगणे थूणूपनीते कत्वा पक्खिगणे समाहरित्वा ‘‘इदञ्चिदञ्च लद्धुं वट्टती’’ति पुनप्पुनं सञ्चरन्ति.

अथ खो मल्लिका देवी तं कारणं ञत्वा राजानं उपसङ्कमित्वा पुच्छि ‘‘किं नु खो, महाराज, ब्राह्मणा पुनप्पुनं सञ्चरन्ती’’ति? ‘‘सुखिता, त्वं भद्दे, अम्हाकं कण्णमूले आसीविसं चरन्तं न जानासी’’ति. ‘‘किं एतं, महाराजा’’ति? मया एवरूपा दुस्सुपिना दिट्ठा, ब्राह्मणा ‘‘तिण्णं अन्तरायानं अञ्ञतरो पञ्ञायती’’ति वत्वा ‘‘‘तेसं पटिघाताय यञ्ञं यजिस्सामा’ति वत्वा पुनप्पुनं सञ्चरन्ती’’ति. ‘‘किं पन ते, महाराज, सदेवके लोके अग्गब्राह्मणो सुपिनपटिकम्मं पुच्छितो’’ति? ‘‘कतरो पनेस, भद्दे, सदेवके लोके अग्गब्राह्मणो’’ति. ‘‘सदेवके लोके अग्गपुग्गलं सब्बञ्ञुं विसुद्धं निक्किलेसं महाब्राह्मणं न जानासि. सो हि भगवा सुपिनन्तरं जानेय्य, गच्छ त्वं पुच्छ तं, महाराजा’’ति. ‘‘साधु, देवी’’ति राजा विहारं गन्त्वा सत्थारं वन्दित्वा निसीदि.

सत्था मधुरस्सरं निच्छारेत्वा ‘‘किं नु खो, महाराज, अतिप्पगोव आगतोसी’’ति आह. अहं, भन्ते, पच्चूससमये सोळस महासुपिने दिस्वा भीतो ब्राह्मणानं आरोचेसिं. ब्राह्मणा ‘‘कक्खळा, महाराज , सुपिना, एतेसं पटिघातत्थाय सब्बचतुक्केन यञ्ञं यजिस्सामा’’ति यञ्ञं सज्जेन्ति, बहू पाणा मरणभयतज्जिता, तुम्हे च सदेवके लोके अग्गपुग्गला, अतीतानागतपच्चुप्पन्नं उपादाय नत्थि सो ञेय्यधम्मो, यो वो ञाणमुखे आपाथं नागच्छति. ‘‘एतेसं मे सुपिनानं निप्फत्तिं कथेथ भगवा’’ति. ‘‘एवमेतं, महाराज, सदेवके लोके मं ठपेत्वा अञ्ञो एतेसं सुपिनानं अन्तरं वा निप्फत्तिं वा जानितुं समत्थो नाम नत्थि, अहं ते कथेस्सामि, अपिच खो त्वं दिट्ठदिट्ठनियामेनेव सुपिने कथेही’’ति. ‘‘साधु, भन्ते’’ति राजा दिट्ठनियामेनेव कथेन्तो –

‘‘उसभा रुक्खा गावियो गवा च,

अस्सो कंसो सिङ्गाली च कुम्भो;

पोक्खरणी च अपाकचन्दनं.

‘‘लाबूनि सीदन्ति सिला प्लवन्ति, मण्डूकियो कण्हसप्पे गिलन्ति;

काकं सुवण्णा परिवारयन्ति, तसा वका एळकानं भया ही’’ति. –

इमं मातिकं निक्खिपित्वा कथेसि.

(१) अहं, भन्ते, एकं ताव सुपिनं एवं अद्दसं – चत्तारो अञ्जनवण्णा काळउसभा ‘‘युज्झिस्सामा’’ति चतूहि दिसाहि राजङ्गणं आगन्त्वा ‘‘उसभयुद्धं पस्सिस्सामा’’ति महाजने सन्निपतिते युज्झनाकारं दस्सेत्वा नदित्वा गज्जित्वा अयुज्झित्वाव पटिक्कन्ता. इमं पठमं सुपिनं अद्दसं, इमस्स को विपाकोति? ‘‘महाराज, इमस्स विपाको नेव तव, न मम काले भविस्सति, अनागते पन अधम्मिकानं कपणराजूनं अधम्मिकानञ्च मनुस्सानं काले लोके विपरिवत्तमाने कुसले ओस्सन्ने, अकुसले उस्सन्ने, लोकस्स परिहायनकाले देवो न सम्मा वस्सिस्सति, मेघपादा पच्छिज्जिस्सन्ति, सस्सानि मिलायिस्सन्ति, दुब्भिक्खं भविस्सति, वस्सितुकामा विय चतूहि दिसाहि मेघा उट्ठहित्वा इत्थिकाहि आतपे पत्थटानं वीहिआदीनं तेमनभयेन अन्तोपवेसितकाले पुरिसेसु कुद्दालपिटकहत्थेसु आळिबन्धनत्थाय निक्खन्तेसु वस्सनाकारं दस्सेत्वा गज्जित्वा विज्जुलता निच्छारेत्वा ते उसभा विय अयुज्झित्वा अवस्सित्वाव पलायिस्सन्ति. अयमेतस्स विपाको. तुय्हं पन तप्पच्चया कोचि अन्तरायो नत्थि, अनागतं आरब्भ दिट्ठो सुपिनो एस, ब्राह्मणा पन अत्तनो जीवितवुत्तिं निस्साय कथयिंसू’’ति एवं सत्था सुपिनस्स निप्फत्तिं कथेत्वा आह ‘‘दुतियं कथेहि, महाराजा’’ति.

(२) दुतियाहं, भन्ते, एवं अद्दसं – खुद्दका रुक्खा चेव गच्छा च पथविं भिन्दित्वा विदत्थिमत्तम्पि रतनमत्तम्पि अनुग्गन्त्वाव पुप्फन्ति चेव फलन्ति च. इमं दुतियं अद्दसं, इमस्स को विपाकोति? महाराज, इमस्सापि विपाको लोकस्स परिहायनकाले मनुस्सानं परित्तायुककाले भविस्सति. अनागतस्मिञ्हि सत्ता तिब्बरागा भविस्सन्ति, असम्पत्तवयाव कुमारियो पुरिसन्तरं गन्त्वा उतुनियो चेव गब्भिनियो च हुत्वा पुत्तधीताहि वड्ढिस्सन्ति. खुद्दकरुक्खानं पुप्फं विय हि तासं उतुनिभावो, फलं विय च पुत्तधीतरो भविस्सन्ति. इतोनिदानम्पि ते भयं नत्थि, ततियं कथेहि, महाराजाति.

(३) गावियो, भन्ते, तदहुजातानं वच्छकानं खीरं पिवन्तियो अद्दसं. अयं मे ततियो सुपिनो, इमस्स को विपाकोति? इमस्सापि विपाको अनागते एव मनुस्सानं जेट्ठापचायिककम्मस्स नट्ठकाले भविस्सति. अनागतस्मिञ्हि सत्ता मातापितूसु वा सस्सुससुरेसु वा लज्जं अनुपट्ठापेत्वा सयमेव कुटुम्बं संविदहन्ताव घासच्छादनमत्तम्पि महल्लकानं दातुकामा दस्सन्ति, अदातुकामा न दस्सन्ति. महल्लका अनाथा असयंवसी दारके आराधेत्वा जीविस्सन्ति तदहुजातानं वच्छकानं खीरं पिवन्तियो महागावियो विय. इतोनिदानम्पि ते भयं नत्थि, चतुत्थं कथेहि, महाराजाति.

(४) धुरवाहे, भन्ते, आरोहपरिणाहसम्पन्ने महागोणेयुगपरम्पराय अयोजेत्वा तरुणे गोदम्मे धुरे योजेन्ते अद्दसं. ते धुरं वहितुं असक्कोन्ता छड्डेत्वा अट्ठंसु, सकटानि नप्पवट्टिंसु. अयं मे चतुत्थो सुपिनो, इमस्स को विपाकोति? इमस्सापि विपाको अनागते एव अधम्मिकराजूनं काले भविस्सति. अनागतस्मिञ्हि अधम्मिककपणराजानो पण्डितानं पवेणिकुसलानं कम्मं नित्थरणसमत्थानं महामत्तानं यसं न दस्सन्ति. धम्मसभायं विनिच्छयट्ठानेपि पण्डिते वोहारकुसले महल्लके अमच्चे न ठपेस्सन्ति, तब्बिपरीतानं पन तरुणतरुणानं यसं दस्सन्ति, तथारूपे एव विनिच्छयट्ठाने ठपेस्सन्ति, ते राजकम्मानि चेव युत्तायुत्तञ्च अजानन्ता नेव तं यसं उक्खिपितुं सक्खिस्सन्ति, न राजकम्मानि नित्थरितुं. ते असक्कोन्ता कम्मधुरं छड्डेस्सन्ति, महल्लकापि पण्डितामच्चा यसं अलभन्ता किच्चानि नित्थरितुं समत्थापि ‘‘किं अम्हाकं एतेहि, मयं बाहिरका जाता, अब्भन्तरिका तरुणदारका जानिस्सन्ती’’ति उप्पन्नानि कम्मानि न करिस्सन्ति, एवं सब्बथापि तेसं राजूनं हानियेव भविस्सति, धुरं वहितुं असमत्थानं वच्छदम्मानं धुरे योजितकालो विय, धुरवाहानञ्च महागोणानं युगपरम्पराय अयोजितकालो विय भविस्सति. इतोनिदानम्पि ते भयं नत्थि, पञ्चमं कथेहि, महाराजाति.

(५) भन्ते, एकं उभतोमुखं अस्सं अद्दसं, तस्स द्वीसु पस्सेसु यवसं देन्ति, सो द्वीहि मुखेहि खादति. अयं मे पञ्चमो सुपिनो, इमस्स को विपाकोति? इमस्सापि अनागते अधम्मिकराजकालेयेव विपाको भविस्सति. अनागतस्मिञ्हि अधम्मिका बालराजानो अधम्मिके लोलमनुस्से विनिच्छये ठपेस्सन्ति, ते पापपुञ्ञेसु अनादरा बाला सभायं निसीदित्वा विनिच्छयं देन्ता उभिन्नम्पि अत्थपच्चत्थिकानं हत्थतो लञ्जं गहेत्वा खादिस्सन्ति अस्सो विय द्वीहि मुखेहि यवसं. इतोनिदानम्पि ते भयं नत्थि, छट्ठं कथेहि, महाराजाति.

(६) भन्ते, महाजनो सतसहस्सग्घनिकं सुवण्णपातिं सम्मज्जित्वा ‘‘इध पस्सावं करोही’’ति एकस्स जरसिङ्गालस्स उपनामेसि, तं तत्थ पस्सावं करोन्तं अद्दसं. अयं मे छट्ठो सुपिनो, इमस्स को विपाकोति? इमस्सापि विपाको अनागतेयेव भविस्सति. अनागतस्मिञ्हि अधम्मिका विजातिराजानो जातिसम्पन्नानं कुलपुत्तानं आसङ्काय यसं न दस्सन्ति, अकुलीनानंयेव दस्सन्ति. एवं महाकुलानि दुग्गतानि भविस्सन्ति, लामककुलानि इस्सरानि. ते च कुलीनपुरिसा जीवितुं असक्कोन्ता ‘‘इमे निस्साय जीविस्सामा’’ति अकुलीनानं धीतरो दस्सन्ति, इति तासं कुलधीतानं अकुलीनेहि सद्धिं संवासो जरसिङ्गालस्स सुवण्णपातियं पस्सावकरणसदिसो भविस्सति. इतोनिदानम्पि ते भयं नत्थि, सत्तमं कथेहीति.

(७) भन्ते, एको पुरिसो रज्जुं वट्टेत्वा वट्टेत्वा पादमूले निक्खिपति, तेन निसिन्नपीठस्स हेट्ठा सयिता एका छातसिङ्गाली तस्स अजानन्तस्सेव तं खादति, एवाहं अद्दसं. अयं मे सत्तमो सुपिनो, इमस्स को विपाकोति? इमस्सापि अनागतेयेव विपाको भविस्सति. अनागतस्मिञ्हि इत्थियो पुरिसलोला सुरालोला अलङ्कारलोला विसिखालोला आमिसलोला भविस्सन्ति दुस्सीला दुराचारा, ता सामिकेहि कसिगोरक्खादीनि कम्मानि कत्वा किच्छेन कसिरेन सम्भतं धनं जारेहि सद्धिं सुरं पिवन्तियो मालागन्धविलेपनं धारयमाना अन्तोगेहे अच्चायिकम्पि किच्चं अनोलोकेत्वा गेहे परिक्खेपस्स उपरिभागेनपि छिद्दट्ठानेहिपि जारे उपधारयमाना स्वे वपितब्बयुत्तकं बीजम्पि कोट्टेत्वा यागुभत्तखज्जकादीनि सम्पादेत्वा खादमाना विलुम्पिस्सन्ति हेट्ठापीठके निपन्नछातसिङ्गाली विय वट्टेत्वा वट्टेत्वा पादमूले निक्खित्तरज्जुं. इतोनिदानम्पि ते भयं नत्थि, अट्ठमं कथेहीति.

(८) भन्ते, राजद्वारे बहूहि तुच्छकुम्भेहि परिवारेत्वा ठपितं एकं महन्तं पूरितकुम्भं अद्दसं. चत्तारोपि पन वण्णा चतूहि दिसाहि चतूहि अनुदिसाहि च घटेहि उदकं आहरित्वा आहरित्वा पूरितकुम्भमेव पूरेन्ति, पूरितपूरितं उदकं उत्तरित्वा पलायति, तेपि पुनप्पुनं तत्थेव उदकं आसिञ्चन्ति, तुच्छकुम्भे पन ओलोकेन्तापि नत्थि. अयं मे अट्ठमो सुपिनो, इमस्स को विपाकोति? इमस्सापि अनागतेयेव विपाको भविस्सति. अनागतस्मिञ्हि लोको परिहायिस्सति, रट्ठं निरोजं भविस्सति, राजानो दुग्गता कपणा भविस्सन्ति. यो इस्सरो भविस्सति, तस्स भण्डागारे सतसहस्समत्ता कहापणा भविस्सन्ति, ते एवं दुग्गता सब्बे जानपदे अत्तनोव कम्मे कारेस्सन्ति, उपद्दुता मनुस्सा सके कम्मन्ते छड्डेत्वा राजूनञ्ञेव अत्थाय पुब्बण्णापरण्णानि वपन्ता रक्खन्ता लायन्ता मद्दन्ता पवेसेन्ता उच्छुखेत्तानि करोन्ता यन्तानि करोन्ता यन्तानि वाहेन्ता फाणितादीनि पचन्ता पुप्फारामे च फलारामे च करोन्ता तत्थ तत्थ निप्फन्नानि पुब्बण्णादीनि आहरित्वा रञ्ञो कोट्ठागारमेव पूरेस्सन्ति, अत्तनो गेहेसु तुच्छकोट्ठे ओलोकेन्तापि न भविस्सन्ति, तुच्छकुम्भे अनोलोकेत्वा पूरितकुम्भे पूरणसदिसमेव भविस्सति. इतोनिदानम्पि ते भयं नत्थि, नवमं कथेहीति.

(९) भन्ते, एकं पञ्चवण्णपदुमसञ्छन्नं गम्भीरं सब्बतो तित्थं पोक्खरणिं अद्दसं. समन्ततो द्विपदचतुप्पदा ओतरित्वा तत्थ पानीयं पिवन्ति. तस्सा मज्झे गम्भीरट्ठाने उदकं आविलं, तीरप्पदेसेसु द्विपदचतुप्पदानं अक्कमट्ठाने अच्छं विप्पसन्नं अनाविलं. एवाहं अद्दसं. अयं मे नवमो सुपिनो, इमस्स को विपाकोति? इमस्सापि अनागतेयेव विपाको भविस्सति. अनागतस्मिञ्हि राजानो अधम्मिका भविस्सन्ति, छन्दादिवसेन अगतिं गच्छन्ता रज्जं कारेस्सन्ति, धम्मेन विनिच्छयं नाम न दस्सन्ति, लञ्जवित्तका भविस्सन्ति धनलोला, रट्ठवासिकेसु नेसं खन्तिमेत्तानुद्दया नाम न भविस्सन्ति, कक्खळा फरुसा उच्छुयन्ते उच्छुगण्ठिका विय मनुस्से पीळेन्ता नानप्पकारेन बलिं उप्पादेन्ता धनं गण्हिस्सन्ति. मनुस्सा बलिपीळिता किञ्चि दातुं असक्कोन्ता गामनिगमादयो छड्डेत्वा पच्चन्तं गन्त्वा वासं कप्पेस्सन्ति, मज्झिमजनपदो सुञ्ञो भविस्सति, पच्चन्तो घनवासो सेय्यथापि पोक्खरणिया मज्झे उदकं आविलं परियन्ते विप्पसन्नं. इतोनिदानम्पि ते भयं नत्थि, दसमं कथेहीति.

(१०) भन्ते, एकिस्सायेव कुम्भिया पच्चमानं ओदनं अपाकं अद्दसं ‘‘अपाक’’न्ति विचारेत्वा विभजित्वा ठपितं विय तीहाकारेहि पच्चमानं, एकस्मिं पस्से अतिकिलिन्नो होति, एकस्मिं उत्तण्डुलो, एकस्मिं सुपक्कोति. अयं मे दसमो सुपिनो, इमस्स को विपाकोति? इमस्सापि अनागतेयेव विपाको भविस्सति. अनागतस्मिञ्हि राजानो अधम्मिका भविस्सन्ति, तेसु अधम्मिकेसु राजयुत्तापि ब्राह्मणगहपतिकापि नेगमजानपदापीति समणब्राह्मणे उपादाय सब्बे मनुस्सा अधम्मिका भविस्सन्ति, ततो तेसं आरक्खदेवता, बलिपटिग्गाहिका देवता, रुक्खदेवता, आकासट्ठदेवताति एवं देवतापि अधम्मिका भविस्सन्ति. अधम्मिकराजूनञ्च रज्जे वाता विसमा खरा वायिस्सन्ति, ते आकासट्ठविमानानि कम्पेस्सन्ति, तेसु कम्पितेसु देवता कुपिता देवं वस्सितुं न दस्सन्ति, वस्समानोपि सकलरट्ठे एकप्पहारेन न वस्सिस्सति, वस्समानोपि सब्बत्थ कसिकम्मस्स वा वप्पकम्मस्स वा उपकारको हुत्वा न वस्सिस्सति. यथा च रट्ठे, एवं जनपदेपि गामेपि एकतळाकेपि एकसरेपि एकप्पहारेनेव न वस्सिस्सति, तळाकस्स उपरिभागे वस्सन्तो हेट्ठाभागे न वस्सिस्सति, हेट्ठा वस्सन्तो उपरि न वस्सिस्सति. एकस्मिं भागे सस्सं अतिवस्सेन नस्सिस्सति, एकस्मिं अवस्सनेन मिलायिस्सति, एकस्मिं सम्मा वस्समानो सम्पादेस्सति. एवं एकस्स रञ्ञो रज्जे वुत्तसस्सा तिप्पकारा भविस्सन्ति एककुम्भिया ओदनो विय. इतोनिदानम्पि ते भयं नत्थि, एकादसमं कथेहीति.

(११) भन्ते, सतसहस्सग्घनिकं चन्दनसारं पूतितक्केन विक्किणन्ते अद्दसं. अयं मे एकादसमो सुपिनो, इमस्स को विपाकोति? इमस्सापि अनागतेयेव मय्हं सासने परिहायन्ते विपाको भविस्सति. अनागतस्मिञ्हि पच्चयलोला अलज्जी भिक्खू बहू भविस्सन्ति, ते मया पच्चयलोलुप्पं निम्मथेत्वा कथितधम्मदेसनं चीवरादिचतुपच्चयहेतु परेसं देसेस्सन्ति, पच्चयेहि मुच्छिता निस्सरणपक्खे ठिता निब्बानाभिमुखं कत्वा देसेतुं न सक्खिस्सन्ति, केवलं ‘‘पदब्यञ्जनसम्पत्तिञ्चेव मधुरसद्दञ्च सुत्वा महग्घानि चीवरादीनि दस्सन्ति’’ इच्चेवं देसेस्सन्ति. अपरे अन्तरवीथिचतुक्कराजद्वारादीसु निसीदित्वा कहापणअड्ढकहापणपादमासकरूपादीनिपि निस्साय देसेस्सन्ति. इति मया निब्बानग्घनकं कत्वा देसितं धम्मं चतुपच्चयत्थाय चेव कहापणड्ढकहापणादीनं अत्थाय च विक्किणित्वा देसेन्ता सतसहस्सग्घनकं चन्दनसारं पूतितक्केन विक्किणन्ता विय भविस्सन्ति. इतोनिदानम्पि ते भयं नत्थि, द्वादसमं कथेहीति.

(१२) भन्ते, तुच्छलाबूनि उदके सीदन्तानि अद्दसं, इमस्स को विपाकोति? इमस्सपि अनागते अधम्मिकराजकाले लोके विपरिवत्तन्तेयेव विपाको भविस्सति. तदा हि राजानो जातिसम्पन्नानं कुलपुत्तानं यसं न दस्सन्ति, अकुलीनानंयेव दस्सन्ति, ते इस्सरा भविस्सन्ति, इतरे दलिद्दा. राजसम्मुखेपि राजद्वारेपि अमच्चसम्मुखेपि विनिच्छयट्ठानेपि तुच्छलाबुसदिसानं अकुलीनानंयेव कथा ओसीदित्वा ठिता विय निच्चला सुप्पतिट्ठिता भविस्सति. सङ्घसन्निपातेसुपि सङ्घकम्मगणकम्मट्ठानेसु चेव पत्तचीवरपरिवेणादिविनिच्छयट्ठानेसु च दुस्सीलानं पापपुग्गलानंयेव कथा निय्यानिका भविस्सति, न लज्जिभिक्खूनन्ति एवं सब्बथापि तुच्छलाबुसीदनकालो विय भविस्सति. इतोनिदानम्पि ते भयं नत्थि, तेरसमं कथेहीति.

(१३) भन्ते, महन्तमहन्ता कूटागारप्पमाणा घनसिला नावा विय उदके प्लवमाना अद्दसं, इमस्स को विपाकोति? इमस्सपि तादिसेयेव काले विपाको भविस्सति. तदा हि अधम्मिकराजानो अकुलीनानं यसं दस्सन्ति, ते इस्सरा भविस्सन्ति, कुलीना दुग्गता. तेसु न केचि गारवं करिस्सन्ति, इतरेसुयेव करिस्सन्ति. राजसम्मुखे वा अमच्चसम्मुखे वा विनिच्छयट्ठाने वा विनिच्छयकुसलानं घनसिलासदिसानं कुलपुत्तानं कथा न ओगाहित्वा पतिट्ठहिस्सति. तेसु कथेन्तेसु ‘‘किं इमे कथेन्ती’’ति इतरे परिहासमेव करिस्सन्ति. भिक्खुसन्निपातेसुपि वुत्तप्पकारेसु ठानेसु नेव पेसले भिक्खू गरुकातब्बे मञ्ञिस्सन्ति, नापि तेसं कथा परियोगाहित्वा पतिट्ठहिस्सति, सिलानं प्लवनकालो विय भविस्सति. इतोनिदानम्पि ते भयं नत्थि, चुद्दसमं कथेहीति.

(१४) भन्ते , खुद्दकमधुकपुप्फप्पमाणा मण्डूकियो महन्तमहन्ते कण्हसप्पे वेगेन अनुबन्धित्वा उप्पलनाळे विय छिन्दित्वा छिन्दित्वा मंसं खादित्वा गिलन्तियो अद्दसं, इमस्स को विपाकोति? इमस्सपि लोके परिहायन्ते अनागते एव विपाको भविस्सति. तदा हि मनुस्सा तिब्बरागजातिका किलेसानुवत्तका हुत्वा तरुणतरुणानं अत्तनो भरियानं वसे वत्तिस्सन्ति, गेहे दासकम्मकरादयोपि गोमहिंसादयोपि हिरञ्ञसुवण्णम्पि सब्बं तासञ्ञेव आयत्तं भविस्सति. ‘‘असुकं हिरञ्ञसुवण्णं वा परिच्छदादिजातं वा कह’’न्ति वुत्ते ‘‘यत्थ वा तत्थ वा होतु, किं तुय्हिमिना ब्यापारेन, त्वं मय्हं घरे सन्तं वा असन्तं वा जानितुकामो जातो’’ति वत्वा नानप्पकारेहि अक्कोसित्वा मुखसत्तीहि कोट्टेत्वा दासचेटके विय अत्तनो वसे कत्वा अत्तनो इस्सरियं पवत्तेस्सन्ति. एवं मधुकपुप्फप्पमाणानं मण्डूकपोतिकानं आसीविसे कण्हसप्पे गिलनकालो विय भविस्सति. इतोनिदानम्पि ते भयं नत्थि, पन्नरसमं कथेहीति.

(१५) भन्ते, दसहि असद्धम्मेहि समन्नागतं गामगोचरं काकं कञ्चनवण्णताय ‘‘सुवण्णा’’ति लद्धनामे सुवण्णराजहंसे परिवारेन्ते अद्दसं, इमस्स को विपाकोति? इमस्सापि अनागते दुब्बलराजकालेयेव विपाको भविस्सति. अनागतस्मिञ्हि राजानो हत्थिसिप्पादीसु अकुसला युद्धेसु अविसारदा भविस्सन्ति, ते अत्तनो रज्जविपत्तिं आसङ्कमाना समानजातिकानं कुलपुत्तानं इस्सरियं अदत्वा अत्तनो पादमूलिकन्हापककप्पकादीनं दस्सन्ति, जातिगोत्तसम्पन्ना कुलपुत्ता राजकुले पतिट्ठं अलभमाना जीविकं कप्पेतुं असमत्था हुत्वा इस्सरिये ठिते जातिगोत्तहीने अकुलीने उपट्ठहन्ता विचरिस्सन्ति, सुवण्णराजहंसेहि काकस्स परिवारितकालो विय भविस्सति. इतोनिदानम्पि ते भयं नत्थि, सोळसमं कथेहीति.

(१६) भन्ते, पुब्बे दीपिनो एळके खादन्ति, अहं पन एळके दीपिनो अनुबन्धित्वा मुरुमुरूति खादन्ते अद्दसं. अथञ्ञे तसा वका एळके दूरतोव दिस्वा तसिता तासप्पत्ता हुत्वा एळकानं भयापलायित्वा गुम्बगहनादीनि पविसित्वा निलीयिंसु, एवाहं अद्दसं, इमस्स को विपाकोति? इमस्सपि अनागते अधम्मिकराजकालेयेव विपाको भविस्सति. तदा हि अकुलीना राजवल्लभा इस्सरा भविस्सन्ति, कुलीना अपञ्ञाता दुग्गता. ते राजवल्लभा राजानं अत्तनो कथं गाहापेत्वा विनिच्छयट्ठानादीसु बलवन्तो हुत्वा कुलीनानं पवेणिआगतानि खेत्तवत्थादीनि ‘‘अम्हाकं सन्तकानि एतानी’’ति अभियुञ्जित्वा तेसु ‘‘न तुम्हाकं, अम्हाक’’न्ति आगन्त्वा विनिच्छयट्ठानादीसु विवदन्तेसु वेत्तलतादीहि पहरापेत्वा गीवायं गहेत्वा अपकड्ढापेत्वा ‘‘अत्तनो पमाणं न जानाथ, अम्हेहि सद्धिं विवदथ, इदानि वो रञ्ञो कथेत्वा हत्थपादच्छेदनादीनि कारेस्सामा’’ति सन्तज्जेस्सन्ति. ते तेसं भयेन अत्तनो सन्तकानि वत्थूनि ‘‘तुम्हाकंयेवेतानि गण्हथा’’ति निय्यादेत्वा अत्तनो गेहानि पविसित्वा भीता निपज्जिस्सन्ति. पापभिक्खूपि पेसले भिक्खू यथारुचि विहेठेस्सन्ति, ते पेसला भिक्खू पटिसरणं अलभमाना अरञ्ञं पविसित्वा गहनट्ठानेसु निलीयिस्सन्ति. एवं हीनजच्चेहि चेव पापभिक्खूहि च उपद्दुतानं जातिमन्तकुलपुत्तानञ्चेव पेसलभिक्खूनञ्च एळकानं भयेन तसवकानं पलायनकालो विय भविस्सति. इतोनिदानम्पि ते भयं नत्थि. अयम्पि हि सुपिनो अनागतंयेव आरब्भ दिट्ठो. ब्राह्मणा पन न धम्मसुधम्मताय तयि सिनेहेन कथयिंसु, ‘‘बहुधनं लभिस्सामा’’ति आमिसापेक्खताय जीवितवुत्तिं निस्साय कथयिंसूति.

एवं सत्था सोळसन्नं महासुपिनानं निप्फत्तिं कथेत्वा ‘‘न खो, महाराज, एतरहि त्वञ्ञेव इमे सुपिने अद्दस, पोराणकराजानोपि अद्दसंसु. ब्राह्मणापि नेसं एवमेव इमे सुपिने गहेत्वा यञ्ञमत्थके खिपिंसु, ततो पण्डितेहि दिन्ननयेन गन्त्वा बोधिसत्तं पुच्छिंसु. पोराणका पण्डितापि नेसं इमे सुपिने कथेन्ता इमिनाव नियामेन कथेसु’’न्ति वत्वा तेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो उदिच्चब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो इसिपब्बज्जं पब्बजित्वा अभिञ्ञा चेव समापत्तियो च निब्बत्तेत्वा हिमवन्तप्पदेसे झानकीळं कीळन्तो विहरति. तदा बाराणसियं ब्रह्मदत्तो इमिनाव नियामेन इमे सुपिने दिस्वा ब्राह्मणे पुच्छि. ब्राह्मणा एवमेव यञ्ञं यजितुं आरभिंसु. तेसु पुरोहितस्स अन्तेवासिकमाणवो पण्डितो ब्यत्तो आचरियं आह – ‘‘आचरिय, तुम्हेहि मयं तयो वेदे उग्गण्हापिता, ननु तेसु एकं मारेत्वा एकस्स सोत्थिकम्मस्स कारणं नाम नत्थी’’ति. तात, इमिना उपायेन अम्हाकं बहुधनं उप्पज्जिस्सति, त्वं पन रञ्ञो धनं रक्खितुकामो मञ्ञेति. माणवो ‘‘तेन हि, आचरिय, तुम्हे तुम्हाकं कम्मं करोथ, अहं तुम्हाकं सन्तिके किं करिस्सामी’’ति विचरन्तो रञ्ञो उय्यानं अगमासि.

तं दिवसमेव बोधिसत्तोपि तं कारणं ञत्वा ‘‘अज्ज मयि मनुस्सपथं गते महाजनस्स बन्धना मोक्खो भविस्सती’’ति आकासेन गन्त्वा उय्याने ओतरित्वा सुवण्णपटिमा विय मङ्गलसिलातले निसीदि. माणवो बोधिसत्तं उपसङ्कमित्वा वन्दित्वा एकमन्तं निसीदित्वा पटिसन्थारमकासि. बोधिसत्तोपि तेन सद्धिं मधुरपटिसन्थारं कत्वा ‘‘किं नु खो, माणव, राजा धम्मेन रज्जं कारेती’’ति पुच्छि. ‘‘भन्ते, राजा नाम धम्मिको, अपिच खो तं ब्राह्मणा अतित्थे पक्खन्दापे’’न्ति. राजा सोळस सुपिने दिस्वा ब्राह्मणानं आरोचेसि. ब्राह्मणा ‘‘यञ्ञं यजिस्सामा’’ति आरद्धा. किं नु खो, भन्ते, ‘‘अयं नाम इमेसं सुपिनानं निप्फत्ती’’ति राजानं सञ्ञापेत्वा तुम्हाकं महाजनं भया मोचेतुं न वट्टतीति. मयं खो, माणव, राजानं न जानाम, राजापि अम्हे न जानाति. सचे पन इधागन्त्वा पुच्छेय्य, कथेय्यामस्स मयन्ति. माणवो ‘‘अहं, भन्ते, तं आनेस्सामि, तुम्हे ममागमनं उदिक्खन्ता मुहुत्तं निसीदथा’’ति बोधिसत्तं पटिजानापेत्वा रञ्ञो सन्तिकं गन्त्वा ‘‘महाराज, एको आकासचारिको तापसो तुम्हाकं उय्याने ओतरित्वा ‘तुम्हेहि दिट्ठसुपिनानं निप्फत्तिं कथेस्सामी’ति तुम्हे पक्कोसती’’ति आह.

राजा तस्स कथं सुत्वा तावदेव महन्तेन परिवारेन उय्यानं गन्त्वा तापसं वन्दित्वा एकमन्तं निसिन्नो पुच्छि ‘‘तुम्हे किर, भन्ते, मया दिट्ठसुपिनानं निप्फत्तिं जानाथा’’ति? ‘‘आम, महाराजा’’ति. ‘‘तेन हि कथेथा’’ति. ‘‘कथेमि, महाराज, यथादिट्ठे ताव सुपिने मं सावेही’’ति. ‘‘साधु, भन्ते’’ति राजा –

७७.

‘‘उसभा रुक्खा गावियो गवा च,

अस्सो कंसो सिङ्गाली च कुम्भो;

पोक्खरणी च अपाकचन्दनं.

‘‘लाबूनि सीदन्ति सिला प्लवन्ति, मण्डूकियो कण्हसप्पे गिलन्ति;

काकं सुवण्णा परिवारयन्ति, तसा वका एळकानं भया ही’’ति. –

वत्वा पसेनदिरञ्ञा कथितनियामेनेव सुपिने कथेसि.

बोधिसत्तोपि तेसं इदानि सत्थारा कथितनियामेनेव वित्थारतो निप्फत्तिं कथेत्वा परियोसाने सयं इदं कथेसि –

‘‘विपरियासो वत्तति नयिध मत्थी’’ति;

तत्रायमत्थो – अयं, महाराज, इमेसं सुपिनानं निप्फत्ति. यं पनेतं तेसं पटिघातत्थाय यञ्ञकम्मं वत्तति, तं विपरियासो वत्तति विपरीततो वत्तति, विपल्लासेन वत्ततीति वुत्तं होति. किंकारणा? इमेसञ्हि निप्फत्ति नाम लोकस्स विपरिवत्तनकाले, अकारणस्स कारणन्ति गहणकाले, कारणस्स अकारणन्ति छड्डनकाले, अभूतस्स भूतन्ति गहणकाले, भूतस्स अभूतन्ति जहनकाले, अलज्जीनं उस्सन्नकाले, लज्जीनञ्च परिहीनकाले भविस्सति. नयिध मत्थीति इदानि पन तव वा मम वा काले इध इमस्मिं पुरिसयुगे वत्तमाने एतेसं निप्फत्ति नत्थि. तस्मा एतेसं पटिघाताय वत्तमानं यञ्ञकम्मं विपल्लासेन वत्तति, अलं तेन. नत्थि ते इतोनिदानं भयं वा छम्भितत्तं वाति महापुरिसो राजानं समस्सासेत्वा महाजनं बन्धना मोचेत्वा पुन आकासे ठत्वा रञ्ञो ओवादं दत्वा पञ्चसु सीलेसु पतिट्ठापेत्वा ‘‘इतो पट्ठाय, महाराज, ब्राह्मणेहि सद्धिं एकतो हुत्वा पसुघातयञ्ञं मा यजी’’ति धम्मं देसेत्वा आकासेनेव अत्तनो वसनट्ठानं अगमासि. राजापि तस्स ओवादे ठितो दानादीनि पुञ्ञानि कत्वा यथाकम्मं गतो.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘सुपिनपच्चया ते भयं नत्थि, हरेतं यञ्ञ’’न्ति यञ्ञं हारेत्वा महाजनस्स जीवितदानं दत्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा राजा आनन्दो अहोसि, माणवो सारिपुत्तो, तापसो पन अहमेव अहोसि’’न्ति.

परिनिब्बुते पन भगवति सङ्गीतिकारका ‘‘उसभा’’तिआदीनि तीणि पदानि अट्ठकथं आरोपेत्वा ‘‘लाबूनी’’तिआदीनि चत्तारि पदानि एकं गाथं कत्वा एककनिपातपाळिं आरोपेसुन्ति.

महासुपिनजातकवण्णना सत्तमा.

[७८] ८. इल्लिसजातकवण्णना

उभो खञ्जाति इदं सत्था जेतवने विहरन्तो मच्छरियकोसियसेट्ठिं आरब्भ कथेसि. राजगहनगरस्स किर अविदूरे सक्कारं नाम निगमो अहोसि, तत्थेको मच्छरियकोसियो नाम सेट्ठि असीतिकोटिविभवो पटिवसति. सो तिणग्गेन तेलबिन्दुमत्तम्पि नेव परेसं देति, न अत्तना परिभुञ्जति. इति तस्स तं विभवजातं नेव पुत्तदारादीनं, न समणब्राह्मणानं अत्थं अनुभोति, रक्खसपरिग्गहितपोक्खरणी विय अपरिभोगं तिट्ठति.

सत्था एकदिवसं पच्चूससमये महाकरुणासमापत्तितो वुट्ठाय सकललोकधातुयं बोधनेय्यबन्धवे ओलोकेन्तो पञ्चचत्तालीसयोजनमत्थके वसन्तस्स तस्स सेट्ठिनो सपजापतिकस्स सोतापत्तिफलस्स उपनिस्सयं अद्दस. ततो पुरिमदिवसे पन राजानं उपट्ठातुं राजगेहं गन्त्वा राजूपट्ठानं कत्वा आगच्छन्तो एकं छातज्झत्तं जनपदमनुस्सं कुम्मासपूरं कपल्लपूवं खादन्तं दिस्वा तत्थ पिपासं उप्पादेत्वा अत्तनो घरं गन्त्वा चिन्तेसि ‘‘सचाहं ‘कपल्लपूवं खादितुकामोम्ही’ति वक्खामि, बहू मया सद्धिं खादितुकामा भविस्सन्ति, एवं मे बहूनि तण्डुलसप्पिमधुफाणितादीनि परिक्खयं गमिस्सन्ति, न कस्सचि कथेस्सामी’’ति तण्हं अधिवासेन्तो विचरति. सो गच्छन्ते गच्छन्ते काले उप्पण्डुपण्डुकजातो धमनिसन्थतगत्तो जातो . ततो तण्हं अधिवासेतुं असक्कोन्तो गब्भं पविसित्वा मञ्चकं उपगूहित्वा निपज्जि. एवंगतोपि धनहानिभयेन कस्सचि किञ्चि न कथेसि.

अथ नं भरिया उपसङ्कमित्वा पिट्ठिं परिमज्जित्वा ‘‘किं ते सामि, अफासुक’’न्ति पुच्छि. ‘‘न मे किञ्चि अफासुकं अत्थी’’ति. ‘‘किं नु खो ते राजा कुपितो’’ति? ‘‘राजापि मे न कुप्पती’’ति. ‘‘अथ किं ते पुत्तधीताहि वा दासकम्मकरादीहि वा किञ्चि अमनापं कतं अत्थी’’ति? ‘‘एवरूपम्पि नत्थी’’ति. ‘‘किस्मिञ्चि पन ते तण्हा अत्थी’’ति? एवं वुत्तेपि धनहानिभयेन किञ्चि अवत्वा निस्सद्दोव निपज्जि. अथ नं भरिया ‘‘कथेहि, सामि, किस्मिं ते तण्हा’’ति आह. सो वचनं परिगिलन्तो विय ‘‘अत्थि मे एका तण्हा’’ति आह. ‘‘किं तण्हा, सामी’’ति? ‘‘कपल्लपूवं खादितुकामोम्ही’’ति. ‘‘अथ किमत्थं न कथेसि, किं त्वं दलिद्दो, इदानि सकलसक्कारनिगमवासीनं पहोनके कपल्लपूवे पचिस्सामी’’ति? ‘‘किं ते एतेहि, ते अत्तनो कम्मं कत्वा खादिस्सन्ती’’ति? ‘‘तेन हि एकरच्छवासीनं पहोनके पचामी’’ति. जानामहं तव महद्धनभावन्ति. ‘‘तेन हि इमस्मिं गेहमत्ते सब्बेसं पहोनकं कत्वा पचामी’’ति. ‘‘जानामहं तव महज्झासयभाव’’न्ति. ‘‘तेन हि ते पुत्तदारमत्तस्सेव पहोनकं कत्वा पचामी’’ति. ‘‘किं पन ते एतेही’’ति? ‘‘तेन हि तुय्हञ्च मय्हञ्च पहोनकं कत्वा पचामी’’ति. ‘‘त्वं किं करिस्ससी’’ति? ‘‘तेन हि एकस्सेव ते पहोनकं कत्वा पचामी’’ति. ‘‘इमस्मिं ठाने पच्चमानं बहू पच्चासीसन्ति, सकलतण्डुले ठपेत्वा भिन्नतण्डुले च उद्धनकपल्लादीनि च आदाय थोकं खीरसप्पिमधुफाणितञ्च गहेत्वा सत्तभूमिकस्स पासादस्स उपरिमतलं आरुय्ह पच, तत्थाहं एककोव निसीदित्वा खादिस्सामी’’ति. सा ‘‘साधू’’ति पटिस्सुणित्वा गहेतब्बं गाहापेत्वा पासादं आरुय्ह दासियो विस्सज्जेत्वा सेट्ठिं पक्कोसापेसि. सो आदितो पट्ठाय द्वारानि पिदहन्तो सब्बद्वारेसु सूचिघटिकानि दत्वा सत्तमतलं अभिरुहित्वा तत्थपि द्वारं पिदहित्वा निसीदि. भरियापिस्स उद्धने अग्गिं जालेत्वा कपल्लकं आरोपेत्वा पूवे पचितुं आरभि.

अथ सत्था पातोव महामोग्गल्लानत्थेरं आमन्तेसि, ‘‘एसो, मोग्गल्लान, राजगहनगरस्स अविदूरे सक्कारनिगमे मच्छरियकोसियसेट्ठि ‘कपल्लपूवे खादिस्सामी’ति अञ्ञेसं दस्सनभयेन सत्तभूमिके पासादे कपल्लपूवे पचापेति. त्वं तत्थ गन्त्वा तं सेट्ठिं दमेत्वा निब्बिसेवनं कत्वा उभोपि जयम्पतिके पूवे च खीरसप्पिमधुफाणितादीनि च गाहापेत्वा अत्तनो बलेन जेतवनं आनेहि. अज्जाहं पञ्चहि भिक्खुसतेहि सद्धिं विहारेयेव निसीदिस्सामि, पूवेहेव भत्तकिच्चं करिस्सामी’’ति. थेरो ‘‘साधु, भन्ते’’ति सत्थु वचनं सम्पटिच्छित्वा तावदेव इद्धिबलेन तं निगमं गन्त्वा तस्स पासादस्स सीहपञ्जरद्वारे सुनिवत्थो सुपारुतो आकासेयेव मणिरूपकं विय अट्ठासि.

महासेट्ठिनो थेरं दिस्वाव हदयमंसं कम्पि. सो ‘‘अहं एवरूपानञ्ञेव भयेन इमं ठानं आगतो, अयञ्च आगन्त्वा वातपानद्वारे ठितो’’ति गहेतब्बगहणं अपस्सन्तो अग्गिम्हि पक्खित्तलोणसक्खरा विय दोसेन तटतटायन्तो एवमाह ‘‘समण, आकासे ठत्वा त्वं किं लभिस्ससि, आकासे अपदे पदं दस्सेत्वा चङ्कमन्तोपि नेव लभिस्ससी’’ति. थेरो तस्मिंयेव ठाने अपरापरं चङ्कमि. सेट्ठि ‘‘चङ्कमन्तो किं लभिस्ससि, आकासे पल्लङ्केन निसीदमानोपि न लभिस्ससियेवा’’ति आह. थेरो पल्लङ्कं आभुजित्वा निसीदि. अथ नं ‘‘निसिन्नो किं लभिस्ससि, आगन्त्वा वातपानउम्मारे ठितोपि न लभिस्ससी’’ति आह. अथ थेरो उम्मारे अट्ठासि. अथ नं ‘‘उम्मारे ठितो किं लभिस्ससि, धूमायन्तोपि न लभिस्ससियेवा’’ति आह. थेरो धूमायि, सकलपासादो एकधूमो अहोसि, सेट्ठिनो अक्खीनं सूचिया विज्झनकालो विय जातो. गेहज्झायनभयेन पन नं ‘‘पज्जलन्तोपि न लभिस्ससी’’ति अवत्वा चिन्तेसि ‘‘अयं समणो सुट्ठु लग्गो, अलद्धा न गमिस्सति, एकमस्स पूवं दापेस्सामी’’ति भरियं आह – ‘‘भद्दे, एकं खुद्दकपूवं पचित्वा समणस्स दत्वा उय्योजेहि न’’न्ति. सा थोकञ्ञेव पिट्ठं कपल्लपातियं पक्खिपि, महापूवो हुत्वा सकलपातिं पूरेत्वा उद्धुमातो अट्ठासि.

सेट्ठि तं दिस्वा ‘‘बहु तया पिट्ठं गहितं भविस्सती’’ति सयमेव दब्बिकण्णेन थोकतरं पिट्ठं गहेत्वा पक्खिपि, पूवो पुरिमपूवतो महन्ततरो जातो. एवं यं यं पचति, सो सो महन्तमहन्तोव होति. सो निब्बिन्नो भरियं आह ‘‘भद्दे, इमस्स एकं पूवं देही’’ति. तस्सा पच्छितो एकं पूवं गण्हन्तिया सब्बे एकाबद्धा अल्लीयिंसु. सा सेट्ठिं आह ‘‘सामि, सब्बे पूवा एकतो लग्गा, विसुं कातुं न सक्कोमी’’ति. ‘‘अहं करिस्सामी’’ति सोपि कातुं नासक्खि. उभो जना कोटियं गहेत्वा कड्ढन्तापि वियोजेतुं नासक्खिंसुयेव. अथस्स पूवेहि सद्धिं वायमन्तस्सेव सरीरतो सेदा मुच्चिंसु, पिपासा च पच्छिज्जि. ततो भरियं आह ‘‘भद्दे, न मे पूवेहि अत्थो , पच्छिया सद्धिंयेव इमस्स भिक्खुस्स देही’’ति. सा पच्छिं आदाय थेरं उपसङ्कमित्वा सब्बे पूवे थेरस्स अदासि. थेरो उभिन्नम्पि धम्मं देसेसि, तिण्णं रतनानं गुणे कथेसि, ‘‘अत्थि दिन्नं, अत्थि यिट्ठ’’न्ति दानादीनं फलं गगनतले पुण्णचन्दं विय दस्सेसि.

तं सुत्वा पसन्नचित्तो सेट्ठि ‘‘भन्ते, आगन्त्वा इमस्मिं पल्लङ्के निसीदित्वा पूवे परिभुञ्जथा’’ति आह. थेरो ‘‘महासेट्ठि, सम्मासम्बुद्धो ‘पूवे खादिस्सामी’ति पञ्चहि भिक्खुसतेहि सद्धिं विहारे निसिन्नो, तुम्हाकं रुचिया सति सेट्ठिभरियं पूवे च खीरादीनि च गण्हापेथ, सत्थु सन्तिकं गमिस्सामा’’ति आह. ‘‘कहं पन, भन्ते, एतरहि सत्था’’ति? ‘‘इतो पञ्चचत्तालीसयोजनमत्थके जेतवनमहाविहारे’’ति. ‘‘भन्ते, कालं अनतिक्कमित्वा एत्तकं अद्धानं कथं गमिस्सामा’’ति? ‘‘महासेट्ठि तुम्हाकं रुचिया सति अहं वो अत्तनो इद्धिबलेन नेस्सामि, तुम्हाकं पासादे सोपानसीसं अत्तनो ठानेयेव भविस्सति, सोपानपरियोसानं पन जेतवनद्वारकोट्ठके भविस्सति, उपरिपासादा हेट्ठापासादं ओतरणकालमत्तेन वो जेतवनं नेस्सामी’’ति. सो ‘‘साधु, भन्ते’’ति सम्पटिच्छि. थेरो सोपानसीसं तत्थेव कत्वा ‘‘सोपानपादमूलं जेतवनद्वारकोट्ठके होतू’’ति अधिट्ठासि, तथेवाहोसि.

इति थेरो सेट्ठिञ्च सेट्ठिभरियञ्च उपरिपासादा हेट्ठाओतरणकालतो खिप्पतरं जेतवनं सम्पापेसि. ते उभोपि सत्थारं उपसङ्कमित्वा वन्दित्वा कालं आरोचेसुं. सत्था भत्तग्गं पविसित्वा पञ्ञत्तवरबुद्धासने निसीदि सद्धिं भिक्खुसङ्घेन. महासेट्ठि बुद्धप्पमुखस्स भिक्खुसङ्घस्स दक्खिणोदकं अदासि, सेट्ठिभरिया तथागतस्स पत्ते पूवे पतिट्ठापेसि. सत्था अत्तनो यापनमत्तं गण्हि, पञ्चसता भिक्खूपि तथेव गण्हिंसु. सेट्ठि खीरसप्पिमधुफाणितसक्खरादीनि ददमानो अगमासि. सत्था पञ्चहि भिक्खुसतेहि सद्धिं भत्तकिच्चं निट्ठापेसि. महासेट्ठिपि सद्धिं भरियाय यावदत्थं खादि, पूवानं परियोसानमेव न पञ्ञायति, सकलविहारे भिक्खूनञ्च विघासादानञ्च दिन्नेपि न परियन्तो पञ्ञायति. ‘‘भन्ते, पूवा परिक्खयं न गच्छन्ती’’ति भगवतो आरोचेसुं. तेन हि जेतवनद्वारकोट्ठके छड्डेथाति. अथ ने द्वारकोट्ठकस्स अविदूरे पब्भारट्ठाने छड्डयिंसु. अज्जतनापि तं ठानं ‘‘कपल्लपूवपब्भारो’’त्वेव पञ्ञायति. महासेट्ठि सद्धिं भरियाय भगवन्तं उपसङ्कमित्वा एकमन्तं अट्ठासि. भगवा अनुमोदनं अकासि. अनुमोदनापरियोसाने उभोपि सोतापत्तिफले पतिट्ठाय सत्थारं वन्दित्वा द्वारकोट्ठके सोपानं आरुय्ह अत्तनो पासादेयेव पतिट्ठहिंसु . ततो पट्ठाय महासेट्ठि असीतिकोटिधनं बुद्धसासनेयेव विकिरि.

पुनदिवसे सम्मासम्बुद्धे सावत्थियं पिण्डाय चरित्वा जेतवनं आगम्म भिक्खूनं सुगतोवादं दत्वा गन्धकुटिं पविसित्वा पटिसल्लीने सायन्हसमये धम्मसभायं सन्निपतिता भिक्खू ‘‘पस्सथावुसो, महामोग्गल्लानत्थेरस्सानुभावं, अनुपहच्च सद्धं अनुपहच्च भोगे मच्छरियसेट्ठिं मुहुत्तेनेव दमेत्वा निब्बिसेवनं कत्वा पूवे गाहापेत्वा जेतवनं आनेत्वा सत्थु सम्मुखं कत्वा सोतापत्तिफले पतिट्ठापेसि, अहो महानुभावो थेरो’’ति थेरस्स गुणकथं कथेन्ता निसीदिंसु. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘भिक्खवे, कुलदमकेन नाम भिक्खुना कुले अविहेठेत्वा अकिलमेत्वा पुप्फतो रेणुं गण्हन्तेन भमरेन विय उपसङ्कमित्वा बुद्धगुणे जानापेतब्ब’’न्ति वत्वा थेरं पसंसन्तो –

‘‘यथापि भमरो पुप्फं, वण्णगन्धमहेठयं;

पलेति रसमादाय, एवं गामे मुनी चरे’’ति. (ध. प. ४९) –

इमं धम्मपदे गाथं वत्वा उत्तरिपि थेरस्स गुणं पकासेतुं ‘‘न भिक्खवे, इदानेव मोग्गल्लानेन मच्छरियसेट्ठि दमितो, पुब्बेपि तं दमेत्वा कम्मफलसम्बन्धं जानापेसियेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बाराणसियं इल्लिसो नाम सेट्ठि अहोसि असीतिकोटिविभवो पुरिसदोससमन्नागतो खञ्जो कुणी विसमक्खिमण्डलो अस्सद्धो अप्पसन्नो मच्छरी, नेव अञ्ञेसं देति, न सयं परिभुञ्जति. रक्खसपरिग्गहितपोक्खरणी वियस्स गेहं अहोसि. मातापितरो पनस्स याव सत्तमा कुलपरिवट्टा दायका दानपतिनो. सो सेट्ठिट्ठानं लभित्वायेव कुलवंसं नासेत्वा दानसालं झापेत्वा याचके पोथेत्वा निक्कड्ढित्वा धनमेव सण्ठापेसि.

सो एकदिवसं राजूपट्ठानं गन्त्वा अत्तनो घरं आगच्छन्तो एकं मग्गकिलन्तं जानपदमनुस्सं, एकं सुरावारकं, आदाय पीठके निसीदित्वा अम्बिलसुराय कोसकं पूरेत्वा पूरेत्वा पूतिमच्छकेन उत्तरिभङ्गेन पिवन्तं दिस्वा सुरं पातुकामो हुत्वा चिन्तेसि ‘‘सचाहं सुरं पिविस्सामि, मयि पिवन्ते बहू पिवितुकामा भविस्सन्ति, एवं मे धनपरिक्खयो भविस्सती’’ति. सो तण्हं अधिवासेन्तो विचरित्वा गच्छन्ते गच्छन्ते काले अधिवासेतुं असक्कोन्तो विहतकप्पासो विय पण्डुसरीरो अहोसि धम्मनिसन्थतगत्तो जातो. अथेकदिवसं गब्भं पविसित्वा मञ्चकं उपगूहित्वा निपज्जि. तमेनं भरिया उपसङ्कमित्वा पिट्ठिं परिमज्जित्वा ‘‘किं ते, सामि, अफासुक’’न्ति पुच्छि. सब्बं हेट्ठा कथितनियामेनेव वेदितब्बं. ‘‘तेन हि एकस्सेव ते पहोनकं सुरं करोमी’’ति पन वुत्ते ‘‘गेहे सुराय कारियमानाय बहू पच्चासीसन्ति, अन्तरापणतो आहरापेत्वापि न सक्का इध निसिन्नेन पिवितु’’न्ति मासकमत्तं दत्वा अन्तरापणतो सुरावारकं आहरापेत्वा चेटकेन गाहापेत्वा नगरा निक्खम्म नदीतीरं गन्त्वा महामग्गसमीपे एकं गुम्बं पविसित्वा सुरावारकं ठपापेत्वा ‘‘गच्छ त्व’’न्ति चेटकं दूरे निसीदापेत्वा कोसकं पूरेत्वा सुरं पातुं आरभि.

पिता पनस्स दानादीनं पुञ्ञानं कतत्ता देवलोके सक्को हुत्वा निब्बत्ति. सो तस्मिं खणे ‘‘पवत्तति नु खो मे दानग्गं, उदाहु नो’’ति आवज्जेन्तो तस्स अप्पवत्तिं ञत्वा, पुत्तस्स कुलवंसं नासेत्वा दानसालं झापेत्वा याचके निक्कड्ढित्वा मच्छरियभावे पतिट्ठाय ‘‘अञ्ञेसं दातब्बं भविस्सती’’ति भयेन गुम्बं पविसित्वा एककस्सेव सुरं पिवनभावञ्च दिस्वा ‘‘गच्छामि, नं सङ्खोभेत्वा दमेत्वा कम्मफलसम्बन्धं जानापेत्वा दानं दापेत्वा देवलोके निब्बत्तनारहं करोमी’’ति मनुस्सपथं ओतरित्वा इल्लिससेट्ठिना सदिसं खञ्जं कुणिं विसमचक्खुमण्डलं अत्तभावं निम्मिनित्वा बाराणसिनगरं पविसित्वा रञ्ञो निवेसनद्वारे ठत्वा अत्तनो आगतभावं आरोचापेत्वा ‘‘पविसतू’’ति वुत्ते पविसित्वा राजानं वन्दित्वा अट्ठासि. राजा ‘‘किं, महासेट्ठि, अवेलाय आगतोसी’’ति आह. ‘‘आम, आगतोम्हि, देव घरे मे असीतिकोटिमत्तं धनं अत्थि, तं देवो आहरापेत्वा अत्तनो भण्डागारं पूरापेतू’’ति. ‘‘अलं महासेट्ठि, तव धनतो अम्हाकं गेहे बहुतरं धन’’न्ति. ‘‘सचे, देव, तुम्हाकं कम्मं नत्थि, यथारुचिया धनं गहेत्वा दानं दम्मी’’ति. ‘‘देहि, महासेट्ठी’’ति. सो ‘‘साधु, देवा’’ति राजानं वन्दित्वा निक्खमित्वा इल्लिससेट्ठिनो गेहं अगमासि, सब्बे उपट्ठाकमनुस्सा परिवारेसुं, एकोपि ‘‘नायं, इल्लिसो’’ति जानितुं समत्थो नाम नत्थि.

सो गेहं पविसित्वा अन्तोउम्मारे ठत्वा दोवारिकं पक्कोसापेत्वा ‘‘यो अञ्ञो मया समानरूपो आगन्त्वा ‘ममेतं गेह’न्ति पविसितुं आगच्छति, तं पिट्ठियं पहरित्वा नीहरेय्याथा’’ति वत्वा पासादं आरुय्ह महारहे आसने निसीदित्वा सेट्ठिभरियं पक्कोसापेत्वा सिताकारं दस्सेत्वा ‘‘भद्दे, दानं देमा’’ति आह. तस्स तं वचनं सुत्वाव सेट्ठिभरिया च पुत्तधीतरो च दासकम्मकरा च ‘‘एत्तकं कालं दानं दातुं चित्तमेव नत्थि, अज्ज पन सुरं पिवित्वा मुदुचित्तो हुत्वा दातुकामो जातो भविस्सती’’ति वदिंसु. अथ नं सेट्ठिभरिया ‘‘यथारुचिया देथ, सामी’’ति आह. तेन हि भेरिवादकं पक्कोसापेत्वा ‘‘‘सुवण्णरजतमणिमुत्तादीहि अत्थिका इल्लिससेट्ठिस्स घरं गच्छन्तू’न्ति सकलनगरे भेरिं चरापेही’’ति. सा च तथा कारेसि. महाजनो पच्छिपसिब्बकादीनि गहेत्वा गेहद्वारे सन्निपति. सक्को सत्तरतनपूरे गब्भे विवरापेत्वा ‘‘तुम्हाकं दम्मि, यावदिच्छकं गहेत्वा गच्छथा’’ति आह. महाजनो धनं नीहरित्वा महातले रासिं कत्वा आभतभाजनानि पूरेत्वा गच्छति.

अञ्ञतरो जनपदमनुस्सो इल्लिससेट्ठिनो गोणे तस्सेव रथे योजेत्वा सत्तहि रतनेहि पूरेत्वा नगरा निक्खम्म महामग्गं पटिपज्जित्वा तस्स गुम्बस्स अविदूरेन रथं पेसेन्तो ‘‘वस्ससतं जीव, सामि, इल्लिससेट्ठि, तं निस्साय इदानि मे यावजीवं कम्मं अकत्वा जीवितब्बं जातं, तवेव रथो, तवेव गोणा, तवेव गेहे सत्त रतनानि, नेव मातरा दिन्नानि, न पितरा, तं निस्साय लद्धानि, सामी’’ति सेट्ठिनो गुणकथं कथेन्तो गच्छति. सो तं सद्दं सुत्वा भीततसितो चिन्तेसि ‘‘अयं मम नामं गहेत्वा इदञ्चिदञ्च वदति, कच्चि नु खो मम धनं रञ्ञा लोकस्स दिन्न’’न्ति गुम्बा निक्खमित्वा गोणे च रथञ्च सञ्जानित्वा ‘‘अरे, चेटक, मय्हं गोणा, मय्हं रथो’’ति वत्वा गन्त्वा गोणे नासारज्जुयं गण्हि, गहपतिको रथा ओरुय्ह ‘‘अरे, दुट्ठचेटक, इल्लिसमहासेट्ठि सकलनगरस्स दानं देति, त्वं किं अहोसी’’ति पक्खन्दित्वा असनिं पातेन्तो विय खन्धे पहरित्वा रथं आदाय अगमासि. सो पुन कम्पमानो उट्ठाय पंसुं पुञ्छित्वा पुञ्छित्वा वेगेन गन्त्वा रथं गण्हि, गहपतिको रथा ओतरित्वा केसेसु गहेत्वा ओणामेत्वा कप्परपहारेहि कोट्टेत्वा गले गहेत्वा आगतमग्गाभिमुखं खिपित्वा पक्कामि. एत्तावतास्स सुरामदो छिज्जि. सो कम्पमानो वेगेन निवेसनद्वारं गन्त्वा धनं आदाय गच्छन्ते महाजने दिस्वा ‘‘अम्भो किं नामेतं, किं राजा मम धनं विलुम्पापेती’’ति तं तं गन्त्वा गण्हाति, गहितगहिता पहरित्वा पादमूलेयेव पातेन्ति. सो वेदनाप्पत्तो गेहं पविसितुं आरभि. द्वारपाला ‘‘अरे, दुट्ठगहपति, कहं पविससी’’ति वंसपेसिकाहि पोथेत्वा गीवायं गहेत्वा नीहरिंसु.

सो ‘‘ठपेत्वा इदानि राजानं नत्थि मे अञ्ञो कोचि पटिसरणो’’ति रञ्ञो सन्तिकं गन्त्वा ‘‘देव, मम गेहं तुम्हे विलुम्पापेथा’’ति आह. नाहं सेट्ठि विलुम्पापेमि, ननु त्वमेव आगन्त्वा ‘‘सचे तुम्हे न गण्हथ, अहं मम धनं दानं दस्सामी’’ति नगरे भेरिं चरापेत्वा दानं अदासीति. नाहं , देव, तुम्हाकं सन्तिकं आगच्छामि, किं तुम्हे मय्हं मच्छरियभावं न जानाथ, अहं तिणग्गेन तेलबिन्दुम्पि न कस्सचि देमि. यो दानं देति, तं पक्कोसापेत्वा वीमंसथ, देवाति. राजा सक्कं पक्कोसापेसि, द्विन्नं जनानं विसेसं नेव राजा जानाति, न अमच्चा. मच्छरियसेट्ठि ‘‘किं, देव, अयं सेट्ठि, अहं सेट्ठी’’ति आह. ‘‘मयं न सञ्जानाम, अत्थि ते कोचि सञ्जाननको’’ति? ‘‘भरिया मे, देवा’’ति. भरियं पक्कोसापेत्वा ‘‘कतरो ते सामिको’’ति पुच्छिंसु. सा ‘‘अय’’न्ति सक्कस्सेव सन्तिके अट्ठासि. पुत्तधीतरो दासकम्मकरे च पक्कोसापेत्वा पुच्छिंसु, सब्बेपि सक्कस्सेव सन्तिके तिट्ठन्ति.

पुन सेट्ठि चिन्तेसि ‘‘मय्हं सीसे पिळका अत्थि, केसेहि पटिच्छन्ना, तं खो पन कप्पको एव जानाति, तं पक्कोसापेस्सामी’’ति. सो ‘‘कप्पको मं, देव, सञ्जानाति, तं पक्कोसापेथा’’ति आह. तस्मिं पन काले बोधिसत्तो तस्स कप्पको अहोसि. राजा तं पक्कोसापेत्वा ‘‘इल्लिससेट्ठिं जानासी’’ति पुच्छि. ‘‘सीसं ओलोकेत्वा जानिस्सामि, देवा’’ति. ‘‘तेन हि द्विन्नम्पि सीसं ओलोकेही’’ति. तस्मिं खणे सक्को सीसे पिळकं मापेसि. बोधिसत्तो द्विन्नम्पि सीसं ओलोकेन्तो पिळका दिस्वा ‘‘महाराज, द्विन्नम्पि सीसे पिळका अत्थेव, नाहं एतेसु एकस्सापि इल्लिसभावं सञ्जानितुं सक्कोमी’’ति वत्वा इमं गाथमाह –

७८.

‘‘उभो खञ्जा उभो कुणी, उभो विसमचक्खुका;

उभिन्नं पिळका जाता, नाहं पस्सामि इल्लिस’’न्ति.

तत्थ उभोति द्वेपि जना. खञ्जाति कुण्ठपादा. कुणीति कुण्ठहत्था. विसमचक्खुकाति विसमक्खिमण्डला केकरा. पिळकाति द्विन्नम्पि एकस्मिंयेव सीसपदेसे एकसण्ठानाव पिळका जाता. नाहं पस्सामीति अहं ‘‘इमेसु अयं नाम इल्लिसो’’ति न पस्सामि, एकस्सापि इल्लिसभावं न जानामीति अवोच.

बोधिसत्तस्स वचनं सुत्वा सेट्ठि कम्पमानो धनसोकेन सतिं पच्चुपट्ठापेतुं असक्कोन्तो तत्थेव पति. तस्मिं खणे सक्को ‘‘नाहं, महाराज , इल्लिसो, सक्कोहमस्मी’’ति महतिया सक्कलीलाय आकासे अट्ठासि. इल्लिसस्स मुखं पुञ्छित्वा उदकेन सिञ्चिंसु, सो उट्ठाय सक्कं देवराजानं वन्दित्वा अट्ठासि. अथ नं सक्को आह ‘‘इल्लिस, इदं धनं मम सन्तकं, न तव. अहञ्हि ते पिता, त्वं मम पुत्तो. अहं दानादीनि पुञ्ञानि कत्वा सक्कत्तं पत्तो, त्वं पन मे वंसं उपच्छिन्दित्वा अदानसीलो हुत्वा मच्छरिये पतिट्ठाय दानसालायो झापेत्वा याचके निक्कड्ढित्वा धनमेव सण्ठापेसि. तं नेव त्वं परिभुञ्जसि, न अञ्ञेसं देसि, रक्खसपरिग्गहितं विय तिट्ठति. सचे मे दानसाला पाकतिका कत्वा दानं दस्ससि, इच्चेतं कुसलं. नो चे दस्ससि, सब्बं ते धनं अन्तरधापेत्वा इमिना इन्दवजिरेन ते सीसं छिन्दित्वा जीवितक्खयं पापेस्सामी’’ति. इल्लिससेट्ठि मरणभयेन सन्तज्जितो ‘‘इतो पट्ठाय दानं दस्सामी’’ति पटिञ्ञं अदासि. सक्को तस्स पटिञ्ञं गहेत्वा आकासे निसिन्नोव धम्मं देसेत्वा तं सीलेसु पतिट्ठापेत्वा सकट्ठानमेव अगमासि. इल्लिसोपि दानादीनि पुञ्ञानि कत्वा सग्गपरायणो अहोसि.

सत्था ‘‘न, भिक्खवे, इदानेव मोग्गल्लानो मच्छरियसेट्ठिं दमेति, पुब्बेपेस इमिना दमितोयेवा’’ति वत्वा इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा इल्लिसो मच्छरियसेट्ठि अहोसि, सक्को देवराजा महामोग्गल्लानो, राजा आनन्दो, कप्पको पन अहमेव अहोसि’’न्ति.

इल्लिसजातकवण्णना अट्ठमा.

[७९] ९. खरस्सरजातकवण्णना

यतो विलुत्ता च हता च गावोति इदं सत्था जेतवने विहरन्तो अञ्ञतरं अमच्चं आरब्भ कथेसि. कोसलरञ्ञो किर एको अमच्चो राजानं आराधेत्वा पच्चन्तगामे राजबलिं लभित्वा चोरेहि सद्धिं एकतो हुत्वा ‘‘अहं मनुस्से आदाय अरञ्ञं पविसिस्सामि, तुम्हे गामं विलुम्पित्वा उपड्ढं मय्हं ददेय्याथा’’ति वत्वा पगेव मनुस्से सन्निपातेत्वा अरञ्ञं गन्त्वा चोरेसु आगन्त्वा गावियो घातेत्वा मंसं खादित्वा गामं विलुम्पित्वा गतेसु सायन्हसमये महाजनपरिवुतो आगच्छति. तस्स न चिरस्सेव तं कम्मं पाकटं जातं. मनुस्सा रञ्ञो आरोचेसुं. राजा तं पक्कोसापेत्वा दोसं पतिट्ठापेत्वा सुनिग्गहितं निग्गहेत्वा अञ्ञं गामभोजकं पेसेत्वा जेतवनं गन्त्वा भगवतो एतमत्थं आरोचेसि. भगवा ‘‘न, महाराज, इदानेव एस एवंसीलो, पुब्बेपि एवंसीलोयेवा’’ति वत्वा तेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते एकस्स अमच्चस्स पच्चन्तगामं अदासि. सब्बं पुरिमसदिसमेव. तदा पन बोधिसत्तो वणिज्जाय पच्चन्ते विचरन्तो तस्मिं गामके निवासं कप्पेसि. सो तस्मिं गामभोजके सायन्हसमये महाजनपरिवारेन भेरिया वज्जमानाय आगच्छन्ते ‘‘अयं दुट्ठगामभोजको चोरेहि सद्धिं एकतो हुत्वा गामं विलुम्पापेत्वा चोरेसु पलायित्वा अटविं पविट्ठेसु इदानि उपसन्तूपसन्तो विय भेरिया वज्जमानाय आगच्छती’’ति वत्वा इमं गाथमाह –

७९.

‘‘यतो विलुत्ता च हता च गावो, दड्ढानि गेहानि जनो च नीतो;

अथागमा पुत्तहताय पुत्तो, खरस्सरं डिण्डिमं वादयन्तो’’ति.

तत्थ यतोति यदा. विलुत्ता च हता चाति विलुम्पित्वा बन्धित्वा च नीता, मंसं खादनत्थाय च हता. गावोति गोरूपानि. दड्ढानीति अग्गिं दत्वा झापितानि. जनो च नीतोति करमरग्गाहं गहेत्वा नीतो. पुत्तहताय पुत्तोति हतपुत्ताय पुत्तो, निल्लज्जोति अत्थो. छिन्नहिरोत्तप्पस्स हि माता नाम नत्थि, इति सो तस्सा जीवन्तोपि हतपुत्तट्ठाने तिट्ठतीति हतपुत्ताय पुत्तो नाम होति. खरस्सरन्ति थद्धसद्दं. डिण्डिमन्ति पटहभेरिं.

एवं बोधिसत्तो इमाय गाथाय तं परिभासि. न चिरेनेव च तस्स तं कम्मं पाकटं जातं, अथस्स राजा दोसानुरूपं निग्गहं अकासि.

सत्था ‘‘न, महाराज, इदानेवेस एवंसीलो, पुब्बेपि एवंसीलोयेवा’’ति वत्वा इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा अमच्चो इदानि अमच्चोयेव, गाथाय उदाहारकपण्डितमनुस्सो पन अहमेव अहोसि’’न्ति.

खरस्सरजातकवण्णना नवमा.

[८०] १०. भीमसेनजातकवण्णना

यं ते पविकत्थितं पुरेति इदं सत्था जेतवने विहरन्तो अञ्ञतरं विकत्थितं भिक्खुं आरब्भ कथेसि. एको किर भिक्खु ‘‘आवुसो, अम्हाकं जातिसमा जाति, गोत्तसमं गोत्तं नाम नत्थि, मयं एवरूपे नाम महाखत्तियकुले जाता, गोत्तेन वा धनेन वा कुलप्पदेसेन वा अम्हेहि सदिसो नाम नत्थि, अम्हाकं सुवण्णरजतादीनं अन्तो नत्थि, दासकम्मकरापि नो सालिमंसोदनं भुञ्जन्ति, कासिकवत्थं निवासेन्ति, कासिकविलेपनं विलिम्पन्ति. मयं पब्बजितभावेन एतरहि एवरूपानि लूखानि भोजनानि भुञ्जाम, लूखानि चीवरानि धारेमा’’ति थेरनवमज्झिमानं भिक्खूनं अन्तरे विकत्थेन्तो जातिआदिवसेन वम्भेन्तो खुंसेन्तो विचरति. अथस्स एको भिक्खु कुलप्पदेसं परिग्गण्हित्वा तं विकत्थनभावं भिक्खूनं आरोचेसि. भिक्खू धम्मसभायं सन्निपतिता ‘‘आवुसो, असुको नाम भिक्खु एवरूपे निय्यानिकसासने पब्बजित्वा विकत्थेन्तो वम्भेन्तो खुंसेन्तो विचरती’’ति एतस्स अगुणं कथयिंसु. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, सो भिक्खु इदानेव विकत्थेन्तो वम्भेन्तो खुंसेन्तो विचरति, पुब्बेपि विकत्थेन्तो वम्भेन्तो खुंसेन्तो विचरी’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो एकस्मिं निगमगामे उदिच्चब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो तक्कसिलायं दिसापामोक्खस्स आचरियस्स सन्तिके तयो वेदे अट्ठारस विज्जट्ठानानि उग्गहेत्वा सब्बसिप्पेसु निप्फत्तिं पत्वा चूळधनुग्गहपण्डितो नाम अहोसि. सो तक्कसिलातो निक्खमित्वा सब्बसमयसिप्पानि परियेसमानो महिंसकरट्ठं अगमासि. इमस्मिं पन जातके बोधिसत्तो थोकं रस्सो ओणताकारो अहोसि. सो चिन्तेसि ‘‘सचाहं कञ्चि राजानं उपसङ्कमिस्सामि, सो ‘एवं रस्ससरीरो त्वं किं अम्हाकं कम्मं करिस्ससी’ति वक्खति, यंनूनाहं आरोहपरिणाहसम्पन्नं अभिरूपं एकं पुरिसं फलकं कत्वा तस्स पिट्ठिच्छायाय जीविकं कप्पेय्य’’न्ति. सो तथारूपं पुरिसं परियेसमानो भीमसेनस्स नामेकस्स तन्तवायस्स तन्तवीतट्ठानं गन्त्वा तेन सद्धिं पटिसन्थारं कत्वा ‘‘सम्म, त्वं किन्नामोसी’’ति पुच्छि. ‘‘अहं भीमसेनो नामा’’ति? ‘‘किं पन त्वं एवं अभिरूपो उपधिसम्पन्नो हुत्वा इमं लामककम्मं करोसी’’ति? ‘‘जीवितुं असक्कोन्तो’’ति. ‘‘सम्म, मा एतं कम्मं करि, सकलजम्बुदीपे मया सदिसो धनुग्गहो नाम नत्थि. सचे पनाहं कञ्चि राजानं पस्सेय्यं, सो मं ‘एवंरस्सो अयं किं अम्हाकं कम्मं करिस्सती’ति कोपेय्य, त्वं राजानं दिस्वा ‘अहं धनुग्गहो’ति वक्खसि. राजा ते परिब्बयं दत्वा वुत्तिं निबद्धं दस्सति. अहं ते उप्पन्नकम्मं करोन्तो तव पिट्ठिच्छायाय जीविस्सामि. एवं उभोपि सुखिता भविस्साम. करोहि मम वचन’’न्ति आह. सो ‘‘साधू’’ति सम्पटिच्छि.

अथ नं आदाय बाराणसिं गन्त्वा सयं चूळूपट्ठाको हुत्वा तं पुरतो कत्वा राजद्वारे ठत्वा रञ्ञो आरोचापेसि. ‘‘आगच्छन्तू’’ति वुत्ते उभोपि पविसित्वा राजानं वन्दित्वा अट्ठंसु. ‘‘किंकारणा आगतत्था’’ति च वुत्ते भीमसेनो आह – ‘‘अहं धनुग्गहो, मया सदिसो सकलजम्बुदीपे धनुग्गहो नत्थी’’ति. ‘‘किं पन लभन्तो मं उपट्ठहिस्ससी’’ति? ‘‘अड्ढमासे सहस्सं लभन्तो उपट्ठहिस्सामि, देवा’’ति. ‘‘अयं ते पुरिसो किं होती’’ति? ‘‘चूळूपट्ठाको, देवा’’ति. ‘‘साधु उपट्ठहा’’ति. ततो पट्ठाय भीमसेनो राजानं उपट्ठहति. उप्पन्नकिच्चं पनस्स बोधिसत्तोव नित्थरति.

तेन खो पन समयेन कासिरट्ठे एकस्मिं अरञ्ञे बहूनं मनुस्सानं सञ्चरणमग्गं ब्यग्घो छड्डापेति, बहू मनुस्से गहेत्वा गहेत्वा खादति. तं पवत्तिं रञ्ञो आरोचेसुं. राजा भीमसेनं पक्कोसापेत्वा ‘‘सक्खिस्ससि, तात, नं ब्यग्घं गण्हितु’’न्ति आह. ‘‘देव, किं धनुग्गहो नामाहं , यदि ब्यग्घं गहेतुं न सक्कोमी’’ति. राजा तस्स परिब्बयं दत्वा उय्योजेसि. सो घरं गन्त्वा बोधिसत्तस्स कथेसि. बोधिसत्तो ‘‘साधु, सम्म, गच्छा’’ति आह. ‘‘त्वं पन न गमिस्ससी’’ति? ‘‘आम न गमिस्सामि, उपायं पन ते आचिक्खिस्सामी’’ति. ‘‘आचिक्ख, सम्मा’’ति. त्वं ब्यग्घस्स वसनट्ठानं सहसा एककोव मा अगमासि, जनपदमनुस्से पन सन्निपातेत्वा एकं वा द्वे वा धनुसहस्सानि गाहापेत्वा तत्थ गन्त्वा ब्यग्घस्स उट्ठितभावं ञत्वा पलायित्वा एकं गुम्बं पविसित्वा उरेन निपज्जेय्यासि, जानपदाव ब्यग्घं पोथेत्वा गण्हिस्सन्ति, तेहि ब्यग्घे गहिते त्वं दन्तेहि एकं वल्लिं छिन्दित्वा कोटियं गहेत्वा मतब्यग्घस्स सन्तिकं गन्त्वा ‘‘भो, केनेस, ब्यग्घो मारितो, अहं इमं ब्यग्घं गोणं विय वल्लिया बन्धित्वा रञ्ञो सन्तिकं नेस्सामी’ति वल्लिअत्थाय गुम्बं पविट्ठो, मया वल्लिया अनाभताय एव केनेस मारितो’’ति कथेय्यासि. अथ ते जानपदा भीततसिता ‘‘सामि, मा रञ्ञो आचिक्खी’’ति बहुं धनं दस्सन्ति, ब्यग्घो तया गहितो भविस्सति, रञ्ञोपि सन्तिका बहुं धनं लभिस्ससीति. सो ‘‘साधू’’ति सम्पटिच्छित्वा बोधिसत्तेन कथितनियामेनेव ब्यग्घं गहेत्वा अरञ्ञं खेमं कत्वा महाजनपरिवुतो बाराणसिं आगन्त्वा राजानं दिस्वा ‘‘गहितो मे, देव, ब्यग्घो, अरञ्ञं खेमं कत’’न्ति आह. राजा तुट्ठो बहुं धनं अदासि. पुनेकदिवसं ‘‘एकमग्गं महिंसो छड्डापेती’’ति आरोचेसुं, राजा तथेव भीमसेनं पेसेसि. सोपि बोधिसत्तेन दिन्ननयेन ब्यग्घं विय तम्पि गहेत्वा आगञ्छि, राजा पुन बहुं धनं अदासि, महन्तं इस्सरियं जातं. सो इस्सरियमदमत्तो बोधिसत्तं अवमञ्ञं कत्वा तस्स वचनं न गण्हाति, ‘‘नाहं तं निस्साय जीवामि, किं त्वञ्ञेव पुरिसो’’तिआदीनि फरुसवचनानि वदति.

अथ कतिपाहच्चयेन एको सामन्तराजा आगन्त्वा बाराणसिं उपरुन्धित्वा ‘‘रज्जं वा देतु, युद्धं वा’’ति रञ्ञो सासनं पेसेसि. राजा ‘‘युज्झाही’’ति भीमसेनं पेसेसि. सो सब्बसन्नाहसन्नद्धो राजवेसं गहेत्वा सुसन्नद्धस्स वारणस्स पिट्ठे निसीदि. बोधिसत्तोपि तस्स मरणभयेन सब्बसन्नाहसन्नद्धो भीमसेनस्सेव पच्छिमासने निसीदि. वारणो महाजनपरिवुतो नगरद्वारेन निक्खमित्वा सङ्गामसीसं पापुणि. भीमसेनो युद्धभेरिसद्दं सुत्वाव कम्पितुं आरद्धो. बोधिसत्तो ‘‘इदानेस हत्थिपिट्ठितो पतित्वा मरिस्सती’’ति हत्थिक्खन्धतो अपतनत्थं भीमसेनं योत्तेन परिक्खिपित्वा गण्हि, भीमसेनो सम्पहारट्ठानं दिस्वा मरणभयतज्जितो सरीरवळञ्जेन हत्थिपिट्ठिं दूसेसि. बोधिसत्तो ‘‘न खो ते भीमसेन पुरिमेन पच्छिमं समेति, त्वं पुब्बे सङ्गामयोधो विय अहोसि, इदानि हत्थिपिट्ठिं दूसेसी’’ति वत्वा इमं गाथमाह –

८०.

‘‘यं ते पविकत्थितं पुरे, अथ ते पूतिसरा सजन्ति पच्छा;

उभयं न समेति भीमसेन, युद्धकथा च इदञ्च ते विहञ्ञ’’न्ति.

तत्थ यं ते पविकत्थितं पुरेति यं तया पुब्बे ‘‘किं त्वंयेव पुरिसो, नाहं पुरिसो, अहम्पि सङ्गामयोधो’’ति विकत्थितं वम्भनवचनं वुत्तं, इदं ताव एकं. अथ ते पूतिसरा सजन्ति पच्छाति अथ ते इमे पूतिभावेन सरणभावेन च ‘‘पूतिसरा’’ति लद्धनामा सरीरवळञ्जधारा सजन्ति वळञ्जन्ति पग्घरन्ति. पच्छाति ततो पुरे विकत्थिततो अपरभागे, इदानि इमस्मिं सङ्गामसीसेति अत्थो. उभयं न समेति भीमसेनाति इदं भीमसेन उभयं न समेति. कतरं? युद्धकथा च इदञ्च ते विहञ्ञन्ति, या च पुरे कथिता युद्धकथा, यञ्च ते इदानि विहञ्ञं किलमथो हत्थिपिट्ठिदूसनाकारप्पत्तो विघातोति अत्थो.

एवं बोधिसत्तो तं गरहित्वा ‘‘मा भायि, सम्म, कस्मा मयि ठिते विहञ्ञसी’’ति भीमसेनं हत्थिपिट्ठितो ओतारेत्वा ‘‘न्हायित्वा गेहमेव गच्छा’’ति उय्योजेत्वा ‘‘अज्ज मया पाकटेन भवितुं वट्टती’’ति सङ्गामं पविसित्वा उन्नदित्वा बलकोट्ठकं भिन्दित्वा सपत्तराजानं जीवग्गाहं गाहापेत्वा बाराणसिरञ्ञो सन्तिकं अगमासि. राजा तुट्ठो बोधिसत्तस्स महन्तं यसं अदासि. ततो पट्ठाय ‘‘चूळधनुग्गहपण्डितो’’ति सकलजम्बुदीपे पाकटो अहोसि. सो भीमसेनस्स परिब्बयं दत्वा सकट्ठानमेव पेसेत्वा दानादीनि पुञ्ञानि कत्वा यथाकम्मं गतो.

सत्था ‘‘न, भिक्खवे, इदानेवेस भिक्खु विकत्थेति, पुब्बेपि विकत्थियेवा’’ति वत्वा इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि – ‘‘तदा भीमसेनो विकत्थितभिक्खु अहोसि, चूळधनुग्गहपण्डितो पन अहमेव अहोसि’’न्ति.

भीमसेनजातकवण्णना दसमा.

वरुणवग्गो अट्ठमो.

तस्सुद्दानं –

वरुणं सीलवनागं, सच्चंकिर रुक्खधम्मं;

मच्छराजा असङ्कियं, महासुपिनइल्लिसं;

खरस्सरं भीमसेनन्ति.

९. अपायिम्हवग्गो

[८१] १. सुरापानजातकवण्णना

अपायिम्हअनच्चिम्हाति इदं सत्था कोसम्बिं उपनिस्साय घोसितारामे विहरन्तो सागतत्थेरं आरब्भ कथेसि. भगवति हि सावत्थियं वस्सं वसित्वा चारिकागमनेन भद्दवतिकं नाम निगमं सम्पत्ते गोपालका पसुपालका कस्सका पथाविनो च सत्थारं दिस्वा वन्दित्वा ‘‘मा, भन्ते, भगवा अम्बतित्थं अगमासि, अम्बतित्थे जटिलस्स अस्समे अम्बतित्थको नाम नागो आसीविसो घोरविसो, सो भगवन्तं विहेठेय्या’’ति वारयिंसु. भगवापि तेसं कथं असुणन्तो विय तेसु यावततियं वारयमानेसुपि अगमासियेव.

तत्र सुदं भगवा भद्दवतिकाय अविदूरे अञ्ञतरस्मिं वनसण्डे विहरति. तेन खो पन समयेन बुद्धूपट्ठाको सागतो नाम थेरो पोथुज्जनिकाय इद्धिया समन्नागतो तं अस्समं उपसङ्कमित्वा तस्स नागराजस्स वसनट्ठाने तिणसन्थारकं पञ्ञापेत्वा पल्लङ्केन निसीदि. नागो मक्खं असहमानो धूमायि, थेरोपि धूमायि. नागो पज्जलि, थेरोपि पज्जलि. नागस्स तेजो थेरं न बाधति, थेरस्स तेजो नागं बाधति. एवं सो खणेन तं नागराजानं दमेत्वा सरणेसु च सीलेसु च पतिट्ठापेत्वा सत्थु सन्तिकं अगमासि.

सत्था भद्दवतिकायं यथाभिरन्तं विहरित्वा कोसम्बिं अगमासि. सागतत्थेरेन नागस्स दमितभावो सकलजनपदं पत्थरि. कोसम्बिनगरवासिनो सत्थु पच्चुग्गमनं कत्वा सत्थारं वन्दित्वा सागतत्थेरस्स सन्तिकं गन्त्वा वन्दित्वा एकमन्तं ठिता एवमाहंसु ‘‘भन्ते, यं तुम्हाकं दुल्लभं, तं वदेय्याथ, तदेव मयं पटियादेस्सामा’’ति. थेरो तुण्ही अहोसि. छब्बग्गिया पनाहंसु ‘‘आवुसो, पब्बजितानं नाम कापोतिका सुरा दुल्लभा चेव मनापा च. सचे तुम्हे थेरस्स पसन्ना, कापोतिकं सुरं पटियादेथा’’ति. ते ‘‘साधू’’ति सम्पटिच्छित्वा सत्थारं स्वातनाय निमन्तेत्वा नगरं पविसित्वा अत्तनो अत्तनो गेहे ‘‘थेरस्स दस्सामा’’ति कापोतिकं सुरं पसन्नं पटियादेत्वा थेरं निमन्तेत्वा घरे घरे पसन्नं सुरं अदंसु. थेरो पिवित्वा सुरामदमत्तो नगरतो निक्खमन्तो द्वारन्तरे पतित्वा विलपमानो निपज्जि.

सत्था कतभत्तकिच्चो नगरा निक्खमन्तो थेरं तेनाकारेन निपन्नं दिस्वा ‘‘गण्हथ, भिक्खवे, सागत’’न्ति गाहापेत्वा आरामं अगमासि . भिक्खू थेरस्स सीसं तथागतस्स पादमूले कत्वा तं निपज्जापेसुं, सो परिवत्तित्वा पादे तथागताभिमुखे कत्वा निपज्जि. सत्था भिक्खू पटिपुच्छि ‘‘किं नु खो, भिक्खवे, यं पुब्बे सागतस्स मयि गारवं, तं इदानि अत्थी’’ति? ‘‘नत्थि, भन्ते’’ति. ‘‘भिक्खवे, अम्बतित्थकं नागराजानं को दमेसी’’ति. ‘‘सागतो, भन्ते’’ति. ‘‘किं पनेतरहि, भिक्खवे, सागतो उदकदेड्डूभकम्पि दमेतुं सक्कुणेय्या’’ति. ‘‘नो हेतं, भन्ते’’. ‘‘अपि नु खो, भिक्खवे, एवरूपं पातुं युत्तं, यं पिवित्वा एवंविसञ्ञी होती’’ति. ‘‘अयुत्तं, भन्ते’’ति. अथ खो भगवा थेरं गरहित्वा भिक्खू आमन्तेत्वा ‘‘सुरामेरयपाने पाचित्तिय’’न्ति (पाचि. ३२७) सिक्खापदं पञ्ञापेत्वा उट्ठायासना गन्धकुटिं पाविसि.

धम्मसभायं सन्निपतिता भिक्खू सुरापानस्स अवण्णं कथयिंसु ‘‘याव महादोसञ्चेतं, आवुसो, सुरापानं नाम, ताव पञ्ञासम्पन्नं नाम इद्धिमन्तं सागतं यथा सत्थु गुणमत्तम्पि न जानाति, तथा अकासी’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव सुरं पिवित्वा पब्बजिता विसञ्ञिनो होन्ति, पुब्बेपि अहेसुंयेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो कासिरट्ठे उदिच्चब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो इसिपब्बज्जं पब्बजित्वा अभिञ्ञा च समापत्तियो च उप्पादेत्वा झानकीळं कीळन्तो हिमवन्तप्पदेसे वसति पञ्चहि अन्तेवासिकसतेहि परिवुतो. अथ नं वस्सानसमये सम्पत्ते अन्तेवासिका आहंसु ‘‘आचरिय, मनुस्सपथं गन्त्वा लोणम्बिलं सेवित्वा आगच्छामा’’ति. ‘‘आवुसो, अहं इधेव वसिस्सामि, तुम्हे पन गन्त्वा सरीरं सन्तप्पेत्वा वस्सं वीतिनामेत्वा आगच्छथा’’ति. ते ‘‘साधू’’ति आचरियं वन्दित्वा बाराणसिं गन्त्वा राजुय्याने वसित्वा पुनदिवसे बहिद्वारगामेयेव भिक्खाय चरित्वा सुहिता हुत्वा पुनदिवसे नगरं पविसिंसु. मनुस्सा सम्पियायमाना भिक्खं अदंसु. कतिपाहच्चयेन च रञ्ञोपि आरोचेसुं ‘‘देव, हिमवन्ततो पञ्चसता इसयो आगन्त्वा उय्याने वसन्ति घोरतपा परमधितिन्द्रिया सीलवन्तो’’ति. राजा तेसं गुणे सुत्वा उय्यानं गन्त्वा वन्दित्वा कतपटिसन्थारो वस्सानं चतुमासं तत्थेव वसनत्थाय पटिञ्ञं गहेत्वा निमन्तेसि, ते ततो पट्ठाय राजगेहेयेव भुञ्जित्वा उय्याने वसन्ति.

अथेकदिवसं नगरे सुरानक्खत्तं नाम अहोसि. राजा ‘‘पब्बजितानं सुरा दुल्लभा’’ति बहुं उत्तमसुरं दापेसि. तापसा सुरं पिवित्वा उय्यानं गन्त्वा सुरामदमत्ता हुत्वा एकच्चे उट्ठाय नच्चिंसु, एकच्चे गायिंसु, नच्चित्वा गायित्वा खारिकादीनि अवत्थरित्वा निद्दायित्वा सुरामदे छिन्ने पबुज्झित्वा तं अत्तनो विप्पकारं दिस्वा ‘‘न अम्हेहि पब्बजितसारुप्पं कत’’न्ति रोदित्वा परिदेवित्वा ‘‘मयं आचरियेन विनाभूतत्ता एवरूपं पापकम्मं करिम्हा’’ति तङ्खणञ्ञेव उय्यानं पहाय हिमवन्तं गन्त्वा पटिसामितपरिक्खारा आचरियं वन्दित्वा निसीदित्वा ‘‘किं नु खो, ताता, मनुस्सपथे भिक्खाय अकिलममाना सुखं वसित्थ, समग्गवासञ्च पन वसित्था’’ति पुच्छिता ‘‘आचरिय, सुखं वसिम्ह, अपिच खो पन मयं अपातब्बयुत्तकं पिवित्वा विसञ्ञीभूता सतिं पच्चुपट्ठापेतुं असक्कोन्ता नच्चिम्ह चेव गायिम्ह चा’’ति एतमत्थं आरोचेन्ता इमं गाथं समुट्ठापेत्वा आहंसु –

८१.

‘‘अपायिम्ह अनच्चिम्ह, अगायिम्ह रुदिम्ह च;

विसञ्ञीकरणिं पित्वा, दिट्ठा नाहुम्ह वानरा’’ति.

तत्थ अपायिम्हाति सुरं पिविम्ह. अनच्चिम्हाति तं पिवित्वा हत्थपादे लाळेन्ता नच्चिम्ह. अगायिम्हाति मुखं विवरित्वा आयतकेन सरेन गायिम्ह. रुदिम्ह चाति पुन विप्पटिसारिनो ‘‘एवरूपं नाम अम्हेहि कत’’न्ति रोदिम्ह च. विसञ्ञीकरणिं पित्वा, दिट्ठा नाहुम्ह वानराति एवरूपं सञ्ञाविनासनतो विसञ्ञीकरणिं सुरं पिवित्वा ‘‘एतदेव साधु, यं वानरा नाहुम्हा’’ति. एवं ते अत्तनो अगुणं कथेसुं.

बोधिसत्तो ‘‘गरुसंवासरहितानं नाम एवरूपं होतियेवा’’ति ते तापसे गरहित्वा ‘‘पुन एवरूपं माकरित्था’’ति तेसं ओवादं दत्वा अपरिहीनज्झानो ब्रह्मलोकपरायणो अहोसि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि. इतो पट्ठाय हि ‘‘अनुसन्धिं घटेत्वा’’ति इदम्पि न वक्खाम. तदा इसिगणो बुद्धपरिसा अहोसि, गणसत्था पन अहमेव अहोसिन्ति.

सुरापानजातकवण्णना पठमा.

[८२] २. मित्तविन्दकजातकवण्णना

अतिक्कम्मरमणकन्ति इदं सत्था जेतवने विहरन्तो एकं दुब्बचभिक्खुं आरब्भ कथेसि. इमस्स पन जातकस्स कस्सपसम्मासम्बुद्धकालिकं वत्थु, तं दसकनिपाते महामित्तविन्दकजातके (जा. १.१.८२; १.५.१०० आदयो) आवि भविस्सति. तदा पन बोधिसत्तो इमं गाथमाह –

८२.

‘‘अतिक्कम्म रमणकं, सदामत्तञ्च दूभकं;

स्वासि पासाणमासीनो, यस्मा जीवं न मोक्खसी’’ति.

तत्थ रमणकन्ति तस्मिं काले फलिकस्स नामं, फलिकपासादञ्च अतिक्कन्तोसीति दीपेति. सदामत्तञ्चाति रजतस्स नामं, रजतपासादञ्च अतिक्कन्तोसीति दीपेति. दूभकन्ति मणिनो नामं, मणिपासादञ्च अतिक्कन्तोसीति दीपेति. स्वासीति सो असि त्वं. पासाणमासीनोति खुरचक्कं नाम पासाणमयं वा होति रजतमयं वा मणिमयं वा, तं पन पासाणमयमेव. सो च तेन आसीनो अतिनिविट्ठो अज्झोत्थटो. तस्मा पासाणेन आसीनत्ता ‘‘पासाणासीनो’’ति वत्तब्बे ब्यञ्जनसन्धिवसेन मकारं आदाय ‘‘पासाणमासीनो’’ति वुत्तं. पासाणं वा आसीनो, तं खुरचक्कं आसज्ज पापुणित्वा ठितोति अत्थो. यस्मा जीवं न मोक्खसीति यस्मा खुरचक्का याव ते पापं न खीयति, ताव जीवन्तोयेव न मुच्चिस्ससि, तं आसीनोसीति.

इमं गाथं वत्वा बोधिसत्तो अत्तनो वसनट्ठानंयेव गतो. मित्तविन्दकोपि खुरचक्कं उक्खिपित्वा महादुक्खं अनुभवमानो पापकम्मे परिक्खीणे यथाकम्मं गतो.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा मित्तविन्दको दुब्बचभिक्खु अहोसि, देवराजा पन अहमेव अहोसि’’न्ति.

मित्तविन्दकजातकवण्णना दुतिया.

[८३] ३. काळकण्णिजातकवण्णना

मित्तोहवे सत्तपदेन होतीति इदं सत्था जेतवने विहरन्तो एकं अनाथपिण्डिकस्स मित्तं आरब्भ कथेसि. सो किर अनाथपिण्डिकेन सद्धिं सहपंसुकीळिको एकाचरियस्सेव सन्तिके उग्गहितसिप्पो नामेन काळकण्णी नाम. सो गच्छन्ते काले दुग्गतो हुत्वा जीवितुं असक्कोन्तो सेट्ठिस्स सन्तिकं अगमासि. सो तं समस्सासेत्वा परिब्बयं दत्वा अत्तनो कुटुम्बं पटिच्छापेसि. सो सेट्ठिनो उपकारको हुत्वा सब्बकिच्चानि करोति. तं सेट्ठिस्स सन्तिकं आगतकाले ‘‘तिट्ठ, काळकण्णि, निसीद, काळकण्णि, भुञ्ज काळकण्णी’’ति वदन्ति. अथेकदिवसं सेट्ठिनो मित्तामच्चा सेट्ठिं उपसङ्कमित्वा एवमाहंसु ‘‘महासेट्ठि, मा एतं तव सन्तिके करि, ‘तिट्ठ, काळकण्णि, निसीद काळकण्णि, भुञ्ज काळकण्णी’ति हि इमिना सद्देन यक्खोपि पलायेय्य, न चेस तया समानो, दुग्गतो दुरूपेतो, किं ते इमिना’’ति. अनाथपिण्डिको ‘‘नामं नाम वोहारमत्तं, न तं पण्डिता पमाणं करोन्ति, सुतमङ्गलिकेन नाम भवितुं न वट्टति, न सक्का मया नाममत्तं निस्साय सहपंसुकीळिकं सहायं परिच्चजितु’’न्ति तेसं वचनं अनादाय एकदिवसं अत्तनो भोगगामं गच्छन्तो तं गेहरक्खकं कत्वा अगमासि.

चोरा ‘‘सेट्ठि किर भोगगामं गतो, गेहमस्स विलुम्पिस्सामा’’ति नानावुधहत्था रत्तिभागे आगन्त्वा गेहं परिवारेसुं. इतरोपि चोरानञ्ञेव आगमनं आसङ्कमानो अनिद्दायन्तोव निसीदि. सो चोरानं आगतभावं ञत्वा मनुस्से पबोधेतुं ‘‘त्वं सङ्खं धम, त्वं मुदिङ्गं वादेही’’ति महासमज्जं करोन्तो विय सकलनिवेसनं एकसद्दं कारेसि. चोरा ‘‘सुञ्ञं गेहन्ति दुस्सुतं अम्हेहि, अत्थेव इध महासेट्ठी’’ति पासाणमुग्गरादीनि तत्थेव छड्डेत्वा पलायिंसु.

पुनदिवसे मनुस्सा तत्थ तत्थ छड्डिते पासाणमुग्गरादयो दिस्वा संवेगप्पत्ता हुत्वा ‘‘सचे अज्ज एवरूपो बुद्धिसम्पन्नो घरविचारको नाभविस्स, चोरेहि यथारुचिया पविसित्वा सब्बं गेहं विलुत्तं अस्स, इमं दळ्हमित्तं निस्साय सेट्ठिनो वुड्ढि जाता’’ति तं पसंसित्वा सेट्ठिस्स भोगगामतो आगतकाले सब्बं तं पवत्तिं आरोचयिंसु. अथ ने सेट्ठि अवोच ‘‘तुम्हे एवरूपं मम गेहरक्खकं मित्तं निक्कड्ढापेथ, सचायं तुम्हाकं वचनेन मया निक्कड्ढितो अस्स, अज्ज मे कुटुम्बं किञ्चि नाभविस्स, नामं नाम अप्पमाणं, हितचित्तमेव पमाण’’न्ति तस्स उत्तरितरं परिब्बयं दत्वा ‘‘अत्थि दानि मे इदं कथापाभत’’न्ति सत्थु सन्तिकं गन्त्वा आदितो पट्ठाय सब्बं तं पवत्तिं आरोचेसि. सत्था ‘‘न खो, गहपति, इदानेव काळकण्णिमित्तो अत्तनो मित्तस्स घरे कुटुम्बं रक्खति, पुब्बेपि रक्खियेवा’’ति वत्वा तेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो महायसो सेट्ठि अहोसि. तस्स काळकण्णी नाम मित्तोति सब्बं पच्चुप्पन्नवत्थुसदिसमेव. बोधिसत्तो भोगगामतो आगतो तं पवत्तिं सुत्वा ‘‘सचे मया तुम्हाकं वचनेन एवरूपो मित्तो निक्कड्ढितो अस्स, अज्ज मे कुटुम्बं किञ्चि नाभविस्सा’’ति वत्वा इमं गाथमाह –

८३.

‘‘मित्तो हवे सत्तपदेन होति, सहायो पन द्वादसकेन होति;

मासड्ढमासेन च ञाति होति, ततुत्तरिं अत्तसमोपि होति;

सोहं कथं अत्तसुखस्स हेतु, चिरसन्थुतं काळकण्णिं जहेय्य’’न्ति.

तत्थ हवेति निपातमत्तं. मेत्तायतीति मित्तो, मेत्तं पच्चुपट्ठापेति, सिनेहं करोतीति अत्थो. सो पनेस सत्तपदेन होति, एकतो सत्तपदवीतिहारगमनमत्तेन होतीति अत्थो. सहायो पन द्वादसकेन होतीति सब्बकिच्चानि एकतो करणवसेन सब्बिरियापथेसु सह गच्छतीति सहायो. सो पनेस द्वादसकेन होति, द्वादसाहं एकतो निवासेन होतीति अत्थो. मासड्ढमासेन चाति मासेन वा अड्ढमासेन वा. ञाति होतीति ञातिसमो होति. ततुत्तरिन्ति ततो उत्तरिं एकतो वासेन अत्तसमोपि होतियेव. जहेय्यन्ति ‘‘एवरूपं सहायं कथं जहेय्य’’न्ति मित्तस्स गुणं कथेसि. ततो पट्ठाय पुन कोचि तस्स अन्तरे वत्ता नाम नाहोसीति.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा काळकण्णी आनन्दो अहोसि, बाराणसिसेट्ठि पन अहमेव अहोसि’’न्ति.

काळकण्णिजातकवण्णना ततिया.

[८४] ४. अत्थस्सद्वारजातकवण्णना

आरोग्यमिच्छेपरमञ्च लाभन्ति इदं सत्था जेतवने विहरन्तो एकं अत्थकुसलं कुलपुत्तं आरब्भ कथेसि. सावत्थियञ्हि एकस्स महाविभवस्स सेट्ठिनो पुत्तो जातिया सत्तवस्सो पञ्ञवा अत्थकुसलो. सो एकदिवसं पितरं उपसङ्कमित्वा अत्थस्स द्वारपञ्हं नाम पुच्छि, सो तं न जानाति. अथस्स एतदहोसि ‘‘अयं पञ्हो अतिसुखुमो, ठपेत्वा सब्बञ्ञुबुद्धं अञ्ञो उपरि भवग्गेन, हेट्ठा च अवीचिना परिच्छिन्ने लोकसन्निवासे एतं पञ्हं कथेतुं समत्थो नाम नत्थी’’ति. सो पुत्तमादाय बहुं मालागन्धविलेपनं गाहापेत्वा जेतवनं गन्त्वा सत्थारं पूजेत्वा वन्दित्वा एकमन्तं निसिन्नो भगवन्तं एतदवोच ‘‘अयं, भन्ते, दारको पञ्ञवा अत्थकुसलो मं अत्थस्स द्वारपञ्हं नाम पुच्छि, अहं तं पञ्हं अजानन्तो तुम्हाकं सन्तिकं आगतो, साधु मे, भन्ते, भगवा तं पञ्हं कथेतू’’ति. सत्था ‘‘पुब्बेपाहं, उपासक, इमिना कुमारकेनेतं पञ्हं पुट्ठो, मया चस्स कथितो, तदा नं एस जानाति, इदानि पन भवसङ्खेपगतत्ता न सल्लक्खेती’’ति वत्वा तेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो महाविभवो सेट्ठि अहोसि. अथस्स पुत्तो सत्तवस्सिको जातिया पञ्ञवा अत्थकुसलो. सो एकदिवसं पितरं उपसङ्कमित्वा ‘‘तात, अत्थस्स द्वारं नाम कि’’न्ति अत्थस्स द्वारपञ्हं पुच्छि. अथस्स पिता तं पञ्हं कथेन्तो इमं गाथमाह –

८४.

‘‘आरोग्यमिच्छे परमञ्च लाभं, सीलञ्च वुद्धानुमतं सुतञ्च;

धम्मानुवत्ती च अलीनता च, अत्थस्स द्वारा पमुखा छळेते’’ति.

तत्थ आरोग्यमिच्छे परमञ्च लाभन्ति च-कारो निपातमत्तं. तात, पठममेव आरोग्यसङ्खातं परमं लाभं इच्छेय्याति इममत्थं दीपेन्तो एवमाह. तत्थ आरोग्यं नाम सरीरस्स चेव चित्तस्स च अरोगभावो अनातुरता. सरीरे हि रोगातुरे नेव अलद्धं भोगलाभं उप्पादेतुं सक्कोति, न लद्धं परिभुञ्जितुं, अनातुरे पन उभयम्पेतं सक्कोति. चित्ते च किलेसातुरे नेव अलद्धं झानादिभेदं लाभं उप्पादेतुं सक्कोति, न लद्धं पुन समापत्तिवसेन परिभुञ्जितुं. एतस्मिं अनारोग्ये सति अलद्धोपि लाभो न लब्भति, लद्धोपि निरत्थको होति, असति पनेतस्मिं अलद्धोपि लाभो लब्भति, लद्धोपि सात्थको होतीति आरोग्यं परमो लाभो नाम. तं सब्बपठमं इच्छितब्बं. इदमेकं अत्थस्स द्वारन्ति अयमेत्थ अत्थो. सीलञ्चाति आचारसीलं. इमिना लोकचारित्तं दस्सेति. वुद्धानुमतन्ति गुणवुद्धानं पण्डितानं अनुमतं. इमिना ञाणसम्पन्नानं गरूनं ओवादं दस्सेति. सुतञ्चाति कारणनिस्सितं सुतं. इमिना इमस्मिं लोके अत्थनिस्सितं बाहुसच्चं दस्सेति. धम्मानुवत्ती चाति तिविधस्स सुचरितधम्मस्स अनुवत्तनं. इमिना दुच्चरितधम्मं वज्जेत्वा सुचरितधम्मस्स अनुवत्तनभावं दस्सेति. अलीनता चाति चित्तस्स अलीनता अनीचता. इमिना चित्तस्स असङ्कोचतं पणीतभावं उत्तमभावं दस्सेति. अत्थस्स द्वारा पमुखा छळेतेति अत्थो नाम वुड्ढि, तस्स वुड्ढिसङ्खातस्स लोकियलोकुत्तरस्स अत्थस्स एते पमुखा उत्तमा छ द्वारा उपाया अधिगममुखानीति.

एवं बोधिसत्तो पुत्तस्स अत्थस्स द्वारपञ्हं कथेसि. सो ततो पट्ठाय तेसु छसु धम्मेसु वत्ति. बोधिसत्तोपि दानादीनि पुञ्ञानि कत्वा यथाकम्मं गतो.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा पुत्तोव पच्चुप्पन्नपुत्तो, महासेट्ठि पन अहमेव अहोसि’’न्ति.

अत्थस्सद्वारजातकवण्णना चतुत्था.

[८५] ५. किंपक्कजातकवण्णना

आयतिं दोसं नाञ्ञायाति इदं सत्था जेतवने विहरन्तो एकं उक्कण्ठितभिक्खुं आरब्भ कथेसि. अञ्ञतरो किर कुलपुत्तो बुद्धसासने उरं दत्वा पब्बजितो एकदिवसं सावत्थियं पिण्डाय चरन्तो एकं अलङ्कतइत्थिं दिस्वा उक्कण्ठि. अथ नं आचरियुपज्झाया सत्थु सन्तिकं आनयिंसु. सत्था ‘‘सच्चं किर त्वं भिक्खु उक्कण्ठितोसी’’ति पुच्छित्वा ‘‘सच्च’’न्ति वुत्ते ‘‘पञ्च कामगुणा नामेते भिक्खु परिभोगकाले रमणीया. सो पन तेसं परिभोगो निरयादीसु पटिसन्धिदायकत्ता किंपक्कफलपरिभोगसदिसो होति. किंपक्कफलं नाम वण्णगन्धरससम्पन्नं, खादितं पन अन्तानि खण्डित्वा जीवितक्खयं पापेति. पुब्बे बहू बालजना तस्स दोसं अदिस्वा वण्णगन्धरसेसु बज्झित्वा तं फलं परिभुञ्जित्वा जीवितक्खयं पापुणिंसू’’ति वत्वा तेहि याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सत्थवाहो हुत्वा पञ्चहि सकटसतेहि पुब्बन्तापरन्तं गच्छन्तो अटविमुखं पत्वा मनुस्से सन्निपातेत्वा ‘‘इमिस्सा अटविया विसरुक्खा नाम अत्थि, मा खो मं अनापुच्छा पुब्बे अखादितपुब्बानि फलाफलानि खादित्था’’ति ओवदि. मनुस्सा अटविं अतिक्कमित्वा अटविमुखे एकं किंपक्करुक्खं फलभारओणमितसाखं अद्दसंसु. तस्स खन्धसाखापत्तफलानि सण्ठानवण्णरसगन्धेहि अम्बसदिसानेव. तेसु एकच्चे वण्णगन्धरसेसु बज्झित्वा अम्बफलसञ्ञाय फलानि खादिंसु, एकच्चे ‘‘सत्थवाहं पुच्छित्वा खादिस्सामा’’ति गहेत्वा अट्ठंसु. बोधिसत्तो तं ठानं पत्वा ये गहेत्वा ठिता, ते फलानि छड्डापेत्वा, ये खादमाना अट्ठंसु, ते वमनं कारेत्वा तेसं भेसज्जं अदासि. तेसु एकच्चे अरोगा जाता, पठममेव खादित्वा ठिता पन जीवितक्खयं पत्ता. बोधिसत्तोपि इच्छितट्ठानं सोत्थिना गन्त्वा लाभं लभित्वा पुन सकट्ठानमेव आगन्त्वा दानादीनि पुञ्ञानि कत्वा यथाकम्मं गतो.

सत्था तं वत्थुं कथेत्वा अभिसम्बुद्धो हुत्वा इमं गाथमाह –

८५.

‘‘आयतिं दोसं नाञ्ञाय, यो कामे पटिसेवति;

विपाकन्ते हनन्ति नं, किंपक्कमिव भक्खित’’न्ति.

तत्थ आयतिं दोसं नाञ्ञायाति अनागते दोसं न अञ्ञाय, अजानित्वाति अत्थो. यो कामे पटिसेवतीति यो वत्थुकामे च किलेसकामे च पटिसेवति. विपाकन्ते हनन्ति नन्ति ते कामा तं पुरिसं अत्तनो विपाकसङ्खाते अन्ते निरयादीसु उप्पन्नं नानप्पकारेन दुक्खेन संयोजयमाना हनन्ति. कथं? किंपक्कमिव भक्खितन्ति, यथा परिभोगकाले वण्णगन्धरससम्पत्तिया मनापं किंपक्कफलं अनागतदोसं अदिस्वा भक्खितं अन्ते हनति, जीवितक्खयं पापेति, एवं परिभोगकाले मनापापि कामा विपाककाले हनन्तीति देसनं यथानुसन्धिं पापेत्वा सच्चानि पकासेसि, सच्चपरियोसाने उक्कण्ठितभिक्खु सोतापत्तिफलं पापुणि. सेसपरिसायपि केचि सोतापन्ना, केचि सकदागामिनो, केचि अनागामिनो, केचि अरहन्तो अहेसुं.

सत्थापि इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा परिसा बुद्धपरिसा अहोसि, सत्थवाहो पन अहमेव अहोसि’’न्ति.

किंपक्कजातकवण्णना पञ्चमा.

[८६] ६. सीलवीमंसकजातकवण्णना

सीलंकिरेव कल्याणन्ति इदं सत्था जेतवने विहरन्तो एकं सीलवीमंसकं ब्राह्मणं आरब्भ कथेसि. सो किर कोसलराजानं निस्साय जीवति तिसरणं गतो अखण्डपञ्चसीलो तिण्णं वेदानं पारगू. राजा ‘‘अयं सीलवा’’ति तस्स अतिरेकसम्मानं करोति. सो चिन्तेसि ‘‘अयं राजा मय्हं अञ्ञेहि ब्राह्मणेहि अतिरेकसम्मानं करोति, अतिविय मं गरुं कत्वा पस्सति, किं नु खो एस मम जातिगोत्तकुलप्पदेससिप्पसम्पत्तिं निस्साय इमं सम्मानं करोति, उदाहु सीलसम्पत्तिं, वीमंसिस्सामि तावा’’ति. सो एकदिवसं राजूपट्ठानं गन्त्वा घरं आगच्छन्तो एकस्स हेरञ्ञिकस्स फलकतो अनापुच्छित्वा एकं कहापणं गहेत्वा अगमासि, हेरञ्ञिको ब्राह्मणे गरुभावेन किञ्चि अवत्वा निसीदि. पुनदिवसे द्वे कहापणे गण्हि, हेरञ्ञिको तथेव अधिवासेसि. ततियदिवसे कहापणमुट्ठिं अग्गहेसि, अथ नं हेरञ्ञिको ‘‘अज्ज ते ततियो दिवसो राजकुटुम्बं विलुम्पन्तस्सा’’ति ‘‘राजकुटुम्बविलुम्पकचोरो मे गहितो’’ति तिक्खत्तुं विरवि. अथ नं मनुस्सा इतो चितो च आगन्त्वा ‘‘चिरंदानि त्वं सीलवा विय विचरी’’ति द्वे तयो पहारे दत्वा बन्धित्वा रञ्ञो दस्सेसुं.

राजा विप्पटिसारी हुत्वा ‘‘कस्मा, ब्राह्मण, एवरूपं दुस्सीलकम्मं करोसी’’ति वत्वा ‘‘गच्छथ, तस्स राजाणं करोथा’’ति आह. ब्राह्मणो ‘‘नाहं, महाराज, चोरो’’ति आह. अथ ‘‘कस्मा राजकुटुम्बिकस्स फलकतो कहापणे गण्ही’’ति? ‘‘एतं मया तयि मम अतिसम्मानं करोन्ते ‘किं नु खो राजा मम जातिआदीनि निस्साय अतिसम्मानं करोति, उदाहु सीलं निस्साया’ति वीमंसनत्थाय कतं, इदानि पन मया एकंसेन ञातं. यथा सीलमेव निस्साय तया मम सम्मानो कतो, न जातिआदीनि. तथा हि मे इदानि राजाणं कारेसि, स्वाहं इमिना कारणेन ‘इमस्मिं लोके सीलमेव उत्तमं सीलं पमुख’न्ति सन्निट्ठानं गतो. इमस्स पनाहं सीलस्स अनुच्छविकं करोन्तो गेहे ठितो किलेसे परिभुञ्जन्तो न सक्खिस्सामि कातुं, अज्जेव जेतवनं गन्त्वा सत्थु सन्तिके पब्बजिस्सामि, पब्बज्जं मे देथ, देवा’’ति वत्वा राजानं अनुजानापेत्वा जेतवनाभिमुखो पायासि.

अथ नं ञातिसुहज्जबन्धवा सन्निपतित्वा निवारेतुं असक्कोन्ता निवत्तिंसु. सो सत्थु सन्तिकं गन्त्वा पब्बज्जं याचित्वा पब्बज्जञ्च उपसम्पदञ्च लभित्वा अविस्सट्ठकम्मट्ठानो विपस्सनं वड्ढेत्वा अरहत्तं पत्वा सत्थारं उपसङ्कमित्वा ‘‘भन्ते, मय्हं पब्बज्जा मत्थकं पत्ता’’ति अञ्ञं ब्याकासि. तस्स तं अञ्ञब्याकरणं भिक्खुसङ्घे पाकटं जातं. अथेकदिवसं धम्मसभायं सन्निपतिता भिक्खू ‘‘आवुसो, असुको नाम रञ्ञो उपट्ठाकब्राह्मणो अत्तनो सीलं वीमंसित्वा राजानं आपुच्छित्वा पब्बजित्वा अरहत्ते पतिट्ठितो’’ति तस्स गुणं कथयमाना निसीदिंसु. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानि अयमेव ब्राह्मणो अत्तनो सीलं वीमंसित्वा पब्बजित्वा अत्तनो पतिट्ठं अकासि, पुब्बेपि पण्डिता अत्तनो सीलं वीमंसित्वा पब्बजित्वा अत्तनो पतिट्ठं करिंसू’’ति वत्वा तेहि याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स पुरोहितो अहोसि दानाधिमुत्तो सीलज्झासयो अखण्डपञ्चसीलो. राजा सेसब्राह्मणेहि अतिरेकं तस्स सम्मानं करोतीति सब्बं पुरिमसदिसमेव. बोधिसत्ते पन बन्धित्वा रञ्ञो सन्तिकं नीयमाने अहितुण्डिका अन्तरवीथियं सप्पं कीळापेन्ता नङ्गुट्ठे गण्हन्ति, गीवाय गण्हन्ति, गले वेठेन्ति. बोधिसत्तो ते दिस्वा ‘‘मा, ताता, एवं सप्पं नङ्गुट्ठे गण्हथ, मा गीवाय गण्हथ, मा गले वेठेथ. अयञ्हि वो डंसित्वा जीवितक्खयं पापेय्या’’ति आह. अहितुण्डिका ‘‘अयं, ब्राह्मण, सप्पो सीलवा आचारसम्पन्नो तादिसो दुस्सीलो न होति, त्वं पन अत्तनो दुस्सीलताय अनाचारेन राजकुटुम्बविलुम्पकचोरोति बन्धित्वा नीयसी’’ति आहंसु.

सो चिन्तेसि ‘‘सप्पापि ताव अडंसन्ता अविहेठेन्ता ‘सीलवन्तो’ति नामं लभन्ति, किमङ्गं पन मनुस्सभूता. सीलमेव इमस्मिं लोके उत्तमं, नत्थि ततो उत्तरितर’’न्ति. अथ नं नेत्वा रञ्ञो दस्सेसुं. राजा ‘‘किं इदं, ताता’’ति पुच्छि. ‘‘राजकुटुम्बविलुम्पको चोरो, देवा’’ति. ‘‘तेन हिस्स राजाणं करोथा’’ति. ब्राह्मणो ‘‘नाहं, महाराज, चोरो’’ति आह. ‘‘अथ कस्मा कहापणे अग्गहेसी’’ति च वुत्ते पुरिमनयेनेव सब्बं आरोचेन्तो ‘‘स्वाहं इमिना कारणेन ‘इमस्मिं लोके सीलमेव उत्तमं, सीलं पामोक्ख’न्ति सन्निट्ठानं गतो’’ति वत्वा ‘‘तिट्ठतु ताव इदं, आसीविसोपि ताव अडंसन्तो अविहेठेन्तो ‘सीलवा’ति वत्तब्बतं लभति. इमिनापि कारणेन सीलमेव उत्तमं, सीलं पवर’’न्ति सीलं वण्णेन्तो इमं गाथमाह –

८६.

‘‘सीलं किरेव कल्याणं, सीलं लोके अनुत्तरं;

पस्स घोरविसो नागो, सीलवाति न हञ्ञती’’ति.

तत्थ सीलं किरेवाति कायवाचाचित्तेहि अवीतिक्कमसङ्खातं आचारसीलमेव. किराति अनुस्सववसेन वदति. कल्याणन्ति सुन्दरतरं. अनुत्तरन्ति जेट्ठकं सब्बगुणदायकं. पस्साति अत्तना दिट्ठकारणं अभिमुखं करोन्तो कथेति. सीलवाति न हञ्ञतीति घोरविसोपि समानो अडंसनअविहेठनमत्तकेन सीलवाति पसंसं लभति, न हञ्ञति न विहञ्ञतीति. इमिनापि कारणेन सीलमेव उत्तमन्ति.

एवं बोधिसत्तो इमाय गाथाय रञ्ञो धम्मं देसेत्वा कामे पहाय इसिपब्बज्जं पब्बजित्वा हिमवन्तं पविसित्वा पञ्चाभिञ्ञा अट्ठ समापत्तियो निब्बत्तेत्वा ब्रह्मलोकपरायणो अहोसि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा राजा आनन्दो अहोसि, राजपरिसा बुद्धपरिसा, पुरोहितो पन अहमेव अहोसि’’न्ति.

सीलवीमंसकजातकवण्णना छट्ठा.

[८७] ७. मङ्गलजातकवण्णना

यस्स मङ्गला समूहताति इदं सत्था वेळुवने विहरन्तो एकं साटकलक्खणब्राह्मणं आरब्भ कथेसि. राजगहवासिको किरेको ब्राह्मणो कोतुहलमङ्गलिको तीसु रतनेसु अप्पसन्नो मिच्छादिट्ठिको अड्ढो महद्धनो महाभोगो, तस्स समुग्गे ठपितं साटकयुगं मूसिका खादिंसु. अथस्स सीसं न्हायित्वा ‘‘साटके आहरथा’’ति वुत्तकाले मूसिकाय खादितभावं आरोचयिंसु. सो चिन्तेसि ‘‘सचे इदं मूसिकादट्ठं साटकयुगं इमस्मिं गेहे भविस्सति, महाविनासो भविस्सति. इदञ्हि अवमङ्गलं काळकण्णिसदिसं पुत्तधीतादीनं वा दासकम्मकरादीनं वा न सक्का दातुं. यो हि इदं गण्हिस्सति, सब्बस्स महाविनासो भविस्सति, आमकसुसाने तं छड्डापेस्सामि, न खो पन सक्का दासकम्मकरादीनं हत्थे दातुं. ते हि एत्थ लोभं उप्पादेत्वा इमं गहेत्वा विनासं पापुणेय्युं, पुत्तस्स तं हत्थे दस्सामी’’ति. सो पुत्तं पक्कोसापेत्वा तमत्थं आरोचेत्वा ‘‘त्वम्पि नं, तात, हत्थेन अफुसित्वा दण्डकेन गहेत्वा आमकसुसाने छड्डेत्वा सीसं न्हायित्वा एही’’ति पेसेसि.

सत्थापि खो तं दिवसं पच्चूससमये बोधनेय्यबन्धवे ओलोकेन्तो इमेसं पितापुत्तानं सोतापत्तिफलस्स उपनिस्सयं दिस्वा मिगवीथिं गहेत्वा मिगलुद्दको विय गन्त्वा आमकसुसानद्वारे निसीदि छब्बण्णबुद्धरस्मियो विस्सज्जेन्तो. माणवोपि पितु वचनं सम्पटिच्छित्वा अजगरसप्पं विय तं युगसाटकं यट्ठिकोटिया गहेत्वा आमकसुसानद्वारं पापुणि. अथ नं सत्था ‘‘किं करोसि माणवा’’ति आह. ‘‘भो गोतम, इदं साटकयुगं मूसिकादट्ठं काळकण्णिसदिसं हलाहलविसूपमं, मम पिता ‘अञ्ञो एतं छड्डेन्तो लोभं उप्पादेत्वा गण्हेय्या’ति भयेन मं पहिणि, अहमेतं छड्डेत्वा सीसं न्हायिस्सामीति आगतोम्हि, भो गोतमा’’ति. ‘‘तेन हि छड्डेही’’ति. माणवो छड्डेसि, सत्था ‘‘अम्हाकं दानि वट्टती’’ति तस्स सम्मुखाव गण्हि. ‘‘अवमङ्गलं, भो गोतम, एतं काळकण्णिसदिसं, मा गण्हि मा गण्ही’’ति तस्मिं वारयमानेयेव तं गहेत्वा वेळुवनाभिमुखो पायासि.

माणवो वेगेन गन्त्वा पितु आरोचेसि ‘‘तात, मया आमकसुसाने छड्डितं साटकयुगं समणो गोतमो ‘अम्हाकं वट्टती’ति मया वारियमानोपि गहेत्वा वेळुवनं गतो’’ति. ब्राह्मणो चिन्तेसि ‘‘तं साटकयुगं अवमङ्गलं काळकण्णिसदिसं, तं वळञ्जेन्तो समणोपि गोतमो नस्सिस्सति, विहारोपि नस्सिस्सति, ततो अम्हाकं गरहा भविस्सति, समणस्स गोतमस्स अञ्ञे बहू साटके दत्वा तं छड्डापेस्सामी’’ति. सो बहू साटके गाहापेत्वा पुत्तेन सद्धिं वेळुवनं गन्त्वा सत्थारं दिस्वा एकमन्तं ठितो एवमाह ‘‘सच्चं किर वो, भो गोतम, आमकसुसाने साटकयुगं गहित’’न्ति? ‘‘सच्चं, ब्राह्मणा’’ति. ‘‘भो गोतम, तं साटकयुगं अवमङ्गलं, तुम्हे तं परिभुञ्जमाना नस्सिस्सथ, सकलविहारोपि नस्सिस्सति. सचे वो निवासनं वा पारुपनं वा नप्पहोति, इमे साटके गहेत्वा तं छड्डापेथा’’ति. अथ नं सत्था ‘‘मयं ब्राह्मण पब्बजिता नाम, अम्हाकं आमकसुसाने अन्तरवीथियं सङ्कारट्ठाने न्हानतित्थे महामग्गेति एवरूपेसु ठानेसु छड्डिता वा पतिता वा पिलोतिका वट्टति, त्वं पन न इदानेव एवंलद्धिको, पुब्बेपि एवंलद्धिकोयेवा’’ति वत्वा तेन याचितो अतीतं आहरि.

अतीते मगधरट्ठे राजगहनगरे धम्मिको मगधराजा रज्जं कारेसि. तदा बोधिसत्तो एकस्मिं उदिच्चब्राह्मणकुले निब्बत्तित्वा विञ्ञुतं पत्तो इसिपब्बज्जं पब्बजित्वा अभिञ्ञा च समापत्तियो च निब्बत्तेत्वा हिमवन्ते वसमानो एकस्मिं काले हिमवन्ततो निक्खमित्वा राजगहनगरे राजुय्यानं पत्वा तत्थ वसित्वा दुतियदिवसे भिक्खाचारत्थाय नगरं पाविसि. राजा तं दिस्वा पक्कोसापेत्वा पासादे निसीदापेत्वा भोजेत्वा उय्यानेयेव वसनत्थाय पटिञ्ञं गण्हि. बोधिसत्तो रञ्ञो निवेसने भुञ्जित्वा उय्याने वसति. तस्मिं काले राजगहनगरे दुस्सलक्खणब्राह्मणो नाम अहोसि. तस्स समुग्गे ठपितं साटकयुगन्ति सब्बं पुरिमसदिसमेव.

माणवे पन सुसानं गच्छन्ते बोधिसत्तो पठमतरं गन्त्वा सुसानद्वारे निसीदित्वा तेन छड्डितं साटकयुगं गहेत्वा उय्यानं अगमासि. माणवो गन्त्वा पितु आरोचेसि. पिता ‘‘राजकुलूपको तापसो नस्सेय्या’’ति बोधिसत्तस्स सन्तिकं गन्त्वा ‘‘तापस, तया गहितसाटके छड्डेहि, मा नस्सी’’ति आह. तापसो ‘‘अम्हाकं सुसाने छड्डितपिलोतिका वट्टति, न मयं कोतुहलमङ्गलिका, कोतुहलमङ्गलं नामेतं न बुद्धपच्चेकबुद्धबोधिसत्तेहि वण्णितं, तस्मा पण्डितेन नाम कोतुहलमङ्गलिकेन न भवितब्ब’’न्ति ब्राह्मणस्स धम्मं देसेसि. ब्राह्मणो धम्मं सुत्वा दिट्ठिं भिन्दित्वा बोधिसत्तं सरणं गतो. बोधिसत्तोपि अपरिहीनज्झानो ब्रह्मलोकपरायणो अहोसि.

सत्थापि इमं अतीतं आहरित्वा अभिसम्बुद्धो हुत्वा ब्राह्मणस्स धम्मं देसेन्तो इमं गाथमाह –

८७.

‘‘यस्स मङ्गला समूहता, उप्पाता सुपिना च लक्खणा च;

सो मङ्गलदोसवीतिवत्तो, युगयोगाधिगतो न जातुमेती’’ति.

तत्थ यस्स मङ्गला समूहताति यस्स अरहतो खीणासवस्स दिट्ठमङ्गलं, सुतमङ्गलं, मुतमङ्गलन्ति एते मङ्गला समुच्छिन्ना. उप्पाता सुपिना च लक्खणा चाति ‘‘एवरूपो चन्दग्गाहो भविस्सति, एवरूपो सूरियग्गाहो भविस्सति, एवरूपो नक्खत्तग्गाहो भविस्सति, एवरूपो उक्कापातो भविस्सति, एवरूपो दिसाडाहो भविस्सती’’ति इमे पञ्च महाउप्पाता, नानप्पकारा सुपिना, सुभगलक्खणं, दुब्भगलक्खणं, इत्थिलक्खणं, पुरिसलक्खणं, दासिलक्खणं, दासलक्खणं, असिलक्खणं, हत्थिलक्खणं, अस्सलक्खणं, उसभलक्खणं, आवुधलक्खणं, वत्थलक्खणन्ति एवमादिकानि लक्खणानि इमे च दिट्ठिट्ठाना यस्स समूहता, न एतेहि उप्पातादीहि अत्तनो मङ्गलं वा अवमङ्गलं वा पच्चेति. सो मङ्गलदोसवीतिवत्तोति सो खीणासवो सब्बमङ्गलदोसे वीतिवत्तो अतिक्कन्तो पजहित्वा ठितो. युगयोगाधिगतोति ‘‘कोधो च उपनाहो च, मक्खो च पळासो चा’’तिआदिना (विभ. ८३३) नयेन द्वे द्वे एकतो आगतकिलेसा युगा नाम. कामयोगो, भवयोगो, दिट्ठियोगो, अविज्जायोगोति इमे संसारे योजनभावतो चत्तारो योगा नाम. ते युगे च योगे चाति युगयोगे अधिगतो अभिभवित्वा गतो वीतिवत्तो समतिक्कन्तो खीणासवो भिक्खु. न जातुमेतीति पुन पटिसन्धिवसेन एकंसेनेव इमं लोकं न एति नागच्छतीति.

एवं सत्था इमाय गाथाय ब्राह्मणस्स धम्मं देसेत्वा सच्चानि पकासेसि, सच्चपरियोसाने ब्राह्मणो सद्धिं पुत्तेन सोतापत्तिफले पतिट्ठहि. सत्था जातकं समोधानेसि – ‘‘तदा एतेव पितापुत्ता इदानि पितापुत्ता अहेसुं, तापसो पन अहमेव अहोसि’’न्ति.

मङ्गलजातकवण्णना सत्तमा.

[८८] ८. सारम्भजातकवण्णना

कल्याणिमेव मुञ्चेय्याति इदं सत्था जेतवने विहरन्तो ओमसवादसिक्खापदं (पाचि. १५) आरब्भ कथेसि. द्वेपि वत्थूनि हेट्ठा नन्दिविसालजातके वुत्तसदिसानेव. इमस्मिं पन जातके बोधिसत्तो गन्धाररट्ठे तक्कसिलायं अञ्ञतरस्स ब्राह्मणस्स सारम्भो नाम बलिबद्दो अहोसि. सत्था इदं अतीतवत्थुं कथेत्वा अभिसम्बुद्धो हुत्वा इमं गाथमाह –

८८.

‘‘कल्याणिमेव मुञ्चेय्य, न हि मुञ्चेय्य पापिकं;

मोक्खो कल्याणिया साधु, मुत्वा तप्पति पापिक’’न्ति.

तत्थ कल्याणिमेव मुञ्चेय्याति चतुदोसविनिमुत्तं कल्याणिं सुन्दरं अनवज्जं वाचमेव मुञ्चेय्य विस्सज्जेय्य कथेय्य. न हि मुञ्चेय्य पापिकन्ति पापिकं लामिकं परेसं अप्पियं अमनापं न मुञ्चेय्य न कथेय्य. मोक्खोकल्याणिया साधूति कल्याणवाचाय विस्सज्जनमेव इमस्मिं लोके साधु सुन्दरं भद्दकं. मुत्वा तप्पति पापिकन्ति पापिकं फरुसवाचं मुञ्चित्वा विस्सज्जेत्वा कथेत्वा सो पुग्गलो तप्पति सोचति किलमतीति.

एवं सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा ब्राह्मणो आनन्दो अहोसि, ब्राह्मणी उप्पलवण्णा, सारम्भो पन अहमेव अहोसि’’न्ति.

सारम्भजातकवण्णना अट्ठमा.

[८९] ९. कुहकजातकवण्णना

वाचावकिर ते आसीति इदं सत्था जेतवने विहरन्तो एकं कुहकभिक्खुं आरब्भ कथेसि. कुहकवत्थु उद्दालकजातके आवि भविस्सति.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते एकं गामकं उपनिस्साय एको कूटजटिलो कुहकतापसो वसति. एको कुटुम्बिको तस्स अरञ्ञे पण्णसालं कारेत्वा तत्थ नं वासेन्तो अत्तनो गेहे पणीताहारेन पटिजग्गति. सो तं कूटजटिलं ‘‘सीलवा एसो’’ति सद्दहित्वा चोरभयेन सुवण्णनिक्खसतं तस्स पण्णसालं नेत्वा भूमिगतं कत्वा ‘‘इदं ओलोकेय्यासि, भन्ते’’ति आह. अथ नं तापसो ‘‘पब्बजितानं नाम, आवुसो, एवरूपं कथेतुं, न वट्टति, अम्हाकं पन परसन्तके लोभो नाम नत्थी’’ति आह. सो ‘‘साधु, भन्ते’’ति तस्स वचनं सद्दहित्वा पक्कामि. दुट्ठतापसो ‘‘सक्का एत्तकेन जीवितु’’न्ति कतिपाहं अतिक्कमित्वा तं सुवण्णं गहेत्वा अन्तरामग्गे एकस्मिं ठाने ठपेत्वा आगन्त्वा पण्णसालायमेव वसित्वा पुनदिवसे तस्स गेहे भत्तकिच्चं कत्वा एवमाह ‘‘आवुसो, मयं तुम्हे निस्साय चिरं वसिम्ह, अतिचिरं एकस्मिं ठाने वसन्तानं मनुस्सेहि सद्धिं संसग्गो होति, संसग्गो च नाम पब्बजितानं मलं, तस्मा गच्छामह’’न्ति वत्वा तेन पुनप्पुनं याचियमानोपि निवत्तितुं न इच्छि. अथ नं सो ‘‘एवं सन्ते गच्छथ, भन्ते’’ति याव गामद्वारं अनुगन्त्वा निवत्ति. तापसोपि थोकं गन्त्वाव ‘‘इमं कुटुम्बिकं मया वञ्चेतुं वट्टती’’ति चिन्तेत्वा जटानं अन्तरे तिणं ठपेत्वा पटिनिवत्ति. कुटुम्बिको ‘‘किं, भन्ते, निवत्तित्था’’ति पुच्छि. आवुसो तुम्हाकं गेहच्छदनतो मे जटासु एकतिणं लग्गं, अदिन्नादानञ्च नाम पब्बजितानं न वट्टति, तं आदाय आगतोम्हीति. कुटुम्बिको ‘‘छड्डेत्वा गच्छथ, भन्ते’’ति वत्वा ‘‘तिणसलाकम्पि नाम परसन्तकं न गण्हाति, अहो कुक्कुच्चको मे अय्यो’’ति पसीदित्वा वन्दित्वा उय्योजेसि.

तदा पन बोधिसत्तेन भण्डत्थाय पच्चन्तं गच्छन्तेन तस्मिं निवेसने निवासो गहितो होति. सो तापसस्स वचनं सुत्वाव ‘‘अद्धा इमिना दुट्ठतापसेन इमस्स किञ्चि गहितं भविस्सती’’ति कुटुम्बिकं पुच्छि ‘‘अत्थि पन ते, सम्म, किञ्चि एतस्स तापसस्स सन्तिके निक्खित्त’’न्ति? ‘‘अत्थि, सम्म, सुवण्णनिक्खसत’’न्ति. ‘‘तेन हि गच्छ, तं उपधारेही’’ति . सो पण्णसालं गन्त्वा तं अदिस्वा वेगेनागन्त्वा ‘‘नत्थि, सम्मा’’ति आह. ‘‘न ते सुवण्णं अञ्ञेन गहितं, तेनेव कुहकतापसेन गहितं, एहि, तं अनुबन्धित्वा गण्हामा’’ति वेगेन गन्त्वा कूटतापसं गण्हित्वा हत्थेहि च पादेहि च पोथेत्वा सुवण्णं आहरापेत्वा गण्हिंसु. बोधिसत्तो सुवण्णं दिस्वा ‘‘निक्खसतं हरमानो असज्जित्वा तिणमत्ते सत्तोसी’’ति वत्वा तं गरहन्तो इमं गाथमाह –

८९.

‘‘वाचाव किर ते आसि, सण्हा सखिलभाणिनो;

तिणमत्ते असज्जित्थो, नो च निक्खसतं हर’’न्ति.

तत्थ वाचाव किर ते आसि, सण्हा सखिलभाणिनोति ‘‘पब्बजितानं तिणमत्तम्पि अदिन्नं आदातुं न वट्टती’’ति एवं सखिलं मुदुवचनं वदन्तस्स वाचा एव किर ते सण्हा आसि, वचनमत्तमेव मट्ठं अहोसीति अत्थो. तिणमत्ते असज्जित्थोति कूटजटिल एकिस्सा तिणसलाकाय कुक्कुच्चं कुरुमानो त्वं सत्तो आसत्तो लग्गो अहोसि. नो च निक्खसतं हरन्ति इमं पन निक्खसतं हरन्तो असत्तो निल्लग्गोव जातोसीति.

एवं बोधिसत्तो तं गरहित्वा ‘‘मा पुन, कूटजटिल, एवरूपमकासी’’ति ओवादं दत्वा यथाकम्मं गतो.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘न, भिक्खवे, इदानेवेस भिक्खु कुहको, पुब्बेपि कुहकोयेवा’’ति वत्वा जातकं समोधानेसि – ‘‘तदा कूटतापसो कुहकभिक्खु अहोसि, पण्डितपुरिसो पन अहमेव अहोसि’’न्ति.

कुहकजातकवण्णना नवमा.

[९०] १०. अकतञ्ञुजातकवण्णना

यो पुब्बे कतकल्याणोति इदं सत्था जेतवने विहरन्तो अनाथपिण्डिकं आरब्भ कथेसि. तस्स किरेको पच्चन्तवासिको सेट्ठि अदिट्ठसहायो अहोसि. सो एकदा पच्चन्ते उट्ठानकभण्डस्स पञ्च सकटसतानि पूरेत्वा कम्मन्तिकमनुस्से आह – ‘‘गच्छथ, भो, इमं भण्डं सावत्थिं नेत्वा अम्हाकं सहायकस्स अनाथपिण्डिकमहासेट्ठिस्स पच्चग्घेन विक्किणित्वा पटिभण्डं आहरथा’’ति. ते ‘‘साधू’’ति तस्स वचनं सम्पटिच्छित्वा सावत्थिं गन्त्वा महासेट्ठिं दिस्वा पण्णाकारं दत्वा तं पवत्तिं आरोचेसुं. महासेट्ठि ‘‘स्वागतं वो’’ति तेसं आवासञ्च परिब्बयञ्च दापेत्वा सहायकस्स सुखं पुच्छित्वा भण्डं विक्किणित्वा पटिभण्डं दापेसि. ते पच्चन्तं गन्त्वा तमत्थं अत्तनो सेट्ठिस्स आरोचेसुं.

अपरभागे अनाथपिण्डिकोपि तथेव पञ्च सकटसतानि तत्थ पेसेसि. मनुस्सा तत्थ गन्त्वा पण्णाकारं आदाय पच्चन्तवासिकसेट्ठिं पस्सिंसु. सो ‘‘कुतो आगच्छथा’’ति पुच्छित्वा ‘‘सावत्थितो तुम्हाकं सहायकस्स अनाथपिण्डिकस्स सन्तिका’’ति वुत्ते ‘‘अनाथपिण्डिकोति कस्सचि पुरिसस्स नामं भविस्सती’’ति परिहासं कत्वा पण्णाकारं गहेत्वा ‘‘गच्छथ तुम्हे’’ति उय्योजेसि, नेव निवासं, न परिब्बयं दापेसि. ते सयमेव भण्डं विक्किणित्वा पटिभण्डं आदाय सावत्थिं आगन्त्वा सेट्ठिस्स तं पवत्तिं आरोचेसुं.

अथ सो पच्चन्तवासी पुनपि एकवारं तथेव पञ्च सकटसतानि सावत्थिं पेसेसि, मनुस्सा पण्णाकारं आदाय महासेट्ठिं पस्सिंसु. ते पन दिस्वा अनाथपिण्डिकस्स मनुस्सा ‘‘मयं, सामि, एतेसं निवासञ्च भत्तञ्च परिब्बयञ्च जानिस्सामा’’ति वत्वा तेसं सकटानि बहिनगरे तथारूपे ठाने मोचापेत्वा ‘‘तुम्हे इधेव वसथ, अम्हाकं वो घरे यागुभत्तञ्च परिब्बयो च भविस्सती’’ति गन्त्वा दासकम्मकरे सन्निपातेत्वा मज्झिमयामसमनन्तरे पञ्च सकटसतानि विलुम्पित्वा निवासनपारुपनानिपि नेसं अच्छिन्दित्वा गोणे पलापेत्वा सकटानि विचक्कानि कत्वा भूमियं ठपेत्वा चक्कानिपि गण्हित्वाव अगमंसु. पच्चन्तवासिनो निवासनमत्तस्सपि सामिका अहुत्वा भीता वेगेन पलायित्वा पच्चन्तमेव गता. सेट्ठिमनुस्सापि तमत्थं महासेट्ठिनो आरोचेसुं. सो ‘‘अत्थि दानिदं कथापाभत’’न्ति सत्थु सन्तिकं गन्त्वा आदितो पट्ठाय सब्बं तं पवत्तिं आरोचेसि. सत्था ‘‘न खो, गहपति, सो पच्चन्तवासी इदानेव एवंसीलो, पुब्बेपि एवंसीलोयेव अहोसी’’ति वत्वा तेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो बाराणसियं महाविभवो सेट्ठि अहोसि. तस्सेको पच्चन्तवासिको सेट्ठि अदिट्ठसहायो अहोसि. सब्बं अतीतवत्थु पच्चुप्पन्नवत्थुसदिसमेव बोधिसत्तो पन अत्तनो मनुस्सेहि ‘‘अज्ज अम्हेहि इदं नाम कत’’न्ति आरोचिते ‘‘पठमं अत्तनो कतं उपकारं अजानन्ता पच्छा एवरूपं लभन्तियेवा’’ति वत्वा सम्पत्तपरिसाय धम्मं देसेन्तो इमं गाथमाह –

९०.

‘‘यो पुब्बे कतकल्याणो, कतत्थो नावबुज्झति;

पच्छा किच्चे समुप्पन्ने, कत्तारं नाधिगच्छती’’ति.

तत्रायं पिण्डत्थो – खत्तियादीसु यो कोचि पुरिसो पुब्बे पठमतरं अञ्ञेन कतकल्याणो कतूपकारो कतत्थो निप्फादितकिच्चो हुत्वा तं परेन अत्तनि कतं कल्याणञ्चेव अत्थञ्च न जानाति, सो पच्छा अत्तनो किच्चे समुप्पन्ने तस्स किच्चस्स कत्तारं नाधिगच्छति न लभतीति.

एवं बोधिसत्तो इमाय गाथाय धम्मं देसेत्वा दानादीनि पुञ्ञानि कत्वा यथाकम्मं गतो.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा पच्चन्तवासी इदानीपि पच्चन्तवासीयेव, बाराणसिसेट्ठि पन अहमेव अहोसि’’न्ति.

अकतञ्ञुजातकवण्णना दसमा.

अपायिम्हवग्गो नवमो.

तस्सुद्दानं –

सुरापानं मित्तविन्दं, काळकण्णी अत्थद्वारं;

किंपक्कसीलवीमंसं, मङ्गलञ्चापि सारम्भं;

कुहकं अकतञ्ञू चाति.

१०. लित्तवग्गो

[९१] १. लित्तजातकवण्णना

लित्तंपरमेन तेजसाति इदं सत्था जेतवने विहरन्तो अपच्चवेक्खितपरिभोगं आरब्भ कथेसि. तस्मिं किर काले भिक्खू चीवरादीनि लभित्वा येभुय्येन अपच्चवेक्खित्वा परिभुञ्जन्ति. ते चत्तारो पच्चये अपच्चवेक्खित्वा परिभुञ्जमाना येभुय्येन निरयतिरच्छानयोनितो न मुच्चन्ति. सत्था तं कारणं ञत्वा भिक्खूनं अनेकपरियायेन धम्मिं कथं कथेत्वा अपच्चवेक्खितपरिभोगे आदीनवं दस्सेत्वा ‘‘भिक्खवे, भिक्खुना नाम चत्तारो पच्चये लभित्वा अपच्चवेक्खित्वा परिभुञ्जितुं न वट्टति, तस्मा इतो पट्ठाय चत्तारो पच्चये पच्चवेक्खित्वा परिभुञ्जेय्याथा’’ति पच्चवेक्खनविधिं दस्सेन्तो ‘‘इध पन, भिक्खवे, भिक्खु पटिसङ्खा योनिसो चीवरं पटिसेवति सीतस्स पटिघाताया’’तिआदिना (म. नि. १.२३; अ. नि. ६.५८) नयेन तन्तिं ठपेत्वा ‘‘भिक्खवे, चत्तारो पच्चये एवं पच्चवेक्खित्वा परिभुञ्जितुं वट्टति, अपच्चवेक्खित्वा परिभोगो नाम हलाहलविसपरिभोगसदिसो. पोराणका हि अपच्चवेक्खित्वा दोसं अजानित्वा विसं परिभुञ्जित्वा विपाकन्ते महादुक्खं अनुभविंसू’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो अञ्ञतरस्मिं महाभोगकुले निब्बत्तित्वा वयप्पत्तो अक्खधुत्तो अहोसि. अथापरो कूटक्खधुत्तो बोधिसत्तेन सद्धिं कीळन्तो अत्तनो जये वत्तमाने केळिमण्डलं न भिन्दति, पराजयकाले पन अक्खं मुखे पक्खिपित्वा ‘‘अक्खो नट्ठो’’ति केळिमण्डलं भिन्दित्वा पक्कमति. बोधिसत्तो तस्स तं कारणं ञत्वा ‘‘होतु, जानिस्सामेत्थ पतिरूपकारण’’न्ति अक्खे आदाय अत्तनो घरे हलाहलविसेन रञ्जित्वा पुनप्पुनं सुक्खापेत्वा ते आदाय तस्स सन्तिकं गन्त्वा ‘‘एहि, सम्म, अक्खेहि कीळामा’’ति आह. सो ‘‘साधु, सम्मा’’ति केळिमण्डलं सज्जेत्वा तेन सद्धिं कीळन्तो अत्तनो पराजयकाले एकं अक्खं मुखे पक्खिपि. अथ नं बोधिसत्तो तथा करोन्तं दिस्वा ‘‘गिलाहि ताव, पच्छा इदं नामेतन्ति जानिस्ससी’’ति चोदेतुं इमं गाथमाह –

९१.

‘‘लित्तं परमेन तेजसा, गिलमक्खं पुरिसो न बुज्झति;

गिल रे गिल पापधुत्तक, पच्छा ते कटुकं भविस्सती’’ति.

तत्थ लित्तन्ति मक्खितं रञ्जितं. परमेन तेजसाति उत्तमतेजसम्पन्नेन हलाहलविसेन. गिलन्ति गिलन्तो. अक्खन्ति गुळकं. न बुज्झतीति ‘‘अयं मे गिलतो इदं नाम करिस्सती’’ति न जानाति. गिल रेति गिलाहि अरे. गिलाति पुनपि चोदेन्तो वदति. पच्छा ते कटुकं भविस्सतीति इमस्मिं ते अक्खे गिलिते पच्छा एतं विसं तिखिणं भविस्सतीति अत्थो.

सो बोधिसत्तस्स कथेन्तस्सेव विसवेगेन मुच्छितो अक्खीनि परिवत्तेत्वा खन्धं नामेत्वा पति. बोधिसत्तो ‘‘इदानिस्स जीवितदानं दातुं वट्टती’’ति ओसधपरिभावितं वमनयोगं दत्वा वमेत्वा सप्पिफाणितमधुसक्करादयो खादापेत्वा अरोगं कत्वा ‘‘पुन एवरूपं मा अकासी’’ति ओवदित्वा दानादीनि पुञ्ञानि कत्वा यथाकम्मं गतो.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘भिक्खवे, अपच्चवेक्खितपरिभोगो नाम अपच्चवेक्खित्वा कतविसपरिभोगसदिसो होती’’ति वत्वा जातकं समोधानेसि – ‘‘तदा पण्डितधुत्तो अहमेव अहोसिं, कूटधुत्तो पनेत्थ न कथीयति, यथा च एत्थ, एवं सब्बत्थ. यो पन इमस्मिं काले न पञ्ञायति, सो न कथीयतेवा’’ति.

लित्तजातकवण्णना पठमा.

[९२] २. महासारजातकवण्णना

उक्कट्ठेसूरमिच्छन्तीति इदं सत्था जेतवने विहरन्तो आयस्मन्तं आनन्दत्थेरं आरब्भ कथेसि. एकस्मिञ्हि समये कोसलरञ्ञो इत्थियो चिन्तयिंसु ‘‘बुद्धुप्पादो नाम दुल्लभो, तथा मनुस्सपटिलाभो, परिपुण्णायतनता च. मयञ्च इमं दुल्लभं खणसमवायं लभित्वापि अत्तनो रुचिया विहारं गन्त्वा धम्मं वा सोतुं बुद्धपूजं वा कातुं दानं वा दातुं न लभाम, मञ्जूसाय पक्खित्ता विय वसाम, रञ्ञो कथेत्वा अम्हाकं धम्मं देसेतुं अनुच्छविकं एकं भिक्खुं पक्कोसापेत्वा तस्स सन्तिके धम्मं सोस्साम, ततो यं सक्खिस्साम, तं उग्गण्हिस्साम, दानादीनि च पुञ्ञानि करिस्साम. एवं नो अयं खणपटिलाभो सफलो भविस्सती’’ति. ता सब्बापि राजानं उपसङ्कमित्वा अत्तना चिन्तितकारणं कथयिंसु. राजा ‘‘साधू’’ति सम्पटिच्छि.

अथेकदिवसं राजा उय्यानकीळं कीळितुकामो उय्यानपालं पक्कोसापेत्वा ‘‘उय्यानं सोधेही’’ति आह. उय्यानपालो उय्यानं सोधेन्तो सत्थारं अञ्ञतरस्मिं रुक्खमूले निसिन्नं दिस्वा रञ्ञो सन्तिकं गन्त्वा ‘‘सुद्धं, देव, उय्यानं, अपिचेत्थ अञ्ञतरस्मिं रुक्खमूले भगवा निसिन्नो’’ति आह. राजा ‘‘साधु, सम्म, सत्थु सन्तिके धम्मम्पि सोस्सामा’’ति अलङ्कतरथं अभिरुहित्वा उय्यानं गन्त्वा सत्थु सन्तिकं अगमासि.

तस्मिञ्च समये छत्तपाणि नामेको अनागामी उपासको सत्थु सन्तिके धम्मं सुणमानो निसिन्नो होति. राजा तं दिस्वा आसङ्कमानो मुहुत्तं ठत्वा पुन ‘‘सचायं पापको भवेय्य, न सत्थु सन्तिके निसीदित्वा धम्मं सुणेय्य, अपापकेन इमिना भवितब्ब’’न्ति चिन्तेत्वा सत्थारं उपसङ्कमित्वा वन्दित्वा एकमन्तं निसीदि. उपासको बुद्धगारवेन रञ्ञो पच्चुट्ठानं वा वन्दनं वा न अकासि, तेनस्स राजा अनत्तमनो अहोसि. सत्था तस्स अनत्तमनभावं ञत्वा उपासकस्स गुणं कथेसि ‘‘अयं, महाराज, उपासको बहुस्सुतो आगतागमो कामेसु वीतरागो’’ति राजा ‘‘न इमिना ओरकेन भवितब्बं, यस्स सत्था गुणं वण्णेती’’ति चिन्तेत्वा ‘‘उपासक, वदेय्यासि येन ते अत्थो’’ति आह. उपासको ‘‘साधू’’ति सम्पटिच्छि. राजा सत्थु सन्तिके धम्मं सुत्वा सत्थारं पदक्खिणं कत्वा पक्कामि.

सो एकदिवसं उपरिपासादे महावातपानं विवरित्वा ठितो तं उपासकं भुत्तपातरासं छत्तमादाय जेतवनं गच्छन्तं दिस्वा पक्कोसापेत्वा एवमाह ‘‘त्वं किर, उपासक, बहुस्सुतो, अम्हाकञ्च इत्थियो धम्मं सोतुकामा चेव उग्गहेतुकामा च, साधु वतस्स सचे तासं धम्मं वाचेय्यासी’’ति. ‘‘देव, गिहीनं नाम राजन्तेपुरे धम्मं देसेतुं वा वाचेतुं वा नप्पतिरूपं, अय्यानं एव पतिरूप’’न्ति. राजा ‘‘सच्चं एस वदती’’ति उय्योजेत्वा इत्थियो पक्कोसापेत्वा ‘‘भद्दे, अहं तुम्हाकं धम्मदेसनत्थाय च धम्मवाचनत्थाय च सत्थु सन्तिकं गन्त्वा एकं भिक्खुं याचामि, असीतिया महासावकेसु कतरं याचामी’’ति आह. ता सब्बापि मन्तेत्वा धम्मभण्डागारिकं आनन्दत्थेरमेव आरोचेसुं. राजा सत्थु सन्तिकं गन्त्वा वन्दित्वा एकमन्तं निसिन्नो एवमाह ‘‘भन्ते, अम्हाकं गेहे इत्थियो आनन्दत्थेरस्स सन्तिके धम्मं सोतुञ्च उग्गण्हितुञ्च इच्छन्ति, साधु वत सचे थेरो अम्हाकं गेहे धम्मं देसेय्य चेव वाचेय्य चा’’ति. सत्था ‘‘साधू’’ति सम्पटिच्छित्वा थेरं आणापेसि. ततो पट्ठाय रञ्ञो इत्थियो थेरस्स सन्तिके धम्मं सुणन्ति चेव उग्गण्हन्ति च.

अथेकदिवसं रञ्ञो चूळामणि नट्ठो. राजा तस्स नट्ठभावं सुत्वा अमच्चे आणापेसि ‘‘सब्बे अन्तोवळञ्जनके मनुस्से गहेत्वा चूळामणिं आहरापेथा’’ति. अमच्चा मातुगामे आदिं कत्वा चूळामणिं परिपुच्छन्ता अदिस्वा महाजनं किलमेन्ति. तं दिवसं आनन्दत्थेरो राजनिवेसनं पविट्ठो. यथा ता इत्थियो पुब्बे थेरं दिस्वाव हट्ठतुट्ठा धम्मं सुणन्ति चेव उग्गण्हन्ति च, तथा अकत्वा सब्बा दोमनस्सप्पत्ताव अहेसुं. ततो थेरेन ‘‘कस्मा तुम्हे अज्ज एवरूपा जाता’’ति पुच्छिता एवमाहंसु ‘‘भन्ते, रञ्ञो चूळामणिं परियेसामाति अमच्चा मातुगामे उपादाय अन्तोवळञ्जनके किलमेन्ति, न जानाम कस्स ‘किं भविस्सती’ति, तेनम्ह दोमनस्सप्पत्ता’’ति. थेरो ‘‘मा चिन्तयित्था’’ति ता समस्सासेत्वा रञ्ञो सन्तिकं गन्त्वा पञ्ञत्तासने निसीदित्वा ‘‘मणि किर ते, महाराज, नट्ठो’’ति पुच्छि. ‘‘आम, भन्ते’’ति. ‘‘असक्खि पन तं आहरापेतु’’न्ति. ‘‘भन्ते, सब्बं अन्तोजनं गहेत्वा किलमेन्तोपि न सक्कोमि आहरापेतु’’न्ति. ‘‘महाराज, महाजनं अकिलमेत्वाव आहरणूपायो अत्थी’’ति. ‘‘कतरो, भन्ते’’ति? ‘‘पिण्डदानं, महाराजा’’ति. ‘‘कतरं पिण्डदानं, भन्ते’’ति? ‘‘महाराज, यत्तकेसु आसङ्का अत्थि, ते गहेत्वा एकेकस्स एकेकं पलालपिण्डं वा मत्तिकापिण्डं वा दत्वा ‘इमं पच्चूसकाले आहरित्वा असुकट्ठाने नाम पातेथा’ति वत्तब्बं. येन गहितो भविस्सति, सो तस्मिं पक्खिपित्वा आहरिस्सति. सचे पठमदिवसेयेव पातेन्ति, इच्चेतं कुसलं. नो चे पातेन्ति, दुतियदिवसेपि ततियदिवसेपि तथेव कातब्बं. एवं महाजनो च न किलमिस्सति, मणिञ्च लभिस्ससी’’ति एवं वत्वा थेरो अगमासि.

राजा वुत्तनयेनेव तयो दिवसे दापेसि, नेव मणिं आहरिंसु. थेरो ततियदिवसे आगन्त्वा ‘‘किं, महाराज, पातितो मणी’’ति पुच्छि. ‘‘न पातेन्ति, भन्ते’’ति. ‘‘तेन हि, महाराज, महातलस्मिंयेव पटिच्छन्नट्ठाने महाचाटिं ठपापेत्वा उदकस्स पूरापेत्वा साणिं परिक्खिपापेत्वा ‘सब्बे अन्तोवळञ्जनकमनुस्सा च इत्थियो च उत्तरासङ्गं कत्वा एकेकोव अन्तोसाणिं पविसित्वा हत्थं धोवित्वा आगच्छन्तू’ति वदेही’’ति थेरो इमं उपायं आचिक्खित्वा पक्कामि. राजा तथा कारेसि. मणिचोरो चिन्तेसि ‘‘धम्मभण्डागारिको इमं अधिकरणं आदाय मणिं अदस्सेत्वा ओसक्किस्सतीति अट्ठानमेतं, पातेतुं दानि वट्टती’’ति मणिं पटिच्छन्नं कत्वा आदाय अन्तोसाणिं पविसित्वा चाटियं पातेत्वा निक्खमि. सब्बेसं निक्खन्तकाले उदकं छड्डेत्वा मणिं अद्दसंसु. राजा ‘‘थेरं निस्साय महाजनं अकिलमेत्वाव मे मणि लद्धो’’ति तुस्सि, अन्तोवळञ्जनकमनुस्सापि ‘‘थेरं निस्साय महादुक्खतो मुत्तम्हा’’ति तुस्सिंसु. ‘‘थेरस्सानुभावेन रञ्ञो चूळामणि लद्धो’’ति थेरस्सानुभावो सकलनगरे चेव भिक्खुसङ्घे च पाकटो जातो.

धम्मसभायं सन्निसिन्ना भिक्खू थेरस्स गुणं वण्णयिंसु ‘‘आवुसो, आनन्दत्थेरो अत्तनो बहुस्सुतताय पण्डिच्चेन उपायकुसलताय महाजनं अकिलमेत्वा उपायेनेव रञ्ञो मणिं दस्सेसी’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानि आनन्देनेव परहत्थगतं भण्डं दस्सितं, पुब्बेपि पण्डिता महाजनं अकिलमेत्वा उपायेनेव तिरच्छानहत्थगतं भण्डं दस्सयिंसू’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सब्बसिप्पेसु निप्फत्तिं पत्तो तस्सेव अमच्चो अहोसि. अथेकदिवसं राजा महन्तेन परिवारेन उय्यानं गन्त्वा वनन्तरानि विचरित्वा उदककीळं कीळितुकामो मङ्गलपोक्खरणिं ओतरित्वा इत्थागारम्पि पक्कोसि. इत्थियो अत्तनो अत्तनो सीसूपगगीवूपगादीनि आभरणानि ओमुञ्चित्वा उत्तरासङ्गेसु पक्खिपित्वा समुग्गपिट्ठेसु ठपेत्वा दासियो पटिच्छापेत्वा पोक्खरणिं ओतरिंसु. अथेका उय्यानमक्कटी साखन्तरे निसिन्ना देविं पिळन्धनानि ओमुञ्चित्वा उत्तरासङ्गे पक्खिपित्वा समुग्गपिट्ठे ठपयमानं दिस्वा तस्सा मुत्ताहारं पिळन्धितुकामा हुत्वा दासिया पमादं ओलोकयमाना निसीदि, दासीपि तं रक्खमाना तहं तहं ओलोकेत्वा निसिन्नायेव निद्दायितुं आरभि. मक्कटी तस्सा पमादभावं ञत्वा वातवेगेन ओतरित्वा महामुत्ताहारं गीवाय पटिमुञ्चित्वा वातवेगेन उप्पतित्वा साखन्तरे निसीदित्वा अञ्ञासं मक्कटीनं दस्सनभयेन एकस्मिं रुक्खसुसिरट्ठाने ठपेत्वा उपसन्तूपसन्ता विय तं रक्खमाना निसीदि.

सापि खो दासी पटिबुज्झित्वा मुत्ताहारं अपस्सन्ती कम्पमाना अञ्ञं उपायं अदिस्वा ‘‘पुरिसो देविया मुत्ताहारं गहेत्वा पलातो’’ति महाविरवं विरवि. आरक्खमनुस्सा ततो ततो सन्निपतित्वा तस्सा वचनं सुत्वा रञ्ञो आरोचयिंसु. राजा ‘‘चोरं गण्हथा’’ति आह. पुरिसा उय्याना निक्खमित्वा ‘‘चोरं गण्हथ, चोरं गण्हथा’’ति इतो चितो च ओलोकेन्ति. अथेको जानपदो बलिकारकपुरिसो तं सद्दं सुत्वा कम्पमानो पलायि. तं दिस्वा राजपुरिसा ‘‘अयं चोरो भविस्सती’’ति अनुबन्धित्वा तं गहेत्वा पोथेत्वा ‘‘अरे, दुट्ठचोर, एवं महासारं नाम पिळन्धनं अवहरिस्ससी’’ति परिभासिंसु. सो चिन्तेसि ‘‘सचाहं ‘न गण्हामी’ति वक्खामि, अज्ज मे जीवितं नत्थि, पोथेन्तायेव मं मारेस्सन्ति, सम्पटिच्छामि न’’न्ति. सो ‘‘आम, सामि, गहितं मे’’ति आह. अथ नं बन्धित्वा रञ्ञो सन्तिकं आनयिंसु. राजापि नं पुच्छि ‘‘गहितं ते महासारपिळन्धन’’न्ति? ‘‘आम, देवा’’ति . ‘‘इदानि तं कह’’न्ति. ‘‘देव, मया महासारं नाम मञ्चपीठम्पि न दिट्ठपुब्बं, सेट्ठि पन मं महासारपिळन्धनं गण्हापेसि, सोहं तं गहेत्वाव तस्स अदासिं, सो नं जानाती’’ति.

राजा सेट्ठिं पक्कोसापेत्वा ‘‘गहितं ते इमस्स हत्थतो महासारपिळन्धन’’न्ति पुच्छि. ‘‘आम, देवा’’ति. ‘‘कहं त’’न्ति. ‘‘पुरोहितस्स मे दिन्न’’न्ति. पुरोहितम्पि पक्कोसापेत्वा तथेव पुच्छि, सोपि सम्पटिच्छित्वा ‘‘गन्धब्बस्स मे दिन्न’’न्ति आह. तम्पि पक्कोसापेत्वा ‘‘पुरोहितस्स हत्थतो ते महासारपिळन्धनं गहित’’न्ति पुच्छि. ‘‘आम, देवा’’ति. ‘‘कहं त’’न्ति. ‘‘किलेसवसेन मे वण्णदासिया दिन्न’’न्ति. तम्पि पक्कोसापेत्वा पुच्छि, सा ‘‘न गण्हामी’’ति आह. ते पञ्च जने पुच्छन्तानञ्ञेव सूरियो अत्थं गतो. राजा ‘‘इदानि विकालो जातो, स्वे जानिस्सामा’’ति ते पञ्च जने अमच्चानं दत्वा नगरं पाविसि.

बोधिसत्तो चिन्तेसि – ‘‘इदं पिळन्धनं अन्तोवळञ्जे नट्ठं, अयञ्च गहपतिको बहिवळञ्जो, द्वारेपि बलवारक्खो, तस्मा अन्तोवळञ्जनकानम्पि तं गहेत्वा पलायितुं न सक्का. एवं नेव बहिवळञ्जनकानं, न अन्तो, उय्याने वळञ्जनकानं गहणूपायो दिस्सति. इमिना दुग्गतमनुस्सेन ‘सेट्ठिस्स मे दिन्न’न्ति कथेन्तेन अत्तनो मोक्खत्थाय कथितं भविस्सति, सेट्ठिनापि ‘पुरोहितस्स मे दिन्न’न्ति कथेन्तेन ‘एकतो हुत्वा नित्थरिस्सामी’ति चिन्तेत्वा कथितं भविस्सति, पुरोहितेनापि ‘गन्धब्बस्स मे दिन्न’न्ति कथेन्तेन ‘बन्धनागारे गन्धब्बं निस्साय सुखेन वसिस्सामा’ति चिन्तेत्वा कथितं भविस्सति, गन्धब्बेनापि ‘वण्णदासिया मे दिन्न’न्ति कथेन्तेन ‘एकन्तेन अनुक्कण्ठिता भविस्सामा’ति चिन्तेत्वा कथितं भविस्सति, इमेहि पञ्चहिपि चोरेहि न भवितब्बं, उय्याने मक्कटा बहू, पिळन्धनेन एकिस्सा मक्कटिया हत्थे आरुळ्हेन भवितब्ब’’न्ति. सो राजानं उपसङ्कमित्वा ‘‘महाराज, चोरे अम्हाकं निय्यादेथ, मयं तं किच्चं सोधेस्सामा’’ति आह. राजा ‘‘साधु, पण्डित, सोधेही’’ति तस्स निय्यादेसि.

बोधिसत्तो अत्तनो दासपुरिसे पक्कोसापेत्वा ते पञ्च जने एकस्मिंयेव ठाने वसापेत्वा समन्ता आरक्खं कत्वा कण्णं दत्वा ‘‘यं ते अञ्ञमञ्ञं कथेन्ति, तं मय्हं आरोचेथा’’ति वत्वा पक्कामि. ते तथा अकंसु. ततो मनुस्सानं सन्निसिन्नवेलाय सेट्ठि तं गहपतिकं आह – ‘‘अरे, दुट्ठगहपति, तया अहं, मया वा त्वं कहं दिट्ठपुब्बो, कदा ते मय्हं पिळन्धनं दिन्न’’न्ति आह. सो ‘‘सामि महासेट्ठि, अहं महासारं नाम रुक्खसारपादकं मञ्चपीठम्पि न जानामि, ‘तं निस्साय पन मोक्खं लभिस्सामी’ति एवं अवचं, मा मे कुज्झ, सामी’’ति आह. पुरोहितोपि सेट्ठिं आह ‘‘महासेट्ठि, त्वं इमिना अत्तनो अदिन्नकमेव मय्हं कथं अदासी’’ति? ‘‘मयम्पि द्वे इस्सरा, अम्हाकं एकतो हुत्वा ठितकाले कम्मं खिप्पं निप्फज्जिस्सती’’ति कथेसिन्ति. गन्धब्बोपि पुरोहितं आह ‘‘ब्राह्मण, कदा तया मय्हं पिळन्धनं दिन्न’’न्ति? ‘‘अहं तं निस्साय वसनट्ठाने सुखं वसिस्सामी’’ति कथेसिन्ति. वण्णदासीपि गन्धब्बं आह ‘‘अरे दुट्ठगन्धब्ब, अहं कदा तव सन्तिकं गतपुब्बा, त्वं वा मम सन्तिकं आगतपुब्बो, कदा ते मय्हं पिळन्धनं दिन्न’’न्ति? भगिनि किंकारणा कुज्झसि, ‘‘अम्हेसु पञ्चसु एकतो वसन्तेसु घरावासो भविस्सति, अनुक्कण्ठमाना सुखं वसिस्सामा’’ति कथेसिन्ति. बोधिसत्तो पयोजितमनुस्सानं सन्तिका तं कथं सुत्वा तेसं तथतो अचोरभावं ञत्वा ‘‘मक्कटिया गहितपिळन्धनं उपायेनेव पातेस्सामी’’ति गेण्डुमयानि बहूनि पिळन्धनानि कारेत्वा उय्याने मक्कटियो गाहापेत्वा हत्थपादगीवासु गेण्डुपिळन्धनानि पिळन्धापेत्वा विस्सज्जेसि. इतरा मक्कटी पिळन्धनं रक्खमाना उय्याने एव निसीदि.

बोधिसत्तो मनुस्से आणापेसि ‘‘गच्छथ तुम्हे, उय्याने सब्बा मक्कटियो उपधारेथ, यस्सा तं पिळन्धनं पस्सथ, तं उत्तासेत्वा पिळन्धनं गण्हथा’’ति. तापि खो मक्कटियो ‘‘पिळन्धनं नो लद्ध’’न्ति तुट्ठपहट्ठा उय्याने विचरन्तियो तस्सा सन्तिकं गन्त्वा ‘‘पस्स अम्हाकं पिळन्धन’’न्ति आहंसु. सा मक्कटी असहमाना ‘‘किं इमिना गेण्डुपिळन्धनेना’’ति मुत्ताहारं पिळन्धित्वा निक्खमि. अथ नं ते पुरिसा दिस्वा पिळन्धनं छड्डापेत्वा आहरित्वा बोधिसत्तस्स अदंसु. सो तं आदाय रञ्ञो दस्सेत्वा ‘‘इदं ते देव पिळन्धनं, ते पञ्चपि अचोरा, इदं पन उय्याने मक्कटिया आभत’’न्ति आह. ‘‘कथं पन ते, पण्डित, मक्कटिया हत्थं आरुळ्हभावो ञातो, कथं ते गहित’’न्ति? सो सब्बं आचिक्खि. राजा तुट्ठमानसो ‘‘सङ्गामसीसादीसु नाम सूरादयो इच्छितब्बा होन्ती’’ति बोधिसत्तस्स थुतिं करोन्तो इमं गाथमाह –

९२.

‘‘उक्कट्ठे सूरमिच्छन्ति, मन्तीसु अकुतूहलं;

पियञ्च अन्नपानम्हि, अत्थे जाते च पण्डित’’न्ति.

तत्थ उक्कट्ठेति उपकट्ठे, उभतोब्यूळ्हे सङ्गामे सम्पहारे वत्तमानेति अत्थो. सूरमिच्छन्तीति असनियापि मत्थके पतमानाय अपलायिनं सूरं इच्छन्ति, तस्मिं खणे एवरूपो सङ्गामयोधो पत्थेतब्बो होति. मन्तीसु अकुतूहलन्ति कत्तब्बाकत्तब्बकिच्चं सम्मन्तनकाले उप्पन्ने मन्तीसु यो अकुतूहलो अविकिण्णवाचो मन्तं न भिन्दति, तं इच्छन्ति, तादिसो तेसु ठानेसु पत्थेतब्बो होति. पियञ्च अन्नपानम्हीति मधुरे अन्नपाने पच्चुपट्ठिते सहपरिभुञ्जनत्थाय पियपुग्गलं पत्थेन्ति, तादिसो तस्मिं काले पत्थेतब्बो होति. अत्थे जाते च पण्डितन्ति अत्थगम्भीरे धम्मगम्भीरे किस्मिञ्चिदेव कारणे वा पञ्हे वा उप्पन्ने पण्डितं विचक्खणं इच्छन्ति. तथारूपो हि तस्मिं समये पत्थेतब्बो होतीति.

एवं राजा बोधिसत्तं वण्णेत्वा थोमेत्वा घनवस्सं वस्सेन्तो महामेघो विय सत्ताहि रतनेहि पूजेत्वा तस्सोवादे ठत्वा दानादीनि पुञ्ञानि कत्वा यथाकम्मं गतो, बोधिसत्तोपि यथाकम्मं गतो.

सत्था इमं धम्मदेसनं आहरित्वा थेरस्स गुणं कथेत्वा जातकं समोधानेसि – ‘‘तदा राजा आनन्दो अहोसि, पण्डितामच्चो पन अहमेव अहोसि’’न्ति.

महासारजातकवण्णना दुतिया.

[९३] ३. विस्सासभोजनजातकवण्णना

विस्ससे अविस्सत्थेति इदं सत्था जेतवने विहरन्तो विस्सासभोजनं आरब्भ कथेसि. तस्मिं किर समये येभुय्येन भिक्खू ‘‘मातरा नो दिन्नं, पितरा नो दिन्नं, भातरा, भगिनिया, चूळमातरा, चूळपितरा, मातुलेन, मातुलानिया दिन्नं. अम्हाकं गिहिकालेपि भिक्खुकालेपि एते दातुं युत्तरूपावा’’ति ञातीहि दिन्ने चत्तारो पच्चये विस्सत्था हुत्वा अपच्चवेक्खित्वा परिभुञ्जन्ति. सत्था तं कारणं ञत्वा ‘‘भिक्खूनं मया धम्मदेसनं कातुं वट्टती’’ति भिक्खू सन्निपातापेत्वा ‘‘भिक्खवे, भिक्खुना नाम ञातीहिपि अञ्ञातीहिपि दिन्नके चत्तारो पच्चये पच्चवेक्खित्वाव परिभोगो कातब्बो. अपच्चवेक्खित्वा परिभोगं कत्वा हि कालं कुरुमानो भिक्खु यक्खपेतअत्तभावतो न मुच्चति, अपच्चवेक्खितपरिभोगो नामेस विसपरिभोगसदिसो. विसञ्हि विस्सासिकेन दिन्नकम्पि अविस्सासिकेन दिन्नकम्पि मारेतियेव. पुब्बेपि विस्सासेन दिन्नं विसं परिभुञ्जित्वा जीवितक्खयं पत्ता’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो महाविभवो सेट्ठि अहोसि. तस्सेको गोपालको किट्ठसम्बाधसमये गावो गहेत्वा अरञ्ञं पविसित्वा तत्थ गोसालं कत्वा रक्खन्तो वसति. सेट्ठिनो च कालेन कालं गोरसं आहरति. अथस्स गोसालाय अविदूरे सीहो निवासं गण्हि. गावीनं सीहसन्तासेन मिलातानं खीरं मन्दं अहोसि. अथ नं एकदिवसं सप्पिं आदाय आगतं सेट्ठि पुच्छि ‘‘किं नु खो, सम्म गोपालक, मन्दं सप्पी’’ति? सो तं कारणं आचिक्खि. ‘‘अत्थि पन, सम्म, तस्स सीहस्स कत्थचि पटिबन्धो’’ति? ‘‘अत्थिस्स सामि, एकाय मिगमातुकाय सद्धिं संसग्गो’’ति. ‘‘सक्का पन तं गाहापेतु’’न्ति? ‘‘सक्का, सामी’’ति. ‘‘तेन हि तं गहेत्वा तस्सा नलाटतो पट्ठाय सरीरे लोमानि विसेन पुनप्पुनं रजित्वा सुक्खापेत्वा द्वे तयो दिवसे अतिक्कामेत्वा तं मिगमातुकं विस्सज्जेहि, सो तस्सा सिनेहेन सरीरं लेहित्वा जीवितक्खयं पापुणिस्सति. अथस्स चम्मनखदाठा चेव वसञ्च मंसञ्च गहेत्वा आगच्छेय्यासी’’ति हलाहलविसं दत्वा उय्योजेसि.

सो गोपालको जालं खिपित्वा उपायेन तं मिगमातुकं गण्हित्वा तथा अकासि. सीहो तं दिस्वाव बलवसिनेहेन तस्सा सरीरं लेहित्वा जीवितक्खयं पापुणि. गोपालकोपि चम्मादीनि गहेत्वा बोधिसत्तस्स सन्तिकं अगमासि. बोधिसत्तो तं कारणं ञत्वा ‘‘परेसु सिनेहो नाम न कातब्बो, एवं बलसम्पन्नोपि सीहो मिगराजा किलेसवसेन संसग्गं निस्साय मिगमातुकाय सरीरं लेहन्तो विसपरिभोगं कत्वा जीवितक्खयं पत्तो’’ति वत्वा सम्पत्तपरिसाय धम्मं देसेन्तो इमं गाथमाह –

९३.

‘‘न विस्ससे अविस्सत्थे, विस्सत्थेपि न विस्ससे;

विस्सासा भयमन्वेति, सीहंव मिगमातुका’’ति.

तत्रायं सङ्खेपत्थो – यो पुब्बे सभयो अत्तनि अविस्सत्थो अहोसि, तस्मिं अविस्सत्थे, यो पुब्बेपि निब्भयो अत्तनि विस्सासिकोयेव, तस्मिं विस्सत्थेपि न विस्ससे, नेव विस्सासं करेय्य. किंकारणा? विस्सासा भयमन्वेति, यो हि मित्तेपि अमित्तेपि विस्सासो, ततो भयमेव आगच्छति. कथं? सीहंव मिगमातुका, यथा मित्तसन्थववसेन कतविस्सासाय मिगमातुकाय सन्तिका सीहस्स भयं अन्वेति, उपगतं सम्पत्तन्ति अत्थो. यथा वा विस्सासवसेन सीहं मिगमातुका अन्वेता उपगतातिपि अत्थो.

एवं बोधिसत्तो सम्पत्तपरिसाय धम्मं देसेत्वा दानादीनि पुञ्ञानि कत्वा यथाकम्मं गतो.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा महासेट्ठि अहमेव अहोसि’’न्ति.

विस्सासभोजनजातकवण्णना ततिया.

[९४] ४. लोमहंसजातकवण्णना

सोतत्तोसोसिन्नो चेवाति इदं सत्था वेसालिं उपनिस्साय पाटिकारामे विहरन्तो सुनक्खत्तं आरब्भ कथेसि. एकस्मिञ्हि समये सुनक्खत्तो सत्थु उपट्ठाको हुत्वा पत्तचीवरमादाय विचरमानो कोरक्खत्तियस्स धम्मं रोचेन्तो दसबलस्स पत्तचीवरं निय्यादेत्वा कोरक्खत्तियं निस्साय वसति. तस्स कालकञ्जिकअसुरयोनियं निब्बत्तकाले गिहि हुत्वा ‘‘नत्थि समणस्स गोतमस्स उत्तरि मनुस्सधम्मा अलमरियञाणदस्सनविसेसो, तक्कपरियाहतं समणो गोतमो धम्मं देसेति वीमंसानुचरितं सयंपटिभानं. यस्स च ख्वास्स अत्थाय धम्मो देसितो, न सो निय्याति तक्करस्स सम्मा दुक्खक्खयाया’’ति (म. नि. १.१४६) वेसालियं तिण्णं पाकारानं अन्तरे विचरन्तो सत्थु अवण्णं भासति.

अथायस्मा सारिपुत्तो पिण्डाय चरन्तो तस्सेवं अवण्णं भासन्तस्स सुत्वा पिण्डपातपटिक्कन्तो तमत्थं भगवतो आरोचेसि. भगवा ‘‘कोधनो, सारिपुत्त, सुनक्खत्तो मोघपुरिसो, कोधवसेनेवमाह, कोधवसेनापि पन ‘न सो निय्याति तक्करस्स सम्मा दुक्खक्खयाया’ति वदन्तो अजानित्वापि मय्हं गुणमेव भासति. न खो पन सो मोघपुरिसो मय्हं गुणं जानाति. मय्हञ्हि, सारिपुत्त, छ अभिञ्ञा नाम अत्थि, अयम्पि मे उत्तरिमनुस्सधम्मोव. दसबलञाणानि अत्थि, चतुवेसारज्जञाणं अत्थि, चतुयोनिपरिच्छेदकञाणं अत्थि, पञ्चगतिपरिच्छेदकञाणं अत्थि, अयम्पि मे उत्तरिमनुस्सधम्मोव. एवं उत्तरिमनुस्सधम्मसमन्नागतं पन मं यो एवं वदेय्य ‘नत्थि समणस्स गोतमस्स उत्तरिमनुस्सधम्मो’ति, सो तं वाचं अप्पहाय तं चित्तं अप्पहाय तं दिट्ठिं अप्पटिनिस्सज्जित्वा यथाभतं निक्खित्तो एवं निरये’’ति एवं अत्तनो विज्जमानं उत्तरिमनुस्सधम्मस्स गुणं कथेत्वा ‘‘सुनक्खत्तो किर, सारिपुत्त, कोरक्खत्तियस्स दुक्करकारिकाय मिच्छातपे पसन्नो, मिच्छातपे पसीदन्तेन पन मयि एव पसीदितुं वट्टति. अहञ्हि इतो एकनवुतिकप्पमत्थके ‘अत्थि नु खो एत्थ सारो’ति बाहिरकं मिच्छातपं वीमंसन्तो चतुरङ्गसमन्नागतं ब्रह्मचरियवासं वसिं, तपस्सी सुदं होमि परमतपस्सी, लूखो सुदं होमि परमलूखो, जेगुच्छी सुदं होमि परमजेगुच्छी, पविवित्तो सुदं होमि परमपविवित्तो’’ति वत्वा थेरेन याचितो अतीतं आहरि.

अतीते एकनवुतिकप्पमत्थके बोधिसत्तो ‘‘बाहिरकतपं वीमंसिस्सामी’’ति आजीवकपब्बज्जं पब्बजित्वा अचेलको अहोसि रजोजल्लिको, पविवित्तो अहोसि एकविहारी. मनुस्से दिस्वा मिगो विय पलायि, महाविकतिभोजनो अहोसि, वच्छकगोमयादीनि परिभुञ्जि, अप्पमादविहारत्थाय अरञ्ञे एकस्मिं भिंसनके वनसण्डे विहासि. तस्मिम्पि विहरन्तो हिमपातसमये अन्तरट्ठके रत्तिं वनसण्डा निक्खमित्वा अब्भोकासे विहरित्वा सूरिये उग्गते वनसण्डं पविसति. सो यथा रत्तिं अब्भोकासे हिमोदकेन तिन्तो, तथेव दिवा वनसण्डतो पग्घरन्तेहि उदकबिन्दूहि तेमयि. एवं अहोरत्तं सीतदुक्खं अनुभोति. गिम्हानं पन पच्छिमे मासे दिवा अब्भोकासे विहरित्वा रत्तिं वनसण्डं पविसति. सो यथा दिवा अब्भोकासे आतपेन परिळाहप्पत्तो, तथेव रत्तिं निवाते वनसण्डे परिळाहं पापुणाति, सरीरा सेदधारा मुच्चन्ति. अथस्स पुब्बे अस्सुतपुब्बा अयं गाथा पटिभासि –

९४.

‘‘सोतत्तो सोसिन्नो चेव, एको भिंसनके वने;

नग्गो न चग्गिमासीनो, एसनापसुतो मुनी’’ति.

तत्थ सोतत्तोति सूरियसन्तापेन सुट्ठु तत्तो. सोसिन्नोति हिमोदकेन सुसिन्नो सुट्ठु तिन्तो. एको भिंसनके वनेति यत्थ पविट्ठानं येभुय्येन लोमानि हंसन्ति, तथारूपे भिंसनकेवनसण्डे एको अदुतियोव अहोसिन्ति दीपेति. नग्गो न चग्गिमासीनोति नग्गो च न च अग्गिमासीनो. तथा सीतेन पीळियमानोपि नेव निवासनपारुपनं वा आदियिं, न च अग्गिं आगम्म निसीदिन्ति दीपेति. एसनापसुतोति अब्रह्मचरियेपि तस्मिं ब्रह्मचरियसञ्ञी हुत्वा ‘‘ब्रह्मचरियमेवेतं एसना गवेसना उपायो ब्रह्मलोकस्सा’’ति एवं ताय ब्रह्मचरियेसनाय पसुतो अनुयुत्तो उस्सुक्कं आपन्नो अहोसिन्ति दस्सेति. मुनीति ‘‘मुनि खो एस मोनत्थाय पटिपन्नो’’ति एवं लोकेन सम्भावितो अहोसिन्ति दीपेति.

एवं चतुरङ्गसमन्नागतं ब्रह्मचरियं चरित्वा बोधिसत्तो मरणकाले उपट्ठितं निरयनिमित्तं दिस्वा ‘‘इदं वतसमादानं निरत्थक’’न्ति ञत्वा तङ्खणञ्ञेव तं लद्धिं भिन्दित्वा सम्मादिट्ठिं गहेत्वा देवलोके निब्बत्ति.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘अहं तेन समयेन सो आजीवको अहोसि’’न्ति.

लोमहंसजातकवण्णना चतुत्था.

[९५] ५. महासुदस्सनजातकवण्णना

अनिच्चा वत सङ्खाराति इदं सत्था परिनिब्बानमञ्चे निपन्नो आनन्दत्थेरस्स ‘‘मा, भन्ते, भगवा इमस्मिं खुद्दकनगरके’’त्यादिवचनं (दी. नि. २.२१०) आरब्भ कथेसि. तथागते हि जेतवने विहरन्ते सारिपुत्तत्थेरो कत्तिकपुण्णमायं नाळकगामके जातोवरके परिनिब्बायि, महामोग्गल्लानो कत्तिकमासस्सेव काळपक्खअमावसियं. एवं परिनिब्बुते अग्गसावकयुगे ‘‘अहम्पि कुसिनारायं परिनिब्बायिस्सामी’’ति अनुपुब्बेन चारिकं चरमानो तत्थ गन्त्वा यमकसालानमन्तरे उत्तरसीसके मञ्चके अनुट्ठानसेय्याय निपज्जि. अथ नं आयस्मा आनन्दत्थेरो ‘‘मा, भन्ते, भगवा इमस्मिं खुद्दकनगरके विसमे उज्जङ्गलनगरके, साखानगरके परिनिब्बायि, अञ्ञेसं चम्पाराजगहादीनं महानगरानं अञ्ञतरस्मिं भगवा परिनिब्बायतू’’ति याचि. सत्था ‘‘मा, आनन्द, इमं ‘खुद्दकनगरकं, उज्जङ्गलनगरकं साखानगरक’न्ति वदेहि, अहञ्हि पुब्बे सुदस्सनचक्कवत्तिराजकाले इमस्मिं नगरे वसिं, तदा इदं द्वादसयोजनिकेन रतनपाकारेन परिक्खित्तं महानगरं अहोसी’’ति वत्वा थेरेन याचितो अतीतं आहरन्तो महासुदस्सनसुत्तं (दी. नि. २.२४१ आदयो) कथेसि.

तदा पन महासुदस्सनं सुधम्मपासादा ओतरित्वा अविदूरे सत्तरतनमये तालवने पञ्ञत्तस्मिं कप्पियमञ्चके दक्खिणेन पस्सेन अनुट्ठानसेय्याय निपन्नं दिस्वा ‘‘इमानि ते, देव, चतुरासीति नगरसहस्सानि कुसावतिराजधानिप्पमुखानि, एत्थ छन्दं करोही’’ति सुभद्दाय देविया वुत्ते महासुदस्सनो ‘‘मा देवि एवं अवच, अथ खो ‘एत्थ छन्दं विनेहि, मा अपेक्खं अकासी’ति एवं मं ओवदा’’ति वत्वा ‘‘किंकारणा, देवा’’ति पुच्छितो ‘‘अज्जाहं कालकिरियं करिस्सामी’’ति. अथ नं देवी रोदमाना अक्खीनि पुञ्छित्वा किच्छेन कसिरेन तथा वत्वा रोदि परिदेवि. सेसापि चतुरासीतिसहस्सइत्थियो रोदिंसु परिदेविंसु. अमच्चादीसुपि एकोपि अधिवासेतुं नासक्खि, सब्बेपि रोदिंसु. बोधिसत्तो ‘‘अलं, भणे, मा सद्दमकत्था’’ति सब्बे निवारेत्वा देविं आमन्तेत्वा ‘‘मा त्वं देवि रोदि, मा परिदेवि. तिलफलमत्तोपि हि सङ्खारो निच्चो नाम नत्थि, सब्बेपि अनिच्चा भेदनधम्मा एवा’’ति वत्वा देविं ओवदन्तो इमं गाथमाह –

९५.

‘‘अनिच्चा वत सङ्खारा, उप्पादवयधम्मिनो;

उप्पज्जित्वा निरुज्झन्ति, तेसं वूपसमो सुखो’’ति.

तत्थ अनिच्चा वत सङ्खाराति भद्दे सुभद्दादेवि, यत्तका केहिचि पच्चयेहि समागन्त्वा कता खन्धायतनादयो सङ्खारा, सब्बे ते अनिच्चायेव नाम. एतेसु हि रूपं अनिच्चं…पे… विञ्ञाणं अनिच्चं. चक्खु अनिच्चं…पे… धम्मा अनिच्चा. यंकिञ्चि सविञ्ञाणकं अविञ्ञाणकं रतनं, सब्बं तं अनिच्चमेव. इति ‘‘अनिच्चा वत सङ्खारा’’ति गण्ह. कस्मा? उप्पादवयधम्मिनोति, सब्बे हेते उप्पादधम्मिनो चेव वयधम्मिनो च उप्पज्जनभिज्जनसभावायेव, तस्मा ‘‘अनिच्चा’’ति वेदितब्बा. यस्मा च अनिच्चा, तस्मा उप्पज्जित्वा निरुज्झन्ति, उप्पज्जित्वा ठितिं पत्वापि निरुज्झन्तियेव. सब्बेव हेते निब्बत्तमाना उप्पज्जन्ति नाम, भिज्जमाना निरुज्झन्ति नाम. तेसं उप्पादे सतियेव च ठिति नाम होति, ठितिया सतियेव भङ्गो नाम होति, न हि अनुप्पन्नस्स ठिति नाम , नापि ठितं अभिज्जनकं नाम अत्थि. इति सब्बेपि सङ्खारा तीणि लक्खणानि पत्वा तत्थ तत्थेव निरुज्झन्ति, तस्मा सब्बेपिमे अनिच्चा खणिका इत्तरा अधुवा पभङ्गुनो चलिता समीरिता अनद्धनिया पयाता तावकालिका निस्सारा, तावकालिकट्ठेन मायामरीचिफेणसदिसा. तेसु भद्दे सुभद्दादेवि, कस्मा सुखसञ्ञं उप्पादेसि, एवं पन गण्ह तेसं वूपसमो सुखोति, सब्बवट्टवूपसमनतो तेसं वूपसमो नाम निब्बानं, तदेवेकं एकन्ततो सुखं, ततो अञ्ञं सुखं नाम नत्थीति.

एवं महासुदस्सनो अमतमहानिब्बानेन देसनाय कूटं गहेत्वा अवसेसस्सपि महाजनस्स ‘‘दानं देथ, सीलं रक्खथ, उपोसथकम्मं करोथा’’ति ओवादं दत्वा देवलोकपरायणो अहोसि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा सुभद्दा देवी राहुलमाता अहोसि, परिणायकरतनं राहुलो, सेसपरिसा बुद्धपरिसा, महासुदस्सनो पन अहमेव अहोसि’’न्ति.

महासुदस्सनजातकवण्णना पञ्चमा.

[९६] ६. तेलपत्तजातकवण्णना

समतित्तिकं अनवसेसकन्ति इदं सत्था सुम्भरट्ठे सेदकं नाम निगमं उपनिस्साय अञ्ञतरस्मिं वनसण्डे विहरन्तो जनपदकल्याणिसुत्तं आरब्भ कथेसि. तत्र हि भगवा –

‘‘सेय्यथापि, भिक्खवे, ‘जनपदकल्याणी जनपदकल्याणी’ति खो, भिक्खवे, महाजनकायो सन्निपतेय्य, सा खो पनस्स जनपदकल्याणी परमपासाविनी नच्चे, परमपासाविनी गीते. ‘जनपदकल्याणी नच्चति गायती’ति खो, भिक्खवे, भिय्योसोमत्ताय महाजनकायो सन्निपतेय्य. अथ पुरिसो आगच्छेय्य जीवितुकामो अमरितुकामो सुखकामो दुक्खपटिकूलो. तमेनं एवं वदेय्य ‘‘अयं ते, अम्भो पुरिस, समतित्तिको तेलपत्तो अन्तरेन च महाजनकायस्स अन्तरेन च जनपदकल्याणिया परिहरितब्बो, पुरिसो च तं उक्खित्तासिको पिट्ठितो पिट्ठितो अनुबन्धिस्सति ‘यत्थेव नं थोकम्पि छड्डेस्ससि, तत्थेव ते सीसं पातेस्सामी’’’ति. ‘‘तं किं मञ्ञथ, भिक्खवे, अपि नु सो पुरिसो अमुं तेलपत्तं अमनसिकरित्वा बहिद्धा पमादं आहरेय्या’’ति? ‘‘नो हेतं, भन्ते’’. उपमा खो म्यायं, भिक्खवे, कता अत्थस्स विञ्ञापनाय. अयमेवेत्थ अत्थो – ‘समतित्तिको तेलपत्तो’ति खो, भिक्खवे, कायगतायेतं सतिया अधिवचनं. तस्मातिह , भिक्खवे, एवं सिक्खितब्बं ‘कायगता नो सति भाविता भविस्सति सुसमारद्धा’ति एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति (सं. नि. ५.३८६) –

इदं जनपदकल्याणिसुत्तं सात्थं सब्यञ्जनं कथेसि.

तत्रायं सङ्खेपत्थो – जनपदकल्याणीति जनपदम्हि कल्याणी उत्तमा छसरीरदोसरहिता पञ्चकल्याणसमन्नागता. सा हि यस्मा नातिदीघा, नातिरस्सा, नातिकिसा, नातिथूला, नातिकाळा, नाच्चोदाता, अतिक्कन्ता मानुसकवण्णं, अपत्ता दिब्बवण्णं, तस्मा छसरीरदोसरहिता. छविकल्याणं, मंसकल्याणं, न्हारुकल्याणं, अट्ठिकल्याणं, वयोकल्याणन्ति इमेहि पन पञ्चहि कल्याणेहि समन्नागतत्ता पञ्चकल्याणसमन्नागता नाम. तस्सा हि आगन्तुकोभासकिच्चं नाम नत्थि, अत्तनो सरीरोभासेनेव द्वादसहत्थे ठाने आलोकं करोति, पियङ्गुसामा वा होति सुवण्णसामा वा. अयमस्सा छविकल्याणता. चत्तारो पनस्सा हत्थपादा मुखपरियोसानञ्च लाखारसपरिकम्मकतं विय रत्तपवाळरत्तकम्बलसदिसं होति. अयमस्सा मंसकल्याणता. वीसति नखपत्तानि मंसतो अमुत्तट्ठाने लाखारसपूरितानि विय, मुत्तट्ठाने खीरधारासदिसानि. अयमस्सा न्हारुकल्याणता. द्वत्तिंस दन्ता सुफुसिता सुधोतवजिरपन्ति विय खायन्ति. अयमस्सा अट्ठिकल्याणता. वीसतिवस्ससतिकापि पन समाना सोळसवस्सुद्देसिका विय होति निब्बलिपलिता. अयमस्सा वयोकल्याणता.

परमपासाविनीति एत्थ पन पसवनं पसवो, पवत्तीति अत्थो. पसवो एव पासावो, परमो पासावो परमपासावो, सो अस्सा अत्थीति परमपासाविनी. नच्चे च गीते च उत्तमप्पवत्ति सेट्ठकिरिया. उत्तममेव नच्चं नच्चति, गीतञ्च गायतीति वुत्तं होति.

अथ पुरिसो आगच्छेय्याति न अत्तनो रुचिया आगच्छेय्य, अयं पनेत्थ अधिप्पायो – अथेवं महाजनमज्झे जनपदकल्याणिया नच्चमानाय ‘‘साधु साधू’’ति साधुकारेसु अङ्गुलिफोटनेसु चेलुक्खेपेसु च पवत्तमानेसु तं पवत्तिं सुत्वा राजा बन्धनागारतो एकं चोरपुरिसं पक्कोसापेत्वा निगळानि छिन्दित्वा समतित्तिकं सुपरिपुण्णं तेलपत्तं तस्स हत्थे दत्वा उभोहि हत्थेहि दळ्हं गाहापेत्वा एकं असिहत्थं पुरिसं आणापेसि ‘‘एतं गहेत्वा जनपदकल्याणिया समज्जट्ठानं गच्छ. यत्थेव चेस पमादं आगम्म एकम्पि तेलबिन्दुं छड्डेति, तत्थेवस्स सीसं छिन्दा’’ति. सो पुरिसो असिं उक्खिपित्वा तं तज्जेन्तो तत्थ नेसि. सो मरणभयतज्जितो जीवितुकामताय पमादवसेन तं अमनसिकरित्वा सकिम्पि अक्खीनि उम्मीलेत्वा तं जनपदकल्याणिं न ओलोकेसि. एवं भूतपुब्बमेवेतं वत्थु, सुत्ते पन परिकप्पवसेनेतं वुत्तन्ति वेदितब्बं.

उपमाखो म्यायन्ति एत्थ पन तेलपत्तस्स ताव कायगतासतिया ओपम्मसंसन्दनं कतमेव. एत्थ पन राजा विय कम्मं दट्ठब्बं, असि विय किलेसा, उक्खित्तासिकपुरिसो विय मारो, तेलपत्तहत्थो पुरिसो विय कायगतासतिभावको विपस्सकयोगावचरो. इति भगवा ‘‘कायगतासतिं भावेतुकामेन भिक्खुना तेलपत्तहत्थेन तेन पुरिसेन विय सतिं अविस्सज्जेत्वा अप्पमत्तेन कायगतासति भावेतब्बा’’ति इमं सुत्तं आहरित्वा दस्सेसि.

भिक्खू इमं सुत्तञ्च अत्थञ्च सुत्वा एवमाहंसु – ‘‘दुक्करं, भन्ते, तेन पुरिसेन कतं तथारूपिं जनपदकल्याणिं अनोलोकेत्वा तेलपत्तं आदाय गच्छन्तेना’’ति. सत्था ‘‘न, भिक्खवे, तेन दुक्करं कतं, सुकरमेवेतं. कस्मा? उक्खित्तासिकेन पुरिसेन सन्तज्जेत्वा नीयमानताय. यं पन पुब्बे पण्डिता अप्पमादेन सतिं अविस्सज्जेत्वा अभिसङ्खतं दिब्बरूपम्पि इन्द्रियानि भिन्दित्वा अनोलोकेत्वाव गन्त्वा रज्जं पापुणिंसु, एतं दुक्कर’’न्ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स रञ्ञो पुत्तसतस्स सब्बकनिट्ठो हुत्वा निब्बत्ति, सो अनुपुब्बेन विञ्ञुतं पापुणि. तदा च रञ्ञो गेहे पच्चेकबुद्धा भुञ्जन्ति, बोधिसत्तो तेसं वेय्यावच्चं करोति. सो एकदिवसं चिन्तेसि ‘‘मम बहू भातरो, लच्छामि नु खो अहं इमस्मिं नगरे कुलसन्तकं रज्जं, उदाहु नो’’ति? अथस्स एतदहोसि ‘‘पच्चेकबुद्धे पुच्छित्वा जानिस्सामी’’ति. सो दुतियदिवसे पच्चेकबुद्धेसु आगतेसु धमकरणं आदाय पानीयं परिस्सावेत्वा पादे धोवित्वा तेलेन मक्खेत्वा तेसं अन्तरखज्जकं खादित्वा निसिन्नकाले वन्दित्वा एकमन्तं निसिन्नो तमत्थं पुच्छि. अथ नं ते अवोचुं – कुमार, न त्वं इमस्मिं नगरे रज्जं लभिस्ससि, इतो पन वीसयोजनसतमत्थके गन्धाररट्ठे तक्कसिलानगरं नाम अत्थि, तत्थ गन्तुं सक्कोन्तो इतो सत्तमे दिवसे रज्जं लच्छसि. अन्तरामग्गे पन महावत्तनिअटवियं परिपन्थो अत्थि, तं अटविं परिहरित्वा गच्छन्तस्स योजनसतिको मग्गो होति, उजुकं गच्छन्तस्स पञ्ञास योजनानि होन्ति. सो हि अमनुस्सकन्तारो नाम. तत्थ यक्खिनियो अन्तरामग्गे गामे च सालायो च मापेत्वा उपरि सुवण्णतारकविचित्तवितानं महारहसेय्यं पञ्ञापेत्वा नानाविरागपटसाणियो परिक्खिपित्वा दिब्बालङ्कारेहि अत्तभावं मण्डेत्वा सालासु निसीदित्वा आगच्छन्ते पुरिसे मधुराहि वाचाहि सङ्गण्हित्वा ‘‘किलन्तरूपा विय पञ्ञायथ, इधागन्त्वा निसीदित्वा पानीयं पिवित्वा गच्छथा’’ति पक्कोसित्वा आगतागतानं आसनानि दत्वा अत्तनो रूपलीलाविलासेहि पलोभेत्वा किलेसवसिके कत्वा अत्तना सद्धिं अज्झाचारे कते तत्थेव ने लोहितेन पग्घरन्तेन खादित्वा जीवितक्खयं पापेन्ति. रूपगोचरं सत्तं रूपेनेव गण्हन्ति, सद्दगोचरं मधुरेन गीतवादितसद्देन, गन्धगोचरं दिब्बगन्धेहि, रसगोचरं दिब्बेन नानग्गरसभोजनेन, फोट्ठब्बगोचरं उभतोलोहितकूपधानेहि दिब्बसयनेहि गण्हन्ति. सचे इन्द्रियानि भिन्दित्वा ता अनोलोकेत्वा सतिं पच्चुपट्ठापेत्वा गमिस्ससि, सत्तमे दिवसे तत्थ रज्जं लच्छसीति.

बोधिसत्तो ‘‘होतु, भन्ते, तुम्हाकं ओवादं गहेत्वा किं ता ओलोकेस्सामी’’ति पच्चेकबुद्धेहि परित्तं कारापेत्वा परित्तवालुकञ्चेव परित्तसुत्तञ्च आदाय पच्चेकबुद्धे च मातापितरो च वन्दित्वा निवेसनं गन्त्वा अत्तनो पुरिसे आह – ‘‘अहं तक्कसिलायं रज्जं गहेतुं गच्छामि, तुम्हे इधेव तिट्ठथा’’ति. अथ नं पञ्च जना आहंसु ‘‘मयम्पि अनुगच्छामा’’ति. ‘‘न सक्का तुम्हेहि अनुगन्तुं, अन्तरामग्गे किर यक्खिनियो रूपादिगोचरे मनुस्से एवञ्चेवञ्च रूपादीहि पलोभेत्वा गण्हन्ति, महा परिपन्थो, अहं पन अत्तानं तक्केत्वा गच्छामी’’ति. ‘‘किं पन, देव, मयं तुम्हेहि सद्धिं गच्छन्ता अत्तनो पियानि रूपादीनि ओलोकेस्साम, मयम्पि तथेव गमिस्सामा’’ति. बोधिसत्तो ‘‘तेन हि अप्पमत्ता होथा’’ति ते पञ्च जने आदाय मग्गं पटिपज्जि.

यक्खिनियो गामादीनि मापेत्वा निसीदिंसु. तेसु रूपगोचरो पुरिसो ता यक्खिनियो ओलोकेत्वा रूपारम्मणे पटिबद्धचित्तो थोकं ओहीयि. बोधिसत्तो ‘‘किं भो, थोकं ओहीयसी’’ति आह. ‘‘देव, पादा मे रुज्जन्ति, थोकं सालायं निसीदित्वा आगच्छामी’’ति. ‘‘अम्भो, एता यक्खिनियो, मा खो पत्थेसी’’ति. ‘‘यं होति, तं होतु, न सक्कोमि, देवा’’ति. ‘‘तेन हि पञ्ञायिस्ससी’’ति इतरे चत्तारो आदाय अगमासि. सोपि रूपगोचरको तासं सन्तिकं अगमासि. ता अत्तना सद्धिं अज्झाचारे कते तं तत्थेव जीवितक्खयं पापेत्वा पुरतो गन्त्वा अञ्ञं सालं मापेत्वा नानातूरियानि गहेत्वा गायमाना निसीदिंसु, तत्थ सद्दगोचरको ओहीयि. पुरिमनयेनेव तम्पि खादित्वा पुरतो गन्त्वा नानप्पकारे गन्धकरण्डके पूरेत्वा आपणं पसारेत्वा निसीदिंसु, तत्थ गन्धगोचरको ओहीयि. तम्पि खादित्वा पुरतो गन्त्वा नानग्गरसानं दिब्बभोजनानं भाजनानि पूरेत्वा ओदनिकापणं पसारेत्वा निसीदिंसु, तत्थ रसगोचरको ओहीयि. तम्पि खादित्वा पुरतो गन्त्वा दिब्बसयनानि पञ्ञापेत्वा निसीदिंसु, तत्थ फोट्ठब्बगोचरको ओहीयि. तम्पि खादिंसु, बोधिसत्तो एककोव अहोसि.

अथेका यक्खिनी ‘‘अतिखरमन्तो वतायं, अहं तं खादित्वाव निवत्तिस्सामी’’ति बोधिसत्तस्स पच्छतो पच्छतो अगमासि. अटविया परभागे वनकम्मिकादयो यक्खिनिं दिस्वा ‘‘अयं ते पुरतो गच्छन्तो पुरिसो किं होती’’ति पुच्छिंसु. ‘‘कोमारसामिको मे, अय्या’’ति. ‘‘अम्भो, अयं एवं सुकुमाला पुप्फदामसदिसा सुवण्णवण्णा कुमारिका अत्तनो कुलं छड्डेत्वा भवन्तं तक्केत्वा निक्खन्ता, कस्मा एतं अकिलमेत्वा आदाय न गच्छसी’’ति? ‘‘नेसा, अय्या, मय्हं पजापति, यक्खिनी एसा, एताय मे पञ्च मनुस्सा खादिता’’ति. ‘‘अय्या, पुरिसा नाम कुद्धकाले अत्तनो पजापतियो यक्खिनियोपि करोन्ति पेतिनियोपी’’ति. सा गच्छमाना गब्भिनिवण्णं दस्सेत्वा पुन सकिं विजातवण्णं कत्वा पुत्तं अङ्केन आदाय बोधिसत्तं अनुबन्धि, दिट्ठदिट्ठा पुरिमनयेनेव पुच्छन्ति. बोधिसत्तोपि तथेव वत्वा गच्छन्तो तक्कसिलं पापुणि. सा पुत्तं अन्तरधापेत्वा एकिकाव अनुबन्धि. बोधिसत्तो नगरद्वारं गन्त्वा एकिस्सा सालाय निसीदि. सा बोधिसत्तस्स तेजेन पविसितुं असक्कोन्ती दिब्बरूपं मापेत्वा सालाद्वारे अट्ठासि.

तस्मिं समये तक्कसिलराजा उय्यानं गच्छन्तो तं दिस्वा पटिबद्धचित्तो हुत्वा ‘‘गच्छ, इमिस्सा सस्सामिकअस्सामिकभावं जानाही’’ति मनुस्सं पेसेसि. सो तं उपसङ्कमित्वा ‘‘सस्सामिकासी’’ति पुच्छि. ‘‘आम, अय्य, अयं मे सालाय निसिन्नो सामिको’’ति. बोधिसत्तो ‘‘नेसा मय्हं पजापति, यक्खिनी एसा, एताय मे पञ्च मनुस्सा खादिता’’ति आह. सापि ‘‘पुरिसा नाम अय्या कुद्धकाले यं इच्छन्ति, तं वदन्ती’’ति आह. सो उभिन्नम्पि वचनं रञ्ञो आरोचेसि. राजा ‘‘अस्सामिकभण्डं नाम राजसन्तकं होती’’ति यक्खिनिं पक्कोसापेत्वा एकहत्थिपिट्ठे निसीदापेत्वा नगरं पदक्खिणं कत्वा पासादं अभिरुय्ह तं अग्गमहेसिट्ठाने ठपेसि.

सो न्हातविलित्तो सायमासं भुञ्जित्वा सिरीसयनं अभिरुहि. सापि यक्खिनी अत्तनो उपकप्पनकं आहारं आहरित्वा अलङ्कतपटियत्ता सिरिसयने रञ्ञा सद्धिं निपज्जित्वा रञ्ञो रतिवसेन सुखं समप्पितस्स निपन्नकाले एकेन पस्सेन परिवत्तित्वा परोदि. अथ नं राजा ‘‘किं, भद्दे, रोदसी’’ति पुच्छि. ‘‘देव, अहं तुम्हेहि मग्गे दिस्वा आनीता, तुम्हाकञ्च गेहे बहू इत्थियो, अहं सपत्तीनं अन्तरे वसमाना कथाय उप्पन्नाय ‘को तुय्हं मातरं वा पितरं वा गोत्तं वा जातिं वा जानाति, त्वं अन्तरामग्गे दिस्वा आनीता नामा’ति सीसे गहेत्वा निप्पीळियमाना विय मङ्कु भविस्सामि. सचे तुम्हे सकलरज्जे इस्सरियञ्च आणञ्च मय्हं ददेय्याथ, कोचि मय्हं चित्तं कोपेत्वा कथेतुं न सक्खिस्सती’’ति . ‘‘भद्दे, मय्हं सकलरट्ठवासिनो न किञ्चि होन्ति, नाहं एतेसं सामिको. ये पन राजाणं कोपेत्वा अकत्तब्बं करोन्ति, तेसञ्ञेवाहं सामिको. इमिना कारणेन न सक्का तुय्हं सकलरट्ठे वा नगरे वा इस्सरियञ्च आणञ्च दातु’’न्ति. ‘‘तेन हि, देव, सचे रट्ठे वा नगरे वा आणं दातुं न सक्कोथ, अन्तोनिवेसने अन्तोवळञ्जनकानं उपरि मम वसं वत्तनत्थाय आणं देथा’’ति. राजा दिब्बफोट्ठब्बेन बद्धो तस्सा वचनं अतिक्कमितुं असक्कोन्तो ‘‘साधु, भद्दे, अन्तोवळञ्जनकेसु तुय्हं आणं दम्मि, त्वं एते अत्तनो वसे वत्तापेही’’ति आह. सा ‘‘साधू’’ति सम्पटिच्छित्वा रञ्ञो निद्दं ओक्कन्तकाले यक्खनगरं गन्त्वा यक्खे पक्कोसित्वा अत्तना राजानं जीवितक्खयं पापेत्वा अट्ठिमत्तं सेसेत्वा सब्बं न्हारुचम्ममंसलोहितं खादि, अवसेसा यक्खा महाद्वारतो पट्ठाय अन्तोनिवेसने कुक्कुटकुक्कुरे आदिं कत्वा सब्बे खादित्वा अट्ठिमत्तसेसे अकंसु.

पुनदिवसे द्वारं यथापिहितमेव दिस्वा मनुस्सा फरसूहि कवाटानि कोट्टेत्वा अन्तो पविसित्वा सब्बं निवेसनं अट्ठिकपरिकिण्णं दिस्वा ‘‘सच्चं वत सो पुरिसो आह ‘नायं मय्हं पजापति, यक्खिनी एसा’ति. राजा पन किञ्चि अजानित्वा तं गहेत्वा अत्तनो भरियं अकासि, सा यक्खे पक्कोसित्वा सब्बं जनं खादित्वा गता भविस्सती’’ति आहंसु. बोधिसत्तोपि तं दिवसं तस्सायेव सालायं परित्तवालुकं सीसे कत्वा परित्तसुत्तञ्च परिक्खिपित्वा खग्गं गहेत्वा ठितकोव अरुणं उट्ठापेसि. मनुस्सा सकलराजनिवेसनं सोधेत्वा हरितूपलित्तं कत्वा उपरि गन्धेहि विलिम्पित्वा पुप्फानि विकिरित्वा पुप्फदामानि ओसारेत्वा धूमं दत्वा नवमाला बन्धित्वा सम्मन्तयिंसु ‘‘अम्भो, यो पुरिसो दिब्बरूपं मापेत्वा पच्छतो आगच्छन्तिं यक्खिनिं इन्द्रियानि भिन्दित्वा ओलोकनमत्तम्पि न अकासि, सो अतिविय उळारसत्तो धितिमा ञाणसम्पन्नो, तादिसे पुरिसे रज्जं अनुसासन्ते सब्बरट्ठं सुखितं भविस्सति, तं राजानं करोमा’’ति. अथ सब्बे अमच्चा च नागरा च एकच्छन्दा हुत्वा बोधिसत्तं उपसङ्कमित्वा ‘‘देव, तुम्हे इमं रज्जं कारेथा’’ति नगरं पवेसेत्वा रतनरासिम्हि ठपेत्वा अभिसिञ्चित्वा तक्कसिलराजानं अकंसु. सो चत्तारि अगतिगमनानि वज्जेत्वा दस राजधम्मे अकोपेत्वा धम्मेन रज्जं कारेन्तो दानादीनि पुञ्ञानि कत्वा यथाकम्मं गतो.

सत्था इमं अतीतं आहरित्वा अभिसम्बुद्धो हुत्वा इमं गाथमाह –

९६.

‘‘समतित्तिकं अनवसेसकं, तेलपत्तं यथा परिहरेय्य;

एवं सचित्तमनुरक्खे, पत्थयानो दिसं अगतपुब्ब’’न्ति.

तत्थ समतित्तिकन्ति अन्तोमुखवट्टिलेखं पापेत्वा समभरितं. अनवसेसकन्ति अनवसिञ्चनकं अपरिस्सावनकं कत्वा. तेलपत्तन्ति पक्खित्ततिलतेलपत्तं. परिहरेय्याति हरेय्य, आदाय गच्छेय्य. एवं सचित्तमनुरक्खेति तं तेलभरितं पत्तं विय अत्तनो चित्तं कायगतासतिया गोचरे चेव सम्पयुत्तसतिया चाति उभिन्नं अन्तरे पक्खिपित्वा यथा मुहुत्तम्पि बहिद्धा गोचरे न विक्खिपति, तथा पण्डितो योगावचरो रक्खेय्य गोपेय्य. किंकारणा? एतस्स हि –

‘‘दुन्निग्गहस्स लहुनो, यत्थकामनिपातिनो;

चित्तस्स दमथो साधु, चित्तं दन्तं सुखावह’’न्ति. (ध. प. ३५);

तस्मा –

‘‘सुदुद्दसं सुनिपुणं, यत्थकामनिपातिनं;

चित्तं रक्खेथ मेधावी, चित्तं गुत्तं सुखावहं’’. (ध. प. ३६);

इदञ्हि –

‘‘दूरङ्गमं एकचरं, असरीरं गुहासयं;

ये चित्तं संयमेस्सन्ति, मोक्खन्ति मारबन्धना’’. (ध. प. ३७);

इतरस्स पन –

‘‘अनवट्ठितचित्तस्स, सद्धम्मं अविजानतो;

परिप्लवपसादस्स, पञ्ञा न परिपूरति’’. (ध. प. ३८);

थिरकम्मट्ठानसहायस्स पन –

‘‘अनवस्सुतचित्तस्स , अनन्वाहतचेतसो;

पुञ्ञपापपहीनस्स, नत्थि जागरतो भयं’’. (ध. प. ३९);

तस्मा एतं –

‘‘फन्दनं चपलं चित्तं, दूरक्खं दुन्निवारयं;

उजुं करोति मेधावी, उसुकारोव तेजनं’’. (ध. प. ३३);

एवं उजुं करोन्तो सचित्तमनुरक्खे.

पत्थयानोदिसं अगतपुब्बन्ति इमस्मिं कायगतासतिकम्मट्ठाने कम्मं आरभित्वा अनमतग्गे संसारे अगतपुब्बं दिसं पत्थेन्तो पिहेन्तो वुत्तनयेन सकं चित्तं रक्खेय्याति अत्थो. का पनेसा दिसा नाम? –

‘‘मातापिता दिसा पुब्बा, आचरिया दक्खिणा दिसा;

पुत्तदारा दिसा पच्छा, मित्तामच्चा च उत्तरा.

‘‘दासकम्मकरा हेट्ठा, उद्धं समणब्राह्मणा;

एता दिसा नमस्सेय्य, अलमत्तो कुले गिही’’ति. (दी. नि. ३.२७३) –

एत्थ ताव पुत्तदारादयो ‘‘दिसा’’ति वुत्ता.

‘‘दिसा चतस्सो विदिसा चतस्सो, उद्धं अधो दस दिसा इमायो;

कतमं दिसं तिट्ठति नागराजा, यमद्दसा सुपिने छब्बिसाण’’न्ति. (जा. १.१६.१०४) –

एत्थ पुरत्थिमादिभेदा दिसाव ‘‘दिसा’’ति वुत्ता.

‘‘अगारिनो अन्नदपानवत्थदा, अव्हायिका तम्पि दिसं वदन्ति;

एसा दिसा परमा सेतकेतु, यं पत्वा दुक्खी सुखिनो भवन्ती’’ति. (जा. १.६.९) –

एत्थ पन निब्बानं ‘‘दिसा’’ति वुत्तं. इधापि तदेव अधिप्पेतं. तञ्हि ‘‘खयं विराग’’न्तिआदीहि दिस्सति अपदिस्सति, तस्मा ‘‘दिसा’’ति वुच्चति. अनमतग्गे पन संसारे केनचि बालपुथुज्जनेन सुपिनेनपि अगतपुब्बताय अगतपुब्बा दिसा नामाति वुत्तं. तं पत्थयन्तेन कायगतासतिया योगो करणीयोति.

एवं सत्था निब्बानेन देसनाय कूटं गहेत्वा जातकं समोधानेसि – ‘‘तदा राजपरिसा बुद्धपरिसा अहोसि, रज्जप्पत्तकुमारो पन अहमेव अहोसि’’न्ति.

तेलपत्तजातकवण्णना छट्ठा.

[९७] ७. नामसिद्धिजातकवण्णना

जीवकञ्चमतं दिस्वाति इदं सत्था जेतवने विहरन्तो एकं नामसिद्धिकं भिक्खुं आरब्भ कथेसि. एको किर कुलपुत्तो नामेन पापको नाम. सो सासने उरं दत्वा पब्बजितो भिक्खूहि ‘‘एहावुसो, पापक, तिट्ठावुसो, पापका’’ति वुच्चमानो चिन्तेसि ‘‘लोके पापकं नाम लामकं काळकण्णिभूतं वुच्चति, अञ्ञं मङ्गलपटिसंयुत्तं नामं आहरापेस्सामी’’ति. सो आचरियुपज्झाये उपसङ्कमित्वा ‘‘भन्ते, मय्हं नामं अवमङ्गलं, अञ्ञं मे नामं करोथा’’ति आह. अथ नं ते एवमाहंसु – ‘‘आवुसो, नामं नाम पण्णत्तिमत्तं, नामेन काचि अत्थसिद्धि नाम नत्थि, अत्तनो नामेनेव सन्तुट्ठो होही’’ति. सो पुनप्पुनं याचियेव. तस्सायं नामसिद्धिकभावो भिक्खुसङ्घे पाकटो जातो. अथेकदिवसं धम्मसभायं सन्निसिन्ना भिक्खू कथं समुट्ठापेसुं ‘‘आवुसो, असुको किर भिक्खु नामसिद्धिको मङ्गलं नामं आहरापेती’’ति. अथ सत्था धम्मसभं आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, सो इदानेव, पुब्बेपि नामसिद्धिकोयेवा’’ति वत्वा अतीतं आहरि.

अतीते तक्कसिलायं बोधिसत्तो दिसापामोक्खो आचरियो हुत्वा पञ्च माणवकसतानि मन्ते वाचेसि. तस्सेको माणवो पापको नाम नामेन. सो ‘‘एहि, पापक, याहि, पापका’’ति वुच्चमानो चिन्तेसि ‘‘मय्हं नामं अवमङ्गलं, अञ्ञं नामं आहरापेस्सामी’’ति. सो आचरियं उपसङ्कमित्वा ‘‘आचरिय, मय्हं नामं अवमङ्गलं, अञ्ञं मे नामं करोथा’’ति आह. अथ नं आचरियो अवोच ‘‘गच्छ, तात, जनपदचारिकं चरित्वा अत्तनो अभिरुचितं एकं मङ्गलनामं गहेत्वा एहि, आगतस्स ते नामं परिवत्तेत्वा अञ्ञं नामं करिस्सामी’’ति. सो ‘‘साधू’’ति पाथेय्यं गहेत्वा निक्खन्तो गामेन गामं चरन्तो एकं नगरं पापुणि. तत्थ चेको पुरिसो कालकतो जीवको नाम नामेन. सो तं ञातिजनेन आळाहनं नीयमानं दिस्वा ‘‘किं नामको एस पुरिसो’’ति पुच्छि. ‘‘जीवको नामेसो’’ति. ‘‘जीवकोपि मरती’’ति? ‘‘जीवकोपि मरति, अजीवकोपि मरति, नामं नाम पण्णत्तिमत्तं, त्वं बालो मञ्ञे’’ति. सो तं कथं सुत्वा नामे मज्झत्तो हुत्वा अन्तोनगरं पाविसि.

अथेकं दासिं भतिं अददमानं सामिका द्वारे निसीदापेत्वा रज्जुया पहरन्ति, तस्सा च ‘‘धनपाली’’ति नामं होति. सो अन्तरवीथिया गच्छन्तो तं पोथियमानं दिस्वा ‘‘कस्मा इमं पोथेथा’’ति पुच्छि. ‘‘भतिं दातुं न सक्कोती’’ति. ‘‘किं पनस्सा नाम’’न्ति? ‘‘धनपाली नामा’’ति. नामेन धनपाली समानापि भतिमत्तं दातुं न सक्कोतीति धनपालियोपि अधनपालियोपि दुग्गता होन्ति, नामं नाम पण्णत्तिमत्तं, त्वं बालो मञ्ञेति. सो नामे मज्झत्ततरो हुत्वा नगरा निक्खम्म मग्गं पटिपन्नो अन्तरामग्गे मग्गमूळ्हपुरिसं दिस्वा ‘‘अम्भो किं करोन्तो विचरसी’’ति पुच्छि. ‘‘मग्गमूळ्होम्हि, सामी’’ति. ‘‘किं पन ते नाम’’न्ति? ‘‘पन्थको नामा’’ति. ‘‘पन्थकोपि मग्गमूळ्हो होती’’ति? ‘‘पन्थकोपि अपन्थकोपि मग्गमूळ्हो होति, नामं नाम पण्णत्तिमत्तं त्वं पन बालो मञ्ञेति’’. सो नामे अतिमज्झत्तो हुत्वा बोधिसत्तस्स सन्तिकं गन्त्वा ‘‘किं, तात, नामं रोचेत्वा आगतोसी’’ति वुत्ते ‘‘आचरिय, जीवकापि नाम मरन्ति अजीवकापि, धनपालियोपि दुग्गता होन्ति अधनपालियोपि, पन्थकापि मग्गमूळ्हा होन्ति अपन्थकापि, नामं नाम पण्णत्तिमत्तं, नामेन सिद्धि नत्थि, कम्मेनेव सिद्धि. अलं मय्हं अञ्ञेन नामेन, तदेव मे नामं होतू’’ति आह. बोधिसत्तो तेन दिट्ठञ्च कतञ्च संसन्देत्वा इमं गाथमाह –

९७.

‘‘जीवकञ्च मतं दिस्वा, धनपालिञ्च दुग्गतं;

पन्थकञ्च वने मूळ्हं, पापको पुनरागतो’’ति.

तत्थ पुनरागतोति इमानि तीणि कारणानि दिस्वा पुन आगतो, र-कारो सन्धिवसेन वुत्तो.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘न, भिक्खवे, इदानेव, पुब्बेपेस नामसिद्धिकोयेवा’’ति वत्वा जातकं समोधानेसि – ‘‘तदा नामसिद्धिको इदानिपि नामसिद्धिकोयेव, आचरियपरिसा बुद्धपरिसा, आचरियो पन अहमेव अहोसि’’न्ति.

नामसिद्धिजातकवण्णना सत्तमा.

[९८] ८. कूटवाणिजजातकवण्णना

साधुखो पण्डितो नामाति इदं सत्था जेतवने विहरन्तो एकं कूटवाणिजं आरब्भ कथेसि. सावत्थियञ्हि द्वे जना एकतो वणिज्जं करोन्ता भण्डं सकटेनादाय जनपदं गन्त्वा लद्धलाभा पच्चागमिंसु. तेसु कूटवाणिजो चिन्तेसि ‘‘अयं बहू दिवसे दुब्भोजनेन दुक्खसेय्याय किलन्तो, इदानि अत्तनो घरे नानग्गरसेहि यावदत्थं सुभोजनं भुञ्जित्वा अजीरकेन मरिस्सति. अथाहं इमं भण्डं तयो कोट्ठासे कत्वा एकं तस्स दारकानं दस्सामि, द्वे कोट्ठासे अत्तना गहेस्सामी’’ति. सो ‘‘अज्ज भाजेस्साम, स्वे भाजेस्सामा’’ति भण्डं भाजेतुं न इच्छि. अथ नं पण्डितवाणिजो अकामकं निप्पीळेत्वा भाजापेत्वा विहारं गन्त्वा सत्थारं वन्दित्वा कतपटिसन्थारो ‘‘अतिपपञ्चो ते कतो, इधागन्त्वापि चिरेन बुद्धुपट्ठानं आगतोसी’’ति वुत्ते तं पवत्तिं भगवतो आरोचेसि. सत्था ‘‘न खो सो, उपासक, इदानेव कूटवाणिजो, पुब्बेपि कूटवाणिजोयेव. इदानि पन तं वञ्चेतुकामो जातो, पुब्बे पण्डितेपि वञ्चेतुं उस्सही’’ति वत्वा तेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो बाराणसियं वाणिजकुले निब्बत्ति, नामग्गहणदिवसे चस्स ‘‘पण्डितो’’ति नामं अकंसु. सो वयप्पत्तो अञ्ञेन वाणिजेन सद्धिं एकतो हुत्वा वणिज्जं करोति, तस्स ‘‘अतिपण्डितो’’ति नामं अहोसि. ते बाराणसितो पञ्चहि सकटसतेहि भण्डं आदाय जनपदं गन्त्वा वणिज्जं कत्वा लद्धलाभा पुन बाराणसिं आगमिंसु. अथ नेसं भण्डभाजनकाले अतिपण्डितो आह ‘‘मया द्वे कोट्ठासा लद्धब्बा’’ति. ‘‘किंकारणा’’ति? ‘‘त्वं पण्डितो, अहं अतिपण्डितो. पण्डितो एकं लद्धुं अरहति, अतिपण्डितो द्वे’’ति. ‘‘ननु अम्हाकं द्विन्नं भण्डमूलकम्पि गोणादयोपि समसमायेव, त्वं कस्मा द्वे कोट्ठासे लद्धुं अरहसी’’ति. ‘‘अतिपण्डितभावेना’’ति. एवं ते कथं वड्ढेत्वा कलहं अकंसु.

ततो अतिपण्डितो ‘‘अत्थेको उपायो’’ति चिन्तेत्वा अत्तनो पितरं एकस्मिं सुसिररुक्खे पवेसेत्वा ‘‘त्वं अम्हेसु आगतेसु ‘अतिपण्डितो द्वे कोट्ठासे लद्धुं अरहती’ति वदेय्यासी’’ति वत्वा बोधिसत्तं उपसङ्कमित्वा ‘‘सम्म, मय्हं द्विन्नं कोट्ठासानं युत्तभावं वा अयुत्तभावं वा एसा रुक्खदेवता जानाति, एहि, तं पुच्छिस्सामा’’ति तं तत्थ नेत्वा ‘‘अय्ये रुक्खदेवते, अम्हाकं अट्टं पच्छिन्दा’’ति आह. अथस्स पिता सरं परिवत्तेत्वा ‘‘तेन हि कथेथा’’ति आह. ‘‘अय्ये, अयं पण्डितो, अहं अतिपण्डितो. अम्हेहि एकतो वोहारो कतो, तत्थ केन किं लद्धब्बन्ति. पण्डितेन एको कोट्ठासो, अतिपण्डितेन पन द्वे कोट्ठासा लद्धब्बा’’ति. बोधिसत्तो एवं विनिच्छितं अट्टं सुत्वा ‘‘इदानि देवताभावं वा अदेवताभावं वा जानिस्सामी’’ति पलालं आहरित्वा सुसिरं पूरेत्वा अग्गिं अदासि, अतिपण्डितस्स पिता जालाय फुट्ठकाले अड्ढज्झामेन सरीरेन उपरि आरुय्ह साखं गहेत्वा ओलम्बन्तो भूमियं पतित्वा इमं गाथमाह –

९८.

‘‘साधु खो पण्डितो नाम, न त्वेव अतिपण्डितो;

अतिपण्डितेन पुत्तेन, मनम्हि उपकूळितो’’ति.

तत्थ साधु खो पण्डितो नामाति इमस्मिं लोके पण्डिच्चेन समन्नागतो कारणाकारणञ्ञू पुग्गलो साधु सोभनो. अतिपण्डितोति नाममत्तेन अतिपण्डितो कूटपुरिसो न त्वेव वरं. मनम्हि उपकूळितोति थोकेनम्हि झामो, अड्ढज्झामकोव मुत्तोति अत्थो. ते उभोपि मज्झे भिन्दित्वा समञ्ञेव कोट्ठासं गण्हित्वा यथाकम्मं गता.

सत्था ‘‘पुब्बेपि एस कूटवाणिजोयेवा’’ति इमं अतीतं आहरित्वा जातकं समोधानेसि – ‘‘तदा कूटवाणिजो पच्चुप्पन्नेपि कूटवाणिजोयेव, पण्डितवाणिजो पन अहमेव अहोसि’’न्ति.

कूटवाणिजजातकवण्णना अट्ठमा.

[९९] ९. परोसहस्सजातकवण्णना

परोसहस्सम्पिसमागतानन्ति इदं सत्था जेतवने विहरन्तो पुथुज्जनपुच्छापञ्चकं आरब्भ कथेसि . वत्थु सरभजातके (जा. १.१३.१३४ आदयो) आवि भविस्सति. एकस्मिं पन समये भिक्खू धम्मसभायं सन्निपतित्वा ‘‘आवुसो, दसबलेन संखित्तेन कथितं धम्मसेनापति सारिपुत्तो वित्थारेन ब्याकासी’’ति थेरस्स गुणं कथयमाना निसीदिंसु. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, सारिपुत्तो इदानेव मया संखित्तेन भासितं वित्थारेन ब्याकरोति, पुब्बेपि ब्याकासियेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो उदिच्चब्राह्मणकुले निब्बत्तित्वा तक्कसिलायं सब्बसिप्पानि उग्गण्हित्वा कामे पहाय इसिपब्बज्जं पब्बजित्वा पञ्चाभिञ्ञा अट्ठ समापत्तियो निब्बत्तेत्वा हिमवन्ते विहासि. परिवारोपिस्स पञ्च तापससतानि अहेसुं. अथस्स जेट्ठन्तेवासिको वस्सारत्तसमये उपड्ढं इसिगणं आदाय लोणम्बिलसेवनत्थाय मनुस्सपथं अगमासि. तदा बोधिसत्तस्स कालकिरियासमयो जातो. अथ नं अन्तेवासिका ‘‘आचरिय, कतरो वो गुणो लद्धो’’ति अधिगमं पुच्छिंसु. सो ‘‘नत्थि किञ्ची’’ति वत्वा आभस्सरब्रह्मलोके निब्बत्ति. बोधिसत्ता हि अरूपसमापत्तिलाभिनो हुत्वापि अभब्बट्ठानत्ता आरुप्पे न निब्बत्तन्ति. अन्तेवासिका ‘‘आचरियस्स अधिगमो नत्थी’’ति आळाहने सक्कारं न करिंसु.

जेट्ठन्तेवासिको आगन्त्वा ‘‘कहं आचरियो’’ति पुच्छित्वा ‘‘कालकतो’’ति सुत्वा ‘‘अपि आचरियं अधिगमं पुच्छित्था’’ति आह. ‘‘आम, पुच्छिम्हा’’ति. ‘‘किं कथेसी’’ति? ‘‘नत्थि किञ्चीति तेन वुत्तं, अथस्स अम्हेहि सक्कारो न कतो’’ति आहंसु. जेट्ठन्तेवासिको ‘‘तुम्हे आचरियस्स वचनत्थं न जानाथ, आकिञ्चञ्ञायतनसमापत्तिलाभी आचरियो’’ति आह. ते तस्मिं पुनप्पुनं कथेन्तेपि न सद्दहिंसु. बोधिसत्तो तं कारणं ञत्वा ‘‘अन्धबाला मम जेट्ठन्तेवासिकस्स वचनं न सद्दहन्ति. इमं तेसं कारणं पाकटं करिस्सामी’’ति ब्रह्मलोका आगन्त्वा अस्समपदमत्थके महन्तेनानुभावेन आकासे ठत्वा जेट्ठन्तेवासिकस्स पञ्ञानुभावं वण्णेन्तो इमं गाथमाह –

९९.

‘‘परोसहस्सम्पि समागतानं, कन्देय्युं ते वस्ससतं अपञ्ञा;

एकोव सेय्यो पुरिसो सपञ्ञो, यो भासितस्स विजानाति अत्थ’’न्ति.

तत्थ परोसहस्सम्पीति अतिरेकसहस्सम्पि. समागतानन्ति सन्निपतितानं भासितस्स अत्थं जानितुं असक्कोन्तानं बालानं. कन्देय्युं ते वस्ससतं अपञ्ञाति ते एवं समागता अपञ्ञा इमे बालतापसा विय वस्ससतम्पि वस्ससहस्सम्पि रोदेय्युं परिदेवेय्युं, रोदमानापि पन अत्थं वा कारणं वा नेव जानेय्युन्ति दीपेति. एकोव सेय्यो पुरिसो सपञ्ञोति एवरूपानं बालानं परोसहस्सतोपि एको पण्डितपुरिसोव सेय्यो वरतरोति अत्थो. कीदिसो सपञ्ञोति? यो भासितस्स विजानाति अत्थं अयं जेट्ठन्तेवासिको वियाति.

एवं महासत्तो आकासे ठितोव धम्मं देसेत्वा तापसगणं बुज्झापेत्वा ब्रह्मलोकमेव गतो. तेपि तापसा जीवितपरियोसाने ब्रह्मलोकपरायणा अहेसुं.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा जेट्ठन्तेवासिको सारिपुत्तो अहोसि, महाब्रह्मा पन अहमेव अहोसि’’न्ति.

परोसहस्सजातकवण्णना नवमा.

[१००] १०. असातरूपजातकवण्णना

असातं सातरूपेनाति इदं सत्था कुण्डियनगरं उपनिस्साय कुण्डधानवने विहरन्तो कोलियराजधीतरं सुप्पवासं उपासिकं आरब्भ कथेसि. सा हि तस्मिं समये सत्त वस्सानि कुच्छिना गब्भं परिहरित्वा सत्ताहं मूळ्हगब्भा अहोसि, अधिमत्ता वेदना पवत्तिंसु. सा एवं अधिमत्तवेदनाभिभूतापि ‘‘सम्मासम्बुद्धो वत सो भगवा, यो एवरूपस्स दुक्खस्स पहानाय धम्मं देसेति. सुप्पटिपन्नो वत तस्स भगवतो सावकसङ्घो, यो एवरूपस्स दुक्खस्स पहानाय पटिपन्नो. सुसुखं वत निब्बानं, यत्थेव रूपं दुक्खं नत्थी’’ति (उदा. १८) इमेहि तीहि वितक्केहि अधिवासेसि. सा सामिकं पक्कोसेत्वा तञ्च अत्तनो पवत्तिं वन्दनसासनञ्च आरोचेतुं सत्थु सन्तिकं पेसेसि. सत्था वन्दनसासनं सुत्वाव ‘‘सुखिनी होतु सुप्पवासा कोलियधीता, सुखिनी अरोगा अरोगं पुत्तं विजायतू’’ति आह. सह वचनेनेव पन भगवतो सुप्पवासा कोलियधीता सुखिनी अरोगा अरोगं पुत्तं विजायि. अथस्सा सामिको गेहं गन्त्वा तं विजातं दिस्वा ‘‘अच्छरियं वत, भो’’ति अतिविय तथागतस्स आनुभावेन अच्छरियब्भुतचित्तजातो अहोसि.

सुप्पवासापि पुत्तं विजायित्वा सत्ताहं बुद्धप्पमुखस्स सङ्घस्स दानं दातुकामा पुन निमन्तनत्थाय तं पेसेसि. तेन खो पन समयेन महामोग्गल्लानस्स उपट्ठाकेन बुद्धप्पमुखो सङ्घो निमन्तितो होति. सत्था सुप्पवासाय दानस्स ओकासदानत्थाय थेरं तस्स सन्तिकं पेसेत्वा तं सञ्ञापेत्वा सत्ताहं तस्सा दानं पटिग्गहेसि सद्धिं भिक्खुसङ्घेन. सत्तमे पन दिवसे सुप्पवासा पुत्तं सीवलिकुमारं मण्डेत्वा सत्थारञ्चेव भिक्खुसङ्घञ्च वन्दापेसि. तस्मिं पटिपाटिया सारिपुत्तत्थेरस्स सन्तिकं नीते थेरो तेन सद्धिं ‘‘कच्चि ते, सीवलि, खमनीय’’न्ति पटिसन्थारमकासि. सो ‘‘कुतो मे, भन्ते, सुखं, स्वाहं सत्त वस्सानि लोहितकुम्भियं वसि’’न्ति थेरेन सद्धिं एवरूपं कथं कथेसि. सुप्पावासा तस्स वचनं सुत्वा ‘‘सत्ताहजातो मे पुत्तो अनुबुद्धेन धम्मसेनापतिना सद्धिं मन्तेती’’ति सोमनस्सप्पत्ता अहोसि. सत्था ‘‘अपि नु सुप्पवासे अञ्ञेपि एवरूपे पुत्ते इच्छसी’’ति आह. ‘‘सचे, भन्ते, एवरूपे अञ्ञे सत्त पुत्ते लभेय्यं, इच्छेय्यमेवाह’’न्ति. सत्था उदानं उदानेत्वा अनुमोदनं कत्वा पक्कामि. सीवलिकुमारोपि खो सत्तवस्सिककालेयेव सासने उरं दत्वा पब्बजित्वा परिपुण्णवस्सो उपसम्पदं लभित्वा पुञ्ञवा लाभग्गप्पत्तो हुत्वा पथविं उन्नादेत्वा अरहत्तं पत्वा पुञ्ञवन्तानं अन्तरे एतदग्गट्ठानं पापुणि.

अथेकदिवसं भिक्खू धम्मसभायं सन्निपतित्वा ‘‘आवुसो, सीवलित्थेरो नाम एवरूपो महापुञ्ञो पत्थितपत्थनो पच्छिमभविकसत्तो सत्त वस्सानि लोहितकुम्भियं वसित्वा सत्ताहं मूळ्हगब्भभावं आपज्जि, अहो मातापुत्ता महन्तं दुक्खं अनुभविंसु, किं नु खो कम्मं अकंसू’’ति कथं समुट्ठापेसुं. सत्था तत्थागन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘भिक्खवे, सीवलिनो महापुञ्ञतोव सत्त वस्सानि लोहितकुम्भियं निवासो च सत्ताहं मूळ्हगब्भभावप्पत्ति च अत्तना कतकम्ममूलकाव, सुप्पवासायपि सत्त वस्सानि कुच्छिना गब्भपरिहरणदुक्खञ्च सत्ताहं मूळ्हगब्भदुक्खञ्च अत्तना कतकम्ममूलकमेवा’’ति वत्वा तेहि याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स अग्गमहेसिया कुच्छिस्मिं पटिसन्धिं गण्हित्वा वयप्पत्तो तक्कसिलायं सब्बसिप्पानि उग्गण्हित्वा पितु अच्चयेन रज्जं पत्वा धम्मेन रज्जं कारेसि. तस्मिं समये कोसलमहाराजा महन्तेन बलेनागन्त्वा बाराणसिं गहेत्वा राजानं मारेत्वा तस्सेव अग्गमहेसिं अत्तनो अग्गमहेसिं अकासि. बाराणसिरञ्ञो पन पुत्तो पितु मरणकाले निद्धमनद्वारेन पलायित्वा बलं संहरित्वा बाराणसिं आगन्त्वा अविदूरे निसीदित्वा तस्स रञ्ञो पण्णं पेसेसि ‘‘रज्जं वा देतु युद्धं वा’’ति. सो ‘‘युद्धं देमी’’ति पटिपण्णं पेसेसि. राजकुमारस्स पन माता तं सासनं सुत्वा ‘‘युद्धेन कम्मं नत्थि, सब्बदिसासु सञ्चारं पच्छिन्दित्वा बाराणसिनगरं परिवारेतु, ततो दारूदकभत्तपरिक्खयेन किलन्तमनुस्सं नगरं विनाव युद्धेन गण्हिस्ससी’’ति पण्णं पेसेसि. सो मातु सासनं सुत्वा सत्त दिवसानि सञ्चारं पच्छिन्दित्वा नगरं रुन्धि, नागरा सञ्चारं अलभमाना सत्तमे दिवसे तस्स रञ्ञो सीसं गहेत्वा कुमारस्स अदंसु. कुमारो पन नगरं पविसित्वा रज्जं गहेत्वा जीवितपरियोसाने यथाकम्मं गतो.

सो एतरहि सत्त दिवसानि सञ्चारं पच्छिन्दित्वा नगरं रुन्धित्वा गहितकम्मनिस्सन्देन सत्त वस्सानि लोहितकुम्भियं वसित्वा सत्ताहं मूळ्हगब्भभावं आपज्जि. यं पन सो पदुमुत्तरस्स भगवतो पादमूले ‘‘लाभीनं अग्गो भवेय्य’’न्ति महादानं दत्वा पत्थनं अकासि, यञ्च विपस्सिबुद्धकाले नागरेहि सद्धिं सहस्सग्घनकं गुळदधिं दत्वा पत्थनमकासि, तस्सानुभावेन लाभीनं अग्गो जातो. सुप्पवासापि ‘‘नगरं रुन्धित्वा गण्ह, ताता’’ति पेसितभावेन सत्त वस्सानि कुच्छिना गब्भं परिहरित्वा सत्ताहं मूळ्हगब्भा जाता.

सत्था इमं अतीतं आहरित्वा अभिसम्बुद्धो हुत्वा इमं गाथमाह –

१००.

‘‘असातं सातरूपेन, पियरूपेन अप्पियं;

दुक्खं सुखस्स रूपेन, पमत्तमतिवत्तती’’ति.

तत्थ असातं सातरूपेनाति अमधुरमेव मधुरपतिरूपकेन. पमत्तमतिवत्ततीति असातं अप्पियं दुक्खन्ति एतं तिविधम्पि एतेन सातरूपादिना आकारेन सतिविप्पवासवसेन पमत्तं पुग्गलं अतिवत्तति अभिभवति अज्झोत्थरतीति अत्थो. इदं भगवता यञ्च ते मातापुत्ता इमिना गब्भपरिहरणगब्भवाससङ्खातेन असातादिना पुब्बे नगररुन्धनसातादिपतिरूपकेन अज्झोत्थटा, यञ्च इदानि सा उपासिका पुनपि सत्तक्खत्तुं एवरूपं असातं अप्पियं दुक्खं पेमवत्थुभूतेन पुत्तसङ्खातेन सातादिपतिरूपकेन अज्झोत्थटा हुत्वा तथा अवच, तं सब्बम्पि सन्धाय वुत्तन्ति वेदितब्बं.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा नगरं रुन्धित्वा रज्जप्पत्तकुमारो सीवलि अहोसि, माता सुप्पवासा, पिता पन बाराणसिराजा अहमेव अहोसि’’न्ति.

असातरूपजातकवण्णना दसमा.

लित्तवग्गो दसमो.

तस्सुद्दानं –

लित्ततेजं महासारं, विस्सास लोमहंसनं;

सुदस्सन तेलपत्तं, नामसिद्धि कूटवाणिजं;

परोसहस्स असातरूपन्ति.

मज्झिमपण्णासको निट्ठितो.

११. परोसतवग्गो

[१०१] १. परोसतजातकवण्णना

१०१.

‘‘परोसतञ्चेपि समागतानं, झायेय्युं ते वस्ससतं अपञ्ञा;

एकोव सेय्यो पुरिसो सपञ्ञो, यो भासितस्स विजानाति अत्थ’’न्ति. –

इदं जातकं वत्थुतो च वेय्याकरणतो च समोधानतो च परोसहस्सजातकसदिसमेव. केवलञ्हेत्थ ‘‘झायेय्यु’’न्ति पदमत्तमेव विसेसो. तस्सत्थो – वस्ससतम्पि अपञ्ञा झायेय्युं ओलोकेय्युं उपधारेय्युं, एवं ओलोकेन्तापि पन अत्थं वा कारणं वा न पस्सन्ति, तस्मा यो भासितस्स अत्थं जानाति, सो एकोव सपञ्ञो सेय्योति.

परोसतजातकवण्णना पठमा.

[१०२] २. पण्णिकजातकवण्णना

यो दुक्खफुट्ठाय भवेय्य ताणन्ति इदं सत्था जेतवने विहरन्तो एकं पण्णिकं उपासकं आरब्भ कथेसि. सो किर सावत्थिवासी उपासको नानप्पकारानि मूलपण्णादीनि चेव लाबुकुम्भण्डादीनि च विक्किणित्वा जीविकं कप्पेति. तस्सेका धीता अभिरूपा पासादिका आचारसीलसम्पन्ना हिरोत्तप्पसमन्नागता केवलं निच्चप्पहसितमुखा. तस्सा समानकुलेसु वारेय्यत्थाय आगतेसु सो चिन्तेसि ‘‘इमिस्सा वारेय्यं वत्तति, अयञ्च निच्चप्पहसितमुखा. कुमारिकाधम्मे पन असति कुमारिकाय परकुलं गताय मातापितूनं गरहा होति, ‘अत्थि नु खो इमिस्सा कुमारिकाधम्मो, नत्थी’ति वीमंसिस्सामि न’’न्ति. सो एकदिवसं धीतरं पच्छिं गाहापेत्वा पण्णत्थाय अरञ्ञं गन्त्वा वीमंसनवसेन किलेससन्निस्सितो विय हुत्वा रहस्सकथं कथेत्वा तं हत्थे गण्हि. सा गहितमत्ताव रोदन्ती कन्दन्ती ‘‘अयुत्तमेतं, तात, उदकतो अग्गिपातुभावसदिसं, मा एवरूपं करोथा’’ति आह. ‘‘अम्म, मया वीमंसनत्थाय त्वं हत्थे गहिता, न च किलेसवसेन. वदेहि, अत्थि दानि ते कुमारिकाधम्मो’’ति. ‘‘आम, तात, अत्थि . मया हि लोभवसेन न कोचि पुरिसो ओलोकितपुब्बो’’ति. सो धीतरं अस्सासेत्वा घरं नेत्वा मङ्गलं कत्वा परकुलं पेसेत्वा ‘‘सत्थारं वन्दिस्सामी’’ति गन्धमालादिहत्थो जेतवनं गन्त्वा सत्थारं वन्दित्वा पूजेत्वा एकमन्तं निसीदि, ‘‘चिरस्समागतोसी’’ति च वुत्ते तमत्थं भगवतो आरोचेसि. सत्था ‘‘उपासक, कुमारिका चिरं पट्ठाय आचारसीलसम्पन्नाव, त्वं पन न इदानेव एवं वीमंससि, पुब्बेपि वीमंसियेवा’’ति वत्वा तेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो अरञ्ञे रुक्खदेवता हुत्वा निब्बत्ति. अथेको बाराणसियं पण्णिकउपासकोति अतीतवत्थु पच्चुप्पन्नसदिसमेव. तेन पन सा वीमंसनत्थाय हत्थे गहितमत्ता परिदेवमाना इमं गाथमाह –

१०२.

‘‘यो दुक्खफुट्ठाय भवेय्य ताणं, सो मे पिता दुब्भि वने करोति;

सा कस्स कन्दामि वनस्स मज्झे, यो तायिता सो सहसं करोती’’ति.

तत्थ यो दुक्खफुट्ठाय भवेय्य ताणन्ति कायिकचेतसिकेहि दुक्खेहि फुट्ठाय तायिता परितायिता पतिट्ठा भवेय्य. सो मे पिता दुब्भि वने करोतीति सो मय्हं दुक्खपरितायको पिताव इमस्मिं वने एवरूपं मित्तदुब्भि कम्मं करोति, अत्तनो जाताय धीतरि वीतिक्कमं कातुं मञ्ञतीति अत्थो. सा कस्स कन्दामीति कस्स रोदामि, को मे पतिट्ठा भविस्सतीति दीपेति. यो तायिता सो सहसं करोतीति यो मय्हं तायिता रक्खिता अवस्सयो भवितुं अरहति, सो पितायेव साहसिककम्मं करोतीति अत्थो.

अथ नं पिता अस्सासेत्वा ‘‘अम्म, रक्खितत्तासी’’ति पुच्छि. ‘‘आम, तात रक्खितो मे अत्ता’’ति. सो तं घरं नेत्वा मण्डेत्वा मङ्गलं कत्वा परकुलं पेसेसि.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने उपासको सोतापत्तिफले पतिट्ठहि.

तदा पिता एतरहि पिताव, धीता च एतरहि धीताव, तं कारणं पच्चक्खतो दिट्ठरुक्खदेवता पन अहमेव अहोसिन्ति.

पण्णिकजातकवण्णना दुतिया.

[१०३] ३. वेरिजातकवण्णना

यत्थ वेरी निविसतीति इदं सत्था जेतवने विहरन्तो अनाथपिण्डिकं आरब्भ कथेसि. अनाथपिण्डिको किर भोगगामं गन्त्वा आगच्छन्तो अन्तरामग्गे चोरे दिस्वा ‘‘अन्तरामग्गे वसितुं न युत्तं, सावत्थिमेव गमिस्सामी’’ति वेगेन गोणे पाजेत्वा सावत्थिमेव आगन्त्वा पुनदिवसे विहारं गतो सत्थु एतमत्थं आरोचेसि. सत्था ‘‘पुब्बेपि गहपति पण्डिता अन्तरामग्गे चोरे दिस्वा अन्तरा अविलम्बमाना अत्तनो वसनट्ठानमेव गमिंसू’’ति वत्वा तेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो महाविभवो सेट्ठि हुत्वा एकं गामकं निमन्तनं भुञ्जनत्थाय गन्त्वा पच्चागच्छन्तो अन्तरामग्गे चोरे दिस्वा अन्तरामग्गे अवसित्वाव वेगेन गोणे पाजेन्तो अत्तनो गेहमेव आगन्त्वा नानग्गरसेहि भुञ्जित्वा महासयने निसिन्नो ‘‘चोरानं हत्थतो मुच्चित्वा निब्भयट्ठानं अत्तनो गेहं आगतोम्ही’’ति उदानवसेन इमं गाथमाह –

१०३.

‘‘यत्थ वेरी निविसति, न वसे तत्थ पण्डितो;

एकरत्तं दिरत्तं वा, दुक्खं वसति वेरिसू’’ति.

तत्थ वेरीति वेरचेतनासमङ्गिपुग्गलो. निविसतीति पतिट्ठाति. न वसे तत्थ पण्डितोति सो वेरीपुग्गलो यस्मिं ठाने पतिट्ठितो हुत्वा वसति, तत्थ पण्डितो पण्डिच्चेन समन्नागतो न वसेय्य. किंकारणा? एकरत्तं दिरत्तं वा, दुक्खं वसति वेरिसूति, वेरीनञ्हि अन्तरे वसन्तो एकाहम्पि द्वीहम्पि दुक्खमेव वसतीति अत्थो.

एवं महासत्तो उदानं उदानेत्वा दानादीनि पुञ्ञानि कत्वा यथाकम्मं गतो.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा अहमेव बाराणसिसेट्ठि अहोसि’’न्ति.

वेरिजातकवण्णना ततिया.

[१०४] ४. मित्तविन्दकजातकवण्णना

चतुब्भि अट्ठज्झगमाति इदं सत्था जेतवने विहरन्तो एकं दुब्बचभिक्खुं आरब्भ कथेसि. वत्थु हेट्ठा मित्तविन्दकजातके वुत्तनयेन वित्थारेतब्बं. इदं पन जातकं कस्सपबुद्धकालिकं. तस्मिञ्हि काले उरचक्कं उक्खिपित्वा निरये पच्चमानो एको नेरयिकसत्तो ‘‘भन्ते, किं नु खो पापकम्मं अकासि’’न्ति बोधिसत्तं पुच्छि. बोधिसत्तो ‘‘तया इदञ्चिदञ्च पापकम्मं कत’’न्ति वत्वा इमं गाथमाह –

१०४.

‘‘चतुब्भि अट्ठज्झगमा, अट्ठाहिपि च सोळस;

सोळसाहि च बात्तिंस, अत्रिच्छं चक्कमासदो;

इच्छाहतस्स पोसस्स, चक्कं भमति मत्थके’’ति.

तत्थ चतुब्भि अट्ठज्झगमाति समुद्दन्तरे चतस्सो विमानपेतियो लभित्वा ताहि असन्तुट्ठो अत्रिच्छताय परतो गन्त्वा अपरा अट्ठ अधिगतोसीति अत्थो. सेसपदद्वयेपि एसेव नयो. अत्रिच्छं चक्कमासदोति एवं सकलाभेन असन्तुट्ठो अत्र अत्र इच्छन्तो परतो परतो लाभं पत्थेन्तो इदानि चक्कमासदो इदं उरचक्कं पत्तोसि. तस्स ते एवं इच्छाहतस्स पोसस्स तण्हाय हतस्स उपहतस्स तव चक्कं भमति मत्थके. पासाणचक्कं, अयचक्कन्ति इमेसु द्वीसु खुरधारं अयचक्कं तस्स मत्थके पुनप्पुनं पतनवसेन भमन्तं दिस्वा एवमाह. वत्वा च पन अत्तनो देवलोकमेव गतो. सोपि नेरयिकसत्तो अत्तनो पापे खीणे यथाकम्मं गतो.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा मित्तविन्दको दुब्बचभिक्खु अहोसि, देवपुत्तो पन अहमेव अहोसि’’न्ति.

मित्तविन्दकजातकवण्णना चतुत्था.

[१०५] ५. दुब्बलकट्ठजातकवण्णना

बहुम्पेतंवने कट्ठन्ति इदं सत्था जेतवने विहरन्तो एकं उत्तसितभिक्खुं आरब्भ कथेसि. सो किर सावत्थिवासी एको कुलपुत्तो सत्थु धम्मदेसनं सुत्वा पब्बजित्वा मरणभीरुको अहोसि, रत्तिट्ठानदिवाट्ठानेसु वातस्स वा वीजन्तस्स सुक्खदण्डकस्स वा पतन्तस्स पक्खिचतुप्पदानं वा सद्दं सुत्वा मरणभयतज्जितो महारवं रवन्तो पलायति. तस्स हि ‘‘मरितब्बं मया’’ति सतिमत्तम्पि नत्थि. सचे हि सो ‘‘अहं मरिस्सामी’’ति जानेय्य, न मरणं भायेय्य. मरणस्सतिकम्मट्ठानस्स पन तस्स अभावितत्ताव भायति . तस्स सो मरणभीरुकभावो भिक्खुसङ्घे पाकटो जातो.

अथेकदिवसं धम्मसभायं भिक्खू कथं समुट्ठापेसुं ‘‘आवुसो, असुको नाम भिक्खु मरणभीरुको मरणं भायति, भिक्खुना नाम ‘अवस्सं मया मरितब्ब’न्ति मरणस्सतिकम्मट्ठानं भावेतुं वट्टती’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते तं भिक्खुं पक्कोसापेत्वा ‘‘सच्चं किर त्वं मरणभीरुको’’ति पुच्छित्वा ‘‘सच्चं, भन्ते’’ति वुत्ते ‘‘भिक्खवे, मा एतस्स भिक्खुनो अनत्तमना होथ, नायं इदानेव मरणभीरुको, पुब्बेपि मरणभीरुकोयेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो हिमवन्ते रुक्खदेवता हुत्वा निब्बत्ति. तस्मिं काले बाराणसिराजा अत्तनो मङ्गलहत्थिं आनेञ्जकारणं सिक्खापेतुं हत्थाचरियानं अदासि. तं आळाने निच्चलं बन्धित्वा तोमरहत्था मनुस्सा परिवारेत्वा आनेञ्जकारणं कारेन्ति. सो तं कारणं कारियमानो वेदनं अधिवासेतुं असक्कोन्तो आळानं भिन्दित्वा मनुस्से पलापेत्वा हिमवन्तं पाविसि. मनुस्सा तं गहेतुं असक्कोन्ता निवत्तिंसु. सो तत्थ मरणभीरुको अहोसि, वातसद्दानि सुत्वा कम्पमानो मरणभयतज्जितो सोण्डं विधुनित्वा वेगेन पलायति, आळाने बन्धित्वा आनेञ्जकारणं करणकालो वियस्स होति, कायस्सादं वा चित्तस्सादं वा अलभन्तो कम्पमानो विचरति.

रुक्खदेवता तं दिस्वा खन्धविटपे ठत्वा इमं गाथमाह –

१०५.

‘‘बहुम्पेतं वने कट्ठं, वातो भञ्जति दुब्बलं;

तस्स चे भायसि नाग, किसो नून भविस्ससी’’ति.

तत्थायं पिण्डत्थो – यं एतं दुब्बलं कट्ठं पुरत्थिमादिभेदो वातो भञ्जति, तं इमस्मिं वने बहुं सुलभं, तत्थ तत्थ संविज्जति. सचे त्वं तस्स भायसि, एवं सन्ते निच्चं भीतो मंसलोहितक्खयं पत्वा किसो नून भविस्ससि, इमस्मिं पन वने तव भयं नाम नत्थि, तस्मा इतो पट्ठाय मा भायीति.

एवं देवता तस्स ओवादं अदासि, सोपि ततो पट्ठाय निब्भयो अहोसि.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने सो भिक्खु सोतापत्तिफले पतिट्ठहि. ‘‘तदा नागो अयं भिक्खु अहोसि, रुक्खदेवता पन अहमेव अहोसि’’न्ति.

दुब्बलकट्ठजातकवण्णना पञ्चमा.

[१०६] ६. उदञ्चनीजातकवण्णना

सुखं वत मं जीवन्तन्ति इदं सत्था जेतवने विहरन्तो थुल्लकुमारिकापलोभनं आरब्भ कथेसि. वत्थु तेरसकनिपाते चूळनारदकस्सपजातके (जा. १.१३.४० आदयो) आवि भविस्सति. तं पन भिक्खुं सत्था ‘‘सच्चं किर त्वं भिक्खु उक्कण्ठितोसी’’ति पुच्छित्वा ‘‘सच्चं, भगवा’’ति वुत्ते ‘‘कत्थ ते चित्तं पटिबद्ध’’न्ति पुच्छि. सो ‘‘एकिस्सा थुल्लकुमारिकाया’’ति आह. अथ नं सत्था ‘‘अयं ते भिक्खु अनत्थकारिका, पुब्बेपि त्वं एतं निस्साय सीलब्यसनं पत्वा कम्पन्तो विचरमानो पण्डिते निस्साय सुखं लभी’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्तेति अतीतवत्थुपि चूळनारदकस्सपजातकेयेव आवि भविस्सति. तदा पन बोधिसत्तो सायं फलाफले आदाय आगन्त्वा पण्णसालाद्वारं विवरित्वा पविसित्वा पुत्तं चूळतापसं एतदवोच ‘‘तात, त्वं अञ्ञेसु दिवसेसु दारूनि आहरसि, पानीयं परिभोजनीयं आहरसि, अग्गिं करोसि, अज्ज पन एकम्पि अकत्वा कस्मा दुम्मुखो पज्झायन्तो निपन्नोसी’’ति? ‘‘तात, तुम्हेसु फलाफलत्थाय गतेसु एका इत्थी आगन्त्वा मं पलोभेत्वा आदाय गन्तुं आरभि, अहं पन ‘तुम्हेहि विस्सज्जितो गमिस्सामी’ति न गच्छिं, असुकट्ठाने पन नं निसीदापेत्वा आगतोम्हि, इदानि गच्छामहं ताता’’ति. बोधिसत्तो ‘‘न सक्का एतं निवत्तेतु’’न्ति ञत्वा ‘‘तेन हि, तात, गच्छ, एसा पन तं नेत्वा यदा मच्छमंसादीनि वा खादितुकामा भविस्सति, सप्पिलोणतण्डुलादीहि वा पनस्सा अत्थो भविस्सति, तदा ‘इदञ्चिदञ्चाहरा’ति तं किलमेस्सति. तदा मय्हं गुणं सरित्वा पलायित्वा इधेव आगच्छेय्यासी’’ति विस्सज्जेसि. सो ताय सद्धिं मनुस्सपथं अगमासि. अथ नं सा अत्तनो वसं गमेत्वा ‘‘मंसं आहर, मच्छं आहरा’’ति येन येन अत्थिका होति, तं तं आहरापेति. तदा सो ‘‘अयं मं अत्तनो दासं विय कम्मकारं विय च कत्वा पीळेती’’ति पलायित्वा पितु सन्तिकं आगन्त्वा पितरं वन्दित्वा ठितकोव इमं गाथमाह –

१०६.

‘‘सुखं वत मं जीवन्तं, पचमाना उदञ्चनी;

चोरी जायप्पवादेन, तेलं लोणञ्च याचती’’ति.

तत्थ सुखं वत मं जीवन्तन्ति तात, तुम्हाकं सन्तिके मं सुखं जीवन्तं. पचमानाति तापयमाना पीळयमाना, यं यं वा खादितुकामा होति, तं तं पचमाना. उदकं अञ्चन्ति एतायाति उदञ्चनी, चाटितो वा कूपतो वा उदकउस्सिञ्चनघटिकायेतं नामं. सा पन उदञ्चनी विय, उदकं विय घटिका, येन येनत्थिका होति, तं तं आकड्ढतियेवाति अत्थो . चोरी जायप्पवादेनाति ‘‘भरिया’’ति नामेन एका चोरी मं मधुरवचनेन उपलापेत्वा तत्थ नेत्वा तेलं लोणञ्च यञ्च अञ्ञं इच्छति, तं सब्बं याचति, दासं विय कम्मकारं विय च कत्वा आहरापेतीति तस्सा अगुणं कथेसि.

अथ नं बोधिसत्तो अस्सासेत्वा ‘‘होतु, तात, एहि त्वं मेत्तं भावेहि, करुणं भावेही’’ति चत्तारो ब्रह्मविहारे आचिक्खि, आचिक्खित्वा कसिणपरिकम्मं आचिक्खि. सो न चिरस्सेव अभिञ्ञा च समापत्तियो च उप्पादेत्वा ब्रह्मविहारे भावेत्वा सद्धिं पितरा ब्रह्मलोके निब्बत्ति.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने सो भिक्खु सोतापत्तिफले पतिट्ठहि.

‘‘तदा थुल्लकुमारिकाव एतरहि थुल्लकुमारिका. चूळतापसो उक्कण्ठितभिक्खु अहोसि, पिता पन अहमेव अहोसि’’न्ति.

उदञ्चनीजातकवण्णना छट्ठा.

[१०७] ७. सालित्तकजातकवण्णना

साधूखो सिप्पकं नामाति इदं सत्था जेतवने विहरन्तो एकं हंसपहरनकं भिक्खुं आरब्भ कथेसि. सो किरेको सावत्थिवासी कुलपुत्तो सालित्तकसिप्पे निप्फत्तिं पत्तो. ‘‘सालित्तकसिप्प’’न्ति सक्खराखिपनसिप्पं वुच्चति. सो एकदिवसं धम्मं सुत्वा सासने उरं दत्वा पब्बजित्वा उपसम्पदं लभि, न पन सिक्खाकामो, न पटिपत्तिसाधको अहोसि. सो एकदिवसं एकं दहरभिक्खुं आदाय अचिरवतिं गन्त्वा न्हायित्वा नदीतीरे अट्ठासि. तस्मिं समये द्वे सेतहंसा आकासेन गच्छन्ति. सो तं दहरं आह ‘‘इमं पच्छिमहंसं सक्खराय अक्खिम्हि पहरित्वा पादमूले पातेमी’’ति. इतरो ‘‘कथं पातेस्ससि, न सक्खिस्ससि पहरितु’’न्ति आह. इतरो ‘‘तिट्ठतु तावस्स ओरतो अक्खि, परतो अक्खिम्हि तं पहरामी’’ति. इदानि पन त्वं असन्तं कथेसीति. ‘‘तेन हि उपधारेही’’ति एकं तिखिणसक्खरं गहेत्वा अङ्गुलिया परियन्ते कत्वा तस्स हंसस्स पच्छतो खिपि. सा ‘‘रु’’न्ति सद्दं अकासि, हंसो ‘‘परिस्सयेन भवितब्ब’’न्ति निवत्तित्वा सद्दं सोतुं आरभि. इतरो तस्मिं खणे एकं वट्टसक्खरं गहेत्वा तस्स निवत्तित्वा ओलोकेन्तस्स परभागे अक्खिं पहरि. सक्खरा इतरम्पि अक्खिं विनिविज्झित्वा गता. हंसो महारवं रवन्तो पादमूलेयेव पति. ततो ततो भिक्खू आगन्त्वा गरहित्वा ‘‘अननुच्छविकं ते कत’’न्ति सत्थु सन्तिकं नेत्वा ‘‘भन्ते, इमिना इदं नाम कत’’न्ति तमत्थं आरोचेसुं. सत्था तं भिक्खुं गरहित्वा ‘‘न, भिक्खवे, इदानेवेस एतस्मिं सिप्पे कुसलो, पुब्बेपि कुसलोयेव अहोसी’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स अमच्चो अहोसि. तस्मिं काले रञ्ञो पुरोहितो अतिमुखरो होति बहुभाणी, तस्मिं कथेतुं आरद्धे अञ्ञे ओकासमेव न लभन्ति. राजा चिन्तेसि ‘‘कदा नु खो एतस्स वचनुपच्छेदकं कञ्चि लभिस्सामी’’ति. सो ततो पट्ठाय तथारूपं एकं उपधारेन्तो विचरति. तस्मिं काले बाराणसियं एको पीठसप्पी सक्खराखिपनसिप्पे निप्फत्तिं पत्तो होति. गामदारका तं रथकं आरोपेत्वा आकड्ढमाना बाराणसिनगरद्वारमूले एको विटपसम्पन्नो महानिग्रोधो अत्थि, तत्थ आनेत्वा सम्परिवारेत्वा काकणिकादीनि दत्वा ‘‘हत्थिरूपकं कर, अस्सरूपकं करा’’ति वदन्ति. सो सक्खरा खिपित्वा खिपित्वा निग्रोधपण्णेसु नानारूपानि दस्सेति, सब्बानि पण्णानि छिद्दावछिद्दानेव अहेसुं.

अथ बाराणसिराजा उय्यानं गच्छन्तो तं ठानं पापुणि. उस्सारणाभयेन सब्बे दारका पलायिंसु, पीठसप्पी तत्थेव निपज्जि. राजा निग्रोधमूलं पत्वा रथे निसिन्नो पत्तानं छिद्दताय छायं कबरकबरं दिस्वा ओलोकेन्तो सब्बेसं पत्तानं छिद्दभावं दिस्वा ‘‘केनेतानि एवं कतानी’’ति पुच्छि. ‘‘पीठसप्पिना, देवा’’ति. राजा ‘‘इमं निस्साय ब्राह्मणस्स वचनुपच्छेदं कातुं सक्का भविस्सती’’ति चिन्तेत्वा ‘‘कहं, भणे, पीठसप्पी’’ति पुच्छि. विचिनन्ता मूलन्तरे निपन्नं दिस्वा ‘‘अयं, देवा’’ति आहंसु. राजा नं पक्कोसापेत्वा परिसं उस्सारेत्वा पुच्छि ‘‘अम्हाकं सन्तिके एको मुखरब्राह्मणो अत्थि, सक्खिस्ससि तं निस्सद्दं कातु’’न्ति. नाळिमत्ता अजलण्डिका लभन्तो सक्खिस्सामि, देवाति. राजा पीठसप्पिं घरं नेत्वा अन्तोसाणियं निसीदापेत्वा साणियं छिद्दं कारेत्वा ब्राह्मणस्स छिद्दाभिमुखं आसनं पञ्ञपेत्वा नाळिमत्ता सुक्खा अजलण्डिका पीठसप्पिस्स सन्तिके ठपापेत्वा ब्राह्मणं उपट्ठानकाले आगतं तस्मिं आसने निसीदापेत्वा कथं समुट्ठापेसि. ब्राह्मणो अञ्ञेसं ओकासं अदत्वा रञ्ञा सद्धिं कथेतुं आरभि. अथस्स सो पीठसप्पी साणिच्छिद्देन एकेकं अजलण्डिकं पच्छियं पवेसेन्तो विय तालुतलम्हियेव पातेति, ब्राह्मणो आगतागतं नाळियं तेलं पवेसेन्तो विय गिलति, सब्बा परिक्खयं गमिंसु. तस्सेता नाळिमत्ता अजलण्डिका कुच्छिं पविट्ठा अड्ढाळ्हकमत्ता अहेसुं.

राजा तासं परिक्खीणभावं ञत्वा आह – ‘‘आचरिय, तुम्हे अतिमुखरताय नाळिमत्ता अजलण्डिका गिलन्ता किञ्चि न जानित्थ, इतो दानि उत्तरि जीरापेतुं न सक्खिस्सथ. गच्छथ, पियङ्गुदकं पिवित्वा छड्डेत्वा अत्तानं अरोगं करोथा’’ति ब्राह्मणो ततो पट्ठाय पिहितमुखो विय हुत्वा कथेन्तेनापि सद्धिं अकथनसीलो अहोसि. राजा ‘‘इमिना मे कण्णसुखं कत’’न्ति पीठसप्पिस्स सतसहस्सुट्ठानके चतूसु दिसासु चत्तारो गामे अदासि. बोधिसत्तो राजानं उपसङ्कमित्वा ‘‘देव, सिप्पं नाम लोके पण्डितेहि उग्गहितब्बं, पीठसप्पिना सालित्तकमत्तेनापि अयं सम्पत्ति लद्धा’’ति वत्वा इमं गाथमाह –

१०७.

‘‘साधुं खो सिप्पकं नाम, अपि यादिस कीदिसं;

पस्स खञ्जप्पहारेन, लद्धा गामा चतुद्दिसा’’ति.

तत्थ पस्स खञ्जप्पहारेनाति पस्स, महाराज, इमिना खञ्जपीठसप्पिना अजलण्डिकापहारेन चतुद्दिसा चत्तारो गामा लद्धा, अञ्ञेसं सिप्पानं को आनिसंसपरिच्छेदोति सिप्पगुणं कथेसि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा पीठसप्पी अयं भिक्खु अहोसि, राजा आनन्दो, पण्डितामच्चो पन अहमेव अहोसि’’न्ति.

सालित्तकजातकवण्णना सत्तमा.

[१०८] ८. बाहियजातकवण्णना

सिक्खेय्यसिक्खितब्बानीति इदं सत्था वेसालिं उपनिस्साय महावने कूटागारसालायं विहरन्तो एकं लिच्छविं आरब्भ कथेसि. सो किर लिच्छविराजा सद्धो पसन्नो बुद्धप्पमुखं भिक्खुसङ्घं निमन्तेत्वा अत्तनो निवेसने महादानं पवत्तेसि. भरिया पनस्स थूलङ्गपच्चङ्गा उद्धुमातकनिमित्तसदिसा अनाकप्पसम्पन्ना अहोसि. सत्था भत्तकिच्चावसाने अनुमोदनं कत्वा विहारं गन्त्वा भिक्खूनं ओवादं दत्वा गन्धकुटिं पाविसि. भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, तस्स नाम लिच्छविरञ्ञो ताव अभिरूपस्स तादिसा भरिया थूलङ्गपच्चङ्गा अनाकप्पसम्पन्ना, कथं सो ताय सद्धिं अभिरमती’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, एस इदानेव, पुब्बेपि थूलसरीराय एव इत्थिया सद्धिं अभिरमी’’ति वत्वा तेहि याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स अमच्चो अहोसि. अथेका जनपदित्थी थूलसरीरा अनाकप्पसम्पन्ना भतिं कुरुमाना राजङ्गणस्स अविदूरेन गच्छमाना सरीरवळञ्जपीळिता हुत्वा निवत्थसाटकेन सरीरं पटिच्छादेत्वा निसीदित्वा सरीरवळञ्जं मुञ्चित्वा खिप्पमेव उट्ठासि. तस्मिं खणे बाराणसिराजा वातपानेन राजङ्गणं ओलोकेन्तो तं दिस्वा चिन्तेसि ‘‘अयं एवरूपे अङ्गणट्ठाने सरीरवळञ्जं मुञ्चमाना हिरोत्तप्पं अप्पहाय निवासनेनेव पटिच्छन्ना हुत्वा सरीरवळञ्जं मोचेत्वा खिप्पं उट्ठिता, इमाय निरोगाय भवितब्बं, एतिस्सा वत्थु विसदं भविस्सति, विसदे पन वत्थुस्मिं एको पुत्तो लब्भमानो विसदो पुञ्ञवा भविस्सति, इमं मया अग्गमहेसिं कातुं वट्टती’’ति. सो तस्सा अपरिग्गहितभावं ञत्वा आहरापेत्वा अग्गमहेसिट्ठानं अदासि. सा तस्स पिया अहोसि मनापा, न चिरस्सेव एकं पुत्तं विजायि. सो पनस्सा पुत्तो चक्कवत्ती राजा अहोसि.

बोधिसत्तो तस्सा सम्पत्तिं दिस्वा तथारूपं वचनोकासं लभित्वा ‘‘देव, सिक्खितब्बयुत्तकं नाम सिप्पं कस्मा न सिक्खितब्बं, यत्र हि नामायं महापुञ्ञा हिरोत्तप्पं अप्पहाय पटिच्छन्नाकारेन सरीरवळञ्जं कुरुमाना तुम्हे आराधेत्वा एवरूपं सम्पत्तिं पत्ता’’ति वत्वा सिक्खितब्बयुत्तकानं सिप्पानं वण्णं कथेन्तो इमं गाथमाह –

१०८.

‘‘सिक्खेय्य सिक्खितब्बानि, सन्ति सच्छन्दिनो जना;

बाहिया हि सुहन्नेन, राजानमभिराधयी’’ति.

तत्थ सन्ति सच्छन्दिनो जनाति तेसु तेसु सिप्पेसु सच्छन्दा जना अत्थियेव. बाहियाति बहिजनपदे जाता संवड्ढा इत्थी. सुहन्नेनाति हिरोत्तप्पं अप्पहाय पटिच्छन्नेनाकारेन हन्नं सुहन्नं नाम, तेन सुहन्नेन. राजानमभिराधयीति देवं अभिराधयित्वा इमं सम्पत्तिं पत्ताति. एवं महासत्तो सिक्खितब्बयुत्तकानं सिप्पानं गुणं कथेसि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा जयम्पतिका एतरहिपि जयम्पतिकाव, पण्डितामच्चो पन अहमेव अहोसि’’न्ति.

बाहियजातकवण्णना अट्ठमा.

[१०९] ९. कुण्डकपूवजातकवण्णना

यथन्नो पुरिसो होतीति इदं सत्था सावत्थियं विहरन्तो महादुग्गतं आरब्भ कथेसि. सावत्थियञ्हि कदाचि एकमेव कुलं बुद्धप्पमुखस्स भिक्खुसङ्घस्स दानं देति, कदाचि तीणि चत्तारि एकतो हुत्वा, कदाचि गणबन्धनेन, कदाचि वीथिसभागेन, कदाचि सकलनगरं छन्दकं संहरित्वा. तदा पन वीथिभत्तं नाम अहोसि. अथ मनुस्सा बुद्धप्पमुखस्स भिक्खुसङ्घस्स यागुं दत्वा ‘‘खज्जकं आहरथा’’ति आहंसु. तदा पनेको परेसं भतिकारको दुग्गतमनुस्सो तस्सं वीथियं वसमानो चिन्तेसि ‘‘अहं यागुं दातुं न सक्खिस्सामि, खज्जकं पन दस्सामी’’ति सण्हसण्हं कुण्डकं वड्ढापेत्वा उदकेन तेमेत्वा अक्कपण्णेन वेठेत्वा कुक्कुळे पचित्वा ‘‘इदं बुद्धस्स दस्सामी’’ति तं आदाय गन्त्वा सत्थु सन्तिके ठितो ‘‘खज्जकं आहरथा’’ति एकस्मिं वचने वुत्तमत्ते सब्बपठमं गन्त्वा तं पूवं सत्थु पत्ते पतिट्ठापेसि, सत्था अञ्ञेहि दीयमानं खज्जकं अग्गहेत्वा तमेव पूवखज्जकं परिभुञ्जि.

तस्मिंयेव पन खणे ‘‘सम्मासम्बुद्धेन किर महादुग्गतस्स कुण्डकखज्जकं अजिगुच्छित्वा अमतं विय परिभुत्त’’न्ति सकलनगरं एककोलाहलं अहोसि. राजराजमहामत्तादयो अन्तमसो दोवारिके उपादाय सब्बेव सन्निपतित्वा सत्थारं वन्दित्वा महादुग्गतं उपसङ्कमित्वा ‘‘हन्द भो, सतं गहेत्वा, द्वे सतानि गहेत्वा, पञ्च सतानि गहेत्वा अम्हाकं पत्तिं देही’’ति वदिंसु. सो ‘‘सत्थारं पटिपुच्छित्वा जानिस्सामी’’ति सत्थु सन्तिकं गन्त्वा तमत्थं आरोचेसि. सत्था ‘‘धनं गहेत्वा वा अग्गहेत्वा वा सब्बसत्तानं पत्तिं देही’’ति आह. सो धनं गहेतुं आरभि. मनुस्सा दिगुणचतुग्गुणअट्ठगुणादिवसेन ददन्ता नव हिरञ्ञकोटियो अदंसु. सत्था अनुमोदनं कत्वा विहारं गन्त्वा भिक्खूहि वत्ते दस्सिते सुगतोवादं दत्वा गन्धकुटिं पाविसि. राजा सायन्हसमये महादुग्गतं पक्कोसापेत्वा सेट्ठिट्ठानेन पूजेसि.

भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, सत्था महादुग्गतेन दिन्नं कुण्डकपूवं अजिगुच्छन्तो अमतं विय परिभुञ्जि, महादुग्गतोपि बहुधनञ्च सेट्ठिट्ठानञ्च लभित्वा महासम्पत्तिं पत्तो’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव मया अजिगुच्छन्तेन तस्स कुण्डकपूवो परिभुत्तो, पुब्बेपि रुक्खदेवताय हुत्वा परिभुत्तोयेव, तदापि चेस मं निस्साय सेट्ठिट्ठानं अलत्थेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो एकस्मिं ठाने एरण्डरुक्खे रुक्खदेवता हुत्वा निब्बत्ति. तदा तस्मिं गामके मनुस्सा देवतामङ्गलिका होन्ति. अथेकस्मिं छणे सम्पत्ते मनुस्सा अत्तनो अत्तनो रुक्खदेवतानं बलिकम्मं अकंसु. अथेको दुग्गतमनुस्सो ते मनुस्से रुक्खदेवता पटिजग्गन्ते दिस्वा एकं एरण्डरुक्खं पटिजग्गि. ते मनुस्सा अत्तनो अत्तनो देवतानं नानप्पकारानि मालागन्धविलेपनादीनि चेव खज्जभोज्जानि च आदाय गच्छिंसु. सो पन कुण्डकपूवञ्चेव उळुङ्केन च उदकं आदाय गन्त्वा एरण्डरुक्खस्स अविदूरे ठत्वा चिन्तेसि ‘‘देवता नाम दिब्बखज्जकानि खादन्ति, मय्हं देवता इमं कुण्डकपूवं न खादिस्सति, किं इमं अकारणेन नासेमि, अहमेव नं खादिस्सामी’’ति ततोव निवत्ति. बोधिसत्तो खन्धविटपे ठत्वा ‘‘भो पुरिस, सचे त्वं इस्सरो भवेय्यासि, मय्हं मधुरखज्जकं ददेय्यासि. त्वं पन दुग्गतो, अहं तव पूवं न खादित्वा अञ्ञं किं खादिस्सामि, मा मे कोट्ठासं नासेही’’ति वत्वा इमं गाथमाह –

१०९.

‘‘यथन्नो पुरिसो होति, तथन्ना तस्स देवता;

आहरेतं कुण्डपूवं, मा मे भागं विनासया’’ति.

तत्थ यथन्नोति यथारूपभोजनो होति. तथन्नाति तस्स पुरिसस्स देवतापि तथारूपभोजनाव होति. आहरेतं कुण्डपूवन्ति एतं कुण्डकेन पक्कपूवं आनेहि, मय्हं भागं मा विनासेहीति.

सो निवत्तित्वा बोधिसत्तं ओलोकेत्वा बलिकम्ममकासि. बोधिसत्तो ततो ओजं परिभुञ्जित्वा ‘‘पुरिस, त्वं किमत्थं मं पटिजग्गसी’’ति आह. ‘‘दुग्गतोम्हि, सामि, तं निस्साय दुग्गतभावतो मुच्चितुकामताय पटिजग्गामी’’ति. ‘‘भो पुरिस, मा चिन्तयि, तया कतञ्ञुस्स कतवेदिनो पूजा कता, इमं एरण्डं परिक्खिपित्वा निधिकुम्भियो गीवाय गीवं आहच्चठिता. त्वं रञ्ञो आचिक्खित्वा सकटेहि धनं आहरापेत्वा राजङ्गणे रासिं कारेहि, राजा ते तुस्सित्वा सेट्ठिट्ठानं दस्सती’’ति वत्वा बोधिसत्तो अन्तरधायि. सो तथा अकासि. राजापि तस्स सेट्ठिट्ठानं अदासि. इति सो बोधिसत्तं निस्साय महासम्पत्तिं पत्वा यथाकम्मं गतो.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा दुग्गतो एतरहि दुग्गतोव, एरण्डरुक्खदेवता पन अहमेव अहोसि’’न्ति.

कुण्डकपूवजातकवण्णना नवमा.

[११०] १०. सब्बसंहारकपञ्हजातकवण्णना

सब्बसंहारकोनत्थीति अयं सब्बसंहारकपञ्हो सब्बाकारेन उमङ्गजातके आवि भविस्सतीति.

सब्बसंहारकपञ्हजातकवण्णना दसमा.

परोसतवग्गो एकादसमो.

तस्सुद्दानं –

परोसतम्पि पण्णिकं, वेरी च मित्तविन्दकं;

दुब्बलञ्च उदञ्चनी, सालित्तम्पि च बाहियं;

कुण्डकपूवसब्बसंहारकन्ति.

१२. हंचिवग्गो

[१११] १. गद्रभपञ्हजातकवण्णना

हंचितुवं एवमञ्ञसीति अयम्पि गद्रभपञ्हो महाउमङ्गजातकेयेव (जा. २.२२.५९० आदयो) आवि भविस्सति.

गद्रभपञ्हजातकवण्णना पठमा.

[११२] २. अमरादेवीपञ्हजातकवण्णना

येन सत्तुबिलङ्गा चाति अयम्पि अमरादेविपञ्हो नाम तत्थेव आवि भविस्सति.

अमरादेवीपञ्हजातकवण्णना दुतिया.

[११३] ३. सिङ्गालजातकवण्णना

सद्दहासिसिङ्गालस्साति इदं सत्था वेळुवने विहरन्तो देवदत्तं आरब्भ कथेसि. तस्मिञ्हि समये भिक्खू धम्मसभायं सन्निपतित्वा ‘‘आवुसो, देवदत्तेन पञ्च भिक्खुसतानि आदाय गयासीसं गन्त्वा ‘यं समणो गोतमो करोति, न सो धम्मो. यमहं करोमि, अयमेव धम्मो’ति ते भिक्खू अत्तनो लद्धिं गाहापेत्वा ठानप्पत्तं मुसावादं कत्वा सङ्घं भिन्दित्वा एकसीमाय द्वे उपोसथा कता’’ति देवदत्तस्स अगुणकथं कथेन्ता निसीदिंसु. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, देवदत्तो इदानेव मुसावादी, पुब्बेपि मुसावादीयेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सुसानवने रुक्खदेवता हुत्वा निब्बत्ति. तदा बाराणसियं नक्खत्तं घुट्ठं अहोसि. मनुस्सा ‘‘यक्खबलिकम्मं करोमा’’ति तेसु तेसु चच्चररच्छादिट्ठानेसु मच्छमंसादीनि विप्पकिरित्वा कपालकेसु बहुं सुरं ठपयिंसु. अथेको सिङ्गालो अड्ढरत्तसमये निद्धमनेन नगरं पविसित्वा मच्छमंसं खादित्वा सुरं पिवित्वा पुन्नागगच्छन्तरं पविसित्वा याव अरुणुग्गमना निद्दं ओक्कमि. सो पबुज्झित्वा आलोकं दिस्वा ‘‘इदानि निक्खमितुं न सक्का’’ति मग्गसमीपं गन्त्वा अदिस्समानो निपज्जित्वा अञ्ञे मनुस्से दिस्वापि किञ्चि अवत्वा एकं ब्राह्मणं मुखधोवनत्थाय गच्छन्तं दिस्वा चिन्तेसि ‘‘ब्राह्मणा नाम धनलोला होन्ति, इमं धनेन पलोभेत्वा यथा मं उपकच्छकन्तरे कत्वा उत्तरासङ्गेन पटिच्छादेत्वा नगरा नीहरति, तथा करिस्सामी’’ति. सो मनुस्सभासाय ‘‘ब्राह्मणा’’ति आह. सो निवत्तित्वा ‘‘को मं पक्कोसती’’ति आह. ‘‘अहं, ब्राह्मणा’’ति. ‘‘किंकारणा’’ति. ‘‘ब्राह्मण, मय्हं द्वे कहापणसतानि अत्थि. सचे मं उपकच्छकन्तरे कत्वा उत्तरासङ्गेन पटिच्छादेत्वा यथा न कोचि पस्सति, तथा नगरा निक्खामेतुं सक्कोसि, तुय्हं ते कहापणे दस्सामी’’ति. ब्राह्मणो धनलोभेन ‘‘साधू’’ति सम्पटिच्छित्वा तं तथा कत्वा आदाय नगरा निक्खमित्वा थोकं अगमासि. अथ नं सिङ्गालो पुच्छि ‘‘कतरट्ठानं, ब्राह्मणा’’ति? ‘‘असुकं नामा’’ति. ‘‘अञ्ञं थोकं ठानं गच्छा’’ति. एवं पुनप्पुनं वदन्तो महासुसानं पत्वा ‘‘इध मं ओतारेही’’ति आह. तत्थ नं ओतारेसि. अथ सिङ्गालो ‘‘तेन हि, ब्राह्मण, उत्तरिसाटकं पत्थरा’’ति आह. सो धनलोभेन ‘‘साधू’’ति पत्थरि. अथ नं ‘‘इमं रुक्खमूलं खणाही’’ति पथविखणने योजेत्वा ब्राह्मणस्स उत्तरिसाटकं अभिरुय्ह चतूसु कण्णेसु च मज्झे चाति पञ्चसु ठानेसु सरीरनिस्सन्दं पातेत्वा मक्खेत्वा चेव तेमेत्वा च सुसानवनं पाविसि. बोधिसत्तो रुक्खविटपे ठत्वा इमं गाथमाह –

११३.

‘‘सद्दहासि सिङ्गालस्स, सुरापीतस्स ब्राह्मण;

सिप्पिकानं सतं नत्थि, कुतो कंससता दुवे’’ति.

तत्थ सद्दहासीति सद्दहसि, अयमेव वा पाठो, पत्तियायसीति अत्थो. सिप्पिकानं सतं नत्थीति एतस्स हि सिप्पिकासतम्पि नत्थि. कुतो कंससता दुवेति द्वे कहापणसतानि पनस्स कुतो एवाति.

बोधिसत्तो इमं गाथं वत्वा ‘‘गच्छ, ब्राह्मण, तव साटकं धोवित्वा न्हायित्वा अत्तनो कम्मं करोही’’ति वत्वा अन्तरधायि. ब्राह्मणो तथा कत्वा ‘‘वञ्चितो वतम्ही’’ति दोमनस्सप्पत्तो पक्कामि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा सिङ्गालो देवदत्तो अहोसि, रुक्खदेवता पन अहमेव अहोसि’’न्ति.

सिङ्गालजातकवण्णना ततिया.

[११४] ४. मितचिन्तीजातकवण्णना

बहुचिन्ती अप्पचिन्तीति इदं सत्था जेतवने विहरन्तो द्वे महल्लकत्थेरे आरब्भ कथेसि. ते किर जनपदे एकस्मिं अरञ्ञावासे वस्सं वसित्वा ‘‘सत्थु दस्सनत्थाय गच्छिस्सामा’’ति पाथेय्यं सज्जेत्वा ‘‘अज्ज गच्छाम, स्वे गच्छामा’’ति मासं अतिक्कामेत्वा पुन पाथेय्यं सज्जेत्वा तथेव मासं, पुन मासन्ति एवं अत्तनो कुसीतभावेन चेव निवासट्ठाने च अपेक्खाय तयो मासे अतिक्कामेत्वा ततो निक्खम्म जेतवनं गन्त्वा सभागट्ठाने पत्तचीवरं पटिसामेत्वा सत्थारं पस्सिंसु. अथ ने भिक्खू पुच्छिंसु ‘‘चिरं वो, आवुसो, बुद्धुपट्ठानं अकरोन्तानं, कस्मा एवं चिरायित्था’’ति? ते तमत्थं आरोचेसुं. अथ नेसं सो आलसियकुसीतभावो भिक्खुसङ्घे पाकटो जातो. धम्मसभायम्पि तेसं भिक्खूनमेव आलसियभावं निस्साय कथं समुट्ठापेसुं. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ते पक्कोसापेत्वा ‘‘सच्चं किर तुम्हे, भिक्खवे, अलसा कुसीता’’ति पुच्छित्वा ‘‘सच्चं, भन्ते’’ति वुत्ते ‘‘न, भिक्खवे, इदानेवेते अलसा, पुब्बेपि अलसा चेव निवासट्ठाने च सालया सापेक्खा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बाराणसिनदियं तयो मच्छा अहेसुं, बहुचिन्ती, अप्पचिन्ती, मितचिन्तीति तेसं नामानि. ते अरञ्ञतो मनुस्सपथं आगमिंसु. तत्थ मितचिन्ती इतरे द्वे एवमाह ‘‘अयं मनुस्सपथो नाम सासङ्को सप्पटिभयो, केवट्टा नानप्पकारानि जालकुमिनादीनि खिपित्वा मच्छे गण्हन्ति, मयं अरञ्ञमेव गच्छामा’’ति. इतरे द्वे जना अलसताय चेव आमिसगिद्धताय च ‘‘अज्ज गच्छाम, स्वे गच्छामा’’ति तयो मासे अतिक्कामेसुं. अथ केवट्टा नदियं जालं खिपिंसु. बहुचिन्ती च अप्पचिन्ती च गोचरं गण्हन्ता पुरतो गच्छन्ति. ते अत्तनो अन्धबालताय जालगन्धं असल्लक्खेत्वा जालकुच्छिमेव पविसिंसु. मितचिन्ती पच्छतो आगच्छन्तो जालगन्धं सल्लक्खेत्वा तेसञ्च जालकुच्छिं पविट्ठभावं ञत्वा ‘‘इमेसं कुसीतानं अन्धबालानं जीवितदानं दस्सामी’’ति चिन्तेत्वा बहिपस्सेन जालकुच्छिट्ठानं गन्त्वा जालकुच्छिं फालेत्वा निक्खन्तसदिसो हुत्वा उदकं आलुळेन्तो जालस्स पुरतो पतित्वा पुन जालकुच्छिं पविसित्वा पच्छिमभागेन फालेत्वा निक्खन्तसदिसो उदकं आलुळेन्तो पच्छिमभागे पति. केवट्टा ‘‘मच्छा जालं फालेत्वा गता’’ति मञ्ञमाना जालकोटियं गहेत्वा उक्खिपिंसु. ते द्वेपि मच्छा जालतो मुच्चित्वा उदके पतिंसु. इति तेहि मितचिन्तिं निस्साय जीवितं लद्धं.

सत्था इमं अतीतं आहरित्वा अभिसम्बुद्धो हुत्वा इमं गाथमाह –

११४.

‘‘बहुचिन्ती अप्पचिन्ती, उभो जाले अबज्झरे;

मितचिन्ती पमोचेसि, उभो तत्थ समागता’’ति.

तत्थ बहुचिन्तीति बहुचिन्तनताय वितक्कबहुलताय एवंलद्धनामो. इतरेसुपि द्वीसु अयमेव नयो. उभो तत्थ समागताति मितचिन्तिं निस्साय लद्धजीविता तत्थ उदके पुन उभोपि जना मितचिन्तिना सद्धिं समागताति अत्थो.

एवं सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने महल्लका भिक्खू सोतापत्तिफले पतिट्ठहिंसु. तदा बहुचिन्ती च अप्पचिन्ती च इमे द्वे अहेसुं, मितचिन्ती पन अहमेव अहोसिन्ति.

मितचिन्तीजातकवण्णना चतुत्था.

[११५] ५. अनुसासिकजातकवण्णना

यायञ्ञे मनुसासतीति इदं सत्था जेतवने विहरन्तो एकं अनुसासिकं भिक्खुनिं आरब्भ कथेसि. सा किर सावत्थिवासिनी एका कुलधीता पब्बजित्वा उपसम्पन्नकालतो पट्ठाय समणधम्मे अननुयुत्ता आमिसगिद्धा हुत्वा यत्थ अञ्ञा भिक्खुनियो न गच्छन्ति, तादिसे नगरस्स एकदेसे पिण्डाय चरति. अथस्सा मनुस्सा पणीतपिण्डपातं देन्ति. सा रसतण्हाय बज्झित्वा ‘‘सचे इमस्मिं पदेसे अञ्ञापि भिक्खुनियो पिण्डाय चरिस्सन्ति, मय्हं लाभो परिहायिस्सति. यथा एतं पदेसं अञ्ञा नागच्छन्ति, एवं मया कातुं वट्टती’’ति चिन्तेत्वा भिक्खुनूपस्सयं गन्त्वा ‘‘अय्ये, असुकट्ठाने चण्डो हत्थी, चण्डो अस्सो, चण्डो मेण्डो, चण्डो कुक्कुरो चरति, सपरिस्सयट्ठानं, मा तत्थ पिण्डाय चरित्था’’ति भिक्खुनियो अनुसासति. तस्सा वचनं सुत्वा एका भिक्खुनीपि तं पदेसं गीवं परिवत्तेत्वा न ओलोकेसि. तस्सा एकस्मिं दिवसे तस्मिं पदेसे पिण्डाय चरन्तिया वेगेनेकं गेहं पविसन्तिया चण्डो मेण्डको पहरित्वा ऊरुट्ठिकं भिन्दि. मनुस्सा वेगेन उपधावित्वा द्विधा भिन्नं ऊरुट्ठिकं एकतो बन्धित्वा तं भिक्खुनिं मञ्चेनादाय भिक्खुनूपस्सयं नयिंसु. भिक्खुनियो ‘‘अयं अञ्ञा भिक्खुनियो अनुसासित्वा सयं तस्मिं पदेसे चरन्ती ऊरुट्ठिकं भिन्दापेत्वा आगता’’ति परिहासं अकंसु. तम्पि ताय कतकारणं न चिरस्सेव भिक्खुसङ्घे पाकटं अहोसि.

अथेकदिवसं धम्मसभायं भिक्खू ‘‘आवुसो, असुका अनुसासिका भिक्खुनी अञ्ञं अनुसासित्वा सयं तस्मिं पदेसे चरमाना चण्डेन मेण्डकेन ऊरुं भिन्दापेसी’’ति तस्सा अगुणकथं कथेसुं. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपेसा अञ्ञे अनुसासतियेव, सयं पन न वत्तति, निच्चकालं दुक्खमेव अनुभोती’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो अरञ्ञे सकुणयोनियं निब्बत्तित्वा वयप्पत्तो सकुणजेट्ठको हुत्वा अनेकसकुणसहस्सपरिवारो हिमवन्तं पाविसि. तस्स तत्थ वसनकाले एका चण्डसकुणिका महावत्तनिमग्गं गन्त्वा गोचरं गण्हाति. सा तत्थ सकटेहि पतितानि वीहिमुग्गबीजादीनि लभित्वा ‘‘यथा इदानि इमं पदेसं अञ्ञे सकुणा नागच्छन्ति, तथा करिस्सामी’’ति चिन्तेत्वा सकुणसङ्घस्स ओवादं देति ‘‘वत्तनिमहामग्गो नाम सप्पटिभयो, हत्थिअस्सादयो चेव चण्डगोणयुत्तयानादीनि च सञ्चरन्ति, सहसा उप्पतितुम्पि न सक्का होति, न तत्थ गन्तब्ब’’न्ति. सकुणसङ्घो तस्सा ‘‘अनुसासिका’’तेव नामं अकासि.

सा एकदिवसं वत्तनिमहामग्गे चरन्ती अतिमहावेगेन आगच्छन्तस्स यानस्स सद्दं सुत्वा निवत्तित्वा ओलोकेत्वा ‘‘दूरे तावा’’ति चरतियेव. अथ नं यानं वातवेगेन सीघमेव सम्पापुणि, सा उट्ठातुं नासक्खि, चक्केन द्विधा छिन्दित्वा गता. सकुणजेट्ठको सकुणे समानेन्तो तं अदिस्वा ‘‘अनुसासिका न दिस्सति, उपधारेथ न’’न्ति आह. सकुणा उपधारेन्ता तं महामग्गे द्विधा छिन्नं दिस्वा सकुणजेट्ठकस्स आरोचेसुं. सकुणजेट्ठको ‘‘सा अञ्ञा सकुणिका वारेत्वा सयं तत्थ चरमाना द्विधा छिन्ना’’ति वत्वा इमं गाथमाह –

११५.

‘‘यायञ्ञे मनुसासति, सयं लोलुप्पचारिनी;

सायं विपक्खिका सेति, हता चक्केन सासिका’’ति.

तत्थ यायञ्ञे मनुसासतीति यकारो पदसन्धिकरो, या अञ्ञे अनुसासतीति अत्थो. सयं लोलुप्पचारिनीति अत्तना लोलुप्पचारिनी समाना. सायं विपक्खिका सेतीति सा एसा विहतपक्खा हुत्वा महामग्गे सयति. हता चक्केन सासिकाति यानचक्केन हता सासिका सकुणिकाति.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा अनुसासिका सकुणिका अयं अनुसासिका भिक्खुनी अहोसि, सकुणजेट्ठको पन अहमेव अहोसि’’न्ति.

अनुसासिकजातकवण्णना पञ्चमा.

[११६] ६. दुब्बचजातकवण्णना

अतिकरमकराचरियाति इदं सत्था जेतवने विहरन्तो एकं दुब्बचभिक्खुं आरब्भ कथेसि. तस्स वत्थु नवकनिपाते गिज्झजातके (जा. १.९.१ आदयो) आवि भविस्सति. सत्था पन तं भिक्खुं आमन्तेत्वा ‘‘भिक्खु न त्वं इदानेव दुब्बचो, पुब्बेपि दुब्बचोयेव. दुब्बचभावेनेव पण्डितानं ओवादं अकरोन्तो सत्तिप्पहारेन जीवितक्खयं पत्तोसी’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो लङ्घनटकयोनियं पटिसन्धिं गहेत्वा वयप्पत्तो पञ्ञवा उपायकुसलो अहोसि. सो एकस्स लङ्घनकस्स सन्तिके सत्तिलङ्घनसिप्पं सिक्खित्वा आचरियेन सद्धिं सिप्पं दस्सेन्तो विचरति. आचरियो पनस्स चतुन्नंयेव सत्तीनं लङ्घनसिप्पं जानाति, न पञ्चन्नं. सो एकदिवसं एकस्मिं गामके सिप्पं दस्सेन्तो सुरामदमत्तो ‘‘पञ्च सत्तियो लङ्घिस्सामी’’ति पटिपाटिया ठपेसि. अथ नं बोधिसत्तो आह ‘‘आचरिय, त्वं पञ्चसत्तिलङ्घनसिप्पं न जानासि, एकं सत्तिं हर. सचे लङ्घिस्ससि, पञ्चमाय सत्तिया विद्धो मरिस्ससी’’ति. सो सुट्ठु मत्तताय ‘‘त्वञ्हि मय्हं पमाणं न जानासी’’ति तस्स वचनं अनादियित्वा चतस्सो लङ्घित्वा पञ्चमाय सत्तिया दण्डके मधुकपुप्फं विय आवुतो परिदेवमानो निपज्जि. अथ नं बोधिसत्तो ‘‘पण्डितानं वचनं अकत्वा इमं ब्यसनं पत्तोसी’’ति इमं गाथमाह –

११६.

‘‘अतिकरमकराचरिय , मय्हम्पेतं न रुच्चति;

चतुत्थे लङ्घयित्वान, पञ्चमायसि आवुतो’’ति.

तत्थ अतिकरमकराचरियाति आचरिय अज्ज त्वं अतिकरं अकरि, अत्तनो करणतो अतिरेकं करणं अकरीति अत्थो. मय्हम्पेतं न रुच्चतीति मय्हं अन्तेवासिकस्सपि समानस्स एतं तव करणं न रुच्चति, तेन ते अहं पठममेव कथेसिन्ति दीपेति. चतुत्थे लङ्घयित्वानाति चतुत्थे सत्तिथले अपतित्वा अत्तानं लङ्घयित्वा. पञ्चमायसि आवुतोति पण्डितानं वचनं अग्गण्हन्तो इदानि पञ्चमाय सत्तिया आवुतोसीति. इदं वत्वा आचरियं सत्तितो अपनेत्वा कत्तब्बयुत्तकं अकासि.

सत्था इमं अतीतं आहरित्वा जातकं समोधानेसि – ‘‘तदा आचरियो अयं दुब्बचो अहोसि, अन्तेवासिको पन अहमेव अहोसि’’न्ति.

दुब्बचजातकवण्णना छट्ठा.

[११७] ७. तित्तिरजातकवण्णना

अच्चुग्गतातिबलताति इदं सत्था जेतवने विहरन्तो कोकालिकं आरब्भ कथेसि. तस्स वत्थु तेरसकनिपाते तक्कारियजातके (जा. १.१३.१०४ आदयो) आवि भविस्सति. सत्था पन ‘‘न, भिक्खवे, कोकालिको इदानेव अत्तनो वाचं निस्साय नट्ठो, पुब्बेपि नट्ठोयेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो उदिच्चब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो तक्कसिलायं सब्बसिप्पानि उग्गण्हित्वा कामे पहाय इसिपब्बज्जं पब्बजित्वा पञ्चाभिञ्ञा अट्ठ समापत्तियो निब्बत्तेसि. हिमवन्तप्पदेसे सब्बो इसिगणो सन्निपतित्वा तं ओवादाचरियं कत्वा परिवारेसि. सो पञ्चन्नं इसिसतानं ओवादाचरियो हुत्वा झानकीळं कीळन्तो हिमवन्ते वसति. तदा एको चेत्थ पण्डुरोगी तापसो कुठारिं गहेत्वा कट्ठं फालेति. अथेको मुखरतापसो तस्स सन्तिके निसीदित्वा ‘‘इध पहारं देहि, इध पहारं देही’’ति तं तापसं रोसेसि. सो कुज्झित्वा ‘‘न दानि मे त्वं दारुफालनसिप्पं सिक्खापनकाचरियो’’ति तिण्हं कुठारिं उक्खिपित्वा नं एकप्पहारेनेव जीवितक्खयं पापेसि. बोधिसत्तो तस्स सरीरकिच्चं कारेसि. तदा अस्समतो अविदूरे एकस्मिं वम्मिकपादे एको तित्तिरो वसति. सो सायं पातं तस्मिं वम्मिकमत्थके ठत्वा महावस्सितं वस्सति. तं सुत्वा एको लुद्दको ‘‘तित्तिरेन भवितब्ब’’न्ति चिन्तेत्वा सद्दसञ्ञाय तत्थ गन्त्वा तं वधित्वा आदाय गतो.

बोधिसत्तो तस्स सद्दं असुणन्तो ‘‘असुकट्ठाने तित्तिरो वसति, किं नु खो तस्स सद्दो न सूयती’’ति तापसे पुच्छि. ते तस्स तमत्थं आरोचेसुं. सो उभोपि तानि कारणानि संसन्देत्वा इसिगणमज्झे इमं गाथमाह –

११७.

‘‘अच्चुग्गतातिबलता, अतिवेलं पभासिता;

वाचा हनति दुम्मेधं, तित्तिरं वातिवस्सित’’न्ति.

तत्थ अच्चुग्गताति अतिउग्गता. अतिबलताति पुनप्पुनं भासनेन अतिबलसभावा. अतिवेलं पभासिताति अतिक्कन्तवेला पमाणातिक्कमेन भासिता. तित्तिरं वातिवस्सितन्ति यथा तित्तिरं अतिवस्सितं हनति, तथा एवरूपा वाचा दुम्मेधं बालपुग्गलं हनतीति.

एवं बोधिसत्तो इसिगणस्स ओवादं दत्वा चत्तारो ब्रह्मविहारे भावेत्वा ब्रह्मलोकपरायणो अहोसि.

सत्था ‘‘न, भिक्खवे, कोकालिको इदानेव अत्तनो वचनं निस्साय नट्ठो, पुब्बेपि नट्ठोयेवा’’ति वत्वा इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा मुखरतापसो कोकालिको अहोसि, इसिगणो बुद्धपरिसा, गणसत्था पन अहमेव अहोसि’’न्ति.

तित्तिरजातकवण्णना सत्तमा.

[११८] ८. वट्टजातकवण्णना

नाचिन्तयन्तोपुरिसोति इदं सत्था जेतवने विहरन्तो उत्तरसेट्ठिपुत्तं आरब्भ कथेसि. सावत्थियं किर उत्तरसेट्ठि नाम अहोसि महाविभवो. तस्स भरियाय कुच्छियं एको पुञ्ञवा सत्तो ब्रह्मलोका चवित्वा पटिसन्धिं गहेत्वा वयप्पत्तो अभिरूपो पासादिको अहोसि ब्रह्मवण्णी. अथ एकदिवसं सावत्थियं कत्तिकछणे नक्खत्ते घुट्ठे सब्बो लोको नक्खत्तनिस्सितो अहोसि. तस्स सहायका अञ्ञे सेट्ठिपुत्ता सपजापतिका अहेसुं. उत्तरसेट्ठिपुत्तस्स पन दीघरत्तं ब्रह्मलोके वसितत्ता किलेसेसु चित्तं न अल्लीयति. अथस्स सहायका ‘‘उत्तरसेट्ठिपुत्तस्सपि एकं इत्थिं आनेत्वा नक्खत्तं कीळिस्सामा’’ति सम्मन्तयित्वा तं उपसङ्कमित्वा ‘‘सम्म, इमस्मिं नगरे कत्तिकछणो घुट्ठो, तुय्हम्पि एकं इत्थिं आनेत्वा नक्खत्तं कीळिस्सामा’’ति आहंसु. ‘‘न मे अत्थो इत्थिया’’ति च वुत्तेपि पुनप्पुनं निबन्धित्वा सम्पटिच्छापेत्वा एकं वण्णदासिं सब्बालङ्कारपटिमण्डितं कत्वा तस्स घरं नेत्वा ‘‘त्वं सेट्ठिपुत्तस्स सन्तिकं गच्छा’’ति सयनिघरं पेसेत्वा निक्खमिंसु. तं सयनिघरं पविट्ठम्पि सेट्ठिपुत्तो नेव ओलोकेति, नालपति. सा चिन्तेसि ‘‘अयं एवं रूपसोभग्गप्पत्तं उत्तमविलाससम्पन्नं मं नेव ओलोकेति, नालपति, इदानि नं अत्तनो इत्थिकुत्तलीलाय ओलोकापेस्सामी’’ति इत्थिलीलं दस्सेन्ती पहट्ठाकारेन अग्गदन्ते विवरित्वा हसितं अकासि. सेट्ठिपुत्तो ओलोकेत्वा दन्तट्ठिके निमित्तं गण्हि. अथस्स अट्ठिकसञ्ञा उप्पज्जि, सकलम्पि तं सरीरं अट्ठिकसङ्खलिका विय पञ्ञायि. सो तस्सा परिब्बयं दत्वा ‘‘गच्छा’’ति उय्योजेसि.

तं तस्स घरा ओतिण्णं एको इस्सरो अन्तरवीथियं दिस्वा परिब्बयं दत्वा अत्तनो घरं नेसि, सत्ताहे वीतिवत्ते नक्खत्तं ओसितं. वण्णदासिया माता धीतु आगमनं अदिस्वा सेट्ठिपुत्तानं सन्तिकं गन्त्वा ‘‘कहं सा’’ति पुच्छि. ते उत्तरसेट्ठिपुत्तस्स घरं गन्त्वा ‘‘कहं सा’’ति पुच्छिंसु. ‘‘तङ्खणञ्ञेव तस्सा परिब्बयं दत्वा उय्योजेसि’’न्ति. अथस्सा माता रोदन्ती ‘‘धीतरं मे न पस्सामि, धीतरं मे समानेथा’’ति उत्तरसेट्ठिपुत्तं आदाय रञ्ञो सन्तिकं अगमासि. राजा अट्टं विनिच्छिनन्तो ‘‘इमे ते सेट्ठिपुत्ता वण्णदासिं आनेत्वा तुय्हं अदंसू’’ति पुच्छि. ‘‘आम, देवा’’ति. ‘‘इदानि सा कह’’न्ति? ‘‘न जानामि, तङ्खणञ्ञेव नं उय्योजेसि’’न्ति. ‘‘इदानि तं समानेतुं सक्कोसी’’ति? ‘‘न सक्कोमि, देवा’’ति. राजा ‘‘सचे समानेतुं न सक्कोति, राजाणमस्स करोथा’’ति आह. अथ नं पच्छाबाहं बन्धित्वा ‘‘राजाणं करिस्सामा’’ति गहेत्वा पक्कमिंसु. ‘‘सेट्ठिपुत्तं किर वण्णदासिं समानेतुं असक्कोन्तं राजा राजाणं कारेती’’ति सकलनगरं एककोलाहलं अहोसि. महाजनो उरे हत्थे ठपेत्वा ‘‘किं नामेतं, सामि, अत्तनो ते अननुच्छविकं लद्ध’’न्ति परिदेवति. सेट्ठिपि पुत्तस्स पच्छतो पच्छतो परिदेवन्तो गच्छति.

सेट्ठिपुत्तो चिन्तेसि ‘‘इदं मय्हं एवरूपं दुक्खं अगारे वसनभावेन उप्पन्नं. सचे इतो मुच्चिस्सामि, महागोतमसम्मासम्बुद्धस्स सन्तिके पब्बजिस्सामी’’ति. सापि खो वण्णदासी तं कोलाहलसद्दं सुत्वा ‘‘किंसद्दो नामेसो’’ति पुच्छित्वा तं पवत्तिं सुत्वा वेगेन ओतरित्वा ‘‘उस्सरथ, उस्सरथ, सामी, मं राजपुरिसानं दट्ठुं देथा’’ति अत्तानं दस्सेसि. राजपुरिसा तं दिस्वा मातरं पटिच्छापेत्वा सेट्ठिपुत्तं मुञ्चित्वा पक्कमिंसु. सो सहायकपरिवुतोव नदिं गन्त्वा ससीसं न्हायित्वा गेहं गन्त्वा भुत्तपातरासो मातापितरो वन्दित्वा पब्बज्जं अनुजानापेत्वा चीवरसाटके आदाय महन्तेन परिवारेन सत्थु सन्तिकं गन्त्वा वन्दित्वा पब्बज्जं याचित्वा पब्बज्जञ्च उपसम्पदञ्च लभित्वा अविस्सट्ठकम्मट्ठानो विपस्सनं वड्ढेत्वा न चिरस्सेव अरहत्ते पतिट्ठासि.

अथेकदिवसं धम्मसभायं सन्निपतिता भिक्खू ‘‘आवुसो, उत्तरसेट्ठिपुत्तो अत्तनो भये उप्पन्ने सासनस्स गुणं जानित्वा ‘इमम्हा दुक्खा मुच्चमानो पब्बजिस्सामी’ति चिन्तेत्वा तेन सुचिन्तितेन मरणमुत्तो चेव, पब्बजितो च अग्गफले पतिट्ठितो’’ति तस्स गुणकथं कथेसुं. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, उत्तरसेट्ठिपुत्तोव अत्तनो भये उप्पन्ने ‘इमिना उपायेन इमम्हा दुक्खा मुच्चिस्सामी’ति चिन्तेत्वा मरणभया मुत्तो, अतीते पण्डितापि अत्तनो भये उप्पन्ने ‘इमिना उपायेन इमम्हा दुक्खा मुच्चिस्सामा’ति चिन्तेत्वा मरणभयतो मुच्चिंसुयेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो चुतिपटिसन्धिवसेन परिवत्तन्तो वट्टकयोनियं निब्बत्ति. तदा एको वट्टकलुद्दको अरञ्ञा बहू वट्टके आहरित्वा गेहे ठपेत्वा गोचरं दत्वा मूलं गहेत्वा आगतागतानं हत्थे वट्टके विक्किणन्तो जीविकं कप्पेति. सो एकदिवसं बहूहि वट्टकेहि सद्धिं बोधिसत्तम्पि गहेत्वा आनेसि. बोधिसत्तो चिन्तेसि ‘‘सचाहं इमिना दिन्नं गोचरञ्च पानीयञ्च परिभुञ्जिस्सामि, अयं मं गहेत्वा आगतानं मनुस्सानं दस्सति. सचे पन न परिभुञ्जिस्सामि, अहं मिलायिस्सामि, अथ मं मिलायन्तं दिस्वा मनुस्सा न गण्हिस्सन्ति. एवं मे सोत्थि भविस्सति, इमं उपायं करिस्सामी’’ति. सो तथा करोन्तो मिलायित्वा अट्ठिचम्ममत्तो अहोसि. मनुस्सा तं दिस्वा न गण्हिंसु. लुद्दको बोधिसत्तं ठपेत्वा सेसेसु वट्टकेसु परिक्खीणेसु पच्छिं नीहरित्वा द्वारे ठपेत्वा बोधिसत्तं हत्थतले कत्वा ‘‘किं नु खो अयं वट्टको’’ति चिन्तेत्वा ओलोकेतुं आरद्धो. अथस्स पमत्तभावं ञत्वा बोधिसत्तो पक्खे पसारेत्वा उप्पतित्वा अरञ्ञमेव गतो. अञ्ञे वट्टका तं दिस्वा ‘‘किं नु खो न पञ्ञायसि, कहं गतोसी’’ति पुच्छित्वा ‘‘लुद्दकेन गहितोम्ही’’ति वुत्ते ‘‘किन्ति कत्वा मुत्तोसी’’ति पुच्छिंसु. बोधिसत्तो ‘‘अहं तेन दिन्नं गोचरं अग्गहेत्वा पानीयं अपिवित्वा उपायचिन्ताय मुत्तो’’ति वत्वा इमं गाथमाह –

११८.

‘‘नाचिन्तयन्तो पुरिसो, विसेसमधिगच्छति;

चिन्तितस्स फलं पस्स, मुत्तोस्मि वधबन्धना’’ति.

तत्थायं पिण्डत्थो – पुरिसो दुक्खं पत्वा ‘‘इमिना नाम उपायेन इमम्हा दुक्खा मुच्चिस्सामी’’ति अचिन्तयन्तो अत्तनो दुक्खा मोक्खसङ्खातं विसेसं नाधिगच्छति. इदानि पन मया चिन्तितकम्मस्स फलं पस्स. तेनेव उपायेन मुत्तोस्मि वधबन्धना, मरणतो च बन्धनतो च मुत्तोस्मि अहन्ति. एवं बोधिसत्तो अत्तना कतकारणं आचिक्खि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा मरणमुत्तो वट्टको अहमेव अहोसि’’न्ति.

वट्टजातकवण्णना अट्ठमा.

[११९] ९. अकालराविजातकवण्णना

अमातापितरसंवद्धोति इदं सत्था जेतवने विहरन्तो एकं अकालराविं भिक्खुं आरब्भ कथेसि. सो किर सावत्थिवासी कुलपुत्तो सासने पब्बजित्वा वत्तं वा सिक्खं वा न उग्गण्हि. सो ‘‘इमस्मिं काले मया वत्तं कातब्बं, इमस्मिं काले उपट्ठातब्बं, इमस्मिं काले उग्गहेतब्बं, इमस्मिं काले सज्झायितब्ब’’न्ति न जानाति, पठमयामेपि मज्झिमयामेपि पच्छिमयामेपि पबुद्धपबुद्धक्खणेयेव महासद्दं करोति, भिक्खू निद्दं न लभन्ति. धम्मसभायं भिक्खू ‘‘आवुसो, असुको नाम भिक्खु एवरूपे रतनसासने पब्बजित्वा वत्तं वा सिक्खं वा कालं वा अकालं वा न जानाती’’ति तस्स अगुणकथं कथेसुं. सत्था आगन्त्वा ‘‘काय नुत्थ , भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेवेस अकालरावी, पुब्बेपि अकालरावीयेव, कालाकालं अजाननभावेन च गीवाय वट्टिताय जीवितक्खयं पत्तो’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो उदिच्चब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो सब्बसिप्पेसु पारं गन्त्वा बाराणसियं दिसापामोक्खो आचरियो हुत्वा पञ्चसते माणवे सिप्पं वाचेति. तेसं माणवानं एको कालरावी कुक्कुटो अत्थि, ते तस्स वस्सितसद्देन उट्ठाय सिप्पं सिक्खन्ति. सो कालमकासि. ते अञ्ञं कुक्कुटं परियेसन्ता चरन्ति. अथेको माणवको सुसानवने दारूनि उद्धरन्तो एकं कुक्कुटं दिस्वा आनेत्वा पञ्जरे ठपेत्वा पटिजग्गति. सो सुसाने वड्ढितत्ता ‘‘असुकवेलाय नाम वस्सितब्ब’’न्ति अजानन्तो कदाचि अतिरत्तिं वस्सति, कदाचि अरुणुग्गमने. माणवा तस्स अतिरत्तिं वस्सितकाले सिप्पं सिक्खन्ता याव अरुणुग्गमना सिक्खितुं न सक्कोन्ति, निद्दायमाना गहितट्ठानम्पि न पस्सन्ति. अतिपभाते वस्सितकाले सज्झायस्स ओकासमेव न लभन्ति. माणवा ‘‘अयं अतिरत्तिं वा वस्सति अतिपभाते वा, इमं निस्साय अम्हाकं सिप्पं न निट्ठायिस्सती’’ति तं गहेत्वा गीवं वट्टेत्वा जीवितक्खयं पापेत्वा ‘‘अकालरावी कुक्कुटो अम्हेहि घातितो’’ति आचरियस्स कथेसुं. आचरियो ‘‘ओवादं अग्गहेत्वा संवड्ढितभावेन मरणं पत्तो’’ति वत्वा इमं गाथमाह –

११९.

‘‘अमातापितर-संवद्धो, अनाचेरकुले वसं;

नायं कालं अकालं वा, अभिजानाति कुक्कुटो’’ति.

तत्थ अमातापितरसंवद्धोति मातापितरो निस्साय तेसं ओवादं अग्गहेत्वा संवड्ढो. अनाचेरकुले वसन्ति आचरियकुलेपि अवसमानो, आचारसिक्खापकं कञ्चि निस्साय अवसितत्ताति अत्थो. नायं कालं अकालं वाति ‘‘इमस्मिं काले वस्सितब्बं, इमस्मिं न वस्सितब्ब’’न्ति एवं वस्सितब्बयुत्तकं कालं वा अकालं वा एस कुक्कुटो न जानाति, अजाननभावेनेव जीवितक्खयं पत्तोति. इदं कारणं दस्सेत्वा बोधिसत्तो यावतायुकं ठत्वा यथाकम्मं गतो.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा अकालरावी कुक्कुटो अयं भिक्खु अहोसि, अन्तेवासिका बुद्धपरिसा, आचरियो पन अहमेव अहोसि’’न्ति.

अकालराविजातकवण्णना नवमा.

[१२०] १०. बन्धनमोक्खजातकवण्णना

अबद्धातत्थ बज्झन्तीति इदं सत्था जेतवने विहरन्तो चिञ्चमाणविकं आरब्भ कथेसि. तस्सा वत्थु द्वादसकनिपाते महापदुमजातके (जा. १.१२.१०६ आदयो) आवि भविस्सति. तदा पन सत्था ‘‘न, भिक्खवे, चिञ्चमाणविका इदानेव मं अभूतेन अब्भाचिक्खति, पुब्बेपि अब्भाचिक्खियेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो पुरोहितस्स गेहे निब्बत्तित्वा वयप्पत्तो पितु अच्चयेन तस्सेव पुरोहितो अहोसि. तेन अग्गमहेसिया वरो दिन्नो होति ‘‘भद्दे, यं इच्छसि, तं वदेय्यासी’’ति. सा एवमाह ‘‘न मय्हं अञ्ञो वरो नाम दुल्लभो, इतो पन ते पट्ठाय अञ्ञा इत्थी किलेसवसेन न ओलोकेतब्बा’’ति. सो पटिक्खिपित्वा पुनप्पुनं निप्पीळियमानो तस्सा वचनं अतिक्कमितुं असक्कोन्तो सम्पटिच्छित्वा ततो पट्ठाय सोळससु नाटकित्थिसहस्सेसु किलेसवसेन एकित्थिम्पि न ओलोकेसि.

अथस्स पच्चन्तो कुप्पि, पच्चन्ते ठिता योधा चोरेहि सद्धिं द्वे तयो सङ्गामे कत्वा ‘‘इतो उत्तरि मयं न सक्कोमा’’ति रञ्ञो पण्णं पेसेसुं. राजा तत्थ गन्तुकामो बलकायं संहरित्वा तं पक्कोसापेत्वा ‘‘भद्दे, अहं पच्चन्तं गच्छामि, तत्थ नानप्पकारानि युद्धानि होन्ति, जयपराजयोपि अनिबद्धो, तादिसेसु ठानेसु मातुगामो दुप्परिहारो, त्वं इधेव निवत्ताही’’ति आह. सा ‘‘न सक्का, देव, मया निवत्तितु’’न्ति पुनप्पुनं रञ्ञा पटिक्खित्ता आह ‘‘तेन हि एकेकं योजनं गन्त्वा मय्हं सुखदुक्खजाननत्थं एकेकं मनुस्सं पेसेय्याथा’’ति. राजा ‘‘साधू’’ति सम्पटिच्छित्वा बोधिसत्तं नगरे ठपेत्वा महन्तेन बलकायेन निक्खमित्वा गच्छन्तो योजने योजने एकेकं पुरिसं ‘‘अम्हाकं आरोग्यं आरोचेत्वा देविया सुखदुक्खं जानित्वा आगच्छा’’ति पेसेसि. सा आगतागतं पुरिसं ‘‘राजा किमत्थं तं पेसेती’’ति पुच्छित्वा ‘‘तुम्हाकं सुखदुक्खजाननत्थाया’’ति वुत्ते ‘‘तेन हि एही’’ति तेन सद्धिं असद्धम्मं पटिसेवति. राजा द्वत्तिंसयोजनमग्गं गच्छन्तो द्वत्तिंस जने पेसेसि, सा सब्बेहिपि तेहि सद्धिं तथेव अकासि.

राजा पच्चन्तं वूपसमेत्वा जनपदं समस्सासेत्वा पुन आगच्छन्तोपि तथेव द्वत्तिंस जने पेसेसि, सा तेहिपि सद्धिं तथेव विप्पटिपज्जियेव. राजा आगन्त्वा जयक्खन्धावारट्ठाने ठत्वा ‘‘नगरं पटिजग्गापेतू’’ति बोधिसत्तस्स पण्णं पेसेसि. बोधिसत्तो सकलनगरं पटिजग्गापेत्वा राजनिवेसनं पटिजग्गापेन्तो देविया वसनट्ठानं अगमासि. सा बोधिसत्तस्स रूपसोभग्गप्पत्तं कायं दिस्वा सण्ठातुं असक्कोन्ती ‘‘एहि , ब्राह्मण, सयनं अभिरुहा’’ति आह. बोधिसत्तो ‘‘मा एवं अवच, राजापि गरु, अकुसलम्पि भायामि, न सक्का मया एवं कातु’’न्ति आह. ‘‘चतुसट्ठिया पादमूलिकानं नेव राजा गरु, न अकुसलं भायन्ति. तवेव राजा गरु, त्वंयेव च अकुसलं भायसी’’ति. ‘‘आम, देवि, सचे तेसम्पि एवं भवेय्य, न एवरूपं करेय्युं’’. ‘‘अहं पन जानमानो एवरूपं साहसियकम्मं न करिस्सामी’’ति. ‘‘किं बहुं विप्पलपसि, सचे मे वचनं न करोसि, सीसं ते छिन्दापेस्सामी’’ति. ‘‘तिट्ठतु ताव एकस्मिं अत्तभावे सीसं, अत्तभावसहस्सेपि सीसे छिज्जन्ते न सक्का मया एवरूपं कातु’’न्ति. सा ‘‘होतु, जानिस्सामी’’ति बोधिसत्तं तज्जेत्वा अत्तनो गब्भं पविसित्वा सरीरे नखवळञ्जं दस्सेत्वा तेलेन गत्तानि अब्भञ्जित्वा किलिट्ठवत्थं निवासेत्वा गिलानालयं कत्वा दासियो आणापेसि ‘रञ्ञा कहं देवी’ति वुत्ते ‘गिलाना’ति कथेय्याथा’’ति.

बोधिसत्तोपि रञ्ञो पटिपथं अगमासि. राजा नगरं पदक्खिणं कत्वा पासादं आरुय्ह देविं अपस्सन्तो ‘‘कहं, देवी’’ति पुच्छि. ‘‘गिलाना, देवा’’ति. सोपि सिरिगब्भं पविसित्वा तस्सा पिट्ठिं परिमज्जन्तो ‘‘किं ते, भद्दे, अफासुक’’न्ति पुच्छि. सा तुण्ही अहोसि. ततियवारे राजानं ओलोकेत्वा ‘‘त्वम्पि, महाराज, जीवसि नाम, मादिसापि इत्थियो सस्सामिकायेव नामा’’ति आह. ‘‘किं एतं, भद्दे’’ति? तुम्हेहि नगरं रक्खनत्थाय ठपितो पुरोहितो ‘‘तुम्हाकं निवेसनं पटिजग्गामी’’ति इधागन्त्वा अत्तनो वचनं अकरोन्तिं मं पहरित्वा अत्तनो मनं पूरेत्वा गतोति. राजा अग्गिम्हि पक्खित्तलोणसक्खरा विय कोधेन तटतटायन्तो सिरिगब्भा निक्खमित्वा दोवारिकपादमूलिकादयो पक्कोसापेत्वा ‘‘गच्छथ, भणे, पुरोहितं पच्छाबाहं बन्धित्वा वज्झभावप्पत्तं कत्वा नगरा नीहरित्वा आघातनं नेत्वा सीसमस्स छिन्दथा’’ति आह. ते वेगेन गन्त्वा तं पच्छाबाहं बन्धित्वा वज्झभेरिं चरापेसुं.

बोधिसत्तो चिन्तेसि – ‘‘अद्धा ताय दुट्ठदेविया राजा पुरेतरमेव परिभिन्नो, अज्ज दानाहं अत्तनो बलेनेव अत्तानं मोचेस्सामी’’ति. सो ते पुरिसे आह ‘‘भो, तुम्हे मं मारेन्ता रञ्ञो दस्सेत्वाव मारेथा’’ति. ‘‘किंकारणा’’ति? ‘‘अहं राजकम्मिको, बहु मे कम्मं कतं, बहूनि महानिधिट्ठानानि जानामि, राजकुटुम्बं मया विचारितं. सचे मं रञ्ञो न दस्सेस्सथ, बहुधनं नस्सिस्सति, मया रञ्ञो सापतेय्ये आचिक्खिते पच्छा कातब्बं करोथा’’ति. ते तं रञ्ञो दस्सयिंसु. राजा तं दिस्वाव ‘‘कस्मा भो, ब्राह्मण, मयि लज्जं न अकासि, कस्मा ते एवरूपं पापकम्मं कत’’न्ति आह. ‘‘महाराज, अहं सोत्थियकुले जातो, मया कुन्थकिपिल्लिकमत्तोपि पाणातिपातो न कतपुब्बो, तिणसलाकमत्तम्पि अदिन्नं नादिन्नपुब्बं, लोभवसेन परेसं इत्थी अक्खीनि उम्मीलेत्वापि न ओलोकितपुब्बा, हस्सवसेनापि मुसा न भासितपुब्बा, कुसग्गेनापि मज्जं न पीतपुब्बं, अहं तुम्हेसु निरपराधो. सा पन बाला लोभवसेन मं हत्थे गहेत्वा मया पटिक्खित्ता मं तज्जेत्वा अत्तना कतं पापं उत्तानं कत्वा मम आचिक्खित्वा अन्तोगब्भं पविट्ठा. अहं निरपराधो, पण्णं गहेत्वा पन आगता चतुसट्ठि जना सापराधा, ते पक्कोसापेत्वा ‘‘ताय वो वचनं कतं, न कत’’न्ति पुच्छ, देवाति. राजा ते चतुसट्ठि जने बन्धापेत्वा देविं पक्कोसापेत्वा ‘‘तया एतेहि सद्धिं पापं कतं, न कत’’न्ति पुच्छि. ‘‘कतं, देवा’’ति वुत्ते ते पच्छाबाहं बन्धापेत्वा ‘‘इमेसं चतुसट्ठिजनानं सीसानि छिन्दथा’’ति आणापेसि.

अथ नं बोधिसत्तो आह – ‘‘नत्थि, महाराज, एतेसं दोसो, देवी अत्तनो रुचिं कारापेसि. निरपराधा एते, तस्मा नेसं खमथ. तस्सापि दोसो नत्थि, इत्थियो नाम मेथुनधम्मेन अतित्ता. जातिसभावो हि एस. एतासं खमितब्बयुत्तमेव होति. तस्मा एतिस्सापि खमथा’’ति नानप्पकारेन राजानं सञ्ञापेत्वा ते चतुसट्ठिपि जने तञ्च बालं मोचापेत्वा सब्बेसं यथासकानि ठानानि दापेसि. एवं ते सब्बे मोचेत्वा सकट्ठाने पतिट्ठापेत्वा बोधिसत्तो राजानं उपसङ्कमित्वा ‘‘महाराज, अन्धबालानं नाम अवत्थुकेन वचनेन अबन्धितब्बयुत्तकापि पण्डिता पच्छाबाहं बद्धा, पण्डितानं कारणयुत्तेन वचनेन पच्छाबाहं बद्धापि मुत्ता. एवं बाला नाम अबन्धितब्बयुत्तकेपि बन्धापेन्ति, पण्डिता बद्धेपि मोचेन्ती’’ति वत्वा इमं गाथमाह –

१२०.

‘‘अबद्धा तत्थ बज्झन्ति, यत्थ बाला पभासरे;

बद्धापि तत्थ मुच्चन्ति, यत्थ धीरा पभासरे’’ति.

तत्थ अबद्धाति अबन्धितब्बयुत्ता. पभासरेति पभासन्ति वदन्ति कथेन्ति.

एवं महासत्तो इमाय गाथाय रञ्ञो धम्मं देसेत्वा ‘‘मया इमं दुक्खं अगारे वसनभावेन लद्धं, इदानि मे अगारेन किच्चं नत्थि, पब्बज्जं मे अनुजान, देवा’’ति पब्बज्जं अनुजानापेत्वा अस्सुमुखं ञातिजनं महन्तञ्च विभवं पहाय इसिपब्बज्जं पब्बजित्वा हिमवन्ते वसन्तो अभिञ्ञा च समापत्तियो च निब्बत्तेत्वा ब्रह्मलोकपरायणो अहोसि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा दुट्ठदेवी चिञ्चमाणविका अहोसि, राजा आनन्दो, पुरोहितो पन अहमेव अहोसि’’न्ति.

बन्धनमोक्खजातकवण्णना दसमा.

हंचिवग्गो द्वादसमो.

तस्सुद्दानं –

गद्रभपञ्हा अमरा, सिङ्गालं मितचिन्ति च;

अनुसासिकदुब्बचं, तित्तिरं वट्टकं पुन;

अकालरावि बन्धनन्ति.

१३. कुसनाळिवग्गो

[१२१] १. कुसनाळिजातकवण्णना

करेसरिक्खोति इदं सत्था जेतवने विहरन्तो अनाथपिण्डिकस्स मित्तं आरब्भ कथेसि. अनाथपिण्डिकस्स हि मित्तसुहज्जञातिबन्धवा एकतो हुत्वा ‘‘महासेट्ठि अयं तया जातिगोत्तधनधञ्ञादीहि नेव सदिसो, न उत्तरितरो, कस्मा एतेन सद्धिं सन्थवं करोसि, मा करोही’’ति पुनप्पुनं निवारेसुं. अनाथपिण्डिको पन ‘‘मित्तसन्थवो नाम हीनेहिपि समेहिपि अतिरेकेहिपि कत्तब्बोयेवा’’ति तेसं वचनं अग्गहेत्वा भोगगामं गच्छन्तो तं कुटुम्बरक्खकं कत्वा अगमासीति सब्बं काळकण्णिवत्थुस्मिं वुत्तनयेनेव वेदितब्बं. इध पन अनाथपिण्डिकेन अत्तनो घरे पवत्तिया आरोचिताय सत्था ‘‘गहपति, मित्तो नाम खुद्दको नत्थि, मित्तधम्मं रक्खितुं समत्थभावोवेत्थ पमाणं, मित्तो नाम अत्तना समोपि हीनोपि सेट्ठोपि गहेतब्बो. सब्बेपि हेते अत्तनो पत्तभारं नित्थरन्तियेव, इदानि ताव त्वं अत्तनो नीचमित्तं निस्साय कुटुम्बस्स सामिको जातो, पोराणा पन नीचमित्तं निस्साय विमानसामिका जाता’’ति वत्वा तेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो रञ्ञो उय्याने कुसनाळिगच्छे देवता हुत्वा निब्बत्ति. तस्मिंयेव च उय्याने मङ्गलसिलं निस्साय उजुगतक्खन्धो परिमण्डलसाखाविटपसम्पन्नो रञ्ञो सन्तिका लद्धसम्मानो रुचमङ्गलरुक्खो अत्थि, ‘‘मुखको’’तिपि वुच्चति. तस्मिं एको महेसक्खो देवराजा निब्बत्ति. बोधिसत्तस्स तेन सद्धिं मित्तसन्थवो अहोसि. तदा राजा एकस्मिं एकत्थम्भके पासादे वसति, तस्स सो थम्भो चलि. अथस्स चलितभावं रञ्ञो आरोचेसुं. राजा वड्ढकी पक्कोसापेत्वा ‘‘ताता, मम एकत्थम्भकस्स मङ्गलपासादस्स थम्भो चलितो, एकं सारत्थम्भं आहरित्वा तं निच्चलं करोथा’’ति आह. ते ‘‘साधु, देवा’’ति रञ्ञो वचनं सम्पटिच्छित्वा तदनुच्छविकं रुक्खं परियेसमाना अञ्ञत्थ अदिस्वा उय्यानं पविसित्वा तं मुखकरुक्खं दिस्वा रञ्ञो सन्तिकं गन्त्वा ‘‘किं, ताता, दिट्ठो वो तदनुच्छविको रुक्खो’’ति वुत्ते ‘‘दिट्ठो, देव, अपिच तं छिन्दितुं न विसहामा’’ति आहंसु. ‘‘किंकारणा’’ति? मयञ्हि अञ्ञत्थ रुक्खं अपस्सन्ता उय्यानं पविसिम्ह, तत्रपि ठपेत्वा मङ्गलरुक्खं अञ्ञं न पस्साम. इति नं मङ्गलरुक्खताय छिन्दितुं न विसहामाति. गच्छथ, तं छिन्दित्वा पासादं थिरं करोथ, मयं अञ्ञं मङ्गलरुक्खं करिस्सामाति. ते ‘‘साधू’’ति बलिकम्मं गहेत्वा उय्यानं गन्त्वा ‘‘स्वे छिन्दिस्सामा’’ति रुक्खस्स बलिकम्मं कत्वा निक्खमिंसु.

रुक्खदेवता तं कारणं ञत्वा ‘‘स्वे मय्हं विमानं नासेस्सन्ति, दारके गहेत्वा कुहिं गमिस्सामी’’ति गन्तब्बट्ठानं अपस्सन्ती पुत्तके गीवाय गहेत्वा परोदि. तस्सा सन्दिट्ठसम्भत्ता रुक्खदेवता आगन्त्वा ‘‘किं एत’’न्ति पुच्छित्वा तं कारणं सुत्वा सयम्पि वड्ढकीनं पटिक्कमनूपायं अपस्सन्तियो तं परिस्सजित्वा रोदितुं आरभिंसु. तस्मिं समये बोधिसत्तो ‘‘रुक्खदेवतं पस्सिस्सामी’’ति तत्थ गन्त्वा तं कारणं सुत्वा ‘‘होतु, मा चिन्तयित्थ, अहं रुक्खं छिन्दितुं न दस्सामि, स्वे वड्ढकीनं आगतकाले मम कारणं पस्सथा’’ति ता देवता समस्सासेत्वा पुनदिवसे वड्ढकीनं आगतवेलाय ककण्टकवेसं गहेत्वा वड्ढकीनं पुरतो गन्त्वा मङ्गलरुक्खस्स मूलन्तरं पविसित्वा तं रुक्खं सुसिरं विय कत्वा रुक्खमज्झेन अभिरुहित्वा खन्धमत्थकेन निक्खमित्वा सीसं कम्पयमानो निपज्जि. महावड्ढकी तं ककण्टकं दिस्वा रुक्खं हत्थेन पहरित्वा ‘‘सुसिररुक्खो एसो निस्सारो, हिय्यो अनुपधारेत्वाव बलिकम्मं करिम्हा’’ति एकघनं महारुक्खं गरहित्वा पक्कामि. रुक्खदेवता बोधिसत्तं निस्साय विमानस्स सामिनी जाता.

तस्सा पटिसन्थारत्थाय सन्दिट्ठसम्भत्ता बहू देवता सन्निपतिंसु. रुक्खदेवता ‘‘विमानं मे लद्ध’’न्ति तुट्ठचित्ता तासं देवतानं मज्झे बोधिसत्तस्स गुणं कथयमाना ‘‘भो, देवता, मयं महेसक्खा हुत्वापि दन्धपञ्ञताय इमं उपायं न जानिम्ह, कुसनाळिदेवता पन अत्तनो ञाणसम्पत्तिया अम्हे विमानसामिके अकासि, मित्तो नाम सदिसोपि अधिकोपि हीनोपि कत्तब्बोव. सब्बेपि हि अत्तनो थामेन सहायकानं उप्पन्नं दुक्खं नित्थरित्वा सुखे पतिट्ठापेन्तियेवा’’ति मित्तधम्मं वण्णेत्वा इमं गाथमाह –

१२१.

‘‘करे सरिक्खो अथ वापि सेट्ठो, निहीनको वापि करेय्य एको;

करेय्युमेते ब्यसने उत्तमत्थं, यथा अहं कुसनाळि रुचाय’’न्ति.

तत्थ करे सरिक्खोति जातिआदीहि सदिसोपि मित्तधम्मं करेय्य. अथ वापि सेट्ठोति जातिआदीहि अधिकोपि करेय्य. निहीनको वापि करेय्य एकोति एको जातिआदीहि हीनोपि मित्तधम्मं करेय्य. तस्मा सब्बेपि एते मित्ता कातब्बायेवाति दीपेति. किंकारणा? करेय्युमेतेब्यसने उत्तमत्थन्ति सब्बेपेते सहायस्स ब्यसने उप्पन्ने अत्तनो अत्तनो पत्तभारं वहमाना उत्तमत्थं करेय्युं, कायिकचेतसिकदुक्खतो तं सहायकं मोचेय्युमेवाति अत्थो. तस्मा हीनोपि मित्तो कातब्बोयेव, पगेव इतरे. तत्रिदं ओपम्मं – यथा अहं कुसनाळि रुचायन्ति, यथा अहं रुचायं निब्बत्तदेवता अयञ्च कुसनाळिदेवता, अप्पेसक्खापि मित्तसन्थवं करिम्ह, तत्रपाहं महेसक्खापि समाना अत्तनो उप्पन्नदुक्खं बालताय अनुपायकुसलताय हरितुं नासक्खिं, इमं पन अप्पेसक्खम्पि समानं पण्डितदेवतं निस्साय दुक्खतो मुत्तोम्हि. तस्मा अञ्ञेहिपि दुक्खा मुच्चितुकामेहि समविसिट्ठभावं अनोलोकेत्वा हीनोपि पण्डितो मित्तो कातब्बोति.

रुचादेवता इमाय गाथाय देवसङ्घस्स धम्मं देसेत्वा यावतायुकं ठत्वा सद्धिं कुसनाळिदेवताय यथाकम्मं गता.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा रुचादेवता आनन्दो अहोसि, कुसनाळिदेवता पन अहमेव अहोसि’’न्ति.

कुसनाळिजातकवण्णना पठमा.

[१२२] २. दुम्मेधजातकवण्णना

यसंलद्धान दुम्मेधोति इदं सत्था वेळुवने विहरन्तो देवदत्तं आरब्भ कथेसि. धम्मसभायञ्हि भिक्खू ‘‘आवुसो देवदत्तो, तथागतस्स पुण्णचन्दसस्सिरिकमुखं असीतानुब्यञ्जनद्वत्तिंसमहापुरिसलक्खणपटिमण्डितं ब्यामप्पभापरिक्खित्तं आवेळावेळाभूता यमकयमकभूता घनबुद्धरस्मियो विस्सज्जेन्तं परमसोभग्गप्पत्तं अत्तभावञ्च ओलोकेत्वा चित्तं पसादेतुं न सक्कोति, उसूयमेव करोति. ‘बुद्धा नाम एवरूपेन सीलेन समाधिना पञ्ञाय विमुत्तिया विमुत्तिञाणदस्सनेन समन्नागता’ति वुच्चमाने वण्णं सहितुं न सक्कोति, उसूयमेव करोती’’ति देवदत्तस्स अगुणकथं कथयिंसु. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे , इदानेव देवदत्तो मम वण्णे भञ्ञमाने उसूयं करोति, पुब्बेपि अकासियेवा’’ति वत्वा अतीतं आहरि.

अतीते मगधरट्ठे राजगहनगरे एकस्मिं मगधराजे रज्जं कारेन्ते बोधिसत्तो हत्थियोनियं निब्बत्तित्वा सब्बसेतो अहोसि हेट्ठा वण्णितसदिसाय रूपसम्पत्तिया समन्नागतो. अथ नं ‘‘लक्खणसम्पन्नो अय’’न्ति सो राजा मङ्गलहत्थिं अकासि. अथेकस्मिं छणदिवसे सकलनगरं देवनगरं विय अलङ्कारापेत्वा सब्बालङ्कारपटिमण्डितं मङ्गलहत्थिं अभिरुहित्वा महन्तेन राजानुभावेन नगरं पदक्खिणं अकासि. महाजनो तत्थ तत्थ ठत्वा मङ्गलहत्थिनो रूपसोभग्गप्पत्तं सरीरं दिस्वा ‘‘अहो रूपं, अहो गति, अहो लीळा, अहो लक्खणसम्पत्ति, एवरूपो नाम सब्बसेतवरवारणो चक्कवत्तिरञ्ञो अनुच्छविको’’ति मङ्गलहत्थिमेव वण्णेसि.

राजा मङ्गलहत्थिस्स वण्णं सुत्वा सहितुं असक्कोन्तो उसूयं उप्पादेत्वा ‘‘अज्जेव तं पब्बतपादे पातेत्वा जीवितक्खयं पापेस्सामी’’ति हत्थाचरियं पक्कोसापेत्वा ‘‘किन्ति कत्वा तया अयं नागो सिक्खापितो’’ति आह. ‘‘सुसिक्खापितो, देवा’’ति. ‘‘न सुसिक्खितो, दुसिक्खितो’’ति. ‘‘सुसिक्खितो, देवा’’ति. ‘‘यदि सुसिक्खितो , सक्खिस्ससि नं वेपुल्लपब्बतमत्थकं आरोपेतु’’न्ति. ‘‘आम, देवा’’ति. ‘‘तेन हि एही’’ति सयं ओतरित्वा हत्थाचरियं आरोपेत्वा पब्बतपादं गन्त्वा हत्थाचरियेन हत्थिपिट्ठियं निसीदित्वाव हत्थिम्हि वेपुल्लपब्बतमत्थकं आरोपिते सयम्पि अमच्चगणपरिवुतो पब्बतमत्थकं अभिरुहित्वा हत्थिं पपाताभिमुखं कारेत्वा ‘‘त्वं ‘मया एस सुसिक्खापितो’ति वदेसि, तीहियेव ताव नं पादेहि ठपेही’’ति आह. हत्थाचरियो पिट्ठियं निसीदित्वाव ‘‘भो तीहि पादेहि तिट्ठा’’ति हत्थिस्स पण्हिकाय सञ्ञं अदासि, महासत्तो तथा अकासि. पुन राजा ‘‘द्वीहि पुरिमपादेहियेव ठपेही’’ति आह, महासत्तो द्वे पच्छिमपादे उक्खिपित्वा पुरिमपादेहि अट्ठासि. ‘‘पच्छिमपादेहियेवा’’ति वुत्तेपि द्वे पुरिमपादे उक्खिपित्वा पच्छिमपादेहि अट्ठासि, ‘‘एकेना’’ति वुत्तेपि तयो पादे उक्खिपित्वा एकेनेव अट्ठासि. अथस्स अपतनभावं ञत्वा ‘‘सचे पहोसि, आकासे नं ठपेही’’ति आह.

आचरियो चिन्तेसि – ‘‘सकलजम्बुदीपे इमिना सदिसो सुसिक्खितो हत्थी नाम नत्थि, निस्संसयं पनेतं एस पपाते पातेत्वा मारेतुकामो भविस्सती’’ति. सो तस्स कण्णमूले मन्तेसि ‘‘तात, अयं राजा तं पपाते पातेत्वा मारेतुकामो, न त्वं एतस्स अनुच्छविको. सचे ते आकासेन गन्तुं बलं अत्थि, मं यथानिसिन्नंयेव आदाय वेहासं अब्भुग्गन्त्वा बाराणसिं गच्छा’’ति. पुञ्ञिद्धिया समन्नागतो महासत्तो तङ्खणञ्ञेव आकासे अट्ठासि. हत्थाचरियो ‘‘महाराज, अयं हत्थी पुञ्ञिद्धिया समन्नागतो, न तादिसस्स मन्दपुञ्ञस्स दुब्बुद्धिनो अनुच्छविको, पण्डितस्स पुञ्ञसम्पन्नस्स रञ्ञो अनुच्छविको, तादिसा नाम मन्दपुञ्ञा एवरूपं वाहनं लभित्वा तस्स गुणं अजानन्ता तञ्चेव वाहनं अवसेसञ्च यससम्पत्तिं नासेन्तियेवा’’ति वत्वा हत्थिक्खन्धे निसिन्नोव इमं गाथमाह –

१२२.

‘‘यसं लद्धान दुम्मेधो, अनत्थं चरति अत्तनो;

अत्तनो च परेसञ्च, हिंसाय पटिपज्जती’’ति.

तत्रायं सङ्खेपत्थो – महाराज, तादिसो दुम्मेधो निप्पञ्ञो पुग्गलो परिवारसम्पत्तिं लभित्वा अत्तनो अनत्थं चरति. किंकारणा? सो हि यसमदमत्तो कत्तब्बाकत्तब्बं अजानन्तो अत्तनो च परेसञ्च हिंसाय पटिपज्जति. हिंसा वुच्चति किलमनं दुक्खुप्पादनं, तदत्थाय एव पटिपज्जतीति.

एवं इमाय गाथाय रञ्ञो धम्मं देसेत्वा ‘‘तिट्ठ दानि त्व’’न्ति वत्वा आकासे उप्पतित्वा बाराणसिनगरं गन्त्वा राजङ्गणे आकासे अट्ठासि. सकलनगरं सङ्खुभित्वा ‘‘अम्हाकं रञ्ञो आकासेन सेतवरवारणो आगन्त्वा राजङ्गणे ठितो’’ति एककोलाहलं अहोसि. वेगेन रञ्ञोपि आरोचेसुं. राजा निक्खमित्वा ‘‘सचे मय्हं उपभोगत्थाय आगतोसि, भूमियं पतिट्ठाही’’ति आह. बोधिसत्तो भूमियं पतिट्ठासि, आचरियो ओतरित्वा राजानं वन्दित्वा ‘‘कुतो आगतोसि, ताता’’ति वुत्ते ‘‘राजगहतो’’ति वत्वा सब्बं पवत्तिं आरोचेसि. राजा ‘‘मनापं ते, तात, कतं इधागच्छन्तेना’’ति तुट्ठहट्ठो नगरं सज्जापेत्वा वारणं मङ्गलहत्थिट्ठाने ठपेत्वा सकलरज्जं तयो कोट्ठासे कत्वा एकं बोधिसत्तस्स अदासि, एकं आचरियस्स, एकं अत्तना अग्गहेसि. बोधिसत्तस्स आगतकालतो पट्ठायेव पन रञ्ञो सकलजम्बुदीपे रज्जं हत्थगतमेव जातं. सो जम्बुदीपे अग्गराजा हुत्वा दानादीनि पुञ्ञानि कत्वा यथाकम्मं अगमासि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा मगधराजा देवदत्तो अहोसि, बाराणसिराजा सारिपुत्तो, हत्थाचरियो आनन्दो, हत्थी पन अहमेव अहोसि’’न्ति.

दुम्मेधजातकवण्णना दुतिया.

[१२३] ३. नङ्गलीसजातकवण्णना

असब्बत्थगामिंवाचन्ति इदं सत्था जेतवने विहरन्तो लाळुदायित्थेरं आरब्भ कथेसि. सो किर धम्मं कथेन्तो ‘‘इमस्मिं ठाने इदं कथेतब्बं, इमस्मिं ठाने इदं न कथेतब्ब’’न्ति युत्तायुत्तं न जानाति, मङ्गले अवमङ्गलं वदन्तो ‘‘तिरोकुट्टेसु तिट्ठन्ति, सन्धिसिङ्घाटकेसु चा’’ति इदं अवमङ्गलं मङ्गलं कत्वा अनुमोदनं कथेति. अवमङ्गलेसु अनुमोदनं करोन्तो ‘‘बहू देवा मनुस्सा च, मङ्गलानि अचिन्तयु’’न्ति वत्वा ‘‘एवरूपानं मङ्गलानं सतम्पि सहस्सम्पि कातुं समत्था होथा’’ति वदति. अथेकदिवसं धम्मसभायं भिक्खू ‘‘आवुसो, लाळुदायी युत्तायुत्तं न जानाति, सब्बत्थ अभासितब्बवाचं भासती’’ति कथं समुट्ठापेसुं. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, लाळुदायी इदानेव दन्धपरिसक्कनो युत्तायुत्तं न जानाति, पुब्बेपि एवरूपो अहोसि, निच्चं लाळकोयेव एसो’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो ब्राह्मणमहासालकुले निब्बत्तित्वा वयप्पत्तो तक्कसिलायं सब्बसिप्पानि उग्गण्हित्वा बाराणसियं दिसापामोक्खो आचरियो हुत्वा पञ्च माणवकसतानि सिप्पं वाचेसि. तदा तेसु माणवेसु एको दन्धपरिसक्कनो लाळको माणवो धम्मन्तेवासिको हुत्वा सिप्पं उग्गण्हाति, दन्धभावेन पन उग्गण्हितुं न सक्कोति. बोधिसत्तस्स पन उपकारो होति, दासो विय सब्बकिच्चानि करोति. अथेकदिवसं बोधिसत्तो सायमासं भुञ्जित्वा सयने निपन्नो तं माणवं हत्थपादपिट्ठिपरिकम्मानि कत्वा गच्छन्तं आह ‘‘तात, मञ्चपादे उपत्थम्भेत्वा याही’’ति. माणवो एकं पादं उपत्थम्भेत्वा एकस्स उपत्थम्भकं अलभन्तो अत्तनो ऊरुम्हि ठपेत्वा रत्तिं खेपेसि.

बोधिसत्तो पच्चूससमये उट्ठाय तं दिस्वा ‘‘किं, तात, निसिन्नोसी’’ति पुच्छि. ‘‘आचरिय, एकस्स मञ्चपादस्स उपत्थम्भकं अलभन्तो ऊरुम्हि ठपेत्वा निसिन्नोम्ही’’ति. बोधिसत्तो संविग्गमानसो हुत्वा ‘‘अयं अति विय मय्हं उपकारो, एत्तकानं पन माणवकानं अन्तरे अयमेव दन्धो सिप्पं सिक्खितुं न सक्कोति, कथं नु खो अहं इमं पण्डितं करेय्य’’न्ति चिन्तेसि. अथस्स एतदहोसि ‘‘अत्थेको उपायो, अहं इमं माणवं दारुअत्थाय पण्णत्थाय च वनं गन्त्वा आगतं ‘अज्ज ते किं दिट्ठं, किं कत’न्ति पुच्छिस्सामि. अथ मे ‘इदं नाम अज्ज मया दिट्ठं, इदं कत’न्ति आचिक्खिस्सति. अथ नं ‘तया दिट्ठञ्च कतञ्च कीदिस’न्ति पुच्छिस्सामि, सो ‘एवरूपं नामा’ति उपमाय च कारणेन च कथेस्सति. इति नं नवं नवं उपमञ्च कारणञ्च कथापेत्वा इमिना उपायेन पण्डितं करिस्सामी’’ति. सो तं पक्कोसापेत्वा ‘‘तात माणव, इतो पट्ठाय दारुअत्थाय वा पण्णत्थाय वा गतट्ठाने यं ते तत्थ दिट्ठं वा सुतं वा भुत्तं वा पीतं वा खादितं वा होति, तं आगन्त्वा मय्हं आरोचेय्यासी’’ति आह.

सो ‘‘साधू’’ति पटिस्सुणित्वा एकदिवसं माणवेहि सद्धिं दारुअत्थाय अरञ्ञं गतो तत्थ सप्पं दिस्वा आगन्त्वा ‘‘आचरिय, सप्पो मे दिट्ठो’’ति आरोचेसि. ‘‘सप्पो नाम, तात, कीदिसो होती’’ति? ‘‘सेय्यथापि नङ्गलीसा’’ति. ‘‘साधु, तात, मनापा ते उपमा आहटा, सप्पा नाम नङ्गलीससदिसाव होन्ती’’ति. अथ बोधिसत्तो ‘‘माणवकेन मनापा उपमा आहटा, सक्खिस्सामि नं पण्डितं कातु’’न्ति चिन्तेसि. माणवो पुन एकदिवसं अरञ्ञे हत्थिं दिस्वा ‘‘हत्थी मे आचरिय दिट्ठो’’ति आह. ‘‘हत्थी नाम, तात, कीदिसो’’ति? ‘‘सेय्यथापि, नङ्गलीसा’’ति. बोधिसत्तो ‘‘हत्थिस्स सोण्डा नङ्गलीससदिसा होन्ति, दन्तादयो एवरूपा च एवरूपा च. अयं पन बालताय विभजित्वा कथेतुं असक्कोन्तो सोण्डं सन्धाय कथेसि मञ्ञे’’ति तुण्ही अहोसि. अथेकदिवसं निमन्तने उच्छुं लभित्वा ‘‘आचरिय, अज्ज मयं उच्छु खादिम्हा’’ति आह. ‘‘उच्छु नाम कीदिसो’’ति वुत्ते ‘‘सेय्यथापि नङ्गलीसा’’ति आह. आचरियो ‘‘थोकं पतिरूपं कारणं कथेसी’’ति तुण्ही जातो.

पुनेकदिवसं निमन्तने एकच्चे माणवा गुळं दधिना भुञ्जिंसु, एकच्चे खीरेन. सो आगन्त्वा ‘‘आचरिय, अज्ज मयं दधिना खीरेन च भुञ्जिम्हा’’ति वत्वा ‘‘दधिखीरं नाम कीदिसं होती’’ति वुत्ते ‘‘सेय्यथापि नङ्गलीसा’’ति आह. आचरियो ‘‘अयं माणवो ‘सप्पो नङ्गलीससदिसो’ति कथेन्तो ताव सुकथितं कथेसि, ‘हत्थी नङ्गलीससदिसो’ति कथेन्तेनापि सोण्डं सन्धाय लेसेन कथितं. ‘उच्छु नङ्गलीससदिस’न्ति कथनेपि लेसो अत्थि, ‘दधिखीरानि पन निच्चं पण्डरानि पक्खित्तभाजनसण्ठानानी’ति इध सब्बेन सब्बं उपमं न कथेसि, न सक्का इमं लाळकं सिक्खापेतु’’न्ति वत्वा इमं गाथमाह –

१२३.

‘‘असब्बत्थगामिं वाचं, बालो सब्बत्थ भासति;

नायं दधिं वेदि न नङ्गलीसं, दधिप्पयं मञ्ञति नङ्गलीस’’न्ति.

तत्रायं सङ्खेपत्थो – या वाचा ओपम्मवसेन सब्बत्थ न गच्छति, तं असब्बत्थगामिं वाचं बालो दन्धपुग्गलो सब्बत्थ भासति, ‘‘दधि नाम कीदिस’’न्ति पुट्ठोपि ‘‘सेय्यथापि, नङ्गलीसा’’ति वदतेव. एवं वदन्तो नायं दधिं वेदि न नङ्गलीसं. किंकारणा? दधिप्पयं मञ्ञति नङ्गलीसं, यस्मा अयं दधिम्पि नङ्गलीसमेव मञ्ञति. अथ वा दधीति दधिमेव, पयन्ति खीरं, दधि च पयञ्च दधिप्पयं. यस्मा दधिखीरानिपि अयं नङ्गलीसमेव मञ्ञति, एदिसो चायं बालो, किं इमिनाति अन्तेवासिकानं धम्मकथं कथेत्वा परिब्बयं दत्वा तं उय्योजेसि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा लाळकमाणवो लाळुदायी अहोसि, दिसापामोक्खो आचरियो पन अहमेव अहोसि’’न्ति.

नङ्गलीसजातकवण्णना ततिया.

[१२४] ४. अम्बजातकवण्णना

वायमेथेवपुरिसोति इदं सत्था जेतवने विहरन्तो एकं वत्तसम्पन्नं भिक्खुं आरब्भ कथेसि. सो किर सावत्थिवासी कुलपुत्तो सासने उरं दत्वा पब्बजितो वत्तसम्पन्नो अहोसि, आचरियुपज्झायवत्तानि पानीयपरिभोजनीयउपोसथागारजन्ताघरादिवत्तानि च साधुकं करोति, चुद्दससु महावत्तेसु असीतिखन्धकवत्तेसु च परिपूरकारीयेव होति, विहारं सम्मज्जति, परिवेणं वितक्कमाळकं विहारमग्गं सम्मज्जति, मनुस्सानं पानीयं देति. मनुस्सा तस्स वत्तसम्पत्तियं पसीदित्वा पञ्चसतमत्तानि धुवभत्तानि अदंसु, महालाभसक्कारो उप्पज्जि. तं निस्साय बहूनं फासुविहारो जातो. अथेकदिवसं धम्मसभायं भिक्खू कथं समुट्ठापेसुं ‘‘आवुसो, असुको नाम भिक्खु अत्तनो वत्तसम्पत्तिया महन्तं लाभसक्कारं निब्बत्तेसि, एतं एकं निस्साय बहूनं फासुविहारो जातो’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे , एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपायं भिक्खु वत्तसम्पन्नो, पुब्बेपेतं एकं निस्साय पञ्च इसिसतानि फलाफलत्थाय अरञ्ञं अगन्त्वा एतेनेव आनीतफलाफलेहि यापेसु’’न्ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो उदिच्चब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो इसिपब्बज्जं पब्बजित्वा पञ्चसतइसिपरिवारो पब्बतपादे विहासि. तदा हिमवन्ते चण्डो निदाघो अहोसि, तत्थ तत्थ पानीयानि छिज्जिंसु, तिरच्छाना पानीयं अलभमाना किलमन्ति. अथ तेसु तापसेसु एको तापसो तेसं पिपासदुक्खं दिस्वा एकं रुक्खं छिन्दित्वा दोणिं कत्वा पानीयं उस्सिञ्चित्वा दोणिं पूरेत्वा तेसं पानीयं अदासि. बहूसु सन्निपतित्वा पानीयं पिवन्तेसु तापसस्स फलाफलत्थाय गमनोकासो नाहोसि. सो निराहारोपि पानीयं देतियेव. मिगगणा चिन्तेसुं ‘‘अयं अम्हाकं पानीयं देन्तो फलाफलत्थाय गन्तुं ओकासं न लभति, निराहारताय अतिविय किलमति, हन्दमयं कतिकं करोमा’’ति. ते कतिकं अकंसु ‘‘इतो पट्ठाय पानीयं पिवनत्थाय आगच्छन्तेन अत्तनो बलानुरूपेन फलाफलं गहेत्वाव आगन्तब्ब’’न्ति. ते ततो पट्ठाय एकेको तिरच्छानो अत्तनो अत्तनो बलानुरूपेन मधुरमधुरानि अम्बजम्बुपनसादीनिगहेत्वाव आगच्छति. एकस्स अत्थाय आभतं फलाफलं अड्ढतेय्यसकटभारप्पमाणं अहोसि. पञ्चसततापसा तदेव परिभुञ्जन्ति. अतिरेकं छड्डियित्थ.

बोधिसत्तो तं दिस्वा ‘‘एकं नाम वत्तसम्पन्नं निस्साय एत्तकानं तापसानं फलाफलत्थाय अगन्त्वा यापनं उप्पन्नं, वीरियं नाम कातब्बमेवा’’ति वत्वा इमं गाथमाह –

१२४.

‘‘वायमेथेव पुरिसो, न निब्बिन्देय्य पण्डितो;

वायामस्स फलं पस्स, भुत्ता अम्बा अनीतिह’’न्ति.

तत्रायं सङ्खेपत्थो – पण्डितो अत्तनो वत्तपूरणादिके कम्मस्मिं वायमेथेव, न उक्कण्ठेय्य. किंकारणा? वायामस्स निप्फलताय अभावतो. इति महासत्तो ‘‘वायामो नामेस सफलोव होती’’ति इसिगणं आलपन्तो ‘‘वायामस्स फलं पस्सा’’ति आह. कीदिसं? भुत्ता अम्बा अनीतिहं. तत्थ अम्बाति देसनामत्तं, तेहि पन नानप्पकारानि फलाफलानि आभतानि. तेसु सम्पन्नतरानं उस्सन्नतरानं वा वसेन ‘‘अम्बा’’ति वुत्तं. ये इमेहि पञ्चहि इसिसतेहि सयं अरञ्ञं अगन्त्वा एकस्स अत्थाय आनीता अम्बा भुत्ता, इदं वायामस्स फलं. तञ्च खो पन अनीतिहं, ‘‘इति आह इति आहा’’ति एवं इतिहीतिहेन गहेतब्बं न होति, पच्चक्खमेव तं फलं पस्साति. एवं महासत्तो इसिगणस्स ओवादं अदासि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा वत्तसम्पन्नो तापसो अयं भिक्खु अहोसि, गणसत्था पन अहमेव अहोसि’’न्ति.

अम्बजातकवण्णना चतुत्था.

[१२५] ५. कटाहकजातकवण्णना

बहुम्पिसो विकत्थेय्याति इदं सत्था जेतवने विहरन्तो एकं विकत्थकभिक्खुं आरब्भ कथेसि. तस्स वत्थु हेट्ठा कथितसदिसमेव.

अतीते पन बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो महाविभवो सेट्ठि अहोसि. तस्स भरिया पुत्तं विजायि, दासीपिस्स तं दिवसञ्ञेव पुत्तं विजायि. ते एकतोव वड्ढिंसु. सेट्ठिपुत्ते लेखं सिक्खन्ते दासोपिस्स फलकं वहमानो गन्त्वा तेनेव सद्धिं लेखं सिक्खि, गणनं सिक्खि, द्वे तयो वोहारे अकासि. सो अनुक्कमेन वचनकुसलो वोहारकुसलो युवा अभिरूपो अहोसि, नामेन कटाहेको नाम. सो सेट्ठिघरे भण्डागारिककम्मं करोन्तो चिन्तेसि ‘‘न मं इमे सब्बकालं भण्डागारिककम्मं कारेस्सन्ति, किञ्चिदेव दोसं दिस्वा ताळेत्वा बन्धित्वा लक्खणेन अङ्केत्वा दासपरिभोगेनपि परिभुञ्जिस्सन्ति. पच्चन्ते खो पन सेट्ठिस्स सहायको सेट्ठि अत्थि, यंनूनाहं सेट्ठिस्स वचनेन लेखं आदाय तत्थ गन्त्वा ‘अहं सेट्ठिपुत्तो’ति वत्वा तं सेट्ठिं वञ्चेत्वा तस्स धीतरं गहेत्वा सुखं वसेय्य’’न्ति. सो सयमेव पण्णं गहेत्वा ‘‘अहं असुकं नाम मम पुत्तं तव सन्तिकं पहिणिं, आवाहविवाहसम्बन्धो नाम मय्हञ्च तया, तुय्हञ्च मया सद्धिं पतिरूपो, तस्मा त्वं इमस्स दारकस्स अत्तनो धीतरं दत्वा एतं तत्थेव वसापेहि, अहम्पि ओकासं लभित्वा आगमिस्सामी’’ति लिखित्वा सेट्ठिस्सेव मुद्दिकाय लञ्जेत्वा यथारुचितं परिब्बयञ्चेव गन्धवत्थादीनि च गहेत्वा पच्चन्तं गन्त्वा सेट्ठिं दिस्वा वन्दित्वा अट्ठासि.

अथ नं सेट्ठि ‘‘कुतो आगतोसि, ताता’’ति पुच्छि. ‘‘बाराणसितो’’ति. ‘‘कस्स पुत्तोसी’’ति? ‘‘बाराणसिसेट्ठिस्सा’’ति. ‘‘केनत्थेनागतोसी’’ति? तस्मिं खणे कटाहको ‘‘इदं दिस्वा जानिस्सथा’’ति पण्णं अदासि. सेट्ठि पण्णं वाचेत्वा ‘‘इदानाहं जीवामि नामा’’ति तुट्ठचित्तो धीतरं दत्वा पतिट्ठापेसि. तस्स परिवारो महन्तो अहोसि. सो यागुखज्जकादीसु वा वत्थगन्धादीसु वा उपनीतेसु ‘‘एवम्पि नाम यागुं पचन्ति, एवं खज्जकं, एवं भत्तं, अहो पच्चन्तवासिका नामा’’ति यागुआदीनि गरहति. ‘‘इमे पच्चन्तवासिभावेनेव अहतसाटके वळञ्जितुं न जानन्ति, गन्धे पिसितुं, पुप्फानि गन्थितुं न जानन्ती’’ति वत्थकम्मन्तिकादयो गरहति.

बोधिसत्तोपि दासं अपस्सन्तो ‘‘कटाहको न दिस्सति, कहं गतो, परियेसथ न’’न्ति समन्ता मनुस्से पयोजेसि. तेसु एको तत्थ गन्त्वा तं दिस्वा सञ्जानित्वा अत्तानं अजानापेत्वा आगन्त्वा बोधिसत्तस्स आरोचेसि. बोधिसत्तो तं पवत्तिं सुत्वा ‘‘अयुत्तं तेन कतं, गन्त्वा नं गहेत्वा आगच्छिस्सामी’’ति राजानं आपुच्छित्वा महन्तेन परिवारेन निक्खमि. ‘‘सेट्ठि किर पच्चन्तं गच्छती’’ति सब्बत्थ पाकटो जातो. कटाहको ‘‘सेट्ठि किर आगच्छती’’ति सुत्वा चिन्तेसि ‘‘न सो अञ्ञेन कारणेन आगच्छिस्सति, मं निस्सायेवस्स आगमनेन भवितब्बं. सचे पनाहं पलायिस्सामि, पुन आगन्तुं न सक्का भविस्सति. अत्थि पनेस उपायो. मम सामिकस्स पटिपथं गन्त्वा दासकम्मं कत्वा तमेव आराधेस्सामी’’ति. सो ततो पट्ठाय परिसमज्झे एवं भासति ‘‘अञ्ञे बालमनुस्सा अत्तनो बालभावेन मातापितूनं गुणं अजानन्ता तेसं भोजनवेलाय अपचितिकम्मं अकत्वा तेहि सद्धिंयेव भुञ्जन्ति, मयं पन मातापितूनं भोजनकाले पटिग्गहं उपनेम, खेळमल्लकं उपनेम, भाजनानि उपनेम, पानीयम्पि बीजनिम्पि गहेत्वा उपतिट्ठामा’’ति याव सरीरवळञ्जनकाले उदककलसं आदाय पटिच्छन्नट्ठानगमना सब्बं दासेहि सामिकानं कत्तब्बकिच्चं पकासेसि.

सो एवं परिसं उग्गण्हापेत्वा बोधिसत्तस्स पच्चन्तसमीपं आगतकाले ससुरं अवोच ‘‘तात, मम किर पिता तुम्हाकं दस्सनत्थाय आगच्छति, तुम्हे खादनीयभोजनीयं पटियादापेथ, अहं पण्णाकारं गहेत्वा पटिपथं गमिस्सामी’’ति. सो ‘‘साधु, ताता’’ति सम्पटिच्छि. कटाहको बहुं पण्णाकारमादाय महन्तेन परिवारेन गन्त्वा बोधिसत्तं वन्दित्वा पण्णाकारं अदासि. बोधिसत्तोपि पण्णाकारं गहेत्वा तेन सद्धिं पटिसन्थारं कत्वा पातरासकाले खन्धावारं निवासेत्वा सरीरवळञ्जनत्थाय पटिच्छन्नट्ठानं पाविसि. कटाहको अत्तनो परिवारं निवत्तेत्वा कलसं आदाय बोधिसत्तस्स सन्तिकं गन्त्वा उदककिच्चपरियोसाने पादेसु पतित्वा ‘‘सामि, अहं तुम्हाकं यत्तकं इच्छथ, तत्तकं धनं दस्सामि, मा मे यसं अन्तरधापयित्था’’ति आह. बोधिसत्तो तस्स वत्तसम्पदाय पसीदित्वा ‘‘मा भायि, नत्थि ते मम सन्तिका अन्तरायो’’ति समस्सासेत्वा पच्चन्तनगरं पाविसि. महन्तो सक्कारो अहोसि, कटाहकोपिस्स निरन्तरं दासेन कत्तब्बकिच्चं करोति. अथ नं एकाय वेलाय सुखनिसिन्नं पच्चन्तसेट्ठि आह ‘‘महासेट्ठि, मया तुम्हाकं पण्णं दिस्वाव तुम्हाकं पुत्तस्स दारिका दिन्ना’’ति बोधिसत्तो कटाहकं पुत्तमेव कत्वा तदनुच्छविकं पियवचनं वत्वा सेट्ठिं तोसेसि. ततो पट्ठाय कटाहकस्स मुखं उल्लोकेतुं समत्थो नाम नाहोसि.

अथेकदिवसं महासत्तो सेट्ठिधीतरं पक्कोसित्वा ‘‘एहि, अम्म, सीसे मे ऊका विचिनाही’’ति वत्वा तं आगन्त्वा ऊका गहेत्वा ठितं पियवचनं वत्वा ‘‘कथेहि, अम्म, कच्चि ते मम पुत्तो सुखदुक्खेसु अप्पमत्तो , उभो जना सम्मोदमाना समग्गवासं वसथा’’ति पुच्छि. ‘‘तात, महासेट्ठि तुम्हाकं पुत्तस्स अञ्ञो दोसो नत्थि, केवलं आहारं गरहती’’ति. ‘‘अम्म, निच्चकालमेस दुक्खसीलोव, अपिच ते अहं तस्स मुखबन्धनमन्तं दस्सामि, तं त्वं साधुकं उग्गण्हित्वा मम पुत्तस्स भोजनकाले गरहन्तस्स उग्गहितनियामेनेव पुरतो ठत्वा वदेय्यासी’’ति गाथं उग्गण्हापेत्वा कतिपाहं वसित्वा बाराणसिमेव अगमासि. कटाहकोपि बहुं खादनीयभोजनीयं आदाय अनुमग्गं गन्त्वा बहुधनं दत्वा वन्दित्वा निवत्ति. सो बोधिसत्तस्स गतकालतो पट्ठाय अतिरेकमानी अहोसि. सो एकदिवसं सेट्ठिधीताय नानग्गरसभोजनं उपनेत्वा कटच्छुं आदाय परिविसन्तिया भत्तं गरहितुं आरभि. सेट्ठिधीता बोधिसत्तस्स सन्तिके उग्गहितनियामेनेव इमं गाथमाह –

१२५.

‘‘बहुम्पि सो विकत्थेय्य, अञ्ञं जनपदं गतो;

अन्वागन्त्वान दूसेय्य, भुञ्ज भोगे कटाहका’’ति.

तत्थ बहुम्पि सो विकत्थेय्य, अञ्ञं जनपदं गतोति यो अत्तनो जातिभूमितो अञ्ञं जनपदं गतो होति, यत्थस्स जातिं न जानन्ति, सो बहुम्पि विकत्थेय्य, वम्भनवचनं वञ्चनवचनं वदेय्य. अन्वागन्त्वान दूसेय्याति इमं ताव वारं सामिकस्स पटिपथं गन्त्वा दासकिच्चस्स कतत्ता कसाहि पहरित्वा पिट्ठिचम्मुप्पाटनतो च लक्खणाहननतो च मुत्तोसि. सचे अनाचारं करोसि, पुन अञ्ञस्मिं आगमनवारे तव सामिको अन्वागन्त्वान दूसेय्य, इमं गेहं अनुआगन्त्वा कसाभिघातेहि चेव लक्खणाहननेन च जातिप्पकासनेन च तं दूसेय्य उपहनेय्य. तस्मा इमं अनाचारं पहाय भुञ्ज भोगे कटाहक, मा पच्छा अत्तनो दासभावं पाकटं कारेत्वा विप्पटिसारी अहोसीति अयमेत्थ सेट्ठिनो अधिप्पायो.

सेट्ठिधीता पन एतमत्थं अजानन्ती उग्गहितनियामेन ब्यञ्जनमेव पयिरुदाहासि. कटाहको ‘‘अद्धा सेट्ठिना मम कुलं आचिक्खित्वा एतिस्सा सब्बं कथितं भविस्सती’’ति ततो पट्ठाय पुन भत्तं गरहितुं न विसहि, निहतमानो यथालद्धं भुञ्जित्वा यथाकम्मं गतो.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि ‘‘तदा कटाहको विकत्थकभिक्खु अहोसि, बाराणसिसेट्ठि पन अहमेव अहोसि’’न्ति.

कटाहकजातकवण्णना पञ्चमा.

[१२६] ६. असिलक्खणजातकवण्णना

तथेवेकस्स कल्याणन्ति इदं सत्था जेतवने विहरन्तो कोसलरञ्ञो असिलक्खणपाठकं ब्राह्मणं आरब्भ कथेसि. सो किर कम्मारेहि रञ्ञो असीनं आहटकाले असिं उपसिङ्घित्वा असिलक्खणं उदाहरति. सो येसं हत्थतो लाभं लभति, तेसं असिं ‘‘लक्खणसम्पन्नो मङ्गलसंयुत्तो’’ति वदति. येसं हत्थतो लाभं न लभति, तेसं असिं ‘‘अवलक्खणो’’ति गरहति. अथेको कम्मारो असिं कत्वा कोसियं सुखुमं मरिचचुण्णं पक्खिपित्वा रञ्ञो असिं आहरि. राजा ब्राह्मणं पक्कोसापेत्वा ‘‘असिं वीमंसा’’ति आह. ब्राह्मणस्स असिं आकड्ढित्वा उपसिङ्घन्तस्स मरिचचुण्णानि नासं पविसित्वा खिपितुकामतं उप्पादेसुं. तस्स खिपन्तस्स नासिका असिधाराय पटिहता द्विधा छिज्जि. तस्सेवं नासिकाय छिन्नभावो भिक्खुसङ्घे पाकटो जातो. अथेकदिवसं धम्मसभायं भिक्खू कथं समुट्ठापेसुं ‘‘आवुसो, रञ्ञो किर असिलक्खणपाठको असिं उपसिङ्घन्तो नासिकं छिन्दापेसी’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव सो ब्राह्मणो असिं उपसिङ्घन्तो नासिकाछेदं पत्तो, पुब्बेपि पत्तोयेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते तस्स असिलक्खणपाठको ब्राह्मणो अहोसीति सब्बं पच्चुप्पन्नवत्थुसदिसमेव. राजा पन तस्स वेज्जे दत्वा नासिकाकोटिं फासुकं कारापेत्वा लाखाय पटिनासिकं कारेत्वा पुन तं उपट्ठाकमेव अकासि. बाराणसिरञ्ञो पन पुत्तो नत्थि, एका धीता चेव भागिनेय्यो च अहेसुं. सो उभोपि ते अत्तनो सन्तिकेयेव वड्ढापेसि. ते एकतो वड्ढन्ता अञ्ञमञ्ञं पटिबद्धचित्ता अहेसुं. राजापि अमच्चे पक्कोसापेत्वा ‘‘मय्हं भागिनेय्योपि इमस्स रज्जस्स सामिकोव, धीतरं एतस्सेव दत्वा अभिसेकमस्स करोमी’’ति वत्वा पुन चिन्तेसि ‘‘मय्हं भागिनेय्यो सब्बथापि ञातकोयेव, एतस्स अञ्ञं राजधीतरं आनेत्वा अभिसेकं कत्वा धीतरं अञ्ञस्स रञ्ञो दस्सामि, एवं नो ञातका बहू भविस्सन्ति, द्विन्नम्पि रज्जानं मयमेव सामिका भविस्सामा’’ति. सो अमच्चेहि सद्धिं सम्मन्तेत्वा ‘‘उभोपेते विसुं कातुं वट्टती’’ति भागिनेय्यं अञ्ञस्मिं निवेसने, धीतरं अञ्ञस्मिं वासेसि.

ते सोळसवस्सुद्देसिकभावं पत्ता अतिविय पटिबद्धचित्ता अहेसुं. राजकुमारो ‘‘केन नु खो उपायेन मातुलधीतरं राजगेहा नीहरापेतुं सक्का भवेय्या’’ति चिन्तेन्तो ‘‘अत्थेको उपायो’’ति महाइक्खणिकं पक्कोसापेत्वा तस्सा सहस्सभण्डिकं दत्वा ‘‘किं मया कत्तब्ब’’न्ति वुत्ते ‘‘अम्म, तयि करोन्तिया अनिप्फत्ति नाम नत्थि, किञ्चिदेव कारणं वत्वा यथा मम मातुलो राजा धीतरं अन्तोगेहा नीहरापेति, तथा करोही’’ति आह. साधु, सामि, अहं राजानं उपसङ्कमित्वा एवं वक्खामि ‘‘देव, राजधीताय उपरि काळकण्णी अत्थि, एत्तकं कालं निवत्तित्वा ओलोकेन्तोपि नत्थि, अहं राजधीतरं असुकदिवसे नाम रथं आरोपेत्वा बहुआवुधहत्थे पुरिसे आदाय महन्तेन परिवारेन सुसानं गन्त्वा मण्डलपीठिकाय हेट्ठामञ्चे मतमनुस्सं निपज्जापेत्वा उपरिमञ्चे राजधीतरं ठपेत्वा गन्धोदकघटानं अट्ठुत्तरसतेन न्हापेत्वा काळकण्णिं पवाहेस्सामी’’ति एवं वत्वा राजधीतरं सुसानं नेस्सामि, त्वं अम्हाकं तत्थ गमनदिवसे अम्हेहि पुरेतरमेव थोकं मरिचचुण्णं आदाय आवुधहत्थेहि अत्तनो मनुस्सेहि परिवुतो रथं अभिरुय्ह सुसानं गन्त्वा रथं सुसानद्वारे एकपदेसे ठपेत्वा आवुधहत्थे मनुस्से सुसानवनं पेसेत्वा सयं सुसाने मण्डलपीठिकं पसारेत्वा मतको विय पटिकुज्जो हुत्वा निपज्ज. अहं तत्थ आगन्त्वा तव उपरि मञ्चकं अत्थरित्वा राजधीतरं उक्खिपित्वा मञ्चे सयापेस्सामि, त्वं तस्मिं खणे मरिचचुण्णं नासिकाय पक्खिपित्वा द्वे तयो वारे खिपेय्यासि. तया खिपितकाले मयं राजधीतरं पहाय पलायिस्साम. अथ त्वं राजधीतरं सीसं न्हापेत्वा सयम्पि सीसं न्हायित्वा तं आदाय अत्तनो निवेसनं गच्छेय्यासीति. सो ‘‘साधु सुन्दरो उपायो’’ति सम्पटिच्छि.

सापि गन्त्वा रञ्ञो तमत्थं आरोचेसि, राजापि सम्पटिच्छि. राजधीतायपि तं अन्तरं आचिक्खि, सापि सम्पटिच्छि. सा निक्खमनदिवसे कुमारस्स सञ्ञं दत्वा महन्तेन परिवारेन सुसानं गच्छन्ती आरक्खमनुस्सानं भयजननत्थं आह – ‘‘मया राजधीताय मञ्चे ठपितकाले हेट्ठामञ्चे मतपुरिसो खिपिस्सति, खिपित्वा च हेट्ठामञ्चा निक्खमित्वा यं पठमं पस्सिस्सति , तमेव गहेस्सति, अप्पमत्ता भवेय्याथा’’ति. राजकुमारो पुरेतरं गन्त्वा वुत्तनयेनेव तत्थ निपज्जि. महाइक्खणिका राजधीतरं उक्खिपित्वा मण्डलपीठिकाठानं गच्छन्ती ‘‘मा भायी’’ति सञ्ञापेत्वा मञ्चे ठपेसि. तस्मिं खणे कुमारो मरिचचुण्णं नासाय पक्खिपित्वा खिपि. तेन खिपितमत्तेयेव महाइक्खणिका राजधीतरं पहाय महारवं रवमाना सब्बपठमं पलायि, तस्सा पलातकालतो पट्ठाय एकोपि ठातुं समत्थो नाम नाहोसि, गहितगहितानि आवुधानि छड्डेत्वा सब्बे पलायिंसु. कुमारो यथासम्मन्तितं सब्बं कत्वा राजधीतरं आदाय अत्तनो निवेसनं अगमासि.

इक्खणिका गन्त्वा तं कारणं रञ्ञो आरोचेसि. राजा ‘‘पकतियापि सा मया तस्सेवत्थाय पुट्ठा, पायासे छड्डितसप्पि विय जात’’न्ति सम्पटिच्छित्वा अपरभागे भागिनेय्यस्स रज्जं दत्वा धीतरं महादेविं कारेसि. सो ताय सद्धिं समग्गवासं वसमानो धम्मेन रज्जं कारेसि. सोपि असिलक्खणपाठको तस्सेव उपट्ठाको अहोसि. तस्सेकदिवसं राजूपट्ठानं आगन्त्वा पटिसूरियं ठत्वा उपट्ठहन्तस्स लाखा विलीयि, पटिनासिका भूमियं पति. सो लज्जाय अधोमुखो अट्ठासि. अथ नं राजा परिहसन्तो ‘‘आचरिय, मा चिन्तयित्थ, खिपितं नाम एकस्स कल्याणं होति, एकस्स पापकं. तुम्हेहि खिपितेन नासिका छिज्जीयित्थ, मयं पन खिपन्ता मातुलधीतरं लभित्वा रज्जं पापुणिम्हा’’ति वत्वा इमं गाथमाह –

१२६.

‘‘तथेवेकस्स कल्याणं, तथेवेकस्स पापकं;

तस्मा सब्बं न कल्याणं, सब्बं वापि न पापक’’न्ति.

तत्थ तथेवेकस्साति तदेवेकस्स. अयमेव वा पाठो. दुतियपदेपि एसेव नयो.

इति सो इमाय गाथाय तं कारणं आहरित्वा दानादीनि पुञ्ञानि कत्वा यथाकम्मं गतो.

सत्था इमाय देसनाय लोकसम्मतानं कल्याणपापकानं अनेकंसिकभावं पकासेत्वा जातकं समोधानेसि – ‘‘तदा असिलक्खणपाठकोव एतरहि असिलक्खणपाठको, भागिनेय्यराजा पन अहमेव अहोसि’’न्ति.

असिलक्खणजातकवण्णना छट्ठा.

[१२७] ७. कलण्डुकजातकवण्णना

तेदेसा तानि वत्थूनीति इदं सत्था जेतवने विहरन्तो एकं विकत्थकभिक्खुं आरब्भ कथेसि. तत्थ द्वेपि वत्थूनि कटाहकजातकसदिसानेव.

इध पनेस बाराणसिसेट्ठिनो दासो कलण्डुको नाम अहोसि. तस्स पलायित्वा पच्चन्तवासिसेट्ठिनो धीतरं गहेत्वा महन्तेन परिवारेन वसनकाले बाराणसिसेट्ठि परियेसापेत्वापि तस्स गतट्ठानं अजानन्तो ‘‘गच्छ, कलण्डुकं परियेसा’’ति अत्तना पुट्ठं सुकपोतकं पेसेसि. सुकपोतको इतो चितो च विचरन्तो तं नगरं पापुणि. तस्मिञ्च काले कलण्डुको नदीकीळं कीळितुकामो बहुं मालागन्धविलेपनञ्चेव खादनीयभोजनीयानि च गाहापेत्वा नदिं गन्त्वा सेट्ठिधीताय सद्धिं नावं आरुय्ह उदके कीळति. तस्मिञ्च पदेसे नदीकीळं कीळन्ता इस्सरजातिका तिखिणभेसज्जपरिभावितं खीरं पिवन्ति, तेन तेसं दिवसभागम्पि उदके कीळन्तानं सीतं न बाधति. अयं पन कलण्डुको खीरगण्डूसं गहेत्वा मुखं विक्खालेत्वा तं खीरं नुट्ठुभति. नुट्ठुभन्तोपि उदके अनुट्ठुभित्वा सेट्ठिधीताय सीसे नुट्ठुभति. सुकपोतकोपि नदीतीरं गन्त्वा एकिस्सा उदुम्बरसाखाय निसीदित्वा ओलोकेत्वा कलण्डुकं सञ्जानित्वा सेट्ठिधीताय सीसे नुट्ठुभन्तं दिस्वा ‘‘अरे, कलण्डुक दास, अत्तनो जातिञ्च वसनट्ठानञ्च अनुस्सर, खीरगण्डूसं गहेत्वा मुखं विक्खालेत्वा जातिसम्पन्नाय सुखसंवड्ढाय सेट्ठिधीताय सीसे मा नुट्ठुभि, अत्तनो पमाणं न जानासी’’ति वत्वा इमं गाथमाह –

१२७.

‘‘ते देसा तानि वत्थूनि, अहञ्च वनगोचरो;

अनुविच्च खो तं गण्हेय्युं, पिव खीरं कलण्डुका’’ति.

तत्थ ते देसा तानि वत्थूनीति मातुकुच्छिं सन्धाय वदति. अयमेत्थाधिप्पायो – यत्थ ते वसितं, न ते खत्तियधीतादीनं कुच्छिदेसा. यत्थ वासि पतिट्ठितो, न तानि खत्तियधीतादीनं कुच्छिवत्थूनि. अथ खो दासिकुच्छियं त्वं वसि चेव पतिट्ठितो चाति. अहञ्च वनगोचरोति तिरच्छानभूतोपि एतमत्थं जानामीति दीपेति. अनुविच्च खो तं गण्हेय्युन्ति एवं अनाचारं चरमानं मया गन्त्वा आरोचिते अनुविच्च जानित्वा तव सामिका ताळेत्वा चेव लक्खणाहतञ्च कत्वा तं गण्हेय्युं, गहेत्वा गमिस्सन्ति, तस्मा अत्तनो पमाणं ञत्वा सेट्ठिधीताय सीसे अनुट्ठुभित्वा पिव खीरं. कलण्डुकाति तं नामेनालपति.

कलण्डुकोपि सुवपोतकं सञ्जानित्वा ‘‘मं पाकटं करेय्या’’ति भयेन ‘‘एहि, सामि, कदा आगतोसी’’ति आह. सुको ‘‘न एस मं हितकामताय पक्कोसति, गीवं पन मे वट्टेत्वा मारेतुकामो’’ति ञत्वाव ‘‘न मे तया अत्थो’’ति ततो उप्पतित्वा बाराणसिं गन्त्वा यथादिट्ठं सेट्ठिनो वित्थारेन कथेसि. सेट्ठि ‘‘अयुत्तं तेन कत’’न्ति वत्वा गन्त्वा तस्स आणं कारेत्वा बाराणसिमेव नं आनेत्वा दासपरिभोगेन परिभुञ्जि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा कलण्डुको अयं भिक्खु अहोसि, बाराणसिसेट्ठि पन अहमेव अहोसि’’न्ति.

कलण्डुकजातकवण्णना सत्तमा.

[१२८] ८. बिळारवतजातकवण्णना

योवे धम्मं धजं कत्वाति इदं सत्था जेतवने विहरन्तो एकं कुहकभिक्खुं आरब्भ कथेसि. तदा हि सत्था तस्स कुहकभावे आरोचिते ‘‘न, भिक्खवे, इदानेव, पुब्बेपेस कुहकोयेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो मूसिकयोनियं पटिसन्धिं गहेत्वा वुड्ढिमन्वाय महासरीरो सूकरच्छापकसदिसो हुत्वा अनेकसतमूसिकाहि परिवुतो अरञ्ञे विहरति. अथेको सिङ्गालो इतो चितो च विचरन्तो तं मूसिकयूथं दिस्वा ‘‘इमा मूसिका वञ्चेत्वा खादिस्सामी’’ति चिन्तेत्वा मूसिकानं आसयस्स अविदूरे सूरियाभिमुखो वातं पिवन्तो एकेन पादेन अट्ठासि. बोधिसत्तो गोचराय चरमानो तं दिस्वा ‘‘सीलवा एसो भविस्सती’’ति तस्स सन्तिकं गन्त्वा ‘‘भन्ते, त्वं को नामो’’ति पुच्छि. ‘‘धम्मिको नामा’’ति. ‘‘चत्तारो पादे भूमियं अठपेत्वा कस्मा एकेनेव ठितोसी’’ति. ‘‘मयि चत्तारो पादे पथवियं ठपेन्ते पथवी वहितुं न सक्कोति, तस्मा एकेनेव तिट्ठामी’’ति. ‘‘मुखं विवरित्वा कस्मा ठितोसी’’ति? ‘‘मयं अञ्ञं न भक्खयाम, वातमेव भक्खयामा’’ति. ‘‘अथ कस्मा सूरियाभिमुखो तिट्ठसी’’ति? ‘‘सूरियं नमस्सामी’’ति. बोधिसत्तो तस्स वचनं सुत्वा ‘‘सीलवा एसो भविस्सती’’ति ततो पट्ठाय मूसिकगणेन सद्धिं सायं पातं तस्स उपट्ठानं गच्छति.

अथस्स उपट्ठानं कत्वा गमनकाले सिङ्गालो सब्बपच्छिमं मूसिकं गहेत्वा मंसं खादित्वा अज्झोहरित्वा मुखं पुञ्छित्वा तिट्ठति. अनुपुब्बेन मूसिकगणो तनुको जातो. मूसिका ‘‘पुब्बे अम्हाकं अयं आसयो नप्पहोति, निरन्तरा तिट्ठाम. इदानि सिथिला, एवम्पि आसयो न पूरतेव, किं नु खो एत’’न्ति बोधिसत्तस्स तं पवत्तिं आरोचेसुं. बोधिसत्तो ‘‘केन नु खो कारणेन मुसिका तनुत्तं गता’’ति चिन्तेन्तो सिङ्गाले आसङ्कं ठपेत्वा ‘‘वीमंसिस्सामि न’’न्ति उपट्ठानकाले सेसमूसिका पुरतो कत्वा सयं पच्छतो अहोसि. सिङ्गालो तस्स उपरि पक्खन्दि, बोधिसत्तो अत्तनो गहणत्थाय तं पक्खन्दन्तं दिस्वा निवत्तित्वा ‘‘भो सिङ्गाल, इदं ते वतसमादानं न धम्मसुधम्मताय, परेसं पन विहिंसनत्थाय धम्मं धजं कत्वा चरसी’’ति वत्वा इमं गाथमाह –

१२८.

‘‘यो वे धम्मं धजं कत्वा, निगूळ्हो पापमाचरे;

विस्सासयित्वा भूतानि, बिळारं नाम तं वत’’न्ति.

तत्थ यो वेति खत्तियादीसु यो कोचिदेव. धम्मं धजं कत्वाति दसकुसलकम्मपथधम्मं धजं करित्वा, कूटं करोन्तो विय उस्सापेत्वा दस्सेन्तोति अत्थो. विस्सासयित्वाति ‘‘सीलवा अय’’न्ति सञ्ञाय सञ्जातविस्सासानि कत्वा. बिळारं नाम तं वतन्ति तं एवं धम्मं धजं कत्वा रहो पापानि करोन्तस्स वतं केराटिकवतं नाम होतीति अत्थो.

मूसिकराजा कथेन्तोव उप्पतित्वा तस्स गीवायं पतित्वा हनुकस्स हेट्ठा अन्तोगलनाळियं डंसित्वा गलनाळिं फालेत्वा जीवितक्खयं पापेसि. मूसिकगणो निवत्तित्वा सिङ्गालं ‘‘मुरु मुरू’’ति खादित्वा अगमासि. पठमागताव किरस्स मंसं लभिंसु, पच्छा आगता न लभिंसु. ततो पट्ठाय मूसिकगणो निब्भयो जातो.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा सिङ्गालो कुहकभिक्खु अहोसि, मूसिकराजा पन अहमेव अहोसि’’न्ति.

बिळारवतजातकवण्णना अट्ठमा.

[१२९] ९. अग्गिकभारद्वाजजातकवण्णना

नायंसिखा पुञ्ञहेतूति इदं सत्था जेतवने विहरन्तो कुहकञ्ञेव भिक्खुं आरब्भ कथेसि.

अतीतस्मिञ्हि बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो मूसिकराजा हुत्वा अरञ्ञे वसति. अथेको सिङ्गालो दवडाहे उट्ठिते पलायितुं असक्कोन्तो एकस्मिं रुक्खे सीसं आहच्च अट्ठासि. तस्स सकलसरीरे लोमानि झायिंसु, रुक्खं आहच्च ठितट्ठाने पन मत्थके चूळा विय थोकानि लोमानि अट्ठंसु. सो एकदिवसं सोण्डियं पानीयं पिवन्तो छायं ओलोकेन्तो चूळं दिस्वा ‘‘उप्पन्नं दानि मे भण्डमूल’’न्ति अरञ्ञे विचरन्तो तं मूसिकादरिं दिस्वा ‘‘इमा मूसिका वञ्चेत्वा खादिस्सामी’’ति हेट्ठा वुत्तनयेनेव अविदूरे अट्ठासि. अथ नं बोधिसत्तो गोचराय चरन्तो दिस्वा ‘‘सीलवा अय’’न्ति सञ्ञाय उपसङ्कमित्वा ‘‘त्वं किन्नामोसी’’ति पुच्छि. ‘‘अहं अग्गिकभारद्वाजो नामा’’ति. ‘‘अथ कस्मा आगतोसी’’ति? ‘‘तुम्हाकं रक्खनत्थाया’’ति. ‘‘किन्ति कत्वा अम्हे रक्खिस्ससी’’ति? ‘‘अहं अङ्गुट्ठगणनं नाम जानामि, तुम्हाकं पातोव निक्खमित्वा गोचराय गमनकाले ‘एत्तका’ति गणेत्वा पच्चागमनकालेपि गणेस्सामि, एवं सायं पातं गणेन्तो रक्खिस्सामी’’ति. ‘‘तेन हि रक्ख मातुला’’ति. सो ‘‘साधू’’ति सम्पटिच्छित्वा निक्खमनकाले ‘‘एको द्वे तयो’’ति गणेत्वा पच्चागमनकालेपि तथेव गणेत्वा सब्बपच्छिमं गहेत्वा खादति. सेसं पुरिमसदिसमेव.

इध पन मूसिकराजा निवत्तित्वा ठितो ‘‘भो अग्गिकभारद्वाज, नायं तव धम्मसुधम्मताय मत्थके चूळा ठपिता, कुच्छिकारणा पन ठपिता’’ति वत्वा इमं गाथमाह –

१२९.

‘‘नायं सिखा पुञ्ञहेतु, घासहेतु अयं सिखा;

नागुट्ठिगणनं याति, अलं ते होतु अग्गिका’’ति.

तत्थ नागुट्ठिगणनं यातीति ‘‘अङ्गुट्ठिगणना’’ति अङ्गुट्ठगणना वुच्चति, अयं मूसिकगणो अङ्गुट्ठगणनं न गच्छति न उपेति न पूरेति, परिक्खयं गच्छतीति अत्थो. अलं ते होतु अग्गिकाति सिङ्गालं नामेन आलपन्तो आह. एत्तावता ते अलं होतु, न इतो परं मूसिके खादिस्ससि . अम्हेहि वा तया सद्धिं संवासो अलं होतु, न मयं इदानि तया सद्धिं वसिस्सामातिपि अत्थो. सेसं पुरिमसदिसमेव.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि ‘‘तदा सिङ्गालो अयं भिक्खु अहोसि, मूसिकराजा पन अहमेव अहोसि’’न्ति.

अग्गिकभारद्वाजजातकवण्णना नवमा.

[१३०] १०. कोसियजातकवण्णना

यथावाचा च भुञ्जस्सूति इदं सत्था जेतवने विहरन्तो एकं सावत्थियं मातुगामं आरब्भ कथेसि. सा किरेकस्स सद्धासम्पन्नस्स उपासकब्राह्मणस्स ब्राह्मणी दुस्सीला पापधम्मा रत्तिं अतिचरित्वा दिवा किञ्चि कम्मं अकत्वा गिलानालयं दस्सेत्वा नित्थुनमाना निपज्जति. अथ नं ब्राह्मणो ‘‘किं ते भद्दे अफासुक’’न्ति पुच्छि. ‘‘वाता मे विज्झन्ती’’ति. ‘‘अथ किं लद्धुं वट्टती’’ति? ‘‘सिनिद्धमधुरानि पणीतपणीतानि यागुभत्ततेलादीनी’’ति. ब्राह्मणो यं यं सा इच्छति, तं तं आहरित्वा देति, दासो विय सब्बकिच्चानि करोति. सा पन ब्राह्मणस्स गेहं पविट्ठकाले निपज्जति, बहि निक्खन्तकाले जारेहि सद्धिं वीतिनामेति.

अथ ब्राह्मणो ‘‘इमिस्सा सरीरे विज्झनवातानं परियन्तो न पञ्ञायती’’ति एकदिवसं गन्धमालादीनि आदाय जेतवनं गन्त्वा सत्थारं पूजेत्वा वन्दित्वा एकमन्तं निसीदित्वा ‘‘किं, ब्राह्मण, न पञ्ञायसी’’ति वुत्ते ‘‘भन्ते, ब्राह्मणिया किर मे सरीरे वाता विज्झन्ति, स्वाहं तस्सा सप्पितेलादीनि चेव पणीतपणीतभोजनानि च परियेसामि, सरीरमस्सा घनं विप्पसन्नच्छविवण्णं जातं, वातरोगस्स पन परियन्तो न पञ्ञायति. अहं तं पटिजग्गन्तोव इधागमनस्स ओकासं न लभामी’’ति आह. सत्था ब्राह्मणिया पापभावं ञत्वा ‘‘ब्राह्मण, ‘एवं निपन्नस्स मातुगामस्स रोगे अवूपसमन्ते इदञ्चिदञ्च भेसज्जं कातुं वट्टती’ति पुब्बेपि ते पण्डितेहि कथितं, भवसङ्खेपगतत्ता पन न सल्लक्खेसी’’ति वत्वा तेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो ब्राह्मणमहासालकुले निब्बत्तित्वा वयप्पत्तो तक्कसिलायं सब्बसिप्पानि उग्गण्हित्वा बाराणसियं दिसापामोक्खो आचरियो अहोसि. एकसतराजधानीसु खत्तियकुमारा च ब्राह्मणकुमारा च येभुय्येन तस्सेव सन्तिके सिप्पं उग्गण्हन्ति. अथेको जनपदवासी ब्राह्मणमाणवो बोधिसत्तस्स सन्तिके तयो वेदे अट्ठारस च विज्जाट्ठानानि उग्गण्हित्वा बाराणसियंयेव कुटुम्बं सण्ठपेत्वा दिवसे दिवसे द्वत्तिक्खत्तुं बोधिसत्तस्स सन्तिकं आगच्छति . तस्स ब्राह्मणी दुस्सीला अहोसि पापधम्माति सब्बं पच्चुप्पन्नवत्थुसदिसमेव.

बोधिसत्तो पन ‘‘इमिना कारणेन ओवादगहणाय ओकासं न लभामी’’ति वुत्ते ‘‘सा माणविका इमं वञ्चेत्वा निपज्जती’’ति ञत्वा ‘‘तस्सा रोगानुच्छविकं भेसज्जं आचिक्खिस्सामी’’ति चिन्तेत्वा आह ‘‘तात, त्वं इतो पट्ठाय तस्सा सप्पिखीररसादीनि मा अदासि, गोमुत्ते पन पञ्चपण्णानि फलादीनि च पक्खिपित्वा कोट्टेत्वा नवतम्बलोहभाजने पक्खिपित्वा लोहगन्धं गाहापेत्वा रज्जुं वा योत्तं वा रुक्खं वा लतं वा गहेत्वा ‘इदं ते रोगस्स अनुच्छविकभेसज्जं, इदं वा पिव, उट्ठाय वा तया भुत्तभत्तस्स अनुच्छविकं कम्मं करोही’’ति वत्वा इमं गाथं वदेय्यासि. ‘‘सचे भेसज्जं न पिवति, अथ नं रज्जुया वा योत्तेन वा रुक्खेन वा लताय वा कतिचि पहारे पहरित्वा केसेसु गहेत्वा आकड्ढित्वा कप्परेन पोथेय्यासि, सा तङ्खणञ्ञेव उट्ठाय कम्मं करिस्सती’’ति. सो ‘‘साधू’’ति सम्पटिच्छित्वा वुत्तनियामेनेव भेसज्जं कत्वा ‘‘भद्दे, इमं भेसज्जं पिवा’’ति आह. ‘‘केन ते इदं आचिक्खित’’न्ति? ‘‘आचरियेन, भद्दे’’ति. ‘‘अपनेहि तं, न पिविस्सामी’’ति. माणवो ‘‘न त्वं अत्तनो रुचिया पिविस्ससी’’ति रज्जुं गहेत्वा ‘‘अत्तनो रोगस्स अनुच्छविकं भेसज्जं वा पिव, यागुभत्तानुच्छविकं कम्मं वा करोही’’ति वत्वा इमं गाथमाह –

१३०.

‘‘यथावाचा च भुञ्जस्सु, यथाभुत्तञ्च ब्याहर;

उभयं ते न समेति, वाचा भुत्तञ्च कोसिये’’ति.

तत्थ यथावाचा च भुञ्जस्सूति यथा ते वाचा, तथा भुञ्जस्सु, ‘‘वाता मे विज्झन्ती’’ति वाचाय अनुच्छविकमेव कत्वा भुञ्जस्सूति अत्थो. ‘‘यथावाचं वा’’तिपि पाठो युज्जति, ‘‘यथावाचाया’’तिपि पठन्ति, सब्बत्थ अयमेव अत्थो. यथाभुत्तञ्च ब्याहराति यं यथा ते भुत्तं, तस्स अनुच्छविकमेव ब्याहर, ‘‘अरोगम्ही’’ति वत्वा गेहे कत्तब्बं करोसीति अत्थो. ‘‘यथाभूतञ्चा’’तिपि पाठो, अथ वा अरोगम्हीति यथाभूतमेव वत्वा कम्मं करोहीति अत्थो. उभयं ते न समेति, वाचाभुत्तञ्च कोसियेति या च ते अयं वाचा ‘‘वाता मं विज्झन्ती’’ति यञ्च ते इदं पणीतभोजनं भुत्तं, इदं उभयम्पि तुय्हं न समेति, तस्मा उट्ठाय कम्मं करोहि. ‘‘कोसिये’’ति तं गोत्तेनालपति.

एवं वुत्ते कोसियब्राह्मणधीता ‘‘आचरियेन उस्सुक्कं आपन्नकालतो पट्ठाय न सक्का मया एस वञ्चेतुं, उट्ठाय कम्मं करिस्सामी’’ति उट्ठाय कम्मं अकासि. ‘‘आचरियेन मे दुस्सीलभावो ञातो, इदानि न सक्का इतो पट्ठाय पुन एवरूपं कातु’’न्ति आचरिये गारवेन पापकम्मतोपि विरमित्वा सीलवती अहोसि. सापि ब्राह्मणी ‘‘सम्मासम्बुद्धेन किरम्हि ञाता’’ति सत्थरिपि गारवेन न पुन अनाचारं अकासि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा जयम्पतिका इदानि जयम्पतिकाव, आचरियो पन अहमेव अहोसि’’न्ति.

कोसियजातकवण्णना दसमा.

कुसनाळिवग्गो तेरसमो.

तस्सुद्दानं –

कुसनाळि च दुम्मेधं, नङ्गलीसम्बकटाहं;

असिलक्खणकलण्डुकं, बिळारग्गिककोसियन्ति.

१४. असम्पदानवग्गो

[१३१] १. असम्पदानजातकवण्णना

असम्पदानेनितरीतरस्साति इदं सत्था वेळुवने विहरन्तो देवदत्तं आरब्भ कथेसि. तस्मिञ्हि काले भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो देवदत्तो, अकतञ्ञू तथागतस्स गुणं न जानाती’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव देवदत्तो अकतञ्ञू, पुब्बेपि अकतञ्ञूयेवा’’ति वत्वा अतीतं आहरि.

अतीते मगधरट्ठे राजगहे एकस्मिं मगधरञ्ञे रज्जं कारेन्ते बोधिसत्तो तस्सेव सेट्ठि अहोसि असीतिकोटिविभवो सङ्खसेट्ठीति नामेन. बाराणसियं पीळियसेट्ठि नाम असीतिकोटिविभवोव अहोसि. ते अञ्ञमञ्ञं सहायका अहेसुं. तेसु बाराणसियं पीळियसेट्ठिस्स केनचिदेव कारणेन महन्तं भयं उप्पज्जि, सब्बं सापतेय्यं परिहायि. सो दलिद्दो अप्पटिसरणो हुत्वा भरियं आदाय सङ्खसेट्ठिं पच्चयं कत्वा बाराणसितो निक्खमित्वा पदसाव राजगहं पत्वा सङ्खसेट्ठिस्स निवेसनं अगमासि. सो तं दिस्वाव ‘‘सहायो मे आगतो’’ति परिस्सजित्वा सक्कारसम्मानं कत्वा कतिपाहं वीतिनामेत्वा एकदिवसं ‘‘सम्म, केनट्ठेन आगतोसी’’ति पुच्छि. ‘‘भयं मे, सम्म, उप्पन्नं, सब्बं धनं परिक्खीणं, उपत्थम्भो मे होही’’ति. ‘‘साधु सम्म, मा भायी’’ति भण्डागारं विवरापेत्वा चत्तालीस हिरञ्ञकोटियो दापेत्वा सेसम्पि परिच्छदपरिवारं सब्बं अत्तनो सन्तकं सविञ्ञाणकं अविञ्ञाणकं मज्झे भिन्दित्वा उपड्ढमेव अदासि. सो तं विभवं आदाय पुन बाराणसिं गन्त्वा निवासं कप्पेसि.

अपरभागे सङ्खसेट्ठिस्सपि तादिसमेव भयं उप्पज्जि. सो अत्तनो पटिसरणं उपधारेन्तो ‘‘सहायस्स मे महाउपकारो कतो, उपड्ढविभवो दिन्नो. न सो मं दिस्वा परिच्चजिस्सति, तस्स सन्तिकं गमिस्सामी’’ति चिन्तेत्वा भरियं आदाय पदसाव बाराणसिं गन्त्वा भरियं आह ‘‘भद्दे, तव मया सद्धिं अन्तरवीथिया गमनं नाम न युत्तं, मया पेसितयानमारुय्ह महन्तेन परिवारेन पच्छा आगमिस्ससि. याव यानं पेसेमि, ताव इधेव होही’’ति वत्वा तं सालाय ठपेत्वा सयं नगरं पविसित्वा सेट्ठिस्स घरं गन्त्वा ‘‘राजगहनगरतो तुम्हाकं सहायो सङ्खसेट्ठि नाम आगतो’’ति आरोचापेसि. सो ‘‘आगच्छतू’’ति पक्कोसापेत्वा तं दिस्वा नेव आसना वुट्ठासि, न पटिसन्थारं अकासि, केवलं ‘‘किमत्थं आगतोसी’’ति पुच्छि. ‘‘तुम्हाकं दस्सनत्थं आगतोम्ही’’ति. ‘‘निवासो ते कहं गहितो’’ति? ‘‘न ताव निवासट्ठानं अत्थि, सेट्ठिघरणिम्पि सालाय ठपेत्वाव आगतोम्ही’’ति. ‘‘तुम्हाकं इध निवासट्ठानं नत्थि, निवापं गहेत्वा एकस्मिं ठाने पचापेत्वा भुञ्जित्वा गच्छथ, पुन अम्हाकं घरं मा पविसथा’’ति वत्वा ‘‘मय्हं सहायस्स दुस्सन्ते बन्धित्वा एकं बहलपलापतुम्बं देही’’ति दासं आणापेसि. तं दिवसं किर सो रत्तसालीनं सकटसहस्समत्तं ओफुनापेत्वा कोट्ठागारं पूरापेसि, चत्तालीसकोटिधनं गहेत्वा आगतो अकतञ्ञू महाचोरो सहायकस्स तुम्बमत्ते पलापे दापेसि. दासो पच्छियं एकं पलापतुम्बं पक्खिपित्वा बोधिसत्तस्स सन्तिकं अगमासि.

बोधिसत्तो चिन्तेसि – ‘‘अयं असप्पुरिसो मम सन्तिका चत्तालीसकोटिधनं लभित्वा इदानि पलापतुम्बं दापेसि, गण्हामि नु खो, न गण्हामी’’ति? अथस्स एतदहोसि ‘‘अयं ताव अकतञ्ञू मित्तदुब्भी कतविनासकभावेन मया सद्धिं मित्तभावं भिन्दि. सचाहं एतेन दिन्नं पलापतुम्बं लामकत्ता न गण्हिस्सामि, अहम्पि मित्तभावं भिन्दिस्सामि. अन्धबाला परित्तकं लद्धं अग्गण्हन्ता मित्तभावं विनासेन्ति, अहं पन एतेन दिन्नं पलापतुम्बं गहेत्वा मम वसेन मित्तभावं पतिट्ठापेस्सामी’’ति. सो पलापतुम्बं दुस्सन्ते बन्धित्वा पासादा ओरुय्ह सालं अगमासि. अथ नं भरिया ‘‘किं ते, अय्य, लद्ध’’न्ति पुच्छि. ‘‘भद्दे अम्हाकं सहायो पीळियसेट्ठि पलापतुम्बं दत्वा अम्हे अज्जेव विस्सज्जेसी’’ति. सा ‘‘अय्य, किमत्थं अग्गहेसि, किं एतं चत्तालीसकोटिधनस्स अनुच्छविक’’न्ति रोदितुं आरभि. बोधिसत्तोपि ‘‘भद्दे, मा रोदि, अहं तेन सद्धिं मित्तभावभेदनभयेन मम वसेन मित्तभावं पतिट्ठापेतुं गण्हिं, त्वं किंकारणा रोदसी’’ति वत्वा इमं गाथमाह –

१३१.

‘‘असम्पदानेनितरीतरस्स, बालस्स मित्तानि कलीभवन्ति;

तस्मा हरामि भुसं अड्ढमानं, मा मे मित्ति जीयित्थ सस्सताय’’न्ति.

तत्थ असम्पदानेनाति असम्पादानेन. अकारलोपे सन्धि, अग्गहणेनाति अत्थो. इतरीतरस्साति यस्स कस्सचि लामकालामकस्स. बालस्स मित्तानि कलीभवन्तीति दन्धस्स अपञ्ञस्स मित्तानि कलीनि काळकण्णिसदिसानि होन्ति, भिज्जन्तीति अत्थो. तस्मा हरामि भुसं अड्ढमानन्ति तेन कारणेन अहं सहायेन दिन्नं एकपलापतुम्बं हरामि गण्हामीति दस्सेति. ‘‘मान’’न्ति हि अट्ठन्नं नाळीनं नामं, चतुन्नं अड्ढमानं, चतस्सो च नाळियो तुम्बो नाम. तेन वुत्तं ‘‘पलापतुम्ब’’न्ति. मा मे मित्ति जीयित्थ सस्सतायन्ति मम सहायेन सद्धिं मित्ति मा भिज्जित्थ, सस्सताव अयं होतूति अत्थो.

एवं वुत्तेपि सेट्ठिभरिया रोदतेव. तस्मिं खणे सङ्खसेट्ठिना पीळियसेट्ठिस्स दिन्नो कम्मन्तदासो सालाद्वारेन आगच्छन्तो सेट्ठिभरियाय रोदनसद्दं सुत्वा सालं पविसित्वा अत्तनो सामिके दिस्वा पादेसु निपतित्वा रोदित्वा कन्दित्वा ‘‘किमत्थं इधागतत्थ, सामी’’ति पुच्छि. सेट्ठि सब्बं आरोचेसि. कम्मन्तदासो ‘‘होतु, सामि, मा चिन्तयित्था’’ति उभोपि अस्सासेत्वा अत्तनो गेहं नेत्वा गन्धोदकेन न्हापेत्वा भोजेत्वा ‘‘सामिका, वो आगता’’ति सेसदासे सन्निपातेत्वा दस्सेत्वा कतिपाहं वीतिनामेत्वा सब्बे दासे गहेत्वा राजङ्गणं गन्त्वा उपरवं अकासि. राजा पक्कोसापेत्वा ‘‘किं एत’’न्ति पुच्छि, ते सब्बं तं पवत्तिं रञ्ञो आरोचेसुं.

राजा तेसं वचनं सुत्वा उभोपि सेट्ठी पक्कोसापेत्वा सङ्खसेट्ठिं पुच्छि ‘‘सच्चं किर तया महासेट्ठि पीळियसेट्ठिस्स चत्तालीसकोटिधनं दिन्न’’न्ति? ‘‘आम, महाराज, मम सहायस्स मं तक्केत्वा राजगहं आगतस्स न केवलं धनं, सब्बं विभवजातं सविञ्ञाणकं अविञ्ञाणकं द्वे कोट्ठासे कत्वा समभागे अदासिन्ति. राजा ‘‘सच्चमेत’’न्ति पीळियसेट्ठिं पुच्छि. ‘‘आम, देवा’’ति. ‘‘तया पनस्स तञ्ञेव तक्केत्वा आगतस्स अत्थि कोचि सक्कारो वा सम्मानो वा कतो’’ति. सो तुण्ही अहोसि. अपि पन ते एतस्स पलापतुम्बमत्तं दुस्सन्ते पक्खिपापेत्वा दापितं अत्थीति. तम्पि सुत्वा तुण्हीयेव अहोसि. राजा ‘‘किं कातब्ब’’न्ति अमच्चेहि सद्धिं मन्तेत्वा तं परिभासित्वा ‘‘गच्छथ, पीळियसेट्ठिस्स घरे सब्बं विभवं सङ्खसेट्ठिस्स देथा’’ति आह. बोधिसत्तो ‘‘महाराज, मय्हं परसन्तकेन अत्थो नत्थि, मया दिन्नमत्तमेव पन दापेथा’’ति आह. राजा बोधिसत्तस्स सन्तकं दापेसि. बोधिसत्तो सब्बं अत्तनो दिन्नविभवं पटिलभित्वा दासपरिवुतो राजगहमेव गन्त्वा कुटुम्बं सण्ठपेत्वा दानादीनि पुञ्ञानि कत्वा यथाकम्मं गतो.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा पीळियसेट्ठि देवदत्तो अहोसि, सङ्खसेट्ठि पन अहमेव अहोसि’’न्ति.

असम्पदानजातकवण्णना पठमा.

[१३२] २. भीरुकजातकवण्णना

कुसलूपदेसे धितिया दळ्हाय चाति इदं सत्था जेतवने विहरन्तो अजपालनिग्रोधे मारधीतानं पलोभनसुत्तन्तं आरब्भ कथेसि. भगवता हि आदितो पट्ठाय वुत्तं –

‘‘दद्दल्लमाना आगञ्छुं, तण्हा च अरती रगा;

ता तत्थ पनुदी सत्था, तूलं भट्ठंव मालुतो’’ति. (सं. नि. १.१६१);

एवं याव परियोसाना तस्स सुत्तन्तस्स कथितकाले धम्मसभायं सन्निपतिता भिक्खू कथं समुट्ठापेसुं ‘‘आवुसो, सम्मासम्बुद्धो मारधीतरो अनेकसतानिपि दिब्बरूपानि मापेत्वा पलोभनत्थाय उपसङ्कमन्तियो अक्खीनिपि उम्मीलेत्वा न ओलोकेसि, अहो बुद्धबलं नाम अच्छरिय’’न्ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव मय्हं सब्बासवे खेपेत्वा सब्बञ्ञुतं सम्पत्तस्स मारधीतानं अनोलोकनं नाम अच्छरियं, अहञ्हि पुब्बे बोधिञाणं परियेसमानो सकिलेसकालेपि अभिसङ्खतं दिब्बरूपं इन्द्रियानि भिन्दित्वा किलेसवसेन अनोलोकेत्वाव गन्त्वा महारज्जं पापुणि’’न्ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो भातिकसतस्स कनिट्ठो अहोसीति सब्बं हेट्ठा तक्कसिलाजातके वुत्तनयेनेव वित्थारेतब्बं. तदा पन तक्कसिलानगरवासीहि बहिनगरे सालायं बोधिसत्तं उपसङ्कमित्वा याचित्वा रज्जं पटिच्छापेत्वा अभिसेके कते तक्कसिलानगरवासिनो नगरं देवनगरं विय, राजभवनञ्च इन्दभवनं विय अलङ्करिंसु. तदा बोधिसत्तो नगरं पविसित्वा राजभवने पासादे महातले समुस्सितसेतच्छत्तं रतनवरपल्लङ्कं अभिरुय्ह देवराजलीलाय निसीदि, अमच्चा च ब्राह्मणगहपतिकादयो च खत्तियकुमारा च सब्बालङ्कारपटिमण्डिता परिवारेत्वा अट्ठंसु, देवच्छरापटिभागा सोळससहस्सनाटकित्थियो नच्चगीतवादितकुसला उत्तमविलाससम्पन्ना नच्चगीतवादितानि पयोजेसुं. गीतवादितसद्देन राजभवनं मेघत्थनितपूरिता महासमुद्दकुच्छि विय एकनिन्नादं अहोसि. बोधिसत्तो तं अत्तनो सिरिसोभग्गं ओलोकयमानोव चिन्तेसि ‘‘सचाहं तासं यक्खिनीनं अभिसङ्खतं दिब्बरूपं ओलोकेस्सं, जीवितक्खयं पत्तो अभविस्सं, इमं सिरिसोभग्गं न ओलोकेस्सं. पच्चेकबुद्धानं पन ओवादे ठितभावेन इदं मया सम्पत्त’’न्ति. एवञ्च पन चिन्तेत्वा उदानं उदानेन्तो इमं गाथमाह –

१३२.

‘‘कुसलूपदेसे धितिया दळ्हाय च, अनिवत्तितत्ता भयभीरुताय च;

न रक्खसीनं वसमागमिम्हसे, स सोत्थिभावो महता भयेन मे’’ति.

तत्थ कुसलूपदेसेति कुसलानं उपदेसे, पच्चेकबुद्धानं ओवादेति अत्थो. धितिया दळ्हाय चाति दळ्हाय धितिया च, थिरेन अब्बोच्छिन्ननिरन्तरवीरियेन चाति अत्थो. अनिवत्तितत्ता भयभीरुताय चाति भयभीरुताय अनिवत्तितताय च. तत्थ भयन्ति चित्तुत्रासमत्तं परित्तभयं. भीरुताति सरीरकम्पनप्पत्तं महाभयं. इदं उभयम्पि महासत्तस्स ‘‘यक्खिनियो नामेता मनुस्सखादिका’’ति भेरवारम्मणं दिस्वापि नाहोसि. तेनाह ‘‘अनिवत्तितत्ता भयभीरुताय चा’’ति. भयभीरुताय अभावेनेव भेरवारम्मणं दिस्वापि अनिवत्तनभावेनाति अत्थो. न रक्खसीनं वसमागमिम्हसेति यक्खकन्तारे तासं रक्खसीनं वसं न अगमिम्ह. यस्मा अम्हाकं कुसलूपदेसे धिति च दळ्हा अहोसि, भयभीरुताभावेन च अनिवत्तनसभावा अहुम्हा, तस्मा रक्खसीनं वसं न अगमिम्हाति वुत्तं होति. स सोत्थिभावो महता भयेन मेति सो मय्हं अयं अज्ज महता भयेन रक्खसीनं सन्तिका पत्तब्बेन दुक्खदोमनस्सेन सोत्थिभावो खेमभावो पीतिसोमनस्सभावोयेव जातोति.

एवं महासत्तो इमाय गाथाय धम्मं देसेत्वा धम्मेन रज्जं कारेत्वा दानादीनि पुञ्ञानि कत्वा यथाकम्मं गतो.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘अहं तेन समयेन तक्कसिलं गन्त्वा रज्जप्पत्तकुमारो अहोसि’’न्ति.

भीरुकजातकवण्णना दुतिया.

[१३३] ३. घतासनजातकवण्णना

खेमंयहिन्ति इदं सत्था जेतवने विहरन्तो अञ्ञतरं भिक्खुं आरब्भ कथेसि. सो हि भिक्खु सत्थु सन्तिके कम्मट्ठानं गहेत्वा पच्चन्तं गन्त्वा एकं गामकं उपनिस्साय अरञ्ञसेनासने वस्सं उपगञ्छि. तस्स पठममासेयेव पिण्डाय पविट्ठस्स पण्णसाला झायित्थ. सो वसनट्ठानाभावेन किलमन्तो उपट्ठाकानं आचिक्खि. ते ‘‘होतु, भन्ते, पण्णसालं करिस्साम, कसाम ताव, वपाम तावा’’तिआदीनि वदन्ता तेमासं वीतिनामेसुं. सो सेनासनसप्पायाभावेन कम्मट्ठानं मत्थकं पापेतुं नासक्खि. सो निमित्तमत्तम्पि अनुप्पादेत्वा वुत्थवस्सो जेतवनं गन्त्वा सत्थारं वन्दित्वा एकमन्तं निसीदि. सत्था तेन सद्धिं पटिसन्थारं कत्वा ‘‘किं नु खो ते, भिक्खु, कम्मट्ठानं सप्पायं जात’’न्ति पुच्छि. सो आदितो पट्ठाय असप्पायभावं कथेसि. सत्था ‘‘पुब्बे खो, भिक्खु, तिरच्छानापि अत्तनो सप्पायासप्पायं ञत्वा सप्पायकाले वसित्वा असप्पायकाले वसनट्ठानं पहाय अञ्ञत्थ अगमंसु, त्वं कस्मा अत्तनो सप्पायासप्पायं न अञ्ञासी’’ति वत्वा तेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सकुणयोनियं निब्बत्तित्वा विञ्ञुतं पत्वा सोभग्गप्पत्तो सकुणराजा हुत्वा एकस्मिं अरञ्ञायतने जातस्सरतीरे साखाविटपसम्पन्नं बहलपत्तपलासं महारुक्खं उपनिस्साय सपरिवारो वासं कप्पेसि. बहू सकुणा तस्स रुक्खस्स उदकमत्थके पत्थटसाखासु वसन्ता सरीरवळञ्जं उदके पातेन्ति. तस्मिञ्च जातस्सरे चण्डो नागराजा वसति. तस्स एतदहोसि ‘‘इमे सकुणा मय्हं निवासे जातस्सरे सरीरवळञ्जं पातेन्ति, यंनूनाहं उदकतो अग्गिं उट्ठापेत्वा रुक्खं झापेत्वा एते पलापेय्य’’न्ति. सो कुद्धमानसो रत्तिभागे सब्बेसं सकुणानं सन्निपतित्वा रुक्खसाखासु निपन्नकाले पठमं ताव उद्धनारोपितं विय उदकं पक्कुधापेत्वा दुतियवारे धूमं उट्ठापेत्वा ततियवारे तालक्खन्धप्पमाणं जालं उट्ठापेसि. बोधिसत्तो उदकतो जालं उट्ठहमानं दिस्वा ‘‘भो, सकुणा, अग्गिना आदित्तं नाम उदकेन निब्बापेन्ति, इदानि पन उदकमेव आदित्तं. न सक्का अम्हेहि इध वसितुं, अञ्ञत्थ गमिस्सामा’’ति वत्वा इमं गाथमाह –

१३३.

‘‘खेमं यहिं तत्थ अरी उदीरितो, दकस्स मज्झे जलते घतासनो;

न अज्ज वासो महिया महीरुहे, दिसा भजव्हो सरणाज्ज नोभय’’न्ति.

तत्थ खेमं यहिं तत्थ अरी उदीरितोति यस्मिं उदकपिट्ठे खेमभावो निब्भयभावो, तस्मिं अत्तपच्चत्थिको सपत्तो उट्ठितो. दकस्साति उदकस्स. घतासनोति अग्गि. सो हि घतं अस्नाति, तस्मा ‘‘घतासनो’’ति वुच्चति. न अज्ज वासोति अज्ज नो वासो नत्थि. महिया महीरुहेति महिरुहो वुच्चति रुक्खो, तस्मिं इमिस्सा महिया जाते रुक्खेति अत्थो. दिसा भजव्होति दिसा भजथ गच्छथ. सरणाज्ज नो भयन्ति अज्ज अम्हाकं सरणतो भयं जातं, पटिसरणट्ठानतो भयं उप्पन्नन्ति अत्थो.

एवं वत्वा बोधिसत्तो अत्तनो वचनकरे सकुणे आदाय उप्पतित्वा अञ्ञत्थ गतो. बोधिसत्तस्स वचनं अग्गहेत्वा ठितसकुणा जीवितक्खयं पत्ता.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने सो भिक्खु अरहत्ते पतिट्ठासि.

तदा बोधिसत्तस्स वचनकरा सकुणा बुद्धपरिसा अहेसुं, सकुणराजा पन अहमेव अहोसिन्ति.

घतासनजातकवण्णना ततिया.

[१३४] ४. झानसोधनजातकवण्णना

येसञ्ञिनोति इदं सत्था जेतवने विहरन्तो सङ्कस्सनगरद्वारे अत्तना संखित्तेन पुच्छितपञ्हस्स धम्मसेनापतिनो वित्थारब्याकरणं आरब्भ कथेसि. तत्रिदं अतीतवत्थु – अतीते किर बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो अरञ्ञायतने कालं करोन्तो अन्तेवासिकेहि पुच्छितो ‘‘नेवसञ्ञीनासञ्ञी’’ति आह…पे… तापसा जेट्ठन्तेवासिकस्स कथं न गण्हिंसु. बोधिसत्तो आभस्सरतो आगन्त्वा आकासे ठत्वा इमं गाथमाह –

१३४.

‘‘ये सञ्ञिनो तेपि दुग्गता, येपि असञ्ञिनो तेपि दुग्गता;

एतं उभयं विवज्जय, तं समापत्तिसुखं अनङ्गण’’न्ति.

तत्थ ये सञ्ञिनोति ठपेत्वा नेवसञ्ञानासञ्ञायतनलाभिनो अवसेसे सचित्तकसत्ते दस्सेति. तेपि दुग्गताति तस्सा समापत्तिया अलाभतो तेपि दुग्गता नाम. येपि असञ्ञिनोति असञ्ञभवे निब्बत्ते अचित्तकसत्ते दस्सेति. तेपि दुग्गताति तेपि इमिस्सायेव समापत्तिया अलाभतो दुग्गतायेव नाम. एतं उभयं विवज्जयाति एतं उभयम्पि सञ्ञिभवञ्च असञ्ञिभवञ्च विवज्जय पजहाति अन्तेवासिकं ओवदति. तं समापत्तिसुखं अनङ्गणन्ति तं नेवसञ्ञानासञ्ञायतनसमापत्तिलाभिनो सन्तट्ठेन ‘‘सुख’’न्ति सङ्खं गतं झानसुखं अनङ्गणं निद्दोसं बलवचित्तेकग्गतासभावेनपि तं अनङ्गणं नाम जातं.

एवं बोधिसत्तो धम्मं देसेत्वा अन्तेवासिकस्स गुणं कथेत्वा ब्रह्मलोकमेव अगमासि. तदा सेसतापसा जेट्ठन्तेवासिकस्स सद्दहिंसु.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा जेट्ठन्तेवासिको सारिपुत्तो, महाब्रह्मा पन अहमेव अहोसि’’न्ति.

झानसोधनजातकवण्णना चतुत्था.

[१३५] ५. चन्दाभजातकवण्णना

चन्दाभन्ति इदं सत्था जेतवने विहरन्तो सङ्कस्सनगरद्वारे थेरस्सेव पञ्हब्याकरणं आरब्भ कथेसि. अतीते किर बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो अरञ्ञायतने कालं करोन्तो अन्तेवासिकेहि पुच्छितो ‘‘चन्दाभं सूरियाभ’’न्ति वत्वा आभस्सरे निब्बत्तो. तापसा जेट्ठन्तेवासिकस्स न सद्दहिंसु. बोधिसत्तो आभस्सरतो आगन्त्वा आकासे ठितो इमं गाथमाह –

१३५.

‘‘चन्दाभं सूरियाभञ्च, योध पञ्ञाय गाधति;

अवितक्केन झानेन, होति आभस्सरूपगो’’ति.

तत्थ चन्दाभन्ति ओदातकसिणं दस्सेति. सूरियाभन्ति पीतकसिणं. योध पञ्ञाय गाधतीति यो पुग्गलो इध सत्तलोके इदं कसिणद्वयं पञ्ञाय गाधति, आरम्मणं कत्वा अनुपविसति, तत्थेव पतिट्ठहति . अथ वा चन्दाभं सूरियाभञ्च, योध पञ्ञाय गाधतीति यत्तकं ठानं चन्दाभा च सूरियाभा च पत्थटा, तत्थके ठाने पटिभागकसिणं वड्ढेत्वा तं आरम्मणं कत्वा झानं निब्बत्तेन्तो उभयम्पेतं आभं पञ्ञाय गाधति नाम. तस्मा अयम्पेत्थ अत्थोयेव. अवितक्केन झानेन, होति आभस्सरूपगोति सो पुग्गलो तथा कत्वा पटिलद्धेन दुतियेन झानेन आभस्सरब्रह्मलोकूपगो होतीति.

एवं बोधिसत्तो तापसे बोधेत्वा जेट्ठन्तेवासिकस्स गुणं कथेत्वा ब्रह्मलोकमेव गतो.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा जेट्ठन्तेवासिको सारिपुत्तो, महाब्रह्मा पन अहमेव अहोसि’’न्ति.

चन्दाभजातकवण्णना पञ्चमा.

[१३६] ६. सुवण्णहंसजातकवण्णना

यं लद्धं तेन तुट्ठब्बन्ति इदं सत्था जेतवने विहरन्तो थुल्लनन्दं भिक्खुनिं आरब्भ कथेसि. सावत्थियञ्हि अञ्ञतरो उपासको भिक्खुनिसङ्घं लसुणेन पवारेत्वा खेत्तपालं आणापेसि ‘‘सचे भिक्खुनियो आगच्छन्ति, एकेकाय भिक्खुनिया द्वे तयो भण्डिके देही’’ति. ततो पट्ठाय भिक्खुनियो तस्स गेहम्पि खेत्तम्पि लसुणत्थाय गच्छन्ति. अथेकस्मिं उस्सवदिवसे तस्स गेहे लसुणं परिक्खयं अगमासि. थुल्लनन्दा भिक्खुनी सपरिवारा गेहं गन्त्वा ‘‘लसुणेनावुसो अत्थो’’ति वत्वा ‘‘नत्थय्ये, यथाभतं लसुणं परिक्खीणं, खेत्तं गच्छथा’’ति वुत्ता खेत्तं गन्त्वा न मत्तं जानित्वा लसुणं आहरापेसि. खेत्तपालो उज्झायि ‘‘कथञ्हि नाम भिक्खुनियो न मत्तं जानित्वा लसुणं हरापेस्सन्ती’’ति? तस्स कथं सुत्वा या ता भिक्खुनियो अप्पिच्छा, तापि, तासं सुत्वा भिक्खूपि, उज्झायिंसु. उज्झायित्वा च पन भगवतो एतमत्थं आरोचेसुं. भगवा थुल्लनन्दं भिक्खनिं गरहित्वा ‘‘भिक्खवे, महिच्छो पुग्गलो नाम विजातमातुयापि अप्पियो होति अमनापो, अप्पसन्ने पसादेतुं, पसन्नानं वा भिय्योसोमत्ताय पसादं जनेतुं, अनुप्पन्नं वा लाभं उप्पादेतुं, उप्पन्नं वा पन लाभं थिरं कातुं न सक्कोति. अप्पिच्छो पन पुग्गलो अप्पसन्ने पसादेतुं, पसन्नानं वा भिय्योसोमत्ताय पसादं जनेतुं, अनुप्पन्नं वा लाभं उप्पादेतुं, उप्पन्नं वा पन लाभं थिरं कातुं सक्कोती’’तिआदिना नयेन भिक्खूनं तदनुच्छविकं धम्मं कथेत्वा ‘‘न, भिक्खवे, थुल्लनन्दा इदानेव महिच्छा, पुब्बेपि महिच्छायेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो अञ्ञतरस्मिं ब्राह्मणकुले निब्बत्ति. तस्स वयप्पत्तस्स समानजातिका कुला पजापतिं आहरिंसु. तस्सा नन्दा नन्दावती सुन्दरीनन्दाति तिस्सो धीतरो अहेसुं. तासु पतिकुलं अगतासुयेव बोधिसत्तो कालं कत्वा सुवण्णहंसयोनियं निब्बत्ति, जातिस्सरञाणञ्चस्स उप्पज्जि. सो वयप्पत्तो सुवण्णसञ्छन्नं सोभग्गप्पत्तं महन्तं अत्तभावं दिस्वा ‘‘कुतो नु खो चवित्वा अहं इधूपपन्नो’’ति आवज्जेन्तो ‘‘मनुस्सलोकतो’’ति ञत्वा पुन ‘‘कथं नु खो मे ब्राह्मणी च धीतरो च जीवन्ती’’ति उपधारेन्तो ‘‘परेसं भतिं कत्वा किच्छेन जीवन्ती’’ति ञत्वा चिन्तेसि ‘‘मय्हं सरीरे सोवण्णमयानि पत्तानि कोट्टनघट्टनखमानि, इतो तासं एकेकं पत्तं दस्सामि, तेन मे पजापति च धीतरो च सुखं जीविस्सन्ती’’ति. सो तत्थ गन्त्वा पिट्ठिवंसकोटियं निलीयि, ब्राह्मणी च धीतरो च बोधिसत्तं दिस्वा ‘‘कुतो आगतोसि, सामी’’ति पुच्छिंसु. ‘‘अहं तुम्हाकं पिता कालं कत्वा सुवण्णहंसयोनियं निब्बत्तो तुम्हे दट्ठुं आगतो. इतो पट्ठाय तुम्हाकं परेसं भतिं कत्वा दुक्खजीविकाय जीवनकिच्चं नत्थि, अहं वो एकेकं पत्तं दस्सामि, तं विक्किणित्वा सुखेन जीवथा’’ति एकं पत्तं दत्वा अगमासि. सो एतेनेव नियामेन अन्तरन्तरा आगन्त्वा एकेकं पत्तं देति, ब्राह्मणी च धीतरो च अड्ढा सुखिता अहेसुं.

अथेकदिवसं सा ब्राह्मणी धीतरो आमन्तेसि ‘‘अम्मा, तिरच्छानानं नाम चित्तं दुज्जानं. कदाचि वो पिता इध नागच्छेय्य, इदानिस्स आगतकाले सब्बानि पत्तानिपि लुञ्चित्वा गण्हामा’’ति. ता ‘‘एवं नो पिता किलमिस्सती’’ति न सम्पटिच्छिंसु. ब्राह्मणी पन महिच्छताय पुन एकदिवसं सुवण्णहंसराजस्स आगतकाले ‘‘एहि ताव, सामी’’ति वत्वा तं अत्तनो सन्तिकं उपगतं उभोहि हत्थेहि गहेत्वा सब्बपत्तानि लुञ्चि. तानि पन बोधिसत्तस्स रुचिं विना बलक्कारेन गहितत्ता सब्बानि बकपत्तसदिसानि अहेसुं. बोधिसत्तो पक्खे पसारेत्वा गन्तुं नासक्खि. अथ नं सा महाचाटियं पक्खिपित्वा पोसेसि. तस्स पुन उट्ठहन्तानि पत्तानि सेतानि सम्पज्जिंसु. सो सञ्जातपत्तो उप्पतित्वा अत्तनो वसनट्ठानमेव गन्त्वा न पुन आगमासि.

सत्था इमं अतीतं आहरित्वा ‘‘न, भिक्खवे, थुल्लनन्दा इदानेव महिच्छा, पुब्बेपि महिच्छायेव , महिच्छताय च पन सुवण्णम्हा परिहीना. इदानि पन अत्तनो महिच्छताय एव लसुणम्हापि परिहायिस्सति, तस्मा इतो पट्ठाय लसुणं खादितुं न लभिस्सति. यथा च थुल्लनन्दा, एवं तं निस्साय सेसभिक्खुनियोपि. तस्मा बहुं लभित्वापि पमाणमेव जानितब्बं, अप्पं लभित्वा पन यथालद्धेनेव सन्तोसो कातब्बो, उत्तरि न पत्थेतब्ब’’न्ति वत्वा इमं गाथमाह –

१३६.

‘‘यं लद्धं तेन तुट्ठब्बं, अतिलोभो हि पापको;

हंसराजं गहेत्वान, सुवण्णा परिहायथा’’ति.

तत्थ तुट्ठब्बन्ति तुस्सितब्बं.

इदं पन वत्वा सत्था अनेकपरियायेन गरहित्वा ‘‘या पन भिक्खुनी लसुणं खादेय्य, पाचित्तिय’’न्ति (पाचि. ७९४) सिक्खापदं पञ्ञापेत्वा जातकं समोधानेसि – ‘‘तदा ब्राह्मणी अयं थुल्लनन्दा अहोसि, तिस्सो धीतरो इदानि तिस्सोयेव भगिनियो, सुवण्णहंसराजा पन अहमेव अहोसि’’न्ति.

सुवण्णहंसजातकवण्णना छट्ठा.

[१३७] ७. बब्बुजातकवण्णना

यत्थेको लभते बब्बूति इदं सत्था जेतवने विहरन्तो काणमातुसिक्खापदं (पाचि. २३० आदयो) आरब्भ कथेसि. सावत्थियञ्हि काणमाता नाम धीतुवसेन पाकटनामा उपासिका अहोसि सोतापन्ना अरियसाविका. सा धीतरं काणं अञ्ञतरस्मिं गामके समानजातिकस्स पुरिसस्स अदासि. काणा केनचिदेव करणीयेन मातु घरं अगमासि. अथस्सा सामिको कतिपाहच्चयेन दूतं पाहेसि ‘‘आगच्छतु काणा, इच्छामि काणाय आगमन’’न्ति. काणा दूतस्स वचनं सुत्वा ‘‘अम्म, गमिस्सामी’’ति मातरं आपुच्छि. काणमाता ‘‘एत्तकं कालं वसित्वा कथं तुच्छहत्थाव गमिस्ससी’’ति पूवं पचि. तस्मिंयेव खणे एको पिण्डचारिको भिक्खु तस्सा निवेसनं अगमासि, उपासिका तं निसीदापेत्वा पत्तपूरं पूवं दापेसि. सो भिक्खु निक्खमित्वा अञ्ञस्स आचिक्खि, तस्सपि तथेव दापेसि. सोपि निक्खमित्वा अञ्ञस्स आचिक्खि, तस्सपि तथेवाति एवं चतुन्नं जनानं दापेसि . यथापटियत्तं पूवं परिक्खयं अगमासि, काणाय गमनं न सम्पज्जि. अथस्सा सामिको दुतियम्पि, ततियम्पि दूतं पाहेसि. ततियं पाहेन्तो च ‘‘सचे काणा नागच्छिस्सति, अहं अञ्ञं पजापतिं आनेस्सामी’’ति पाहेसि. तयोपि वारे तेनेव उपायेन गमनं न सम्पज्जि, काणाय सामिको अञ्ञं पजापतिं आनेसि. काणा तं पवत्तिं सुत्वा रोदमाना अट्ठासि.

सत्था तं कारणं ञत्वा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय काणमाताय निवेसनं गन्त्वा पञ्ञत्तासने निसीदित्वा काणमातरं पुच्छि ‘‘किस्सायं काणा रोदती’’ति? ‘‘इमिना नाम कारणेना’’ति च सुत्वा काणमातरं समस्सासेत्वा धम्मिं कथं कथेत्वा उट्ठायासना विहारं अगमासि. अथ तेसं चतुन्नं भिक्खूनं तयो वारे यथापटियत्तपूवं गहेत्वा काणाय गमनस्स उपच्छिन्नभावो भिक्खुसङ्घे पाकटो जातो. अथेकदिवसं भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, चतूहि नाम भिक्खूहि तयो वारे काणमाताय पक्कपूवं खादित्वा काणाय गमनन्तरायं कत्वा सामिकेन परिच्चत्तं धीतरं निस्साय महाउपासिकाय दोमनस्सं उप्पादित’’न्ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव ते चत्तारो भिक्खू काणमाताय सन्तकं खादित्वा तस्सा दोमनस्सं उप्पादेसुं, पुब्बेपि उप्पादेसुंयेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो पासाणकोट्टककुले निब्बत्तित्वा वयप्पत्तो परियोदातसिप्पो अहोसि. कासिरट्ठे एकस्मिं निगमे एको महाविभवो सेट्ठि अहोसि, तस्स निधानगतायेव चत्तालीस हिरञ्ञकोटियो अहेसुं. अथस्स भरिया कालं कत्वा धनसिनेहेन गन्त्वा धनपिट्ठियं मूसिका हुत्वा निब्बत्ति. एवं अनुक्कमेन सब्बम्पि तं कुलं अब्भत्थं अगमासि, वंसो उपच्छिज्जि. सो गामोपि छड्डितो अपण्णत्तिकभावं अगमासि. तदा बोधिसत्तो तस्मिं पुराणगामट्ठाने पासाणे उप्पाटेत्वा कोट्टेति. अथ सा मूसिका गोचराय चरमाना बोधिसत्तं पुनप्पुनं पस्सन्ती उप्पन्नसिनेहा हुत्वा चिन्तेसि ‘‘मय्हं धनं बहु निक्कारणेन नस्सिस्सति, इमिना सद्धिं एकतो हुत्वा इदं धनं दत्वा मंसं विक्किणापेत्वा खादिस्सामी’’ति. सा एकदिवसं एकं कहापणं मुखेन डंसित्वा बोधिसत्तस्स सन्तिकं अगमासि. सो तं दिस्वा पियवाचाय समालपन्तो ‘‘किं नु खो, अम्म, कहापणं गहेत्वा आगतासी’’ति आह. तात, इमं गहेत्वा अत्तनापि परिभुञ्ज, मय्हम्पि मंसं आहराति. सो ‘‘साधू’’ति सम्पटिच्छित्वा कहापणं आदाय घरं गन्त्वा एकेन मासकेन मंसं किणित्वा आहरित्वा तस्सा अदासि. सा तं गहेत्वा अत्तनो निवासट्ठानं गन्त्वा यथारुचिया खादि. ततो पट्ठाय इमिनाव नियामेन दिवसे दिवसे बोधिसत्तस्स कहापणं देति, सोपिस्सा मंसं आहरति.

अथेकदिवसं तं मूसिकं बिळारो अग्गहेसि. अथ नं सा एवमाह ‘‘मा, सम्म, मं मारेसी’’ति. किंकारणा न मारेस्सामि? अहञ्हि छातो मंसं खादितुकामो, न सक्का मया न मारेतुन्ति. किं पन एकदिवसमेव मंसं खादितुकामोसि, उदाहु निच्चकालन्ति? ‘‘लभमानो निच्चकालम्पि खादितुकामोम्ही’’ति. ‘‘यदि एवं अहं ते निच्चकालं मंसं दस्सामि, विस्सज्जेहि म’’न्ति. अथ नं बिळारो ‘‘तेन हि अप्पमत्ता होही’’ति विस्सज्जेसि. ततो पट्ठाय सा अत्तनो आभतं मंसं द्वे कोट्ठासे कत्वा एकं बिळारस्स देति, एकं सयं खादति. अथ नं एकदिवसं अञ्ञोपि बिळारो अग्गहेसि, तम्पि तथेव सञ्ञापेत्वा अत्तानं विस्सज्जापेसि. ततो पट्ठाय तयो कोट्ठासे कत्वा खादन्ति. पुन अञ्ञो अग्गहेसि, तम्पि तथेव सञ्ञापेत्वा अत्तानं मोचापेसि. ततो पट्ठाय चत्तारो कोट्ठासे कत्वा खादन्ति. पुन अञ्ञो अग्गहेसि, तम्पि तथेव सञ्ञापेत्वा अत्तानं मोचापेसि. ततो पट्ठाय पञ्च कोट्ठासे कत्वा खादन्ति. सा पञ्चमं कोट्ठासं खादमाना अप्पाहारताय किलन्ता किसा अहोसि अप्पमंसलोहिता

बोधिसत्तो तं दिस्वा ‘‘अम्म, कस्मा मिलातासी’’ति वत्वा ‘‘इमिना नाम कारणेना’’ति वुत्ते ‘‘त्वं एत्तकं कालं कस्मा मय्हं नाचिक्खि, अहमेत्थ कातब्बं जानिस्सामी’’ति तं समस्सासेत्वा सुद्धफलिकपासाणेन गुहं कत्वा आहरित्वा ‘‘अम्म, त्वं इमं गुहं पविसित्वा निपज्जित्वा आगतागतानं फरुसाहि वाचाहि सन्तज्जेय्यासी’’ति आह. सा गुहं पविसित्वा निपज्जि. अथेको बिळारो आगन्त्वा ‘‘देहि, अज्ज मे मंस’’न्ति आह. अथ नं मूसिका ‘‘अरे, दुट्ठबिळार, किं ते अहं मंसहारिका, अत्तनो पुत्तानं मंसं खादा’’ति तज्जेसि. बिळारो फलिकगुहाय निपन्नभावं अजानन्तो कोधवसेन मूसिकं गण्हिस्सामी’’ति सहसाव पक्खन्दित्वा हदयेन फलिकगुहायं पहरि. तावदेवस्स हदयं भिज्जि, अक्खीनि निक्खमनाकारप्पत्तानि जातानि. सो तत्थेव जीवितक्खयं पत्वा एकमन्तं पटिच्छन्नट्ठाने पति. एतेनूपायेन अपरोपि अपरोपीति चत्तारोपि जना जीवितक्खयं पापुणिंसु. ततो पट्ठाय मूसिका निब्भया हुत्वा बोधिसत्तस्स देवसिकं द्वे तयो कहापणे देति. एवं अनुक्कमेन सब्बम्पि धनं बोधिसत्तस्सेव अदासि. ते उभोपि यावजीवं मेत्तिं अभिन्दित्वा यथाकम्मं गता.

सत्था इमं अतीतं आहरित्वा अभिसम्बुद्धो हुत्वा इमं गाथमाह –

१३७.

‘‘यत्थेको लभते बब्बु, दुतियो तत्थ जायति;

ततियो च चतुत्थो च, इदं ते बब्बुका बिल’’न्ति.

तत्थ यत्थाति यस्मिं ठाने. बब्बूति बिळारो. दुतियो तत्थ जायतीति यत्थ एको मूसिकं वा मंसं वा लभति, दुतियोपि तत्थ बिळारो जायति उप्पज्जति, तथा ततियो च चतुत्थो च. एवं ते तदा चत्तारो बिळारा अहेसुं. हुत्वा च पन दिवसे दिवसे मंसं खादन्ता ते बब्बुका इदं फलिकमयं बिलं उरेन पहरित्वा सब्बेपि जीवितक्खयं पत्ताति.

एवं सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा चत्तारो बिळारा चत्तारो भिक्खू अहेसुं, मूसिका काणमाता, पासाणकोट्टकमणिकारो पन अहमेव अहोसि’’न्ति.

बब्बुजातकवण्णना सत्तमा.

[१३८] ८. गोधाजातकवण्णना

किं ते जटाहि दुम्मेधाति इदं सत्था जेतवने विहरन्तो एकं कुहकभिक्खुं आरब्भ कथेसि. पच्चुप्पन्नवत्थु हेट्ठा कथितसदिसमेव.

अतीते पन बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो गोधायोनियं पटिसन्धिं गण्हि. तदा एको पञ्चाभिञ्ञो उग्गतपो तापसो एकं पच्चन्तगामं निस्साय अरञ्ञायतने पण्णसालायं वसति, गामवासिनो तापसं सक्कच्चं उपट्ठहन्ति. बोधिसत्तो तस्स चङ्कमनकोटियं एकस्मिं वम्मिके वसति, वसन्तो च पन दिवसे दिवसे द्वे तयो वारे तापसं उपसङ्कमित्वा धम्मूपसंहितं अत्थूपसंहितञ्च वचनं सुत्वा तापसं वन्दित्वा वसनट्ठानमेव गच्छति. अपरभागे तापसो गामवासिनो आपुच्छित्वा पक्कामि. पक्कमन्ते च पन तस्मिं सीलवतसम्पन्ने तापसे अञ्ञो कूटतापसो आगन्त्वा तस्मिं अस्समपदे वासं कप्पेसि. बोधिसत्तो ‘‘अयम्पि सीलवा’’ति सल्लक्खेत्वा पुरिमनयेनेव तस्स सन्तिकं अगमासि.

अथेकदिवसं निदाघसमये अकालमेघे वुट्ठे वम्मिकेहि मक्खिका निक्खमिंसु, तासं खादनत्थं गोधा आहिण्डिंसु. गामवासिनो निक्खमित्वा मक्खिकाखादका गोधा गहेत्वा सिनिद्धसम्भारसंयुत्तं अम्बिलानम्बिलं गोधामंसं सम्पादेत्वा तापसस्स अदंसु. तापसो गोधामंसं खादित्वा रसतण्हाय बद्धो ‘‘इदं मंसं अतिमधुरं, किस्स मंसं नामेत’’न्ति पुच्छित्वा ‘‘गोधामंस’’न्ति सुत्वा ‘‘मम सन्तिकं महागोधा आगच्छति, तं मारेत्वा मंसं खादिस्सामी’’ति चिन्तेसि. चिन्तेत्वा च पन भाजनञ्च सप्पिलोणादीनि च आहरापेत्वा एकमन्ते ठपेत्वा मुग्गरमादाय कासावेन पटिच्छादेत्वा पण्णसालाद्वारे बोधिसत्तस्स आगमनं ओलोकयमानो उपसन्तूपसन्तो विय हुत्वा निसीदि बोधिसत्तो सायन्हसमये ‘‘तापसस्स सन्तिकं गमिस्सामी’’ति निक्खमित्वा उपसङ्कमन्तोव तस्स इन्द्रियविप्पकारं दिस्वा चिन्तेसि ‘‘नायं तापसो अञ्ञेसु दिवसेसु निसीदनाकारेन निसिन्नो, अज्जेस मं ओलोकेन्तोपि दुट्ठिन्द्रियो हुत्वा ओलोकेति, परिग्गण्हिस्सामि न’’न्ति. सो तापसस्स हेट्ठावाते ठत्वा गोधामंसगन्धं घायित्वा ‘‘इमिना कूटतापसेन अज्ज गोधामंसं खादितं भविस्सति, तेनेस रसतण्हाय बद्धो अज्ज मं अत्तनो सन्तिकं उपसङ्कमन्तं मुग्गरेन पहरित्वा मंसं पचित्वा खादितुकामो भविस्सती’’ति तस्स सन्तिकं अनुपगन्त्वाव पटिक्कमित्वा विचरति.

तापसो बोधिसत्तस्स अनागमनभावं ञत्वा ‘‘इमिना ‘अयं मं पहरितुकामो’ति ञातं भविस्सति, तेन कारणेन नागच्छति, अनागच्छन्तस्सापिस्स कुतो मुत्ती’’ति मुग्गरं नीहरित्वा खिपि. सो तस्स अग्गनङ्गुट्ठमेव आसादेसि. बोधिसत्तो वेगेन वम्मिकं पविसित्वा अञ्ञेन छिद्देन सीसं उक्खिपित्वा ‘‘अम्भो कूटजटिल, अहं तव सन्तिकं उपसङ्कमन्तो ‘सीलवा’ति सञ्ञाय उपसङ्कमिं, इदानि पन ते मया कूटभावो ञातो, तादिसस्स महाचोरस्स किं इमिना पब्बज्जालिङ्गेना’’ति वत्वा तं गरहन्तो इमं गाथमाह –

१३८.

‘‘किं ते जटाहि दुम्मेध, किं ते अजिनसाटिया;

अब्भन्तरं ते गहनं, बाहिरं परिमज्जसी’’ति.

तत्थ किं ते जटाहि दुम्मेधाति अम्भो दुम्मेध, निप्पञ्ञ एता पब्बजितेन धारेतब्बा जटा, पब्बज्जागुणरहितस्स किं ते ताहि जटाहीति अत्थो. किं ते अजिनसाटियाति अजिनसाटिया अनुच्छविकस्स संवरस्स अभावकालतो पट्ठाय किं ते अजिनसाटिया. अब्भन्तरं ते गहनन्ति तव अब्भन्तरं हदयं रागदोसमोहगहनेन गहनं पटिच्छन्नं. बाहिरं परिमज्जसीति सो त्वं अब्भन्तरे गहने न्हानादीहि चेव लिङ्गगहनेन च बाहिरं परिमज्जसि, तं परिमज्जन्तो कञ्जिकपूरितलाबु विय विसपूरितचाटि विय आसीविसपूरितवम्मिको विय गूथपूरितचित्तघटो विय च बहिमट्ठोव होसि, किं तया चोरेन इध वसन्तेन, सीघं इतो पलायाहि, नो चे पलायसि, गामवासीनं ते आचिक्खित्वा निग्गहं कारापेस्सामीति.

एवं बोधिसत्तो कूटतापसं तज्जेत्वा वम्मिकमेव पाविसि, कूटतापसोपि ततो पक्कामि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा कूटतापसो अयं कुहको अहोसि, पुरिमो सीलवन्ततापसो सारिपुत्तो, गोधापण्डितो पन अहमेव अहोसि’’न्ति.

गोधाजातकवण्णना अट्ठमा.

[१३९] ९. उभतोभट्ठजातकवण्णना

अक्खी भिन्ना पटो नट्ठोति इदं सत्था वेळुवने विहरन्तो देवदत्तं आरब्भ कथेसि. तदा किर धम्मसभायं भिक्खू कथं समुट्ठापेसुं ‘‘आवुसो, सेय्यथापि नाम छवालातं उभतोपदित्तं मज्झे गूथगतं नेवारञ्ञे कट्ठत्थं फरति, न गामे कट्ठत्थं फरति, एवमेव देवदत्तो एवरूपे निय्यानिकसासने पब्बजित्वा उभतो भट्ठो उभतो परिबाहिरो जातो, गिहिपरिभोगा च परिहीनो, सामञ्ञत्थञ्च न परिपूरेती’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, देवदत्तो इदानेव उभतो भट्ठो होति, अतीतेपि उभतो भट्ठो अहोसियेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो रुक्खदेवता हुत्वा निब्बत्ति. तदा एकस्मिं गामके बाळिसिका वसन्ति. अथेको बाळिसिको बळिसं आदाय दहरेन पुत्तेन सद्धिं यस्मिं सोब्भे पकतियापि बाळिसिका मच्छे गण्हन्ति, तत्थ गन्त्वा बळिसं खिपि. बळिसो उदकपटिच्छन्ने एकस्मिं खाणुके लग्गि. बाळिसिको तं आकड्ढितुं असक्कोन्तो चिन्तेसि ‘‘अयं बळिसो महामच्छे लग्गो भविस्सति, पुत्तकं मातु सन्तिकं पेसेत्वा पटिविस्सकेहि सद्धिं कलहं कारापेमि, एवं इतो न कोचि कोट्ठासं पच्चासीसिस्सती’’ति. सो पुत्तं आह ‘‘गच्छ, तात, अम्हेहि महामच्छस्स लद्धभावं मातु आचिक्खाहि, ‘पटिविस्सकेहि किर सद्धिं कलहं करोही’ति वदेही’’ति. सो पुत्तं पेसेत्वा बळिसं आकड्ढितुं असक्कोन्तो रज्जुच्छेदनभयेन उत्तरिसाटकं थले ठपेत्वा उदकं ओतरित्वा मच्छलोभेन मच्छं उपधारेन्तो खाणुकेहि पहरित्वा द्वेपि अक्खीनि भिन्दि. थले ठपितसाटकंपिस्स चोरो हरि. सो वेदनाप्पत्तो हुत्वा हत्थेन अक्खीनि उप्पीळयमानो गहेत्वा उदका उत्तरित्वा कम्पमानो साटकं परियेसति.

सापिस्स भरिया ‘‘कलहं कत्वा कस्सचि अपच्चासीसनभावं करिस्सामी’’ति एकस्मिंयेव कण्णे तालपण्णं पिळन्धित्वा एकं अक्खिं उक्खलिमसिया अञ्जेत्वा कुक्कुरं अङ्केनादाय पटिविस्सकघरं अगमासि. अथ नं एका सहायिका एवमाह ‘‘एकस्मिंयेव ते कण्णे तालपण्णं पिळन्धितं, एकं अक्खि अञ्जितं, पियपुत्तं विय कुक्कुरं अङ्केनादाय घरतो घरं गच्छसि, किं उम्मत्तिकासि जाता’’ति. ‘‘नाहं उम्मत्तिका, त्वं पन मं अकारणेन अक्कोससि परिभाससि, इदानि तं गामभोजकस्स सन्तिकं गन्त्वा अट्ठ कहापणे दण्डापेस्सामी’’ति एवं कलहं कत्वा उभोपि गामभोजकस्स सन्तिकं अगमंसु. कलहे विसोधियमाने तस्सायेव मत्थके दण्डो पति. अथ नं बन्धित्वा ‘‘दण्डं देही’’ति पोथेतुं आरभिंसु.

रुक्खदेवता गामे तस्सा इमं पवत्तिं, अरञ्ञे चस्सा पतिनो तं ब्यसनं दिस्वा खन्धन्तरे ठिता ‘‘भो पुरिस, तुय्हं उदकेपि कम्मन्तो पदुट्ठो थलेपि, उभतोभट्ठो जातो’’ति वत्वा इमं गाथमाह –

१३९.

‘‘अक्खी भिन्ना पटो नट्ठो, सखिगेहे च भण्डनं;

उभतो पदुट्ठा कम्मन्ता, उदकम्हि थलम्हि चा’’ति.

तत्थ सखिगेहे च भण्डनन्ति सखी नाम सहायिका, तस्सा च गेहे तव भरियाय भण्डनं कतं, भण्डनं कत्वा बन्धित्वा पोथेत्वा दण्डं दापियति. उभतो पदुट्ठा कम्मन्ताति एवं तव द्वीसुपि ठानेसु कम्मन्ता पदुट्ठायेव भिन्नायेव. कतरेसु द्वीसु? उदकम्हि थलम्हि चाति, अक्खिभेदेन पटनासेन च उदके कम्मन्ता पदुट्ठा, सखिगेहे भण्डनेन थले कम्मन्ता पदुट्ठाति.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि ‘‘तदा बाळिसिको देवदत्तो अहोसि, रुक्खदेवता पन अहमेव अहोसि’’न्ति.

उभतोभट्ठजातकवण्णना नवमा.

[१४०] १०. काकजातकवण्णना

निच्चं उब्बिग्गहदयाति इदं सत्था जेतवने विहरन्तो ञातत्थचरियं आरब्भ कथेसि. पच्चुप्पन्नवत्थु द्वादसकनिपाते भद्दसालजातके (जा. १.१२.१३ आदयो) आवि भविस्सति.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो काकयोनियं निब्बत्ति. अथेकदिवसं रञ्ञो पुरोहितो बहिनगरे नदियं न्हायित्वा गन्धे विलिम्पित्वा मालं पिळन्धित्वा वरवत्थनिवत्थो नगरं पाविसि. नगरद्वारतोरणे द्वे काका निसिन्ना होन्ति. तेसु एको एकं आह – ‘‘सम्म, अहं इमस्स ब्राह्मणस्स मत्थके सरीरवळञ्जं पातेस्सामी’’ति. इतरो ‘‘मा ते एतं रुच्चि, अयं ब्राह्मणो इस्सरो, इस्सरजनेन च सद्धिं वेरं नाम पापकं. अयञ्हि कुद्धो सब्बेपि काके विनासेय्या’’ति. ‘‘न सक्का मया न कातु’’न्ति. ‘‘तेन हि पञ्ञायिस्ससी’’ति वत्वा इतरो काको पलायि. सो तोरणस्स हेट्ठाभागं सम्पत्ते ब्राह्मणे ओलम्बकं चालेन्तो विय तस्स मत्थके वच्चं पातेसि. ब्राह्मणो कुज्झित्वा काकेसु वेरं बन्धि.

तस्मिं काले एका भतिया वीहिकोट्टिकदासी वीहिं गेहद्वारे आतपे पत्थरित्वा रक्खन्ती निसिन्नाव निद्दं ओक्कमि. तस्सा पमादं ञत्वा एको दीघलोमको एळको आगन्त्वा वीहिं खादि, सा पबुज्झित्वा तं दिस्वा पलापेसि. एळको दुतियम्पि, ततियम्पि तस्सा तथेव निद्दायनकाले आगन्त्वा वीहिं खादि. सापि तं तिक्खत्तुं पलापेत्वा चिन्तेसि ‘‘अयं पुनप्पुनं खादन्तो उपड्ढवीहिं खादिस्सति, बहु मे छेदो भविस्सति, इदानिस्स पुन अनागमनकारणं करिस्सामी’’ति. सा अलातं गहेत्वा निद्दायमाना विय निसीदित्वा वीहिखादनत्थाय एळके सम्पत्ते उट्ठाय अलातेन एळकं पहरि, लोमानि अग्गिं गण्हिंसु. सो सरीरे झायन्ते ‘‘अग्गिं निब्बापेस्सामी’’ति वेगेन गन्त्वा हत्थिसालाय समीपे एकिस्सा तिणकुटिया सरीरं घंसि, सा पज्जलि. ततो उट्ठिता जाला हत्थिसालं गण्हि. हत्थिसालासु झायन्तीसु हत्थिपिट्ठानि झायिंसु, बहू हत्थी वणितसरीरा अहेसुं. वेज्जा हत्थी अरोगे कातुं असक्कोन्ता रञ्ञो आरोचेसुं. राजा पुरोहितं आह ‘‘आचरिय, हत्थिवेज्जा हत्थी तिकिच्छितुं न सक्कोन्ति, अपि किञ्चि भेसज्जं जानासी’’ति. ‘‘जानामि, महाराजा’’ति. ‘‘किं लद्धुं वट्टती’’ति? ‘‘काकवसा, महाराजा’’ति. राजा ‘‘तेन हि काके मारेत्वा वसं आहरथा’’ति आह. ततो पट्ठाय काके मारेत्वा वसं अलभित्वा तत्थ तत्थेव रासिं करोन्ति, काकानं महाभयं उप्पज्जि.

तदा बोधिसत्तो असीतिकाकसहस्सपरिवारो महासुसाने वसति. अथेको काको गन्त्वा काकानं उप्पन्नभयं बोधिसत्तस्स आरोचेसि. सो चिन्तेसि ‘‘ठपेत्वा मं अञ्ञो मय्हं ञातकानं उप्पन्नभयं हरितुं समत्थो नाम नत्थि, हरिस्सामि न’’न्ति दस पारमियो आवज्जेत्वा मेत्तापारमिं पुरेचारिकं कत्वा एकवेगेन पक्खन्दित्वा विवटमहावातपानेन पविसित्वा रञ्ञो आसनस्स हेट्ठा पाविसि. अथ नं एको मनुस्सो गहितुकामो अहोसि. राजा ‘‘सरणं पविट्ठो, मा गण्ही’’ति वारेसि. महासत्तो थोकं विस्समित्वा मेत्तापारमिं आवज्जेत्वा हेट्ठासना निक्खमित्वा राजानं आह – ‘‘महाराज, रञ्ञा नाम छन्दादिवसेन अगन्त्वा रज्जं कारेतुं वट्टति. यं यं कम्मं कत्तब्बं होति, सब्बं निसम्म उपधारेत्वा कातुं वट्टति. यञ्च कयिरमानं निप्फज्जति, तदेव कातुं वट्टति, न इतरं. सचे हि राजानो यं कयिरमानं न निप्फज्जति, तं करोन्ति, महाजनस्स मरणभयपरियोसानं महाभयं उप्पज्जति . पुरोहितो वेरवसिको हुत्वा मुसावादं अभासि, काकानं वसा नाम नत्थी’’ति. तं सुत्वा राजा पसन्नचित्तो बोधिसत्तस्स कञ्चनभद्दपीठं दापेत्वा तत्थ निसिन्नस्स पक्खन्तरानि सतपाकसहस्सपाकतेलेहि मक्खापेत्वा कञ्चनतट्टके राजारहं सुभोजनं भोजापेत्वा पानीयं पायेत्वा सुहितं विगतदरथं महासत्तं एतदवोच ‘‘पण्डित, त्वं ‘काकानं वसा नाम नत्थी’ति वदेसि, केन कारणेन नेसं वसा न होती’’ति बोधिसत्तो ‘‘इमिना च इमिना च कारणेना’’ति सकलनिवेसनं एकरवं कत्वा धम्मं देसेन्तो इमं गाथमाह –

१४०.

‘‘निच्चं उब्बिग्गहदया, सब्बलोकविहेसका;

तस्मा नेसं वसा नत्थि, काकानम्हाक ञातिन’’न्ति.

तत्रायं सङ्खेपत्थो – महाराज, काका नाम निच्चं उब्बिग्गमानसा भयप्पत्ताव विहरन्ति, सब्बलोकस्सविहेसका, खत्तियादयो मनुस्सेपि इत्थिपुरिसेपि कुमारकुमारिकादयोपि विहेठेन्ता किलमेन्ताव विचरन्ति, तस्मा इमेहि द्वीहि कारणेहि नेसंअम्हाकं ञातीनं काकानं वसा नाम नत्थि. अतीतेपि न भूतपुब्बा, अनागतेपि न भविस्सतीति.

एवं महासत्तो इमं कारणं उत्तानं कत्वा ‘‘महाराज, रञ्ञा नाम अनिसम्म अनुपधारेत्वा कम्मं न कत्तब्ब’’न्ति राजानं बोधेसि. राजा तुस्सित्वा बोधिसत्तं रज्जेन पूजेसि. बोधिसत्तो रज्जं रञ्ञोयेव पटिदत्वा राजानं पञ्चसु सीलेसु पतिट्ठापेत्वा सब्बसत्तानं अभयं याचि. राजा तस्स धम्मदेसनं सुत्वा सब्बसत्तानं अभयं दत्वा काकानं निबद्धदानं पट्ठपेसि. दिवसे दिवसे तण्डुलम्बणस्स भत्तं पचित्वा नानग्गरसेहि ओमद्दित्वा काकानं दीयति, महासत्तस्स पन राजभोजनमेव दीयित्थ.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा बाराणसिराजा आनन्दो अहोसि, काकराजा पन अहमेव अहोसि’’न्ति.

काकजातकवण्णना दसमा.

असम्पदानवग्गो चुद्दसमो.

तस्सुद्दानं –

असम्पदानभीरुकं, घतासनझानसोधं;

चन्दाभं सुवण्णहंसं, बब्बुगोधुभतोभट्ठं;

काकराजाति ते दसाति.

१५. ककण्टकवग्गो

[१४१] १. गोधाजातकवण्णना

पापजनसंसेवीति इदं सत्था वेळुवने विहरन्तो एकं विपक्खसेविं भिक्खुं आरब्भ कथेसि. पच्चुप्पन्नवत्थु महिळामुखजातके कथितसदिसमेव.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो गोधायोनियं पटिसन्धिं गण्हि. सो वयप्पत्तो नदीतीरे महाबिले अनेकगोधासतपरिवारो वासं कप्पेसि. तस्स पुत्तो गोधापिल्लको एकेन ककण्टकेन सद्धिं सन्थवं कत्वा तेन सद्धिं सम्मोदमानो विहरन्तो ‘‘ककण्टकं परिस्सजिस्सामी’’ति अवत्थरति. तस्स तेन सद्धिं विस्सासं गोधाराजस्स आरोचेसुं. गोधाराजा पुत्तं पक्कोसापेत्वा ‘‘तात, त्वं अट्ठाने विस्सासं करोसि, ककण्टका नाम नीचजातिका, तेहि सद्धिं विस्सासो न कत्तब्बो. सचे त्वं तेन सद्धिं विस्सासं करिस्ससि, तं ककण्टकं निस्साय सब्बम्पेतं गोधाकुलं विनासं पापुणिस्सति, इतो पट्ठाय एतेन सद्धिं विस्सासं मा अकासी’’ति आह. सो करोतियेव. बोधिसत्तो पुनप्पुनं कथेन्तोपि तस्स तेन सद्धिं विस्सासं वारेतुं असक्कोन्तो ‘‘अवस्सं अम्हाकं एतं ककण्टकं निस्साय भयं उप्पज्जिस्सति, तस्मिं उप्पन्ने पलायनमग्गं सम्पादेतुं वट्टती’’ति एकेन पस्सेन वातबिलं कारापेसि.

पुत्तोपिस्स अनुक्कमेन महासरीरो अहोसि, ककण्टको पन पुरिमप्पमाणोयेव. इतरो ‘‘ककण्टकं परिस्सजिस्सामी’’ति अन्तरन्तरा अवत्थरतियेव, ककण्टकस्स पब्बतकूटेन अवत्थरणकालो विय होति. सो किलमन्तो चिन्तेसि ‘‘सचे अयं अञ्ञानि कतिपयानि दिवसानि मं एवं परिस्सजिस्सति, जीवितं मे नत्थि, एकेन लुद्दकेन सद्धिं एकतो हुत्वा इमं गोधाकुलं विनासेस्सामी’’ति. अथेकदिवसं निदाघसमये मेघे वुट्ठे वम्मिकमक्खिका उट्ठहिंसु, ततो ततो गोधा निक्खमित्वा मक्खिकायो खादन्ति. एको गोधालुद्दको गोधाबिलं भिन्दनत्थाय कुद्दालं गहेत्वा सुनखेहि सद्धिं अरञ्ञं पाविसि. ककण्टको तं दिस्वा ‘‘अज्ज अत्तनो मनोरथं पूरेस्सामी’’ति तं उपसङ्कमित्वा अविदूरे निपज्जित्वा ‘‘भो पुरिस , कस्मा अरञ्ञे विचरसी’’ति पुच्छि. सो ‘‘गोधानं अत्थाया’’ति आह. ‘‘अहं अनेकसतानं गोधानं आसयं जानामि, अग्गिञ्च पलालञ्च आदाय एही’’ति तं तत्थ नेत्वा ‘‘इमस्मिं ठाने पलालं पक्खिपित्वा अग्गिं दत्वा धूमं कत्वा समन्ता सुनखे ठपेत्वा सयं महामुग्गरं गहेत्वा निक्खन्ता निक्खन्ता गोधा पहरित्वा मारेत्वा रासिं कत्वा याही’’ति एवञ्च पन वत्वा ‘‘अज्ज पच्चामित्तस्स पिट्ठिं पस्सिस्सामी’’ति एकस्मिं ठाने सीसं उक्खिपित्वा निपज्जि. लुद्दकोपि पलालधूमं अकासि, धूमो बिलं पाविसि, गोधा धूमन्धा मरणभयतज्जिता निक्खमित्वा पलायितुं आरद्धा. लुद्दको निक्खन्तं निक्खन्तं पहरित्वा मारेसि, तस्स हत्थतो मुत्ता सुनखा गण्हिंसु. गोधानं महाविनासो उप्पज्जि.

बोधिसत्तो ‘‘ककण्टकं निस्साय भयं उप्पन्न’’न्ति ञत्वा ‘‘पापपुरिससंसग्गो नाम न कत्तब्बो, पापे निस्साय हितसुखं नाम नत्थि, एकस्स पापककण्टकस्स वसेन एत्तकानं गोधानं विनासो जातो’’ति वातबिलेन पलायन्तो इमं गाथमाह –

१४१.

‘‘न पापजनसंसेवी, अच्चन्तसुखमेधति;

गोधाकुलं ककण्टाव, कलिं पापेति अत्तान’’न्ति.

तत्रायं सङ्खेपत्थो – पापजनसंसेवी पुग्गलो अच्चन्तसुखं एकन्तसुखं निरन्तरसुखं नाम न एधति न विन्दति न पटिलभति. यथा किं? गोधाकुलं ककण्टाव. यथा ककण्टकतो गोधाकुलं सुखं न लभति, एवं पापजनसंसेवी पुग्गलो सुखं न लभति. पापजनं पन सेवन्तो एकन्तेनेव कलिं पापेति अत्तानं, कलि वुच्चति विनासो, एकन्तेनेव पापसेवी अत्तानञ्च अञ्ञे च अत्तना सद्धिं वसन्ते विनासं पापेति. पाळियं पन ‘‘फलं पापेय्या’’ति लिखन्ति. तं ब्यञ्जनं अट्ठकथायं नत्थि, अत्थोपिस्स न युज्जति. तस्मा यथावुत्तमेव गहेतब्बं.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा ककण्टको देवदत्तो अहोसि, बोधिसत्तस्स पुत्तो अनोवादको गोधापिल्लको विपक्खसेवी भिक्खु, गोधाराजा पन अहमेव अहोसि’’न्ति.

गोधाजातकवण्णना पठमा.

[१४२] २. सिङ्गालजातकवण्णना

एतञ्हिते दुराजानन्ति इदं सत्था वेळुवने विहरन्तो देवदत्तस्स वधाय परिसक्कनं आरब्भ कथेसि. धम्मसभायञ्हि भिक्खूनं कथं सुत्वा सत्था ‘‘न, भिक्खवे, देवदत्तो इदानेव मय्हं वधाय परिसक्कति, पुब्बेपि परिसक्कियेव, न च मं मारेतुं असक्खि, सयमेव पन किलन्तो’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सिङ्गालयोनियं निब्बत्तित्वा सिङ्गालराजा हुत्वा सिङ्गालगणपरिवुतो सुसानवने विहासि. तेन समयेन राजगहे उस्सवो अहोसि, येभुय्येन मनुस्सा सुरं पिवन्ति, सुराछणोयेव किरेसो. अथेत्थ सम्बहुला धुत्ता बहुं सुरञ्च मंसञ्च आहरापेत्वा मण्डितपसाधिता गायित्वा गायित्वा सुरञ्च पिवन्ति, मंसञ्च खादन्ति. तेसं पठमयामावसाने मंसं खीयि, सुरा पन बहुकाव. अथेको धुत्तो ‘‘मंसखण्डं देही’’ति आह. ‘‘मंसं खीण’’न्ति च वुत्ते ‘‘मयि ठिते मंसक्खयो नाम नत्थी’’ति वत्वा ‘‘आमकसुसाने मतमनुस्समंसं खादनत्थाय आगते सिङ्गाले मारेत्वा मंसं आहरिस्सामी’’ति मुग्गरं गहेत्वा निद्धमनमग्गेन नगरा निक्खमित्वा सुसानं गन्त्वा मुग्गरं गहेत्वा मतको विय उत्तानो निपज्जि. तस्मिं खणे बोधिसत्तो सिङ्गालगणपरिवुतो तत्थ गतो तं दिस्वा ‘‘नायं मतको’’ति ञत्वापि ‘‘सुट्ठुतरं उपपरिक्खिस्सामी’’ति तस्स अधोवातेन गन्त्वा सरीरगन्धं घायित्वा तथतोवस्स अमतकभावं ञत्वा ‘‘लज्जापेत्वा नं उय्योजेस्सामी’’ति गन्त्वा मुग्गरकोटियं डंसित्वा आकड्ढि, धुत्तो मुग्गरं न विस्सजि, उपसङ्कमन्तम्पि न ओलोकेन्तो नं गाळ्हतरं अग्गहेसि. बोधिसत्तो पटिक्कमित्वा ‘‘भो पुरिस, सचे त्वं मतको भवेय्यासि, न मयि मुग्गरं आकड्ढन्ते गाळ्हतरं गण्हेय्यासि, इमिना कारणेन तव मतकभावो वा अमतकभावो वा दुज्जानो’’ति वत्वा इमं गाथमाह –

१४२.

‘‘एतञ्हि ते दुराजानं, यं सेसि मतसायिकं;

यस्स ते कड्ढमानस्स, हत्था दण्डो न मुच्चती’’ति.

तत्थ एतञ्हि ते दुराजानन्ति एतं कारणं तव दुविञ्ञेय्यं. यं सेसि मतसायिकन्ति येन कारणेन त्वं मतसायिकं सेसि, मतको विय हुत्वा सयसि. यस्स ते कड्ढमानस्साति यस्स तव दण्डकोटियं गहेत्वा कड्ढियमानस्स हत्थतो दण्डो न मुच्चति, सो त्वं तथतो मतको नाम न होसीति.

एवं वुत्ते सो धुत्तो ‘‘अयं मम अमतकभावं जानाती’’ति उट्ठाय दण्डं खिपि, दण्डो विरज्झि. धुत्तो ‘‘गच्छ, विरद्धो दानिसि मया’’ति आह. बोधिसत्तो निवत्तित्वा ‘‘भो पुरिस, मं विरज्झन्तोपि त्वं अट्ठ महानिरये सोळस च उस्सदनिरये अविरद्धोयेवा’’ति वत्वा पक्कामि. धुत्तो किञ्चि अलभित्वा सुसाना निक्खमित्वा परिखायं न्हायित्वा आगतमग्गेनेव नगरं पाविसि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा धुत्तो देवदत्तो अहोसि, सिङ्गालराजा पन अहमेव अहोसि’’न्ति.

सिङ्गालजातकवण्णना दुतिया.

[१४३] ३. विरोचजातकवण्णना

लसी च ते निप्फलिताति इदं सत्था वेळुवने विहरन्तो देवदत्तस्स गयासीसे सुगतालयस्स दस्सितभावं आरब्भ कथेसि. देवदत्तो हि परिहीनज्झानो लाभसक्कारपरिहीनो ‘‘अत्थेको उपायो’’ति चिन्तेत्वा सत्थारं पञ्च वत्थूनि याचित्वा अलभमानो द्विन्नं अग्गसावकानं सद्धिविहारिके अधुना पब्बजिते धम्मविनयम्हि अकोविदे पञ्चसते भिक्खू गहेत्वा गयासीसं गन्त्वा सङ्घं भिन्दित्वा एकसीमायं आवेणिकं सङ्घकम्मं अकासि. सत्था तेसं भिक्खूनं ञाणपरिपाककालं ञत्वा द्वे अग्गसावके पेसेसि. ते दिस्वा देवदत्तो तुट्ठमानसो रत्तिं धम्मं देसयमानो ‘‘बुद्धलीलं करिस्सामी’’ति सुगतालयं दस्सेन्तो ‘‘विगतथिनमिद्धो खो, आवुसो सारिपुत्त, भिक्खुसङ्घो, पटिभातु तं भिक्खूनं धम्मीकथा, पिट्ठि मे आगिलायति, तमहं आयमिस्सामी’’ति वत्वा निद्दं उपगतो . द्वे अग्गसावका तेसं भिक्खूनं धम्मं देसेत्वा मग्गफलेहि पबोधेत्वा सब्बे आदाय वेळुवनमेव पच्चागमिंसु.

कोकालिको विहारं तुच्छं दिस्वा देवदत्तस्स सन्तिकं गन्त्वा ‘‘आवुसो देवदत्त, परिसं ते भिन्दित्वा द्वे अग्गसावका विहारं तुच्छं कत्वा गता, त्वं पन निद्दायसियेवा’’ति वत्वा उत्तरासङ्गमस्स अपनेत्वा भित्तियं पिट्ठिकण्टकं फुसन्तो विय पण्हिया नं हदये पहरि. तावदेवस्स मुखतो लोहितं उग्गञ्छि. सो ततो पट्ठाय गिलानो अहोसि. सत्था थेरं पुच्छि ‘‘सारिपुत्त, तुम्हाकं गतकाले देवदत्तो किं अकासी’’ति? भन्ते, देवदत्तो अम्हे दिस्वा ‘‘बुद्धलीलं करिस्सामी’’ति सुगतालयं दस्सेत्वा महाविनासं पत्तोति. सत्था ‘‘न खो सारिपुत्त, देवदत्तो इदानेव मम अनुकरोन्तो विनासं पत्तो, पुब्बेपि पत्तोयेवा’’ति वत्वा थेरेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो केसरसीहो हुत्वा हिमवन्तप्पदेसे कञ्चनगुहायं वासं कप्पेसि. सो एकदिवसं कञ्चनगुहाय निक्खमित्वा विजम्भित्वा चतुद्दिसं ओलोकेत्वा सीहनादं नदित्वा गोचराय पक्कन्तो महामहिंसं वधित्वा वरमंसं खादित्वा एकं सरं ओतरित्वा मणिवण्णस्स उदकस्स कुच्छिं पूरेत्वा गुहं सन्धाय पायासि. अथेको सिङ्गालो गोचरप्पसुतो सहसाव सीहं दिस्वा पलायितुं असक्कोन्तो सीहस्स पुरतो पादेसु पतित्वा निपज्जि. ‘‘किं, जम्बुका’’ति च वुत्ते ‘‘अहं ते, सामि, पादे उपट्ठातुकामो’’ति आह. सीहो ‘‘साधु एहि, मं उपट्ठह, वरमंसानि तं खादापेस्सामी’’ति वत्वा सिङ्गालं आदाय कञ्चनगुहं अगमासि. सिङ्गालो ततो पट्ठाय सीहविघासं खादति. सो कतिपाहच्चयेनेव थूलसरीरो अहोसि.

अथ नं एकदिवसं गुहाय निपन्नकोव सीहो आह ‘‘गच्छ जम्बुक, पब्बतसिखरे ठत्वा पब्बतपादे सञ्चरन्तेसु हत्थिअस्समहिंसादीसु यस्स मंसं खादितुकामोसि, तं ओलोकेत्वा आगन्त्वा ‘असुकमंसं खादितुकामोम्ही’ति वत्वा मं वन्दित्वा ‘विरोच, सामी’ति वदाहि, अहं तं वधित्वा मधुरमंसं खादित्वा तुय्हम्पि दस्सामी’’ति. सिङ्गालो पब्बतसिखरं अभिरुहित्वा नानप्पकारे मिगे ओलोकेत्वा यस्सेव मंसं खादितुकामो होति, कञ्चनगुहं पविसित्वा तमेव सीहस्स आरोचेत्वा पादेसु पतित्वा ‘‘विरोच, सामी’’ति वदति. सीहो वेगेन पक्खन्दित्वा सचेपि मत्तवरवारणो होति, तत्थेव नं जीवितक्खयं पापेत्वा सयम्पि वरमंसं खादति, सिङ्गालस्सपि देति. सिङ्गालो कुच्छिपूरं मंसं खादित्वा गुहं पविसित्वा निद्दायति. सो गच्छन्ते गच्छन्ते काले मानं वड्ढेसि ‘‘अहम्पि चतुप्पदोव, किंकारणा दिवसे दिवसे परेहि पोसियमानो विहरामि, इतो पट्ठाय अहम्पि हत्थिआदयो हनित्वा मंसं खादिस्सामि, सीहोपि मिगराजा ‘विरोच, सामी’ति वुत्तमेव पदं निस्साय वरवारणे वधेति, अहम्पि सीहेन ‘विरोच, जम्बुका’ति मं वदापेत्वा एकं वरवारणं वधित्वा मंसं खादिस्सामी’’ति.

सो सीहं उपसङ्कमित्वा एतदवोच ‘‘सामि, मया दीघरत्तं तुम्हेहि वधितवरवारणानं मंसं खादितं, अहम्पि एकं वरवारणं मारेत्वा मंसं खादितुकामो, तस्मा तुम्हेहि निपन्नट्ठाने कञ्चनगुहायं निपज्जिस्सामि, तुम्हे पब्बतपादे विचरन्तं वरवारणं ओलोकेत्वा मम सन्तिकं आगन्त्वा ‘विरोच, जम्बुका’ति वदेथ, एत्तकमत्तस्मिं मच्छेरं मा करित्था’’ति. अथ नं सीहो आह ‘‘न, त्वं जम्बुक, वारणे वधितुं समत्थे सीहकुले उप्पन्नो, वारणं वधित्वा मंसं खादनसमत्थो सिङ्गालो नाम लोके नत्थि, मा ते एतं रुच्चि, मया वधितवरवारणानञ्ञेव मंसं खादित्वा वसा’’ति. सो एवं वुत्तेपि विरमितुं न इच्छि, पुनप्पुनं याचियेव. सीहो तं वारेतुं असक्कोन्तो सम्पटिच्छित्वा ‘‘तेन हि मम वसनट्ठानं पविसित्वा निपज्जा’’ति जम्बुकं कञ्चनगुहायं निपज्जापेत्वा सयं पब्बतपादे मत्तवरवारणं ओलोकेत्वा गुहाद्वारं गन्त्वा ‘‘विरोच, जम्बुका’’ति आह. सिङ्गालो कञ्चनगुहाय निक्खमित्वा विजम्भित्वा चतुद्दिसं ओलोकेत्वा तिक्खत्तुं वस्सित्वा ‘‘मत्तवरवारणस्स कुम्भे पतिस्सामी’’ति पक्खन्दित्वा विरज्झित्वा पादमूले पति. वारणो दक्खिणपादं उक्खिपित्वा तस्स सीसं अक्कमि, सीसट्ठीनि चुण्णविचुण्णानि अहेसुं. अथस्स सरीरं वारणो पादेन सङ्घरित्वा रासिं कत्वा उपरि लण्डं पातेत्वा कोञ्चनादं नदन्तो अरञ्ञं पाविसि.

बोधिसत्तो इमं पवत्तिं दिस्वा ‘‘इदानि विरोच, जम्बुका’’ति वत्वा इमं गाथमाह –

१४३.

‘‘लसी च ते निप्फलिता, मत्थको च पदालितो;

सब्बा ते फासुका भग्गा, अज्ज खो त्वं विरोचसी’’ति.

तत्थ लसीति मत्थलुङ्गं. निप्फलिताति निक्खन्ता. एवं बोधिसत्तो इमं गाथं वत्वा यावतायुकं ठत्वा यथाकम्मं गतो.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा सिङ्गालो देवदत्तो अहोसि, सीहो पन अहमेव अहोसि’’न्ति.

विरोचजातकवण्णना ततिया.

[१४४] ४. नङ्गुट्ठजातकवण्णना

बहुम्पेतं असब्भि जातवेदाति इदं सत्था जेतवने विहरन्तो आजीवकानं मिच्छातपं आरब्भ कथेसि. तदा किर आजीवका जेतवनपिट्ठियं नानप्पकारं मिच्छातपं चरन्ति. सम्बहुला भिक्खू तेसं उक्कुटिकप्पधानवग्गुलिवतकण्टकापस्सयपञ्चातपतपनादिभेदं मिच्छातपं दिस्वा भगवन्तं पुच्छिंसु ‘‘अत्थि नु खो, भन्ते, इमं मिच्छातपं निस्साय कुसलं वा वुड्ढि वा’’ति. सत्था ‘‘न, भिक्खवे, एवरूपं मिच्छातपं निस्साय कुसलं वा वुड्ढि वा अत्थि, पुब्बे पण्डिता ‘एवरूपं तपं निस्साय कुसलं वा वुड्ढि वा भविस्सती’ति सञ्ञाय जातग्गिं गहेत्वा अरञ्ञं पविसित्वा अग्गिजुहनादिवसेन किञ्चि वुड्ढिं अपस्सन्ता अग्गिं उदकेन निब्बापेत्वा कसिणपरिकम्मं कत्वा अभिञ्ञा च समापत्तियो च निब्बत्तेत्वा ब्रह्मलोकपरायणा अहेसु’’न्ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो उदिच्चब्राह्मणकुले निब्बत्ति. तस्स जातदिवसे मातापितरो जातग्गिं गहेत्वा ठपेसुं. अथ नं सोळसवस्सकाले एतदवोचुं ‘‘मयं ते, पुत्त, जातदिवसे अग्गिं गण्हिम्ह. सचेसि अगारं अज्झावसितुकामो, तयो वेदे उग्गण्ह. अथ ब्रह्मलोकं गन्तुकामो, अग्गिं गहेत्वा अरञ्ञं पविसित्वा अग्गिं परिचरन्तो महाब्रह्मानं आराधेत्वा ब्रह्मलोकपरायणो होही’’ति. सो ‘‘न मय्हं अगारेन अत्थो’’ति अग्गिं गहेत्वा अरञ्ञं पविसित्वा अस्समपदं मापेत्वा अग्गिं परिचरन्तो अरञ्ञे विहासि. सो एकदिवसं पच्चन्तगामके गोदक्खिणं लभित्वा तं गोणं अस्समपदं नेत्वा चिन्तेसि ‘‘अग्गिभगवन्तं गोमंसं खादापेस्सामी’’ति. अथस्स एतदहोसि ‘‘इध लोणं नत्थि, अग्गिभगवा अलोणं खादितुं न सक्खिस्सति, गामतो लोणं आहरित्वा अग्गिभगवन्तं सलोणकं खादापेस्सामी’’ति. सो तं तत्थेव बन्धित्वा लोणत्थाय गामकं अगमासि. तस्मिं गते सम्बहुला लुद्दका तं ठानं आगता. गोणं दिस्वा वधित्वा मंसं पचित्वा खादित्वा नङ्गुट्ठञ्च जङ्घञ्च चम्मञ्च तत्थेव छड्डेत्वा अवसेसमंसं आदाय अगमंसु.

ब्राह्मणो आगन्त्वा नङ्गुट्ठादिमत्तमेव दिस्वा चिन्तेसि ‘‘अयं अग्गिभगवा अत्तनो सन्तकम्पि रक्खितुं न सक्कोति, मं पन कदा रक्खिस्सति. इमिना अग्गिपरिचरणेन निरत्थकेन भवितब्बं, नत्थि इतोनिदानं कुसलं वा वुड्ढि वा’’ति. सो अग्गिपरिचरियाय विगतच्छन्दो ‘‘हम्भो अग्गिभगवा, त्वं अत्तनोपि सन्तकं रक्खितुं असक्कोन्तो मं कदा रक्खिस्ससि, मंसं नत्थि, एत्तकेनपि तुस्साही’’ति नङ्गुट्ठादीनि अग्गिम्हि पक्खिपन्तो इमं गाथमाह –

१४४.

‘‘बहुम्पेतं असब्भि जातवेद, यं तं वालधिनाभिपूजयाम;

मंसारहस्स नत्थज्ज मंसं, नङ्गुट्ठम्पि भवं पटिग्गहातू’’ति.

तत्थ बहुम्पेतन्ति एत्तकम्पि बहुं. असब्भीति असप्पुरिस असाधुजातिक. जातवेदाति अग्गिं आलपति. अग्गि हि जातमत्तोव वेदियति पञ्ञायति पाकटो होति, तस्मा ‘‘जातवेदो’’ति वुच्चति. यं तं वालधिनाभिपूजयामाति यं अज्ज मयं अत्तनोपि सन्तकं रक्खितुं असमत्थं भगवन्तं वालधिना अभिपूजयाम, एतम्पि तव बहुमेवाति दस्सेति. मंसारहस्साति मंसं अरहस्स तुय्हं नत्थि अज्ज मंसं. नङ्गुट्ठम्पि भवं पटिग्गहातूति अत्तनो सन्तकं रक्खितुं असक्कोन्तो भवं इमं सजङ्घचम्मं नङ्गुट्ठम्पि पटिग्गण्हातूति.

एवं वत्वा महासत्तो अग्गिं उदकेन निब्बापेत्वा इसिपब्बज्जं पब्बजित्वा अभिञ्ञा च समापत्तियो च निब्बत्तेत्वा ब्रह्मलोकपरायणो अहोसि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘निब्बुतग्गितापसो अहमेव तेन समयेना’’ति.

नङ्गुट्ठजातकवण्णना चतुत्था.

[१४५] ५. राधजातकवण्णना

न त्वं राध विजानासीति इदं सत्था जेतवने विहरन्तो पुराणदुतियिकापलोभनं आरब्भ कथेसि. पच्चुप्पन्नवत्थु इन्द्रियजातके आवि भविस्सति. सत्था पन तं भिक्खुं आमन्तेत्वा ‘‘भिक्खु मातुगामो नाम अरक्खियो, आरक्खं ठपेत्वा रक्खन्तापि रक्खितुं न सक्कोन्ति. त्वम्पि पुब्बे एतं आरक्खं ठपेत्वा रक्खन्तोपि रक्खितुं नासक्खि, इदानि कथं रक्खिस्ससी’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सुकयोनियं निब्बत्ति. कासिरट्ठे एको ब्राह्मणो बोधिसत्तञ्च कनिट्ठभातरञ्चस्स पुत्तट्ठाने ठपेत्वा पोसेसि. तेसु बोधिसत्तस्स ‘‘पोट्ठपादो’’ति नामं अहोसि, इतरस्स ‘‘राधो’’ति. तस्स पन ब्राह्मणस्स भरिया अनाचारा होति दुस्सीला. सो वोहारत्थाय गच्छन्तो उभोपि भातरो आह – ‘‘ताता, सचे वो माता ब्राह्मणी अनाचारं आचरति, वारेय्याथ न’’न्ति. बोधिसत्तो आह ‘‘साधु, तात, वारेतुं सक्कोन्ता वारेय्याम, असक्कोन्ता तुण्ही भविस्सामा’’ति. एवं ब्राह्मणो ब्राह्मणिं सुकानं निय्यादेत्वा वोहारत्थाय गतो.

तस्स पन गतदिवसतो पट्ठाय ब्राह्मणी अतिचरितुं आरद्धा, पविसन्तानञ्च निक्खमन्तानञ्च अन्तो नत्थि, तस्सा किरियं दिस्वा राधो बोधिसत्तं आह – ‘‘भातिक, अम्हाकं पिता ‘सचे वो माता अनाचारं आचरति, वारेय्याथा’ति वत्वा गतो, इदानि चेसा अनाचारं आचरति, वारेम न’’न्ति. बोधिसत्तो ‘‘तात, त्वं अत्तनो अब्यत्तताय बालभावेन एवं वदेसि, मातुगामं नाम उक्खिपित्वा चरन्तापि रक्खितुं न सक्कोन्ति. यं कम्मं कातुं न सक्का, न तं कातुं वट्टती’’ति वत्वा इमं गाथमाह –

१४५.

‘‘न त्वं राध विजानासि, अड्ढरत्ते अनागते;

अब्ययतं विलपसि, विरत्ता कोसियायने’’ति.

तत्थ न त्वं राध विजानासि, अड्ढरत्ते अनागतेति तात राध, त्वं न जानासि, अड्ढरत्ते अनागते पठमयामेयेव एत्तका जना आगता, इदानि को जानाति, कित्तकापि आगमिस्सन्ति. अब्ययतं विलपसीति त्वं अब्यत्तविलापं विलपसि. विरत्ता कोसियायनेति माता नो कोसियायनी ब्राह्मणी विरत्ता अम्हाकं पितरि निप्पेमा जाता. सचस्सा तस्मिं सिनेहो वा पेमं वा भवेय्य, न एवरूपं अनाचारं करेय्याति इममत्थं एतेहि ब्यञ्जनेहि पकासेसि.

एवं पकासेत्वा च पन ब्राह्मणिया सद्धिं राधस्स वत्तुं न अदासि. सापि याव ब्राह्मणस्स अनागमना यथारुचिया विचरि. ब्राह्मणो आगन्त्वा पोट्ठपादं पुच्छि – ‘‘तात, कीदिसी वो माता’’ति. बोधिसत्तो ब्राह्मणस्स सब्बं यथाभूतं कथेत्वा ‘‘किं ते, तात, एवरूपाय दुस्सीलाया’’ति वत्वा ‘‘तात, अम्हेहि मातुया दोसस्स कथितकालतो पट्ठाय न सक्का इध वसितु’’न्ति ब्राह्मणस्स पादे वन्दित्वा सद्धिं राधेन उप्पतित्वा अरञ्ञं अगमासि.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेसि, सच्चपरियोसाने उक्कण्ठितभिक्खु सोतापत्तिफले पतिट्ठहि. ‘‘तदा ब्राह्मणो च ब्राह्मणी च एतेयेव द्वे जना अहेसुं, राधो आनन्दो, पोट्ठपादो पन अहमेव अहोसि’’न्ति.

राधजातकवण्णना पञ्चमा.

[१४६] ६. समुद्दकाकजातकवण्णना

अपिनु हनुका सन्ताति इदं सत्था जेतवने विहरन्तो सम्बहुले महल्लके भिक्खू आरब्भ कथेसि. ते किर गिहिकाले सावत्थियं कुटुम्बिका अड्ढा महद्धना अञ्ञमञ्ञसहायका एकतो हुत्वा पुञ्ञानि करोन्ता सत्थु धम्मदेसनं सुत्वा ‘‘मयं महल्लका, किं नो घरावासेन, सत्थु सन्तिके रमणीये बुद्धसासने पब्बजित्वा दुक्खस्सन्तं करिस्सामा’’ति सब्बं सापतेय्यं पुत्तधीतादीनं दत्वा अस्सुमुखं ञातिसङ्घं पहाय सत्थारं पब्बज्जं याचित्वा पब्बजिंसु. पब्बजित्वा पन पब्बज्जानुरूपं समणधम्मं न करिंसु, महल्लकभावेन धम्मम्पि न परियापुणिंसु, गिहिकाले विय पब्बजितकालेपि विहारपरियन्ते पण्णसालं कारेत्वा एकतोव वसिंसु. पिण्डाय चरन्तापि अञ्ञत्थ अगन्त्वा येभुय्येन अत्तनो पुत्तदारस्सेव गेहं गन्त्वा भुञ्जिंसु. तेसु एकस्स पुराणदुतियिका सब्बेसम्पि महल्लकत्थेरानं उपकारा अहोसि, तस्मा सेसापि अत्तना लद्धं आहारं गहेत्वा तस्सायेव गेहे निसीदित्वा भुञ्जन्ति. सापि तेसं यथासन्निहितं सूपब्यञ्जनं देति. सा अञ्ञतरेन रोगेन फुट्ठा कालमकासि. अथ ते महल्लकत्थेरा विहारं गन्त्वा अञ्ञमञ्ञं गीवासु गहेत्वा ‘‘मधुरहत्थरसा उपासिका कालकता’’ति विहारपच्चन्ते रोदन्ता विचरिंसु. तेसं सद्दं सुत्वा इतो चितो च भिक्खू सन्निपतित्वा ‘‘आवुसो, कस्मा रोदथा’’ति पुच्छिंसु. ते ‘‘अम्हाकं सहायस्स पुराणदुतियिका मधुरहत्थरसा कालकता अम्हाकं अतिविय उपकारा, ‘इदानि कुतो तथारूपिं लभिस्सामा’ति इमिना कारणेन रोदिम्हा’’ति आहंसु.

तेसं तं विप्पकारं दिस्वा भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, इमिना नाम कारणेन महल्लकत्थेरा अञ्ञमञ्ञं गीवासु गहेत्वा विहारपच्चन्ते रोदन्ता विचरन्ती’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेवेते तस्सा कालकिरियाय रोदन्ता विचरन्ति, पुब्बेपेते इमं काकयोनियं निब्बत्तित्वा समुद्दे मतं निस्साय ‘समुद्दउदकं उस्सिञ्चित्वा एतं नीहरिस्सामा’ति वायमन्ता पण्डिते निस्साय जीवितं लभिंसू’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो समुद्ददेवता हुत्वा निब्बत्ति. अथेको काको अत्तनो भरियं काकिं आदाय गोचरं परियेसमानो समुद्दतीरं अगमासि . तस्मिं काले मनुस्सा समुद्दतीरे खीरपायासमच्छमंससुरादीहि नागबलिकम्मं कत्वा पक्कमिंसु. अथ सो काको बलिकम्मट्ठानं गन्त्वा खीरादीनि दिस्वा सद्धिं काकिया खीरपायासमच्छमंसादीनि भुञ्जित्वा बहुं सुरं पिवि. ते उभोपि सुरामदमत्ता ‘‘समुद्दकीळं कीळिस्सामा’’ति वेलन्ते निसीदित्वा न्हायितुं आरभिंसु अथेका ऊमि आगन्त्वा काकिं गहेत्वा समुद्दं पवेसेसि. तमेको मच्छो मंसं खादित्वा अज्झोहरि. काको ‘‘भरिया मे मता’’ति रोदि परिदेवि. अथस्स परिदेवनसद्दं सुत्वा बहू काका सन्निपतित्वा ‘‘किंकारणा रोदसी’’ति पुच्छिंसु. ‘‘सहायिका वो वेलन्ते न्हायमाना ऊमिया हटा’’ति. ते सब्बेपि एकरवं रवन्ता रोदिंसु. अथ नेसं एतदहोसि ‘‘इदं समुद्दउदकं नाम अम्हाकं किं पहोसि, उदकं उस्सिञ्चित्वा समुद्दं तुच्छं कत्वा सहायिकं नीहरिस्सामा’’ति. ते मुखं पूरेत्वा पूरेत्वा उदकं बहि छड्डेन्ति, लोणूदकेन च गले सुस्समाने उट्ठायुट्ठाय थलं गन्त्वा विस्समन्ति.

ते हनूसु किलन्तेसु मुखेसु सुक्खन्तेसु अक्खीसु रत्तेसु दीना किलन्ता हुत्वा अञ्ञमञ्ञं आमन्तेत्वा ‘‘अम्भो, मयं समुद्दउदकं गहेत्वा बहि पातेम, गहितगहितट्ठानं पुन उदकेन पूरति, समुद्दं तुच्छं कातुं न सक्खिस्सामा’’ति वत्वा इमं गाथमाहंसु –

१४६.

‘‘अपि नु हनुका सन्ता, मुखञ्च परिसुस्सति;

ओरमाम न पारेम, पूरतेव महोदधी’’ति.

तत्थ अपि नु हनुका सन्ताति अपि नो हनुका सन्ता, अपि अम्हाकं हनुका किलन्ता. ओरमाम न पारेमाति मयं अत्तनो बलेन महासमुद्दउदकं आकड्ढाम ओसारेम, तुच्छं पन नं कातुं न सक्कोम. अयञ्हि पूरतेव महोदधीति.

एवञ्च पन वत्वा सब्बेपि ते काका ‘‘तस्सा काकिया एवरूपं नाम तुण्डं अहोसि, एवरूपानि वट्टक्खीनि, एवरूपं छविसण्ठानं, एवरूपो मधुरसद्दो. सा नो इमं चोरसमुद्दं निस्साय नट्ठा’’ति बहुं विप्पलपिंसु. ते एवं विप्पलपमाने समुद्ददेवता भेरवरूपं दस्सेत्वा पलापेसि, एवं तेसं सोत्थि अहोसि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा काकी अयं पुराणदुतियिका अहोसि, काको महल्लकत्थेरो, सेसकाका सेसमहल्लकत्थेरा, समुद्ददेवता पन अहमेव अहोसि’’न्ति.

समुद्दकाकजातकवण्णना छट्ठा.

[१४७] ७. पुप्फरत्तजातकवण्णना

नयिदंदुक्खं अदुं दुक्खन्ति इदं सत्था जेतवने विहरन्तो एकं उक्कण्ठितभिक्खुं आरब्भ कथेसि. सो हि भगवता ‘‘सच्चं किर त्वं भिक्खु उक्कण्ठितो’’ति वुत्ते ‘‘सच्च’’न्ति वत्वा ‘‘केन उक्कण्ठापितोसी’’ति च पुट्ठो ‘‘पुराणदुतियिकाया’’ति वत्वा ‘‘मधुरहत्थरसा, भन्ते, सा इत्थी, न सक्कोमि तं विना वसितु’’न्ति आह. अथ नं सत्था ‘‘एसा ते भिक्खु अनत्थकारिका, पुब्बेपि त्वं एतं निस्साय सूले उत्तासितो एतञ्ञेव पत्थयमानो कालं कत्वा निरये निब्बत्तो, इदानि नं कस्मा पुन पत्थेसी’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो आकासट्ठदेवता अहोसि. अथ बाराणसियं कत्तिकरत्तिवारछणो सम्पत्तो होति, नगरं देवनगरं विय अलङ्करिंसु. सब्बो जनो खणकीळानिस्सितो अहोसि. एकस्स पन दुग्गतमनुस्सस्स एकमेव घनसाटकयुगं अहोसि. सो तं सुधोतं धोवापेत्वा ओभञ्जापेत्वा सतवलिकं सहस्सवलिकं कारेत्वा ठपेसि. अथ नं भरिया एवमाह ‘‘इच्छामहं, सामि, एकं कुसुम्भरत्तं निवासेत्वा एकं पारुपित्वा तव कण्ठे लग्गा कत्तिकरत्तिवारं चरितु’’न्ति. ‘‘भद्दे, कुतो अम्हाकं दलिद्दानं कुसुम्भं, सुद्धवत्थं निवासेत्वा कीळाही’’ति? ‘‘कुसुम्भरत्तं अलभमाना छणकीळं न कीळिस्सामि, त्वं अञ्ञं इत्थिं गहेत्वा कीळस्सू’’ति. ‘‘भद्दे, किं मं पीळेसि, कुतो अम्हाकं कुसुम्भ’’न्ति? ‘‘सामि, पुरिसस्स इच्छाय सति किं नाम नत्थि, ननु रञ्ञो कुसुम्भवत्थुस्मिं बहु कुसुम्भ’’न्ति. ‘‘भद्दे , तं ठानं रक्खसपरिग्गहितपोक्खरणिसदिसं, बलवारक्खा, न सक्का उपसङ्कमितुं, मा ते एतं रुच्चि, यथालद्धेनेव तुस्सस्सू’’ति. ‘‘सामि, रत्तिभागे अन्धकारे सति पुरिसस्स अगमनीयट्ठानं नाम नत्थी’’ति. इति सो ताय पुनप्पुनं कथेन्तिया किलेसवसेन तस्सा वचनं गहेत्वा ‘‘होतु भद्दे, मा चिन्तयित्था’’ति तं समस्सासेत्वा रत्तिभागे जीवितं परिच्चजित्वा नगरा निक्खमित्वा रञ्ञो कुसुम्भवत्थुं गन्त्वा वतिं मद्दित्वा अन्तोवत्थुं पाविसि. आरक्खमनुस्सा वतिसद्दं सुत्वा ‘‘चोरो चोरो’’ति परिवारेत्वा गहेत्वा परिभासित्वा कोट्टेत्वा बन्धित्वा पभाताय रत्तिया रञ्ञो दस्सेसुं. राजा ‘‘गच्छथ, नं सूले उत्तासेथा’’ति आह. अथ नं पच्छाबाहं बन्धित्वा वज्झभेरिया वज्जमानाय नगरा निक्खमापेत्वा सूले उत्तासेसुं. बलववेदना पवत्तन्ति, काका सीसे निलीयित्वा कणयग्गसदिसेहि तुण्हेहि अक्खीनि विज्झन्ति.

सो तथारूपम्पि दुक्खं अमनसिकरित्वा तमेव इत्थिं अनुस्सरित्वा ‘‘ताय नामम्हि घनपुप्फरत्तवत्थनिवत्थाय कण्ठे आसत्तबाहुयुगळाय सद्धिं कत्तिकरत्तिवारतो परिहीनो’’ति चिन्तेत्वा इमं गाथमाह –

१४७.

‘‘नयिदं दुक्खं अदुं दुक्खं, यं मं तुदति वायसो;

यं सामा पुप्फरत्तेन, कत्तिकं नानुभोस्सती’’ति.

तत्थ नयिदं दुक्खं अदुं दुक्खं, यं मं तुदति वायसोति यञ्च इदं सूले लग्गनपच्चयं कायिकचेतसिकदुक्खं, यञ्च लोहमयेहि विय तुण्डेहि वायसो तुदति, इदं सब्बम्पि मय्हं न दुक्खं, अदुं दुक्खं एतंयेव पन मे दुक्खन्ति अत्थो. कतरं? यं सामा पुप्फरत्तेन, कत्तिकं नानुभोस्सतीति, यं सा पियङ्गुसामा मम भरिया एकं कुसुम्भरत्तं निवासेत्वा एकं पारुपित्वा एवं घनपुप्फरत्तेन वत्थयुगेन अच्छन्ना मम कण्ठे गहेत्वा कत्तिकरत्तिवारं नानुभविस्सति, इदं मय्हं दुक्खं, एतदेव हि मं बाधतीति? सो एवं मातुगामं आरब्भ विप्पलपन्तोयेव कालं कत्वा निरये निब्बत्ति.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा जयम्पतिकाव इदानि जयम्पतिका, तं कारणं पच्चक्खं कत्वा ठिता आकासट्ठदेवता पन अहमेव अहोसि’’न्ति.

पुप्फरत्तजातकवण्णना सत्तमा.

[१४८] ८. सिङ्गालजातकवण्णना

नाहंपुनं न च पुनन्ति इदं सत्था जेतवने विहरन्तो किलेसनिग्गहं आरब्भ कथेसि. सावत्थियं किर पञ्चसतमत्ता सहायका महाविभवा सेट्ठिपुत्ता सत्थु धम्मदेसनं सुत्वा सासने उरं दत्वा पब्बजित्वा जेतवने अन्तोकोटिसन्थारे विहरिंसु. अथेकदिवसं तेसं अड्ढरत्तसमये किलेसनिस्सितो सङ्कप्पो उप्पज्जि. ते उक्कण्ठित्वा अत्तना जहितकिलेसे पुन गण्हितुं चित्तं उप्पादयिंसु. अथ सत्था अड्ढरत्तसमनन्तरे सब्बञ्ञुतञ्ञाणदण्डदीपकं उक्खिपित्वा ‘‘कतराय नु खो रतिया जेतवने भिक्खू विहरन्ती’’ति भिक्खूनं अज्झासयं ओलोकेन्तो तेसं भिक्खूनं अब्भन्तरे कामरागसङ्कप्पस्स उप्पन्नभावं अञ्ञासि. सत्था च नाम एकपुत्तिका इत्थी अत्तनो पुत्तं विय, एकचक्खुको पुरिसो चक्खुं विय अत्तनो सावके रक्खति. पुब्बण्हादीसु यस्मिं यस्मिं समये तेसं किलेसा उप्पज्जन्ति, ते तेसं किलेसे ततो परं वड्ढितुं अदत्वा तस्मिं तस्मिंयेव समये निग्गण्हाति. तेनस्स एतदहोसि ‘‘अयं चक्कवत्तिरञ्ञो अन्तोनगरेयेव चोरानं उप्पन्नकालो विय वत्तति, इदानेव तेसं धम्मदेसनं कत्वा ते किलेसे निग्गण्हित्वा अरहत्तं दस्सामी’’ति. सो सुरभिगन्धकुटितो निक्खमित्वा मधुरस्सरेन ‘‘आनन्दा’’ति आयस्मन्तं धम्मभण्डागारिकं आनन्दत्थेरं आमन्तेसि. थेरो ‘‘किं, भन्ते’’ति आगन्त्वा वन्दित्वा अट्ठासि. ‘‘आनन्द, यत्तका भिक्खू अन्तोकोटिसन्थारे विहरन्ति, सब्बेव गन्धकुटिपरिवेणे सन्निपातेही’’ति. एवं किरस्स अहोसि ‘‘सचाहं तेयेव पञ्चसते भिक्खू पक्कोसापेस्सामि. ‘सत्थारा नो अब्भन्तरे किलेसानं उप्पन्नभावो ञातो’ति संविग्गमानसा धम्मदेसनं सम्पटिच्छितुं न सक्खिस्सन्ती’’ति. तस्मा ‘‘सब्बे सन्निपातेही’’ति आह. थेरो ‘‘साधु, भन्ते’’ति अवापुरणं आदाय परिवेणेन परिवेणं आहिण्डित्वा सब्बे भिक्खू गन्धकुटिपरिवेणे सन्निपातेत्वा बुद्धासनं पञ्ञपेसि.

सत्था पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय सिलापथवियं पतिट्ठहमानो सिनेरु विय पञ्ञत्ते बुद्धासने निसीदि आवेळावेळा यमकयमका छब्बण्णघनबुद्धरस्मियो विस्सज्जेन्तो. तापि रस्मियो पातिमत्ता छत्तमत्ता कूटागारकुच्छिमत्ता छिज्जित्वा छिज्जित्वा गगनतले विज्जुलता विय सञ्चरिंसु, अण्णवकुच्छिं खोभेत्वा बालसूरियुग्गमनकालो विय अहोसि. भिक्खुसङ्घोपि सत्थारं वन्दित्वा गरुचित्तं पच्चुपट्ठपेत्वा रत्तकम्बलसाणिया परिक्खिपन्तो विय परिवारेत्वा निसीदि. सत्था ब्रह्मस्सरं निच्छारेन्तो भिक्खू आमन्तेत्वा ‘‘न, भिक्खवे, भिक्खुना नाम कामवितक्कं ब्यापादवितक्कं विहिंसावितक्कन्ति इमे तयो अकुसलवितक्के वितक्केतुं वट्टति. अन्तो उप्पन्नकिलेसो हि ‘परित्तको’ति अवमञ्ञितुं न वट्टति, किलेसो नाम पच्चामित्तसदिसो. पच्चामित्तो च खुद्दको नाम नत्थि, ओकासं लभित्वा विनासमेव पापेति, एवमेव अप्पमत्तकोपि किलेसो उप्पज्जित्वा वड्ढितुं लभन्तो महाविनासं पापेति. किलेसो नामेस हलाहलविसूपमो उप्पाटितच्छविगण्डसदिसो आसीविसपटिभागो असनिअग्गिसदिसो अल्लीयितुं न युत्तो आसङ्कितब्बो. उप्पन्नुप्पन्नक्खणेयेव पटिसङ्खानबलेन भावनाबलेन यथा मुहुत्तम्पि हदये अट्ठत्वा पदुमिनिपत्ता उदकबिन्दु विय विवट्टति, एवं पजहितब्बो. पोराणकपण्डि तापि अप्पमत्तकम्पि किलेसं गरहित्वा यथा पुन अब्भन्तरे नुप्पज्जति, एवं निग्गण्हिंसू’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सिङ्गालयोनियं पटिसन्धिं गहेत्वा अरञ्ञे नदीतीरे निवासं कप्पेसि. अथेको जरहत्थी गङ्गातीरे कालमकासि. सिङ्गालो गोचरप्पसुतो तं मतहत्थिसरीरं दिस्वा ‘‘महा मे गोचरो उप्पन्नो’’ति गन्त्वा तं सोण्डे डंसि, नङ्गलीसाय दट्ठकालो विय अहोसि. सो ‘‘नत्थेत्थ खादितब्बयुत्तक’’न्ति दन्तेसु डंसि, थम्भे दट्ठकालो विय अहोसि. कण्णे डंसि, सुप्पकोटियं दट्ठकालो विय अहोसि. उदरे डंसि, कुसूले दट्ठकालो विय अहोसि. पादे डंसि, उदुक्खले दट्ठकालो विय अहोसि. नङ्गुट्ठे डंसि, मुसले दट्ठकालो विय अहोसि. सो ‘‘एत्थापि नत्थि खादितब्बयुत्तक’’न्ति सब्बत्थ अस्सादं अलभन्तो वच्चमग्गे डंसि, मुदुपूवे दट्ठकालो विय अहोसि. सो ‘‘लद्धं दानि मे इमस्मिं सरीरे मुदु खादितब्बयुत्तकट्ठान’’न्ति ततो पट्ठाय खादन्तो अन्तोकुच्छिं पविसित्वा वक्कहदयादीनि खादित्वा पिपासितकाले लोहितं पिवित्वा निपज्जितुकामकाले उदरं पत्थरित्वा निपज्जति.

अथस्स एतदहोसि – ‘‘इदं हत्थिसरीरं मय्हं निवाससुखताय गेहसदिसं, खादितुकामताय सति पहूतमंसं, किं दानि मे अञ्ञत्थ कम्म’’न्ति सो अञ्ञत्थ अगन्त्वा हत्थिकुच्छियंयेव मंसं खादित्वा वसति. गच्छन्ते गच्छन्ते काले निदाघे वातसम्फस्सेन चेव सूरियरस्मिसन्तापेन च तं कुणपं सुस्सित्वा वलियो गण्हि, सिङ्गालस्स पविट्ठद्वारं पिहितं, अन्तोकुच्छियं अन्धकारो अहोसि. सिङ्गालस्स लोकन्तरिकनिवासो विय जातो. कुणपे सुस्सन्ते मंसम्पि सुस्सि, लोहितम्पि पच्छिज्जि. सो निक्खमनद्वारं अलभन्तो भयप्पत्तो हुत्वा सन्धावन्तो इतो चितो च पहरित्वा निक्खमनद्वारं परियेसमानो विचरति. एवं तस्मिं उक्खलियं पिट्ठपिण्डि विय अन्तोकुच्छियं पच्चमाने कतिपाहच्चयेन महामेघो पावस्सि. अथ नं कुणपं तेमेत्वा उट्ठाय पकतिसण्ठानेन अट्ठासि. वच्चमग्गो विवटो हुत्वा तारका विय पञ्ञायि. सिङ्गालो तं छिद्दं दिस्वा ‘‘इदानि मे जीवितं लद्ध’’न्ति याव हत्थिसीसा पटिक्कमित्वा वेगेन पक्खन्दित्वा वच्चमग्गं सीसेन पहरित्वा निक्खमि. तस्स सञ्छन्नसरीरत्ता सब्बलोमानि वच्चमग्गे अल्लीयिंसु. सो तालक्खन्धसदिसेन निल्लोमेन सरीरेन उब्बिग्गचित्तो मुहुत्तं धावित्वा निवत्तित्वा निसिन्नो सरीरं ओलोकेत्वा ‘‘इदं दुक्खं मय्हं न अञ्ञेन कतं, लोभहेतु पन लोभकारणा लोभं निस्साय मया एतं कतं, इतो दानि पट्ठाय न लोभवसिको भविस्सामि, पुन हत्थिसरीरं नाम न पविसिस्सामी’’ति संविग्गहदयो हुत्वा इमं गाथमाह –

१४८.

‘‘नाहं पुनं न च पुनं, न चापि अपुनप्पुनं;

हत्थिबोन्दिं पवेक्खामि, तथा हि भयतज्जितो’’ति.

तत्थ न चापि अपुनप्पुनन्ति अ-कारो निपातमत्तो. अयं पनेतिस्सा सकलायपि गाथाय अत्थो – अहञ्हि इतो पुन, ततो च पुनाति वुत्तवारतो पुन ततोपि च पुनप्पुनं वारणसरीरसङ्खातं हत्थिबोन्दिं न पवेक्खामि. किंकारणा? तथा हि भयतज्जितो, तथा हि अहं इमस्मिञ्ञेव पवेसने भयतज्जितो मरणभयेन सन्तासं संवेगं आपादितोति.

एवञ्च पन वत्वा ततोव पलायित्वा पुन तं वा अञ्ञं वा हत्थिसरीरं निवत्तित्वापि न ओलोकेसि. ततो पट्ठाय न लोभवसिको अहोसि.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘भिक्खवे, अन्तो उप्पन्नकिलेसस्स नाम वड्ढितुं अदत्वा तत्थ तत्थेव नं निग्गण्हितुं वट्टती’’ति वत्वा सच्चानि पकासेत्वा जातकं समोधानेसि. सच्चपरियोसाने पञ्चसतापि ते भिक्खू अरहत्ते पतिट्ठहिंसु, अवसेसेसु केचि सोतापन्ना, केचि सकदागामिनो, केचि अनागामिनो अहेसुं. तदा सिङ्गालो अहमेव अहोसिन्ति.

सिङ्गालजातकवण्णना अट्ठमा.

[१४९] ९. एकपण्णजातकवण्णना

एकपण्णो अयं रुक्खोति इदं सत्था वेसालिं उपनिस्साय महावने कूटागारसालायं विहरन्तो वेसालिकं दुट्ठलिच्छविकुमारं आरब्भ कथेसि. तस्मिञ्हि काले वेसालिनगरं गावुतगावुतन्तरे तीहि पाकारेहि परिक्खित्तं तीसु ठानेसु गोपुरट्टालकयुत्तं परमसोभग्गप्पत्तं. तत्थ निच्चकालं रज्जं कारेत्वा वसन्तानञ्ञेव राजूनं सत्त सहस्सानि सत्त सतानि सत्त च राजानो होन्ति, तत्तकायेव उपराजानो, तत्तका सेनापतिनो, तत्तका भण्डागारिका. तेसं राजकुमारानं अन्तरे एको दुट्ठलिच्छविकुमारो नाम अहोसि कोधनो चण्डो फरुसो साहसिको, दण्डेन घट्टितआसीविसो विय निच्चं पज्जलितो कोधेन. तस्स पुरतो द्वे तीणि वचनानि कथेतुं समत्थो नाम नत्थि. तं नेव मातापितरो, न ञातयो, न मित्तसुहज्जा सिक्खापेतुं सक्खिंसु. अथस्स मातापितूनं एतदहोसि ‘‘अयं कुमारो अतिफरुसो साहसिको, ठपेत्वा सम्मासम्बुद्धं अञ्ञो इमं विनेतुं समत्थो नाम नत्थि, बुद्धवेनेय्येन भवितब्ब’’न्ति. ते तं आदाय सत्थु सन्तिकं गन्त्वा वन्दित्वा आहंसु ‘‘भन्ते, अयं कुमारो चण्डो फरुसो कोधेन पज्जलति, इमस्स ओवादं देथा’’ति.

सत्था तं कुमारं ओवदि – ‘‘कुमार, इमेसु नाम सत्तेसु चण्डेन फरुसेन साहसिकेन विहेठकजातिकेन न भवितब्बं, फरुसवाचो च नाम विजातमातुयापि पितुनोपि पुत्तदारस्सपि भातिभगिनीनम्पि पजापतियापि मित्तबन्धवानम्पि अप्पियो होति अमनापो, डंसितुं आगच्छन्तो सप्पो विय, अटवियं उट्ठितचोरो विय, खादितुं आगच्छन्तो यक्खो विय च उब्बेजनीयो हुत्वा दुतियचित्तवारे निरयादीसु निब्बत्तति. दिट्ठेयेव च धम्मे कोधनो पुग्गलो मण्डितपसाधितोपि दुब्बण्णोव होति, पुण्णचन्दसस्सिरिकम्पिस्स मुखं जालाभिहतपदुमं विय मलग्गहितकञ्चनादासमण्डलं विय च विरूपं होति दुद्दसिकं. कोधं निस्साय हि सत्ता सत्थं आदाय अत्तनाव अत्तानं पहरन्ति, विसं खादन्ति, रज्जुया उब्बन्धन्ति, पपाता पपतन्ति. एवं कोधवसेन कालं कत्वा निरयादीसु उप्पज्जन्ति, विहेठकजातिकापि दिट्ठेव धम्मे गरहं पत्वा कायस्स भेदा निरयादीसु उप्पज्जन्ति, पुन मनुस्सत्तं लभित्वा विजातकालतो पट्ठाय रोगबहुलाव होन्ति. चक्खुरोगो सोतरोगोतिआदीसु च रोगेसु एकतो उट्ठाय एकस्मिं पतन्ति, रोगेन अपरिमुत्ताव हुत्वा निच्चं दुक्खिताव होन्ति, तस्मा सब्बेसु सत्तेसु मेत्तचित्तेन हितचित्तेन मुदुचित्तेन भवितब्बं. एवरूपो हि पुग्गलो निरयादिभयेहि न परिमुच्चती’’ति. सो कुमारो सत्थु ओवादं सुत्वा एकोवादेनेव निहतमानो दन्तो निब्बिसेवनो मेत्तचित्तो मुदुचित्तो अहोसि. अञ्ञं अक्कोसन्तम्पि पहरन्तम्पि निवत्तित्वा न ओलोकेसि, उद्धटदाठो विय सप्पो, अळच्छिन्नो विय कक्कटको, छिन्नविसाणो विय च उसभो अहोसि.

तस्स तं पवत्तिं ञत्वा भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, दुट्ठलिच्छविकुमारं सुचिरम्पि ओवदित्वा नेव मातापितरो, न ञातिमित्तादयो दमेतुं सक्खिंसु, सम्मासम्बुद्धो पन तं एकोवादेनेव दमेत्वा निब्बिसेवनं कत्वा मत्तवरवारणं विय समुग्गहितानेञ्जकारणं अकासि. याव सुभासितं चिदं – ‘हत्थिदमकेन, भिक्खवे, हत्थिदम्मो सारितो एकंयेव दिसं धावति पुरत्थिमं वा पच्छिमं वा उत्तरं वा दक्खिणं वा. अस्सदमकेन…पे… गोदमकेन…पे… दक्खिणं वा. तथागतेन हि, भिक्खवे, अरहता सम्मासम्बुद्धेन पुरिसदम्मो सारितो अट्ठ दिसा विधावति, रूपी रूपानि पस्सति. अयमेका दिसा…पे… सो वुच्चति ‘योग्गाचरियानं अनुत्तरो पुरिसदम्मसारथी’ति (म. नि. ३.३१२). न हि, आवुसो, सम्मासम्बुद्धेन सदिसो पुरिसदम्मसारथी नाम अत्थी’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेवेस मया एकोवादेनेव दमितो, पुब्बेपाहं इमं एकोवादेनेव दमेसि’’न्ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो उदिच्चब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो तक्कसिलायं तयो वेदे सब्बसिप्पानि च उग्गहेत्वा किञ्चि कालं घरावासं वसित्वा मातापितूनं अच्चयेन इसिपब्बज्जं पब्बजित्वा अभिञ्ञा च समापत्तियो च निब्बत्तेत्वा हिमवन्ते वासं कप्पेसि. तत्थ चिरं वसित्वा लोणम्बिलसेवनत्थाय जनपदं गन्त्वा बाराणसिं पत्वा राजुय्याने वसित्वा पुनदिवसे सुनिवत्थो सुपारुतो तापसाकप्पसम्पन्नो भिक्खाय नगरं पविसित्वा राजङ्गणं पापुणि. राजा सीहपञ्जरेन ओलोकेन्तो तं दिस्वा इरियापथे पसीदित्वा ‘‘अयं तापसो सन्तिन्द्रियो सन्तमानसो युगमत्तदसो, पदवारे पदवारे सहस्सत्थविकं ठपेन्तो विय सीहविजम्भितेन आगच्छति. सचे सन्तधम्मो नामेको अत्थि, इमस्स तेनब्भन्तरे भवितब्ब’’न्ति चिन्तेत्वा एकं अमच्चं ओलोकेसि. सो ‘‘किं करोमि, देवा’’ति आह. एतं ‘‘तापसं आनेही’’ति. सो ‘‘साधु, देवा’’ति बोधिसत्तं उपसङ्कमित्वा वन्दित्वा हत्थतो भिक्खाभाजनं गहेत्वा ‘‘किं, महापुञ्ञा’’ति वुत्ते ‘‘भन्ते, राजा तं पक्कोसती’’ति आह. बोधिसत्तो ‘‘न मयं राजकुलूपका, हेमवन्तिका नामम्हा’’ति आह. अमच्चो गन्त्वा तमत्थं रञ्ञो आरोचेसि. राजा ‘‘अञ्ञो अम्हाकं कुलूपको नत्थि, आनेहि न’’न्ति आह. अमच्चो गन्त्वा बोधिसत्तं वन्दित्वा याचित्वा राजनिवेसनं पवेसेसि.

राजा बोधिसत्तं वन्दित्वा समुस्सितसेतच्छत्ते कञ्चनपल्लङ्के निसीदापेत्वा अत्तनो पटियत्तं नानग्गरसभोजनं भोजेत्वा ‘‘कहं, भन्ते, वसथा’’ति पुच्छि. ‘‘हेमवन्तिका मयं, महाराजा’’ति. ‘‘इदानि कहं गच्छथा’’ति? ‘‘वस्सारत्तानुरूपं सेनासनं उपधारेम, महाराजा’’ति. ‘‘तेन हि, भन्ते, अम्हाकञ्ञेव उय्याने वसथा’’ति पटिञ्ञं गहेत्वा सयम्पि भुञ्जित्वा बोधिसत्तं आदाय उय्यानं गन्त्वा पण्णसालं मापेत्वा रत्तिट्ठानदिवाट्ठानापि कारेत्वा पब्बजितपरिक्खारे दत्वा उय्यानपालं पटिच्छापेत्वा नगरं पाविसि. ततो पट्ठाय बोधिसत्तो उय्याने वसति. राजापिस्स दिवसे दिवसे द्वत्तिक्खत्तुं उपट्ठानं गच्छति.

तस्स पन रञ्ञो दुट्ठकुमारो नाम पुत्तो अहोसि चण्डो फरुसो, नेव नं राजा दमेतुं असक्खि, न सेसञातका. अमच्चापि ब्राह्मणगहपतिकापि एकतो हुत्वा ‘‘सामि, मा एवं करि, एवं कातुं न लब्भा’’ति कुज्झित्वा कथेन्तापि कथं गाहापेतुं नासक्खिंसु. राजा चिन्तेसि ‘‘ठपेत्वा मम अय्यं हिमवन्ततापसं अञ्ञो इमं कुमारं दमेतुं समत्थो नाम नत्थि, सोयेव नं दमेस्सती’’ति. सो कुमारं आदाय बोधिसत्तस्स सन्तिकं गन्त्वा ‘‘भन्ते, अयं कुमारो चण्डो फरुसो , मयं इमं दमेतुं न सक्कोम, तुम्हे नं एकेन उपायेन सिक्खापेथा’’ति कुमारं बोधिसत्तस्स निय्यादेत्वा पक्कामि. बोधिसत्तो कुमारं गहेत्वा उय्याने विचरन्तो एकतो एकेन, एकतो एकेनाति द्वीहियेव पत्तेहि एकं निम्बपोतकं दिस्वा कुमारं आह – ‘‘कुमार, एतस्स ताव रुक्खपोतकस्स पण्णं खादित्वा रसं जानाही’’ति? सो तस्स एकं पत्तं खादित्वा रसं ञत्वा ‘‘धी’’ति सह खेळेन भूमियं नुट्ठाभि. ‘‘किं एतं, कुमारा’’ति वुत्ते ‘‘भन्ते, इदानेवेस रुक्खो हलाहलविसूपमो, वड्ढन्तो पन बहू मनुस्से मारेस्सती’’ति तं निम्बपोतकं उप्पाटेत्वा हत्थेहि परिमद्दित्वा इमं गाथमाह –

१४९.

‘‘एकपण्णो अयं रुक्खो, न भूम्या चतुरङ्गुलो;

फलेन विसकप्पेन, महायं किं भविस्सती’’ति.

तत्थ एकपण्णोति उभोसु पस्सेसु एकेकपण्णो. न भूम्या चतुरङ्गुलोति भूमितो चतुरङ्गुलमत्तम्पि न वड्ढितो. फलेनाति फलरसेन. विसकप्पेनाति हलाहलविससदिसेन. एवं खुद्दकोपि समानो एवरूपेन तित्तकेन पण्णेन समन्नागतोति अत्थो. महायं किं भविस्सतीति यदा पनायं वुद्धिप्पत्तो महा भविस्सति, तदा किं नाम भविस्सति, अद्धा मनुस्समारको भविस्सतीति एतं उप्पाटेत्वा मद्दित्वा छड्डेसिन्ति आह.

अथ नं बोधिसत्तो एतदवोच ‘‘कुमार, त्वं इमं निम्बपोतकं ‘इदानेव एवंतित्तको, महल्लककाले किं भविस्सति, कुतो इमं निस्साय वुड्ढी’ति उप्पाटेत्वा मद्दित्वा छड्डेसि? यथा त्वं एतस्मिं पटिपज्जि, एवमेव तव रट्ठवासिनोपि ‘अयं कुमारो दहरकालेयेव एवं चण्डो फरुसो, महल्लककाले रज्जं पत्वा किं नाम करिस्सति, कुतो अम्हाकं एतं निस्साय वुड्ढी’ति तव कुलसन्तकं रज्जं अदत्वा निम्बपोतकं विय तं उप्पाटेत्वा रट्ठा पब्बाजनीयकम्मं करिस्सन्ति, तस्मा निम्बरुक्खपटिभागतं हित्वा इतो पट्ठाय खन्तिमेत्तानुद्दयसम्पन्नो होही’’ति. सो ततो पट्ठाय निहतमानो निब्बिसेवनो खन्तिमेत्तानुद्दयसम्पन्नो हुत्वा बोधिसत्तस्स ओवादे ठत्वा पितु अच्चयेन रज्जं पत्वा दानादीनि पुञ्ञानि कत्वा यथाकम्मं अगमासि.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘न, भिक्खवे, इदानेवेस दुट्ठलिच्छविकुमारो मया दमितो, पुब्बेपाहं एतं दमेसिंयेवा’’ति वत्वा जातकं समोधानेसि – ‘‘तदा दुट्ठकुमारो अयं लिच्छविकुमारो अहोसि, राजा आनन्दो, ओवाददायकतापसो पन अहमेव अहोसि’’न्ति.

एकपण्णजातकवण्णना नवमा.

[१५०] १०. सञ्जीवजातकवण्णना

असन्तंयो पग्गण्हातीति इदं सत्था वेळुवने विहरन्तो अजातसत्तुस्स रञ्ञो असन्तपग्गहं आरब्भ कथेसि. सो हि बुद्धानं पटिकण्टकभूते दुस्सीले पापधम्मे देवदत्ते पसीदित्वा तं असन्तं असप्पुरिसं पग्गय्ह ‘‘तस्स सक्कारं करिस्सामी’’ति बहुं धनं परिच्चजित्वा गयासीसे विहारं कारेत्वा तस्सेव वचनं गहेत्वा पितरं धम्मराजानं सोतापन्नं अरियसावकं घातेत्वा अत्तनो सोतापत्तिमग्गस्स उपनिस्सयं भिन्दित्वा महाविनासं पत्तो. सो हि ‘‘देवदत्तो पथवियं पविट्ठो’’ति सुत्वा ‘‘कच्चि नु खो मम्पि पथवी गिलेय्या’’ति भीततसितो रज्जसुखं न लभति, सयने अस्सादसुखं न विन्दति, तिब्बकारणाभितुन्नो हत्थिपोतो विय कम्पमानो विचरति. सो पथविं फलमानं विय, अवीचिजालं निक्खमन्तिं विय, पथविया अत्तानं गिलियमानं विय, आदित्ताय लोहपथविया उत्तानकं निपज्जापेत्वा अयसूलेहि कोटियमानं विय च समनुपस्सि. तेनस्स पहटकुक्कुटस्सेव मुहुत्तम्पि कम्पमानस्स अवत्थानं नाम नाहोसि. सो सम्मासम्बुद्धं पस्सितुकामो खमापेतुकामो पञ्हं पुच्छितुकामो अहोसि, अत्तनो पन अपराधमहन्तताय उपसङ्कमितुं न सक्कोति.

अथस्स राजगहनगरे कत्तिकरत्तिवारे सम्पत्ते देवनगरं विय नगरे अलङ्कते महातले अमच्चगणपरिवुतस्स कञ्चनासने निसिन्नस्स जीवकं कोमारभच्चं अविदूरे निसिन्नं दिस्वा एतदहोसि ‘‘जीवकं गहेत्वा सम्मासम्बुद्धस्स सन्तिकं गमिस्सामि, न खो पन सक्का मया उजुकमेव वत्तुं ‘अहं, सम्म जीवक, सयं गन्तुं न सक्कोमि, एहि मं सत्थु सन्तिकं नेही’ति, परियायेन पन रत्तिसम्पदं वण्णेत्वा ‘कं नु ख्वज्ज मयं समणं वा ब्राह्मणं वा पयिरुपासेय्याम, यं नो पयिरुपासतं चित्तं पसीदेय्या’ति वक्खामि, तं सुत्वा अमच्चा अत्तनो अत्तनो सत्थारानं वण्णं कथेस्सन्ति, जीवकोपि सम्मासम्बुद्धस्स वण्णं कथेस्सति. अथ नं गहेत्वा सत्थु सन्तिकं गमिस्सामी’’ति. सो पञ्चहि पदेहि रत्तिं वण्णेसि ‘‘लक्खञ्ञा वत भो दोसिना रत्ति, अभिरूपा वत भो दोसिना रत्ति, दस्सनीया वत भो दोसिना रत्ति, पासादिका वत भो दोसिना रत्ति, रमणीया वत भो दोसिना रत्ति, कं नु ख्वज्ज मयं समणं वा ब्राह्मणं वा पयिरुपासेय्याम, यं नो पयिरुपासतं चित्तं पसीदेय्या’’ति (दी. नि. १.१५०).

अथेको अमच्चो पूरणकस्सपस्स वण्णं कथेसि, एको मक्खलिगोसालस्स, एको अजितकेसकम्बलस्स, एको पकुधकच्चायनस्स, एको सञ्चयस्स बेलट्ठपुत्तस्स, एको नाटपुत्तनिगण्ठस्साति . राजा तेसं कथं सुत्वा तुण्ही अहोसि. सो हि जीवकस्सेव महाअमच्चस्स कथं पच्चासीसति. जीवकोपि ‘‘रञ्ञा मं आरब्भ कथितेयेव जानिस्सामी’’ति अविदूरे तुण्ही निसीदि. अथ नं राजा आह ‘‘त्वं पन, सम्म जीवक, किं तुण्ही’’ति? तस्मिं खणे जीवको उट्ठायासना येन भगवा तेनञ्जलिं पणामेत्वा ‘‘एसो, देव, भगवा अरहं सम्मासम्बुद्धो अम्हाकं अम्बवने विहरति सद्धिं अड्ढतेळसेहि भिक्खुसतेहि. तं खो पन भगवन्तं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो’’ति नव अरहादिगुणे वत्वा जातितो पट्ठाय पुब्बनिमित्तादिभेदं भगवतो आनुभावं पकासेत्वा ‘‘तं भगवन्तं देवो पयिरुपासतु, धम्मं सुणातु, पञ्हं पुच्छतू’’ति आह.

राजा सम्पुण्णमनोरथो हुत्वा ‘‘तेन हि, सम्म जीवक, हत्थियानानि कप्पापेही’’ति यानानि कप्पापेत्वा महन्तेन राजानुभावेन जीवकम्बवनं गन्त्वा तत्थ मण्डलमाळे भिक्खुसङ्घपरिवुतं तथागतं दिस्वा सन्तवीचिमज्झे महानावं विय निच्चलं भिक्खुसङ्घं इतो चितो च अनुविलोकेत्वा ‘‘एवरूपा नाम मे परिसा न दिट्ठपुब्बा’’ति इरियापथेयेव पसीदित्वा सङ्घस्स अञ्जलिं पग्गण्हित्वा थुतिं कत्वा भगवन्तं वन्दित्वा एकमन्तं निसिन्नो सामञ्ञफलपञ्हं पुच्छि. अथस्स भगवा द्वीहि भाणवारेहि पटिमण्डितं सामञ्ञफलसुत्तं (दी. नि. १.१५० आदयो) कथेसि. सो सुत्तपरियोसाने अत्तमनो भगवन्तं खमापेत्वा उट्ठायासना पदक्खिणं कत्वा पक्कामि. सत्था अचिरपक्कन्तस्स रञ्ञो भिक्खू आमन्तेत्वा ‘‘खतायं, भिक्खवे, राजा, उपहतायं, भिक्खवे, राजा. सचायं , भिक्खवे, राजा इस्सरियस्स कारणा पितरं धम्मिकं धम्मराजानं जीविता न वोरोपेस्सथ, इमस्मिंयेव आसने विरजं वीतमलं धम्मचक्खुं उप्पज्जिस्सथ. देवदत्तं निस्साय असन्तपग्गहं कत्वा सोतापत्तिफला परिहीनो’’ति आह.

पुनदिवसे भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, अजातसत्तु किर असन्तपग्गहं कत्वा दुस्सीलं पापधम्मं देवदत्तं निस्साय पितुघातककम्मस्स कतत्ता सोतापत्तिफला परिहीनो, देवदत्तेन नासितो राजा’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, अजातसत्तु इदानेव असन्तपग्गहं कत्वा महाविनासं पत्तो, पुब्बेपेस असन्तपग्गहेनेव अत्तानं नासेसी’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो महाविभवे ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो तक्कसिलं गन्त्वा सब्बसिप्पानि उग्गण्हित्वा बाराणसियं दिसापामोक्खो आचरियो हुत्वा पञ्च माणवकसतानि सिप्पं वाचेसि. तेसु माणवेसु एको सञ्जीवो नाम माणवो अत्थि, बोधिसत्तो तस्स मतकुट्ठापनकमन्तं अदासि. सो उट्ठापनकमन्तमेव गहेत्वा पटिबाहनमन्तं पन अग्गहेत्वाव एकदिवसं माणवेहि सद्धिं दारुअत्थाय अरञ्ञं गन्त्वा एकं मतब्यग्घं दिस्वा माणवे आह ‘‘भो, इमं मतब्यग्घं उट्ठापेस्सामी’’ति. माणवा ‘‘न सक्खिस्ससी’’ति आहंसु. ‘‘पस्सन्तानञ्ञेव वो तं उट्ठापेस्सामी’’ति. ‘‘सचे, माणव, सक्कोसि, उट्ठापेही’’ति. एवञ्च पन वत्वा ते माणवा रुक्खं अभिरुहिंसु. सञ्जीवो मन्तं परिवत्तेत्वा मतब्यग्घं सक्खराहि पहरि, ब्यग्घो उट्ठाय वेगेनागन्त्वा सञ्जीवं गलनाळियं डंसित्वा जीवितक्खयं पापेत्वा तत्थेव पति, सञ्जीवोपि तत्थेव पति. उभोपि एकट्ठानेयेव मता निपज्जिंसु.

माणवा दारूनि आदाय आगन्त्वा तं पवत्तिं आचरियस्स आरोचेसुं. आचरियो माणवे आमन्तेत्वा ‘‘ताता, असन्तपग्गहकारा नाम अयुत्तट्ठाने सक्कारसम्मानं करोन्ता एवरूपं दुक्खं पटिलभन्तियेवा’’ति वत्वा इमं गाथमाह –

१५०.

‘‘असन्तं यो पग्गण्हाति, असन्तं चूपसेवति;

तमेव घासं कुरुते, ब्यग्घो सञ्जीविको यथा’’ति.

तत्थ असन्तन्ति तीहि दुच्चरितेहि समन्नागतं दुस्सीलं पापधम्मं. यो पग्गण्हातीति खत्तियादीसु यो कोचि एवरूपं दुस्सीलं पब्बजितं वा चीवरादिसम्पदानेन, गहट्ठं वा उपरज्जसेनापतिट्ठानादिसम्पदानेन पग्गण्हाति, सक्कारसम्मानं करोतीति अत्थो. असन्तं चूपसेवतीति यो च एवरूपं असन्तं दुस्सीलं उपसेवति भजति पयिरुपासति. तमेव घासं कुरुतेति तमेव असन्तपग्गण्हकं सो दुस्सीलो पापपुग्गलो घसति संखादति विनासं पापेति. कथं? ब्यग्घो सञ्जीविको यथाति, यथा सञ्जीवेन माणवेन मन्तं परिवत्तेत्वा मतब्यग्घो सञ्जीविको जीवितसम्पदानेन सम्पग्गहितो अत्तनो जीवितदायकं सञ्जीवमेव जीविता वोरोपेत्वा तत्थेव पातेसि, एवं अञ्ञोपि यो असन्तपग्गहं करोति, सो दुस्सीलो तं अत्तनो सम्पग्गाहकमेव विनासेति. एवं असन्तसम्पग्गाहका विनासं पापुणन्तीति.

बोधिसत्तो इमाय गाथाय माणवानं धम्मं देसेत्वा दानादीनि पुञ्ञानि कत्वा यथाकम्मं गतो.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा मतब्यग्घुट्ठापनको माणवो अजातसत्तु अहोसि, दिसापामोक्खो आचरियो पन अहमेव अहोसि’’न्ति.

सञ्जीवजातकवण्णना दसमा.

ककण्टकवग्गो पन्नरसमो.

तस्सुद्दानं –

गोधसिङ्गालविरोचं, नङ्गुट्ठराधकाकञ्च;

पुप्फरत्तञ्च सिङ्गालं, एकपण्णञ्च सञ्जीवं.

अथ वग्गुद्दानं –

अपण्णको सीलवग्गो, कुरुङ्गो च कुलावको;

अत्थकामो च आसीसो, इत्थीवरुणपायिम्हा.

लित्तो परोसतं हंचि, कुसनाळा सम्पदानो;

ककण्टको पन्नरस, सतपण्णास जातकाति.

एककनिपातवण्णना निट्ठिता.

(पठमो भागो निट्ठितो).