📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
जातक-अट्ठकथा
(दुतियो भागो)
२. दुकनिपातो
१. दळ्हवग्गो
[१५१] १. राजोवादजातकवण्णना
दळ्हं ¶ ¶ ¶ दळ्हस्स खिपतीति इदं सत्था जेतवने विहरन्तो राजोवादं आरब्भ कथेसि. सो तेसकुणजातके (जा. २.१७.१ आदयो) आवि भविस्सति. एकस्मिं पन दिवसे कोसलराजा एकं अगतिगतं दुब्बिनिच्छयं अड्डं विनिच्छिनित्वा भुत्तपातरासो अल्लहत्थोव अलङ्कतरथं अभिरुय्ह सत्थु सन्तिकं गन्त्वा फुल्लपदुमसस्सिरिकेसु पादेसु निपतित्वा सत्थारं वन्दित्वा एकमन्तं निसीदि. अथ नं सत्था एतदवोच – ‘‘हन्द कुतो नु त्वं, महाराज, आगच्छसि दिवा दिवस्सा’’ति. ‘‘भन्ते, अज्ज एकं अगतिगतं दुब्बिनिच्छयं अड्डं विनिच्छिनन्तो ¶ ओकासं अलभित्वा इदानि तं तीरेत्वा भुञ्जित्वा अल्लहत्थोव तुम्हाकं उपट्ठानं आगतोम्ही’’ति. सत्था ‘‘महाराज, धम्मेन समेन अड्डविनिच्छयं नाम कुसलं, सग्गमग्गो एस. अनच्छरियं खो पनेतं, यं तुम्हे मादिसस्स सब्बञ्ञुबुद्धस्स सन्तिका ओवादं लभमाना धम्मेन समेन अड्डं विनिच्छिनेय्याथ. एतदेव अच्छरियं, यं पुब्बे राजानो असब्बञ्ञूनम्पि पण्डितानं वचनं सुत्वा धम्मेन समेन ¶ अड्डं विनिच्छिनन्ता चत्तारि अगतिगमनानि वज्जेत्वा दस राजधम्मे अकोपेत्वा धम्मेन रज्जं कारेत्वा सग्गपुरं पूरयमाना अगमिंसू’’ति वत्वा तेन याचितो अतीतं आहरि.
अतीते ¶ बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स अग्गमहेसिया कुच्छिस्मिं पटिसन्धिं गहेत्वा लद्धगब्भपरिहारो सोत्थिना मातुकुच्छिम्हा निक्खमि. नामग्गहणदिवसे पनस्स ‘‘ब्रह्मदत्तकुमारो’’त्वेव नामं अकंसु. सो अनुपुब्बेन वयप्पत्तो सोळसवस्सकाले तक्कसिलं गन्त्वा सब्बसिप्पेसु निप्फत्तिं पत्वा पितु अच्चयेन रज्जे पतिट्ठाय धम्मेन समेन रज्जं कारेसि, छन्दादिवसेन अगन्त्वा विनिच्छयं अनुसासि. तस्मिं एवं धम्मेन रज्जं कारेन्ते अमच्चापि धम्मेनेव वोहारं विनिच्छिनिंसु. वोहारेसु धम्मेन विनिच्छयमानेसु कूटड्डकारका नाम नाहेसुं, तेसं अभावा अड्डत्थाय राजङ्गणे उपरवो पच्छिज्जि. अमच्चा दिवसम्पि विनिच्छयट्ठाने निसीदित्वा कञ्चि विनिच्छयत्थाय आगच्छन्तं अदिस्वा उट्ठाय पक्कमन्ति, विनिच्छयट्ठानं छड्डेतब्बभावं पापुणि.
बोधिसत्तो चिन्तेसि – ‘‘मयि धम्मेन रज्जं कारेन्ते विनिच्छयट्ठानं आगच्छन्ता नाम नत्थि, उपरवो पच्छिज्जि, विनिच्छयट्ठानं छड्डेतब्बभावं पत्तं, इदानि मया अत्तनो अगुणं परियेसितुं वट्टति ‘अयं नाम मे अगुणो’ति सुत्वा तं पहाय गुणेसुयेव वत्तिस्सामी’’ति. ततो पट्ठाय ‘‘अत्थि नु खो मे कोचि अगुणवादी’’ति परिग्गण्हन्तो अन्तोवळञ्जकानं अन्तरे कञ्चि अगुणवादिं अदिस्वा अत्तनो गुणकथमेव सुत्वा ‘‘एते मय्हं भयेनापि अगुणं अवत्वा गुणमेव वदेय्यु’’न्ति बहिवळञ्जनके परिग्गण्हन्तो तत्थापि अदिस्वा अन्तोनगरे परिग्गण्हि. बहिनगरे चतूसु द्वारेसु चतुगामके परिग्गण्हि. तत्थापि कञ्चि अगुणवादिं अदिस्वा अत्तनो गुणकथमेव सुत्वा ‘‘जनपदं परिग्गण्हिस्सामी’’ति अमच्चे रज्जं पटिच्छापेत्वा रथं आरुय्ह सारथिमेव गहेत्वा अञ्ञातकवेसेन नगरा निक्खमित्वा जनपदं परिग्गण्हमानो याव पच्चन्तभूमिं गन्त्वा कञ्चि अगुणवादिं ¶ अदिस्वा अत्तनो गुणकथमेव सुत्वा पच्चन्तसीमतो महामग्गेन नगराभिमुखोयेव निवत्ति.
तस्मिं ¶ ¶ पन काले बल्लिको नाम कोसलराजापि धम्मेन रज्जं कारेन्तो अगुणकथं गवेसन्तो हुत्वा अन्तोवळञ्जकादीसु अगुणवादिं अदिस्वा अत्तनो गुणकथमेव सुत्वा जनपदं परिग्गण्हन्तो तं पदेसं अगमासि. ते उभोपि एकस्मिं निन्नट्ठाने सकटमग्गे अभिमुखा अहेसुं, रथस्स उक्कमनट्ठानं नत्थि. अथ बल्लिकरञ्ञो सारथि बाराणसिरञ्ञो सारथिं ‘‘तव रथं उक्कमापेही’’ति आह. सोपि ‘‘अम्भो सारथि, तव रथं उक्कमापेहि, इमस्मिं रथे बाराणसिरज्जसामिको ब्रह्मदत्तमहाराजा निसिन्नो’’ति आह. इतरोपि नं ‘‘अम्भो सारथि, इमस्मिं रथे कोसलरज्जसामिको बल्लिकमहाराजा निसिन्नो, तव रथं उक्कमापेत्वा अम्हाकं रञ्ञो रथस्स ओकासं देही’’ति आह. बाराणसिरञ्ञो सारथि ‘‘अयम्पि किर राजायेव, किं नु खो कातब्ब’’न्ति चिन्तेन्तो ‘‘अत्थेसो उपायो’’ति वयं पुच्छित्वा ‘‘दहरस्स रथं उक्कमापेत्वा महल्लकस्स ओकासं दापेस्सामी’’ति सन्निट्ठानं कत्वा तं सारथिं कोसलरञ्ञो वयं पुच्छित्वा परिग्गण्हन्तो उभिन्नम्पि समानवयभावं ञत्वा रज्जपरिमाणं बलं धनं यसं जातिं गोत्तं कुलपदेसन्ति सब्बं पुच्छित्वा ‘‘उभोपि तियोजनसतिकस्स रज्जस्स सामिनो समानबलधनयसजातिगोत्तकुलपदेसा’’ति ञत्वा ‘‘सीलवन्तस्स ओकासं दस्सामी’’ति चिन्तेत्वा ‘‘भो सारथि, तुम्हाकं रञ्ञो सीलाचारो कीदिसो’’ति पुच्छि. सो ‘‘अयञ्च अयञ्च अम्हाकं रञ्ञो सीलाचारो’’ति अत्तनो रञ्ञो अगुणमेव गुणतो पकासेन्तो पठमं गाथमाह –
‘‘दळ्हं दळ्हस्स खिपति, बल्लिको मुदुना मुदुं;
साधुम्पि साधुना जेति, असाधुम्पि असाधुना;
एतादिसो अयं राजा, मग्गा उय्याहि सारथी’’ति.
तत्थ ¶ दळ्हं दळ्हस्स खिपतीति यो दळ्हो होति बलवदळ्हेन पहारेन वा वचनेन वा जिनितब्बो, तस्स दळ्हमेव पहारं वा वचनं वा खिपति. एवं दळ्होव हुत्वा तं जिनातीति दस्सेति. बल्लिकोति तस्स रञ्ञो नामं. मुदुना मुदुन्ति मुदुपुग्गलं सयम्पि मुदु हुत्वा मुदुनाव उपायेन जिनाति. साधुम्पि साधुना जेतीति ये साधू सप्पुरिसा, ते सयम्पि साधु हुत्वा साधुनाव ¶ उपायेन जिनाति. असाधुम्पि असाधुनाति ये पन असाधू, ते सयम्पि असाधु हुत्वा असाधुनाव उपायेन जिनातीति दस्सेति. एतादिसो अयं राजाति अयं अम्हाकं कोसलराजा सीलाचारेन एवरूपो. मग्गा उय्याहि सारथीति अत्तनो रथं मग्गा उक्कमापेत्वा उय्याहि, उप्पथेन याहि, अम्हाकं रञ्ञो मग्गं देहीति वदति.
अथ ¶ नं बाराणसिरञ्ञो सारथि ‘‘अम्भो, किं पन तया अत्तनो रञ्ञो गुणकथा कथिता’’ति वत्वा ‘‘आमा’’ति वुत्ते ‘‘यदि पन एते गुणाति वदसि, अगुणा पन कीदिसी’’ति वत्वा ‘‘एते ताव अगुणा होन्तु, तुम्हाकं पन रञ्ञो कीदिसो गुणो’’ति वुत्ते ‘‘तेन हि सुणाही’’ति दुतियं गाथमाह –
‘‘अक्कोधेन जिने कोधं, असाधुं साधुना जिने;
जिने कदरियं दानेन, सच्चेनालिकवादिनं;
एतादिसो अयं राजा, मग्गा उय्याहि सारथी’’ति.
तत्थ एतादिसोति एतेहि ‘‘अक्कोधेन जिने कोध’’न्तिआदिवसेन वुत्तेहि गुणेहि समन्नागतो. अयञ्हि कुद्धं पुग्गलं सयं अक्कोधो हुत्वा अक्कोधेन जिनाति, असाधुं पन सयं साधु हुत्वा साधुनाव उपायेन जिनाति, कदरियं थद्धमच्छरिं सयं दायको हुत्वा दानेन जिनाति. सच्चेनालिकवादिनन्ति मुसावादिं सयं सच्चवादी हुत्वा सच्चेन जिनाति. मग्गा उय्याहि सारथीति, सम्म सारथि, मग्गतो अपगच्छ. एवंविधसीलाचारगुणयुत्तस्स अम्हाकं रञ्ञो मग्गं देहि, अम्हाकं राजा मग्गस्स अनुच्छविकोति.
एवं वुत्ते बल्लिकराजा च सारथि च उभोपि रथा ओतरित्वा अस्से मोचेत्वा रथं अपनेत्वा बाराणसिरञ्ञो मग्गं अदंसु. बाराणसिराजा बल्लिकरञ्ञो ‘‘रञ्ञा नाम इदञ्चिदञ्च कातुं ¶ वट्टती’’ति ओवादं दत्वा बाराणसिं गन्त्वा दानादीनि पुञ्ञानि कत्वा जीवितपरियोसाने सग्गपुरं पूरेसि. बल्लिकराजापि तस्स ओवादं गहेत्वा जनपदं परिग्गहेत्वा अत्तनो अगुणवादिं अदिस्वाव सकनगरं गन्त्वा दानादीनि पुञ्ञानि कत्वा जीवितपरियोसाने सग्गपुरमेव पूरेसि.
सत्था ¶ कोसलराजस्स ओवादत्थाय इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा बल्लिकरञ्ञो सारथि मोग्गल्लानो अहोसि, बल्लिकराजा आनन्दो, बाराणसिरञ्ञो सारथि सारिपुत्तो, बाराणसिराजा पन अहमेव अहोसि’’न्ति.
राजोवादजातकवण्णना पठमा.
[१५२] २. सिङ्गालजातकवण्णना
असमेक्खितकम्मन्तन्ति ¶ इदं सत्था कूटागारसालायं विहरन्तो वेसालिवासिकं एकं न्हापितपुत्तं आरब्भ कथेसि. तस्स किर पिता राजूनं राजोरोधानं राजकुमारानं राजकुमारिकानञ्च मस्सुकरणकेससण्ठपनअट्ठपदट्ठपनादीनि सब्बकिच्चानि करोति सद्धो पसन्नो तिसरणगतो समादिन्नपञ्चसीलो, अन्तरन्तरे सत्थु धम्मं सुणन्तो कालं वीतिनामेति. सो एकस्मिं दिवसे राजनिवेसने कम्मं कातुं गच्छन्तो अत्तनो पुत्तं गहेत्वा गतो. सो तत्थ एकं देवच्छरापटिभागं अलङ्कतपटियत्तं लिच्छविकुमारिकं दिस्वा किलेसवसेन पटिबद्धचित्तो हुत्वा पितरा सद्धिं राजनिवेसना निक्खमित्वा ‘‘एतं कुमारिकं लभमानो जीविस्सामि, अलभमानस्स मे एत्थेव मरण’’न्ति आहारुपच्छेदं कत्वा मञ्चकं परिस्सजित्वा निपज्जि.
अथ नं पिता उपसङ्कमित्वा ‘‘तात, अवत्थुम्हि छन्दरागं मा करि, हीनजच्चो त्वं न्हापितपुत्तो, लिच्छविकुमारिका खत्तियधीता जातिसम्पन्ना, न सा तुय्हं अनुच्छविका, अञ्ञं ते जातिगोत्तेहि सदिसं कुमारिकं आनेस्सामी’’ति आह. सो पितु कथं न गण्हि. अथ नं माता भाता भगिनी चूळपिता चूळमाताति सब्बेपि ञातका चेव मित्तसुहज्जा च सन्निपतित्वा सञ्ञापेन्तापि सञ्ञापेतुं नासक्खिंसु. सो तत्थेव सुस्सित्वा परिसुस्सित्वा जीवितक्खयं पापुणि. अथस्स पिता सरीरकिच्चपेतकिच्चानि कत्वा तनुसोको ¶ ‘‘सत्थारं वन्दिस्सामी’’ति बहुं गन्धमालाविलेपनं गहेत्वा महावनं गन्त्वा सत्थारं पूजेत्वा वन्दित्वा एकमन्तं निसिन्नो ‘‘किं नु खो, उपासक, बहूनि दिवसानि न दिस्ससी’’ति वुत्ते तमत्थं आरोचेसि. सत्था ‘‘न खो, उपासक, इदानेव तव पुत्तो अवत्थुस्मिं ¶ छन्दरागं उप्पादेत्वा विनासं पापुणि, पुब्बेपि पत्तोयेवा’’ति वत्वा तेन याचितो अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो हिमवन्तपदेसे सीहयोनियं निब्बत्ति. तस्स छ कनिट्ठभातरो एका च भगिनी अहोसि, सब्बेपि कञ्चनगुहायं वसन्ति. तस्सा पन गुहाय अविदूरे रजतपब्बते एका फलिकगुहा अत्थि, तत्थेको सिङ्गालो वसति. अपरभागे सीहानं मातापितरो कालमकंसु. ते भगिनिं सीहपोतिकं कञ्चनगुहायं ठपेत्वा गोचराय पक्कमित्वा मंसं आहरित्वा तस्सा देन्ति. सो सिङ्गालो तं सीहपोतिकं दिस्वा पटिबद्धचित्तो अहोसि. तस्सा पन मातापितूनं धरमानकाले ओकासं नालत्थ, सो सत्तन्नम्पि तेसं गोचराय पक्कन्तकाले फलिकगुहाय ओतरित्वा कञ्चनगुहाय द्वारं गन्त्वा सीहपोतिकाय ¶ पुरतो लोकामिसपटिसंयुत्तं एवरूपं रहस्सकथं कथेसि – ‘‘सीहपोतिके, अहम्पि चतुप्पदो, त्वम्पि चतुप्पदा, त्वं मे पजापती होहि, अहं ते पति भविस्सामि, ते मयं समग्गा सम्मोदमाना वसिस्साम, त्वं इतो पट्ठाय मं किलेसवसेन सङ्गण्हाही’’ति. सा तस्स वचनं सुत्वा चिन्तेसि – ‘‘अयं सिङ्गालो चतुप्पदानं अन्तरे हीनो पटिकुट्ठो चण्डालसदिसो, मयं उत्तमराजकुलसम्मता, एस खो मया सद्धिं असब्भिं अननुच्छविकं कथं कथेति, अहं एवरूपं कथं सुत्वा जीवितेन किं करिस्सामि, नासावातं सन्निरुज्झित्वा मरिस्सामी’’ति. अथस्सा एतदहोसि – ‘‘मय्हं एवमेव मरणं अयुत्तं, भातिका ताव मे आगच्छन्तु, तेसं कथेत्वा ¶ मरिस्सामी’’ति. सिङ्गालोपि तस्सा सन्तिका पटिवचनं अलभित्वा ‘‘इदानि एसा मय्हं कुज्झती’’ति दोमनस्सप्पत्तो फलिकगुहायं पविसित्वा निपज्जि.
अथेको सीहपोतको महिंसवारणादीसु अञ्ञतरं वधित्वा मंसं खादित्वा भगिनिया भागं आहरित्वा ‘‘अम्म, मंसं खादस्सू’’ति आह. ‘‘भातिक, नाहं मंसं खादामि, मरिस्सामी’’ति. ‘‘किं कारणा’’ति? सा तं पवत्तिं आचिक्खि. ‘‘इदानि कहं सो सिङ्गालो’’ति च वुत्ते फलिकगुहायं निपन्नं सिङ्गालं ‘‘आकासे निपन्नो’’ति मञ्ञमाना ‘‘भातिक, किं न पस्ससि, एसो रजतपब्बते आकासे निपन्नो’’ति. सीहपोतको तस्स फलिकगुहायं निपन्नभावं अजानन्तो ‘‘आकासे निपन्नो’’ति सञ्ञी ¶ हुत्वा ‘‘मारेस्सामि न’’न्ति सीहवेगेन पक्खन्दित्वा फलिकगुहं हदयेनेव पहरि. सो हदयेन फलितेन तत्थेव जीवितक्खयं पत्वा पब्बतपादे पति. अथापरो आगच्छि, सा तस्सपि तथेव कथेसि. सोपि तथेव कत्वा जीवितक्खयं पत्वा पब्बतपादे पति.
एवं छसुपि भातिकेसु मतेसु सब्बपच्छा बोधिसत्तो आगच्छि. सा तस्सपि तं कारणं आरोचेत्वा ‘‘इदानि सो कुहि’’न्ति वुत्ते ‘‘एसो रजतपब्बतमत्थके आकासे निपन्नो’’ति आह. बोधिसत्तो चिन्तेसि – ‘‘सिङ्गालानं आकासे पतिट्ठा नाम नत्थि, फलिकगुहायं निपन्नको भविस्सती’’ति. सो पब्बतपादं ओतरित्वा छ भातिके मते दिस्वा ‘‘इमे अत्तनो बालताय परिग्गण्हनपञ्ञाय अभावेन फलिकगुहभावं अजानित्वा हदयेन पहरित्वा मता भविस्सन्ति, असमेक्खित्वा अतितुरितं करोन्तानं कम्मं नाम एवरूपं होती’’ति वत्वा पठमं गाथमाह –
‘‘असमेक्खितकम्मन्तं, तुरिताभिनिपातिनं;
सानि कम्मानि तप्पेन्ति, उण्हंवज्झोहितं मुखे’’ति.
तत्थ ¶ ¶ असमेक्खितकम्मन्तं, तुरिताभिनिपातिनन्ति यो पुग्गलो यं कम्मं कत्तुकामो होति, तत्थ दोसं असमेक्खित्वा अनुपधारेत्वा तुरितो हुत्वा वेगेनेव तं कम्मं कातुं अभिनिपतति पक्खन्दति पटिपज्जति, तं असमेक्खितकम्मन्तं तुरिताभिनिपातिनं एवं सानि कम्मानि तप्पेन्ति, सोचेन्ति किलमेन्ति. यथा किं? उण्हंवज्झोहितं मुखेति, यथा भुञ्जन्तेन ‘‘इदं सीतलं इदं उण्ह’’न्ति अनुपधारेत्वा उण्हं अज्झोहरणीयं मुखे अज्झोहरितं ठपितं मुखम्पि कण्ठम्पि कुच्छिम्पि दहति सोचेति किलमेति, एवं तथारूपं पुग्गलं सानि कम्मानि तप्पेन्ति.
इति सो सीहो इमं गाथं वत्वा ‘‘मम भातिका अनुपायकुसलताय ‘सिङ्गालं मारेस्सामा’ति अतिवेगेन पक्खन्दित्वा सयं मता, अहं पन एवरूपं अकत्वा सिङ्गालस्स फलिकगुहायं निपन्नस्सेव हदयं फालेस्सामी’’ति सिङ्गालस्स आरोहनओरोहनमग्गं सल्लक्खेत्वा तदभिमुखो हुत्वा तिक्खत्तुं सीहनादं नदि, पथविया सद्धिं आकासं एकनिन्नादं अहोसि. सिङ्गालस्स फलिकगुहायं निपन्नस्सेव सीततसितस्स हदयं फलि, सो तत्थेव जीवितक्खयं पापुणि.
सत्था ¶ ‘‘एवं सो सिङ्गालो सीहनादं सुत्वा जीवितक्खयं पत्तो’’ति वत्वा अभिसम्बुद्धो हुत्वा दुतियं गाथमाह –
‘‘सीहो च सीहनादेन, दद्दरं अभिनादयि;
सुत्वा सीहस्स निग्घोसं, सिङ्गालो दद्दरे वसं;
भीतो सन्तासमापादि, हदयञ्चस्स अप्फली’’ति.
तत्थ सीहोति चत्तारो सीहा – तिणसीहो, पण्डुसीहो, काळसीहो, सुरत्तहत्थपादो केसरसीहोति. तेसु केसरसीहो इध अधिप्पेतो. दद्दरं अभिनादयीति तेन असनिपातसद्दसदिसेन भेरवतरेन सीहनादेन तं रजतपब्बतं अभिनादयि एकनिन्नादं अकासि. दद्दरे वसन्ति फलिकमिस्सके रजतपब्बते वसन्तो. भीतो सन्तासमापादीति मरणभयेन भीतो चित्तुत्रासं आपादि. हदयञ्चस्स अप्फलीति तेन चस्स भयेन हदयं फलीति.
एवं ¶ ¶ सीहो सिङ्गालं जीवितक्खयं पापेत्वा भातरो एकस्मिं ठाने पटिच्छादेत्वा तेसं मतभावं भगिनिया आचिक्खित्वा तं समस्सासेत्वा यावजीवं कञ्चनगुहायं वसित्वा यथाकम्मं गतो.
सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने उपासको सोतापत्तिफले पतिट्ठहि. ‘‘तदा सिङ्गालो न्हापितपुत्तो अहोसि, सीहपोतिका लिच्छविकुमारिका, छ कनिट्ठभातरो अञ्ञतरथेरा अहेसुं, जेट्ठभातिकसीहो पन अहमेव अहोसि’’न्ति.
सिङ्गालजातकवण्णना दुतिया.
[१५३] ३. सूकरजातकवण्णना
चतुप्पदो अहं, सम्माति इदं सत्था जेतवने विहरन्तो अञ्ञतरं महल्लकत्थेरं आरब्भ कथेसि. एकस्मिञ्हि दिवसे रत्तिं धम्मस्सवने वत्तमाने सत्थरि गन्धकुटिद्वारे रमणीये सोपानफलके ठत्वा भिक्खुसङ्घस्स सुगतोवादं दत्वा गन्धकुटिं पविट्ठे धम्मसेनापति सत्थारं वन्दित्वा अत्तनो परिवेणं अगमासि. महामोग्गल्लानोपि परिवेणमेव गन्त्वा ¶ मुहुत्तं विस्समित्वा थेरस्स सन्तिकं आगन्त्वा पञ्हं पुच्छि, पुच्छितपुच्छितं धम्मसेनापति गगनतले पुण्णचन्दं उट्ठापेन्तो विय विस्सज्जेत्वा पाकटमकासि. चतस्सोपि परिसा धम्मं सुणमाना निसीदिंसु. तत्थेको महल्लकत्थेरो चिन्तेसि – ‘‘सचाहं इमिस्सा परिसाय मज्झे सारिपुत्तं आलुळेन्तो पञ्हं पुच्छिस्सामि, अयं मे परिसा ‘बहुस्सुतो अय’न्ति ञत्वा सक्कारसम्मानं करिस्सती’’ति परिसन्तरा उट्ठाय थेरं उपसङ्कमित्वा एकमन्तं ठत्वा ‘‘आवुसो सारिपुत्त, मयम्पि तं एकं पञ्हं पुच्छाम, अम्हाकम्पि ओकासं करोहि, देहि मे विनिच्छयं आवेधिकाय वा निवेधिकाय वा निग्गहे वा पग्गहे वा विसेसे वा पटिविसेसे वा’’ति आह. थेरो तं ओलोकेत्वा ‘‘अयं महल्लको इच्छाचारे ठितो तुच्छो न किञ्चि जानाती’’ति तेन सद्धिं अकथेत्वाव लज्जमानो बीजनिं ठपेत्वा आसना ओतरित्वा परिवेणं ¶ पाविसि, मोग्गल्लानत्थेरोपि अत्तनो परिवेणमेव अगमासि.
मनुस्सा उट्ठाय ‘‘गण्हथेतं तुच्छमहल्लकं, मधुरधम्मस्सवनं नो सोतुं न अदासी’’ति अनुबन्धिंसु. सो पलायन्तो विहारपच्चन्ते भिन्नपदराय वच्चकुटिया पतित्वा गूथमक्खितो अट्ठासि. मनुस्सा तं दिस्वा विप्पटिसारिनो हुत्वा सत्थु सन्तिकं अगमंसु. सत्था ते दिस्वा ‘‘किं ¶ उपासका अवेलाय आगतत्था’’ति पुच्छि, मनुस्सा तमत्थं आरोचेसुं. सत्था ‘‘न खो उपासका इदानेवेस महल्लको उप्पिलावितो हुत्वा अत्तनो बलं अजानित्वा महाबलेहि सद्धिं पयोजेत्वा गूथमक्खितो जातो, पुब्बेपेस उप्पिलावितो हुत्वा अत्तनो बलं अजानित्वा महाबलेहि सद्धिं पयोजेत्वा गूथमक्खितो अहोसी’’ति वत्वा तेहि याचितो अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सीहो हुत्वा हिमवन्तपदेसे पब्बतगुहाय वासं कप्पेसि. तस्सा अविदूरे एकं सरं निस्साय बहू सूकरा निवासं कप्पेसुं. तमेव सरं निस्साय तापसापि पण्णसालासु वासं कप्पेसुं. अथेकदिवसं सीहो महिंसवारणादीसु अञ्ञतरं वधित्वा यावदत्थं मंसं खादित्वा तं सरं ओतरित्वा पानीयं पिवित्वा उत्तरि. तस्मिं खणे एको थूलसूकरो तं सरं निस्साय गोचरं गण्हाति. सीहो तं दिस्वा ‘‘अञ्ञं एकदिवसं ¶ इमं खादिस्सामि, मं खो पन दिस्वा पुन न आगच्छेय्या’’ति तस्स अनागमनभयेन सरतो उत्तरित्वा एकेन पस्सेन गन्तुं आरभि. सूकरो ओलोकेत्वा ‘‘एस मं दिस्वा मम भयेन उपगन्तुं असक्कोन्तो भयेन पलायति, अज्ज मया इमिना सीहेन सद्धिं पयोजेतुं वट्टती’’ति सीसं उक्खिपित्वा तं युद्धत्थाय अव्हयन्तो पठमं गाथमाह –
‘‘चतुप्पदो अहं सम्म, त्वम्पि सम्म चतुप्पदो;
एहि सम्म निवत्तस्सु, किं नु भीतो पलायसी’’ति.
सीहो ¶ तस्स कथं सुत्वा ‘‘सम्म सूकर, अज्ज अम्हाकं तया सद्धिं सङ्गामो नत्थि, इतो पन सत्तमे दिवसे इमस्मिंयेव ठाने सङ्गामो होतू’’ति वत्वा पक्कामि. सूकरो ‘‘सीहेन सद्धिं सङ्गामेस्सामी’’ति हट्ठपहट्ठो तं पवत्तिं ञातकानं आरोचेसि. ते तस्स कथं सुत्वा भीततसिता ‘‘इदानि त्वं सब्बेपि अम्हे नासेस्ससि, अत्तनो बलं अजानित्वा सीहेन सद्धिं सङ्गामं कत्तुकामोति, सीहो आगन्त्वा सब्बेपि अम्हे जीवितक्खयं पापेस्सति, साहसिककम्मं मा करी’’ति आहंसु. सोपि भीततसितो ‘‘इदानि किं करोमी’’ति पुच्छि. सूकरा ‘‘सम्म, त्वं एतेसं तापसानं उच्चारभूमिं गन्त्वा पूतिगूथे सत्त दिवसानि सरीरं परिवट्टेत्वा सुक्खापेत्वा सत्तमे दिवसे सरीरं उस्सावबिन्दूहि तेमेत्वा सीहस्स आगमनतो पुरिमतरं गन्त्वा वातयोगं ञत्वा उपरिवाते तिट्ठ, सुचिजातिको सीहो तव सरीरगन्धं घायित्वा तुय्हं जयं दत्वा गमिस्सती’’ति आहंसु. सो तथा कत्वा सत्तमे दिवसे तत्थ अट्ठासि. सीहो तस्स सरीरगन्धं घायित्वा गूथमक्खितभावं ञत्वा ‘‘सम्म सूकर, सुन्दरो ते लेसो ¶ चिन्तितो, सचे त्वं गूथमक्खितो नाभविस्स, इधेव तं जीवितक्खयं अपापेस्सं, इदानि पन ते सरीरं नेव मुखेन डंसितुं, न पादेन पहरितुं सक्का, जयं ते दम्मी’’ति वत्वा दुतियं गाथमाह –
‘‘असुचि पूतिलोमोसि, दुग्गन्धो वासि सूकर;
सचे युज्जितुकामोसि, जयं सम्म ददामि ते’’ति.
तत्थ ¶ पूतिलोमोति मीळ्हमक्खितत्ता दुग्गन्धलोमो. दुग्गन्धो वासीति अनिट्ठजेगुच्छपटिकूलगन्धो हुत्वा वायसि. जयं, सम्म, ददामि तेति ‘‘तुय्हं जयं देमि, अहं पराजितो, गच्छ त्व’’न्ति वत्वा सीहो ततोव निवत्तित्वा गोचरं गहेत्वा सरे पानीयं पिवित्वा पब्बतगुहमेव गतो. सूकरोपि ‘‘सीहो मे जितो’’ति ञातकानं आरोचेसि ¶ . ते भीततसिता ‘‘पुन एकदिवसं आगच्छन्तो सीहो सब्बेव अम्हे जीवितक्खयं पापेस्सती’’ति पलायित्वा अञ्ञत्थ अगमंसु.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा सूकरो महल्लको अहोसि, सीहो पन अहमेव अहोसि’’न्ति.
सूकरजातकवण्णना ततिया.
[१५४] ४. उरगजातकवण्णना
इधूरगानं पवरो पविट्ठोति इदं सत्था जेतवने विहरन्तो सेणिभण्डनं आरब्भ कथेसि. कोसलरञ्ञो किर सेवका सेणिपमुखा द्वे महामत्ता अञ्ञमञ्ञं दिट्ठट्ठाने कलहं करोन्ति, तेसं वेरिभावो सकलनगरे पाकटो जातो. ते नेव राजा, न ञातिमित्ता समग्गे कातुं सक्खिंसु. अथेकदिवसं सत्था पच्चूससमये बोधनेय्यबन्धवे ओलोकेन्तो तेसं उभिन्नम्पि सोतापत्तिमग्गस्स उपनिस्सयं दिस्वा पुनदिवसे एककोव सावत्थियं पिण्डाय पविसित्वा तेसु एकस्स गेहद्वारे अट्ठासि. सो निक्खमित्वा पत्तं गहेत्वा सत्थारं अन्तोनिवेसनं पवेसेत्वा आसनं पञ्ञपेत्वा निसीदापेसि. सत्था निसीदित्वा तस्स मेत्ताभावनाय आनिसंसं कथेत्वा कल्लचित्ततं ञत्वा सच्चानि पकासेसि, सो सच्चपरियोसाने सोतापत्तिफले पतिट्ठहि.
सत्था ¶ तस्स सोतापन्नभावं ञत्वा तमेव पत्तं गाहापेत्वा उट्ठाय इतरस्स गेहद्वारं अगमासि. सोपि निक्खमित्वा सत्थारं वन्दित्वा ‘‘पविसथ, भन्ते’’ति घरं पवेसेत्वा निसीदापेसि. इतरोपि पत्तं गहेत्वा सत्थारा सद्धिंयेव पाविसि. सत्था तस्स एकादस मेत्तानिसंसे वण्णेत्वा कल्लचित्ततं ञत्वा सच्चानि पकासेसि, सच्चपरियोसाने सोपि सोतापत्तिफले पतिट्ठहि. इति ते उभोपि सोतापन्ना ¶ हुत्वा अञ्ञमञ्ञं अच्चयं दस्सेत्वा खमापेत्वा समग्गा सम्मोदमाना एकज्झासया अहेसुं. तं दिवसञ्ञेव च भगवतो सम्मुखाव एकतो भुञ्जिंसु. सत्था भत्तकिच्चं निट्ठापेत्वा विहारं अगमासि. ते बहूनि मालागन्धविलेपनानि चेव सप्पिमधुफाणितादीनि च आदाय सत्थारा सद्धिंयेव निक्खमिंसु. सत्था भिक्खुसङ्घेन वत्ते ¶ दस्सिते सुगतोवादं दत्वा गन्धकुटिं पाविसि.
भिक्खू सायन्हसमये धम्मसभायं सत्थु गुणकथं समुट्ठापेसुं ‘‘आवुसो, सत्था अदन्तदमको, ये नाम द्वे महामत्ते चिरं वायममानोपि नेव राजा समग्गे कातुं सक्खि, न ञातिमित्तादयो सक्खिंसु, ते एकदिवसेनेव तथागतेन दमिता’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेवाहं इमे द्वे जने समग्गे अकासिं, पुब्बेपेते मया समग्गा कतायेवा’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बाराणसियं उस्सवे घोसिते महासमज्जं अहोसि. बहू मनुस्सा चेव देवनागसुपण्णादयो च समज्जदस्सनत्थं सन्निपतिंसु. तत्रेकस्मिं ठाने एको नागो च सुपण्णो च समज्जं पस्समाना एकतो अट्ठंसु. नागो सुपण्णस्स सुपण्णभावं अजानन्तो अंसे हत्थं ठपेसि. सुपण्णो ‘‘केन मे अंसे हत्थो ठपितो’’ति निवत्तित्वा ओलोकेन्तो नागं सञ्जानि. नागोपि ओलोकेन्तो सुपण्णं सञ्जानित्वा मरणभयतज्जितो नगरा निक्खमित्वा नदीपिट्ठेन पलायि. सुपण्णोपि ‘‘तं गहेस्सामी’’ति अनुबन्धि. तस्मिं समये बोधिसत्तो तापसो हुत्वा तस्सा नदिया तीरे पण्णसालाय वसमानो दिवा दरथपटिप्पस्सम्भनत्थं उदकसाटिकं निवासेत्वा वक्कलं बहि ठपेत्वा नदिं ओतरित्वा न्हायति. नागो ‘‘इमं पब्बजितं निस्साय जीवितं लभिस्सामी’’ति पकतिवण्णं विजहित्वा मणिक्खन्धवण्णं मापेत्वा वक्कलन्तरं पाविसि. सुपण्णो अनुबन्धमानो तं तत्थ पविट्ठं दिस्वा वक्कले गरुभावेन अग्गहेत्वा बोधिसत्तं आमन्तेत्वा ‘‘भन्ते, अहं छातो, तुम्हाकं वक्कलं गण्हथ, इमं नागं खादिस्सामी’’ति इममत्थं पकासेतुं पठमं गाथमाह –
‘‘इधूरगानं ¶ ¶ ¶ पवरो पविट्ठो, सेलस्स वण्णेन पमोक्खमिच्छं;
ब्रह्मञ्च वण्णं अपचायमानो, बुभुक्खितो नो वितरामि भोत्तु’’न्ति.
तत्थ इधूरगानं पवरो पविट्ठोति इमस्मिं वक्कले उरगानं पवरो नागराजा पविट्ठो. सेलस्स वण्णेनाति मणिवण्णेन, मणिक्खन्धो हुत्वा पविट्ठोति अत्थो. पमोक्खमिच्छन्ति मम सन्तिका मोक्खं इच्छमानो. ब्रह्मञ्च वण्णं अपचायमानोति अहं पन तुम्हाकं ब्रह्मवण्णं सेट्ठवण्णं पूजेन्तो गरुं करोन्तो. बुभुक्खितो नो वितरामि भोत्तुन्ति एतं नागं वक्कलन्तरं पविट्ठं छातोपि समानो भक्खितुं न सक्कोमीति.
बोधिसत्तो उदके ठितोयेव सुपण्णराजस्स थुतिं कत्वा दुतियं गाथमाह –
‘‘सो ब्रह्मगुत्तो चिरमेव जीव, दिब्या च ते पातुभवन्तु भक्खा;
यो ब्रह्मवण्णं अपचायमानो, बुभुक्खितो नो वितरासि भोत्तु’’न्ति.
तत्थ सो ब्रह्मगुत्तोति सो त्वं ब्रह्मगोपितो ब्रह्मरक्खितो हुत्वा. दिब्या च ते पातुभवन्तु भक्खाति देवतानं परिभोगारहा भक्खा च तव पातुभवन्तु, मा पाणातिपातं कत्वा नागमंसखादको अहोसि.
इति बोधिसत्तो उदके ठितोव अनुमोदनं कत्वा उत्तरित्वा वक्कलं निवासेत्वा ते उभोपि गहेत्वा अस्समपदं गन्त्वा मेत्ताभावनाय वण्णं कथेत्वा द्वेपि जने समग्गे अकासि. ते ततो पट्ठाय समग्गा सम्मोदमाना सुखं वसिंसु.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा नागो च सुपण्णो च इमे द्वे महामत्ता अहेसुं, तापसो पन अहमेव अहोसि’’न्ति.
उरगजातकवण्णना चतुत्था.
[१५५] ५. भग्गजातकवण्णना
जीव ¶ ¶ ¶ वस्ससतं भग्गाति इदं सत्था जेतवनसमीपे पसेनदिकोसलेन रञ्ञा कारिते राजकारामे विहरन्तो अत्तनो खिपितकं आरब्भ कथेसि. एकस्मिञ्हि दिवसे सत्था राजकारामे चतुपरिसमज्झे निसीदित्वा धम्मं देसेन्तो खिपि. भिक्खू ‘‘जीवतु, भन्ते भगवा, जीवतु, सुगतो’’ति उच्चासद्दं महासद्दं अकंसु, तेन सद्देन धम्मकथाय अन्तरायो अहोसि. अथ खो भगवा भिक्खू आमन्तेसि – ‘‘अपि नु खो, भिक्खवे, खिपिते ‘जीवा’ति वुत्तो तप्पच्चया जीवेय्य वा मरेय्य वा’’ति? ‘‘नो हेतं भन्ते’’ति. ‘‘न, भिक्खवे, खिपिते ‘जीवा’ति वत्तब्बो, यो वदेय्य आपत्ति दुक्कटस्सा’’ति (चूळव. २८८). तेन खो पन समयेन मनुस्सा भिक्खूनं खिपिते ‘‘जीवथ, भन्ते’’ति वदन्ति, भिक्खू कुक्कुच्चायन्ता नालपन्ति. मनुस्सा उज्झायन्ति – ‘‘कथञ्हि नाम समणा सक्यपुत्तिया ‘जीवथ, भन्ते’ति वुच्चमाना नालपिस्सन्ती’’ति. भगवतो एतमत्थं आरोचेसुं. गिही, भिक्खवे, मङ्गलिका, अनुजानामि, भिक्खवे, गिहीनं ‘‘जीवथ, भन्ते’’ति वुच्चमानेन ‘‘चिरं जीवा’’ति वत्तुन्ति. भिक्खू भगवन्तं पुच्छिंसु – ‘‘भन्ते, जीवपटिजीवं नाम कदा उप्पन्न’’न्ति? सत्था ‘‘भिक्खवे, जीवपटिजीवं नाम पोराणकाले उप्पन्न’’न्ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो कासिरट्ठे एकस्मिं ब्राह्मणकुले निब्बत्ति. तस्स पिता वोहारं कत्वा जीविकं कप्पेति, सो सोळसवस्सुद्देसिकं बोधिसत्तं मणिकभण्डं उक्खिपापेत्वा गामनिगमादीसु चरन्तो बाराणसिं पत्वा दोवारिकस्स घरे भत्तं पचापेत्वा भुञ्जित्वा निवासट्ठानं अलभन्तो ‘‘अवेलाय आगता आगन्तुका कत्थ वसन्ती’’ति पुच्छि. अथ नं मनुस्सा ‘‘बहिनगरे एका साला अत्थि, सा पन अमनुस्सपरिग्गहिता. सचे इच्छथ, तत्थ वसथा’’ति आहंसु. बोधिसत्तो ‘‘एथ, तात, गच्छाम, मा यक्खस्स भायित्थ, अहं तं दमेत्वा तुम्हाकं पादेसु पातेस्सामी’’ति ¶ पितरं गहेत्वा तत्थ गतो. अथस्स पिता फलके निपज्जि, सयं पितु पादे सम्बाहन्तो निसीदि. तत्थ अधिवत्थो यक्खो द्वादस वस्सानि वेस्सवणं उपट्ठहित्वा तं सालं लभन्तो ‘‘इमं सालं पविट्ठमनुस्सेसु यो खिपिते ‘जीवा’ति वदति, यो च ‘जीवा’ति वुत्ते ‘पटिजीवा’ति वदति, ते जीवपटिजीवभाणिनो ¶ ठपेत्वा अवसेसे खादेय्यासी’’ति लभि. सो पिट्ठिवंसथूणाय वसति. सो ‘‘बोधिसत्तस्स पितरं खिपापेस्सामी’’ति अत्तनो आनुभावेन सुखुमचुण्णं विस्सज्जेसि, चुण्णो आगन्त्वा तस्स नासपुटे पाविसि. सो फलके निपन्नकोव खिपि, बोधिसत्तो न ‘‘जीवा’’ति ¶ आह. यक्खो तं खादितुं थूणाय ओतरति. बोधिसत्तो तं ओतरन्तं दिस्वा ‘‘इमिना मे पिता खिपापितो भविस्सति, अयं सो खिपिते ‘जीवा’ति अवदन्तं खादकयक्खो भविस्सती’’ति पितरं आरब्भ पठमं गाथमाह –
‘‘जीव वस्ससतं भग्ग, अपरानि च वीसतिं;
मा मं पिसाचा खादन्तु, जीव त्वं सरदोसत’’न्ति.
तत्थ भग्गाति पितरं नामेनालपति. अपरानि च वीसतिन्ति अपरानि च वीसति वस्सानि जीव. मा मं पिसाचा खादन्तूति मं पिसाचा मा खादन्तु. जीव त्वं सरदोसतन्ति त्वं पन वीसुत्तरं वस्ससतं जीवाति. सरदोसतञ्हि गणियमानं वस्ससतमेव होति, तं पुरिमेहि वीसाय सद्धिं वीसुत्तरं इध अधिप्पेतं.
यक्खो बोधिसत्तस्स वचनं सुत्वा ‘‘इमं ताव माणवं ‘जीवा’ति वुत्तत्ता खादितुं न सक्का, पितरं पनस्स खादिस्सामी’’ति पितु सन्तिकं अगमासि. सो तं आगच्छन्तं दिस्वा चिन्तेसि – ‘‘अयं सो ‘पटिजीवा’ति अभणन्तानं खादकयक्खो भविस्सति, पटिजीवं करिस्सामी’’ति. सो पुत्तं आरब्भ दुतियं गाथमाह –
‘‘त्वम्पि वस्ससतं जीवं, अपरानि च वीसतिं;
विसं पिसाचा खादन्तु, जीव त्वं सरदोसत’’न्ति.
तत्थ ¶ विसं पिसाचा खादन्तूति पिसाचा हलाहलविसं खादन्तु.
यक्खो तस्स वचनं सुत्वा ‘‘उभोपि मे न सक्का खादितु’’न्ति पटिनिवत्ति. अथ नं बोधिसत्तो पुच्छि – ‘‘भो यक्ख, कस्मा त्वं इमं सालं पविट्ठमनुस्से खादसी’’ति? ‘‘द्वादस वस्सानि वेस्सवणं उपट्ठहित्वा लद्धत्ता’’ति. ‘‘किं पन सब्बेव खादितुं लभसी’’ति? ‘‘जीवपटिजीवभाणिनो ठपेत्वा अवसेसे खादामी’’ति. ‘‘यक्ख, त्वं पुब्बेपि अकुसलं कत्वा कक्खळो ¶ फरुसो परविहिंसको हुत्वा निब्बत्तो, इदानिपि तादिसं कम्मं कत्वा तमो तमपरायणो भविस्सति, तस्मा इतो पट्ठाय पाणातिपातादीहि विरमस्सू’’ति तं यक्खं दमेत्वा निरयभयेन तज्जेत्वा पञ्चसु सीलेसु पतिट्ठापेत्वा यक्खं पेसनकारकं विय अकासि.
पुनदिवसे ¶ सञ्चरन्ता मनुस्सा यक्खं दिस्वा बोधिसत्तेन चस्स दमितभावं ञत्वा रञ्ञो आरोचेसुं – ‘‘देव, एको माणवो तं यक्खं दमेत्वा पेसनकारकं विय कत्वा ठितो’’ति. राजा बोधिसत्तं पक्कोसापेत्वा सेनापतिट्ठाने ठपेसि, पितु चस्स महन्तं यसं अदासि. सो यक्खं बलिपटिग्गाहकं कत्वा बोधिसत्तस्स ओवादे ठत्वा दानादीनि पुञ्ञानि कत्वा सग्गपुरं पूरेसि.
सत्था इमं धम्मदेसनं आहरित्वा ‘‘जीवपटिजीवं नाम तस्मिं काले उप्पन्न’’न्ति वत्वा जातकं समोधानेसि – ‘‘तदा यक्खो अङ्गुलिमालो अहोसि, राजा आनन्दो, पिता कस्सपो, पुत्तो पन अहमेव अहोसि’’न्ति.
भग्गजातकवण्णना पञ्चमा.
[१५६] ६. अलीनचित्तजातकवण्णना
अलीनचित्तं निस्सायाति इदं सत्था जेतवने विहरन्तो एकं ओस्सट्ठवीरियं भिक्खुं आरब्भ कथेसि. वत्थु एकादसनिपाते संवरजातके (जा. १.११.९७ आदयो) आविभविस्सति. सो पन भिक्खु सत्थारा ‘‘सच्चं किर त्वं, भिक्खु, वीरियं ओस्सजी’’ति वुत्ते ‘‘सच्चं, भगवा’’ति ¶ आह. अथ नं सत्था ‘‘ननु त्वं, भिक्खु, पुब्बे वीरियं अविस्सज्जेत्वा मंसपेसिसदिसस्स दहरकुमारस्स द्वादसयोजनिके बाराणसिनगरे रज्जं गहेत्वा अदासि, इदानि कस्मा एवरूपे सासने पब्बजित्वा वीरियं ओस्सजसी’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बाराणसितो अविदूरे वड्ढकीगामो अहोसि, तत्थ पञ्चसता वड्ढकी वसन्ति. ते नावाय ¶ उपरिसोतं गन्त्वा अरञ्ञे गेहसम्भारदारूनि कोट्टेत्वा तत्थेव एकभूमिकद्विभूमिकादिभेदे गेहसम्भारे सज्जेत्वा थम्भतो पट्ठाय सब्बदारूसु सञ्ञं कत्वा नदीतीरं नेत्वा नावं आरोपेत्वा अनुसोतेन नगरं आगन्त्वा ये यादिसानि गेहानि आकङ्खन्ति, तेसं तादिसानि कत्वा कहापणे गहेत्वा पुन तत्थेव गन्त्वा गेहसम्भारे आहरन्ति. एवं तेसं जीविकं कप्पेन्तानं एकस्मिं काले खन्धावारं बन्धित्वा दारूनि कोट्टेन्तानं अविदूरे एको हत्थी खदिरखाणुकं अक्कमि. तस्स सो खाणुको पादं विज्झि, बलववेदना वत्तन्ति, पादो उद्धुमायित्वा पुब्बं गण्हि. सो वेदनाप्पत्तो ¶ तेसं दारुकोट्टनसद्दं सुत्वा ‘‘इमे वड्ढकी निस्साय मय्हं सोत्थि भविस्सती’’ति मञ्ञमानो तीहि पादेहि तेसं सन्तिकं गन्त्वा अविदूरे निपज्जि, वड्ढकी तं उद्धुमातपादं दिस्वा उपसङ्कमित्वा पादे खाणुकं दिस्वा तिखिणवासिया खाणुकस्स समन्ततो ओधिं दत्वा रज्जुया बन्धित्वा आकड्ढन्ता खाणुं नीहरित्वा पुब्बं मोचेत्वा उण्होदकेन धोवित्वा तदनुरूपेहि भेसज्जेहि मक्खेत्वा नचिरस्सेव वणं फासुकं करिंसु.
हत्थी अरोगो हुत्वा चिन्तेसि – ‘‘मया इमे वड्ढकी निस्साय जीवितं लद्धं, इदानि तेसं मया उपकारं कातुं वट्टती’’ति. सो ततो पट्ठाय वड्ढकीहि सद्धिं ¶ रुक्खे नीहरति, तच्छेन्तानं परिवत्तेत्वा देति, वासिआदीनि उपसंहरति, सोण्डाय वेठेत्वा काळसुत्तकोटियं गण्हाति. वड्ढकीपिस्स भोजनवेलाय एकेकं पिण्डं देन्ता पञ्च पिण्डसतानि देन्ति. तस्स पन हत्थिस्स पुत्तो सब्बसेतो हत्थाजानीयपोतको अत्थि, तेनस्स एतदहोसि – ‘‘अहं एतरहि महल्लको. इदानि मया इमेसं वड्ढकीनं कम्मकरणत्ताय पुत्तं दत्वा गन्तुं वट्टती’’ति. सो वड्ढकीनं अनाचिक्खित्वाव अरञ्ञं पविसित्वा पुत्तं आनेत्वा ‘‘अयं हत्थिपोतको मम पुत्तो, तुम्हेहि मय्हं जीवितं दिन्नं, अहं वो वेज्जवेतनत्थाय इमं दम्मि, अयं तुम्हाकं इतो पट्ठाय कम्मानि करिस्सती’’ति वत्वा ‘‘इतो पट्ठाय, पुत्तक, यं मया कत्तब्बं कम्मं, तं त्वं करोही’’ति पुत्तं ओवदित्वा वड्ढकीनं दत्वा सयं अरञ्ञं पाविसि.
ततो पट्ठाय हत्थिपोतको वड्ढकीनं वचनकरो ओवादक्खमो हुत्वा सब्बकिच्चानि करोति. तेपि तं पञ्चहि पिण्डसतेहि पोसेन्ति, सो ¶ कम्मं कत्वा नदिं ओतरित्वा न्हत्वा कीळित्वा आगच्छति, वड्ढकीदारकापि तं सोण्डादीसु गहेत्वा उदकेपि थलेपि तेन सद्धिं कीळन्ति. आजानीया पन हत्थिनोपि अस्सापि पुरिसापि उदके उच्चारं वा पस्सावं वा न करोन्ति, तस्मा सोपि उदके उच्चारपस्सावं अकत्वा बहिनदीतीरेयेव करोति. अथेकस्मिं दिवसे उपरिनदिया देवो वस्सि, अथ सुक्खं हत्थिलण्डं उदकेन नदिं ओतरित्वा गच्छन्तं बाराणसीनगरतित्थे एकस्मिं गुम्बे लग्गेत्वा अट्ठासि. अथ रञ्ञो हत्थिगोपका ‘‘हत्थी न्हापेस्सामा’’ति पञ्च हत्थिसतानि नयिंसु. आजानीयलण्डस्स गन्धं घायित्वा एकोपि हत्थी नदिं ओतरितुं न उस्सहि. सब्बेपि नङ्गुट्ठं उक्खिपित्वा पलायितुं आरभिंसु, हत्थिगोपका हत्थाचरियानं आरोचेसुं. ते ‘‘उदके परिपन्थेन भवितब्ब’’न्ति उदकं सोधापेत्वा तस्मिं ¶ गुम्बे तं आजानीयलण्डं दिस्वा ‘‘इदमेत्थ कारण’’न्ति ञत्वा चाटिं आहरापेत्वा उदकस्स पूरेत्वा तं तत्थ मद्दित्वा हत्थीनं सरीरे सिञ्चापेसुं, सरीरानि सुगन्धानि अहेसुं. तस्मिं काले ते नदिं ओतरित्वा न्हायिंसु.
हत्थाचरिया ¶ रञ्ञो तं पवत्तिं आरोचेत्वा ‘‘तं हत्थाजानीयं परियेसित्वा आनेतुं वट्टति, देवा’’ति आहंसु. राजा नावासङ्घाटेहि नदिं पक्खन्दित्वा उद्धंगामीहि नावासङ्घाटेहि वड्ढकीनं वसनट्ठानं सम्पापुणि. हत्थिपोतको नदियं कीळन्तो भेरिसद्दं सुत्वा गन्त्वा वड्ढकीनं सन्तिके अट्ठासि. वड्ढकी रञ्ञो पच्चुग्गमनं कत्वा ‘‘देव, सचे दारूहि अत्थो, किं कारणा आगतत्थ, किं पेसेत्वा आहरापेतुं न वट्टती’’ति आहंसु. ‘‘नाहं, भणे, दारूनं अत्थाय आगतो, इमस्स पन हत्थिस्स अत्थाय आगतोम्ही’’ति. ‘‘गाहापेत्वा गच्छथ, देवा’’ति. हत्थिपोतको गन्तुं न इच्छि. ‘‘किं कारापेति, भणे, हत्थी’’ति? ‘‘वड्ढकीनं पोसावनिकं आहरापेति, देवा’’ति. ‘‘साधु, भणे’’ति राजा हत्थिस्स चतुन्नं पादानं सोण्डाय नङ्गुट्ठस्स च सन्तिके सतसहस्ससतसहस्सकहापणे ठपापेसि. हत्थी एत्तकेनापि अगन्त्वा सब्बवड्ढकीनं दुस्सयुगेसु वड्ढकीभरियानं निवासनसाटकेसु दिन्नेसु सद्धिंकीळितानं दारकानञ्च दारकपरिहारे कते निवत्तित्वा वड्ढकी च इत्थियो च दारके च ओलोकेत्वा रञ्ञा सद्धिं अगमासि.
राजा ¶ तं आदाय नगरं गन्त्वा नगरञ्च हत्थिसालञ्च अलङ्कारापेत्वा हत्थिं नगरं पदक्खिणं कारेत्वा हत्थिसालं पवेसेत्वा सब्बालङ्कारेहि अलङ्करित्वा अभिसेकं दत्वा ओपवय्हं कत्वा अत्तनो सहायट्ठाने ठपेत्वा उपड्ढरज्जं हत्थिस्स ¶ दत्वा अत्तना समानपरिहारं अकासि. हत्थिस्स आगतकालतो पट्ठाय रञ्ञो सकलजम्बुदीपे रज्जं हत्थगतमेव अहोसि. एवं काले गच्छन्ते बोधिसत्तो तस्स रञ्ञो अग्गमहेसिया कुच्छिम्हि पटिसन्धिं गण्हि. तस्सा गब्भपरिपाककाले राजा कालमकासि. हत्थी पन सचे रञ्ञो कालकतभावं जानेय्य, तत्थेवस्स हदयं फलेय्य, तस्मा हत्थिं रञ्ञो कालकतभावं अजानापेत्वाव उपट्ठहिंसु. रञ्ञो पन कालकतभावं सुत्वा ‘‘तुच्छं किर रज्ज’’न्ति अनन्तरसामन्तकोसलराजा महतिया सेनाय आगन्त्वा नगरं परिवारेसि. नगरवासिनो द्वारानि पिदहित्वा कोसलरञ्ञो सासनं पहिणिंसु – ‘‘अम्हाकं रञ्ञो अग्गमहेसी परिपुण्णगब्भा ‘इतो किर सत्तमे दिवसे पुत्तं विजायिस्सती’ति अङ्गविज्जापाठका आहंसु. सचे सा पुत्तं विजायिस्सति, मयं सत्तमे दिवसे युद्धं दस्साम, न रज्जं, एत्तकं कालं आगमेथा’’ति. राजा ‘‘साधू’’ति सम्पटिच्छि.
देवी सत्तमे दिवसे पुत्तं विजायि. तस्स नामग्गहणदिवसे पन महाजनस्स अलीनचित्तं पग्गण्हन्तो जातोति ‘‘अलीनचित्तकुमारो’’त्वेवस्स नामं अकंसु. जातदिवसतोयेव पनस्स पट्ठाय नागरा कोसलरञ्ञा सद्धिं युज्झिंसु. निन्नायकत्ता सङ्गामस्स महन्तम्पि बलं युज्झमानं थोकं थोकं ओसक्कति. अमच्चा देविया तमत्थं आरोचेत्वा ‘‘मयं ¶ एवं ओसक्कमाने बले पराजयभावस्स भायाम, अम्हाकं पन रञ्ञो कालकतभावं, पुत्तस्स जातभावं, कोसलरञ्ञो आगन्त्वा युज्झानभावञ्च रञ्ञो सहायको मङ्गलहत्थी न जानाति, जानापेम न’’न्ति पुच्छिंसु. सा ‘‘साधू’’ति सम्पटिच्छित्वा पुत्तं अलङ्करित्वा दुकूलचुम्बटके निपज्जापेत्वा पासादा ओरुय्ह अमच्चगणपरिवुता हत्थिसालं गन्त्वा बोधिसत्तं हत्थिस्स पादमूले ¶ निपज्जापेत्वा ‘‘सामि, सहायो ते कालकतो, मयं तुय्हं हदयफालनभयेन नारोचयिम्ह, अयं ते सहायस्स पुत्तो, कोसलराजा आगन्त्वा नगरं ¶ परिवारेत्वा तव पुत्तेन सद्धिं युज्झति, बलं ओसक्कति, तव पुत्तं त्वञ्ञेव वा मारेहि, रज्जं वास्स गण्हित्वा देही’’ति आह.
तस्मिं काले हत्थी बोधिसत्तं सोण्डाय परामसित्वा उक्खिपित्वा कुम्भे ठपेत्वा रोदित्वा बोधिसत्तं ओतारेत्वा देविया हत्थे निपज्जापेत्वा ‘‘कोसलराजं गण्हिस्सामी’’ति हत्थिसालतो निक्खमि. अथस्स अमच्चा वम्मं पटिमुञ्चित्वा अलङ्करित्वा नगरद्वारं अवापुरित्वा तं परिवारेत्वा निक्खमिंसु. हत्थी नगरा निक्खमित्वा कोञ्चनादं कत्वा महाजनं सन्तासेत्वा पलापेत्वा बलकोट्ठकं भिन्दित्वा कोसलराजानं चूळाय गहेत्वा आनेत्वा बोधिसत्तस्स पादमूले निपज्जापेत्वा मारणत्थायस्स उट्ठिते वारेत्वा ‘‘इतो पट्ठाय अप्पमत्तो होहि, ‘कुमारो दहरो’ति सञ्ञं मा करी’’ति ओवदित्वा उय्योजेसि. ततो पट्ठाय सकलजम्बुदीपे रज्जं बोधिसत्तस्स हत्थगतमेव जातं, अञ्ञो पटिसत्तु नाम उट्ठहितुं समत्थो नाहोसि. बोधिसत्तो सत्तवस्सिककाले अभिसेकं कत्वा अलीनचित्तराजा नाम हुत्वा धम्मेन रज्जं कारेत्वा जीवितपरियोसाने सग्गपुरं पूरेसि.
सत्था इमं अतीतं आहरित्वा अभिसम्बुद्धो हुत्वा इमं गाथाद्वयमाह –
‘‘अलीनचित्तं निस्साय, पहट्ठा महती चमू;
कोसलं सेनासन्तुट्ठं, जीवग्गाहं अगाहयि.
‘‘एवं निस्सयसम्पन्नो, भिक्खु आरद्धवीरियो;
भावयं कुसलं धम्मं, योगक्खेमस्स पत्तिया;
पापुणे अनुपुब्बेन, सब्बसंयोजनक्खय’’न्ति.
तत्थ ¶ अलीनचित्तं निस्सायाति अलीनचित्तं राजकुमारं निस्साय. पहट्ठा महती चमूति ‘‘पवेणीरज्जं नो दिट्ठ’’न्ति हट्ठतुट्ठा हुत्वा महती सेना. कोसलं सेनासन्तुट्ठन्ति कोसलराजानं ¶ सेन रज्जेन असन्तुट्ठं पररज्जलोभेन आगतं. जीवग्गाहं अगाहयीति अमारेत्वाव सा चमू तं राजानं हत्थिना जीवग्गाहं गण्हापेसि. एवं निस्सयसम्पन्नोति यथा सा चमू, एवं अञ्ञोपि कुलपुत्तो निस्सयसम्पन्नो कल्याणमित्तं ¶ बुद्धं वा बुद्धसावकं वा निस्सयं लभित्वा. भिक्खूति परिसुद्धाधिवचनमेतं. आरद्धवीरियोति पग्गहितवीरियो चतुदोसापगतेन वीरियेन समन्नागतो. भावयं कुसलं धम्मन्ति कुसलं निरवज्जं सत्ततिंसबोधिपक्खियसङ्खातं धम्मं भावेन्तो. योगक्खेमस्स पत्तियाति चतूहि योगेहि खेमस्स निब्बानस्स पापुणनत्थाय तं धम्मं भावेन्तो. पापुणे अनुपुब्बेन, सब्बसंयोजनक्खयन्ति एवं विपस्सनतो पट्ठाय इमं कुसलं धम्मं भावेन्तो सो कल्याणमित्तुपनिस्सयसम्पन्नो भिक्खु अनुपुब्बेन विपस्सनाञाणानि च हेट्ठिममग्गफलानि च पापुणन्तो परियोसाने दसन्नम्पि संयोजनानं खयन्ते उप्पन्नत्ता सब्बसंयोजनक्खयसङ्खातं अरहत्तं पापुणाति. यस्मा वा निब्बानं आगम्म सब्बसंयोजनानि खीयन्ति, तस्मा तम्पि सब्बसंयोजनक्खयमेव, एवं अनुपुब्बेन निब्बानसङ्खातं सब्बसंयोजनक्खयं पापुणातीति अत्थो.
इति भगवा अमतमहानिब्बानेन धम्मदेसनाय कूटं गहेत्वा उत्तरिपि सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने ओस्सट्ठवीरियो भिक्खु अरहत्ते पतिट्ठहि. ‘‘तदा माता महामाया, पिता सुद्धोदनमहाराजा अहोसि, रज्जं गहेत्वा दिन्नहत्थी अयं ओस्सट्ठवीरियो भिक्खु, हत्थिस्स पिता सारिपुत्तो, सामन्तकोसलराजा मोग्गल्लानो, अलीनचित्तकुमारो पन अहमेव अहोसि’’न्ति.
अलीनचित्तजातकवण्णना छट्ठा.
[१५७] ७. गुणजातकवण्णना
येन कामं पणामेतीति इदं सत्था जेतवने विहरन्तो आनन्दत्थेरस्स साटकसहस्सलाभं आरब्भ कथेसि. थेरस्स कोसलरञ्ञो अन्तेपुरे धम्मवाचनवत्थु हेट्ठा महासारजातके (जा. १.१.९२) आगतमेव. इति थेरे रञ्ञो अन्तेपुरे धम्मं वाचेन्ते रञ्ञो ¶ सहस्सग्घनिकानं साटकानं सहस्सं आहरियित्थ. राजा ततो पञ्च साटकसतानि पञ्चन्नं देवीसतानं अदासि. ता सब्बापि ते साटके ठपेत्वा पुनदिवसे आनन्दत्थेरस्स दत्वा सयं पुराणसाटकेयेव पारुपित्वा रञ्ञो पातरासट्ठानं अगमंसु.
राजा ¶ ¶ ‘‘मया तुम्हाकं सहस्सग्घनिका साटका दापिता, कस्मा तुम्हे ते अपारुपित्वाव आगता’’ति पुच्छि. ‘‘देव, अम्हेहि ते आनन्दत्थेरस्स दिन्ना’’ति. ‘‘आनन्दत्थेरेन सब्बे गहिता’’ति? ‘‘आम, देवा’’ति. ‘‘सम्मासम्बुद्धेन तिचीवरं अनुञ्ञातं, आनन्दत्थेरो दुस्सवणिज्जं मञ्ञे करिस्सति, अतिबहू तेन साटका गहिता’’ति थेरस्स कुज्झित्वा भुत्तपातरासो विहारं गन्त्वा थेरस्स परिवेणं पविसित्वा थेरं वन्दित्वा निसिन्नो पुच्छि – ‘‘अपि, भन्ते, अम्हाकं घरे इत्थियो तुम्हाकं सन्तिके धम्मं उग्गण्हन्ति वा सुणन्ति वा’’ति? ‘‘आम, महाराज, गहेतब्बयुत्तकं गण्हन्ति, सोतब्बयुत्तकं सुणन्ती’’ति. ‘‘किं ता सुणन्तियेव, उदाहु तुम्हाकं निवासनं वा पारुपनं वा ददन्ती’’ति? ‘‘ता अज्ज, महाराज, सहस्सग्घनिकानि पञ्च साटकसतानि अदंसू’’ति. ‘‘तुम्हेहि गहितानि तानि, भन्ते’’ति? ‘‘आम, महाराजा’’ति. ‘‘ननु, भन्ते, सत्थारा तिचीवरमेव अनुञ्ञात’’न्ति? ‘‘आम, महाराज, भगवता एकस्स भिक्खुनो तिचीवरमेव परिभोगसीसेन अनुञ्ञातं, पटिग्गहणं पन अवारितं, तस्मा मयापि अञ्ञेसं जिण्णचीवरिकानं दातुं ते साटका पटिग्गहिता’’ति. ‘‘ते पन भिक्खू तुम्हाकं सन्तिका साटके लभित्वा पोराणचीवरानि किं करिस्सन्ती’’ति? ‘‘पोराणसङ्घाटिं उत्तरासङ्गं करिस्सन्ती’’ति? ‘‘पोराणउत्तरासङ्गं किं करिस्सन्ती’’ति? ‘‘अन्तरवासकं करिस्सन्ती’’ति. ‘‘पोराणअन्तरवासकं किं करिस्सन्ती’’ति? ‘‘पच्चत्थरणं करिस्सन्ती’’ति. ‘‘पोराणपच्चत्थरणं किं करिस्सन्ती’’ति? ‘‘भुम्मत्थरणं करिस्सन्ती’’ति. ‘‘पोराणभुम्मत्थरणं ¶ किं करिस्सन्ती’’ति? ‘‘पादपुञ्छनं करिस्सन्ती’’ति. ‘‘पोराणपादपुञ्छनं किं करिस्सन्ती’’ति? ‘‘महाराज, सद्धादेय्यं नाम विनिपातेतुं न लब्भति, तस्मा पोराणपादपुञ्छनं वासिया कोट्टेत्वा मत्तिकाय मक्खेत्वा सेनासनेसु मत्तिकालेपनं करिस्सन्ती’’ति. ‘‘भन्ते, तुम्हाकं दिन्नं याव पादपुञ्छनापि नस्सितुं न लब्भती’’ति? ‘‘आम, महाराज, अम्हाकं दिन्नं नस्सितुं न लब्भति, परिभोगमेव होती’’ति.
राजा तुट्ठो सोमनस्सप्पत्तो हुत्वा इतरानिपि गेहे ठपितानि पञ्च साटकसतानि आहरापेत्वा थेरस्स दत्वा अनुमोदनं सुत्वा थेरं वन्दित्वा पदक्खिणं कत्वा पक्कामि. थेरो पठमलद्धानि पञ्च साटकसतानि जिण्णचीवरिकानं भिक्खूनं अदासि. थेरस्स पन पञ्चमत्तानि सद्धिविहारिकसतानि ¶ , तेसु एको दहरभिक्खु थेरस्स बहूपकारो परिवेणं सम्मज्जति, पानीयपरिभोजनीयं उपट्ठपेति, दन्तकट्ठं मुखोदकं न्हानोदकं देति, वच्चकुटिजन्ताघरसेनासनानि पटिजग्गति, हत्थपरिकम्मपादपरिकम्मपिट्ठिपरिकम्मादीनि करोति. थेरो पच्छा लद्धानि पञ्च साटकसतानि ‘‘अयं मे बहूपकारो’’ति युत्तवसेन सब्बानि तस्सेव अदासि. सोपि सब्बे ते साटके भाजेत्वा अत्तनो समानुपज्झायानं अदासि.
एवं ¶ सब्बेपि ते लद्धसाटका भिक्खू साटके छिन्दित्वा रजित्वा कणिकारपुप्फवण्णानि कासायानि निवासेत्वा च पारुपित्वा च सत्थारं उपसङ्कमित्वा वन्दित्वा एकमन्तं निसीदित्वा एवमाहंसु – ‘‘भन्ते, सोतापन्नस्स अरियसावकस्स मुखोलोकनदानं नाम अत्थी’’ति. ‘‘न, भिक्खवे, अरियसावकानं मुखोलोकनदानं नाम अत्थी’’ति. ‘‘भन्ते, अम्हाकं उपज्झायेन धम्मभण्डागारिकत्थेरेन सहस्सग्घनिकानं साटकानं पञ्च सतानि एकस्सेव दहरभिक्खुनो दिन्नानि, सो पन अत्तना लद्धे भाजेत्वा अम्हाकं अदासी’’ति. ‘‘न, भिक्खवे, आनन्दो मुखोलोकनभिक्खं देति ¶ , सो पनस्स भिक्खु बहूपकारो, तस्मा अत्तनो उपकारस्स उपकारवसेन गुणवसेन युत्तवसेन ‘उपकारस्स नाम पच्चुपकारो कातुं वट्टती’ति कतञ्ञुकतवेदिभावेन अदासि. पोराणकपण्डितापि हि अत्तनो उपकारानञ्ञेव पच्चुपकारं करिंसू’’ति वत्वा तेहि याचितो अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सीहो हुत्वा पब्बतगुहायं वसति. सो एकदिवसं गुहाय निक्खमित्वा पब्बतपादं ओलोकेसि, तं पन पब्बतपादं परिक्खिपित्वा महासरो अहोसि. तस्स एकस्मिं उन्नतट्ठाने उपरिथद्धकद्दमपिट्ठे मुदूनि हरिततिणानि जायिंसु. ससका चेव हरिणादयो च सल्लहुकमिगा कद्दममत्थके विचरन्ता तानि खादन्ति. तं दिवसम्पि एको मिगो तानि खादन्तो विचरति. सीहो ‘‘तं मिगं गण्हिस्सामी’’ति पब्बतमत्थका उप्पतित्वा सीहवेगेन पक्खन्दि, मिगो मरणभयतज्जितो विरवन्तो पलायि. सीहो वेगं सन्धारेतुं असक्कोन्तो कललपिट्ठे निपतित्वा ¶ ओसीदित्वा उग्गन्तुं असक्कोन्तो चत्तारो पादा थम्भा विय ओसीदित्वा सत्ताहं निराहारो अट्ठासि.
अथ नं एको सिङ्गालो गोचरप्पसुतो तं दिस्वा भयेन पलायि. सीहो तं पक्कोसित्वा ‘‘भो सिङ्गाल, मा पलायि, अहं कलले लग्गो, जीवितं मे देही’’ति आह. सिङ्गालो तस्स सन्तिकं गन्त्वा ‘‘अहं तं उद्धरेय्यं, उद्धटो पन मं खादेय्यासीति भायामी’’ति आह. ‘‘मा भायि, नाहं तं खादिस्सामि, महन्तं पन ते गुणं करिस्सामि, एकेनुपायेन मं उद्धराही’’ति. सिङ्गालो तस्स पटिञ्ञं गहेत्वा चतुन्नं पादानं समन्ता कलले अपनेत्वा चतुन्नम्पि पादानं चतस्सो मातिका खणित्वा ¶ उदकाभिमुखं अकासि, उदकं पविसित्वा कललं मुदुं अकासि. तस्मिं खणे सिङ्गालो सीहस्स उदरन्तरं अत्तनो सीसं पवेसेत्वा ‘‘वायामं करोहि, सामी’’ति उच्चासद्दं करोन्तो सीसेन उदरं पहरि. सीहो वेगं जनेत्वा कलला उग्गन्त्वा पक्खन्दित्वा थले अट्ठासि. सो मुहुत्तं विस्समित्वा सरं ओरुय्ह कद्दमं धोवित्वा न्हायित्वा दरथं पटिप्पस्सम्भेत्वा एकं महिंसं वधित्वा दाठाहि ओविज्झित्वा मंसं ¶ उब्बत्तेत्वा ‘‘खाद, सम्मा’’ति सिङ्गालस्स पुरतो ठपेत्वा तेन खादिते पच्छा अत्तना खादि. पुन सिङ्गालो एकं मंसपेसिं डंसित्वा गण्हि. ‘‘इदं किमत्थाय, सम्मा’’ति च वुत्ते ‘‘तुम्हाकं दासी अत्थि, तस्सा भागो भविस्सती’’ति आह. सीहो ‘‘गण्हाही’’ति वत्वा सयम्पि सीहिया अत्थाय मंसं गण्हित्वा ‘‘एहि, सम्म, अम्हाकं पब्बतमुद्धनि ठत्वा सखिया वसनट्ठानं गमिस्सामा’’ति वत्वा तत्थ गन्त्वा मंसं खादापेत्वा सिङ्गालञ्च सिङ्गालिञ्च अस्सासेत्वा ‘‘इतो पट्ठाय इदानि अहं तुम्हे पटिजग्गिस्सामी’’ति अत्तनो वसनट्ठानं नेत्वा गुहाय द्वारे अञ्ञिस्सा गुहाय वसापेसि. ते ततो पट्ठाय गोचराय गच्छन्ता सीहिञ्च सिङ्गालिञ्च ठपेत्वा सिङ्गालेन सद्धिं गन्त्वा नानामिगे वधित्वा उभोपि तत्थेव मंसं खादित्वा इतरासम्पि द्विन्नं आहरित्वा देन्ति.
एवं काले गच्छन्ते सीही द्वे पुत्ते विजायि, सिङ्गालीपि द्वे पुत्ते विजायि. ते सब्बेपि समग्गवासं वसिंसु. अथेकदिवसं सीहिया एतदहोसि – ‘‘अयं सीहो सिङ्गालञ्च सिङ्गालिञ्च सिङ्गालपोतके च अतिविय पियायति, नूनमस्स सिङ्गालिया सद्धिं सन्थवो अत्थि, तस्मा एवं सिनेहं करोति, यंनूनाहं इमं पीळेत्वा तज्जेत्वा इतो पलापेय्य’’न्ति ¶ . सा सीहस्स सिङ्गालं गहेत्वा गोचराय गतकाले सिङ्गालिं पीळेसि तज्जेसि ‘‘किंकारणा इमस्मिं ठाने वसति ¶ , न पलायसी’’ति? पुत्तापिस्सा सिङ्गालिपुत्ते तथेव तज्जयिंसु. सिङ्गाली तमत्थं सिङ्गालस्स कथेत्वा ‘‘सीहस्स वचनेन एताय एवं कतभावम्पि न जानाम, चिरं वसिम्हा, नासापेय्यापि नो, अम्हाकं वसनट्ठानमेव गच्छामा’’ति आह. सिङ्गालो तस्सा वचनं सुत्वा सीहं उपसङ्कमित्वा आह – ‘‘सामि, चिरं अम्हेहि तुम्हाकं सन्तिके निवुत्थं, अतिचिरं वसन्ता नाम अप्पिया होन्ति, अम्हाकं गोचराय पक्कन्तकाले सीही सिङ्गालिं विहेठेति ‘इमस्मिं ठाने कस्मा वसथ, पलायथा’ति तज्जेति, सीहपोतकापि सिङ्गालपोतके तज्जेन्ति. यो नाम यस्स अत्तनो सन्तिके वासं न रोचेति, तेन सो ‘याही’ति नीहरितब्बोव, विहेठनं नाम किमत्थिय’’न्ति वत्वा पठमं गाथमाह –
‘‘येन कामं पणामेति, धम्मो बलवतं मिगी;
उन्नदन्ती विजानाहि, जातं सरणतो भय’’न्ति.
तत्थ येन कामं पणामेति, धम्मो बलवतन्ति बलवा नाम इस्सरो अत्तनो सेवकं येन दिसाभागेन इच्छति, तेन दिसाभागेन सो पणामेति नीहरति. एस धम्मो बलवतं अयं इस्सरानं सभावो पवेणिधम्मोव, तस्मा सचे अम्हाकं वासं न रोचेथ, उजुकमेव नो नीहरथ ¶ , विहेठनेन को अत्थोति दीपेन्तो एवमाह. मिगीति सीहं आलपति. सो हि मिगराजताय मिगा अस्स अत्थीति मिगी. उन्नदन्तीतिपि तमेव आलपति. सो हि उन्नतानं दन्तानं अत्थिताय उन्नता दन्ता अस्स अत्थीति उन्नदन्ती. ‘‘उन्नतदन्ती’’तिपि पाठोयेव. विजानाहीति ‘‘एस इस्सरानं धम्मो’’ति एवं जानाहि. जातं सरणतो भयन्ति अम्हाकं तुम्हे पतिट्ठानट्ठेन सरणं, तुम्हाकञ्ञेव सन्तिका भयं जातं, तस्मा अत्तनो वसनट्ठानमेव गमिस्सामाति दीपेति.
अपरो नयो – तव मिगी सीही उन्नदन्तीमम पुत्तदारं तज्जेन्ती येन कामं पणामेति, येन येनाकारेन इच्छति, तेन पणामेति पवत्तति, विहेठेतिपि ¶ पलापेतिपि, एवं त्वं विजानाहि, तत्थ किं सक्का अम्हेहि कातुं. धम्मो बलवतं एस बलवन्तानं सभावो, इदानि मयं गमिस्साम. कस्मा? जातं सरणतो भयन्ति.
तस्स ¶ वचनं सुत्वा सीहो सीहिं आह – ‘‘भद्दे, असुकस्मिं नाम काले मम गोचरत्थाय गन्त्वा सत्तमे दिवसे इमिना सिङ्गालेन इमाय च सिङ्गालिया सद्धिं आगतभावं सरसी’’ति. ‘‘आम, सरामी’’ति. ‘‘जानासि पन मय्हं सत्ताहं अनागमनस्स कारण’’न्ति? ‘‘न जानामि, सामी’’ति. ‘‘भद्दे, अहं ‘एकं मिगं गण्हिस्सामी’ति विरज्झित्वा कलले लग्गो, ततो निक्खमितुं असक्कोन्तो सत्ताहं निराहारो अट्ठासिं, स्वाहं इमं सिङ्गालं निस्साय जीवितं लभिं, अयं मे जीवितदायको सहायो. मित्तधम्मे ठातुं समत्थो हि मित्तो दुब्बलो नाम नत्थि, इतो पट्ठाय मय्हं सहायस्स च सहायिकाय च पुत्तकानञ्च एवरूपं अवमानं मा अकासी’’ति वत्वा सीहो दुतियं गाथमाह –
‘‘अपि चेपि दुब्बलो मित्तो, मित्तधम्मेसु तिट्ठति;
सो ञातको च बन्धु च, सो मित्तो सो च मे सखा;
दाठिनि मातिमञ्ञित्थो, सिङ्गालो मम पाणदो’’ति.
तत्थ अपि चेपीति एको अपिसद्दो अनुग्गहत्थो, एको सम्भावनत्थो. तत्रायं योजना – दुब्बलोपि चे मित्तो मित्तधम्मेसु अपि तिट्ठति, सचे ठातुं सक्कोति, सो ञातको च बन्धु च, सो मेत्तचित्तताय मित्तो, सो च मे सहायट्ठेन सखा. दाठिनि मातिमञ्ञित्थोति, भद्दे, दाठासम्पन्ने सीहि मा मय्हं सहायं वा सहायिं वा अतिमञ्ञि, अयञ्हि सिङ्गालो मम पाणदोति.
सा ¶ तस्स वचनं सुत्वा सिङ्गालिं खमापेत्वा ततो पट्ठाय सपुत्ताय ताय सद्धिं समग्गवासं वसि. सीहपोतकापि सिङ्गालपोतकेहि सद्धिं कीळमाना सम्मोदमाना मातापितूनं अतिक्कन्तकालेपि ¶ मित्तभावं अभिन्दित्वा सम्मोदमाना वसिंसु. तेसं किर सत्तकुलपरिवट्टे अभिज्जमाना मेत्ति अगमासि.
सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि – सच्चपरियोसाने केचि सोतापन्ना, केचि सकदागामिनो, केचि अनागामिनो, केचि अरहन्तो अहेसुं. ‘‘तदा सिङ्गालो आनन्दो अहोसि, सीहो पन अहमेव अहोसि’’न्ति.
गुणजातकवण्णना सत्तमा.
[१५८] ८. सुहनुजातकवण्णना
नयिदं ¶ विसमसीलेनाति इदं सत्था जेतवने विहरन्तो द्वे चण्डभिक्खू आरब्भ कथेसि. तस्मिञ्हि समये जेतवनेपि एको भिक्खु चण्डो अहोसि फरुसो साहसिको जनपदेपि. अथेकदिवसं जानपदो भिक्खु केनचिदेव करणीयेन जेतवनं अगमासि, सामणेरा चेव दहरभिक्खू च तस्स चण्डभावं जानन्ति. ‘‘तेसं द्विन्नं चण्डानं कलहं पस्सिस्सामा’’ति कुतूहलेन तं भिक्खुं जेतवनवासिकस्स परिवेणं पहिणिंसु. ते उभोपि चण्डा अञ्ञमञ्ञं दिस्वाव पियसंवासं संसन्दिंसु समिंसु, हत्थपादपिट्ठिसम्बाहनादीनि अकंसु. धम्मसभायं भिक्खू कथं समुट्ठापेसुं – ‘‘आवुसो, चण्डा भिक्खू अञ्ञेसं उपरि चण्डा फरुसा साहसिका, अञ्ञमञ्ञं पन उभोपि समग्गा सम्मोदमाना पियसंवासा जाता’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपेते अञ्ञेसं चण्डा फरुसा साहसिका, अञ्ञमञ्ञं पन समग्गा सम्मोदमाना पियसंवासा च अहेसु’’न्ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स सब्बत्थसाधको अत्थधम्मानुसासको अमच्चो अहोसि. सो पन राजा थोकं धनलोभपकतिको, तस्स ¶ महासोणो नाम कूटअस्सो अत्थि. अथ उत्तरापथका अस्सवाणिजा पञ्च अस्ससतानि आनेसुं, अस्सानं आगतभावं रञ्ञो आरोचेसुं. ततो पुब्बे पन बोधिसत्तो अस्से अग्घापेत्वा ¶ मूलं अपरिहापेत्वा दापेसि. राजा तं परिहायमानो अञ्ञं अमच्चं पक्कोसापेत्वा ‘‘तात, अस्से अग्घापेहि, अग्घापेन्तो च पठमं महासोणं यथा तेसं अस्सानं अन्तरं पविसति, तथा विस्सज्जेत्वा अस्से डंसापेत्वा वणिते कारापेत्वा दुब्बलकाले मूलं हापेत्वा अस्से अग्घापेय्यासी’’ति आह. सो ‘‘साधू’’ति सम्पटिच्छित्वा तथा अकासि.
अस्सवाणिजा अनत्तमना हुत्वा तेन कतकिरियं बोधिसत्तस्स आरोचेसुं. बोधिसत्तो ‘‘किं पन तुम्हाकं नगरे कूटअस्सो नत्थी’’ति पुच्छि. ‘‘अत्थि सामि, सुहनु नाम कूटअस्सो चण्डो फरुसो’’ति. ‘‘तेन ¶ हि पुन आगच्छन्ता तं अस्सं आनेय्याथा’’ति. ते ‘‘साधू’’ति पटिस्सुणित्वा पुन आगच्छन्ता तं कूटस्सं गाहापेत्वा आगच्छिंसु. राजा ‘‘अस्सवाणिजा आगता’’ति सुत्वा सीहपञ्जरं उग्घाटेत्वा अस्से ओलोकेत्वा महासोणं विस्सज्जापेसि. अस्सवाणिजापि महासोणं आगच्छन्तं दिस्वा सुहनुं विस्सज्जापेसुं. ते अञ्ञमञ्ञं पत्वा सरीरानि लेहन्ता सम्मोदमाना अट्ठंसु. राजा बोधिसत्तं पुच्छि – ‘‘पस्ससि इमे द्वे कूटस्सा अञ्ञेसं चण्डा फरुसा साहसिका, अञ्ञे अस्से डंसित्वा गेलञ्ञं पापेन्ति, इदानि अञ्ञमञ्ञं पन सरीरं लेहन्ता सम्मोदमाना अट्ठंसु, किं नामेत’’न्ति? बोधिसत्तो ‘‘नयिमे, महाराज, विसमसीला, समसीला समधातुका च एते’’ति वत्वा इमं गाथाद्वयमाह –
‘‘नयिदं विसमसीलेन, सोणेन सुहनू सह;
सुहनूपि तादिसोयेव, यो सोणस्स सगोचरो.
‘‘पक्खन्दिना ¶ पगब्भेन, निच्चं सन्दानखादिना;
समेति पापं पापेन, समेति असता अस’’न्ति.
तत्थ नयिदं विसमसीलेन, सोणेन सुहनू सहाति यं इदं सुहनु कूटस्सो सोणेन सद्धिं पेमं करोति, इदं न अत्तनो विसमसीलेन, अथ खो अत्तनो समसीलेनेव सद्धिं करोति. उभोपि हेते अत्तनो अनाचारताय दुस्सीलताय समसीला समधातुका. सुहनूपि तादिसोयेव, यो सोणस्स सगोचरोति यादिसो सोणो, सुहनुपि तादिसोयेव, यो सोणस्स सगोचरो यंगोचरो सोणो, सोपि तंगोचरोयेव. यथेव हि सोणो अस्सगोचरो अस्से डंसेन्तोव चरति, तथा सुहनुपि. इमिना नेसं समानगोचरतं दस्सेति.
ते ¶ पन आचारगोचरे एकतो कत्वा दस्सेतुं ‘‘पक्खन्दिना’’तिआदि वुत्तं. तत्थ पक्खन्दिनाति अस्सानं उपरि पक्खन्दनसीलेन पक्खन्दनगोचरेन. पगब्भेनाति कायपागब्भियादिसमन्नागतेन दुस्सीलेन. निच्चं सन्दानखादिनाति सदा अत्तनो बन्धनयोत्तं खादनसीलेन खादनगोचरेन च. समेति पापं पापेनाति एतेसु अञ्ञतरेन पापेन सद्धिं अञ्ञतरस्स ¶ पापं दुस्सील्यं समेति. असता असन्ति एतेसु अञ्ञतरेन असता अनाचारगोचरसम्पन्नेन सह इतरस्स असं असाधुकम्मं समेति, गूथादीनि विय गूथादीहि एकतो संसन्दति सदिसं निब्बिसेसमेव होतीति.
एवं वत्वा च पन बोधिसत्तो ‘‘महाराज, रञ्ञा नाम अतिलुद्धेन न भवितब्बं, परस्स सन्तकं नाम नासेतुं न वट्टती’’ति राजानं ओवदित्वा अस्से अग्घापेत्वा भूतमेव मूलं दापेसि. अस्सवाणिजा यथासभावमेव मूलं लभित्वा हट्ठतुट्ठा अगमंसु. राजापि बोधिसत्तस्स ओवादे ठत्वा यथाकम्मं गतो.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा द्वे अस्सा इमे द्वे दुट्ठभिक्खू अहेसुं, राजा आनन्दो, पण्डितामच्चो पन अहमेव अहोसि’’न्ति.
सुहनुजातकवण्णना अट्ठमा.
[१५९] ९. मोरजातकवण्णना
उदेतयं ¶ चक्खुमा एकराजाति इदं सत्था जेतवने विहरन्तो एकं उक्कण्ठितभिक्खुं आरब्भ कथेसि. सो हि भिक्खु भिक्खूहि सत्थु सन्तिकं नीतो ‘‘सच्चं किर, त्वं भिक्खु, उक्कण्ठितो’’ति वुत्ते ‘‘सच्चं, भन्ते’’ति वत्वा ‘‘किं दिस्वा’’ति वुत्ते ‘‘एकं अलङ्कतपटियत्तसरीरं मातुगामं ओलोकेत्वा’’ति आह. अथ नं सत्था ‘‘भिक्खु मातुगामो नाम कस्मा तुम्हादिसानं चित्तं नालुळेस्सति, पोराणकपण्डितानम्पि हि मातुगामस्स सद्दं सुत्वा सत्त वस्ससतानि असमुदाचिण्णकिलेसा ओकासं लभित्वा खणेनेव समुदाचरिंसु. विसुद्धापि सत्ता संकिलिस्सन्ति, उत्तमयससमङ्गिनोपि आयसक्यं पापुणन्ति, पगेव अपरिसुद्धा’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो मोरयोनियं पटिसन्धिं गहेत्वा अण्डकालेपि ¶ कणिकारमकुळवण्णअण्डकोसो हुत्वा अण्डं भिन्दित्वा निक्खन्तो सुवण्णवण्णो अहोसि दस्सनीयो पासादिको पक्खानं अन्तरे सुरत्तराजिविराजितो, सो अत्तनो ¶ जीवितं रक्खन्तो तिस्सो पब्बतराजियो अतिक्कम्म चतुत्थाय पब्बतराजिया एकस्मिं दण्डकहिरञ्ञपब्बततले वासं कप्पेसि. सो पभाताय रत्तिया पब्बतमत्थके निसिन्नो सूरियं उग्गच्छन्तं ओलोकेत्वा अत्तनो गोचरभूमियं रक्खावरणत्थाय ब्रह्ममन्तं बन्धन्तो ‘‘उदेतय’’न्तिआदिमाह.
‘‘उदेतयं चक्खुमा एकराजा,
हरिस्सवण्णो पथविप्पभासो;
तं तं नमस्सामि हरिस्सवण्णं पथविप्पभासं,
तयाज्ज गुत्ता विहरेमु दिवस’’न्ति.
तत्थ ¶ उदेतीति पाचीनलोकधातुतो उग्गच्छति. चक्खुमाति सकलचक्कवाळवासीनं अन्धकारं विधमित्वा चक्खुपटिलाभकरणेन यं तेन तेसं दिन्नं चक्खु, तेन चक्खुना चक्खुमा. एकराजाति सकलचक्कवाळे आलोककरानं अन्तरे सेट्ठविसिट्ठट्ठेन एकराजा. हरिस्सवण्णोति हरिसमानवण्णो, सुवण्णवण्णोति अत्थो. पथविप्पभासोति पथविया पभासो. तं तं नमस्सामीति तस्मा तं एवरूपं भवन्तं नमस्सामि वन्दामि. तयाज्ज गुत्ता विहरेमु दिवसन्ति तया अज्ज रक्खिता गोपिता हुत्वा इमं दिवसं चतुइरियापथविहारेन सुखं विहरेय्याम.
एवं बोधिसत्तो इमाय गाथाय सूरियं नमस्सित्वा दुतियगाथाय अतीते परिनिब्बुते बुद्धे चेव बुद्धगुणे च नमस्सति.
‘‘ये ब्राह्मणा वेदगू सब्बधम्मे, ते मे नमो ते च मं पालयन्तु;
नमत्थु बुद्धानं नमत्थु बोधिया, नमो विमुत्तानं नमो विमुत्तिया;
इमं सो परित्तं कत्वा, मोरो चरति एसना’’ति.
तत्थ ये ब्राह्मणाति ये बाहितपापा विसुद्धिब्राह्मणा. वेदगूति वेदानं पारं गतातिपि वेदगू, वेदेहि पारं गतातिपि वेदगू. इध पन सब्बे सङ्खतासङ्खतधम्मे विदिते पाकटे कत्वा गताति वेदगू. तेनेवाह ¶ ‘‘सब्बधम्मे’’ति. सब्बे खन्धायतनधातुधम्मे सलक्खणसामञ्ञलक्खणवसेन ¶ अत्तनो ञाणस्स विदिते पाकटे कत्वा गता, तिण्णं मारानं मत्थकं मद्दित्वा दससहस्सिलोकधातुं उन्नादेत्वा बोधितले सम्मासम्बोधिं पत्वा संसारं वा अतिक्कन्ताति अत्थो. ते मे नमोति ते मम इमं नमक्कारं पटिच्छन्तु. ते च मं पालयन्तूति एवं मया नमस्सिता च ते भगवन्तो मं पालेन्तु रक्खन्तु गोपेन्तु. नमत्थु बुद्धानं नमत्थु बोधिया, नमो विमुत्तानं नमो विमुत्तियाति अयं मम नमक्कारो ¶ अतीतानं परिनिब्बुतानं बुद्धानं अत्थु, तेसञ्ञेव चतूसु च मग्गेसु चतूसु फलेसु ञाणसङ्खाताय बोधिया अत्थु, तथा तेसञ्ञेव अरहत्तफलविमुत्तिया विमुत्तानं अत्थु, या च नेसं तदङ्गविमुत्ति विक्खम्भनविमुत्ति समुच्छेदविमुत्ति पटिप्पस्सद्धिविमुत्ति निस्सरणविमुत्तीति पञ्चविधा विमुत्ति, तस्सा नेसं विमुत्तियापि अयं मय्हं नमक्कारो अत्थूति. ‘‘इमं सो परित्तं कत्वा, मोरो चरति एसना’’ति इदं पन पदद्वयं सत्था अभिसम्बुद्धो हुत्वा आह. तस्सत्थो – भिक्खवे, सो मोरो इमं परित्तं इमं रक्खं कत्वा अत्तनो गोचरभूमियं पुप्फफलादीनं अत्थाय नानप्पकाराय एसनाय चरति.
एवं दिवसं चरित्वा सायं पब्बतमत्थके निसीदित्वा अत्थङ्गतं सूरियं ओलोकेन्तो बुद्धगुणे आवज्जेत्वा निवासट्ठाने रक्खावरणत्थाय पुन ब्रह्ममन्तं बन्धन्तो ‘‘अपेतय’’न्तिआदिमाह.
‘‘अपेतयं चक्खुमा एकराजा, हरिस्सवण्णो पथविप्पभासो;
तं तं नमस्सामि हरिस्सवण्णं पथविप्पभासं, तयाज्ज गुत्ता विहरेमु रत्तिं.
‘‘ये ब्राह्मणा वेदगू सब्बधम्मे, ते मे नमो ते च मं पालयन्तु;
नमत्थु बुद्धानं नमत्थु बोधिया, नमो विमुत्तानं नमो विमुत्तिया;
इमं सो परित्तं कत्वा, मोरो वासमकप्पयी’’ति.
तत्थ अपेतीति अपयाति अत्थं गच्छति. इमं सो परित्तं कत्वा, मोरो वासमकप्पयीति इदम्पि अभिसम्बुद्धो हुत्वा आह. तस्सत्थो – भिक्खवे ¶ , सो मोरो इमं परित्तं इमं रक्खं कत्वा अत्तनो निवासट्ठाने वासं कप्पयित्थ, तस्स रत्तिं वा दिवा वा इमस्स परित्तस्सानुभावेन नेव भयं, न लोमहंसो अहोसि.
अथेको ¶ बाराणसिया अविदूरे नेसादगामवासी नेसादो हिमवन्तपदेसे विचरन्तो तस्मिं ¶ दण्डकहिरञ्ञपब्बतमत्थके निसिन्नं बोधिसत्तं दिस्वा आगन्त्वा पुत्तस्स आरोचेसि. अथेकदिवसं खेमा नाम बाराणसिरञ्ञो देवी सुपिनेन सुवण्णवण्णं मोरं धम्मं देसेन्तं दिस्वा पबुद्धकाले रञ्ञो आरोचेसि – ‘‘अहं, देव, सुवण्णवण्णस्स मोरस्स धम्मं सोतुकामा’’ति. राजा अमच्चे पुच्छि. अमच्चा ‘‘ब्राह्मणा जानिस्सन्ती’’ति आहंसु. ब्राह्मणा तं सुत्वा ‘‘सुवण्णवण्णा मोरा नाम होन्ती’’ति वत्वा ‘‘कत्थ होन्ती’’ति वुत्ते ‘‘नेसादा जानिस्सन्ती’’ति आहंसु. राजा नेसादे सन्निपातेत्वा पुच्छि. अथ सो नेसादपुत्तो ‘‘आम, महाराज, दण्डकहिरञ्ञपब्बतो नाम अत्थि, तत्थ सुवण्णवण्णो मोरो वसती’’ति आह. ‘‘तेन हि तं मोरं अमारेत्वा बन्धित्वाव आनेही’’ति. नेसादो गन्त्वा तस्स गोचरभूमियं पासे ओड्डेसि. मोरेन अक्कन्तट्ठानेपि पासो न सञ्चरति. नेसादो गण्हितुं असक्कोन्तो सत्त वस्सानि विचरित्वा तत्थेव कालमकासि. खेमापि देवी पत्थितं अलभमाना कालमकासि.
राजा ‘‘मोरं मे निस्साय देवी कालकता’’ति कुज्झित्वा ‘‘हिमवन्तपदेसे दण्डकहिरञ्ञपब्बतो नाम अत्थि, तत्थ सुवण्णवण्णो मोरो वसति, ये तस्स मंसं खादन्ति, ते अजरा अमरा होन्ती’’ति अक्खरं सुवण्णपट्टे लिखापेत्वा सुवण्णपट्टं मञ्जूसाय निक्खिपापेसि. तस्मिं कालकते अञ्ञो राजा रज्जं पत्वा सुवण्णपट्टं वाचेत्वा ‘‘अजरो अमरो भविस्सामी’’ति अञ्ञं नेसादं पेसेसि. सोपि गन्त्वा बोधिसत्तं गहेतुं असक्कोन्तो तत्थेव कालमकासि. एतेनेव नियामेन छ राजपरिवट्टा गता. अथ सत्तमो राजा रज्जं पत्वा एकं नेसादं पहिणि. सो गन्त्वा बोधिसत्तेन अक्कन्तट्ठानेपि पासस्स असञ्चरणभावं, अत्तनो ¶ परित्तं कत्वा गोचरभूमिगमनभावञ्चस्स ञत्वा पच्चन्तं ओतरित्वा एकं मोरिं गहेत्वा यथा हत्थताळसद्देन नच्चति, अच्छरासद्देन च वस्सति, एवं सिक्खापेत्वा तं आदाय गन्त्वा मोरेन परित्ते ¶ अकते पातोयेव पासयट्ठियो रोपेत्वा पासे ओड्डेत्वा मोरिं वस्सापेसि. मोरो विसभागं मातुगामसद्दं सुत्वा किलेसातुरो हुत्वा परित्तं कातुं असक्कुणित्वा गन्त्वा पासे बज्झि. अथ नं नेसादो गहेत्वा गन्त्वा बाराणसिरञ्ञो अदासि.
राजा तस्स रूपसम्पत्तिं दिस्वा तुट्ठमानसो आसनं दापेसि. बोधिसत्तो पञ्ञत्तासने निसीदित्वा ‘‘महाराज, कस्मा मं गण्हापेसी’’ति पुच्छि. ‘‘ये किर तव मंसं खादन्ति, ते अजरा अमरा होन्ति, स्वाहं तव मंसं खादित्वा अजरो अमरो होतुकामो तं गण्हापेसि’’न्ति. ‘‘महाराज, मम ताव मंसं खादन्ता अजरा अमरा होन्तु, अहं पन मरिस्सामी’’ति ¶ ? ‘‘आम, मरिस्ससी’’ति. ‘‘मयि मरन्ते पन मम मंसमेव खादित्वा किन्ति कत्वा न मरिस्सन्ती’’ति? ‘‘त्वं सुवण्णवण्णो, तस्मा किर तव मंसं खादका अजरा अमरा भविस्सन्ती’’ति. ‘‘महाराज, अहं पन न अकारणा सुवण्णवण्णो जातो, पुब्बे पनाहं इमस्मिंयेव नगरे चक्कवत्ती राजा हुत्वा सयम्पि पञ्च सीलानि रक्खिं, सकलचक्कवाळवासिनोपि रक्खापेसिं, स्वाहं कालं करित्वा तावतिंसभवने निब्बत्तो, तत्थ यावतायुकं ठत्वा ततो चुतो अञ्ञस्स अकुसलस्स निस्सन्देन मोरयोनियं निब्बत्तित्वापि पोराणसीलानुभावेन सुवण्णवण्णो जातो’’ति. ‘‘‘त्वं चक्कवत्ती राजा हुत्वा सीलं रक्खित्वा सीलफलेन सुवण्णवण्णो जातो’ति कथमिदं अम्हेहि सद्धातब्बं. अत्थि नो कोचि सक्खी’’ति ¶ ? ‘‘अत्थि, महाराजा’’ति. ‘‘को नामा’’ति? ‘‘महाराज, अहं चक्कवत्तिकाले रतनमये रथे निसीदित्वा आकासे विचरिं, सो मे रथो मङ्गलपोक्खरणिया अन्तोभूमियं निदहापितो, तं मङ्गलपोक्खरणितो उक्खिपापेहि, सो मे सक्खि भविस्सती’’ति.
राजा ‘‘साधू’’ति पटिस्सुणित्वा पोक्खरणितो उदकं हरापेत्वा रथं नीहरापेत्वा बोधिसत्तस्स सद्दहि. बोधिसत्तो ‘‘महाराज, ठपेत्वा अमतमहानिब्बानं अवसेसा सब्बे सङ्खतधम्मा हुत्वा अभाविनो अनिच्चा खयवयधम्मायेवा’’ति रञ्ञो धम्मं देसेत्वा राजानं पञ्चसु सीलेसु पतिट्ठापेसि. राजा पसन्नो बोधिसत्तं रज्जेन पूजेत्वा महन्तं सक्कारं अकासि. सो रज्जं तस्सेव पटिनिय्यादेत्वा कतिपाहं वसित्वा ‘‘अप्पमत्तो होहि, महाराजा’’ति ओवदित्वा आकासे ¶ उप्पतित्वा दण्डकहिरञ्ञपब्बतमेव अगमासि. राजापि बोधिसत्तस्स ओवादे ठत्वा दानादीनि पुञ्ञानि कत्वा यथाकम्मं गतो.
सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने उक्कण्ठितभिक्खु अरहत्ते पतिट्ठहि. ‘‘तदा राजा आनन्दो अहोसि, सुवण्णमोरो पन अहमेव अहोसि’’न्ति.
मोरजातकवण्णना नवमा.
[१६०] १०. विनीलजातकवण्णना
एवमेव नून राजानन्ति इदं सत्था वेळुवने विहरन्तो देवदत्तस्स सुगतालयं आरब्भ कथेसि. देवदत्ते हि गयासीसगतानं द्विन्नं अग्गसावकानं सुगतालयं दस्सेत्वा निपन्ने उभोपि थेरा ¶ धम्मं देसेत्वा अत्तनो निस्सितके आदाय वेळुवनं अगमिंसु. ते सत्थारा ‘‘सारिपुत्त, देवदत्तो तुम्हे दिस्वा किं ¶ अकासी’’ति पुट्ठा ‘‘भन्ते, सुगतालयं दस्सेत्वा महाविनासं पापुणी’’ति आरोचेसुं. सत्था ‘‘न खो, सारिपुत्त, देवदत्तो इदानेव मम अनुकिरियं करोन्तो विनासं पत्तो, पुब्बेपि पापुणियेवा’’ति वत्वा थेरेहि याचितो अतीतं आहरि.
अतीते विदेहरट्ठे मिथिलायं विदेहराजे रज्जं कारेन्ते बोधिसत्तो तस्स अग्गमहेसिया कुच्छिम्हि निब्बत्ति. सो वयप्पत्तो तक्कसिलायं सब्बसिप्पानि उग्गण्हित्वा पितु अच्चयेन रज्जे पतिट्ठासि. तदा एकस्स सुवण्णहंसराजस्स गोचरभूमियं काकिया सद्धिं संवासो अहोसि. सा पुत्तं विजायि. सो नेव मातुपतिरूपको अहोसि, न पितु. अथस्स विनीलकधातुकत्ता ‘‘विनीलको’’त्वेव नामं अकंसु. हंसराजा अभिण्हं गन्त्वा पुत्तं पस्सति. अपरे पनस्स द्वे हंसपोतका पुत्ता अहेसुं. ते पितरं अभिण्हं मनुस्सपथं गच्छन्तं दिस्वा पुच्छिंसु – ‘‘तात, तुम्हे कस्मा अभिण्हं मनुस्सपथं गच्छथा’’ति? ‘‘ताता, एकाय मे काकिया सद्धिं संवासमन्वाय एको पुत्तो जातो, ‘विनीलको’तिस्स नामं, तमहं दट्ठुं गच्छामी’’ति. ‘‘कहं पनेते ¶ वसन्ती’’ति? ‘‘विदेहरट्ठे मिथिलाय अविदूरे असुकस्मिं नाम ठाने एकस्मिं तालग्गे वसन्ती’’ति. ‘‘तात, मनुस्सपथो नाम सासङ्को सप्पटिभयो, तुम्हे मा गच्छथ, मयं गन्त्वा तं आनेस्सामा’’ति द्वे हंसपोतका पितरा आचिक्खितसञ्ञाय तत्थ गन्त्वा तं विनीलकं एकस्मिं दण्डके निसीदापेत्वा मुखतुण्डकेन दण्डकोटियं डंसित्वा मिथिलानगरमत्थकेन पायिंसु. तस्मिं खणे विदेहराजा सब्बसेतचतुसिन्धवयुत्तरथवरे निसीदित्वा नगरं पदक्खिणं करोति. विनीलको तं दिस्वा चिन्तेसि – ‘‘मय्हं विदेहरञ्ञा किं नानाकारणं, एस चतुसिन्धवयुत्तरथे निसीदित्वा नगरं अनुसञ्चरति, अहं पन हंसयुत्तरथे निसीदित्वा गच्छामी’’ति. सो आकासेन गच्छन्तो पठमं गाथमाह –
‘‘एवमेव ¶ नून राजानं, वेदेहं मिथिलग्गहं;
अस्सा वहन्ति आजञ्ञा, यथा हंसा विनीलक’’न्ति.
तत्थ एवमेवाति एवं एव, नूनाति परिवितक्के निपातो. एकंसेपि वट्टतियेव. वेदेहन्ति विदेहरट्ठसामिकं. मिथिलग्गहन्ति मिथिलगेहं, मिथिलायं घरं परिग्गहेत्वा वसमानन्ति अत्थो. आजञ्ञाति कारणाकारणाजाननका. यथा हंसा विनीलकन्ति यथा इमे हंसा मं विनीलकं वहन्ति, एवमेव वहन्तीति.
हंसपोतका ¶ तस्स वचनं सुत्वा कुज्झित्वा ‘‘इधेव नं पातेत्वा गमिस्सामा’’ति चित्तं उप्पादेत्वापि ‘‘एवं कते पिता नो किं वक्खती’’ति गरहभयेन पितु सन्तिकं नेत्वा तेन कतकिरियं पितु आचिक्खिंसु. अथ नं पिता कुज्झित्वा ‘‘किं त्वं मम पुत्तेहि अधिकतरोसि, यो मम पुत्ते अभिभवित्वा रथे युत्तसिन्धवे विय करोसि, अत्तनो पमाणं न जानासि. इमं ठानं तव अगोचरो, अत्तनो मातु वसनट्ठानमेव गच्छाही’’ति तज्जेत्वा दुतियं गाथमाह –
‘‘विनील दुग्गं भजसि, अभूमिं तात सेवसि;
गामन्तकानि सेवस्सु, एतं मातालयं तवा’’ति.
तत्थ विनीलाति तं नामेनालपति. दुग्गं भजसीति इमेसं वसेन गिरिदुग्गं भजसि. अभूमिं, तात, सेवसीति, तात, गिरिविसमं नाम तव अभूमि ¶ , तं सेवसि उपगच्छसि. एतं मातालयं तवाति एतं गामन्तं उक्कारट्ठानं आमकसुसानट्ठानञ्च तव मातु आलयं गेहं वसनट्ठानं, तत्थ गच्छाहीति. एवं तं तज्जेत्वा ‘‘गच्छथ, नं मिथिलनगरस्स उक्कारभूमियञ्ञेव ओतारेत्वा एथा’’ति पुत्ते आणापेसि, ते तथा अकंसु.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा विनीलको देवदत्तो अहोसि, द्वे हंसपोतका द्वे अग्गसावका अहेसुं, पिता आनन्दो अहोसि, विदेहराजा पन अहमेव अहोसि’’न्ति.
विनीलजातकवण्णना दसमा.
दळ्हवग्गो पठमो.
तस्सुद्दानं –
राजोवादञ्च सिङ्गालं, सूकरं उरगं भग्गं;
अलीनचित्तगुणञ्च, सुहनु मोरविनीलं.
२. सन्थववग्गो
[१६१] १. इन्दसमानगोत्तजातकवण्णना
न ¶ ¶ सन्थवं कापुरिसेन कयिराति इदं सत्था जेतवने विहरन्तो एकं दुब्बचजातिकं आरब्भ कथेसि. तस्स वत्थु नवकनिपाते गिज्झजातके (जा. १.९.१ आदयो) आविभविस्सति. सत्था पन तं भिक्खुं ‘‘पुब्बेपि त्वं, भिक्खु, दुब्बचताय पण्डितानं वचनं अकत्वा मत्तहत्थिपादेहि सञ्चुण्णितो’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो ब्राह्मणकुले निब्बत्तित्वा वुड्ढिप्पत्तो घरावासं पहाय इसिपब्बज्जं पब्बजित्वा पञ्चन्नं इसिसतानं गणसत्था हुत्वा हिमवन्तपदेसे वासं कप्पेसि. तदा तेसु तापसेसु इन्दसमानगोत्तो नामेको तापसो ¶ अहोसि दुब्बचो अनोवादको. सो एकं हत्थिपोतकं पोसेसि. बोधिसत्तो सुत्वा तं पक्कोसित्वा ‘‘सच्चं किर त्वं हत्थिपोतकं पोसेसी’’ति पुच्छि. ‘‘सच्चं, आचरिय, मतमातिकं एकं हत्थिपोतकं पोसेमी’’ति. ‘‘हत्थिनो नाम वुड्ढिप्पत्ता पोसकेयेव मारेन्ति, मा तं पोसेही’’ति. ‘‘तेन विना वत्तितुं न सक्कोमि आचरिया’’ति. ‘‘तेन हि पञ्ञायिस्ससी’’ति. सो तेन पोसियमानो अपरभागे महासरीरो अहोसि.
अथेकस्मिं काले ते इसयो वनमूलफलाफलत्थाय दूरं गन्त्वा तत्थेव कतिपाहं वसिंसु. हत्थीपि अग्गदक्खिणवाते पभिन्नमदो हुत्वा तस्स पण्णसालं विद्धंसेत्वा पानीयघटं भिन्दित्वा पासाणफलकं खिपित्वा आलम्बनफलकं लुञ्चित्वा ‘‘तं तापसं मारेत्वाव गमिस्सामी’’ति एकं गहनट्ठानं पविसित्वा तस्स आगमनमग्गं ओलोकेन्तो अट्ठासि. इन्दसमानगोत्तो तस्स गोचरं ¶ गहेत्वा सब्बेसं पुरतोव आगच्छन्तो तं दिस्वा पकतिसञ्ञायेवस्स सन्तिकं अगमासि. अथ नं सो हत्थी गहनट्ठाना निक्खमित्वा सोण्डाय परामसित्वा भूमियं पातेत्वा सीसं पादेन अक्कमित्वा जीवितक्खयं पापेत्वा मद्दित्वा कोञ्चनादं कत्वा अरञ्ञं पाविसि. सेसतापसा तं पवत्तिं बोधिसत्तस्स आरोचेसुं ¶ . बोधिसत्तो ‘‘कापुरिसेहि नाम सद्धिं संसग्गो न कातब्बो’’ति वत्वा इमा गाथा आह –
‘‘न सन्थवं कापुरिसेन कयिरा, अरियो अनरियेन पजानमत्थं;
चिरानुवुत्थोपि करोति पापं, गजो यथा इन्दसमानगोत्तं.
‘‘यं त्वेव जञ्ञा सदिसो ममन्ति, सीलेन पञ्ञाय सुतेन चापि;
तेनेव मेत्तिं कयिराथ सद्धिं, सुखो हवे सप्पुरिसेन सङ्गमो’’ति.
तत्थ न सन्थवं कापुरिसेन कयिराति कुच्छितेन कोधपुरिसेन सद्धिं तण्हासन्थवं वा मित्तसन्थवं वा न कयिराथ. अरियो अनरियेन पजानमत्थन्ति ¶ अरियोति चत्तारो अरिया आचारअरियो लिङ्गअरियो दस्सनअरियो पटिवेधअरियोति. तेसु आचारअरियो इध अधिप्पेतो. सो पजानमत्थं अत्थं पजानन्तो अत्थानत्थकुसलो आचारे ठितो अरियपुग्गलो अनरियेन निल्लज्जेन दुस्सीलेन सद्धिं सन्थवं न करेय्याति अत्थो. किं कारणा? चिरानुवुत्थोपि करोति पापन्ति, यस्मा अनरियो चिरं एकतो अनुवुत्थोपि तं एकतो निवासं अगणेत्वा करोति पापं लामककम्मं करोतियेव. यथा किं? गजो यथा इन्दसमानगोत्तन्ति, यथा सो गजो इन्दसमानगोत्तं मारेन्तो पापं अकासीति अत्थो. यं त्वेव जञ्ञा सदिसो ममन्तिआदीसु यं त्वेव पुग्गलं ‘‘अयं मम सीलादीहि सदिसो’’ति जानेय्य, तेनेव सद्धिं मेत्तिं कयिराथ, सप्पुरिसेन सद्धिं समागमो सुखावहोति.
एवं ¶ बोधिसत्तो ‘‘अनोवादकेन नाम न भवितब्बं, सुसिक्खितेन भवितुं वट्टती’’ति इसिगणं ओवदित्वा इन्दसमानगोत्तस्स सरीरकिच्चं कारेत्वा ब्रह्मविहारे भावेत्वा ब्रह्मलोकूपगो अहोसि.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा इन्दसमानगोत्तो अयं दुब्बचो अहोसि, गणसत्था पन अहमेव अहोसि’’न्ति.
इन्दसमानगोत्तजातकवण्णना पठमा.
[१६२] २. सन्थवजातकवण्णना
न ¶ सन्थवस्मा परमत्थि पापियोति इदं सत्था जेतवने विहरन्तो अग्गिजुहनं आरब्भ कथेसि. वत्थु हेट्ठा नङ्गुट्ठजातके (जा. १.१.१४४ आदयो) कथितसदिसमेव. भिक्खू ते अग्गिं जुहन्ते दिस्वा ‘‘भन्ते, जटिला नानप्पकारं मिच्छातपं करोन्ति, अत्थि नु खो एत्थ वुड्ढी’’ति भगवन्तं पुच्छिंसु. ‘‘न, भिक्खवे, एत्थकाचि वुड्ढि नाम अत्थि, पोराणकपण्डितापि अग्गिजुहने वुड्ढि अत्थीति सञ्ञाय चिरं अग्गिं जुहित्वा तस्मिं कम्मे अवुड्ढिमेव दिस्वा ¶ अग्गिं उदकेन निब्बापेत्वा साखादीहि पोथेत्वा पुन निवत्तित्वापि न ओलोकेसु’’न्ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो ब्राह्मणकुले निब्बत्ति. मातापितरो तस्स जातग्गिं गहेत्वा तं सोळसवस्सुद्देसे ठितं आहंसु – ‘‘किं, तात, जातग्गिं गहेत्वा अरञ्ञे अग्गिं परिचरिस्ससि, उदाहु तयो वेदे उग्गण्हित्वा कुटुम्बं सण्ठपेत्वा घरावासं वसिस्ससी’’ति. सो ‘‘न मे घरावासेन अत्थो, अरञ्ञे अग्गिं परिचरित्वा ब्रह्मलोकपरायणो भविस्सामी’’ति जातग्गिं गहेत्वा मातापितरो वन्दित्वा अरञ्ञं पविसित्वा पण्णसालाय वासं कप्पेत्वा अग्गिं परिचरि. सो एकदिवसं निमन्तितट्ठानं गन्त्वा सप्पिना पायासं लभित्वा ‘‘इमं पायासं महाब्रह्मुनो यजिस्सामी’’ति तं पायासं ¶ आहरित्वा अग्गिं जालेत्वा ‘‘अग्गिं ताव भवन्तं सप्पियुत्तं पायासं पायेमी’’ति पायासं अग्गिम्हि पक्खिपि. बहुसिनेहे पायासे अग्गिम्हि पक्खित्तमत्तेयेव अग्गि जलित्वा पच्चुग्गताहि अच्चीहि पण्णसालं झापेसि. ब्राह्मणो भीततसितो पलायित्वा बहि ठत्वा ‘‘कापुरिसेहि नाम सन्थवो न कातब्बो, इदानि मे इमिना अग्गिना किच्छेन कता पण्णसाला झापिता’’ति वत्वा पठमं गाथमाह –
‘‘न सन्थवस्मा परमत्थि पापियो, यो सन्थवो कापुरिसेन होति;
सन्तप्पितो सप्पिना पायसेन, किच्छाकतं पण्णकुटिं अदय्ही’’ति.
तत्थ न सन्थवस्माति तण्हासन्थवापि च मित्तसन्थवापि चाति दुविधापि एतस्मा सन्थवा परं उत्तरि अञ्ञं पापतरं नत्थि, लामकतरं नाम नत्थीति अत्थो. यो सन्थवो कापुरिसेनाति यो पापकेन कापुरिसेन सद्धिं दुविधोपि सन्थवो, ततो पापतरं अञ्ञं नत्थि. कस्मा? सन्तप्पितो ¶ …पे…अदय्हीति, यस्मा सप्पिना च पायासेन च सन्तप्पितोपि अयं अग्गि मया किच्छेन कतं पण्णसालं झापेसीति अत्थो.
सो एवं वत्वा ‘‘न मे तया मित्तदुब्भिना अत्थो’’ति तं अग्गिं उदकेन निब्बापेत्वा साखाहि पोथेत्वा अन्तोहिमवन्तं पविसित्वा एकं साममिगिं सीहस्स च ब्यग्घस्स च दीपिनो च मुखं लेहन्तिं दिस्वा ¶ ‘‘सप्पुरिसेहि सद्धिं सन्थवा परं सेय्यो नाम नत्थी’’ति चिन्तेत्वा दुतियं गाथमाह –
‘‘न सन्थवस्मा परमत्थि सेय्यो, यो सन्थवो सप्पुरिसेन होति;
सीहस्स ¶ ब्यग्घस्स च दीपिनो च, सामा मुखं लेहति सन्थवेना’’ति.
तत्थ सामा मुखं लेहति सन्थवेनाति सामा नाम मिगी इमेसं तिण्णं जनानं सन्थवेन सिनेहेन मुखं लेहतीति.
एवं वत्वा बोधिसत्तो अन्तोहिमवन्तं पविसित्वा इसिपब्बज्जं पब्बजित्वा अभिञ्ञा च समापत्तियो च निब्बत्तेत्वा जीवितपरियोसाने ब्रह्मलोकूपगो अहोसि.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तेन समयेन तापसो अहमेव अहोसि’’न्ति.
सन्थवजातकवण्णना दुतिया.
[१६३] ३. सुसीमजातकवण्णना
काळा मिगा सेतदन्ता तवीमेति इदं सत्था जेतवने विहरन्तो छन्दकदानं आरब्भ कथेसि. सावत्थियञ्हि कदाचि एकमेव कुलं बुद्धप्पमुखस्स भिक्खुसङ्घस्स दानं देति, कदाचि अञ्ञतित्थियानं देति, कदाचि गणबन्धनेन बहू एकतो हुत्वा देन्ति, कदाचि वीथिसभागेन, कदाचि सकलनगरवासिनो छन्दकं संहरित्वा दानं देन्ति. इमस्मिं पन काले सकलनगरवासिनो छन्दकं संहरित्वा सब्बपरिक्खारदानं सज्जेत्वा द्वे कोट्ठासा हुत्वा एकच्चे ‘‘इमं सब्बपरिक्खारदानं अञ्ञतित्थियानं दस्सामा’’ति आहंसु, एकच्चे ‘‘बुद्धप्पमुखस्स भिक्खुसङ्घस्सा’’ति. एवं पुनप्पुनं कथाय वत्तमानाय अञ्ञतित्थियसावकेहि अञ्ञतित्थियानञ्ञेव ¶ , बुद्धसावकेहि ‘‘‘बुद्धप्पमुखस्स भिक्खुसङ्घस्सेवा’ति वुत्ते सम्बहुलं करिसामा’’ति सम्बहुलाय कथाय ‘‘बुद्धप्पमुखस्स भिक्खुसङ्घस्स दस्सामा’’ति वदन्तायेव बहुका जाता, तेसञ्ञेव कथा पतिट्ठासि ¶ . अञ्ञतित्थियसावका बुद्धानं दातब्बदानस्स अन्तरायं कातुं नासक्खिंसु. नागरा बुद्धप्पमुखं भिक्खुसङ्घं निमन्तेत्वा सत्ताहं महादानं पवत्तेत्वा सत्तमे दिवसे सब्बपरिक्खारे अदंसु. सत्था अनुमोदनं कत्वा महाजनं मग्गफलेहि ¶ पबोधेत्वा जेतवनविहारमेव गन्त्वा भिक्खुसङ्घेन वत्ते दस्सिते गन्धकुटिप्पमुखे ठत्वा सुगतोवादं दत्वा गन्धकुटिं पाविसि.
सायन्हसमये भिक्खू धम्मसभायं सन्निपतित्वा कथं समुट्ठापेसुं – ‘‘आवुसो, अञ्ञतित्थियसावका बुद्धानं दातब्बदानस्स अन्तरायकरणत्थाय वायमन्तापि अन्तरायं कातुं नासक्खिंसु, तं सब्बपरिक्खारदानं बुद्धानंयेव पादमूलं आगतं, अहो बुद्धबलं नाम महन्त’’न्ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, एते अञ्ञतित्थियसावका इदानेव मय्हं दातब्बदानस्स अन्तरायकरणत्थाय वायमन्ति, पुब्बेपि वायमिंसु, सो पन परिक्खारो सब्बकालेपि ममेव पादमूलं आगच्छती’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं सुसीमो नाम राजा अहोसि. तदा बोधिसत्तो तस्स पुरोहितस्स ब्राह्मणिया कुच्छिम्हि पटिसन्धिं गण्हि, तस्स सोळसवस्सिककाले पिता कालमकासि. सो पन धरमानकाले रञ्ञो हत्थिमङ्गलकारको अहोसि. हत्थीनं मङ्गलकरणट्ठाने आभतउपकरणभण्डञ्च हत्थालङ्कारञ्च सब्बं सोयेव अलत्थ. एवमस्स एकेकस्मिं मङ्गले कोटिमत्तं धनं उप्पज्जति. अथ तस्मिं काले हत्थिमङ्गलछणो सम्पापुणि. सेसा ब्राह्मणा राजानं उपसङ्कमित्वा ‘‘महाराज, हत्थिमङ्गलछणो सम्पत्तो, मङ्गलं कातुं वट्टति. पुरोहितब्राह्मणस्स पन पुत्तो अतिदहरो, नेव तयो वेदे जानाति, न हत्थिसुत्तं, मयं हत्थिमङ्गलं करिस्सामा’’ति आहंसु. राजा ‘‘साधू’’ति सम्पटिच्छि. ब्राह्मणा पुरोहितपुत्तस्स हत्थिमङ्गलं कातुं अदत्वा ‘‘हत्थिमङ्गलं कत्वा मयं धनं गण्हिस्सामा’’ति हट्ठतुट्ठा विचरन्ति. अथ ‘‘चतुत्थे दिवसे हत्थिमङ्गलं भविस्सती’’ति बोधिसत्तस्स माता ¶ तं पवत्तिं सुत्वा ‘‘हत्थिमङ्गलकरणं नाम याव सत्तमा कुलपरिवट्टा अम्हाकं वंसो, वंसो च नो ओसक्किस्सति, धना च परिहायिस्सामा’’ति अनुसोचमाना परोदि.
बोधिसत्तो ¶ ¶ ‘‘कस्मा, अम्म, रोदसी’’ति वत्वा तं कारणं सुत्वा ‘‘ननु, अम्म, अहं मङ्गलं करिस्सामी’’ति आह. ‘‘तात, त्वं नेव तयो वेदे जानासि, न हत्थिसुत्तं, कथं मङ्गलं करिस्ससी’’ति. ‘‘अम्म, कदा पन हत्थिमङ्गलं करिस्सती’’ति? ‘‘इतो चतुत्थे दिवसे, ताता’’ति. ‘‘अम्म, तयो पन वेदे पगुणे कत्वा हत्थिसुत्तं जाननकआचरियो कहं वसती’’ति? ‘‘तात, एवरूपो दिसापामोक्खो आचरियो इतो वीसयोजनसतमत्थके गन्धाररट्ठे तक्कसिलायं वसती’’ति. ‘‘अम्म, अम्हाकं वंसं न नासेस्सामि, अहं स्वे एकदिवसेनेव तक्कसिलं गन्त्वा एकरत्तेनेव तयो वेदे च हत्थिसुत्तञ्च उग्गण्हित्वा पुनदिवसे आगन्त्वा चतुत्थे दिवसे हत्थिमङ्गलं करिस्सामि, मा रोदी’’ति मातरं समस्सासेत्वा पुनदिवसे बोधिसत्तो पातोव भुञ्जित्वा एककोव निक्खमित्वा एकदिवसेनेव तक्कसिलं गन्त्वा आचरियं वन्दित्वा एकमन्तं निसीदि.
अथ नं आचरियो ‘‘कुतो आगतोसि, ताता’’ति पुच्छि. ‘‘बाराणसितो, आचरिया’’ति. ‘‘केनत्थेना’’ति? ‘‘तुम्हाकं सन्तिके तयो वेदे च हत्थिसुत्तञ्च उग्गण्हनत्थाया’’ति. ‘‘साधु, तात, उग्गण्हा’’ति. बोधिसत्तो ‘‘आचरिय, मय्हं कम्मं अच्चायिक’’न्ति सब्बं पवत्तिं आरोचेत्वा ‘‘अहं एकदिवसेनेव वीसयोजनसतं आगतो, अज्जेवेकरत्तिं मय्हमेव ओकासं करोथ, इतो ततियदिवसे हत्थिमङ्गलं भविस्सति, अहं एकेनेव उद्देसमग्गेन सब्बं उग्गण्हिस्सामी’’ति वत्वा आचरियं ओकासं कारेत्वा आचरियस्स भुत्तकाले सयं भुञ्जित्वा आचरियस्स पादे धोवित्वा सहस्सत्थविकं पुरतो ठपेत्वा ¶ वन्दित्वा एकमन्तं निसिन्नो परियत्तिं पट्ठपेत्वा अरुणे उग्गच्छन्ते तयो वेदे च हत्थिसुत्तञ्च निट्ठपेत्वा ‘‘अञ्ञोपि अत्थि, आचरिया’’ति पुच्छित्वा ‘‘नत्थि तात, सब्बं निट्ठित’’न्ति वुत्ते ‘‘आचरिय, इमस्मिं गन्थे एत्तकं पदपच्चाभट्ठं, एत्तकं सज्झायसम्मोहट्ठानं, इतो पट्ठाय तुम्हे अन्तेवासिके एवं वाचेय्याथा’’ति आचरियस्स सिप्पं सोधेत्वा पातोव भुञ्जित्वा आचरियं वन्दित्वा एकदिवसेनेव बाराणसिं पच्चागन्त्वा मातरं वन्दित्वा ‘‘उग्गहितं ते, तात, सिप्प’’न्ति वुत्ते ‘‘आम, अम्मा’’ति वत्वा मातरं परितोसेसि.
पुनदिवसे ¶ हत्थिमङ्गलछणो पटियादियित्थ. सतमत्ते हत्थिसोण्डालङ्कारे च सुवण्णद्धजे हेमजालसञ्छन्ने कत्वा ठपेसुं, राजङ्गणं अलङ्करिंसु. ब्राह्मणा ‘‘मयं हत्थिमङ्गलं करिस्साम, मयं करिस्सामा’’ति मण्डितपसाधिता अट्ठंसु. सुसीमोपि राजा सब्बालङ्कारपटिमण्डितो उपकरणभण्डं गाहापेत्वा मङ्गलट्ठानं अगमासि. बोधिसत्तोपि कुमारपरिहारेन अलङ्कतो अत्तनो परिसाय पुरक्खतपरिवारितो रञ्ञो सन्तिकं गन्त्वा ‘‘सच्चं किर, महाराज, तुम्हे अम्हाकं ¶ वंसञ्च अत्तनो वंसञ्च नासेत्वा ‘अञ्ञेहि ब्राह्मणेहि हत्थिमङ्गलं कारेत्वा हत्थालङ्कारञ्च उपकरणानि च तेसं दस्सामा’ति अवचुत्था’’ति वत्वा पठमं गाथमाह –
‘‘काळा मिगा सेतदन्ता तवीमे, परोसतं हेमजालाभिछन्ना;
ते ते ददामीति सुसीम ब्रूसि, अनुस्सरं पेत्तिपितामहान’’न्ति.
तत्थ ते ते ददामीति सुसीम ब्रूसीति ते एते तव सन्तके ‘‘काळा मिगा सेतदन्ता’’ति एवं गते परोसतं सब्बालङ्कारपटिमण्डिते ¶ हत्थी अञ्ञेसं ब्राह्मणानं ददामीति सच्चं किर, भो सुसीम, एवं ब्रूसीति अत्थो. अनुस्सरं पेत्तिपितामहानन्ति अम्हाकञ्च अत्तनो च वंसे पितुपितामहानं आचिण्णं सरन्तोयेव. इदं वुत्तं होति – महाराज, याव सत्तमकुलपरिवट्टा तुम्हाकं पेत्तिपितामहानं अम्हाकं पेत्तिपितामहा च हत्थिमङ्गलं करोन्ति, सो त्वं एवं अनुस्सरन्तोपि अम्हाकञ्च अत्तनो च वंसं नासेत्वा सच्चं किर एवं ब्रूसीति.
सुसीमो राजा बोधिसत्तस्स वचनं सुत्वा दुतियं गाथमाह –
‘‘काळा मिगा सेतदन्ता ममीमे, परोसतं हेमजालाभिछन्ना;
ते ते ददामीति वदामि माणव, अनुस्सरं पेत्तिपितामहान’’न्ति.
तत्थ ¶ ते ते ददामीति ते एते हत्थी अञ्ञेसं ब्राह्मणानं ददामीति सच्चमेव माणव वदामि, नेव हत्थी ब्राह्मणानं ददामीति अत्थो. अनुस्सरन्ति पेत्तिपितामहानं किरियं अनुस्सरामियेव, नो नानुस्सरामि, अम्हाकं पेत्तिपितामहानं हत्थिमङ्गलं तुम्हाकं पेत्तिपितामहा करोन्तीति पन अनुस्सरन्तोपि एवं वदामियेवाति अधिप्पायेनेवमाह.
अथ नं बोधिसत्तो एतदवोच – ‘‘महाराज, अम्हाकञ्च अत्तनो च वंसं अनुस्सरन्तोयेव कस्मा मं ठपेत्वा अञ्ञेहि हत्थिमङ्गलं कारापेथा’’ति. ‘‘त्वं किर, तात, तयो वेदे हत्थिसुत्तञ्च न जानासी’’ति मय्हं आरोचेसुं, तेनाहं अञ्ञेहि ब्राह्मणेहि कारापेमीति. ‘‘तेन हि, महाराज, एत्तकेसु ब्राह्मणेसु एकब्राह्मणोपि तीसु वेदेसु वा हत्थिसुत्तेसु वा एकदेसम्पि यदि मया सद्धिं कथेतुं समत्तो अत्थि, उट्ठहतु, तयोपि वेदे हत्थिसुत्तञ्च सद्धिं हत्थिमङ्गलकरणेन मं ठपेत्वा अञ्ञो सकलजम्बुदीपेपि जानन्तो नाम ¶ नत्थी’’ति ¶ सीहनादं नदि. एकब्राह्मणोपि तस्स पटिसत्तु हुत्वा उट्ठातुं नासक्खि. बोधिसत्तो अत्तनो कुलवंसं पतिट्ठापेत्वा मङ्गलं कत्वा बहुं धनं आदाय अत्तनो निवेसनं अगमासि.
सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने केचि सोतापन्ना अहेसुं, केचि सकदागामिनो, केचि अनागामिनो, केचि अरहत्तं पापुणिंसु. ‘‘तदा माता महामाया अहोसि, पिता सुद्धोदनमहाराजा, सुसीमो राजा आनन्दो, दिसापामोक्खो आचरियो सारिपुत्तो, माणवो पन अहमेव अहोसि’’न्ति.
सुसीमजातकवण्णना ततिया.
[१६४] ४. गिज्झजातकवण्णना
यं ¶ नु गिज्झो योजनसतन्ति इदं सत्था जेतवने विहरन्तो एकं मातुपोसकभिक्खुं आरब्भ कथेसि. वत्थु सामजातके (जा. २.२२.२९६ आदयो) आविभविस्सति. सत्था पन तं भिक्खुं ‘‘सच्चं किर त्वं, भिक्खु, गिही पोसेसी’’ति पुच्छित्वा ‘‘सच्च’’न्ति वुत्ते ‘‘किं पन ते होन्ती’’ति पुच्छित्वा ‘‘मातापितरो मे, भन्ते’’ति वुत्ते ‘‘साधु साधू’’ति तस्स साधुकारं दत्वा ‘‘मा, भिक्खवे, इमं भिक्खुं उज्झायित्थ, पोराणकपण्डितापि गुणवसेन अञ्ञातकानम्पि उपकारं अकंसु, इमस्स पन मातापितूनं उपकारकरणं भारोयेवा’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो गिज्झकूटपब्बते गिज्झयोनियं निब्बत्तित्वा मातापितरो पोसेति. अथेकस्मिं काले महती वातवुट्ठि अहोसि. गिज्झा वातवुट्ठिं सहितुं असक्कोन्ता सीतभयेन बाराणसिं गन्त्वा पाकारसमीपे च परिखासमीपे च सीतेन कम्पमाना निसीदिंसु. तदा बाराणसिसेट्ठि नगरा निक्खमित्वा न्हायितुं गच्छन्तो ते गिज्झे किलमन्ते दिस्वा एकस्मिं अनोवस्सकट्ठाने सन्निपातेत्वा अग्गिं कारापेत्वा गोसुसानं पेसेत्वा गोमंसं आहरापेत्वा तेसं दापेत्वा आरक्खं ठपेसि. गिज्झा वूपसन्ताय वातवुट्ठिया ¶ कल्लसरीरा हुत्वा पब्बतमेव अगमंसु. ते तत्थेव सन्निपतित्वा एवं मन्तयिंसु – ‘‘बाराणसिसेट्ठिना अम्हाकं उपकारो कतो, कतूपकारस्स च नाम पच्चुपकारं कातुं ¶ वट्टति, तस्मा इतो पट्ठाय तुम्हेसु यो यं वत्थं वा आभरणं वा लभति, तेन तं बाराणसिसेट्ठिस्स गेहे आकासङ्गणे पातेतब्ब’’न्ति.
ततो पट्ठाय गिज्झा मनुस्सानं वत्थाभरणानि आतपे सुक्खापेन्तानं पमादं ओलोकेत्वा सेना विय मंसपेसिं सहसा गहेत्वा बाराणसिसेट्ठिस्स गेहे आकासङ्गणे पातेन्ति. सो गिज्झानं आहरणभावं ञत्वा सब्बानि तानि विसुंयेव ठपेसि. ‘‘गिज्झा नगरं विलुम्पन्ती’’ति रञ्ञो आरोचेसुं. राजा ‘‘एकं गिज्झम्पि ताव गण्हथ, सब्बं आहरापेस्सामी’’ति तत्थ तत्थ पासे चेव जालानि च ओड्डापेसि. मातुपोसकगिज्झो ¶ पासे बज्झि, तं गहेत्वा ‘‘रञ्ञो दस्सेस्सामा’’ति नेन्ति. बाराणसिसेट्ठि राजुपट्ठानं गच्छन्तो ते मनुस्से गिज्झं गहेत्वा गच्छन्ते दिस्वा ‘‘मा इमं गिज्झं बाधयिंसू’’ति सद्धिञ्ञेव अगमासि. गिज्झं रञ्ञो दस्सेसुं. अथ नं राजा पुच्छि – ‘‘तुम्हे नगरं विलुम्पित्वा वत्थादीनि गण्हथा’’ति. ‘‘आम, महाराजा’’ति. ‘‘कस्स तानि दिन्नानी’’ति? ‘‘बाराणसिसेट्ठिस्सा’’ति. ‘‘किंकारणा’’ति? ‘‘अम्हाकं तेन जीवितं द्विन्नं, उपकारस्स नाम पच्चुपकारं कातुं वट्टति, तस्मा अदम्हा’’ति. अथ नं राजा ‘‘गिज्झा किर योजनसतमत्थके ठत्वा कुणपं पस्सन्ति, कस्मा त्वं अत्तनो ओड्डितं पासं न पस्ससी’’ति वत्वा पठमं गाथमाह –
‘‘यं नु गिज्झो योजनसतं, कुणपानि अवेक्खति;
कस्मा जालञ्च पासञ्च, आसज्जापि न बुज्झसी’’ति.
तत्थ ¶ यन्ति निपातमत्तं, नूति नामत्थे निपातो. गिज्झो नाम योजनसतं अतिक्कमित्वा ठितानि कुणपानि अवेक्खति, पस्सतीति अत्थो. आसज्जापीति आसादेत्वापि, सम्पापुणित्वापीति अत्थो. ‘‘त्वं अत्तनो अत्थाय ओड्डितं जालञ्च पासञ्च पत्वापि कस्मा न बुज्झसी’’ति पुच्छि.
गिज्झो तस्स वचनं सुत्वा दुतियं गाथमाह –
‘‘यदा पराभवो होति, पोसो जीवितसङ्खये;
अथ जालञ्च पासञ्च, आसज्जापि न बुज्झती’’ति.
तत्थ ¶ पराभवोति विनासो. पोसोति सत्तो.
गिज्झस्स वचनं सुत्वा राजा सेट्ठिं पुच्छि – ‘‘सच्चं किर, महासेट्ठि, गिज्झेहि तुम्हाकं गेहे वत्थादीनि आभतानी’’ति. ‘‘सच्चं, देवा’’ति. ‘‘कहं तानी’’ति? ‘‘देव, मया तानि सब्बानि विसुं ठपितानि, यं येसं सन्तकं, तं तेसं दस्सामि, इमं गिज्झं विस्सज्जेथा’’ति गिज्झं विस्सज्जापेत्वा महासेट्ठिं सब्बेसं सन्तकानि दापेसि.
सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने मातुपोसकभिक्खु सोतापत्तिफले पतिट्ठहि ¶ . ‘‘तदा राजा आनन्दो अहोसि, बाराणसिसेट्ठि सारिपुत्तो, मातुपोसकगिज्झो पन अहमेव अहोसि’’न्ति.
गिज्झजातकवण्णना चतुत्था.
[१६५] ५. नकुलजातकवण्णना
सद्धिं कत्वा अमित्तेनाति इदं सत्था जेतवने विहरन्तो सेणिभण्डनं आरब्भ कथेसि. वत्थु हेट्ठा उरगजातके (जा. १.२.७-८) कथितसदिसमेव. इधापि सत्था ‘‘न, भिक्खवे, इमे द्वे महामत्ता इदानेव मया समग्गा कता, पुब्बेपाहं इमे समग्गे अकासिंयेवा’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो एकस्मिं गामके ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो तक्कसिलायं ¶ सब्बसिप्पानि उग्गहेत्वा घरावासं पहाय इसिपब्बज्जं पब्बजित्वा अभिञ्ञा च समापत्तियो च निब्बत्तेत्वा उञ्छाचरियाय वनमूलफलाहारो हिमवन्तपदेसे वासं कप्पेसि. तस्स चङ्कमनकोटियं एकस्मिं वम्मिके नकुलो, तस्सेव सन्तिके एकस्मिं रुक्खबिले सप्पो च वासं कप्पेसि. ते उभोपि अहिनकुला निच्चकालं कलहं करोन्ति. बोधिसत्तो तेसं कलहे आदीनवञ्च मेत्ताभावनाय च आनिसंसं कथेत्वा ‘‘कलहं नाम अकत्वा समग्गवासं वसितुं वट्टती’’ति ओवदित्वा उभोपि ते समग्गे अकासि. अथ सप्पस्स बहिनिक्खन्तकाले नकुलो चङ्कमनकोटियं वम्मिकस्स बिलद्वारे सीसं नीहरित्वा मुखं विवरित्वा निपन्नो अस्ससन्तो पस्ससन्तो निद्दं उपगञ्छि. बोधिसत्तो तं तथा ¶ निद्दायमानं दिस्वा ‘‘किं नु खो ते निस्साय भयं उप्पन्न’’न्ति पुच्छन्तो पठमं गाथमाह –
‘‘सन्धिं कत्वा अमित्तेन, अण्डजेन जलाबुज;
विवरिय दाठं सेसि, कुतो ते भयमागत’’न्ति.
तत्थ ¶ सन्धिं कत्वाति मित्तभावं करित्वा. अण्डजेनाति अण्डकोसे निब्बत्तेन नागेन. जलाबुजाति नकुलं आलपति. सो हि जलाबुम्हि जातत्ता ‘‘जलाबुजो’’ति वुच्चति. विवरियाति विवरित्वा.
एवं बोधिसत्तेन वुत्तो नकुलो ‘‘अय्य, पच्चामित्तो नाम न अवजानितब्बो आसङ्कितब्बोयेवा’’ति वत्वा दुतियं गाथमाह –
‘‘सङ्केथेव अमित्तस्मिं, मित्तस्मिम्पि न विस्ससे;
अभया भयमुप्पन्नं, अपि मूलानि कन्तती’’ति.
तत्थ अभया भयमुप्पन्नन्ति न इतो ते भयमुप्पन्नन्ति अभयो, को सो? मित्तो. यञ्हि मित्तस्मिम्पि विस्सासे सति ततो भयं उप्पज्जति, तं मूलानिपि कन्तति, मित्तस्स सब्बरन्धानं विदितत्ता मूलघच्चाय संवत्ततीति अत्थो.
अथ ¶ नं बोधिसत्तो ‘‘मा भायि, यथा सप्पो तयि न दुब्भति, एवमहं करिस्सामि, त्वं इतो पट्ठाय तस्मिं आसङ्कं मा करी’’ति ओवदित्वा चत्तारो ब्रह्मविहारे भावेत्वा ब्रह्मलोकपरायणो अहोसि. तेपि यथाकम्मं गता.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा सप्पो च नकुलो च इमे द्वे महामत्ता अहेसुं, तापसो पन अहमेव अहोसि’’न्ति.
नकुलजातकवण्णना पञ्चमा.
[१६६] ६. उपसाळकजातकवण्णना
उपसाळकनामानीति ¶ इदं सत्था वेळुवने विहरन्तो एकं उपसाळकं नाम सुसानसुद्धिकं ब्राह्मणं आरब्भ कथेसि. सो किर अड्ढो अहोसि महद्धनो, दिट्ठिगतिकत्ता पन धुरविहारे वसन्तानम्पि बुद्धानं सङ्गहं नाम न अकासि. पुत्तो पनस्स पण्डितो अहोसि ञाणसम्पन्नो. सो महल्लककाले पुत्तं आह – ‘‘मा खो मं, तात, अञ्ञस्स वसलस्स झापितसुसाने झापेहि, एकस्मिं पन अनुच्छिट्ठसुसानेयेव मं ¶ झापेय्यासी’’ति. ‘‘तात, अहं तुम्हाकं झापेतब्बयुत्तकं ठानं न जानामि, साधु वत मं आदाय गन्त्वा ‘इमस्मिं ठाने मं झापेय्यासी’ति तुम्हेव आचिक्खथा’’ति. ब्राह्मणो ‘‘साधु, ताता’’ति तं आदाय नगरा निक्खमित्वा गिज्झकूटमत्थकं अभिरुहित्वा ‘‘तात, इदं अञ्ञस्स वसलस्स अझापितट्ठानं, एत्थ मं झापेय्यासी’’ति वत्वा पुत्तेन सद्धिं पब्बता ओतरितुं आरभि.
सत्था पन तं दिवसं पच्चूसकाले बोधनेय्यबन्धवे ओलोकेन्तो तेसं पितापुत्तानं सोतापत्तिमग्गस्स उपनिस्सयं अद्दस. तस्मा मग्गं गहेत्वा ठितलुद्दको विय पब्बतपादं गन्त्वा तेसं पब्बतमत्थका ओतरन्तानं आगमयमानो निसीदि, ते ओतरन्ता सत्थारं अद्दसंसु. सत्था पटिसन्थारं करोन्तो ‘‘कहं गमिस्सथ ब्राह्मणा’’ति पुच्छि. माणवो तमत्थं आरोचेसि. सत्था ‘‘तेन हि एहि, तव पितरा आचिक्खितट्ठानं गच्छामा’’ति उभो पितापुत्ते गहेत्वा पब्बतमत्थकं आरुय्ह ‘‘कतरं ठान’’न्ति पुच्छि. माणवो ‘‘इमेसं तिण्णं पब्बतानं अन्तरं आचिक्खि, भन्ते’’ति ¶ आह. सत्था ‘‘न खो, माणव, तव पिता इदानेव सुसानसुद्धिको, पुब्बेपि सुसानसुद्धिकोव, न चेस इदानेव ‘इमस्मिं ठाने मं झापेय्यासी’ति तव आचिक्खति, पुब्बेपि इमस्मिंयेव ठाने अत्तनो झापितभावं आचिक्खी’’ति वत्वा तेन याचितो अतीतं आहरि.
अतीते इमस्मिञ्ञेव राजगहे अयमेव उपसाळको ब्राह्मणो अयमेवस्स पुत्तो अहोसि. तदा बोधिसत्तो मगधरट्ठे ब्राह्मणकुले निब्बत्तित्वा परिपुण्णसिप्पो इसिपब्बज्जं पब्बजित्वा अभिञ्ञा च समापत्तियो च निब्बत्तेत्वा झानकीळं कीळन्तो हिमवन्तपदेसे चिरं वसित्वा लोणम्बिलसेवनत्थाय गिज्झकूटे पण्णसालायं विहासि. तदा सो ब्राह्मणो इमिनाव नियामेन पुत्तं वत्वा पुत्तेन ‘‘तुम्हेयेव मे तथारूपं ठानं आचिक्खथा’’ति वुत्ते ‘‘इदमेव ठान’’न्ति आचिक्खित्वा पुत्तेन सद्धिं ओतरन्तो बोधिसत्तं दिस्वा तस्स सन्तिकं उपसङ्कमि. बोधिसत्तो इमिनाव नियामेन पुच्छित्वा माणवस्स वचनं सुत्वा ‘‘एहि, तव पितरा आचिक्खितट्ठानस्स ¶ उच्छिट्ठभावं वा अनुच्छिट्ठभावं वा जानिस्सामा’’ति तेहि सद्धिं पब्बतमत्थकं आरुय्ह ‘‘इदं तिण्णं पब्बतानं अन्तरं ¶ अनुच्छिट्ठट्ठान’’न्ति माणवेन वुत्ते ‘‘माणव, इमस्मिंयेव ठाने झापितकानं पमाणं नत्थि, तवेव पिता इमस्मिंयेव राजगहे ब्राह्मणकुलेयेव निब्बत्तित्वा उपसाळकोयेव नाम हुत्वा इमस्मिंयेव पब्बतन्तरे चुद्दस जातिसहस्सानि झापितो. पथवियञ्हि अझापितट्ठानं वा असुसानट्ठानं वा सीसानं अनिवेसितट्ठानं वा लद्धुं न सक्का’’ति पुब्बेनिवासञाणेन परिच्छिन्दित्वा इमं गाथाद्वयमाह –
‘‘उपसाळकनामानि ¶ , सहस्सानि चतुद्दस;
अस्मिं पदेसे दड्ढानि, नत्थि लोके अनामतं.
‘‘यम्हि सच्चञ्च धम्मो च, अहिंसा संयमो दमो;
एतं अरिया सेवन्ति, एतं लोके अनामत’’न्ति.
तत्थ अनामतन्ति मतट्ठानं. तञ्हि उपचारवसेन ‘‘अमत’’न्ति वुच्चति, तं पटिसेधेन्तो ‘‘अनामत’’न्ति आह. ‘‘अनमत’’न्तिपि पाठो, लोकस्मिञ्हि अनमतट्ठानं असुसानं नाम नत्थीति अत्थो. यम्हि सच्चञ्च धम्मो चाति यस्मिं पुग्गले चतुसच्चवत्थुकं पुब्बभागसच्चञाणञ्च लोकुत्तरधम्मो च अत्थि. अहिंसाति परेसं अविहेसा अविहेठना. संयमोति सीलसंयमो. दमोति इन्द्रियदमनं. इदञ्च गुणजातं यम्हि पुग्गले अत्थि, एतं अरिया सेवन्तीति, अरिया बुद्धा च पच्चेकबुद्धा च बुद्धसावका च एतं ठानं सेवन्ति, एवरूपं पुग्गलं उपसङ्कमन्ति भजन्तीति अत्थो. एतं लोके अनामतन्ति एतं गुणजातं लोके अमतभावसाधनतो अनामतं नाम.
एवं बोधिसत्तो पितापुत्तानं धम्मं देसेत्वा चत्तारो ब्रह्मविहारे भावेत्वा ब्रह्मलोकपरायणो अहोसि.
सत्था इमं धम्मं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने उभो पितापुत्ता सोतापत्तिफले पतिट्ठहिंसु. ‘‘तदा पितापुत्ताव एतरहि पितापुत्ता अहेसुं, तापसो पन अहमेव अहोसि’’न्ति.
उपसाळकजातकवण्णना छट्ठा.
[१६७] ७. समिद्धिजातकवण्णना
अभुत्वा ¶ ¶ भिक्खसि भिक्खूति इदं सत्था राजगहं उपनिस्साय तपोदारामे विहरन्तो समिद्धिथेरं आरब्भ कथेसि. एकदिवसञ्हि आयस्मा समिद्धि सब्बरत्तिं पधानं पदहित्वा अरुणुग्गमनवेलाय न्हत्वा सुवण्णवण्णं अत्तभावं सुक्खापयमानो अन्तरवासकं निवासेत्वा उत्तरासङ्गं हत्थेन गहेत्वा अट्ठासि सुपरिकम्मकता विय सुवण्णपटिमा. अत्तभावसमिद्धियायेव हिस्स ¶ ‘‘समिद्धी’’ति नामं अहोसि. अथस्स सरीरसोभग्गं दिस्वा एका देवधीता पटिबद्धचित्ता थेरं एवमाह – ‘‘त्वं खोसि, भिक्खु, दहरो युवा सुसु काळकेसो भद्रेन योब्बनेन समन्नागतो अभिरूपो दस्सनीयो पासादिको, एवरूपस्स तव कामे अपरिभुञ्जित्वा को अत्थो पब्बज्जाय, कामे ताव परिभुञ्जस्सु, पच्छा पब्बजित्वा समणधम्मं करिस्ससी’’ति. अथ नं थेरो आह – ‘‘देवधीते, ‘असुकस्मिं नाम वये ठितो मरिस्सामी’ति मम मरणकालं न जानामि, एस मे कालो पटिच्छन्नो, तस्मा तरुणकालेयेव समणधम्मं कत्वा दुक्खस्सन्तं करिस्सामी’’ति. सा थेरस्स सन्तिका पटिसन्थारं अलभित्वा तत्थेव अन्तरधायि. थेरो सत्थारं उपसङ्कमित्वा एतमत्थं आरोचेसि. सत्था ‘‘न खो, समिद्धि, त्वञ्ञेव एतरहि देवधीताय पलोभितो, पुब्बेपि देवधीतरो पब्बजिते पलोभिंसुयेवा’’ति वत्वा तेन याचितो अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो एकस्मिं कासिगामके ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो सब्बसिप्पेसु निप्फत्तिं पत्वा इसिपब्बज्जं पब्बजित्वा अभिञ्ञा च समापत्तियो च निब्बत्तेत्वा हिमवन्तपदेसे एकं जातस्सरं निस्साय वासं कप्पेसि. सो सब्बरत्तिं पधानं पदहित्वा अरुणुग्गमनवेलाय न्हत्वा एकं वक्कलं निवासेत्वा एकं हत्थेन गहेत्वा सरीरं वोदकं करोन्तो अट्ठासि. अथस्स रूपसोभग्गप्पत्तं अत्तभावं ओलोकेत्वा पटिबद्धचित्ता एका देवधीता बोधिसत्तं पलोभयमाना पठमं गाथमाह –
‘‘अभुत्वा भिक्खसि भिक्खु, न हि भुत्वान भिक्खसि;
भुत्वान भिक्खु भिक्खस्सु, मा तं कालो उपच्चगा’’ति.
तत्थ ¶ अभुत्वा भिक्खसि भिक्खूति भिक्खु त्वं दहरकाले किलेसकामवसेन वत्थुकामे अभुत्वाव भिक्खाय चरसि. न हि भुत्वान भिक्खसीति ननु नाम पञ्च कामगुणे भुत्वा भिक्खाय चरितब्बं, कामे अभुत्वाव भिक्खाचरियं उपगतोसि. भुत्वान भिक्खु भिक्खस्सूति भिक्खु ¶ दहरकाले ताव कामे भुञ्जित्वा पच्छा महल्लककाले भिक्खस्सु. मा तं कालो उपच्चगाति अयं कामे भुञ्जनकालो दहरकालो, तं मा अतिक्कमतूति.
बोधिसत्तो ¶ देवताय वचनं सुत्वा अत्तनो अज्झासयं पकासेन्तो दुतियं गाथमाह –
‘‘कालं वोहं न जानामि, छन्नो कालो न दिस्सति;
तस्मा अभुत्वा भिक्खामि, मा मं कालो उपच्चगा’’ति.
तत्थ कालं वोहं न जानामीति वोति निपातमत्तं. अहं पन ‘‘पठमवये वा मया मरितब्बं मज्झिमवये वा पच्छिमवये वा’’ति एवं अत्तनो मरणकालं न जानामि. पण्डितेन हि पुग्गलेन –
‘‘जीवितं ब्याधि कालो च, देहनिक्खेपनं गति;
पञ्चेते जीवलोकस्मिं, अनिमित्ता न नायरे’’ति.
छन्नो कालो न दिस्सतीति यस्मा ‘‘असुकस्मिं नाम वयकाले हेमन्तादिउतुकाले वा मया मरितब्ब’’न्ति मय्हम्पेस छन्नो हुत्वा कालो न दिस्सति, सुप्पटिच्छन्नो हुत्वा ठितो न पञ्ञायति. तस्मा अभुत्वा भिक्खामीति तेन कारणेन पञ्च कामगुणे अभुत्वा भिक्खामि. मा मं कालो उपच्चगाति मं समणधम्मकरणकालो मा अतिक्कमतूति अत्थो. इमिना कारणेन दहरोव समानो पब्बजित्वा समणधम्मं करोमीति. देवधीता बोधिसत्तस्स वचनं सुत्वा तत्थेव अन्तरधायि.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा देवधीता अयं देवधीता अहोसि, अहमेव तेन समयेन तापसो अहोसि’’न्ति.
समिद्धिजातकवण्णना सत्तमा.
[१६८] ८. सकुणग्घिजातकवण्णना
सेनो ¶ ¶ बलसा पतमानोति इदं सत्था जेतवने विहरन्तो अत्तज्झासयं सकुणोवादसुत्तं (सं. नि. ५.३७२) आरब्भ कथेसि. एकदिवसञ्हि सत्था भिक्खू आमन्तेत्वा ‘‘गोचरे, भिक्खवे, चरथ सके पेत्तिके विसये’’ति (सं. नि. ५.३७२) इमं संयुत्तमहावग्गे सुत्तन्तं कथेन्तो ¶ ‘‘तुम्हे ताव तिट्ठथ, पुब्बे तिरच्छानगतापि सकं पेत्तिकविसयं पहाय अगोचरे चरन्ता पच्चामित्तानं हत्थपथं गन्त्वापि अत्तनो पञ्ञासम्पत्तिया उपायकोसल्लेन पच्चामित्तानं हत्था मुच्चिंसू’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो लापसकुणयोनियं निब्बत्तित्वा नङ्गलकट्ठकरणे लेड्डुट्ठाने वासं कप्पेसि. सो एकदिवसं ‘‘सकविसये गोचरगहणं पहाय परविसये गोचरं गण्हिस्सामी’’ति अटविपरियन्तं अगमासि. अथ नं तत्थ गोचरं गण्हन्तं दिस्वा सकुणग्घि सहसा अज्झप्पत्ता अग्गहेसि. सो सकुणग्घिया हरियमानो एवं परिदेवसि – ‘‘मयमेवम्ह अलक्खिका, मयं अप्पपुञ्ञा, ये मयं अगोचरे चरिम्ह परविसये, सचेज्ज मयं गोचरे चरेय्याम सके पेत्तिके विसये, न म्यायं सकुणग्घि अलं अभविस्स यदिदं युद्धाया’’ति. ‘‘को पन, ते लाप, गोचरो सको पेत्तिको विसयो’’ति? ‘‘यदिदं नङ्गलकट्ठकरणं लेड्डुट्ठान’’न्ति. अथ नं सकुणग्घि सके बले अपत्थद्धा अमुञ्चि – ‘‘गच्छ खो, त्वं लाप, तत्रपि मे गन्त्वा न मोक्खसी’’ति. सो तत्थ गन्त्वा महन्तं लेड्डुं अभिरुहित्वा ‘‘एहि खो दानि सकुणग्घी’’ति सेनं अव्हयन्तो अट्ठासि. सकुणग्घि सके बले अपत्थद्धा उभो पक्खे सन्नय्ह लापसकुणं सहसा अज्झप्पत्ता. यदा पन तं लापो ‘‘बहुआगता खो म्यायं सकुणग्घी’’ति अञ्ञासि, अथ परिवत्तित्वा तस्सेव लेड्डुस्स अन्तरं पच्चापादि. सकुणग्घि वेगं सन्धारेतुं असक्कोन्ती तत्थेव उरं पच्चताळेसि. एवं सा भिन्नेन हदयेन निक्खन्तेहि अक्खीहि जीवितक्खयं पापुणि.
सत्था ¶ इमं अतीतं दस्सेत्वा ‘‘एवं, भिक्खवे, तिरच्छानगतापि अगोचरे चरन्ता सपत्तहत्थं गच्छन्ति, गोचरे पन सके पेत्तिके विसये चरन्ता सपत्ते निग्गण्हन्ति, तस्मा तुम्हेपि मा अगोचरे चरथ परविसये. अगोचरे ¶ , भिक्खवे, चरतं परविसये लच्छति मारो ओतारं, लच्छति मारो आरम्मणं. को च, भिक्खवे, भिक्खुनो अगोचरो परविसयो? यदिदं पञ्च कामगुणा. कतमे पञ्च? चक्खुविञ्ञेय्या रूपा…पे… अयं, भिक्खवे, भिक्खुनो अगोचरो परविसयो’’ति वत्वा अभिसम्बुद्धो हुत्वा पठमं गाथमाह –
‘‘सेनो ¶ बलसा पतमानो, लापं गोचरठायिनं;
सहसा अज्झप्पत्तोव, मरणं तेनुपागमी’’ति.
तत्थ बलसा पतमानोति ‘‘लापं गण्हिस्सामी’’ति बलेन थामेन पतमानो. गोचरठायिनन्ति सकविसया निक्खमित्वा गोचरत्थाय अटविपरियन्ते ठितं. अज्झप्पत्तोति सम्पत्तो. मरणं तेनुपागमीति तेन कारणेन मरणं पत्तो.
तस्मिं पन मरणं पत्ते लापो निक्खमित्वा ‘‘दिट्ठा वत मे पच्चामित्तस्स पिट्ठी’’ति तस्स हदये ठत्वा उदानं उदानेन्तो दुतियं गाथमाह –
‘‘सोहं नयेन सम्पन्नो, पेत्तिके गोचरे रतो;
अपेतसत्तु मोदामि, सम्पस्सं अत्थमत्तनो’’ति.
तत्थ नयेनाति उपायेन. अत्थमत्तनोति अत्तनो अरोगभावसङ्खातं वुड्ढिं.
सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने बहू भिक्खू सोतापत्तिफलादीनि पापुणिंसु. ‘‘तदा सेनो देवदत्तो अहोसि, लापो पन अहमेव अहोसि’’न्ति.
सकुणग्घिजातकवण्णना अट्ठमा.
[१६९] ९. अरकजातकवण्णना
यो ¶ वे मेत्तेन चित्तेनाति इदं सत्था जेतवने विहरन्तो मेत्तसुत्तं आरब्भ कथेसि. एकस्मिञ्हि समये सत्था भिक्खू आमन्तेसि – ‘‘मेत्ताय, भिक्खवे, चेतोविमुत्तिया आसेविताय भाविताय ¶ बहुलीकताय यानीकताय वत्थुकताय अनुट्ठिताय परिचिताय सुसमारद्धाय एकादसानिसंसा पाटिकङ्खा. कतमे एकादस? सुखं सुपति, सुखं पटिबुज्झति, न पापकं सुपिनं पस्सति, मनुस्सानं पियो होति, अमनुस्सानं पियो होति, देवता रक्खन्ति, नास्स अग्गि वा विसं वा सत्थं वा कमति, तुवटं चित्तं समाधियति, मुखवण्णो विप्पसीदति, असम्मूळ्हो कालं करोति, उत्तरि अप्पटिविज्झन्तो ब्रह्मलोकूपगो होति. मेत्ताय, भिक्खवे, चेतोविमुत्तिया आसेविताय…पे… सुसमारद्धाय इमे एकादसानिसंसा ¶ पाटिकङ्खा’’ति (अ. नि. ११.१५). इमे एकादसानिसंसे गहेत्वा ठितं मेत्ताभावनं वण्णेत्वा ‘‘भिक्खवे, भिक्खुना नाम सब्बसत्तेसु ओदिस्सकानोदिस्सकवसेन मेत्ता भावेतब्बा, हितोपि हितेन फरितब्बो, अहितोपि हितेन फरितब्बो, मज्झत्तोपि हितेन फरितब्बो. एवं सब्बसत्तेसु ओदिस्सकानोदिस्सकवसेन मेत्ता भावेतब्बा, करुणा मुदिता उपेक्खा भावेतब्बा, चतूसु ब्रह्मविहारेसु कम्मं कातब्बमेव. एवं करोन्तो हि मग्गं वा फलं वा अलभन्तोपि ब्रह्मलोकपरायणो अहोसि, पोराणकपण्डितापि सत्त वस्सानि मेत्तं भावेत्वा सत्त संवट्टविवट्टकप्पे ब्रह्मलोकस्मिंयेव वसिंसू’’ति वत्वा अतीतं आहरि.
अतीते एकस्मिं कप्पे बोधिसत्तो ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो कामे पहाय इसिपब्बज्जं पब्बजित्वा चतुन्नं ब्रह्मविहारानं लाभी अरको नाम सत्था हुत्वा हिमवन्तपदेसे वासं कप्पेसि, तस्स महा परिवारो अहोसि. सो इसिगणं ओवदन्तो ‘‘पब्बजितेन नाम मेत्ता भावेतब्बा, करुणा मुदिता उपेक्खा भावेतब्बा. मेत्तचित्तञ्हि नामेतं अप्पनाप्पत्तं ब्रह्मलोकपरायणतं साधेती’’ति मेत्ताय आनिसंसं पकासेन्तो इमा गाथा आह –
‘‘यो ¶ वे मेत्तेन चित्तेन, सब्बलोकानुकम्पति;
उद्धं अधो च तिरियं, अप्पमाणेन सब्बसो.
‘‘अप्पमाणं हितं चित्तं, परिपुण्णं सुभावितं;
यं पमाणकतं कम्मं, न तं तत्रावसिस्सती’’ति.
तत्थ ¶ यो वे मेत्तेन चित्तेन, सब्बलोकानुकम्पतीति खत्तियादीसु वा समणब्राह्मणेसु वा यो कोचि अप्पमाणेन मेत्तेन चित्तेन सकलं सत्तलोकं अनुकम्पति. उद्धन्ति पथवितो याव नेवसञ्ञानासञ्ञायतनब्रह्मलोका. अधोति पथविया हेट्ठा उस्सदे महानिरये. तिरियन्ति मनुस्सलोके, यत्तकानि चक्कवाळानि च तेसु सब्बेसु एत्तके ठाने निब्बत्ता सब्बे सत्ता अवेरा होन्तु, अब्यापज्झा अनीघा, सुखी अत्तानं परिहरन्तूति एवं भावितेन मेत्तेन चित्तेनाति अत्थो. अप्पमाणेनाति अप्पमाणसत्तानं अप्पमाणारम्मणत्ता अप्पमाणेन. सब्बसोति सब्बाकारेन, उद्धं अधो तिरियन्ति एवं सब्बसुगतिदुग्गतिवसेनाति अत्थो.
अप्पमाणं हितं चित्तन्ति अप्पमाणं कत्वा भावितं सब्बसत्तेसु हितचित्तं. परिपुण्णन्ति अविकलं. सुभावितन्ति सुवड्ढितं, अप्पनाचित्तस्सेतं नामं. यं पमाणकतं कम्मन्ति यं ‘‘अप्पमाणं ¶ अप्पमाणारम्मण’’न्ति एवं आरम्मणत्तिकवसेन च वसीभावप्पत्तिवसेन च अवड्ढित्वा कतं परित्तं कामावचरकम्मं. न तं तत्रावसिस्सतीति तं परित्तं कम्मं यं तं ‘‘अप्पमाणं हितं चित्त’’न्ति सङ्खगतं रूपावचरकम्मं, तत्र न अवसिस्सति. यथा नाम महोघेन अज्झोत्थटं परित्तोदकं ओघस्स अब्भन्तरे तेन असंहीरमानं नावसिस्सति न तिट्ठति, अथ खो महोघोव तं अज्झोत्थरित्वा तिट्ठति, एवमेव तं परित्तकम्मं तस्स महग्गतकम्मस्स अब्भन्तरे तेन महग्गतकम्मेन अच्छिन्दित्वा अग्गहितविपाकोकासं हुत्वा न अवसिस्सति न तिट्ठति, न सक्कोति अत्तनो विपाकं दातुं, अथ खो महग्गतकम्ममेव तं अज्झोत्थरित्वा तिट्ठति विपाकं देतीति.
एवं बोधिसत्तो अन्तेवासिकानं मेत्ताभावनाय आनिसंसं कथेत्वा अपरिहीनज्झानो ब्रह्मलोके निब्बत्तित्वा सत्त संवट्टविवट्टकप्पे न इमं लोकं पुन अगमासि.
सत्था ¶ इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा इसिगणो बुद्धपरिसा अहोसि, अरको पन सत्था अहमेव अहोसि’’न्ति.
अरकजातकवण्णना नवमा.
[१७०] १०. ककण्टकजातकवण्णना
नायं ¶ पुरे उण्णमतीति इदं ककण्टकजातकं महाउमङ्गजातके (जा. २.२२.५९० आदयो) आविभविस्सति.
ककण्टकजातकवण्णना दसमा.
सन्थववग्गो दुतियो.
तस्सुद्दानं –
इन्दसमानगोत्तञ्च, सन्थवं सुसीमं गिज्झं;
नकुलं उपसाळकं, समिद्धि च सकुणग्घि;
अरकञ्च ककण्टकं.
३. कल्याणवग्गो
[१७१] १. कल्याणधम्मजातकवण्णना
कल्याणधम्मोति ¶ इदं सत्था जेतवने विहरन्तो एकं बधिरसस्सुं आरब्भ कथेसि. सावत्थियञ्हि एको कुटुम्बिको सद्धो पसन्नो तिसरणगतो पञ्चसीलेन समन्नागतो. सो एकदिवसं बहूनि सप्पिआदीनि भेसज्जानि चेव पुप्फगन्धवत्थादीनि च गहेत्वा ‘‘जेतवने सत्थु सन्तिके धम्मं सोस्सामी’’ति अगमासि. तस्स तत्थ गतकाले सस्सु खादनीयभोजनीयं गहेत्वा धीतरं दट्ठुकामा तं गेहं अगमासि, सा च थोकं बधिरधातुका होति. सा धीतरा सद्धिं भुत्तभोजना ¶ भत्तसम्मदं विनोदयमाना धीतरं पुच्छि – ‘‘किं, अम्म, भत्ता ते सम्मोदमानो अविवदमानो पियसंवासं वसती’’ति. ‘‘किं, अम्म, कथेथ यादिसो तुम्हाकं जामाता सीलेन चेव आचारसम्पदाय च, तादिसो पब्बजितोपि दुल्लभो’’ति. उपासिका धीतु वचनं साधुकं असल्लक्खेत्वा ‘‘पब्बजितो’’ति पदमेव गहेत्वा ‘‘अम्म, कस्मा ते भत्ता पब्बजितो’’ति महासद्दं अकासि. तं सुत्वा सकलगेहवासिनो ‘‘अम्हाकं किर कुटुम्बिको पब्बजितो’’ति विरविंसु. तेसं सद्दं सुत्वा द्वारेन सञ्चरन्ता ‘‘किं नाम किरेत’’न्ति पुच्छिंसु. ‘‘इमस्मिं किर गेहे कुटुम्बिको पब्बजितो’’ति. सोपि खो कुटुम्बिको दसबलस्स धम्मं सुत्वा विहारा निक्खम्म नगरं पाविसि.
अथ नं अन्तरामग्गेयेव एको पुरिसो दिस्वा ‘‘सम्म, त्वं किर पब्बजितोति तव गेहे पुत्तदारपरिजनो परिदेवती’’ति आह. अथस्स ¶ एतदहोसि – ‘‘अयं अपब्बजितमेव किर मं ‘पब्बजितो’ति वदति, उप्पन्नो खो पन मे कल्याणसद्दो न अन्तरधापेतब्बो, अज्जेव मया पब्बजितुं वट्टती’’ति ततोव निवत्तित्वा सत्थु सन्तिकं गन्त्वा ‘‘किं नु खो, उपासक, इदानेव बुद्धुपट्ठानं कत्वा गन्त्वा इदानेव पच्चागतोसी’’ति वुत्ते तमत्थं आरोचेत्वा ‘‘भन्ते, कल्याणसद्दो नाम उप्पन्नो न अन्तरधापेतुं वट्टति, तस्मा पब्बजितुकामो हुत्वा आगतोम्ही’’ति आह. सो पब्बज्जञ्च उपसम्पदञ्च लभित्वा सम्मा पटिपन्नो नचिरस्सेव अरहत्तं पापुणि. इदं किर कारणं भिक्खुसङ्घे पाकटं जातं. अथेकदिवसं धम्मसभायं भिक्खू कथं समुट्ठापेसुं – ‘‘आवुसो, असुको नाम कुटुम्बिको ‘उप्पन्नो कल्याणसद्दो ¶ न अन्तरधापेतब्बो’ति पब्बजित्वा इदानि अरहत्तं पत्तो’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘भिक्खवे, पोराणकपण्डितापि ‘उप्पन्नो कल्याणसद्दो विराधेतुं न वट्टती’ति पब्बजिंसुयेवा’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सेट्ठिकुले निब्बत्तित्वा वयप्पत्तो पितु अच्चयेन सेट्ठिट्ठानं पापुणि. सो एकदिवसं निवेसना निक्खमित्वा राजुपट्ठानं अगमासि. अथस्स सस्सु ‘‘धीतरं पस्सिस्सामी’’ति तं गेहं अगमासि, सा थोकं बधिरधातुकाति सब्बं ¶ पच्चुप्पन्नवत्थुसदिसमेव. तं पन राजुपट्ठानं गन्त्वा अत्तनो घरं आगच्छन्तं दिस्वा एको पुरिसो ‘‘तुम्हे किर पब्बजिताति तुम्हाकं गेहे महापरिदेवो पवत्तती’’ति आह. बोधिसत्तो ‘‘उप्पन्नो कल्याणसद्दो नाम न अन्तरधापेतुं वट्टती’’ति ततोव निवत्तित्वा रञ्ञो सन्तिकं गन्त्वा ‘‘किं, महासेट्ठि, इदानेव गन्त्वा पुन आगतोसी’’ति वुत्ते ‘‘देव, गेहजनो किर मं अपब्बजितमेव ‘पब्बजितो’ति वत्वा परिदेवति, उप्पन्नो खो पन कल्याणसद्दो न अन्तरधापेतब्बो, पब्बजिस्सामहं, पब्बज्जं मे अनुजानाही’’ति एतमत्थं पकासेतुं इमा गाथा आह –
‘‘कल्याणधम्मोति ¶ यदा जनिन्द, लोके समञ्ञं अनुपापुणाति;
तस्मा न हिय्येथ नरो सपञ्ञो, हिरियापि सन्तो घुरमादियन्ति.
‘‘सायं समञ्ञा इध मज्ज पत्ता, कल्याणधम्मोति जनिन्द लोके;
ताहं समेक्खं इध पब्बजिस्सं, न हि मत्थि छन्दो इध कामभोगे’’ति.
तत्थ कल्याणधम्मोति सुन्दरधम्मो. समञ्ञं अनुपापुणातीति यदा सीलवा कल्याणधम्मो पब्बजितोति इदं पञ्ञत्तिवोहारं पापुणाति. तस्मा न हिय्येथाति ततो सामञ्ञतो न परिहायेथ. हिरियापि सन्तो धुरमादियन्तीति, महाराज, सप्पुरिसा नाम अज्झत्तसमुट्ठिताय हिरिया बहिद्धसमुट्ठितेन ओत्तप्पेनपि एतं पब्बजितधुरं गण्हन्ति. इध मज्ज पत्ताति इध मया अज्ज पत्ता. ताहं समेक्खन्ति तं अहं गुणवसेन लद्धसमञ्ञं समेक्खन्तो पस्सन्तो. न हि मत्थि छन्दोति न हि मे अत्थि छन्दो. इध कामभोगेति इमस्मिं लोके किलेसकामवत्थुकामपरिभोगेहि.
बोधिसत्तो ¶ एवं वत्वा राजानं पब्बज्जं अनुजानापेत्वा हिमवन्तपदेसं गन्त्वा इसिपब्बज्जं पब्बजित्वा अभिञ्ञा च समापत्तियो च निब्बत्तेत्वा ब्रह्मलोकपरायणो अहोसि.
सत्था ¶ इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा राजा आनन्दो अहोसि, बाराणसिसेट्ठि पन अहमेव अहोसि’’न्ति.
कल्याणधम्मजातकवण्णना पठमा.
[१७२] २. दद्दरजातकवण्णना
को नु सद्देन महताति इदं सत्था जेतवने विहरन्तो कोकालिकं आरब्भ कथेसि. तस्मिञ्हि काले बहू बहुस्सुता भिक्खू मनोसिलातले नदमाना तरुणसीहा विय आकासगङ्गं ओतारेन्ता ¶ विय सङ्घमज्झे सरभाणं भणन्ति. कोकालिको तेसु सरभाणं भणन्तेसु अत्तनो तुच्छभावं अजानित्वाव ‘‘अहम्पि सरभाणं भणिस्सामी’’ति भिक्खूनं अन्तरं पविसित्वा ‘‘अम्हाकं सरभाणं न पापेन्ति. सचे अम्हाकम्पि पापेय्युं, मयम्पि भणेय्यामा’’ति भिक्खुसङ्घस्स नामं अग्गहेत्वाव तत्थ तत्थ कथेन्तो आहिण्डति. तस्स सा कथा भिक्खुसङ्घे पाकटा जाता. भिक्खू ‘‘वीमंसिस्साम ताव न’’न्ति सञ्ञाय एवमाहंसु – ‘‘आवुसो कोकालिक, अज्ज सङ्घस्स सरभाणं भणाही’’ति. सो अत्तनो बलं अजानित्वाव ‘‘साधू’’ति सम्पटिच्छित्वा ‘‘अज्ज सरभाणं भणिस्सामी’’ति अत्तनो सप्पायं यागुं पिवि, खज्जकं खादि, सप्पायेनेव सूपेन भुञ्जि.
सूरिये अत्थङ्गते धम्मस्सवनकाले घोसिते भिक्खुसङ्घो सन्निपति. सो कण्टकुरण्डकवण्णं कासावं निवासेत्वा कणिकारपुप्फवण्णं चीवरं पारुपित्वा सङ्घमज्झं पविसित्वा थेरे वन्दित्वा अलङ्कतरतनमण्डपे पञ्ञत्तवरधम्मासनं अभिरुहित्वा चित्रबीजनिं गहेत्वा ‘‘सरभाणं भणिस्सामी’’ति निसीदि, तावदेवस्स सरीरा सेदा मुच्चिंसु, सारज्जं ओक्कमि, पुब्बगाथाय पठमं पदं उदाहरित्वा अनन्तरं न पस्सि. सो कम्पमानो आसना ओरुय्ह लज्जितो सङ्घमज्झतो अपक्कम्म अत्तनो परिवेणं अगमासि. अञ्ञो बहुस्सुतो भिक्खु सरभाणं भणि. ततो पट्ठाय भिक्खू तस्स तुच्छभावं जानिंसु. अथेकदिवसं ¶ धम्मसभायं भिक्खू कथं समुट्ठापेसुं – ‘‘आवुसो, पठमं कोकालिकस्स तुच्छभावो दुज्जानो, इदानि ¶ पनेस सयं नदित्वा पाकटो जातो’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, कोकालिको इदानेव नदित्वा पाकटो जातो, पुब्बेपि नदित्वा पाकटो अहोसी’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो हिमवन्तपदेसे सीहयोनियं निब्बत्तित्वा बहूनं ¶ सीहानं राजा अहोसि. सो अनेकसीहपरिवारो रजतगुहायं वासं कप्पेसि. तस्स अविदूरे एकिस्साय गुहाय एको सिङ्गालोपि वसति. अथेकदिवसं देवे वस्सित्वा विगते सब्बे सीहा सीहराजस्सेव गुहद्वारे सन्निपतित्वा सीहनादं नदन्ता सीहकीळं कीळिंसु. तेसं एवं नदित्वा कीळनकाले सोपि सिङ्गालो नदति. सीहा तस्स सद्दं सुत्वा ‘‘अयं सिङ्गालो अम्हेहि सद्धिं नदती’’ति लज्जिता तुण्ही अहेसुं. तेसं तुण्हीभूतकाले बोधिसत्तस्स पुत्तो सीहपोतको ‘‘तात, इमे सीहा नदित्वा सीहकीळं कीळन्ता एतस्स सद्दं सुत्वा लज्जाय तुण्ही जाता, को नामेस अत्तनो सद्देन अत्तानं जानापेती’’ति पितरं पुच्छन्तो पठमं गाथमाह –
‘‘को नु सद्देन महता, अभिनादेति दद्दरं;
तं सीहा नप्पटिनदन्ति, को नामेसो मिगाधिभू’’ति.
तत्थ अभिनादेति दद्दरन्ति दद्दरं रजतपब्बतं एकनादं करोति. मिगाधिभूति पितरं आलपति. अयञ्हेत्थ अत्थो – मिगाधिभू मिगजेट्ठक सीहराज पुच्छामि तं ‘‘को नामेसो’’ति.
अथस्स वचनं सुत्वा पिता दुतियं गाथमाह –
‘‘अधमो मिगजातानं, सिङ्गालो तात वस्सति;
जातिमस्स जिगुच्छन्ता, तुण्ही सीहा समच्चरे’’ति.
तत्थ समच्चरेति सन्ति उपसग्गमत्तं, अच्चन्तीति अत्थो, तुण्ही हुत्वा निसीदन्तीति वुत्तं होति. पोत्थकेसु पन ‘‘समच्छरे’’ति लिखन्ति.
सत्था ¶ ¶ ‘‘न, भिक्खवे, कोकालिको इदानेव अत्तनो नादेन अत्तानं पाकटं करोति, पुब्बेपि अकासियेवा’’ति वत्वा इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा सिङ्गालो कोकालिको अहोसि, सीहपोतको राहुलो, सीहराजा पन अहमेव अहोसि’’न्ति.
दद्दरजातकवण्णना दुतिया.
[१७३] ३. मक्कटजातकवण्णना
तातमाणवको ¶ एसोति इदं सत्था जेतवने विहरन्तो एकं कुहकभिक्खुं आरब्भ कथेसि. वत्थु पकिण्णकनिपाते उद्दालकजातके (जा. १.१४.६२ आदयो) आविभविस्सति. तदा पन सत्था ‘‘भिक्खवे, नायं भिक्खु इदानेव कुहको, पुब्बेपि मक्कटो हुत्वा अग्गिस्स कारणा कोहञ्ञं अकासियेवा’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो एकस्मिं कासिगामके ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो तक्कसिलायं सिप्पं उग्गण्हित्वा घरावासं सण्ठपेसि. अथस्स ब्राह्मणी एकं पुत्तं विजायित्वा पुत्तस्स आधावित्वा परिधावित्वा विचरणकाले कालमकासि. बोधिसत्तो तस्सा पेतकिच्चं कत्वा ‘‘किं मे दानि घरावासेन, पुत्तं गहेत्वा पब्बजिस्सामी’’ति अस्सुमुखं ञातिमित्तवग्गं पहाय पुत्तं आदाय हिमवन्तं पविसित्वा इसिपब्बज्जं पब्बजित्वा तत्थ वनमूलफलाहारो वासं कप्पेसि. सो एकदिवसं वस्सानकाले देवे वस्सन्ते सारदारूनि अग्गिं जालेत्वा विसिब्बन्तो फलकत्थरे निपज्जि, पुत्तोपिस्स तापसकुमारको पितु पादे सम्बाहन्तोव निसीदि.
अथेको वनमक्कटो सीतेन पीळियमानो तस्स पण्णसालाय तं अग्गिं दिस्वा ‘‘सचाहं एत्थ पविसिस्सामि, ‘मक्कटो मक्कटो’ति मं पोथेत्वा नीहरिस्सन्ति, अग्गिं विसिब्बेतुं न लभिस्सामि, अत्थि दानि मे उपायो, तापसवेसं गहेत्वा कोहञ्ञं कत्वा पविसिस्सामी’’ति चिन्तेत्वा एकस्स मततापसस्स वक्कलानि निवासेत्वा पच्छिञ्च अङ्कुसयट्ठिञ्च ¶ गहेत्वा पण्णसालद्वारे एकं तालरुक्खं निस्साय संकुटितो अट्ठासि. तापसकुमारको तं दिस्वा मक्कटभावं अजानन्तो ‘‘एको महल्लकतापसो सीतेन पीळितो अग्गिं विसिब्बेतुं आगतो ¶ भविस्सती’’ति पितु तापसस्स कथेत्वा ‘‘एतं पण्णसालं पवेसेत्वा विसिब्बापेस्सामी’’ति चिन्तेत्वा पितरं आलपन्तो पठमं गाथमाह –
‘‘तात ¶ माणवको एसो, तालमूलं अपस्सितो;
अगारकञ्चिदं अत्थि, हन्द देमस्सगारक’’न्ति.
तत्थ माणवकोति सत्ताधिवचनं. तेन ‘‘तात, एसो एको माणवको सत्तो एको तापसो’’ति दीपेति. तालमूलं अपस्सितोति तालक्खन्धं निस्साय ठितो. अगारकञ्चिदं अत्थीति इदञ्च अम्हाकं पब्बजितागारं अत्थि, पण्णसालं सन्धाय वदति. हन्दाति ववस्सग्गत्थे निपातो. देमस्सगारकन्ति एतस्स एकमन्ते वसनत्थाय अगारकं देम.
बोधिसत्तो पुत्तस्स वचनं सुत्वा उट्ठाय पण्णसालद्वारे ठत्वा ओलोकेन्तो तस्स मक्कटभावं ञत्वा ‘‘तात, मनुस्सानं नाम न एवरूपं मुखं होति, मक्कटो एस, नयिध पक्कोसितब्बो’’ति वत्वा दुतियं गाथमाह –
‘‘मा खो त्वं तात पक्कोसि, दूसेय्य नो अगारकं;
नेतादिसं मुखं होति, ब्राह्मणस्स सुसीलिनो’’ति.
तत्थ दूसेय्य नो अगारकन्ति अयञ्हि इध पविट्ठो समानो इमं किच्छेन कतं पण्णसालं अग्गिना वा झापेन्तो उच्चारादीनि वा करोन्तो दूसेय्य. नेतादिसन्ति ‘‘एतादिसं ब्राह्मणस्स सुसीलिनो मुखं न होति, मक्कटो एसो’’ति वत्वा बोधिसत्तो एकं उम्मुकं गहेत्वा ‘‘किं एत्थ तिट्ठसी’’ति खिपित्वा तं पलापेसि. मक्कटो वक्कलानि छड्डेत्वा रुक्खं अभिरुहित्वा वनसण्डं पाविसि. बोधिसत्तो चत्तारो ब्रह्मविहारे भावेत्वा ब्रह्मलोकूपगो अहोसि.
सत्था ¶ इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा मक्कटो अयं कुहकभिक्खु अहोसि, तापसकुमारो राहुलो, तापसो पन अहमेव अहोसि’’न्ति.
मक्कटजातकवण्णना ततिया.
[१७४] ४. दुब्भियमक्कटजातकण्णना
अदम्ह ¶ ¶ ते वारि पहूतरूपन्ति इदं सत्था वेळुवने विहरन्तो देवदत्तं आरब्भ कथेसि. एकदिवसञ्हि धम्मसभायं भिक्खू देवदत्तस्स अकतञ्ञुमित्तदुब्भिभावं कथेन्ता निसीदिंसु. सत्था आगन्त्वा ‘‘न, भिक्खवे, देवदत्तो इदानेव अकतञ्ञू मित्तदुब्भी, पुब्बेपि एवरूपो अहोसी’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो एकस्मिं कासिगामके ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो घरावासं सण्ठपेसि. तस्मिं पन समये कासिरट्ठे वत्तनिमहामग्गे एको गम्भीरो उदपानो होति अनोतरणीयो तिरच्छानानं, मग्गप्पटिपन्ना पुञ्ञत्थिका मनुस्सा दीघरज्जुकेन वारकेन उदकं उस्सिञ्चित्वा एकिस्सा दोणिया पूरेत्वा तिरच्छानानं पानीयं देन्ति. तस्स सामन्ततो महन्तं अरञ्ञं, तत्थ बहू मक्कटा वसन्ति. अथ तस्मिं मग्गे द्वे तीणि दिवसानि मनुस्ससञ्चारो पच्छिज्जि, तिरच्छाना पानीयं न लभिंसु. एको मक्कटो पिपासातुरो हुत्वा पानीयं परियेसन्तो उदपानस्स सन्तिके विचरति. बोधिसत्तो केनचिदेव करणीयेन तं मग्गं पटिपज्जित्वा तत्थ गच्छन्तो पानीयं उत्तारेत्वा पिवित्वा हत्थपादे धोवित्वा ठितो तं मक्कटं अद्दस. अथस्स पिपासितभावं ञत्वा पानीयं उस्सिञ्चित्वा दोणियं आकिरित्वा अदासि, दत्वा च पन ‘‘विस्समिस्सामी’’ति एकस्मिं रुक्खमूले निपज्जि. मक्कटो पानीयं पिवित्वा अविदूरे निसीदित्वा मुखमक्कटिकं करोन्तो बोधिसत्तं भिंसापेसि. बोधिसत्तो तस्स तं किरियं दिस्वा ‘‘अरे दुट्ठमक्कट, अहं तव पिपासितस्स किलन्तस्स बहुं ¶ पानीयं अदासिं, इदानि त्वं मय्हं मुखमक्कटिकं करोसि, अहो पापजनस्स नाम कतो उपकारो निरत्थको’’ति वत्वा पठमं गाथमाह –
‘‘अदम्ह ¶ ते वारि पहूतरूपं, घम्माभितत्तस्स पिपासितस्स;
सो दानि पित्वान किरिङ्करोसि, असङ्गमो पापजनेन सेय्यो’’ति.
तत्थ सो दानि पित्वान किरिङ्करोसीति सो इदानि त्वं मया दिन्नपानीयं पिवित्वा मुखमक्कटिकं करोन्तो ‘‘किरि किरी’’ति सद्दं करोसि. असङ्गमो पापजनेन सेय्योति पापजनेन सद्धिं सङ्गमो न सेय्यो, असङ्गमोव सेय्योति.
तं ¶ सुत्वा सो मित्तदुब्भी मक्कटो ‘‘त्वं ‘एत्तकेनवेतं निट्ठित’न्ति सञ्ञं करोसि, इदानि ते सीसे वच्चं पातेत्वा गमिस्सामी’’ति वत्वा दुतियं गाथमाह –
‘‘को ते सुतो वा दिट्ठो वा, सीलवा नाम मक्कटो;
इदानि खो तं ओहच्छं, एसा अस्माक धम्मता’’ति.
तत्रायं सङ्खेपत्थो – भो ब्राह्मण, ‘‘मक्कटो कतगुणजाननको आचारसम्पन्नो सीलवा नाम अत्थी’’ति कहं तया सुतो वा दिट्ठो वा, इदानि खो अहं तं ओहच्छं वच्चं ते सीसे कत्वा पक्कमिस्सामि, अस्माकञ्हि मक्कटानं नाम एसा धम्मता अयं जातिसभावो, यदिदं उपकारकस्स सीसे वच्चं कातब्बन्ति.
तं सुत्वा बोधिसत्तो उट्ठाय गन्तुं आरभि. मक्कटो तङ्खणञ्ञेव उप्पतित्वा साखायं निसीदित्वा ओलम्बकं ओतरन्तो विय तस्स सीसे वच्चं पातेत्वा विरवन्तो वनसण्डं पाविसि. बोधिसत्तो न्हत्वा अगमासि.
सत्था ¶ ‘‘न, भिक्खवे, इदानेव देवदत्तो, पुब्बेपि मया कतगुणं न जानासियेवा’’ति वत्वा इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा मक्कटो देवदत्तो अहोसि, ब्राह्मणो पन अहमेव अहोसि’’न्ति.
दुब्भियमक्कटजातकवण्णना चतुत्था.
[१७५] ५. आदिच्चुपट्ठानजातकवण्णना
सब्बेसु ¶ किर भूतेसूति इदं सत्था जेतवने विहरन्तो एकं कुहकभिक्खुं आरब्भ कथेसि. वत्थु हेट्ठा कथितसदिसमेव.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो कासिरट्ठे ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो तक्कसिलायं सब्बसिप्पानि उग्गण्हित्वा इसिपब्बज्जं पब्बजित्वा अभिञ्ञा च समापत्तियो च निब्बत्तेत्वा महापरिवारो गणसत्था हुत्वा हिमवन्ते वासं कप्पेसि. सो तत्थ चिरं वसित्वा लोणम्बिलसेवनत्थाय पब्बता ओरुय्ह पच्चन्ते एकं गामं निस्साय ¶ पण्णसालायं वासं उपगञ्छि. अथेको लोलमक्कटो इसिगणे भिक्खाचारं गते अस्समपदं आगन्त्वा पण्णसाला उत्तिण्णा करोति, पानीयघटेसु उदकं छड्डेति, कुण्डिकं भिन्दति, अग्गिसालायं वच्चं करोति. तापसा वस्सं वसित्वा ‘‘इदानि हिमवन्तो पुप्फफलसमिद्धो रमणीयो, तत्थेव गमिस्सामा’’ति पच्चन्तगामवासिके आपुच्छिंसु. मनुस्सा ‘‘स्वे, भन्ते, मयं भिक्खं गहेत्वा अस्समपदं आगमिस्साम, तं परिभुञ्जित्वाव गमिस्सथा’’ति वत्वा दुतियदिवसे पहूतं खादनीयभोजनीयं गहेत्वा तत्थ अगमंसु. तं दिस्वा सो मक्कटो चिन्तेसि – ‘‘कोहञ्ञं कत्वा मनुस्से आराधेत्वा मय्हम्पि खादनीयभोजनीयं आहरापेस्सामी’’ति. सो तापसचरणं चरन्तो विय सीलवा विय च हुत्वा तापसानं ¶ अविदूरे सूरियं नमस्समानो अट्ठासि. मनुस्सा तं दिस्वा ‘‘सीलवन्तानं सन्तिके वसन्ता सीलवन्ता होन्ती’’ति वत्वा पठमं गाथमाह –
‘‘सब्बेसु किर भूतेसु, सन्ति सीलसमाहिता;
पस्स साखमिगं जम्मं, आदिच्चमुपतिट्ठती’’ति.
तत्थ सन्ति सीलसमाहिताति सीलेन समन्नागता संविज्जन्ति, सीलवन्ता च समाहिता च एकग्गचित्ता संविज्जन्तीतिपि अत्थो. जम्मन्ति लामकं. आदिच्चमुपतिट्ठतीति सूरियं नमस्समानो तिट्ठति.
एवं ते मनुस्से तस्स गुणं कथेन्ते दिस्वा बोधिसत्तो ‘‘तुम्हे इमस्स लोलमक्कटस्स सीलाचारं अजानित्वा अवत्थुस्मिंयेव पसन्ना’’ति वत्वा दुतियं गाथमाह –
‘‘नास्स ¶ सीलं विजानाथ, अनञ्ञाय पसंसथ;
अग्गिहुत्तञ्च उहन्नं, द्वे च भिन्ना कमण्डलू’’ति.
तत्थ अनञ्ञायाति अजानित्वा. उहन्नन्ति इमिना पापमक्कटेन ऊहदं. कमण्डलूति कुण्डिका. ‘‘द्वे च कुण्डिका तेन भिन्ना’’ति एवमस्स अगुणं कथेसि.
मनुस्सा मक्कटस्स कुहकभावं ञत्वा लेड्डुञ्च यट्ठिञ्च गहेत्वा पोथेत्वा पलापेत्वा इसिगणस्स भिक्खं अदंसु. इसयोपि हिमवन्तमेव गन्त्वा अपरिहीनज्झाना ब्रह्मलोकपरायणा अहेसुं.
सत्था ¶ इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा मक्कटो अयं कुहको भिक्खु अहोसि, इसिगणो बुद्धपरिसा, गणसत्था पन अहमेव अहोसि’’न्ति.
आदिच्चुपट्ठानजातकवण्णना पञ्चमा.
[१७६] ६. कळायमुट्ठिजातकवण्णना
बालो ¶ वतायं दुमसाखगोचरोति इदं सत्था जेतवने विहरन्तो कोसलराजानं आरब्भ कथेसि. एकस्मिञ्हि समये वस्सकाले कोसलरञ्ञो पच्चन्तो कुपि. तत्थ ठिता योधा द्वे तीणि युद्धानि कत्वा पच्चत्थिके अभिभवितुं असक्कोन्ता रञ्ञो सासनं पेसेसुं. राजा अकाले वस्सानेयेव निक्खमित्वा जेतवनसमीपे खन्धावारं बन्धित्वा चिन्तेसि – ‘‘अहं अकाले निक्खन्तो, कन्दरपदरादयो उदकपूरा, दुग्गमो मग्गो, सत्थारं उपसङ्कमिस्सामि, सो मं ‘कहं गच्छसि, महाराजा’ति पुच्छिस्सति, अथाहं एतमत्थं आरोचेस्सामि, न खो पन मं सत्था सम्परायिकेनेवत्थेन अनुग्गण्हाति, दिट्ठधम्मिकेनापि अनुग्गण्हातियेव, तस्मिं सचे मे गमनेन अवुड्ढि भविस्सति, ‘अकालो, महाराजा’ति वक्खति. सचे पन वुड्डि भविस्सति, तुण्ही भविस्सती’’ति. सो जेतवनं पविसित्वा सत्थारं वन्दित्वा एकमन्तं निसीदि. सत्था ‘‘हन्द कुतो नु त्वं, महाराज, आगच्छसि दिवा दिवस्सा’’ति पुच्छि. ‘‘भन्ते, अहं पच्चन्तं वूपसमेतुं निक्खन्तो ‘तुम्हे वन्दित्वा गमिस्सामी’ति आगतोम्ही’’ति ¶ . सत्था ‘‘पुब्बेपि, महाराज, राजानो सेनाय अब्भुग्गच्छमानाय पण्डितानं कथं सुत्वा अकाले अब्भुग्गमनं नाम न गमिंसू’’ति वत्वा तेन याचितो अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स अत्थधम्मानुसासको सब्बत्थकअमच्चो अहोसि. अथ रञ्ञो पच्चन्ते कुपिते पच्चन्तयोधा पण्णं पेसेसुं. राजा वस्सकाले निक्खमित्वा उय्याने खन्धावारं बन्धि, बोधिसत्तो रञ्ञो सन्तिके अट्ठासि. तस्मिं खणे अस्सानं कळाये सेदेत्वा आहरित्वा दोणियं पक्खिपिंसु. उय्याने मक्कटेसु एको मक्कटो रुक्खा ओतरित्वा ततो कळाये गहेत्वा मुखं पूरेत्वा हत्थेहिपि गहेत्वा उप्पतित्वा रुक्खे निसीदित्वा खादितुं आरभि, अथस्स खादमानस्स हत्थको एको कळायो भूमियं पति. सो मुखेन च हत्थेहि च गहिते सब्बे ¶ कळाये छड्डेत्वा रुक्खा ओरुय्ह तमेव कळायं ओलोकेन्तो तं कळायं अदिस्वाव पुन रुक्खं अभिरुहित्वा अड्डे सहस्सपराजितो विय सोचमानो दुम्मुखो रुक्खसाखायं निसीदि. राजा मक्कटस्स किरियं दिस्वा बोधिसत्तं आमन्तेत्वा ¶ ‘‘पस्सथ, किं नामेतं मक्कटेन कत’’न्ति पुच्छि. बोधिसत्तो ‘‘महाराज, बहुं अनवलोकेत्वा अप्पं ओलोकेत्वा दुब्बुद्धिनो बाला एवरूपं करोन्तियेवा’’ति वत्वा पठमं गाथमाह –
‘‘बालो वतायं दुमसाखगोचरो, पञ्ञा जनिन्द नयिमस्स विज्जति;
कळायमुट्ठिं अवकिरिय केवलं, एकं कळायं पतितं गवेसती’’ति.
तत्थ दुमसाखगोचरोति मक्कटो. सो हि दुमसाखासु गोचरं गण्हाति, साव अस्स गोचरो सञ्चरणभूमिभूता, तस्मा ‘‘दुमसाखगोचरो’’ति वुच्चति. जनिन्दाति राजानं आलपति. राजा हि परमिस्सरभावेन जनस्स इन्दोति जनिन्दो. कळायमुट्ठिन्ति चणकमुट्ठिं. ‘‘काळराजमासमुट्ठि’’न्तिपि वदन्तियेव. अवकिरियाति अवकिरित्वा. केवलन्ति सब्बं. गवेसतीति भूमियं पतितं एकमेव परियेसति.
एवं ¶ वत्वा पुन बोधिसत्तो तं उपसङ्कमित्वा राजानं आमन्तेत्वा दुतियं गाथमाह –
‘‘एवमेव मयं राज, ये चञ्ञे अतिलोभिनो;
अप्पेन बहुं जिय्याम, कळायेनेव वानरो’’ति.
तत्रायं सङ्खेपत्थो – महाराज, एवमेव मयञ्च ये चञ्ञे लोभाभिभूता जना सब्बेपि अप्पेन बहुं जिय्याम. मयञ्हि एतरहि अकाले वस्सानसमये मग्गं गच्छन्ता अप्पकस्स अत्थस्स कारणा बहुका अत्था परिहायाम. कळायेनेव वानरोति यथा अयं वानरो एकं कळायं परियेसमानो तेनेकेन कळायेन सब्बकळायेहि परिहीनो, एवं मयम्पि ¶ अकालेन कन्दरपदरादीसु पूरेसु गच्छमाना अप्पमत्तकं अत्थं परियेसमाना बहूहि हत्थिवाहनअस्सवाहनादीहि चेव बलकायेन च परिहायिस्साम. तस्मा अकाले गन्तुं न वट्टतीति रञ्ञो ओवादं अदासि.
राजा तस्स कथं सुत्वा ततो निवत्तित्वा बाराणसिमेव पाविसि. चोरापि ‘‘राजा किर चोरमद्दनं करिस्सामीति नगरा निक्खन्तो’’ति सुत्वा पच्चन्ततो पलायिंसु. पच्चुप्पन्नेपि चोरा ‘‘कोसलराजा किर निक्खन्तो’’ति सुत्वा पलायिंसु. राजा सत्थु धम्मदेसनं सुत्वा उट्ठायासना वन्दित्वा पदक्खिणं कत्वा सावत्थिमेव पाविसि.
सत्था ¶ इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा राजा आनन्दो अहोसि, पण्डितामच्चो पन अहमेव अहोसि’’न्ति.
कळायमुट्ठिजातकवण्णना छट्ठा.
[१७७] ७. तिन्दुकजातकवण्णना
धनुहत्थकलापेहीति इदं सत्था जेतवने विहरन्तो पञ्ञापारमिं आरब्भ कथेसि. सत्था हि महाबोधिजातके (जा. २.१८.१२४ आदयो) विय उमङ्गजातके (जा. २.२२.५९० आदयो) विय च अत्तनो पञ्ञाय वण्णं वण्णितं सुत्वा ‘‘न, भिक्खवे, इदानेव तथागतो पञ्ञवा, पुब्बेपि पञ्ञवा उपायकुसलोयेवा’’ति वत्वा अतीतं आहरि.
अतीते ¶ बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो वानरयोनियं निब्बत्तित्वा असीतिसहस्सवानरगणपरिवारो हिमवन्तपदेसे वासं कप्पेसि. तस्सासन्ने एको पच्चन्तगामको कदाचि वसति, कदाचि उब्बसति. तस्स पन गामस्स मज्झे साखाविटपसम्पन्नो मधुरफलो एको तिन्दुकरुक्खो अत्थि, वानरगणो उब्बसितकाले आगन्त्वा तस्स फलानि खादति. अथापरस्मिं फलवारे सो गामो पुन आवासो अहोसि दळ्हपरिक्खित्तो द्वारयुत्तो, सोपि रुक्खो फलभारनमितसाखो ¶ अट्ठासि. वानरगणो चिन्तेसि – ‘‘मयं पुब्बे असुकगामे तिन्दुकफलानि खादाम, फलितो नु खो सो एतरहि रुक्खो, उदाहु नो, आवसितो सो गामो, उदाहु नो’’ति. एवञ्च पन चिन्तेत्वा ‘‘गच्छ इमं पवत्तिं जानाही’’ति एकं वानरं पेसेसि. सो गन्त्वा रुक्खस्स च फलितभावं गामस्स च गाळ्हवासभावं ञत्वा आगन्त्वा वानरानं आरोचेसि.
वानरा तस्स फलितभावं सुत्वा ‘‘मधुरानि तिन्दुकफलानि खादिस्सामा’’ति उस्साहजाता वानरिन्दस्स तमत्थं आरोचेसुं. वानरिन्दो ‘‘गामो आवासो अनावासो’’ति पुच्छि. ‘‘आवासो, देवा’’ति. ‘‘तेन हि न गन्तब्बं. मनुस्सा हि बहुमाया होन्ती’’ति. ‘‘देव, मनुस्सानं पटिसल्लानवेलाय अड्ढरत्तसमये खादिस्सामा’’ति बहू गन्त्वा वानरिन्दं सम्पटिच्छापेत्वा हिमवन्ता ओतरित्वा तस्स गामस्स अविदूरे मनुस्सानं पटिसल्लानकालं आगमयमाना महापासाणपिट्ठे सयित्वा मज्झिमयामे मनुस्सेसु निद्दं ओक्कमन्तेसु रुक्खं आरुय्ह फलानि खादिंसु. अथेको पुरिसो सरीरकिच्चेन गेहा निक्खमित्वा गाममज्झगतो वानरे ¶ दिस्वा मनुस्सानं आचिक्खि. बहू मनुस्सा धनुकलापं सन्नय्हित्वा नानावुधहत्था लेड्डुदण्डादीनि आदाय ‘‘पभाताय रत्तिया वानरे गण्हिस्सामा’’ति रुक्खं परिवारेत्वा अट्ठंसु. असीतिसहस्सवानरा मनुस्से दिस्वा मरणभयतज्जिता ‘‘नत्थि नो अञ्ञं पटिस्सरणं अञ्ञत्र वानरिन्देना’’ति तस्स सन्तिकं गन्त्वा पठमं गाथमाहंसु –
‘‘धनुहत्थकलापेहि, नेत्तिंसवरधारिभि;
समन्ता परिकिण्णम्ह, कथं मोक्खो भविस्सती’’ति.
तत्थ ¶ धनुहत्थकलापेहीति धनुकलापहत्थेहि, धनूनि चेव सरकलापे च गहेत्वा ठितेहीति अत्थो. नेत्तिंसवरधारिभीति नेत्तिंसा वुच्चन्ति खग्गा, उत्तमखग्गधारीहीति अत्थो. परिकिण्णम्हाति परिवारितम्ह. कथन्ति केन नु खो उपायेन अम्हाकं मोक्खो भविस्सतीति.
तेसं ¶ कथं सुत्वा वानरिन्दो ‘‘मा भायित्थ, मनुस्सा नाम बहुकिच्चा, अज्जपि मज्झिमयामो वत्तति, अपि नाम तेसं ‘अम्हे मारेस्सामा’ति परिवारितानं इमस्स किच्चस्स अन्तरायकरं अञ्ञं किच्चं उप्पज्जेय्या’’ति वानरे समस्सासेत्वा दुतियं गाथमाह –
‘‘अप्पेव बहुकिच्चानं, अत्थो जायेथ कोचि नं;
अत्थि रुक्खस्स अच्छिन्नं, खज्जथञ्ञेव तिन्दुक’’न्ति.
तत्थ नन्ति निपातमत्तं, अप्पेव बहुकिच्चानं मनुस्सानं अञ्ञो कोचि अत्थो उप्पज्जेय्याति अयमेवेत्थ अत्थो. अत्थि रुक्खस्स अच्छिन्नन्ति इमस्स रुक्खस्स फलानं आकड्ढनपरिकड्ढनवसेन अच्छिन्नं बहु ठानं अत्थि. खज्जथञ्ञेव तिन्दुकन्ति तिन्दुकफलं खज्जथञ्ञेव. तुम्हे हि यावतकेन वो अत्थो अत्थि, तत्तकं खादथ, अम्हाकं पहरणकालं जानिस्सामाति.
एवं महासत्तो कपिगणं समस्सासेसि. एत्तकञ्हि अस्सासं अलभमाना सब्बेपि ते फलितेन हदयेन जीवितक्खयं पापुणेय्युं. महासत्तो पन एवं वानरगणं अस्सासेत्वा ‘‘सब्बे वानरे समानेथा’’ति आह. समानेन्ता तस्स भागिनेय्यं सेनकं नाम वानरं अदिस्वा ‘‘सेनको नागतो’’ति आरोचेसुं. ‘‘सचे सेनको नागतो, तुम्हे मा भायित्थ, इदानि वो सो ¶ सोत्थिं करिस्सती’’ति. सेनकोपि खो वानरगणस्स गमनकाले निद्दायित्वा पच्छा पबुद्धो कञ्चि अदिस्वा पदानुपदिको हुत्वा आगच्छन्तो मनुस्से दिस्वा ‘‘वानरगणस्स भयं उप्पन्न’’न्ति ञत्वा एकस्मिं परियन्ते गेहे अग्गिं जालेत्वा सुत्तं कन्तन्तिया महल्लकित्थिया सन्तिकं गन्त्वा खेत्तं गच्छन्तो गामदारको विय एकं उम्मुकं गहेत्वा ¶ उपरिवाते ठत्वा गामं पदीपेसि. मनुस्सा मक्कटे छड्डेत्वा अग्गिं निब्बापेतुं अगमंसु. वानरा पलायन्ता सेनकस्सत्थाय एकेकं फलं गहेत्वा पलायिंसु.
सत्था ¶ इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा भागिनेय्यो सेनको महानामो सक्को अहोसि, वानरगणो बुद्धपरिसा, वानरिन्दो पन अहमेव अहोसि’’न्ति.
तिन्दुकजातकवण्णना सत्तमा.
[१७८] ८. कच्छपजातकवण्णना
जनित्तं मे भवित्तं मेति इदं सत्था जेतवने विहरन्तो एकं अहिवातकरोगमुत्तं आरब्भ कथेसि. सावत्थियं किर एकस्मिं कुले अहिवातकरोगो उप्पज्जि. मातापितरो पुत्तं आहंसु – ‘‘तात, मा इमस्मिं गेहे वस, भित्तिं भिन्दित्वा पलायित्वा यत्थ कत्थचि गन्त्वा जीवितं रक्ख, पच्छा आगन्त्वा इमस्मिं नाम ठाने महानिधानं अत्थि, तं उद्धरित्वा कुटुम्बं सण्ठपेत्वा सुखेन जीवेय्यासी’’ति. पुत्तो तेसं वचनं सम्पटिच्छित्वा भित्तिं भिन्दित्वा पलायित्वा अत्तनो रोगे वूपसन्ते आगन्त्वा महानिधानं उद्धरित्वा कुटुम्बं सण्ठपेत्वा घरावासं वसि. सो एकदिवसं सप्पितेलादीनि चेव वत्थच्छादनादीनि च गाहापेत्वा जेतवनं गन्त्वा सत्थारं वन्दित्वा निसीदि. सत्था तेन सद्धिं पटिसन्थारं कत्वा ‘‘तुम्हाकं गेहे अहिवातकरोगो उप्पन्नोति अस्सुम्ह, किन्ति कत्वा मुत्तोसी’’ति पुच्छि, सो तं पवत्तिं आचिक्खि. सत्था ‘‘पुब्बेपि खो, उपासक, भये उप्पन्ने अत्तनो वसनट्ठाने आलयं कत्वा अञ्ञत्थ अगता जीवितक्खयं पापुणिंसु, अनालयं पन कत्वा अञ्ञत्थ गता जीवितं लभिंसू’’ति वत्वा तेन याचितो अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो कासिगामके कुम्भकारकुले निब्बत्तित्वा कुम्भकारकम्मं कत्वा पुत्तदारं पोसेसि. तदा पन बाराणसियं महानदिया सद्धिं एकाबद्धो महाजातस्सरो अहोसि. सो बहुउदककाले नदिया सद्धिं एकोदको होति, उदके मन्दीभूते ¶ विसुं होति. मच्छकच्छपा ¶ पन ‘‘इमस्मिं संवच्छरे सुवुट्ठिका भविस्सति, इमस्मिं संवच्छरे दुब्बुट्ठिका’’ति जानन्ति. अथ तस्मिं सरे निब्बत्तमच्छकच्छपा ‘‘इमस्मिं संवच्छरे दुब्बुट्ठिका भविस्सती’’ति ञत्वा उदकस्स एकाबद्धकालेयेव तम्हा सरा निक्खमित्वा ¶ नदिं अगमिंसु. एको पन कच्छपो ‘‘इदं मे जातट्ठानं वड्ढितट्ठानं, मातापितूहि वसितट्ठानं, न सक्कोमि इमं जहितु’’न्ति नदिं न अगमासि. अथ निदाघसमये तत्थ उदकं छिज्जि, सो कच्छपो बोधिसत्तस्स मत्तिकगहणट्ठाने भूमिं खणित्वा पाविसि. बोधिसत्तो ‘‘मत्तिकं गहेस्सामी’’ति तत्थ गन्त्वा महाकुद्दालेन भूमिं खणन्तो कच्छपस्स पिट्ठिं भिन्दित्वा मत्तिकपिण्डं विय कुद्दालेनेव नं उद्धरित्वा थले पातेसि. सो वेदनाप्पत्तो हुत्वा ‘‘वसनट्ठाने आलयं जहितुं असक्कोन्तो एवं विनासं पापुणि’’न्ति वत्वा परिदेवमानो इमा गाथा अवोच –
‘‘जनित्तं मे भवित्तं मे, इति पङ्के अवस्सयिं;
तं मं पङ्को अज्झभवि, यथा दुब्बलकं तथा;
तं तं वदामि भग्गव, सुणोहि वचनं मम.
‘‘गामे वा यदि वारञ्ञे, सुखं यत्राधिगच्छति;
तं जनित्तं भवित्तञ्च, पुरिसस्स पजानतो;
यम्हि जीवे तम्हि गच्छे, न निकेतहतो सिया’’ति.
तत्थ जनित्तं मे भवित्तं मेति इदं मम जातट्ठानं, इदं मम वड्ढितट्ठानं. इति पङ्के अवस्सयिन्ति इमिना कारणेनाहं इमस्मिं कद्दमे अवस्सयिं निपज्जिं, वासं कप्पेसिन्ति अत्थो. अज्झभवीति अधिअभवि विनासं पापेसि. भग्गवाति कुम्भकारं आलपति. कुम्भकारानञ्हि नामगोत्तपञ्ञत्ति एसा, यदिदं भग्गवाति. सुखन्ति कायिकचेतसिकस्सादं. तं ¶ जनित्तं भवित्तञ्चाति तं जातट्ठानञ्च वड्ढितट्ठानञ्च. ‘‘जानित्तं भावित्त’’न्ति दीघवसेनपि पाठो, सोयेवत्थो. पजानतोति अत्थानत्थं कारणाकारणं जानन्तस्स. न निकेतहतो सियाति निकेते आलयं कत्वा अञ्ञत्थ अगन्त्वा निकेतेन हतो, एवरूपं मरणदुक्खं पापितो न भवेय्याति.
एवं सो बोधिसत्तेन सद्धिं कथेन्तो कालमकासि. बोधिसत्तो तं गहेत्वा सकलगामवासिनो सन्निपातापेत्वा ते मनुस्से ओवदन्तो एवमाह – ‘‘पस्सथ इमं कच्छपं, अयं ¶ अञ्ञेसं मच्छकच्छपानं महानदिं गमनकाले अत्तनो वसनट्ठाने आलयं छिन्दितुं असक्कोन्तो ¶ तेहि सद्धिं अगन्त्वा मम मत्तिकगहणट्ठानं पविसित्वा निपज्जि. अथस्साहं मत्तिकं गण्हन्तो महाकुद्दालेन पिट्ठिं भिन्दित्वा मत्तिकपिण्डं विय नं थले पातेसिं, अयं अत्तना कतकम्मं सरित्वा द्वीहि गाथाहि परिदेवित्वा कालमकासि. एवमेस अत्तनो वसनट्ठाने आलयं कत्वा मरणं पत्तो, तुम्हेपि मा इमिना कच्छपेन सदिसा अहुवत्थ, इतो पट्ठाय ‘मय्हं रूपं मय्हं सद्दो मय्हं गन्धो मय्हं रसो मय्हं फोट्ठब्बो मय्हं पुत्तो मय्हं धीता मय्हं दासदासिपरिच्छेदो मय्हं हिरञ्ञसुवण्ण’न्ति तण्हावसेन उपभोगवसेन मा गण्हित्थ, एककोवेस सत्तो तीसु भवेसु परिवत्तती’’ति. एवं बुद्धलीलाय महाजनस्स ओवादमदासि, सो ओवादो सकलजम्बुदीपं पत्थरित्वा सट्ठिमत्तानि वस्ससहस्सानि अट्ठासि. महाजनो बोधिसत्तस्स ओवादे ठत्वा दानादीनि पुञ्ञानि कत्वा आयुपरियोसाने सग्गपुरं पूरेसि, बोधिसत्तोपि तथेव पुञ्ञानि कत्वा सग्गपुरं पूरेसि.
सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने सो कुलपुत्तो सोतापत्तिफले पतिट्ठासि. ‘‘तदा कच्छपो आनन्दो अहोसि, कुम्भकारो पन अहमेव अहोसि’’न्ति.
कच्छपजातकवण्णना अट्ठमा.
[१७९] ९. सतधम्मजातकवण्णना
तञ्च ¶ अप्पन्ति इदं सत्था जेतवने विहरन्तो एकवीसतिविधं अनेसनं आरब्भ कथेसि. एकस्मिञ्हि काले बहू भिक्खू वेज्जकम्मेन दूतकम्मेन पहिणकम्मेन जङ्घपेसनिकेन पिण्डपटिपिण्डेनाति एवरूपाय एकवीसतिविधाय अनेसनाय जीविकं कप्पेसुं. सा साकेतजातके (जा. १.२.१७३-१७४) आविभविस्सति. सत्था तेसं तथा जीविककप्पनभावं ञत्वा ‘‘एतरहि खो बहू भिक्खू अनेसनाय जीविकं कप्पेन्ति, ते पन एवं जीविकं कप्पेत्वा यक्खत्तभावा पेतत्तभावा न मुच्चिस्सन्ति, धुरगोणा हुत्वाव निब्बत्तिस्सन्ति, निरये पटिसन्धिं गण्हिस्सन्ति, एतेसं हितत्थाय सुखत्थाय ¶ अत्तज्झासयं सकपटिभानं एकं धम्मदेसनं कथेतुं वट्टती’’ति भिक्खुसङ्घं सन्निपातापेत्वा ‘‘न, भिक्खवे, एकवीसतिविधाय अनेसनाय पच्चया उप्पादेतब्बा. अनेसनाय हि उप्पन्नो पिण्डपातो आदित्तलोहगुळसदिसो हलाहलविसूपमो. अनेसना हि नामेसा बुद्धपच्चेकबुद्धसावकेहि गरहितब्बा पटिकुट्ठा. अनेसनाय ¶ उप्पन्नं पिण्डपातं भुञ्जन्तस्स हि हासो वा सोमनस्सं वा नत्थि. एवं उप्पन्नो हि पिण्डपातो मम सासने चण्डालस्स उच्छिट्ठभोजनसदिसो, तस्स परिभोगो सतधम्ममाणवस्स चण्डालुच्छिट्ठभत्तपरिभोगो विय होती’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो चण्डालयोनियं निब्बत्तित्वा वयप्पत्तो केनचिदेव करणीयेन पाथेय्यतण्डुले च भत्तपुटञ्च गहेत्वा मग्गं पटिपज्जि. तस्मिञ्हि काले बाराणसियं एको माणवो अत्थि सतधम्मो नाम उदिच्चब्राह्मणमहासालकुले निब्बत्तो. सोपि केनचिदेव करणीयेन तण्डुले च भत्तपुटञ्च अगहेत्वाव मग्गं पटिपज्जि, ते उभोपि महामग्गे समागच्छिंसु. माणवो बोधिसत्तं ‘‘किंजातिकोसी’’ति पुच्छि. सो ‘‘अहं चण्डालो’’ति वत्वा ‘‘त्वं किंजातिकोसी’’ति माणवं पुच्छि ¶ . ‘‘उदिच्चब्राह्मणो अह’’न्ति. ‘‘साधु गच्छामा’’ति ते उभोपि मग्गं अगमंसु. बोधिसत्तो पातरासवेलाय उदकफासुकट्ठाने निसीदित्वा हत्थे धोवित्वा भत्तपुटं मोचेत्वा ‘‘माणव, भत्तं भुञ्जाही’’ति आह. ‘‘नत्थि, अरे चण्डाल, मम भत्तेन अत्थो’’ति. बोधिसत्तो ‘‘साधू’’ति पुटकभत्तं उच्छिट्ठं अकत्वाव अत्तनो यापनमत्तं अञ्ञस्मिं पण्णे पक्खिपित्वा पुटकभत्तं बन्धित्वा एकमन्ते ठपेत्वा भुञ्जित्वा पानीयं पिवित्वा धोतहत्थपादो तण्डुले च सेसभत्तञ्च आदाय ‘‘गच्छाम, माणवा’’ति मग्गं पटिपज्जि.
ते सकलदिवसं गन्त्वा सायं उभोपि एकस्मिं उदकफासुकट्ठाने न्हत्वा पच्चुत्तरिंसु. बोधिसत्तो फासुकट्ठाने निसीदित्वा भत्तपुटं मोचेत्वा माणवं अनापुच्छित्वा भुञ्जितुं आरभि. माणवो सकलदिवसं मग्गगमनेन किलन्तो छातज्झत्तो ‘‘सचे मे भत्तं दस्सति, भुञ्जिस्सामी’’ति ओलोकेन्तो अट्ठासि. इतरो किञ्चि अवत्वा भुञ्जतेव. माणवो चिन्तेसि – ‘‘अयं चण्डालो मय्हं अवत्वाव सब्बं भुञ्जति ¶ निप्पीळेत्वापि तं गहेत्वा उपरि उच्छिट्ठभत्तं छड्डेत्वा सेसं भुञ्जितुं वट्टती’’ति. सो तथा कत्वा उच्छिट्ठभत्तं भुञ्जि. अथस्स भुत्तमत्तस्सेव ‘‘मया अत्तनो जातिगोत्तकुलपदेसानं अननुच्छविकं कतं, चण्डालस्स नाम मे उच्छिट्ठभत्तं भुत्त’’न्ति बलवविप्पटिसारो उप्पज्जि, तावदेवस्स सलोहितं भत्तं मुखतो उग्गच्छि. सो ‘‘अप्पमत्तकस्स वत मे कारणा अननुच्छविकं कम्मं कत’’न्ति उप्पन्नबलवसोकताय परिदेवमानो पठमं गाथमाह –
‘‘तञ्च ¶ अप्पञ्च उच्छिट्ठं, तञ्च किच्छेन नो अदा;
सोहं ब्राह्मणजातिको, यं भुत्तं तम्पि उग्गत’’न्ति.
तत्रायं ¶ सङ्खेपत्थो – यं मया भुत्तं, तं अप्पञ्च उच्छिट्ठञ्च, तञ्च सो चण्डालो न अत्तनो रुचिया मं अदासि, अथ खो निप्पीळियमानो किच्छेन कसिरेन अदासि, सोहं परिसुद्धब्राह्मणजातिको, तेनेव मे यं भुत्तं, तम्पि सद्धिं लोहितेन उग्गतन्ति.
एवं माणवो परिदेवित्वा ‘‘किं दानि मे एवरूपं अननुच्छविकं कम्मं कत्वा जीवितेना’’ति अरञ्ञं पविसित्वा कस्सचि अत्तानं अदस्सेत्वाव अनाथमरणं पत्तो.
सत्था इमं अतीतं दस्सेत्वा ‘‘सेय्यथापि, भिक्खवे, सतधम्ममाणवस्स तं चण्डालुच्छिट्ठकं भुञ्जित्वा अत्तनो अयुत्तभोजनस्स भुत्तत्ता नेव हासो, न सोमनस्सं उप्पज्जि, एवमेव यो इमस्मिं सासने पब्बजितो अनेसनाय जीविकं कप्पेन्तो तथालद्धपच्चयं परिभुञ्जति, तस्स बुद्धपटिकुट्ठगरहितजीवितभावतो नेव हासो, न सोमनस्सं उप्पज्जती’’ति वत्वा अभिसम्बुद्धो हुत्वा दुतियं गाथमाह –
‘‘एवं धम्मं निरंकत्वा, यो अधम्मेन जीवति;
सतधम्मोव लाभेन, लद्धेनपि न नन्दती’’ति.
तत्थ धम्मन्ति आजीवपारिसुद्धिसीलधम्मं. निरंकत्वाति नीहरित्वा छड्डेत्वा. अधम्मेनाति एकवीसतिया अनेसनसङ्खातेन मिच्छाजीवेन. सतधम्मोति तस्स नामं, ‘‘सन्तधम्मो’’तिपि पाठो. न नन्दतीति यथा सतधम्मो माणवो ‘‘चण्डालुच्छिट्ठकं मे लद्ध’’न्ति तेन लाभेन न ¶ नन्दति, एवं इमस्मिम्पि सासने पब्बजितो कुलपुत्तो अनेसनाय लद्धलाभं परिभुञ्जन्तो न नन्दति न तुस्सति, ‘‘बुद्धगरहितजीविकाय जीवामी’’ति दोमनस्सप्पत्तो होति. तस्मा अनेसनाय जीविकं कप्पेन्तस्स सतधम्ममाणवस्सेव अरञ्ञं पविसित्वा अनाथमरणं मरितुं वरन्ति.
एवं ¶ सत्था इमं धम्मदेसनं देसेत्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने बहू भिक्खू सोतापत्तिफलादीनि पापुणिंसु. ‘‘तदा माणवो आनन्दो अहोसि, अहमेव चण्डालपुत्तो अहोसि’’न्ति.
सतधम्मजातकवण्णना नवमा.
[१८०] १०. दुद्ददजातकवण्णना
दुद्ददं ¶ ददमानानन्ति इदं सत्था जेतवने विहरन्तो गणदानं आरब्भ कथेसि. सावत्थियं किर द्वे सहायका कुटुम्बियपुत्ता छन्दकं संहरित्वा सब्बपरिक्खारदानं सज्जेत्वा बुद्धप्पमुखं भिक्खुसङ्घं निमन्तेत्वा सत्ताहं महादानं पवत्तेत्वा सत्तमे दिवसे सब्बपरिक्खारे अदंसु. तेसु गणजेट्ठको सत्थारं वन्दित्वा एकमन्तं निसीदित्वा ‘‘भन्ते, इमस्मिं दाने बहुदायकापि अत्थि अप्पदायकापि, तेसं सब्बेसम्पि ‘इदं दानं महप्फलं होतू’’’ति दानं निय्यादेसि. सत्था ‘‘तुम्हेहि खो उपासका बुद्धप्पमुखस्स भिक्खुसङ्घस्स दानं दत्वा एवं निय्यादेन्तेहि महाकम्मं कतं, पोराणकपण्डितापि दानं दत्वा एवमेव निय्यादिंसू’’ति वत्वा तेन याचितो अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो कासिरट्ठे ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो तक्कसिलायं सब्बसिप्पानि उग्गण्हित्वा घरावासं पहाय इसिपब्बज्जं पब्बजित्वा गणसत्था हुत्वा हिमवन्तपदेसे चिरं वसित्वा लोणम्बिलसेवनत्थाय जनपदचारिकं चरमानो बाराणसिं पत्वा राजुय्याने वसित्वा पुनदिवसे द्वारगामे सपरिवारो भिक्खाय चरि. मनुस्सा भिक्खं अदंसु. पुनदिवसे बाराणसियं चरि, मनुस्सा सम्पियायमाना भिक्खं दत्वा गणबन्धनेन छन्दकं ¶ संहरित्वा दानं सज्जेत्वा इसिगणस्स महादानं पवत्तयिंसु. दानपरियोसाने गणजेट्ठको एवमेव वत्वा इमिनाव नियामेन दानं निय्यादेसि. बोधिसत्तो ‘‘आवुसो, चित्तप्पसादे सति अप्पकं नाम दानं नत्थी’’ति वत्वा अनुमोदनं करोन्तो इमा गाथा अवोच –
‘‘दुद्ददं ¶ ददमानानं, दुक्करं कम्म कुब्बतं;
असन्तो नानुकुब्बन्ति, सतं धम्मो दुरन्नयो.
‘‘तस्मा सतञ्च असतं, नाना होति इतो गति;
असन्तो निरयं यन्ति, सन्तो सग्गपरायणा’’ति.
तत्थ दुद्ददन्ति दानं नाम लोभदोसवसिकेहि अपण्डितेहि दातुं न सक्का, तस्मा ‘‘दुद्दद’’न्ति वुच्चति. तं ददमानानं. दुक्करं कम्म कुब्बतन्ति तदेव दानकम्मं सब्बेहि कातुं न सक्काति दुक्करं. तं कुरुमानानं. असन्तोति अपण्डिता बाला. नानुकुब्बन्तीति तं ¶ कम्मं नानुकरोन्ति. सतं धम्मोति पण्डितानं सभावो. दानं सन्धायेतं वुत्तं. दुरन्नयोति फलसम्बन्धवसेन दुज्जानो, एवरूपस्स दानस्स एवरूपो फलविपाको होतीति दुरनुबोधो. अपिच दुरन्नयोति दुरधिगमो, अपण्डितेहि दानं दत्वा दानफलं नाम लद्धुं न सक्कातिपि अत्थो. नाना होति इतो गतीति इतो चवित्वा परलोकं गच्छन्तानं पटिसन्धिग्गहणं नाना होति. असन्तो निरयं यन्तीति अपण्डिता दुस्सीला दानं अदत्वा सीलं अरक्खित्वा निरयं गच्छन्ति. सन्तो सग्गपरायणाति पण्डिता पन दानं दत्वा सीलं रक्खित्वा उपोसथकम्मं करित्वा तीणि सुचरितानि पूरेत्वा सग्गपरायणा होन्ति, महन्तं सग्गसुखसम्पत्तिं अनुभवन्तीति.
एवं बोधिसत्तो अनुमोदनं कत्वा चत्तारो वस्सिके मासे तत्थेव वसित्वा वस्सातिक्कमे हिमवन्तं गन्त्वा झानं निब्बत्तेत्वा अपरिहीनज्झानो ब्रह्मलोकूपगो अहोसि.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा इसिगणो बुद्धपरिसा अहोसि, गणसत्था पन अहमेव अहोसि’’न्ति.
दुद्ददजातकवण्णना दसमा.
कल्याणवग्गो ततियो.
तस्सुद्दानं –
कल्याणधम्मं ¶ दद्दरं, मक्कटि दुब्भिमक्कटं;
आदिच्चुपट्ठानञ्चेव, कळायमुट्ठि तिन्दुकं;
कच्छपं सतधम्मञ्च, दुद्ददन्ति च ते दस.
४. असदिसवग्गो
[१८१] १. असदिसजातकवण्णना
धनुग्गहो ¶ असदिसोति इदं सत्था जेतवने विहरन्तो महाभिनिक्खमनं आरब्भ कथेसि. एकदिवसञ्हि भिक्खू धम्मसभायं सन्निसिन्ना भगवतो महानिक्खमपारमिं वण्णेन्ता निसीदिंसु. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, तथागतो इदानेव महाभिनिक्खमनं निक्खन्तो, पुब्बेपि सेतच्छत्तं पहाय निक्खन्तोयेवा’’ति वत्वा अतीतं आहरि.
अतीते ¶ बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स अग्गमहेसिया कुच्छिम्हि पटिसन्धिं गण्हि, तस्स सोत्थिना जातस्स नामग्गहणदिवसे ‘‘असदिसकुमारो’’ति नामं अकंसु. अथस्स आधावित्वा परिधावित्वा विचरणकाले अञ्ञो पुञ्ञवा सत्तो देविया कुच्छिम्हि पटिसन्धिं गण्हि, तस्स सोत्थिना जातस्स नामग्गहणदिवसे ‘‘ब्रह्मदत्तकुमारो’’ति नामं अकंसु. तेसु बोधिसत्तो सोळसवस्सकाले तक्कसिलं गन्त्वा दिसापामोक्खस्स आचरियस्स सन्तिके तयो वेदे अट्ठारस च सिप्पानि उग्गण्हित्वा तेसु इस्साससिप्पे असदिसो हुत्वा बाराणसिं पच्चागमि. राजा कालं करोन्तो ‘‘असदिसकुमारस्स रज्जं दत्वा ब्रह्मदत्तस्स ओपरज्जं देथा’’ति वत्वा कालमकासि. तस्मिं कालकते बोधिसत्तो अत्तनो रज्जे दीयमाने ‘‘न मय्हं रज्जेनत्थो’’ति पटिक्खिपि, ब्रह्मदत्तं रज्जे अभिसिञ्चिंसु. बोधिसत्तो ‘‘मय्हं रज्जेन अत्थो नत्थी’’ति किञ्चिपि न इच्छि, कनिट्ठे रज्जं कारेन्ते पकतिया वसनाकारेनेव वसि. राजपादमूलिका ‘‘असदिसकुमारो ¶ रज्जं पत्थेती’’ति वत्वा रञ्ञो सन्तिके बोधिसत्तं परिभिन्दिंसु. सोपि तेसं वचनं गहेत्वा परिभिन्नचित्तो ‘‘भातरं मे गण्हथा’’ति मनुस्से पयोजेसि.
अथेको बोधिसत्तस्स अत्थचरको तं कारणं बोधिसत्तस्स आरोचेसि. बोधिसत्तो कनिट्ठभातिकस्स कुज्झित्वा नगरा निक्खमित्वा अञ्ञं रट्ठं गन्त्वा ‘‘एको धनुग्गहो आगन्त्वा राजद्वारे ठितो’’ति रञ्ञो आरोचापेसि. राजा ‘‘कित्तकं भोगं इच्छसी’’ति पुच्छि ¶ . ‘‘एकसंवच्छरेन सतसहस्स’’न्ति. ‘‘साधु आगच्छतू’’ति. अथ नं आगन्त्वा समीपे ठितं पुच्छि – ‘‘त्वं धनग्गहोसी’’ति? ‘‘आम, देवा’’ति. ‘‘साधु मं उपट्ठहस्सू’’ति. सो ततो पट्ठाय राजानं उपट्ठहि. तस्स परिब्बयं दीयमानं ¶ दिस्वा ‘‘अतिबहुं लभती’’ति पोराणकधनुग्गहा उज्झायिंसु. अथेकदिवसं राजा उय्यानं गन्त्वा मङ्गलसिलापट्टसमीपे साणिपाकारं परिक्खिपापेत्वा अम्बरुक्खमूले महासयने निपन्नो उद्धं ओलोकेन्तो रुक्खग्गे एकं अम्बपिण्डिं दिस्वा ‘‘इमं न सक्का अभिरुहित्वा गण्हितु’’न्ति धनुग्गहे पक्कोसापेत्वा ‘‘इमं अम्बपिण्डिं सरेन छिन्दित्वा पातेतुं सक्खिस्सथा’’ति आह. न तं, देव, अम्हाकं गरु, देवेन पन नो बहुवारे कम्मं दिट्ठपुब्बं, अधुनागतो धनुग्गहो अम्हेहि बहुतरं लभति, तं पातापेथाति.
राजा बोधिसत्तं पक्कोसापेत्वा ‘‘सक्खिस्ससि, तात, एतं पातेतु’’न्ति पुच्छि. ‘‘आम, महाराज, एकं ओकासं लभमानो सक्खिस्सामी’’ति. ‘‘कतरोकास’’न्ति? ‘‘तुम्हाकं सयनस्स अन्तोकास’’न्ति. राजा सयनं हरापेत्वा ओकासं कारेसि. बोधिसत्तस्स हत्थे धनु नत्थि, निवासनन्तरे धनुं सन्नय्हित्वा विचरति, तस्मा ‘‘साणिं लद्धुं वट्टती’’ति आह. राजा ‘‘साधू’’ति साणिं आहरापेत्वा परिक्खिपापेसि. बोधिसत्तो अन्तोसाणिं पविसित्वा उपरिनिवत्थं सेतवत्थं हरित्वा एकं रत्तपटं निवासेत्वा कच्छं बन्धित्वा एकं रत्तपटं उदरे बन्धित्वा पसिब्बकतो सन्धियुत्तं खग्गं नीहरित्वा वामपस्से सन्नय्हित्वा सुवण्णकञ्चुकं पटिमुञ्चित्वा चापनाळिं पिट्ठियं सन्नय्हित्वा सन्धियुत्तमेण्डकमहाधनुं आदाय पवाळवण्णं जियं आरोपेत्वा उण्हीसं सीसे पटिमुञ्चित्वा तिखिणखुरप्पं नखेहि परिवत्तयमानो साणिं द्विधा कत्वा पथविं फालेत्वा अलङ्कतनागकुमारो विय निक्खमित्वा सरखिपनट्ठानं गन्त्वा खुरप्पं सन्नय्हित्वा राजानं आह – ‘‘किं, महाराज, एतं अम्बपिण्डिं उद्धं आरोहनकण्डेन पातेमि, उदाहु ¶ अधो ओरोहनकण्डेना’’ति ¶ . ‘‘तात, बहू मया आरोहनकण्डेन पातेन्ता दिट्ठपुब्बा, ओरोहनकण्डेन पन पातेन्ता मया न दिट्ठपुब्बा, ओरोहनकण्डेन पातेही’’ति. ‘‘महाराज, इदं कण्डं दूरं आरोहिस्सति, याव चातुमहाराजिकभवनं, ताव गन्त्वा सयं ओरोहिस्सति, यावस्स ओरोहनं, ताव तुम्हेहि अधिवासेतुं वट्टती’’ति. राजा ‘‘साधू’’ति सम्पटिच्छि.
अथ नं पुन आह – ‘‘महाराज, इदं कण्डं पन आरोहमानं अम्बपिण्डिवण्टं यावमज्झं कन्तमानं आरोहिस्सति, ओरोहमानं केसग्गमत्तम्पि इतो वा एत्तो वा अगन्त्वा उजुञ्ञेव पतित्वा अम्बपिण्डिं गहेत्वा ओतरिस्सति, पस्स, महाराजा’’ति वेगं जनेत्वा कण्डं ¶ खिपि. तं कण्डं अम्बपिण्डिवण्टं यावमज्झं कन्तमानं अभिरुहि. बोधिसत्तो ‘‘इदानि तं कण्डं याव चातुमहाराजिकभवनं गतं भविस्सती’’ति ञत्वा पठमं खित्तकण्डतो अधिकतरं वेगं जनेत्वा अञ्ञं कण्डं खिपि, तं गन्त्वा पुरिमकण्डपुङ्खे पहरित्वा निवत्तित्वा सयं तावतिंसभवनं अभिरुहि. तत्थ नं देवता अग्गहेसुं, निवत्तनकण्डस्स वातछिन्नसद्दो असनिसद्दो विय अहोसि. महाजनेन ‘‘किं एसो सद्दो’’ति वुत्ते बोधिसत्तो ‘‘निवत्तनकण्डस्स सद्दो’’ति वत्वा अत्तनो अत्तनो सरीरे कण्डस्स पतनभावं ञत्वा भीततसितं महाजनं ‘‘मा भायित्था’’ति समस्सासेत्वा ‘‘कण्डस्स भूमियं पतितुं न दस्सामी’’ति आह. कण्डं ओतरमानं केसग्गमत्तम्पि इतो वा एत्तो वा अगन्त्वा उजुञ्ञेव पतित्वा अम्बपिण्डिं छिन्दि. बोधिसत्तो अम्बपिण्डिया च कण्डस्स च भूमियं पतितुं अदत्वा आकासेयेव सम्पटिच्छन्तो एकेन हत्थेन अम्बपिण्डिं, एकेन हत्थेन कण्डं अग्गहेसि. महाजनो तं अच्छरियं दिस्वा ‘‘न नो एवरूपं दिट्ठपुब्ब’’न्ति महापुरिसं पसंसति ¶ उन्नदति अप्फोटेति अङ्गुलियो विधूनति, चेलुक्खेपसहस्सानि पवत्तेति. राजपरिसाय तुट्ठपहट्ठाय बोधिसत्तस्स दिन्नधनं कोटिमत्तं अहोसि. राजापिस्स धनवस्सं वस्सेन्तो विय बहुं धनं महन्तञ्च यसं अदासि.
एवं बोधिसत्ते तेन रञ्ञा सक्कते गरुकते तत्थ वसन्ते ‘‘असदिसकुमारो किर बाराणसियं नत्थी’’ति सत्त राजानो आगन्त्वा बाराणसिनगरं ¶ परिवारेत्वा ‘‘रज्जं वा देतु युद्धं वा’’ति रञ्ञो पण्णं पेसेसुं. राजा मरणभयभीतो ‘‘कुहिं मे भाता वसती’’ति पुच्छित्वा ‘‘एकं सामन्तराजानं उपट्ठहती’’ति सुत्वा ‘‘मम भातिके अनागच्छन्ते मय्हं जीवितं नत्थि, गच्छथ तस्स मम वचनेन पादे वन्दित्वा खमापेत्वा गण्हित्वा आगच्छथा’’ति दूते पाहेसि. ते गन्त्वा बोधिसत्तस्स तं पवत्तिं आरोचेसुं. बोधिसत्तो तं राजानं आपुच्छित्वा बाराणसिं पच्चागन्त्वा राजानं ‘‘मा भायी’’ति समस्सासेत्वा कण्डे अक्खरानि छिन्दित्वा ‘‘अहं असदिसकुमारो आगतो, अञ्ञं एककण्डं खिपन्तो सब्बेसं वो जीवितं हरिस्सामि, जीवितेन अत्थिका पलायन्तू’’ति अट्टालके ठत्वा सत्तन्नं राजूनं भुञ्जन्तानं कञ्चनपातिमकुलेयेव कण्डं पातेसि. ते अक्खरानि दिस्वा मरणभयभीता सब्बेव पलायिंसु. एवं महासत्तो खुद्दकमक्खिकाय पिवनमत्तम्पि लोहितं अनुप्पादेत्वा सत्त राजानो पलापेत्वा कनिट्ठभातरं अपलोकेत्वा कामे पहाय इसिपब्बज्जं पब्बजित्वा अभिञ्ञा च समापत्तियो च निब्बत्तेत्वा जीवितपरियोसाने ब्रह्मलोकूपगो अहोसि.
सत्था ¶ ¶ ‘‘एवं, भिक्खवे, असदिसकुमारो सत्त राजानो पलापेत्वा विजितसङ्गामो इसिपब्बज्जं पब्बजितो’’ति अभिसम्बुद्धो हुत्वा इमा गाथा अवोच –
‘‘धनुग्गहो असदिसो, राजपुत्तो महब्बलो;
दूरेपाती अक्खणवेधी, महाकायप्पदालनो.
‘‘सब्बामित्ते रणं कत्वा, न च कञ्चि विहेठयि;
भातरं सोत्थिं कत्वान, संयमं अज्झुपागमी’’ति.
तत्थ असदिसोति न केवलं नामेनेव, बलवीरियपञ्ञाहिपि असदिसोव. महब्बलोति कायबलेनपि पञ्ञाबलेनपि महब्बलो. दूरेपातीति याव चातुमहाराजिकभवना तावतिंसभवना च कण्डं पेसेतुं समत्थताय दूरेपाती. अक्खणवेधीति अविराधितवेधी. अथ वा अक्खणा वुच्चति विज्जु, याव एका विज्जु निच्छरति, ताव तेनोभासेन सत्तट्ठ ¶ वारे कण्डानि गहेत्वा विज्झतीति अक्खणवेधी. महाकायप्पदालनोति महन्ते काये पदालेति. चम्मकायो, दारुकायो, लोहकायो, अयोकायो, वालिककायो, उदककायो, फलककायोति इमे सत्त महाकाया नाम. तत्थ अञ्ञो चम्मकायपदालनो महिंसचम्मं विनिविज्झति, सो पन सतम्पि महिंसचम्मानं विनिविज्झतियेव. अञ्ञो अट्ठङ्गुलबहलं उदुम्बरपदरं, चतुरङ्गुलबहलं असनपदरं विनिविज्झति, सो पन फलकसतम्पि एकतो बद्धं विनिविज्झति, तथा द्वङ्गुलबहलं तम्बलोहपट्टं, अङ्गुलबहलं अयपट्टं. वालिकसकटस्स बदरसकटस्स पलालसकटस्स वा पच्छाभागेन कण्डं पवेसेत्वा पुरेभागेन अतिपातेति, पकतिया उदके चतुउसभट्ठानं कण्डं पेसेति, थले अट्ठउसभन्ति एवं इमेसं सत्तन्नं महाकायानं पदालनतो महाकायप्पदालनो. सब्बामित्तेति सब्बे अमित्ते. रणं कत्वाति युद्धं कत्वा पलापेसीति अत्थो. न च कञ्चि विहेठयीति एकम्पि न विहेठेसि. अविहेठयन्तोयेव पन तेहि सद्धिं कण्डपेसनेनेव रणं कत्वा. संयमं अज्झुपागमीति सीलसंयमं पब्बज्जं उपगतो.
एवं ¶ सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा कनिट्ठभाता आनन्दो अहोसि, असदिसकुमारो पन अहमेव अहोसि’’न्ति.
असदिसजातकवण्णना पठमा.
[१८२] २. सङ्गामावचरजातकवण्णना
सङ्गामावचरो ¶ सूरोति इदं सत्था जेतवने विहरन्तो नन्दत्थेरं आरब्भ कथेसि. सत्थरि हि पठमगमनेन कपिलपुरं गन्त्वा कनिट्ठभातिकं नन्दराजकुमारं पब्बाजेत्वा कपिलपुरा निक्खम्म अनुपुब्बेन सावत्थिं गन्त्वा विहरन्ते आयस्मा नन्दो भगवतो पत्तं आदाय तथागतेन सद्धिं गेहा निक्खमनकाले ‘‘नन्दकुमारो किर सत्थारा सद्धिं गच्छती’’ति सुत्वा अड्ढुल्लिखितेहि केसेहि वातपानन्तरेन ओलोकेत्वा ‘‘तुवटं खो, अय्यपुत्त, आगच्छेय्यासी’’ति इदं जनपदकल्याणिया वुत्तवचनं अनुस्सरन्तो उक्कण्ठितो अनभिरतो उप्पण्डुप्पण्डुकजातो धमनिसन्थतगत्तो ¶ अहोसि. सत्था तस्स तं पवत्तिं ञत्वा ‘‘यंनूनाहं नन्दं अरहत्ते पतिट्ठापेय्य’’न्ति चिन्तेत्वा तस्स वसनपरिवेणं गन्त्वा पञ्ञत्तासने निसिन्नो ‘‘कच्चि, नन्द, इमस्मिं सासने अभिरमसी’’ति पुच्छि. ‘‘भन्ते, जनपदकल्याणिया पटिबद्धचित्तो हुत्वा नाभिरमामी’’ति. ‘‘हिमवन्तचारिकं गतपुब्बोसि नन्दा’’ति? ‘‘न गतपुब्बो, भन्ते’’ति. ‘‘तेन हि गच्छामा’’ति. ‘‘नत्थि मे, भन्ते, इद्धि, कताहं गमिस्सामी’’ति. सत्था ‘‘अहं तं, नन्द, मम इद्धिबलेन नेस्सामी’’ति थेरं हत्थे गहेत्वा आकासं पक्खन्दन्तो अन्तरामग्गे एकस्मिं झामखेत्ते झामखाणुके निसिन्नं छिन्नकण्णनासनङ्गुट्ठं झामलोमं छिन्नछविं चम्ममत्तं लोहितपलिगुण्ठितं एकं पलुट्ठमक्कटिं दस्सेसि – ‘‘पस्ससि, नन्द, एतं मक्कटि’’न्ति. ‘‘आम, भन्ते’’ति. ‘‘सुट्ठु पच्चक्खं करोही’’ति.
अथ नं गहेत्वा सट्ठियोजनिकं मनोसिलातलं, अनोतत्तदहादयो सत्त महासरे, पञ्च महानदियो, सुवण्णपब्बतरजतपब्बतमणिपब्बतपटिमण्डितं अनेकसतरामणेय्यकं हिमवन्तपब्बतञ्च दस्सेत्वा ‘‘तावतिंसभवनं ते, नन्द, दिट्ठपुब्ब’’न्ति पुच्छित्वा ‘‘न ¶ , दिट्ठपुब्बं, भन्ते’’ति वुत्ते ‘‘एहि, नन्द, तावतिंसभवनं ते दस्सयिस्सामी’’ति तत्थ नेत्वा पण्डुकम्बलसिलासने निसीदि. सक्को देवराजा द्वीसु देवलोकेसु देवसङ्घेन सद्धिं आगन्त्वा वन्दित्वा एकमन्तं निसीदि. अड्ढतियकोटिसङ्खा तस्स परिचारिका पञ्चसता ककुटपादा देवच्छरायोपि आगन्त्वा वन्दित्वा एकमन्तं निसीदिंसु. सत्था आयस्मन्तं नन्दं ता पञ्चसता अच्छरा किलेसवसेन पुनप्पुनं ओलोकापेसि. ‘‘पस्ससि, नन्द, इमा ककुटपादिनियो अच्छरायो’’ति? ‘‘आम, भन्ते’’ति. ‘‘किं नु खो एता सोभन्ति, उदाहु जनपदकल्याणी’’ति. ‘‘सेय्यथापि, भन्ते, जनपदकल्याणिं उपनिधाय सा पलुट्ठमक्कटी, एवमेव इमा उपनिधाय जनपदकल्याणी’’ति. ‘‘इदानि किं करिस्ससि नन्दा’’ति? ‘‘किं कम्मं कत्वा, भन्ते, इमा अच्छरा लभन्ती’’ति? ‘‘समणधम्मं कत्वा’’ति. ‘‘सचे मे, भन्ते, इमासं ¶ पटिलाभत्थाय भगवा पाटिभोगो होति, अहं समणधम्मं करिस्सामी’’ति. ‘‘करोहि, नन्द, अहं ते पाटिभोगो’’ति. एवं थेरो देवसङ्घस्स मज्झे तथागतं पाटिभोगं गहेत्वा ‘‘मा, भन्ते, अतिपपञ्चं करोथ, एथ गच्छाम, अहं समणधम्मं करिस्सामी’’ति आह. सत्था ¶ तं आदाय जेतवनमेव पच्चागमि. थेरो समणधम्मं कातुं आरभि.
सत्था धम्मसेनापतिं आमन्तेत्वा ‘‘सारिपुत्त, मय्हं कनिट्ठभाता नन्दो तावतिंसदेवलोके देवसङ्घस्स मज्झे देवच्छरानं कारणा मं पाटिभोगं अग्गहेसी’’ति तस्स आचिक्खि. एतेनुपायेन महामोग्गल्लानत्थेरस्स महाकस्सपत्थेरस्स अनुरुद्धत्थेरस्स धम्मभण्डागारिकआनन्दत्थेरस्साति असीतिया महासावकानं येभुय्येन च सेसभिक्खूनं आचिक्खि. धम्मसेनापति सारिपुत्तत्थेरो नन्दत्थेरं उपसङ्कमित्वा ‘‘सच्चं किर त्वं, आवुसो नन्द, तावतिंसदेवलोके देवसङ्घस्स मज्झे ‘देवच्छरा लभन्तो समणधम्मं करिस्सामी’ति दसबलं पाटिभोगं गण्ही’’ति वत्वा ‘‘ननु एवं सन्ते तव ब्रह्मचरियवासो मातुगामसन्निस्सितो किलेससन्निस्सितो, तस्स ते इत्थीनं अत्थाय समणधम्मं करोन्तस्स भतिया कम्मं करोन्तेन कम्मकारकेन सद्धिं ¶ किं नानाकरण’’न्ति थेरं लज्जापेसि नित्तेजं अकासि. एतेनुपायेन सब्बेपि असीतिमहासावका अवसेसभिक्खू च तं आयस्मन्तं नन्दं लज्जापयिंसु.
सो ‘‘अयुत्तं वत मे कत’’न्ति हिरिया च ओत्तप्पेन च वीरियं दळ्हं पग्गण्हित्वा विपस्सनं वड्ढेत्वा अरहत्तं पत्वा सत्थारं उपसङ्कमित्वा ‘‘अहं, भन्ते, भगवतो पटिस्सवं मुञ्चामी’’ति आह. सत्थापि ‘‘यदा त्वं, नन्द, अरहत्तं पत्तो, तदायेवाहं पटिस्सवा मुत्तो’’ति आह. एतमत्थं विदित्वा धम्मसभायं भिक्खू कथं समुट्ठापेसुं – ‘‘याव ओवादक्खमो चायं, आवुसो, नन्दत्थेरो एकोवादेनेव हिरोत्तप्पं पच्चुपट्ठपेत्वा समणधम्मं कत्वा अरहत्तं पत्तो’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपि नन्दो ओवादक्खमोयेवा’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो हत्थाचरियकुले निब्बत्तित्वा वयप्पत्तो हत्थाचरियसिप्पे निप्फत्तिं पत्तो एकं बाराणसिरञ्ञो सपत्तराजानं उपट्ठासि. सो तस्स मङ्गलहत्थिं सुसिक्खितं कत्वा सिक्खापेसि. सो राजा ‘‘बाराणसिरज्जं गण्हिस्सामी’’ति बोधिसत्तं गहेत्वा मङ्गलहत्थिं आरुय्ह महतिया सेनाय बाराणसिं ¶ गन्त्वा परिवारेत्वा ‘‘रज्जं वा देतु युद्धं वा’’ति रञ्ञो पण्णं पेसेसि. ब्रह्मदत्तो ‘‘युद्धं दस्सामी’’ति ¶ पाकारद्वारट्टालकगोपुरेसु बलकायं आरोपेत्वा युद्धं अदासि. सपत्तराजा मङ्गलहत्थिं वम्मेन छादेत्वा सयम्पि वम्मं पटिमुञ्चित्वा हत्तिक्खन्धवरगतो तिखिणं अङ्कुसं आदाय ‘‘नगरं भिन्दित्वा पच्चामित्तं जीवितक्खयं पापेत्वा रज्जं हत्थगतं करिस्सामी’’ति हत्थिं नगराभिमुखं पेसेसि. सो उण्हकललानि चेव यन्तपासाणे च नानप्पकारानि च पहरणानि विस्सज्जेन्ते दिस्वा मरणभयभीतो उपसङ्कमितुं असक्कोन्तो पटिक्कमि. अथ नं हत्थाचरियो उपसङ्कमित्वा ‘‘तात, त्वं सूरो सङ्गामावचरो, एवरूपे ठाने पटिक्कमनं ¶ नाम तुय्हं नानुच्छविक’’न्ति वत्वा हत्थिं ओवदन्तो इमा गाथा अवोच –
‘‘सङ्गामावचरो सूरो, बलवा इति विस्सुतो;
किं नु तोरणमासज्ज, पटिक्कमसि कुञ्जर.
‘‘ओमद्द खिप्पं पलिघं, एसिकानि च अब्बह;
तोरणानि च मद्दित्वा, खिप्पं पविस कुञ्जरा’’ति.
तत्थ इति विस्सुतोति, तात, त्वं पवत्तसम्पहारं सङ्गामं मद्दित्वा अवचरणतो सङ्गामावचरो, थिरहदयताय सूरो, थामसम्पत्तिया बलवाति एवं विस्सुतो पञ्ञातो पाकटो. तोरणमासज्जाति नगरद्वारसङ्खातं तोरणं पत्वा. पटिक्कमसीति किं नु खो ओसक्कसि, केन कारणेन निवत्तसीति वदति. ओमद्दाति अवमद्द अधो पातय. एसिकानि च अब्बहाति नगरद्वारे सोळसरतनं अट्ठरतनं भूमियं पवेसेत्वा निच्चलं कत्वा निखाता एसिकत्थम्भा होन्ति, ते खिप्पं उद्धर लुञ्चाहीति आणापेति. तोरणानि च मद्दित्वाति नगरद्वारस्स पिट्ठसङ्घाटे मद्दित्वा. खिप्पं पविसाति सीघं नगरं पविस. कुञ्जराति नागं आलपति.
तं सुत्वा नागो बोधिसत्तस्स एकोवादेनेव निवत्तित्वा एसिकत्थम्भे सोण्डाय पलिवेठेत्वा अहिच्छत्तकानि विय लुञ्चित्वा तोरणं मद्दित्वा पलिघं ओतारेत्वा नगरद्वारं भिन्दित्वा नगरं पविसित्वा रज्जं गहेत्वा अदासि.
सत्था ¶ इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा हत्थी नन्दो अहोसि, राजा आनन्दो, हत्थाचरियो पन अहमेव अहोसि’’न्ति.
सङ्गामावचरजातकवण्णना दुतिया.
[१८३] ३. वालोदकजातकवण्णना
वालोदकं ¶ अप्परसं निहीनन्ति इदं सत्था जेतवने विहरन्तो पञ्चसते विघासादे आरब्भ कथेसि. सावत्थियं किर पञ्चसता उपासका घरावासपलिबोधं पुत्तदारस्स निय्यादेत्वा सत्थु ¶ धम्मदेसनं सुणन्ता एकतोव विचरन्ति. तेसु केचि सोतापन्ना, केचि सकदागामिनो, केचि अनागामिनो, एकोपि पुथुज्जनो नाम नत्थि, सत्थारं निमन्तेन्तापि ते उपासके अन्तोकरित्वाव निमन्तेन्ति. तेसं पन दन्तकट्ठमुखोदकवत्थगन्धमालदायका पञ्चसता चूळुपट्ठाका विघासादा हुत्वा वसन्ति. ते भुत्तपातरासा निद्दायित्वा उट्ठाय अचिरवतिं गन्त्वा नदीतीरे उन्नदन्ता मल्लयुद्धं युज्झन्ति. ते पन पञ्चसता उपासका अप्पसद्दा अप्पनिग्घोसा पटिसल्लानमनुयुञ्जन्ति. सत्था तेसं विघासादानं उच्चासद्दं सुत्वा ‘‘किं एसो, आनन्द, सद्दो’’ति थेरं पुच्छित्वा ‘‘विघासादसद्दो, भन्ते’’ति वुत्ते ‘‘न खो, आनन्द, इमे विघासादा इदानेव विघासं खादित्वा उन्नदन्ति, पुब्बेपि उन्नदन्तियेव, इमेपि उपासका न इदानेव सन्निसिन्ना, पुब्बेपि सन्निसिन्नायेवा’’ति वत्वा थेरेन याचितो अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो अमच्चकुले निब्बत्तित्वा वयप्पत्तो रञ्ञो अत्थधम्मानुसासको अहोसि. अथेकस्मिं काले सो राजा ‘‘पच्चन्तो कुपितो’’ति सुत्वा पञ्चसते सिन्धवे कप्पापेत्वा चतुरङ्गिनिया सेनाय गन्त्वा पच्चन्तं वूपसमेत्वा बाराणसिमेव पच्चागन्त्वा ‘‘सिन्धवा किलन्ता अल्लरसमेव नेसं मुद्दिकपानं देथा’’ति आणापेसि. सिन्धवा गन्धपानं पिवित्वा अस्ससालं गन्त्वा अत्तनो अत्तनो ठानेसु अट्ठंसु. तेसं पन ¶ दिन्नावसिट्ठकं अप्परसं बहुकसटं अहोसि. मनुस्सा ‘‘इदं किं करोमा’’ति राजानं पुच्छिंसु. राजा उदकेन मद्दित्वा मकचिपिलोतिकाहि परिस्सावेत्वा ‘‘ये गद्रभा सिन्धवानं निवापं पहिंसु, तेसं दापेथा’’ति दापेसि. गद्रभा कसटउदकं पिवित्वा मत्ता हुत्वा विरवन्ता राजङ्गणे विचरिंसु. राजा महावातपानं विवरित्वा राजङ्गणं ओलोकयमानो समीपे ठितं बोधिसत्तं आमन्तेत्वा ‘‘पस्स, इमे ¶ गद्रभा कसटोदकं पिवित्वा मत्ता हुत्वा विरवन्ता उप्पतन्ता विचरन्ति, सिन्धवकुले जातसिन्धवा पन गन्धपानं पिवित्वा निस्सद्दा सन्निसिन्ना न उप्पिलवन्ति, किं नु खो कारण’’न्ति पुच्छन्तो पठमं गाथमाह –
‘‘वालोदकं अप्परसं निहीनं, पित्वा मदो जायति गद्रभानं;
इमञ्च पित्वान रसं पणीतं, मदो न सञ्जायति सिन्धवान’’न्ति.
तत्थ ¶ वालोदकन्ति मकचिवालेहि परिस्सावितउदकं. ‘‘वालुदक’’न्तिपि पाठो. निहीनन्ति निहीनरसभावेन निहीनं. न सञ्जायतीति सिन्धवानं मदो न जायति, किं नु खो कारणन्ति पुच्छि.
अथस्स कारणं आचिक्खन्तो बोधिसत्तो दुतियं गाथमाह –
‘‘अप्पं पिवित्वान निहीनजच्चो, सो मज्जती तेन जनिन्द पुट्ठो;
धोरय्हसीली च कुलम्हि जातो, न मज्जती अग्गरसं पिवित्वा’’ति.
तत्थ तेन जनिन्द पुट्ठोति जनिन्द उत्तमराज यो निहीनजच्चो, तेन निहीनजच्चभावेन पुट्ठो मज्जति पमज्जति. धोरय्हसीलीति धोरय्हसीलो धुरवहनकआचारेन सम्पन्नो जातिसिन्धवो. अग्गरसन्ति सब्बपठमं गहितं मुद्दिकरसं पिवित्वापि न मज्जति.
राजा बोधिसत्तस्स वचनं सुत्वा गद्रभे राजङ्गणा नीहरापेत्वा तस्सेव ओवादे ठितो दानादीनि पुञ्ञानि कत्वा यथाकम्मं गतो.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा पञ्चसता ¶ गद्रभा इमे विघासादा अहेसुं, पञ्चसता सिन्धवा इमे उपासका, राजा आनन्दो, पण्डितामच्चो पन अहमेव अहोसि’’न्ति.
वालोदकजातकवण्णना ततिया.
[१८४] ४. गिरिदत्तजातकवण्णना
दूसितो ¶ गिरिदत्तेनाति इदं सत्था वेळुवने विहरन्तो एकं विपक्खसेविं भिक्खुं आरब्भ कथेसि. वत्थु हेट्ठा महिळामुखजातके (जा. १.१.२६) कथितमेव. सत्था पन ‘‘न, भिक्खवे, अयं भिक्खु इदानेव विपक्खं सेवति, पुब्बेपेस विपक्खसेवकोयेवा’’ति वत्वा अतीतं आहरि.
अतीते ¶ बाराणसियं सामराजा रज्जं कारेसि. तदा बोधिसत्तो अमच्चकुले निब्बत्तित्वा वयप्पत्तो तस्स अत्थधम्मानुसासको अहोसि. रञ्ञो पन पण्डवो नाम मङ्गलस्सो, तस्स गिरिदत्तो नाम अस्सबन्धो, सो खञ्जो अहोसि. अस्सो मुखरज्जुके गहेत्वा तं पुरतो पुरतो गच्छन्तं दिस्वा ‘‘मं एस सिक्खापेती’’ति सञ्ञाय तस्स अनुसिक्खन्तो खञ्जो अहोसि. तस्स अस्सस्स खञ्जभावं रञ्ञो आरोचेसुं, राजा वेज्जे पेसेसि. ते गन्त्वा अस्सस्स सरीरे रोगं अपस्सन्ता ‘‘रोगमस्स न पस्सामा’’ति रञ्ञो कथयिंसु. राजा बोधिसत्तं पेसेसि – ‘‘गच्छ वयस्स, एत्थ कारणं जानाही’’ति. सो गन्त्वा खञ्जअस्सबन्धसंसग्गेन तस्स खञ्जभूतभावं ञत्वा रञ्ञो तमत्थं आरोचेत्वा ‘‘संसग्गदोसेन नाम एवं होती’’ति दस्सेन्तो पठमं गाथमाह –-
‘‘दूसितो गिरिदत्तेन, हयो सामस्स पण्डवो;
पोराणं पकतिं हित्वा, तस्सेवानुविधिय्यती’’ति.
तत्थ हयो सामस्साति सामस्स रञ्ञो मङ्गलस्सो. पोराणं पकतिं हित्वाति अत्तनो पोराणपकतिं सिङ्गारभावं पहाय. अनुविधिय्यतीति अनुसिक्खति.
अथ ¶ नं राजा ‘‘इदानि वयस्स किं कत्तब्ब’’न्ति पुच्छि. बोधिसत्तो ‘‘सुन्दरं अस्सबन्धं लभित्वा यथा पोराणो भविस्सती’’ति वत्वा दुतियं गाथमाह –
‘‘सचे ¶ च तनुजो पोसो, सिखराकारकप्पितो;
आनने नं गहेत्वान, मण्डले परिवत्तये;
खिप्पमेव पहन्त्वान, तस्सेवानुविधिय्यती’’ति.
तत्थ तनुजोति तस्स अनुजो. अनुरूपं जातो हि अनुजो, तस्स अनुजो तनुजो. इदं वुत्तं होति – सचे हि, महाराज, तस्स सिङ्गारस्स आचारसम्पन्नस्स अस्सस्स अनुरूपं जातो सिङ्गारो आचारसम्पन्नो पोसो. सिखराकारकप्पितोति सिखरेन सुन्दरेन आकारेन कप्पितकेसमस्सु तं अस्सं आनने गहेत्वा अस्समण्डले परिवत्तेय्य, खिप्पमेवेस तं खञ्जभावं पहाय ‘‘अयं सिङ्गारो आचारसम्पन्नो अस्सगोपको मं सिक्खापेती’’ति सञ्ञाय खिप्पमेव तस्स अनुविधिय्यति अनुसिक्खिस्सति, पकतिभावेयेव ठस्सतीति अत्थो. राजा तथा ¶ कारेसि, अस्सो पकतिभावे पतिट्ठासि. राजा ‘‘तिरच्छानानम्पि नाम आसयं जानिस्सती’’ति तुट्ठचित्तो बोधिसत्तस्स महन्तं यसं अदासि.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा गिरिदत्तो देवदत्तो अहोसि, अस्सो विपक्खसेवको भिक्खु, राजा आनन्दो, अमच्चपण्डितो पन अहमेव अहोसि’’न्ति.
गिरिदत्तजातकवण्णना चतुत्था.
[१८५] ५. अनभिरतिजातकवण्णना
यथोदके आविले अप्पसन्नेति इदं सत्था जेतवने विहरन्तो अञ्ञतरं ब्राह्मणकुमारं आरब्भ कथेसि. सावत्थियं किर एको ब्राह्मणकुमारो तिण्णं वेदानं पारगू बहू खत्तियकुमारे च ब्राह्मणकुमारे च मन्ते वाचेसि. सो अपरभागे घरावासं सण्ठपेत्वा वत्थालङ्कारदासदासिखेत्तवत्थुगोमहिंसपुत्तदारादीनं ¶ अत्थाय चिन्तयमानो रागदोसमोहवसिको हुत्वा आविलचित्तो अहोसि, मन्ते पटिपाटिया परिवत्तेतुं नासक्खि, इतो चितो च मन्ता न पटिभंसु. सो एकदिवसं बहुं गन्धमालादिं गहेत्वा जेतवनं गन्त्वा सत्थारं पूजेत्वा वन्दित्वा एकमन्तं निसीदि ¶ . सत्था तेन सद्धिं पटिसन्थारं कत्वा ‘‘किं, माणव, मन्ते वाचेसि, पगुणा ते मन्ता’’ति पुच्छि. ‘‘पुब्बे मे, भन्ते, मन्ता पगुणा अहेसुं, घरावासस्स पन गहितकालतो पट्ठाय चित्तं मे आविलं जातं, तेन मे मन्ता न पगुणा’’ति. अथ नं सत्था ‘‘न खो, माणव, इदानेव, पुब्बेपि ते चित्तस्स अनाविलकाले तव मन्ता पगुणा अहेसुं, रागादीहि पन आविलकाले तव मन्ता न पटिभंसू’’ति वत्वा तेन याचितो अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो ब्राह्मणमहासालकुले निब्बत्तित्वा वयप्पत्तो तक्कसिलायं मन्ते उग्गण्हित्वा दिसापामोक्खो आचरियो हुत्वा बाराणसियं बहू खत्तियकुमारे च ब्राह्मणकुमारे च मन्ते वाचेसि. तस्स सन्तिके एको ब्राह्मणमाणवो तयो वेदे पगुणे अकासि, एकपदेपि निक्कङ्खो पिट्ठिआचरियो हुत्वा मन्ते वाचेसि. सो अपरेन समयेन घरावासं गहेत्वा घरावासचिन्ताय आविलचित्तो मन्ते परिवत्तेतुं नासक्खि. अथ नं आचरियो अत्तनो सन्तिकं आगतं ‘‘किं, माणव, पगुणा ते मन्ता’’ति पुच्छित्वा ‘‘घरावासगहितकालतो ¶ पट्ठाय मे चित्तं आविलं जातं, मन्ते परिवत्तेतुं न सक्कोमी’’ति वुत्ते ‘‘तात, आविले चित्तम्हि पगुणापि मन्ता न पटिभन्ति, अनाविले पन चित्ते अप्पटिभाणं नाम नत्थी’’ति वत्वा इमा गाथा आह –
‘‘यथोदके आविले अप्पसन्ने, न पस्सति सिप्पिकसम्बुकञ्च;
सक्खरं वालुकं मच्छगुम्बं, एवं आविलम्हि चित्ते;
न सो पस्सति अत्तदत्थं परत्थं.
‘‘यथोदके ¶ अच्छे विप्पसन्ने, सो पस्सति सिप्पिकसम्बुकञ्च;
सक्खरं वालुकं मच्छगुम्बं, एवं ¶ अनाविलम्हि चित्ते;
सो पस्सति अत्थदत्थं परत्थ’’न्ति.
तत्थ आविलेति कद्दमालुळिते. अप्पसन्नेति तायेव आविलताय अविप्पसन्ने. सिप्पिकसम्बुकञ्चाति सिप्पिकञ्च सम्बुकञ्च. मच्छगुम्बन्ति मच्छघटं. एवं आविलम्हीति एवमेव रागादीहि आविले चित्ते. अत्तदत्थं परत्थन्ति नेव अत्तदत्थं न परत्थं पस्सतीति अत्थो. सो पस्सतीति एवमेव अनाविले चित्ते सो पुरिसो अत्तदत्थं परत्थञ्च पस्सतीति.
सत्था इमं अतीतं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने ब्राह्मणकुमारो सोतापत्तिफले पतिट्ठहि. ‘‘तदा माणवो अयमेव माणवो अहोसि, आचरियो पन अहमेव अहोसि’’न्ति.
अनभिरतिजातकवण्णना पञ्चमा.
[१८६] ६. दधिवाहनजातकवण्णना
वण्णगन्धरसूपेतोति इदं सत्था वेळुवने विहरन्तो विपक्खसेविं भिक्खुं आरब्भ कथेसि. वत्थु हेट्ठा कथितमेव. सत्था पन ‘‘भिक्खवे, असाधुसन्निवासो नाम पापो अनत्थकरो, तत्थ मनुस्सभूतानं ताव पापसन्निवासस्स अनत्थकरताय किं वत्तब्बं, पुब्बे पन असातेन अमधुरेन निम्बरुक्खेन सद्धिं सन्निवासमागम्म मधुररसो दिब्बरसपटिभागो अचेतनो अम्बरुक्खोपि अमधुरो तित्तको जातो’’ति वत्वा अतीतं आहरि.
अतीते ¶ बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते कासिरट्ठे चत्तारो भातरो ब्राह्मणा इसिपब्बज्जं पब्बजित्वा हिमवन्तपदेसे पटिपाटिया पण्णसाला कत्वा वासं कप्पेसुं. तेसं जेट्ठकभाता कालं कत्वा सक्कत्तं पापुणि. सो तं कारणं ञत्वा अन्तरन्तरा सत्तट्ठदिवसच्चयेन तेसं ¶ उपट्ठानं गच्छन्तो एकदिवसं जेट्ठकतापसं वन्दित्वा एकमन्तं निसीदित्वा ¶ – ‘‘भन्ते, केन ते अत्थो’’ति पुच्छि. पण्डुरोगो तापसो ‘‘अग्गिना मे अत्थो’’ति आह. सो तं सुत्वा तस्स वासिफरसुकं अदासि. वासिफरसुको नाम दण्डे पवेसनवसेन वासिपि होति फरसुपि. तापसो ‘‘को मे इमं आदाय दारूनि आहरिस्सती’’ति आह. अथ नं सक्को एवमाह – ‘‘यदा ते, भन्ते, दारूहि अत्थो, इमं फरसुं हत्थेन पहरित्वा ‘दारूनि मे आहरित्वा अग्गिं करोही’ति वदेय्यासि, दारूनि आहरित्वा अग्गिं कत्वा दस्सती’’ति. तस्स वासिफरसुकं दत्वा दुतियम्पि उपसङ्कमित्वा ‘‘भन्ते, केन ते अत्थो’’ति पुच्छि. तस्स पण्णसालाय हत्थिमग्गो होति, सो हत्थीहि उपद्दुतो ‘‘हत्थीनं मे वसेन दुक्खं उप्पज्जति, ते पलापेही’’ति आह. सक्को तस्स एकं भेरिं उपनामेत्वा ‘‘भन्ते, इमस्मिं तले पहटे तुम्हाकं पच्चामित्ता पलायिस्सन्ति, इमस्मिं तले पहटे मेत्तचित्ता हुत्वा चतुरङ्गिनिया सेनाय परिवारेस्सन्ती’’ति वत्वा तं भेरिं दत्वा कनिट्ठस्स सन्तिकं गन्त्वा ‘‘भन्ते, केन ते अत्थो’’ति पुच्छि. सोपि पण्डुरोगधातुकोव, तस्मा ‘‘दधिना मे अत्थो’’ति आह. सक्को तस्स एकं दधिघटं दत्वा ‘‘सचे तुम्हे इच्छमाना इमं आसिञ्चेय्याथ, महानदी हुत्वा महोघं पवत्तेत्वा तुम्हाकं रज्जं गहेत्वा दातुं समत्थोपि भविस्सती’’ति वत्वा पक्कामि. ततो पट्ठाय वासिफरसुको जेट्ठभातिकस्स अग्गिं करोति, इतरेन भेरितले पहटे हत्थी पलायन्ति, कनिट्ठो दधिं परिभुञ्जति.
तस्मिं काले एको सूकरो एकस्मिं पुराणगामट्ठाने चरन्तो आनुभावसम्पन्नं एकं मणिक्खन्धं अद्दस. सो तं मणिक्खन्धं मुखेन डंसित्वा तस्सानुभावेन आकासे उप्पतित्वा समुद्दस्स मज्झे एकं दीपकं गन्त्वा ‘‘एत्थ दानि मया वसितुं वट्टती’’ति ओतरित्वा फासुकट्ठाने एकस्स उदुम्बररुक्खस्स हेट्ठा ¶ वासं कप्पेसि. सो एकदिवसं तस्मिं रुक्खमूले मणिक्खन्धं पुरतो ठपेत्वा निद्दं ओक्कमि. अथेको कासिरट्ठवासी मनुस्सो ‘‘निरुपकारो एस अम्हाक’’न्ति मातापितूहि गेहा निक्कड्ढितो एकं पट्टनगामं गन्त्वा नाविकानं कम्मकारो हुत्वा नावं आरुय्ह ¶ समुद्दमज्झे भिन्नाय नावाय फलके निपन्नो तं दीपकं पत्वा फलाफलानि परियेसन्तो तं सूकरं निद्दायन्तं दिस्वा सणिकं गन्त्वा मणिक्खन्धं गण्हित्वा तस्स आनुभावेन आकासे उप्पतित्वा उदुम्बररुक्खे निसीदित्वा चिन्तेसि – ‘‘अयं सूकरो ¶ इमस्स मणिक्खन्धस्स आनुभावेन आकासचारिको हुत्वा इध वसति मञ्ञे, मया पठममेव इमं सूकरं मारेत्वा मंसं खादित्वा पच्छा गन्तुं वट्टती’’ति. सो एकं दण्डकं भञ्जित्वा तस्स सीसे पातेति. सूकरो पबुज्झित्वा मणिं अपस्सन्तो इतो चितो च कम्पमानो विधावति, रुक्खे निसिन्नपुरिसो हसि. सूकरो ओलोकेन्तो तं दिस्वा तं रुक्खं सीसेन पहरित्वा तत्थेव मतो.
सो पुरिसो ओतरित्वा अग्गिं कत्वा तस्स मंसं पचित्वा खादित्वा आकासे उप्पतित्वा हिमवन्तमत्थकेन गच्छन्तो अस्समपदं दिस्वा जेट्ठभातिकस्स तापसस्स अस्समे ओतरित्वा द्वीहतीहं वसित्वा तापसस्स वत्तपटिवत्तं अकासि, वासिफरसुकस्स आनुभावञ्च पस्सि. सो ‘‘इमं मया गहेतुं वट्टती’’ति मणिक्खन्धस्स आनुभावं तापसस्स दस्सेत्वा ‘‘भन्ते, इमं मणिं गहेत्वा वासिफरसुकं देथा’’ति आह. तापसो आकासेन चरितुकामो तं गहेत्वा वासिफरसुकं अदासि. सो तं गहेत्वा थोकं गन्त्वा वासिफरसुकं पहरित्वा ‘‘वासिफरसुक तापसस्स सीसं छिन्दित्वा मणिक्खन्धं मे आहरा’’ति आह. सो गन्त्वा तापसस्स सीसं छिन्दित्वा मणिक्खन्धं आहरि. सो वासिफरसुकं पटिच्छन्नट्ठाने ठपेत्वा मज्झिमतापसस्स सन्तिकं ¶ गन्त्वा कतिपाहं वसित्वा भेरिया आनुभावं दिस्वा मणिक्खन्धं दत्वा भेरिं गण्हित्वा पुरिमनयेनेव तस्सपि सीसं छिन्दापेत्वा कनिट्ठं उपसङ्कमित्वा दधिघटस्स आनुभावं दिस्वा मणिक्खन्धं दत्वा दधिघटं गहेत्वा पुरिमनयेनेव तस्स सीसं छिन्दापेत्वा मणिक्खन्धञ्च वासिफरसुकञ्च भेरिञ्च दधिघटञ्च गहेत्वा आकासे उप्पतित्वा बाराणसिया अविदूरे ठत्वा बाराणसिरञ्ञो ‘‘युद्धं वा मे देतु रज्जं वा’’ति एकस्स पुरिसस्स हत्थे पण्णं पाहेसि.
राजा सासनं सुत्वाव ‘‘चोरं गण्हिस्सामी’’ति निक्खमि. सो एकं भेरितलं पहरि, चतुरङ्गिनी सेना परिवारेसि. रञ्ञो अवत्थरणभावं ञत्वा दधिघटं विस्सज्जेसि, महानदी पवत्ति. महाजनो दधिम्हि ओसीदित्वा निक्खमितुं नासक्खि. वासिफरसुकं पहरित्वा ‘‘रञ्ञो सीसं आहरा’’ति ¶ आह, वासिफरसुको गन्त्वा रञ्ञो सीसं आहरित्वा पादमूले निक्खिपि. एकोपि आवुधं उक्खिपितुं नासक्खि. सो महन्तेन बलेन परिवुतो नगरं पविसित्वा अभिसेकं कारेत्वा दधिवाहनो नाम राजा हुत्वा धम्मेन समेन रज्जं कारेसि.
तस्सेकदिवसं महानदियं जालकरण्डके कीळन्तस्स कण्णमुण्डदहतो देवपरिभोगं एकं अम्बपक्कं आगन्त्वा जाले लग्गि, जालं उक्खिपन्ता तं दिस्वा रञ्ञो अदंसु. तं महन्तं घटप्पमाणं ¶ परिमण्डलं सुवण्णवण्णं अहोसि. राजा ‘‘किस्स फलं नामेत’’न्ति वनचरके पुच्छित्वा ‘‘अम्बफल’’न्ति सुत्वा परिभुञ्जित्वा तस्स अट्ठिं अत्तनो उय्याने रोपापेत्वा खीरोदकेन सिञ्चापेसि. रुक्खो निब्बत्तित्वा ततिये संवच्छरे फलं अदासि. अम्बस्स सक्कारो महा अहोसि, खीरोदकेन सिञ्चन्ति, गन्धपञ्चङ्गुलिकं देन्ति, मालादामानि परिक्खिपन्ति, गन्धतेलेन दीपं जालेन्ति, परिक्खेपो पनस्स पटसाणिया अहोसि. फलानि मधुरानि सुवण्णवण्णानि अहेसुं. दधिवाहनराजा अञ्ञेसं राजूनं अम्बफलं पेसेन्तो अट्ठितो रुक्खनिब्बत्तनभयेन ¶ अङ्कुरनिब्बत्तनट्ठानं मण्डूककण्टकेन विज्झित्वा पेसेसि. तेसं अम्बं खादित्वा अट्ठि रोपितं न सम्पज्जति. ते ‘‘किं नु खो एत्थ कारण’’न्ति पुच्छन्ता तं कारणं जानिंसु.
अथेको राजा उय्यानपालं पक्कोसित्वा ‘‘दधिवाहनस्स अम्बफलानं रसं नासेत्वा तित्तकभावं कातुं सक्खिस्ससी’’ति पुच्छित्वा ‘‘आम, देवा’’ति वुत्ते ‘‘तेन हि गच्छाही’’ति सहस्सं दत्वा पेसेसि. सो बाराणसिं गन्त्वा ‘‘एको उय्यानपालो आगतो’’ति रञ्ञो आरोचापेत्वा तेन पक्कोसापितो पविसित्वा राजानं वन्दित्वा ‘‘त्वं उय्यानपालो’’ति पुट्ठो ‘‘आम, देवा’’ति वत्वा अत्तनो आनुभावं वण्णेसि. राजा ‘‘गच्छ अम्हाकं उय्यानपालस्स सन्तिके होही’’ति आह. ते ततो पट्ठाय द्वे जना उय्यानं पटिजग्गन्ति. अधुनागतो उय्यानपालो अकालपुप्फानि सुट्ठु पुप्फापेन्तो अकालफलानि गण्हापेन्तो उय्यानं रमणीयं अकासि. राजा तस्स पसीदित्वा पोराणकउय्यानपालं नीहरित्वा तस्सेव उय्यानं अदासि. सो उय्यानस्स अत्तनो हत्थगतभावं ञत्वा अम्बरुक्खं परिवारेत्वा निम्बे च फग्गववल्लियो च रोपेसि, अनुपुब्बेन निम्बा वड्ढिंसु, मूलेहि मूलानि, साखाहि च साखा संसट्ठा ओनद्धविनद्धा अहेसुं. तेन असातअमधुरसंसग्गेन तावमधुरफलो ¶ अम्बो तित्तको जातो निम्बपण्णसदिसरसो, अम्बफलानं तित्तकभावं ञत्वा उय्यानपालो पलायि.
दधिवाहनो उय्यानं गन्त्वा अम्बफलं खादन्तो मुखे पविट्ठं अम्बरसं निम्बकसटं विय अज्झोहरितुं असक्कोन्तो कक्कारेत्वा निट्ठुभि. तदा बोधिसत्तो तस्स अत्थधम्मानुसासको अमच्चो अहोसि. राजा बोधिसत्तं आमन्तेत्वा ‘‘पण्डित, इमस्स रुक्खस्स पोराणकपरिहारतो परिहीनं नत्थि, एवं सन्तेपिस्स फलं तित्तकं जातं, किं नु खो कारण’’न्ति पुच्छन्तो पठमं गाथमाह –
‘‘वण्णगन्धरसूपेतो ¶ ¶ , अम्बोयं अहुवा पुरे;
तमेव पूजं लभमानो, केनम्बो कटुकप्फलो’’ति.
अथस्स कारणं आचिक्खन्तो बोधिसत्तो दुतियं गाथमाह –
‘‘पुचिमन्दपरिवारो, अम्बो ते दधिवाहन;
मूलं मूलेन संसट्ठं, साखा साखा निसेवरे;
असातसन्निवासेन, तेनम्बो कटुकप्फलो’’ति.
तत्थ पुचिमन्दपरिवारोति निम्बरुक्खपरिवारो. साखा साखा निसेवरेति पुचिमन्दस्स साखायो अम्बरुक्खस्स साखायो निसेवन्ति. असातसन्निवासेनाति अमधुरेहि पुचिमन्देहि सद्धिं सन्निवासेन. तेनाति तेन कारणेन अयं अम्बो कटुकप्फलो असातफलो तित्तकफलो जातोति.
राजा तस्स वचनं सुत्वा सब्बेपि पुचिमन्दे च फग्गववल्लियो च छिन्दापेत्वा मूलानि उद्धरापेत्वा समन्ता अमधुरपंसुं हरापेत्वा मधुरपंसुं पक्खिपापेत्वा खीरोदकसक्खरोदकगन्धोदकेहि अम्बं पटिजग्गापेसि. सो मधुरसंसग्गेन पुन मधुरोव अहोसि. राजा पकतिउय्यानपालस्सेव उय्यानं निय्यादेत्वा यावतायुकं ठत्वा यथाकम्मं गतो.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा अहमेव पण्डितामच्चो अहोसि’’न्ति.
दधिवाहनजातकवण्णना छट्ठा.
[१८७] ७. चतुमट्ठजातकवण्णना
उच्चे ¶ विटभिमारुय्हाति इदं सत्था जेतवने विहरन्तो अञ्ञतरं महल्लकभिक्खुं आरब्भ कथेसि. एकदिवसं किर द्वीसु अग्गसावकेसु अञ्ञमञ्ञं पञ्हपुच्छनविस्सज्जनकथाय निसिन्नेसु एको महल्लको भिक्खु तेसं सन्तिकं गन्त्वा ततियो हुत्वा निसीदित्वा ¶ ‘‘भन्ते, मयम्पि तुम्हे पञ्हं पुच्छिस्साम, तुम्हेपि अत्तनो कङ्खं अम्हे पुच्छथा’’ति ¶ आह. थेरा तं जिगुच्छित्वा उट्ठाय पक्कमिंसु. थेरानं धम्मं सोतुं निसिन्नपरिसा समागमस्स भिन्नकाले सत्थु सन्तिकं गन्त्वा ‘‘किं अकाले आगतत्था’’ति वुत्ते तं कारणं आरोचयिंसु. सत्था ‘‘न, भिक्खवे, इदानेव सारिपुत्तमोग्गल्लाना एतं जिगुच्छित्वा अकथेत्वा पक्कमन्ति, पुब्बेपि पक्कमिंसू’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो अरञ्ञायतने रुक्खदेवता अहोसि. अथ द्वे हंसपोतका चित्तकूटपब्बता निक्खमित्वा तस्मिं रुक्खे निसीदित्वा गोचराय गन्त्वा निवत्तन्तापि तस्मिंयेव विस्समित्वा चित्तकूटं गच्छन्ति. गच्छन्ते गच्छन्ते काले तेसं बोधिसत्तेन सद्धिं विस्सासो अहोसि. गच्छन्ता च आगच्छन्ता च अञ्ञमञ्ञं सम्मोदित्वा धम्मकथं कथेत्वा पक्कमिंसु. अथेकदिवसं तेसु रुक्खग्गे निसीदित्वा बोधिसत्तेन सद्धिं कथेन्तेसु एको सिङ्गालो तस्स रुक्खस्स हेट्ठा ठत्वा तेहि हंसपोतकेहि सद्धिं मन्तेन्तो पठमं गाथमाह –
‘‘उच्चे विटभिमारुय्ह, मन्तयव्हो रहोगता;
नीचे ओरुय्ह मन्तव्हो, मिगराजापि सोस्सती’’ति.
तत्थ उच्चे विटभिमारुय्हाति पकतिया च उच्चे इमस्मिं रुक्खे उच्चतरं एकं विटपं अभिरुहित्वा. मन्तयव्होति मन्तेथ कथेथ. नीचे ओरुय्हाति ओतरित्वा नीचे ठाने ठत्वा मन्तेथ. मिगराजापि सोस्सतीति अत्तानं मिगराजानं कत्वा आह. हंसपोतका जिगुच्छित्वा उट्ठाय चित्तकूटमेव गता.
तेसं गतकाले बोधिसत्तो सिङ्गालस्स दुतियं गाथमाह –
‘‘यं सुवण्णो सुवण्णेन, देवो देवेन मन्तये;
किं तेत्थ चतुमट्ठस्स, बिलं पविस जम्बुका’’ति.
तत्थ ¶ सुवण्णोति सुन्दरवण्णो. सुवण्णेनाति दुतियेन हंसपोतकेन. देवो देवेनाति तेयेव द्वे देवे कत्वा कथेति. चतुमट्ठस्साति सरीरेन ¶ जातिया सरेन गुणेनाति इमेहि चतूहि मट्ठस्स सुद्धस्साति अक्खरत्थो. असुद्धंयेव पन तं पसंसावचनेन निन्दन्तो एवमाह, चतूहि ¶ लामकस्स किं ते एत्थ सिङ्गालस्साति अयमेत्थ अधिप्पायो. ‘‘बिलं पविसा’’ति इदं बोधिसत्तो भेरवारम्मणं दस्सेत्वा तं पलापेन्तो आह.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा सिङ्गालो महल्लको अहोसि, द्वे हंसपोतका सारिपुत्तमोग्गल्लाना, रुक्खदेवता पन अहमेव अहोसि’’न्ति.
चतुमट्ठजातकवण्णना सत्तमा.
[१८८] ८. सीहकोत्थुजातकवण्णना
सीहङ्गुली सीहनखोति इदं सत्था जेतवने विहरन्तो कोकालिकं आरब्भ कथेसि. एकदिवसं किर कोकालिको अञ्ञेसु बहुस्सुतेसु धम्मं कथेन्तेसु सयम्पि कथेतुकामो अहोसीति सब्बं हेट्ठा वुत्तनयेनेव वित्थारेतब्बं. तं पन पवत्तिं सुत्वा सत्था ‘‘न, भिक्खवे, कोकालिको इदानेव अत्तनो सद्देन पाकटो जातो, पुब्बेपि पाकटो अहोसी’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो हिमवन्तपदेसे सीहो हुत्वा एकाय सिङ्गालिया सद्धिं संवासमन्वाय पुत्तं पटिलभि. सो अङ्गुलीहि नखेहि केसरेन वण्णेन सण्ठानेनाति इमेहि आकारेहि पितुसदिसो अहोसि, सद्देन मातुसदिसो. अथेकदिवसं देवे वस्सित्वा विगते सीहेसु नदित्वा सीहकीळं कीळन्तेसु सोपि तेसं अन्तरे नदितुकामो हुत्वा सिङ्गालिकं नादं नदि. अथस्स सद्दं सुत्वा सीहा तुण्ही अहेसुं. तस्स सद्दं सुत्वा अपरो बोधिसत्तस्स सजातिपुत्तो ‘‘तात, अयं सीहो वण्णादीहि अम्हेहि ¶ समानो, सद्दो पनस्स अञ्ञादिसो, को नामेसो’’ति पुच्छन्तो पठमं गाथमाह –
‘‘सीहङ्गुली सीहनखो, सीहपादपतिट्ठितो;
सो सीहो सीहसङ्घम्हि, एको नदति अञ्ञथा’’ति.
तत्थ ¶ सीहपादपतिट्ठितोति सीहपादेहेव पतिट्ठितो. एको नदति अञ्ञथाति एकोव अवसेससीहेहि असदिसेन सिङ्गालसद्देन नदन्तो अञ्ञथा नदति.
तं ¶ सुत्वा बोधिसत्तो ‘‘तात, एस तव भाता सिङ्गालिया पुत्तो, रूपेन मया सदिसो, सद्देन मातरा सदिसो’’ति वत्वा सिङ्गालिपुत्तं आमन्तेत्वा ‘‘तात, त्वं इतो पट्ठाय इध वसन्तो अप्पसद्दो वस, सचे पुन नदिस्ससि, सिङ्गालभावं ते जानिस्सन्ती’’ति ओवदन्तो दुतियं गाथमाह –
‘‘मा त्वं नदि राजपुत्त, अप्पसद्दो वने वस;
सरेन खो तं जानेय्युं, न हि ते पेत्तिको सरो’’ति.
तत्थ राजपुत्ताति सीहस्स मिगरञ्ञो पुत्त. इमञ्च पन ओवादं सुत्वा पुन सो नदितुं नाम न उस्सहि.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा सिङ्गालो कोकालिको अहोसि, सजातिपुत्तो राहुलो, मिगराजा पन अहमेव अहोसि’’न्ति.
सीहकोत्थुजातकवण्णना अट्ठमा.
[१८९] ९. सीहचम्मजातकवण्णना
नेतं सीहस्स नदितन्ति इदं सत्था जेतवने विहरन्तो कोकालिकञ्ञेव आरब्भ कथेसि. सो इमस्मिं काले सरभञ्ञं भणितुकामो अहोसि. सत्था तं पवत्तिं सुत्वा अतीतं आहरि.
अतीते ¶ बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो कस्सककुले निब्बत्तित्वा वयप्पत्तो कसिकम्मेन जीविकं कप्पेसि. तस्मिं काले एको वाणिजो गद्रभभारकेन वोहारं करोन्तो विचरति. सो गतगतट्ठाने गद्रभस्स पिट्ठितो भण्डिकं ओतारेत्वा गद्रभं सीहचम्मेन पारुपित्वा सालियवखेत्तेसु ¶ विस्सज्जेति. खेत्तरक्खका तं दिस्वा ‘‘सीहो’’ति सञ्ञाय उपसङ्कमितुं न सक्कोन्ति. अथेकदिवसं सो वाणिजो एकस्मिं गामद्वारे निवासं गहेत्वा पातरासं पचापेन्तो ततो गद्रभं सीहचम्मं पारुपित्वा यवखेत्ते विस्सज्जेसि. खेत्तरक्खका ‘‘सीहो’’ति सञ्ञाय तं उपसङ्कमितुं असक्कोन्ता गेहं गन्त्वा आरोचेसुं. सकलगामवासिनो आवुधानि गहेत्वा सङ्खे धमेन्ता भेरियो वादेन्ता खेत्तसमीपं गन्त्वा उन्नदिंसु, गद्रभो मरणभयभीतो गद्रभरवं रवि. अथस्स गद्रभभावं ञत्वा बोधिसत्तो पठमं गाथमाह –
‘‘नेतं ¶ सीहस्स नदितं, न ब्यग्घस्स न दीपिनो;
पारुतो सीहचम्मेन, जम्मो नदति गद्रभो’’ति.
तत्थ जम्मोति लामको. गामवासिनोपि तस्स गद्रभभावं ञत्वा तं अट्ठीनि भञ्जन्ता पोथेत्वा सीहचम्मं आदाय अगमंसु.
अथ सो वाणिजो आगन्त्वा तं ब्यसनभावप्पत्तं गद्रभं दिस्वा दुतियं गाथमाह –
‘‘चिरम्पि खो तं खादेय्य, गद्रभो हरितं यवं;
पारुतो सीहचम्मेन, रवमानोव दूसयी’’ति.
तत्थ तन्ति निपातमत्तं, अयं गद्रभो अत्तनो गद्रभभावं अजानापेत्वा सीहचम्मेन पारुतो चिरम्पि कालं हरितं यवं खादेय्याति अत्थो. रवमानोव दूसयीति अत्तनो पन गद्रभरवं रवमानोवेस अत्तानं दूसयि, नत्थेत्थ सीहचम्मस्स दोसोति. तस्मिं एवं कथेन्तेयेव गद्रभो तत्थेव निपन्नो मरि, वाणिजोपि तं पहाय पक्कामि.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा वाणिजो देवदत्तो अहोसि, गद्रभो कोकालिको, पण्डितकस्सको पन अहमेव अहोसि’’न्ति.
सीहचम्मजातकवण्णना नवमा.
[१९०] १०. सीलानिसंसजातकवण्णना
पस्स ¶ ¶ सद्धाय सीलस्साति इदं सत्था जेतवने विहरन्तो एकं सद्धं उपासकं आरब्भ कथेसि. सो किर सद्धो पसन्नो अरियसावको एकदिवसं जेतवनं गच्छन्तो सायं अचिरवतिनदीतीरं गन्त्वा नाविके नावं तीरे ठपेत्वा धम्मस्सवनत्थाय गते तित्थे नावं अदिस्वा बुद्धारम्मणं पीतिं गहेत्वा नदिं ओतरि, पादा उदकम्हि न ओसीदिंसु. सो पथवीतले गच्छन्तो विय वेमज्झं गतकाले वीचिं पस्सि. अथस्स बुद्धारम्मणा पीति मन्दा जाता, पादा ओसीदितुं आरभिंसु, सो पुन बुद्धारम्मणं पीतिं दळ्हं कत्वा उदकपिट्ठेनेव गन्त्वा जेतवनं पविसित्वा सत्थारं वन्दित्वा एकमन्तं निसीदि. सत्था तेन सद्धिं पटिसन्थारं कत्वा ¶ ‘‘उपासक, कच्चि मग्गं आगच्छन्तो अप्पकिलमथेन आगतोसी’’ति पुच्छित्वा ‘‘भन्ते, बुद्धारम्मणं पीतिं गहेत्वा उदकपिट्ठे पतिट्ठं लभित्वा पथविं मद्दन्तो विय आगतोम्ही’’ति वुत्ते ‘‘न खो पन, उपासक, त्वञ्ञेव बुद्धगुणे अनुस्सरित्वा पतिट्ठं लद्धो, पुब्बेपि उपासका समुद्दमज्झे नावाय भिन्नाय बुद्धगुणे अनुस्सरन्ता पतिट्ठं लभिंसू’’ति वत्वा तेन याचितो अतीतं आहरि.
अतीते कस्सपसम्मासम्बुद्धकाले सोतापन्नो अरियसावको एकेन न्हापितकुटुम्बिकेन सद्धिं नावं अभिरुहि, तस्स न्हापितस्स भरिया ‘‘अय्य, इमस्स सुखदुक्खं तव भारो’’ति न्हापितं तस्स उपासकस्स हत्थे निक्खिपि. अथ सा नावा सत्तमे दिवसे समुद्दमज्झे भिन्ना, तेपि द्वे जना एकस्मिं फलके निपन्ना एकं दीपकं पापुणिंसु. तत्थ सो न्हापितो सकुणे मारेत्वा पचित्वा खादन्तो उपासकस्सपि देति. उपासको ‘‘अलं मय्ह’’न्ति न खादति. सो चिन्तेसि – ‘‘इमस्मिं ठाने अम्हाकं ठपेत्वा तीणि सरणानि अञ्ञा पतिट्ठा नत्थी’’ति. सो तिण्णं रतनानं गुणे अनुस्सरि. अथस्सानुसरन्तस्स तस्मिं दीपके निब्बत्तो नागराजा अत्तनो सरीरं महानावं कत्वा मापेसि, समुद्ददेवता ¶ नियामको अहोसि, नावा सत्तहि रतनेहि पूरयित्थ, तयो कूपका इन्दनीलमणिमया अहेसुं, सुवण्णमयो लङ्कारो, रजतमयानि योत्तानि, सुवण्णमयानि यट्ठिफियानि.
समुद्ददेवता ¶ नावाय ठत्वा ‘‘अत्थि जम्बुदीपगमिका’’ति घोसेसि. उपासको ‘‘मयं गमिस्सामा’’ति आह. तेन हि एहि, नावं अभिरुहाति. सो नावं अभिरुहित्वा न्हापितं पक्कोसि, समुद्ददेवता – ‘‘तुय्हञ्ञेव लब्भति, न एतस्सा’’ति आह. ‘‘किंकारणा’’ति? ‘‘एतस्स सीलगुणाचारो नत्थि, तं कारणं. अहञ्हि तुय्हं नावं आहरिं, न एतस्सा’’ति. ‘‘होतु, अहं अत्तना दिन्नदानेन रक्खितसीलेन भावितभावनाय एतस्स पत्तिं दम्मी’’ति. न्हापितो ‘‘अनुमोदामि, सामी’’ति आह. देवता ‘‘इदानि गण्हिस्सामी’’ति तम्पि आरोपेत्वा उभोपि जने समुद्दा निक्खामेत्वा नदिया बाराणसिं गन्त्वा अत्तनो आनुभावेन द्विन्नम्पि तेसं गेहे धनं पतिट्ठपेत्वा ‘‘पण्डितेहेव सद्धिं संसग्गो नाम कातब्बो. सचे हि इमस्स न्हापितस्स इमिना उपासकेन सद्धिं संसग्गो नाभविस्स, समुद्दमज्झेयेव नस्सिस्सा’’ति पण्डितसंसग्गगुणं कथयमाना इमा गाथा अवोच –
‘‘पस्स सद्धाय सीलस्स, चागस्स च अयं फलं;
नागो नावाय वण्णेन, सद्धं वहतुपासकं.
‘‘सब्भिरेव ¶ समासेथ, सब्भि कुब्बेथ सन्थवं;
सतञ्हि सन्निवासेन, सोत्थिं गच्छति न्हापितो’’ति.
तत्थ पस्साति कञ्चि अनियमेत्वा पस्सथाति आलपति. सद्धायाति लोकियलोकुत्तराय सद्धाय. सीलेपि एसेव नयो. चागस्साति देय्यधम्मपरिच्चागस्स चेव किलेसपरिच्चागस्स च. अयं फलन्ति इदं फलं, गुणं आनिसंसन्ति अत्थो. अथ वा चागस्स च फलं पस्स, अयं नागो नावाय वण्णेनाति एवम्पेत्थ अत्थो दट्ठब्बो. नावाय वण्णेनाति नावाय सण्ठानेन. सद्धन्ति तीसु रतनेसु पतिट्ठितसद्धं. सब्भिरेवाति पण्डितेहियेव ¶ . समासेथाति एकतो आवसेय्य, उपवसेय्याति अत्थो. कुब्बेथाति करेय्य. सन्थवन्ति मित्तसन्थवं. तण्हासन्थवो पन केनचिपि सद्धिं न कातब्बो. न्हापितोति न्हापितकुटुम्बिको. ‘‘नहापितो’’तिपि पाठो.
एवं समुद्ददेवता आकासे ठत्वा धम्मं देसेत्वा ओवदित्वा नागराजानं गण्हित्वा अत्तनो विमानमेव अगमासि.
सत्था ¶ इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि – सच्चपरियोसाने उपासको सकदागामिफले पतिट्ठहि. ‘‘तदा सोतापन्नउपासको परिनिब्बायि, नागराजा सारिपुत्तो अहोसि, समुद्ददेवता पन अहमेव अहोसि’’न्ति.
सीलानिसंसजातकवण्णना दसमा.
असदिसवग्गो चतुत्थो.
तस्सुद्दानं –
असदिसञ्च सङ्गामं, वालोदकं गिरिदत्तं;
नभिरति दधिवाहं, चतुमट्ठं सीहकोट्ठं;
सीहचम्मं सीलानिसंसं.
५. रुहकवग्गो
[१९१] १. रुहकजातकवण्णना
अपि ¶ रुहक छिन्नापीति इदं सत्था जेतवने विहरन्तो पुराणदुतियिकापलोभनं आरब्भ कथेसि. वत्थु अट्ठकनिपाते इन्द्रियजातके (जा. १.८.६० आदयो) आविभविस्सति. सत्था पन तं भिक्खुं ‘‘अयं ते भिक्खु इत्थी अनत्थकारिका, पुब्बेपि ते एसा सराजिकाय परिसाय मज्झे लज्जापेत्वा गेहा निक्खमनाकारं कारेसी’’ति वत्वा तेन याचितो अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स अग्गमहेसिया कुच्छिम्हि निब्बत्तित्वा वयप्पत्तो पितु अच्चयेन रज्जे पतिट्ठाय धम्मेन रज्जं कारेसि. तस्स रुहको नाम पुरोहितो अहोसि, तस्स पुराणी नाम ब्राह्मणी भरिया. राजा ब्राह्मणस्स अस्सभण्डकेन अलङ्करित्वा अस्सं अदासि. सो तं अस्सं आरुय्ह रञ्ञो उपट्ठानं गच्छति. अथ नं अलङ्कतअस्सस्स पिट्ठे निसीदित्वा गच्छन्तं आगच्छन्तञ्च दिस्वा तहिं तहिं ठिता मनुस्सा ‘‘अहो ¶ अस्सस्स रूपं, अहो अस्सो सोभती’’ति अस्समेव पसंसन्ति. सो गेहं आगन्त्वा पासादं अभिरुय्ह भरियं आमन्तेसि – ‘‘भद्दे ¶ , अम्हाकं अस्सो अतिविय सोभति, उभोसु पस्सेसु ठिता मनुस्सा अम्हाकं अस्समेव वण्णेन्ती’’ति. सा पन ब्राह्मणी थोकं छिन्निका धुत्तिकधातुका, तेन नं एवमाह – ‘‘अय्य, त्वं अस्सस्स सोभनकारणं न जानासि, अयं अस्सो अत्तनो अलङ्कतं अस्सभण्डकं निस्साय सोभति, सचे त्वम्पि अस्सो विय सोभितुकामो अस्सभण्डकं पिळन्धित्वा अन्तरवीथिं ओरुय्ह अस्सो विय पादे कोट्टयमानो गन्त्वा राजानं पस्स, राजापि तं वण्णयिस्सति, मनुस्सापि तञ्ञेव वण्णयिस्सन्ती’’ति.
सो उम्मत्तकजातिको ब्राह्मणो तस्सा वचनं सुत्वा ‘‘इमिना नाम कारणेन सा मं वदती’’ति अजानित्वा तथासञ्ञी हुत्वा तथा अकासि. ये ये पस्सन्ति, ते ते परिहासं करोन्ता ‘‘सोभति आचरियो’’ति वदिंसु. राजा पन नं ‘‘किं, आचरिय, पित्तं ते कुपितं ¶ , उम्मत्तकोसि जातो’’तिआदीनि वत्वा लज्जापेसि. तस्मिं काले ब्राह्मणो ‘‘अयुत्तं मया कत’’न्ति लज्जितो ब्राह्मणिया कुज्झित्वा ‘‘तायम्हि सराजिकाय परिसाय अन्तरे लज्जापितो, पोथेत्वा तं निक्कड्ढिस्सामी’’ति गेहं अगमासि. धुत्तिकब्राह्मणी तस्स कुज्झित्वा आगमनभावं ञत्वा पुरेतरञ्ञेव चूळद्वारेन निक्खमित्वा राजनिवेसनं गन्त्वा चतूहपञ्चाहं तत्थेव अहोसि. राजा तं कारणं ञत्वा पुरोहितं पक्कोसापेत्वा ‘‘आचरिय, मातुगामस्स नाम दोसो होतियेव, ब्राह्मणिया खमितुं वट्टती’’ति खमापनत्थाय पठमं गाथमाह –
‘‘अपि रुहक छिन्नापि, जिया सन्धीयते पुन;
सन्धीयस्सु पुराणिया, मा कोधस्स वसं गमी’’ति.
तत्रायं सङ्खेपत्थो – भो रुहक, ननु छिन्नापि धनुजिया पुन सन्धीयति घटीयति, एवमेव त्वम्पि पुराणिया सद्धिं सन्धीयस्सु, कोधस्स वसं मा गमीति.
तं ¶ ¶ सुत्वा रुहको दुतियं गाथमाह –
‘‘विज्जमानेसु वाकेसु, विज्जमानेसु कारिसु;
अञ्ञं जियं करिस्सामि, अलञ्ञेव पुराणिया’’ति.
तस्सत्थो – महाराज, धनुकारमुदुवाकेसु च जियकारकेसु च मनुस्सेसु विज्जमानेसु अञ्ञं जियं करिस्सामि, इमाय छिन्नाय पुराणिया जियाय अलं, नत्थि मे कोचि अत्थोति. एवञ्च पन वत्वा तं नीहरित्वा अञ्ञं ब्राह्मणिं आनेसि.
सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि – सच्चपरियोसाने उक्कण्ठितभिक्खु सोतापत्तिफले पतिट्ठहि. ‘‘तदा, ब्राह्मणी, पुराणदुतियिका अहोसि, रुहको उक्कण्ठितभिक्खु, बाराणसिराजा पन अहमेव अहोसि’’न्ति.
रुहकजातकवण्णना पठमा.
[१९२] २. सिरिकाळकण्णिजातकवण्णना
इत्थी ¶ सिया रूपवतीति इदं सिरिकाळकण्णिजातकं महाउमङ्गजातके आविभविस्सति.
सिरिकाळकण्णिजातकवण्णना दुतिया.
[१९३] ३. चूळपदुमजातकवण्णना
अयमेव सा अहमपि सो अनञ्ञोति इदं सत्था जेतवने विहरन्तो उक्कण्ठितभिक्खुं आरब्भ कथेसि. वत्थु उम्मादन्तीजातके (जा. २.२०.५७ आदयो) आविभविस्सति. सो पन भिक्खु सत्थारा ‘‘सच्चं किर त्वं, भिक्खु, उक्कण्ठितो’’ति वुत्ते ‘‘सच्चं, भगवा’’ति वत्वा ‘‘केन पन त्वं उक्कण्ठापितो’’ति वुत्ते ¶ ‘‘अहं, भन्ते, एकं अलङ्कतपटियत्तं मातुगामं दिस्वा किलेसानुवत्तको हुत्वा उक्कण्ठितोम्ही’’ति आह. अथ नं सत्था ‘‘भिक्खु, मातुगामो नाम अकतञ्ञू मित्तदुब्भी बहुमाया, पोराणकपण्डितापि अत्तनो दक्खिणजाणुलोहितं पायेत्वा यावजीवितदानम्पि दत्वा मातुगामस्स चित्तं न लभिंसू’’ति वत्वा अतीतं आहरि.
अतीते ¶ बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स अग्गमहेसिया कुच्छिम्हि निब्बत्ति, नामग्गहणदिवसे चस्स ‘‘पदुमकुमारो’’ति नामं अकंसु. तस्स अपरेन छ कनिट्ठभातिका अहेसुं. ते सत्तपि जना अनुपुब्बेन वुड्ढिप्पत्ता घरावासं गहेत्वा रञ्ञो सहाया विय विचरन्ति. अथेकदिवसं राजा राजङ्गणं ओलोकेन्तो ठितो ते महापरिवारेन राजुपट्ठानं आगच्छन्ते दिस्वा ‘‘इमे मं वधित्वा रज्जम्पि गण्हेय्यु’’न्ति आसङ्कं उप्पादेत्वा ते पक्कोसापेत्वा – ‘‘ताता, तुम्हे इमस्मिं नगरे वसितुं न लभथ, अञ्ञत्थ गन्त्वा मम अच्चयेन आगन्त्वा कुलसन्तकं रज्जं गण्हथा’’ति आह. ते पितु वचनं सम्पटिच्छित्वा रोदित्वा कन्दित्वा अत्तनो अत्तनो घरानि गन्त्वा पजापतियो आदाय ‘‘यत्थ वा तत्थ वा गन्त्वा जीविस्सामा’’ति नगरा निक्खमित्वा मग्गं गच्छन्ता एकं कन्तारं पत्वा अन्नपानं अलभमाना खुदं अधिवासेतुं असक्कोन्ता ‘‘मयं जीवमाना इत्थियो लभिस्सामा’’ति कनिट्ठस्स भरियं मारेत्वा तेरस कोट्ठासे कत्वा मंसं खादिंसु. बोधिसत्तो अत्तनो च भरियाय च लद्धकोट्ठासेसु एकं ठपेत्वा एकं द्वेपि खादिंसु. एवं छ दिवसे छ इत्थियो मारेत्वा मंसं खादिंसु.
बोधिसत्तो ¶ पन दिवसे दिवसे एकेकं ठपेत्वा छ कोट्ठासे ठपेसि. सत्तमे दिवसे ‘‘बोधिसत्तस्स भरियं मारेस्सामा’’ति वुत्ते बोधिसत्तो ते छ कोट्ठासे तेसं दत्वा ‘‘अज्ज ताव इमे छ कोट्ठासे खादथ, स्वे जानिस्सामा’’ति वत्वा तेसं मंसं खादित्वा निद्दायनकाले भरियं गहेत्वा पलायि. सा थोकं गन्त्वा ‘‘गन्तुं न सक्कोमि, सामी’’ति आह. अथ नं बोधिसत्तो खन्धेनादाय अरुणुग्गमनवेलाय कन्तारा निक्खमि. सा सूरिये उग्गते ‘‘पिपासिताम्हि, सामी’’ति आह. बोधिसत्तो ‘‘उदकं नत्थि, भद्दे’’ति वत्वा पुनप्पुनं कथिते खग्गेन ¶ दक्खिणजाणुकं पहरित्वा – ‘‘भद्दे, पानीयं नत्थि, इदं पन मे दक्खिणजाणुलोहितं पिवमाना निसीदाही’’ति आह. सा तथा अकासि. ते अनुपुब्बेन महागङ्गं पत्वा पिवित्वा च न्हत्वा च फलाफलं खादित्वा फासुकट्ठाने विस्समित्वा एकस्मिं गङ्गानिवत्तने अस्समपदं मापेत्वा वासं कप्पेसुं.
अथेकदिवसं उपरिगङ्गाय राजापराधिकं चोरं हत्थपादे च कण्णनासञ्च छिन्दित्वा एकस्मिं अम्बणके निपज्जापेत्वा महागङ्गाय पवाहेसुं. सो महन्तं अट्टस्सरं करोन्तो तं ठानं पापुणि. बोधिसत्तो तस्स करुणं परिदेवितसद्दं सुत्वा ‘‘दुक्खप्पत्तो सत्तो मयि ठिते मा नस्सी’’ति गङ्गातीरं गन्त्वा तं उत्तारेत्वा अस्समपदं आनेत्वा कासावधोवनलेपनादीहि वणपटिकम्मं अकासि. भरिया पनस्स ‘‘एवरूपं नाम दुस्सीलं कुण्ठं गङ्गाय आवाहेत्वा पटिजग्गन्तो विचरती’’ति वत्वा तं कुण्ठं जिगुच्छमाना निट्ठुभन्ती विचरति. बोधिसत्तो तस्स वणेसु संविरुळ्हेसु भरियाय सद्धिं तं अस्समपदेयेव ठपेत्वा अटवितो फलाफलानि आहरित्वा तञ्च भरियञ्च पोसेसि. तेसु एवं वसन्तेसु सा इत्थी एतस्मिं कुण्ठे पटिबद्धचित्ता हुत्वा तेन सद्धिं अनाचारं चरित्वा एकेनुपायेन बोधिसत्तं मारेतुकामा हुत्वा एवमाह – ‘‘सामि, अहं तुम्हाकं अंसे निसीदित्वा कन्तारा निक्खममाना एकं पब्बतं ओलोकेत्वा अय्ये पब्बतम्हि निब्बत्तदेवते ‘सचे अहं सामिकेन सद्धिं अरोगा जीवितं लभिस्सामि, बलिकम्मं ते करिस्सामी’ति आयाचिं, सा मं इदानि उत्तासेति, करोमस्सा बलिकम्म’’न्ति. बोधिसत्तो तं मायं अजानन्तो ‘‘साधू’’ति सम्पटिच्छित्वा बलिकम्मं सज्जेत्वा ताय बलिभाजनं गाहापेत्वा पब्बतमत्थकं अभिरुहि. अथ नं ¶ सा एवमाह – ‘‘सामि, देवतायपि त्वञ्ञेव उत्तमदेवता, पठमं ताव तं वनपुप्फेहि पूजेत्वा पदक्खिणं कत्वा वन्दित्वा पच्छा देवताय बलिकम्मं करिस्सामी’’ति. सा बोधिसत्तं पपाताभिमुखं ठपेत्वा वनपुप्फेहि पूजेत्वा पदक्खिणं कत्वा वन्दितुकामा विय हुत्वा पिट्ठिपस्से ठत्वा पिट्ठियं पहरित्वा पपाते पातेत्वा ‘‘दिट्ठा मे पच्चामित्तस्स पिट्ठी’’ति तुट्ठमानसा पब्बता ओरोहित्वा कुण्ठस्स सन्तिकं अगमासि.
बोधिसत्तोपि ¶ ¶ पपातानुसारेन पब्बता पतन्तो उदुम्बररुक्खमत्थके एकस्मिं अकण्टके पत्तसञ्छन्ने गुम्बे लग्गि, हेट्ठापब्बतं पन ओरोहितुं न सक्का. सो उदुम्बरफलानि खादित्वा साखन्तरे निसीदि. अथेको महासरीरो गोधराजा हेट्ठापब्बतपादतो अभिरुहित्वा तस्मिं उदुम्बरफलानि खादति. सो तं दिवसं बोधिसत्तं दिस्वा पलायि, पुनदिवसे आगन्त्वा एकस्मिं पस्से फलानि खादित्वा पक्कामि. सो एवं पुनप्पुनं आगच्छन्तो बोधिसत्तेन सद्धिं विस्सासं आपज्जित्वा ‘‘त्वं इमं ठानं केन कारणेन आगतोसी’’ति पुच्छित्वा ‘‘इमिना नाम कारणेना’’ति वुत्ते ‘‘तेन हि मा भायी’’ति वत्वा बोधिसत्तं अत्तनो पिट्ठियं निपज्जापेत्वा ओतारेत्वा अरञ्ञतो निक्खमित्वा महामग्गे ठपेत्वा ‘‘त्वं इमिना मग्गेन गच्छाही’’ति उय्योजेत्वा अरञ्ञमेव पाविसि. बोधिसत्तो एकं गामकं गन्त्वा तत्थेव वसन्तो पितु कालकतभावं सुत्वा बाराणसिं गन्त्वा कुलसन्तके रज्जे पतिट्ठाय पदुमराजा नाम हुत्वा दस राजधम्मे अकोपेत्वा धम्मेन रज्जं कारेन्तो चतूसु नगरद्वारेसु नगरमज्झे निवेसनद्वारेति छ दानसालायो कारेत्वा देवसिकं छ सतसहस्सानि विस्सज्जेत्वा दानं अदासि.
सापि खो इत्थी तं कुण्ठं खन्धे निसीदापेत्वा अरञ्ञा निक्खमित्वा मनुस्सपथे भिक्खं चरमाना यागुभत्तं संहरित्वा तं कुण्ठं पोसेसि. मनुस्सा ‘‘अयं ते किं होती’’ति ¶ पुच्छियमाना ‘‘अहं एतस्स मातुलधीता, पितुच्छापुत्तो मे एसो, एतस्सेव मं अदंसु, साहं वज्झप्पत्तम्पि अत्तनो सामिकं उक्खिपित्वा परिहरन्ती भिक्खं चरित्वा पोसेमी’’ति. मनुस्सा ‘‘अयं पतिब्बता’’ति ततो पट्ठाय बहुतरं यागुभत्तं अदंसु. अपरे पन जना एवमाहंसु – ‘‘त्वं मा एवं विचरि, पदुमराजा बाराणसियं रज्जं कारेति, सकलजम्बुदीपं सङ्खोभेत्वा दानं देति, सो तं दिस्वा तुस्सिस्सति, तुट्ठो ते बहुं धनं दस्सति, तव सामिकं इधेव निसीदापेत्वा गच्छा’’ति थिरं कत्वा वेत्तपच्छिं अदंसु. सा अनाचारा तं कुण्ठं वेत्तपच्छियं निसीदापेत्वा पच्छिं उक्खिपित्वा बाराणसिं गन्त्वा दानसालासु भुञ्जमाना विचरति. बोधिसत्तो अलङ्कतहत्थिक्खन्धवरगतो दानग्गं गन्त्वा अट्ठन्नं वा दसन्नं वा सहत्था दानं दत्वा पुन गेहं गच्छति ¶ . सा अनाचारा तं कुण्ठं पच्छियं निसीदापेत्वा पच्छिं उक्खिपित्वा तस्स गमनमग्गे अट्ठासि.
राजा दिस्वा ‘‘किं एत’’न्ति पुच्छि. ‘‘एका, देव, पतिब्बता’’ति. अथ नं पक्कोसापेत्वा सञ्जानित्वा कुण्ठं पच्छिया नीहरापेत्वा ‘‘अयं ते किं होती’’ति पुच्छि. सा ‘‘पितुच्छापुत्तो मे, देव, कुलदत्तिको सामिको’’ति आह. मनुस्सा तं अन्तरं अजानन्ता ¶ ‘‘अहो पतिब्बता’’तिआदीनि वत्वा तं अनाचारित्थिं वण्णयिंसु. पुन राजा ‘‘अयं ते कुण्ठो कुलदत्तिको सामिको’’ति पुच्छि. सा राजानं असञ्जानन्ती ‘‘आम, देवा’’ति सूरा हुत्वा कथेसि. अथ नं राजा ‘‘किं एस बाराणसिरञ्ञो पुत्तो, ननु त्वं पदुमकुमारस्स भरिया असुकरञ्ञो धीता, असुका नाम मम जाणुलोहितं पिवित्वा इमस्मिं कुण्ठे पटिबद्धचित्ता मं पपाते पातेसि. सा इदानि त्वं नलाटेन मच्चुं गहेत्वा मं ‘मतो’ति मञ्ञमाना इमं ठानं आगता, ननु अहं जीवामी’’ति ¶ वत्वा अमच्चे आमन्तेत्वा ‘‘भो, अमच्चा ननु चाहं तुम्हेहि पुट्ठो एवं कथेसिं ‘मम कनिट्ठभातिका छ इत्थियो मारेत्वा मंसं खादिंसु, अहं पन मय्हं भरियं अरोगं कत्वा गङ्गातीरं नेत्वा अस्समपदे वसन्तो एकं वज्झप्पत्तं कुण्ठं उत्तारेत्वा पटिजग्गिं. सा इत्थी एतस्मिं पटिबद्धचित्ता मं पब्बतपादे पातेसि. अहं अत्तनो मेत्तचित्तताय जीवितं लभि’न्ति. याय अहं पब्बता पातितो, न सा अञ्ञा, एसा दुस्सीला, सोपि वज्झप्पत्तो कुण्ठो न अञ्ञो, अयमेवा’’ति वत्वा इमा गाथा अवोच –
‘‘अयमेव सा अहमपि सो अनञ्ञो, अयमेव सो हत्थच्छिन्नो अनञ्ञो;
यमाह ‘कोमारपती मम’न्ति, वज्झित्थियो नत्थि इत्थीसु सच्चं.
‘‘इमञ्च जम्मं मुसलेन हन्त्वा, लुद्दं छवं परदारूपसेविं;
इमिस्सा च नं पापपतिब्बताय, जीवन्तिया छिन्दथ कण्णनास’’न्ति.
तत्थ यमाह कोमारपती ममन्ति यं एसा ‘‘अयं मे, कोमारपति, कुलदत्तिको सामिको’’ति आह, अयमेव सो, न अञ्ञो. ‘‘यमाहु ¶ , कोमारपती’’तिपि पाठो. अयमेव हि पोत्थकेसु लिखितो, तस्सापि अयमेवत्थो, वचनविपल्लासो पनेत्थ वेदितब्बो. यञ्हि रञ्ञा वुत्तं, तदेव इध आगतं. वज्झित्थियोति इत्थियो नाम वज्झा वधितब्बा एव. नत्थि इत्थीसु सच्चन्ति एतासु सभावो नामेको नत्थि. ‘‘इमञ्च जम्म’’न्तिआदि द्विन्नम्पि तेसं दण्डाणापनवसेन वुत्तं. तत्थ जम्मन्ति लामकं. मुसलेन हन्त्वाति मुसलेन हनित्वा पोथेत्वा अट्ठीनि भञ्जित्वा चुण्णविचुण्णं कत्वा. लुद्दन्ति दारुणं. छवन्ति गुणाभावेन निज्जीवं मतसदिसं. इमिस्सा ¶ च नन्ति एत्थ नन्ति निपातमत्तं, इमिस्सा च पापपतिब्बताय अनाचाराय दुस्सीलाय जीवन्तियाव कण्णनासं छिन्दथाति अत्थो.
बोधिसत्तो कोधं अधिवासेतुं असक्कोन्तो एवं तेसं दण्डं आणापेत्वापि न तथा कारेसि ¶ . कोपं पन मन्दं कत्वा यथा सा पच्छिं सीसतो ओरोपेतुं न सक्कोति, एवं गाळ्हतरं बन्धापेत्वा कुण्ठं तत्थ पक्खिपापेत्वा अत्तनो विजिता नीहरापेसि.
सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि – सच्चपरियोसाने उक्कण्ठितभिक्खु सोतापत्तिफले पतिट्ठहि. ‘‘तदा छ भातरो अञ्ञतरा थेरा अहेसुं, भरिया चिञ्चमाणविका, कुण्ठो देवदत्तो, गोधराजा आनन्दो, पदुमराजा पन अहमेव अहोसि’’न्ति.
चूळपदुमजातकवण्णना ततिया.
[१९४] ४. मणिचोरजातकवण्णना
न सन्ति देवा पवसन्ति नूनाति इदं सत्था वेळुवने विहरन्तो वधाय परिसक्कन्तं देवदत्तं आरब्भ कथेसि. तदा पन सत्था ‘‘देवदत्तो वधाय परिसक्कती’’ति सुत्वा ‘‘न, भिक्खवे, इदानेव, पुब्बेपि देवदत्तो मय्हं वधाय परिसक्कतियेव, परिसक्कन्तोपि पन मं वधितुं नासक्खी’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो बाराणसितो अविदूरे गामके गहपतिकुले निब्बत्ति. अथस्स वयप्पत्तस्स ¶ बाराणसितो कुलधीतरं आनेसुं, सा सुवण्णवण्णा अहोसि अभिरूपा दस्सनीया देवच्छरा विय पुप्फलता विय लळमाना मत्तकिन्नरी विय च सुजाताति नामेन पतिब्बता सीलाचारसम्पन्ना वत्तसम्पन्ना. निच्चकालम्पिस्सा पतिवत्तं सस्सुवत्तं ससुरवत्तञ्च कतमेव होति, सा बोधिसत्तस्स पिया अहोसि मनापा. इति उभोपि ¶ ते सम्मोदमाना एकचित्ता समग्गवासं वसिंसु.
अथेकदिवसं सुजाता ‘‘मातापितरो दट्ठुकामाम्ही’’ति बोधिसत्तस्स आरोचेसि. ‘‘साधु, भद्दे, मग्गपाथेय्यं पहोनकं पटियादेही’’ति खज्जविकतिं पचापेत्वा खज्जकादीनि यानके ठपेत्वा यानकं पाजेन्तो यानकस्स पुरतो अहोसि, इतरा पच्छतो. ते नगरसमीपं गन्त्वा यानकं मोचेत्वा न्हत्वा भुञ्जिंसु. पुन बोधिसत्तो यानकं योजेत्वा पुरतो निसीदि, सुजाता वत्थानि परिवत्तेत्वा अलङ्करित्वा पच्छतो निसीदि. यानकस्स अन्तोनगरं पविट्ठकाले बाराणसिराजा हत्थिक्खन्धवरगतो नगरं पदक्खिणं करोन्तो तं पदेसं अगमासि. सुजाता ओतरित्वा ¶ यानकस्स पच्छतो पदसा पायासि. राजा तं दिस्वा तस्सा रूपसम्पत्तिया आकड्ढियमानलोचनो पटिबद्धचित्तो हुत्वा एकं अमच्चं आणापेसि – ‘‘गच्छ त्वं एतिस्सा सस्सामिकभावं वा अस्सामिकभावं वा जानाही’’ति. सो गन्त्वा तस्सा सस्सामिकभावं ञत्वा ‘‘सस्सामिका किर, देव, यानके निसिन्नो पुरिसो एतिस्सा सामिको’’ति आह.
राजा पटिबद्धचित्तं विनोदेतुं असक्कोन्तो किलेसातुरो हुत्वा ‘‘एकेन नं उपायेन मारापेत्वा इत्थिं गण्हिस्सामी’’ति चिन्तेत्वा एकं पुरिसं आमन्तेत्वा ‘‘गच्छ, भो, इमं चूळामणिं वीथिं गच्छन्तो विय हुत्वा एतस्स पुरिसस्स यानके पक्खिपित्वा एही’’ति चूळामणिं दत्वा उय्योजेसि. सो ‘‘साधू’’ति तं गहेत्वा गन्त्वा यानके ठपेत्वा ‘‘ठपितो मे, देवा’’ति आगन्त्वा आरोचेसि. राजा ‘‘चूळामणि मे नट्ठो’’ति आह, मनुस्सा एककोलाहलं अकंसु. राजा ‘‘सब्बद्वारानि पिदहित्वा सञ्चारं छिन्दित्वा चोरं परियेसथा’’ति आह, राजपुरिसा तथा अकंसु, नगरं एकसङ्खोभं अहोसि. इतरो पुरिसो मनुस्से गहेत्वा बोधिसत्तस्स सन्तिकं गन्त्वा ‘‘भो, यानकं ठपेहि, रञ्ञो चूळामणि ¶ ¶ नट्ठो, यानकं सोधेस्सामी’’ति यानकं सोधेन्तो अत्तना ठपितमणिं गहेत्वा बोधिसत्तं गहेत्वा ‘‘मणिचोरो’’ति हत्थेहि च पादेहि च पोथेत्वा पच्छाबाहं बन्धित्वा नेत्वा ‘‘अयं मणिचोरो’’ति रञ्ञो दस्सेसि. राजापि ‘‘सीसमस्स छिन्दथा’’ति आणापेसि.
अथ नं राजपुरिसा चतुक्के चतुक्के कसाहि ताळेन्ता दक्खिणद्वारेन नगरा निक्खमापेसुं. सुजातापि यानकं पहाय बाहा पग्गय्ह परिदेवमाना ‘‘सामि, मं निस्साय इमं दुक्खं पत्तोसी’’ति परिदेवमाना पच्छतो पच्छतो अगमासि. राजपुरिसा ‘‘सीसमस्स छिन्दिस्सामा’’ति बोधिसत्तं उत्तानं निपज्जापेसुं. तं दिस्वा सुजाता अत्तनो सीलगुणं आवज्जेत्वा ‘‘नत्थि वत मञ्ञे इमस्मिं लोके सीलवन्तानं विहेठके पापसाहसिकमनुस्से निसेधेतुं समत्था देवता नामा’’तिआदीनि वत्वा पठमं गाथमाह –
‘‘न सन्ति देवा पवसन्ति नून, न हि नून सन्ति इध लोकपाला;
सहसा करोन्तानमसञ्ञतानं, न हि नून सन्ति पटिसेधितारो’’ति.
तत्थ न सन्ति, देवाति इमस्मिं लोके सीलवन्तानं ओलोकनका पापानञ्च निसेधका न सन्ति नून देवा. पवसन्ति नूनाति एवरूपेसु वा किच्चेसु उप्पन्नेसु नून पवसन्ति पवासं गच्छन्ति. इध, लोकपालाति इमस्मिं लोके लोकपालसम्मता समणब्राह्मणापि सीलवन्तानं ¶ अनुग्गाहका न हि नून सन्ति. सहसा करोन्तानमसञ्ञतानन्ति सहसा अवीमंसित्वा साहसिकं दारुणं कम्मं करोन्तानं दुस्सीलानं. पटिसेधितारोति एवरूपं कम्मं मा करित्थ, न लब्भा एतं कातुन्ति पटिसेधेन्ता नत्थीति अत्थो.
एवं ताय सीलसम्पन्नाय परिदेवमानाय सक्कस्स देवरञ्ञो निसिन्नासनं उण्हाकारं दस्सेसि, सक्को ‘‘को नु खो मं ¶ सक्कत्ततो चावेतुकामो’’ति आवज्जेन्तो इमं कारणं ञत्वा ‘‘बाराणसिराजा अतिफरुसकम्मं करोति, सीलसम्पन्नं सुजातं किलमेति, गन्तुं दानि मे वट्टती’’ति देवलोका ओरुय्ह अत्तनो आनुभावेन हत्थिपिट्ठे ¶ निसिन्नं तं पापराजानं हत्थिक्खन्धतो ओतारेत्वा धम्मगण्डिकाय उत्तानं निपज्जापेत्वा बोधिसत्तं उक्खिपित्वा सब्बालङ्कारेहि अलङ्करित्वा राजवेसं गाहापेत्वा हत्थिक्खन्धे निसीदापेसि. राजपुरिसा फरसुं उक्खिपित्वा सीसं छिन्दन्ता रञ्ञो सीसं छिन्दिंसु, छिन्नकालेयेव चस्स रञ्ञो सीसभावं जानिंसु. सक्को देवराजा दिस्समानकसरीरेनेव बोधिसत्तस्स सन्तिकं गन्त्वा बोधिसत्तस्स राजाभिसेकं कत्वा सुजाताय च अग्गमहेसिट्ठानं दापेसि. अमच्चा चेव ब्राह्मणगहपतिकादयो च सक्कं देवराजानं दिस्वा ‘‘अधम्मिकराजा मारितो, इदानि अम्हेहि सक्कदत्तिको धम्मिकराजा लद्धो’’ति सोमनस्सप्पत्ता अहेसुं.
सक्कोपि आकासे ठत्वा ‘‘अयं वो सक्कदत्तिको राजा, इतो पट्ठाय धम्मेन रज्जं कारेस्सति. सचे हि राजा अधम्मिको होति, देवो अकाले वस्सति, काले न वस्सति, छातभयं रोगभयं सत्थभयन्ति इमानि तीणि भयानि उपगतानेव होन्ती’’ति ओवदन्तो दुतियं गाथमाह –
‘‘अकाले वस्सती तस्स, काले तस्स न वस्सति;
सग्गा च चवति ठाना, ननु सो तावता हतो’’ति.
तत्थ अकालेति अधम्मिकरञ्ञो रज्जे अयुत्तकाले सस्सानं पक्ककाले वा लायनमद्दनादिकाले वा देवो वस्सति. कालेति युत्तपयुत्तकाले वपनकाले तरुणसस्सकाले गब्भग्गहणकाले च न वस्सति. सग्गा च चवति ठानाति सग्गसङ्खाता ठाना देवलोका चवतीति अत्थो. अधम्मिकराजा हि अप्पटिलाभवसेन देवलोका चवति नाम, सग्गेपि वा रज्जं कारेन्तो अधम्मिकराजा ततो चवतीतिपि अत्थो. ननु सो तावता हतोति ननु सो अधम्मिको राजा एत्तकेन हतो होति. अथ ¶ वा एकंसवाची एत्थ नु-कारो, नेसो एकंसेन एत्तावता ¶ हतो, अट्ठसु पन महानिरयेसु सोळससु च उस्सदनिरयेसु दीघरत्तं सो हञ्ञिस्सतीति अयमेत्थ अत्थो.
एवं ¶ सक्को महाजनस्स ओवादं दत्वा अत्तनो देवट्ठानमेव अगमासि. बोधिसत्तोपि धम्मेन रज्जं कारेत्वा सग्गपुरं पूरेसि.
सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि – ‘‘तदा अधम्मिकराजा देवदत्तो अहोसि, सक्को अनुरुद्धो, सुजाता राहुलमाता, सक्कदत्तियराजा पन अहमेव अहोसि’’न्ति.
मणिचोरजातकवण्णना चतुत्था.
[१९५] ५. पब्बतूपत्थरजातकवण्णना
पब्बतूपत्थरे रम्मेति इदं सत्था जेतवने विहरन्तो कोसलराजानं आरब्भ कथेसि. कोसलरञ्ञो किर एको अमच्चो अन्तेपुरे पदुस्सि. राजापि परिवीमंसमानो तं तथतो ञत्वा ‘‘सत्थु आरोचेस्सामी’’ति जेतवनं गन्त्वा सत्थारं वन्दित्वा ‘‘भन्ते, अम्हाकं अन्तेपुरे एको अमच्चो पदुस्सि, तस्स किं कातुं वट्टती’’ति पुच्छि. अथ नं सत्था ‘‘उपकारको ते, महाराज, सो च अमच्चो सा च इत्थी पिया’’ति पुच्छित्वा ‘‘आम, भन्ते, अतिविय उपकारको सकलं राजकुलं सन्धारेति, सापि मे इत्थी पिया’’ति वुत्ते ‘‘महाराज, ‘अत्तनो उपकारकेसु सेवकेसु पियासु च इत्थीसु दुब्भितुं न सक्का’ति पुब्बेपि राजानो पण्डितानं कथं सुत्वा मज्झत्ताव अहेसु’’न्ति वत्वा तेन याचितो अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो अमच्चकुले निब्बत्तित्वा वयप्पत्तो तस्स अत्थधम्मानुसासको अहोसि. अथस्स रञ्ञो एको अमच्चो अन्तेपुरे पदुस्सि. राजा नं तथतो ञत्वा ‘‘अमच्चोपि मे बहूपकारो, अयं इत्थीपि मे पिया, द्वेपि इमे नासेतुं न सक्का ¶ , पण्डितामच्चं पञ्हं पुच्छित्वा सचे सहितब्बं भविस्सति, सहिस्सामि, नो चे, न सहिस्सामी’’ति बोधिसत्तं पक्कोसापेत्वा आसनं दत्वा ‘‘पण्डित, पञ्हं पुच्छिस्सामी’’ति वत्वा ‘‘पुच्छथ, महाराज, विस्सज्जेस्सामी’’ति वुत्ते पञ्हं पुच्छन्तो पठमं गाथमाह –
‘‘पब्बतूपत्थरे ¶ ¶ रम्मे, जाता पोक्खरणी सिवा;
तं सिङ्गालो अपापायि, जानं सीहेन रक्खित’’न्ति.
तत्थ पब्बतूपत्थरे रम्मेति हिमवन्तपब्बतपादे पत्थरित्वा ठिते अङ्गणट्ठानेति अत्थो. जाता पोक्खरणी सिवाति सिवा सीतला मधुरोदका पोक्खरणी निब्बत्ता, अपिच खो पोक्खरसञ्छन्ना नदीपि पोक्खरणीयेव. अपापायीति अप-इति उपसग्गो, अपायीति अत्थो. जानं सीहेन रक्खितन्ति सा पोक्खरणी सीहपरिभोगा सीहेन रक्खिता, सोपि नं सिङ्गालो ‘‘सीहेन रक्खिता अय’’न्ति जानन्तोव अपायि. तं किं मञ्ञति, बालो सिङ्गालो सीहस्स अभायित्वा पिवेय्य एवरूपं पोक्खरणिन्ति अयमेत्थाधिप्पायो.
बोधिसत्तो ‘‘अद्धा एतस्स अन्तेपुरे एको अमच्चो पदुट्ठो भविस्सती’’ति ञत्वा दुतियं गाथमाह –
‘‘पिवन्ति चे महाराज, सापदानि महानदिं;
न तेन अनदी होति, खमस्सु यदि ते पिया’’ति.
तत्थ सापदानीति न केवलं सिङ्गालोव, अवसेसानि सुनखपसदबिळारमिगादीनि सब्बसापदानि तं पोक्खरसञ्छन्नत्ता ‘‘पोक्खरणी’’ति लद्धनामं नदिं पिवन्ति चे. न तेन अनदी होतीति नदियञ्हि द्विपदचतुप्पदापि अहिमच्छापि सब्बे पिपासिता पानीयं पिवन्ति, न सा तेन कारणेन अनदी नाम होति, नापि उच्छिट्ठनदी. कस्मा? सब्बेसं साधारणत्ता. यथा नदी येन केनचि पीता न दुस्सति, एवं इत्थीपि किलेसवसेन सामिकं अतिक्कमित्वा अञ्ञेन सद्धिं संवासं गता नेव अनित्थी होति. कस्मा? सब्बेसं साधारणभावेन. नापि उच्छिट्ठित्थी. कस्मा? ओदकन्तिकताय सुद्धभावेन. खमस्सु यदि ते पियाति यदि पन ते सा इत्थी पिया, सो च अमच्चो बहूपकारो, तेसं उभिन्नम्पि खमस्सु मज्झत्तभावेन तिट्ठाहीति.
एवं ¶ महासत्तो रञ्ञो ओवादं अदासि. राजा तस्स ओवादे ठत्वा ‘‘पुन एवरूपं पापकम्मं मा करित्था’’ति वत्वा उभिन्नम्पि खमि. ततो पट्ठाय ¶ ते ओरमिंसु. राजापि दानादीनि पुञ्ञानि कत्वा जीवितपरियोसाने सग्गपुरं पूरेसि. कोसलराजापि इमं धम्मदेसनं सुत्वा तेसं उभिन्नम्पि खमित्वा मज्झत्तो अहोसि.
सत्था ¶ इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा राजा आनन्दो अहोसि, पण्डितामच्चो पन अहमेव अहोसि’’न्ति.
पब्बतूपत्थरजातकवण्णना पञ्चमा.
[१९६] ६. वलाहकस्सजातकवण्णना
ये न काहन्ति ओवादन्ति इदं सत्था जेतवने विहरन्तो एकं उक्कण्ठितभिक्खुं आरब्भ कथेसि. सो हि भिक्खु सत्थारा ‘‘सच्चं किर त्वं, भिक्खु, उक्कण्ठितोसी’’ति पुट्ठो ‘‘सच्च’’न्ति वत्वा ‘‘किं कारणा’’ति वुत्ते ‘‘एकं अलङ्कतं मातुगामं दिस्वा किलेसवसेना’’ति आह. अथ नं सत्था ‘‘इत्थियो नामेता भिक्खु अत्तनो रूपसद्दगन्धरसफोट्ठब्बेहि चेव इत्थिकुत्तविलासेहि च पुरिसे पलोभेत्वा अत्तनो वसे कत्वा वसं उपगतभावं ञत्वा सीलविनासञ्चेव धनविनासञ्च पापनट्ठेन ‘यक्खिनियो’ति वुच्चन्ति. पुब्बेपि हि यक्खिनियो इत्थिकुत्तेन एकं पुरिससत्थं उपसङ्कमित्वा वाणिजे पलोभेत्वा अत्तनो वसे कत्वा पुन अञ्ञे पुरिसे दिस्वा ते सब्बेपि जीवितक्खयं पापेत्वा उभोहि हनुकपस्सेहि लोहितेन पग्घरन्तेन मुखं पूरापेत्वा खादिंसू’’ति वत्वा अतीतं आहरि.
अतीते तम्बपण्णिदीपे सिरीसवत्थु नाम यक्खनगरं अहोसि, तत्थ यक्खिनियो वसिंसु. ता भिन्ननावानं वाणिजानं आगतकाले अलङ्कतपटियत्ता खादनीयभोजनीयं गाहापेत्वा दासिगणपरिवुता दारके अङ्केनादाय वाणिजे उपसङ्कमन्ति. तेसं ¶ ‘‘मनुस्सावासं आगतम्हा’’ति सञ्जाननत्थं तत्थ तत्थ कसिगोरक्खादीनि करोन्ते मनुस्से गोगणे सुनखेति एवमादीनि दस्सेन्ति, वाणिजानं सन्तिकं गन्त्वा ‘‘इमं यागुं पिवथ, भत्तं भुञ्जथ, खादनीयं खादथा’’ति वदन्ति. वाणिजा अजानन्ता ताहि दिन्नं परिभुञ्जन्ति. अथ तेसं खादित्वा भुञ्जित्वा पिवित्वा विस्समितकाले ¶ पटिसन्थारं करोन्ति, ‘‘तुम्हे कत्थ वासिका, कुतो आगता, कहं गच्छिस्सथ, केन कम्मेन इधागतत्था’’ति पुच्छन्ति. ‘‘भिन्ननावा हुत्वा इधागतम्हा’’ति वुत्ते ‘‘साधु, अय्या, अम्हाकम्पि सामिकानं नावं अभिरुहित्वा गतानं तीणि संवच्छरानि अतिक्कन्तानि, ते मता भविस्सन्ति; तुम्हेपि वाणिजायेव, मयं तुम्हाकं पादपरिचारिका भविस्सामा’’ति वत्वा ते वाणिजे इत्थिकुत्तहावभावविलासेहि पलोभेत्वा यक्खनगरं नेत्वा सचे पठमगहिता मनुस्सा अत्थि, ते देवसङ्खलिकाय बन्धित्वा कारणघरे पक्खिपन्ति ¶ , अत्तनो वसनट्ठाने भिन्ननावे मनुस्से अलभन्तियो पन परतो कल्याणिं ओरतो नागदीपन्ति एवं समुद्दतीरं अनुसञ्चरन्ति. अयं तासं धम्मता.
अथेकदिवसं पञ्चसता भिन्ननावा वाणिजा तासं नगरसमीपे उत्तरिंसु. ता तेसं सन्तिकं गन्त्वा पलोभेत्वा यक्खनगरं नेत्वा पठमं गहिते मनुस्से देवसङ्खलिकाय बन्धित्वा कारणघरे पक्खिपित्वा जेट्ठयक्खिनी जेट्ठकवाणिजं, सेसा सेसेति ता पञ्चसता यक्खिनियो ते पञ्चसते वाणिजे अत्तनो सामिके अकंसु. अथ सा जेट्ठयक्खिनी रत्तिभागे वाणिजे निद्दं उपगते उट्ठाय गन्त्वा कारणघरे मनुस्से मारेत्वा मंसं खादित्वा आगच्छति, सेसापि तथेव करोन्ति. जेट्ठयक्खिनिया मनुस्समंसं खादित्वा आगतकाले सरीरं सीतलं होति. जेट्ठवाणिजो परिग्गण्हन्तो तस्सा यक्खिनिभावं ञत्वा ‘‘इमा पञ्चसता यक्खिनियो ¶ भविस्सन्ति, अम्हेहि पलायितुं वट्टती’’ति पुनदिवसे पातोव मुखधोवनत्थाय गन्त्वा सेसवाणिजानं आरोचेसि – ‘‘इमा यक्खिनियो, न मनुस्सित्थियो, अञ्ञेसं भिन्ननावानं आगतकाले ते सामिके कत्वा अम्हेपि खादिस्सन्ति, एथ इतो पलायिस्सामा’’ति तेसु पञ्चसतेसु अड्ढतेय्यसता ‘‘न मयं एता विजहितुं सक्खिस्साम, तुम्हे गच्छथ, मयं न पलायिस्सामा’’ति आहंसु. जेट्ठवाणिजो अत्तनो वचनकारे अड्ढतेय्यसते गहेत्वा तासं भीतो पलायि.
तस्मिं पन काले बोधिसत्तो वलाहकस्सयोनियं निब्बत्ति, सब्बसेतो काळसीसो मुञ्जकेसो इद्धिमा वेहासङ्गमो अहोसि. सो ¶ हिमवन्ततो आकासे उप्पतित्वा तम्बपण्णिदीपं गन्त्वा तत्थ तम्बपण्णिसरे पल्लले सयंजातसालिं खादित्वा गच्छति. एवं गच्छन्तो च ‘‘जनपदं गन्तुकामा अत्थी’’ति तिक्खत्तुं करुणापरिभावितं मानुसिं वाचं भासति. ते बोधिसत्तस्स वचनं सुत्वा उपसङ्कमित्वा अञ्जलिं पग्गय्ह ‘‘सामि, मयं जनपदं गमिस्सामा’’ति आहंसु. तेन हि मय्हं पिट्ठिं अभिरुहथाति. अप्पेकच्चे अभिरुहिंसु, तेसु एकच्चे वालधिं गण्हिंसु, एकच्चे अञ्जलिं पग्गहेत्वा अट्ठंसुयेव. बोधिसत्तो अन्तमसो अञ्जलिं पग्गहेत्वा ठिते सब्बेपि ते अड्ढतेय्यसते वाणिजे अत्तनो आनुभावेन जनपदं नेत्वा सकसकट्ठानेसु पतिट्ठपेत्वा अत्तनो वसनट्ठानं आगमासि. तापि खो यक्खिनियो अञ्ञेसं आगतकाले तत्थ ओहीनके अड्ढतेय्यसते मनुस्से वधित्वा खादिंसु.
सत्था भिक्खू आमन्तेत्वा ‘‘भिक्खवे, यथा ते यक्खिनीनं वसं गता वाणिजा जीवितक्खयं पत्ता, वलाहकस्सराजस्स वचनकरा वाणिजा सकसकट्ठानेसु पतिट्ठिता, एवमेव बुद्धानं ओवादं अकरोन्ता भिक्खूपि भिक्खुनियोपि उपासकापि उपासिकायोपि चतूसु अपायेसु ¶ पञ्चविधबन्धनकम्मकरणट्ठानादीसु ¶ महादुक्खं पापुणन्ति. ओवादकरा पन तिस्सो कुलसम्पत्तियो च छ कामसग्गे वीसति ब्रह्मलोकेति इमानि च ठानानि पत्वा अमतमहानिब्बानं सच्छिकत्वा महन्तं सुखं अनुभवन्ती’’ति वत्वा अभिसम्बुद्धो हुत्वा इमा गाथा अवोच –
‘‘ये न काहन्ति ओवादं, नरा बुद्धेन देसितं;
ब्यसनं ते गमिस्सन्ति, रक्खसीहिव वाणिजा.
‘‘ये च काहन्ति ओवादं, नरा बुद्धेन देसितं;
सोत्थिं पारं गमिस्सन्ति, वलाहेनेव वाणिजा’’ति.
तत्थ ये न काहन्तीति ये न करिस्सन्ति. ब्यसनं ते गमिस्सन्तीति ते महाविनासं पापुणिस्सन्ति. रक्खसीहिव वाणिजाति रक्खसीहि पलोभितवाणिजा विय. सोत्थिं पारं गमिस्सन्तीति अनन्तरायेन निब्बानं पापुणिस्सन्ति. वलाहेनेव वाणिजाति वलाहेनेव ‘‘आगच्छथा’’ति ¶ वुत्ता तस्स वचनकरा वाणिजा विय. यथा हि ते समुद्दपारं गन्त्वा सकसकट्ठानं अगमंसु, एवं बुद्धानं ओवादकरा संसारपारं निब्बानं गच्छन्तीति अमतमहानिब्बानेन धम्मदेसनाय कूटं गण्हि.
सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि – सच्चपरियोसाने उक्कण्ठितभिक्खु सोतापत्तिफले पतिट्ठहि, अञ्ञेपि बहू सोतापत्तिफलसकदागामिफलअनागामिफलअरहत्तफलानि पापुणिंसु. ‘‘तदा वलाहकस्सराजस्स वचनकरा अड्ढतेय्यसता वाणिजा बुद्धपरिसा अहेसुं, वलाहकस्सराजा पन अहमेव अहोसि’’न्ति.
वलाहकस्सजातकवण्णना छट्ठा.
[१९७] ७. मित्तामित्तजातकवण्णना
न नं उम्हयते दिस्वाति इदं सत्था जेतवने विहरन्तो अञ्ञतरं भिक्खुं आरब्भ कथेसि. अञ्ञतरो भिक्खु ‘‘मया गहिते मय्हं उपज्झायो न कुज्झिस्सती’’ति उपज्झायेन ठपितं विस्सासेन एकं वत्थखण्डं गहेत्वा उपाहनत्थविकं कत्वा पच्छा उपज्झायं आपुच्छि. अथ तं उपज्झायो ¶ ‘‘किंकारणा गण्ही’’ति ¶ वत्वा ‘‘मया गहिते न कुज्झिस्सतीति तुम्हाकं विस्सासेना’’ति वुत्ते ‘‘को मया सद्धिं तुय्हं विस्सासो नामा’’ति वत्वा कुद्धो उट्ठहित्वा पहरि. तस्स सा किरिया भिक्खूसु पाकटा जाता. अथेकदिवसं भिक्खू धम्मसभायं कथं समुट्ठापेसुं – ‘‘आवुसो, असुको किर दहरो उपज्झायस्स विस्सासेन वत्थखण्डं गहेत्वा उपाहनत्थविकं अकासि. अथ नं उपज्झायो ‘को मया सद्धिं तुय्हं विस्सासो नामा’ति वत्वा कुद्धो उट्ठहित्वा पहरी’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेवेस भिक्खु अत्तनो सद्धिविहारिकेन सद्धिं अविस्सासिको, पुब्बेपि अविस्सासिकोयेवा’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो कासिरट्ठे ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो इसिपब्बज्जं पब्बजित्वा अभिञ्ञा ¶ च समापत्तियो च निब्बत्तेत्वा गणसत्था हुत्वा हिमवन्तपदेसे वासं कप्पेसि. तस्मिं इसिगणे एको तापसो बोधिसत्तस्स वचनं अकत्वा एकं मतमातिकं हत्थिपोतकं पटिजग्गि. अथ नं सो वुद्धिप्पत्तो मारेत्वा अरञ्ञं पाविसि. तस्स सरीरकिच्चं कत्वा इसिगणो बोधिसत्तं परिवारेत्वा – ‘‘भन्ते, केन नु को कारणेन मित्तभावो वा अमित्तभावो वा सक्का जानितु’’न्ति पुच्छि. बोधिसत्तो ‘‘इमिना च इमिना च कारणेना’’ति आचिक्खन्तो इमा गाथा अवोच –
‘‘न नं उम्हयते दिस्वा, न च नं पटिनन्दति;
चक्खूनि चस्स न ददाति, पटिलोमञ्च वत्तति.
‘‘एते भवन्ति आकारा, अमित्तस्मिं पतिट्ठिता;
येहि अमित्तं जानेय्य, दिस्वा सुत्वा च पण्डितो’’ति.
तत्थ न नं उम्हयते दिस्वाति यो हि यस्स अमित्तो होति, सो तं पुग्गलं दिस्वा न उम्हयते, हसितं न करोति, पहट्ठाकारं न दस्सेति. न ¶ च नं पटिनन्दतीति तस्स वचनं सुत्वापि तं पुग्गलं न पटिनन्दति, साधु सुभासितन्ति न चानुमोदति. चक्खूनि चस्स न ददातीति चक्खुना चक्खुं आहच्च पटिमुखो हुत्वा न ओलोकेति, अञ्ञतो चक्खूनि हरति. पटिलोमञ्च वत्ततीति तस्स कायकम्मम्पि वचीकम्मम्पि न रोचेति, पटिलोमगाहं गण्हाति पच्चनीकगाहं. आकाराति कारणानि. येहि अमित्तन्ति येहि कारणेहि ¶ तानि कारणानि दिस्वा सुत्वा च पण्डितो पुग्गलो ‘‘अयं मे अमित्तो’’ति जानेय्य, ततो विपरीतेहि पन मित्तभावो जानितब्बोति.
एवं बोधिसत्तो मित्तामित्तभावकारणानि आचिक्खित्वा ब्रह्मविहारे भावेत्वा ब्रह्मलोकूपगो अहोसि.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा हत्थिपोसकतापसो सद्धिविहारिको अहोसि, हत्थी उपज्झायो, इसिगणो बुद्धपरिसा, गणसत्था पन अहमेव अहोसि’’न्ति.
मित्तामित्तजातकवण्णना सत्तमा.
[१९८] ८. राधजातकवण्णना
पवासा ¶ आगतो ताताति इदं सत्था जेतवने विहरन्तो एकं उक्कण्ठितभिक्खुं आरब्भ कथेसि. सो किर सत्थारा ‘‘सच्चं किर, त्वं भिक्खु, उक्कण्ठितो’’ति पुट्ठो ‘‘सच्चं, भन्ते’’ति वत्वा ‘‘किंकारणा’’ति वुत्ते ‘‘एकं अलङ्कतइत्थिं दिस्वा किलेसवसेना’’ति आह. अथ नं सत्था ‘‘मातुगामो नाम भिक्खु न सक्का रक्खितुं, पुब्बेपि दोवारिके ठपेत्वा रक्खन्तापि रक्खितुं न सक्खिंसु, किं ते इत्थिया, लद्धापि सा रक्खितुं न सक्का’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सुवयोनियं निब्बत्ति, ‘‘राधो’’तिस्स नामं, कनिट्ठभाता पनस्स पोट्ठपादो नाम. ते उभोपि तरुणकालेयेव एको लुद्दको गहेत्वा बाराणसियं अञ्ञतरस्स ब्राह्मणस्स अदासि, ब्राह्मणो ते पुत्तट्ठाने ठपेत्वा पटिजग्गि. ब्राह्मणस्स ¶ पन ब्राह्मणी अरक्खिता दुस्सीला. सो वोहारकरणत्थाय गच्छन्तो ते सुवपोतके आमन्तेत्वा ‘‘ताता, अहं वोहारकरणत्थाय गच्छामि, काले वा विकाले वा तुम्हाकं मातु करणकम्मं ओलोकेय्याथ, अञ्ञस्स पुरिसस्स गमनभावं वा अगमनभावं वा जानेय्याथा’’ति ब्राह्मणिं सुवपोतकानं पटिच्छापेत्वा अगमासि. सा तस्स निक्खन्तकालतो पट्ठाय अनाचारं चरि, रत्तिम्पि दिवापि आगच्छन्तानञ्च गच्छन्तानञ्च पमाणं नत्थि.
तं दिस्वा पोट्ठपादो राधं पुच्छि – ‘‘ब्राह्मणो इमं ब्राह्मणिं अम्हाकं निय्यादेत्वा गतो, अयञ्च ¶ पापकम्मं करोति, वदामि न’’न्ति. राधो ‘‘मा वदाही’’ति आह. सो तस्स वचनं अग्गहेत्वा ‘‘अम्म, किंकारणा पापकम्मं करोसी’’ति आह. सा तं मारेतुकामा हुत्वा ‘‘तात, त्वं नाम मय्हं पुत्तो, इतो पट्ठाय न करिस्सामि, एहि, तात, तावा’’ति पियायमाना विय पक्कोसित्वा आगतं गहेत्वा ‘‘त्वं मं ओवदसि, अत्तनो पमाणं न जानासी’’ति गीवं परिवत्तेत्वा मारेत्वा उद्धनन्तरेसु पक्खिपि. ब्राह्मणो आगन्त्वा विस्समित्वा बोधिसत्तं ‘‘किं, तात राध, माता ते अनाचारं करोति, न करोती’’ति पुच्छन्तो पठमं गाथमाह –
‘‘पवासा ¶ आगतो तात, इदानि नचिरागतो;
कच्चिन्नु तात ते माता, न अञ्ञमुपसेवती’’ति.
तस्सत्थो – अहं, तात राध, पवासा आगतो, सो चम्हि इदानेव आगतो नचिरागतो, तेन पवत्तिं अजानन्तो तं पुच्छामि – ‘‘कच्चि नु ते, तात, माता अञ्ञं पुरिसं न उपसेवती’’ति.
राधो ‘‘तात, पण्डिता नाम भूतं वा अभूतं वा अनिय्यानिकं नाम न कथेसु’’न्ति ञापेन्तो दुतियं गाथमाह –
‘‘न ¶ खो पनेतं सुभणं, गिरं सच्चुपसंहितं;
सयेथ पोट्ठपादोव, मुम्मुरे उपकूथितो’’ति.
तत्थ गिरन्ति वचनं. तञ्हि यथा इदानि गिरा, एवं तदा ‘‘गिर’’न्ति वुच्चति, सो सुवपोतको लिङ्गं अनादियित्वा एवमाह. अयं पनेत्थ अत्थो – तात, पण्डितेन नाम सच्चुपसंहितं यथाभूतं अत्थयुत्तं सभाववचनम्पि अनिय्यानिकं न सुभणं. अनिय्यानिकञ्च सच्चं भणन्तो सयेथ पोट्ठपादोव, मुम्मुरे उपकूथितो, यथा पोट्ठपादो कुक्कुळे झामो सयति, एवं सयेय्याति. ‘‘उपकूधितो’’तिपि पाठो, अयमेवत्थो.
एवं बोधिसत्तो ब्राह्मणस्स धम्मं देसेत्वा ‘‘मयापि इमस्मिं ठाने वसितुं न सक्का’’ति ब्राह्मणं आपुच्छित्वा अरञ्ञमेव पाविसि.
सत्था ¶ इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने उक्कण्ठितभिक्खु सोतापत्तिफले पतिट्ठहि. ‘‘तदा पोट्ठपादो आनन्दो अहोसि, राधो पन अहमेव अहोसि’’न्ति.
राधजातकवण्णना अट्ठमा.
[१९९] ९. गहपतिजातकवण्णना
उभयं ¶ मे न खमतीति इदं सत्था जेतवने विहरन्तो उक्कण्ठितमेव भिक्खुं आरब्भ कथेसि. कथेन्तो च ‘‘मातुगामो नाम अरक्खितो, पापकम्मं कत्वा येन केनचि उपायेन सामिकं वञ्चेतियेवा’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो कासिरट्ठे गहपतिकुले निब्बत्तित्वा वयप्पत्तो घरावासं गण्हि. तस्स भरिया दुस्सीला गामभोजकेन सद्धिं अनाचारं चरति. बोधिसत्तो तं ञत्वा परिग्गण्हन्तो चरति ¶ . तदा पन अन्तोवस्से बीजेसु नीहटेसु छातकं अहोसि, सस्सानं गब्भगहणकालो जातो. सकलगामवासिनो ‘‘इतो मासद्वयेन सस्सानि उद्धरित्वा वीहिं दस्सामा’’ति एकतो हुत्वा गामभोजकस्स हत्थतो एकं जरगोणं गहेत्वा मंसं खादिंसु.
अथेकदिवसं गामभाजको खणं ओलोकेत्वा बोधिसत्तस्स बहिगतवेलायं गेहं पाविसि. तेसं सुखनिपन्नक्खणेयेव बोधिसत्तो गामद्वारेन पविसित्वा गेहाभिमुखो पायासि. सा इत्थी गामद्वाराभिमुखी तं दिस्वा ‘‘को नु खो एसो’’ति उम्मारे ठत्वा ओलोकेन्ती ‘‘सोयेवा’’ति ञत्वा गामभोजकस्स आचिक्खि, गामभोजको भीतो पकम्पि. अथ नं सा ‘‘मा भायि, अत्थेको उपायो, अम्हेहि तव हत्थतो गोणमंसं खादितं, त्वं मंसमूलं सोधेन्तो विय होहि, अहं कोट्ठं आरुय्ह कोट्ठद्वारे ठत्वा ‘वीहि नत्थी’ति वक्खामि. त्वं गेहमज्झे ठत्वा ‘अम्हाकं घरे दारका छाता, मंसमूलं मे देही’ति पुनप्पुनं चोदेय्यासी’’ति वत्वा कोट्ठं आरुय्ह कोट्ठद्वारे निसीदि. इतरो गेहमज्झे ठत्वा ‘‘मंसमूलं देही’’ति वदति. सा कोट्ठद्वारे निसिन्ना ‘‘कोट्ठे वीहि नत्थि, सस्से उद्धरन्ते दस्सामि गच्छाही’’ति आह.
बोधिसत्तो गेहं पविसित्वा तेसं किरियं दिस्वा ‘‘इमाय पापाय कतउपायो एस भविस्सती’’ति ¶ ञत्वा गामभोजकं आमन्तेत्वा ‘‘सो गामभोजक अम्हे तव जरगोणस्स मंसं खादन्ता ‘इतो मासद्वयेन वीहिं दस्सामा’ति खादिम्ह, त्वं अड्ढमासम्पि अनतिक्कमित्वा इदानेव ¶ कस्मा आहरापेसि, न त्वं इमिना कारणेन आगतो, अञ्ञेन कारणेन आगतो भविस्ससि, मय्हं तव किरिया न रुच्चति, अयम्पि अनाचारा पापधम्मा कोट्ठे वीहीनं अभावं जानाति, सा दानि कोट्ठं आरुय्ह ‘वीहि नत्थी’ति ¶ वदति, त्वम्पि ‘देही’ति वदति, उभिन्नम्पि वो करणं मय्हं न रुच्चती’’ति एतमत्थं पकासेन्तो इमा गाथा अवोच –
‘‘उभयं मे न खमति, उभयं मे न रुच्चति;
याचायं कोट्ठमोतिण्णा, नदस्सं इति भासति.
‘‘तं तं गामपति ब्रूमि, कदरे अप्पस्मि जीविते;
द्वे मासे सङ्गरं कत्वा, मंसं जरग्गवं किसं;
अप्पत्तकाले चोदेसि, तम्पि मय्हं न रुच्चती’’ति.
तत्थ तं तं गामपति ब्रूमीति, अम्भो गामजेट्ठक, तेन कारणेन तं वदामि. कदरे अप्पस्मि जीवितेति अम्हाकं जीवितं नाम कदरञ्चेव थद्धं लूखं कसिरं अप्पञ्च मन्दं परित्तं, तस्मिं नो एवरूपे जीविते वत्तमाने. द्वे मासे सङ्गरं कत्वा, मंसं जरग्गवं किसन्ति अम्हाकं मंसं गण्हन्तानं जरग्गवं किसं दुब्बलं जरगोणं ददमानो त्वं ‘‘द्वीहि मासेहि मूलं दातब्ब’’न्ति एवं द्वे मासे सङ्गरं परिच्छेदं कत्वा. अप्पत्तकाले चोदेसीति तस्मिं काले असम्पत्ते अन्तराव चोदेसि. तम्पि मय्हं न रुच्चतीति या चायं पापधम्मा दुस्सीला अन्तोकोट्ठे वीहीनं नत्थिभावं जानमानाव अजानन्ती विय हुत्वा कोट्ठमोतिण्णा कोट्ठद्वारे ठत्वा न दस्सं इति भासति, यञ्च त्वं अकाले चोदेसि, तम्पीति इदं उभयम्पि मम नेव खमति न रुच्चतीति.
एवं सो कथेन्तोव गामभोजकं चूळाय गहेत्वा कड्ढित्वा गेहमज्झे पातेत्वा ‘‘गामभोजकोम्हीति परस्स रक्खितगोपितभण्डे अपरज्झसी’’तिआदीहि परिभासित्वा पोथेत्वा दुब्बलं कत्वा गीवाय गहेत्वा गेहा निक्कड्ढित्वा तम्पि दुट्ठइत्थिं केसेसु गहेत्वा कोट्ठा ओतारेत्वा निप्पोथेत्वा ‘‘सचे पुन एवरूपं करोसि, जानिस्ससी’’ति सन्तज्जेसि. ततो पट्ठाय गामभोजको तं गेहं ओलोकेतुम्पि न विसहि, सापि पापा पुन मनसापि अतिचरितुं नासक्खि.
सत्था ¶ ¶ इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने ¶ उक्कण्ठितभिक्खु सोतापत्तिफले पतिट्ठहि. ‘‘तदा गामभोजको देवदत्तो, निग्गहकारको गहपति पन अहमेव अहोसि’’न्ति.
गहपतिजातकवण्णना नवमा.
[२००] १०. साधुसीलजातकवण्णना
सरीरदब्यन्ति इदं सत्था जेतवने विहरन्तो अञ्ञतरं ब्राह्मणं आरब्भ कथेसि. तस्स किर चतस्सो धीतरो अहेसुं. ता चत्तारो जना पत्थेन्ति, तेसु एको अभिरूपो सरीरसम्पन्नो, एको वयप्पत्तो महल्लको, एको जातिसम्पन्नो, एको सीलवा. ब्राह्मणो चिन्तेसि – ‘‘धीतरो निवेसेन्तेन पतिट्ठापेन्तेन कस्स नु खो दातब्बा, किं रूपसम्पन्नस्स, उदाहु वयप्पत्तस्स, जातिसम्पन्नसीलवन्तानं अञ्ञतरस्सा’’ति. सो चिन्तेन्तोपि अजानित्वा ‘‘इमं कारणं सम्मासम्बुद्धो जानिस्सति, तं पुच्छित्वा एतेसं अन्तरे अनुच्छविकस्स दस्सामी’’ति गन्धमालादीनि गाहापेत्वा विहारं गन्त्वा सत्थारं वन्दित्वा एकमन्तं निसिन्नो आदितो पट्ठाय तमत्थं आरोचेत्वा ‘‘भन्ते, इमेसु चतूसु जनेसु कस्स दातुं वट्टती’’ति पुच्छि. सत्था ‘‘पुब्बेपि पण्डिता एतं पञ्हं कथयिंसु, भवसङ्खेपगतत्ता पन सल्लक्खेतुं न सक्कोसी’’ति वत्वा तेन याचितो अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो तक्कसिलायं सिप्पं उग्गण्हित्वा आगन्त्वा बाराणसियं दिसापामोक्खो आचरियो अहोसि. अथेकस्स ब्राह्मणस्स चतस्सो धीतरो अहेसुं, ता एवमेव चत्तारो जना पत्थयिंसु. ब्राह्मणो ‘‘कस्स नु खो दातब्बा’’ति अजानन्तो ‘‘आचरियं पुच्छित्वा दातब्बयुत्तकस्स दस्सामी’’ति तस्स सन्तिकं गन्त्वा तमत्थं पुच्छन्तो पठमं गाथमाह –
‘‘सरीरदब्यं ¶ वुड्ढब्यं, सोजच्चं साधुसीलियं;
ब्राह्मणं तेव पुच्छाम, कन्नु तेसं वनिम्हसे’’ति.
तत्थ ¶ ‘‘सरीरदब्य’’न्तिआदीहि तेसं चतुन्नं विज्जमाने गुणे पकासेति. अयञ्हेत्थ अधिप्पायो – धीतरो मे चत्तारो जना पत्थेन्ति, तेसु एकस्स सरीरदब्यमत्थि, सरीरसम्पदा अभिरूपभावो संविज्जति. एकस्स वुड्ढब्यं वुड्ढिभावो महल्लकता अत्थि. एकस्स सोजच्चं सुजातिता जातिसम्पदा अत्थि. ‘‘सुजच्च’’न्तिपि पाठो. एकस्स साधुसीलियं सुन्दरसीलभावो ¶ सीलसम्पदा अत्थि. ब्राह्मणं तेव पुच्छामाति तेसु असुकस्स नामेता दातब्बाति अजानन्ता मयं भवन्तं ब्राह्मणञ्ञेव पुच्छाम. कन्नु तेसं वनिम्हसेति तेसं चतुन्नं जनानं कं वनिम्हसे, कं इच्छाम, कस्स ता कुमारिका ददामाति पुच्छति.
तं सुत्वा आचरियो ‘‘रूपसम्पदादीसु विज्जमानासुपि विपन्नसीलो गारय्हो, तस्मा तं नप्पमाणं, अम्हाकं सीलवन्तभावो रुच्चती’’ति इममत्थं पकासेन्तो दुतियं गाथमाह –
‘‘अत्थो अत्थि सरीरस्मिं, वुड्ढब्यस्स नमो करे;
अत्थो अत्थि सुजातस्मिं, सीलं अस्माक रुच्चती’’ति.
तत्थ अत्थो अत्थि सरीरस्मिन्ति रूपसम्पन्ने सरीरेपि अत्थो विसेसो वुद्धि अत्थियेव, ‘‘नत्थी’’ति न वदामि. वुड्ढब्यस्स नमो करेति वुड्ढभावस्स पन नमक्कारमेव करोमि. वुड्ढभावो हि वन्दनमाननं लभति. अत्थो अत्थि सुजातस्मिन्ति सुजातेपि पुरिसे वुड्ढि अत्थि, जातिसम्पत्तिपि इच्छितब्बायेव. सीलं अस्माक रुच्चतीति अम्हाकं पन सीलमेव रुच्चति. सीलवा हि आचारसम्पन्नो सरीरदब्यविरहितोपि पुज्जो पासंसोति. ब्राह्मणो तस्स वचनं सुत्वा सीलवन्तस्सेव धीतरो अदासि.
सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि – सच्चपरियोसाने ब्राह्मणो सोतापत्तिफले पतिट्ठहि. ‘‘तदा ब्राह्मणो अयमेव ब्राह्मणो अहोसि, दिसापामोक्खो आचरियो पन अहमेव अहोसि’’न्ति.
साधुसीलजातकवण्णना दसमा.
रुहकवग्गो पञ्चमो.
तस्सुद्दानं –
रुहकं ¶ सिरिकाळकं, पदुमं मणिचोरकं;
पब्बतूपत्थरवलाहं, मित्तामित्तञ्च राधञ्च;
गहपति साधुसीलं.
६. नतंदळ्हवग्गो
[२०१] १. बन्धनागारजातकवण्णना
न ¶ ¶ तं दळ्हं बन्धनमाहु धीराति इदं सत्था जेतवने विहरन्तो बन्धनागारं आरब्भ कथेसि. तस्मिं किर काले बहू सन्धिच्छेदकपन्थघातकचोरे आनेत्वा कोसलरञ्ञो दस्सेसुं. ते राजा अद्दुबन्धनरज्जुबन्धनसङ्खलिकबन्धनेहि बन्धापेसि. तिंसमत्ता जानपदा भिक्खू सत्थारं दट्ठुकामा आगन्त्वा दिस्वा वन्दित्वा पुनदिवसे पिण्डाय चरन्ता बन्धनागारं गन्त्वा ते चोरे दिस्वा पिण्डपातपटिक्कन्ता सायन्हसमये तथागतं उपसङ्कमित्वा ‘‘भन्ते, अज्ज अम्हेहि पिण्डाय चरन्तेहि बन्धनागारे बहू चोरा अद्दुबन्धनादीहि बद्धा महादुक्खं अनुभवन्ता दिट्ठा, ते तानि बन्धनानि छिन्दित्वा पलायितुं न सक्कोन्ति, अत्थि नु खो तेहि बन्धनेहि थिरतरं नाम अञ्ञं बन्धन’’न्ति पुच्छिंसु. सत्था ‘‘भिक्खवे, किं बन्धनानि नामेतानि, यं पनेतं धनधञ्ञपुत्तदारादीसु तण्हासङ्खातं किलेसबन्धनं, एतं एतेहि बन्धनेहि सतगुणेन सहस्सगुणेन थिरतरं, एवं महन्तम्पि पनेतं दुच्छिन्दनियं बन्धनं पोराणकपण्डिता छिन्दित्वा हिमवन्तं पविसित्वा पब्बजिंसू’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो एकस्मिं दुग्गतगहपतिकुले निब्बत्ति, तस्स वयप्पत्तस्स पिता कालमकासि. सो भतिं कत्वा मातरं पोसेसि, अथस्स माता अनिच्छमानस्सेव एकं कुलधीतरं गेहे कत्वा अपरभागे कालमकासि. भरियायपिस्स कुच्छियं गब्भो पतिट्ठासि. सो गब्भस्स पतिट्ठितभावं अजानन्तो ‘‘भद्दे, त्वं भतिं कत्वा जीवाहि, अहं पब्बजिस्सामी’’ति आह ¶ . सापि ‘‘गब्भो मे पतिट्ठितो, मयि ¶ विजाताय दारकं दिस्वा पब्बजिस्ससी’’ति आह. सो ‘‘साधू’’ति सम्पटिच्छित्वा तस्सा विजातकाले ‘‘भद्दे, त्वं सोत्थिना विजाता, इदानाहं पब्बजिस्सामी’’ति आपुच्छि. अथ नं सा ‘‘पुत्तकस्स ताव थनपानतो अपगमनकालं आगमेही’’ति वत्वा पुन गब्भं गण्हि.
सो चिन्तेसि – ‘‘इमं सम्पटिच्छापेत्वा गन्तुं न सक्का, इमिस्सा अनाचिक्खित्वाव पलायित्वा पब्बजिस्सामी’’ति. सो तस्सा अनाचिक्खित्वा रत्थिभागे उट्ठाय पलायि. अथ नं ¶ नगरगुत्तिका अग्गहेसुं. सो ‘‘अहं, सामि, मातुपोसको नाम, विस्सज्जेथ म’’न्ति तेहि अत्तानं विस्सज्जापेत्वा एकस्मिं ठाने वसित्वा अग्गद्वारेनेव निक्खमित्वा हिमवन्तं पविसित्वा इसिपब्बज्जं पब्बजित्वा अभिञ्ञा च समापत्तियो च निब्बत्तेत्वा झानकीळं कीळन्तो विहासि. सो तत्थ वसन्तो ‘‘एवरूपम्पि नाम मे दुच्छिन्दनियं पुत्तदारबन्धनं किलेसबन्धनं छिन्दित’’न्ति उदानं उदानेन्तो इमा गाथा अवोच –
‘‘न तं दळ्हं बन्धनमाहु धीरा, यदायसं दारुजपब्बजञ्च;
सारत्तरत्ता मणिकुण्डलेसु, पुत्तेसु दारेसु च या अपेक्खा.
‘‘एतं दळ्हं बन्धनमाहु धीरा, ओहारिनं सीथिलं दुप्पमुञ्चं;
एतम्पि छेत्वान वजन्ति धीरा, अनपेक्खिनो कामसुखं पहाया’’ति.
तत्थ धीराति धितिमन्ता, धिक्कतपापाति धीरा. अथ वा धी वुच्चति पञ्ञा, ताय पञ्ञाय समन्नागताति धीरा, बुद्धा पच्चेकबुद्धा बुद्धसावका ¶ बोधिसत्ता च इमे धीरा नाम. यदायसन्तिआदीसु यं सङ्खलिकसङ्खातं अयसा निब्बत्तं आयसं, यं अद्दुबन्धनसङ्खातं दारुजं, यञ्च पब्बजतिणेहि वा अञ्ञेहि वा वाकादीहि रज्जुं कत्वा कतरज्जुबन्धनं, तं आयसादिं छिन्दितुं सक्कुणेय्यभावेन धीरा दळ्हं थिरन्ति नाहु न कथेन्ति. सारत्तरत्ताति सारत्ता हुत्वा रत्ता, बलवरागरत्ताति अत्थो. मणिकुण्डलेसूति मणीसु च कुण्डलेसु च, मणियुत्तेसु वा कुण्डलेसु.
एतं ¶ दळ्हन्ति ये मणिकुण्डलेसु सारत्तरत्ता, तेसं यो च सारागो, या च तेसं पुत्तदारेसु अपेक्खा तण्हा, एतं किलेसमयं बन्धनं दळ्हं थिरन्ति धीरा आहु. ओहारिनन्ति आकड्ढित्वा चतूसु अपायेसु पातनतो अवहरति हेट्ठा हरतीति ओहारिनं. सिथिलन्ति बन्धनट्ठाने छविचम्ममंसानि न छिन्दति, लोहितं न नीहरति, बन्धनभावम्पि न जानापेति, थलपथजलपथादीसु कम्मानि कातुं देतीति सिथिलं. दुप्पमुञ्चन्ति तण्हालोभवसेन हि एकवारम्पि उप्पन्नं किलेसबन्धनं दट्ठट्ठानतो कच्छपो विय दुम्मोचयं होतीति दुप्पमुञ्चं. एतम्पि छेत्वानाति एतं एवं दळ्हम्पि किलेसबन्धनं ञाणखग्गेन छिन्दित्वा अयदामानि छिन्दित्वा मत्तवरवारणा विय पञ्जरे छिन्दित्वा सीहपोतका विय च धीरा वत्थुकामकिलेसकामे उक्कारभूमिं विय जिगुच्छमाना अनपेक्खिनो हुत्वा कामसुखं पहाय वजन्ति पक्कमन्ति, पक्कमित्वा च पन हिमवन्तं पविसित्वा इसिपब्बज्जं पब्बजित्वा झानसुखेन वीतिनामेन्तीति.
एवं ¶ बोधिसत्तो इमं उदानं उदानेत्वा अपरिहीनज्झानो ब्रह्मलोकपरायणो अहोसि.
सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने केचि सोतापन्ना, केचि सकदागामिनो, केचि अनागामिनो, केचि अरहन्तो अहेसुं. ‘‘तदा माता महामाया अहोसि, पिता सुद्धोदनमहाराजा, भरिया राहुलमाता, पुत्तो राहुलो, पुत्तदारं पहाय निक्खमित्वा पब्बजितो पुरिसो पन अहमेव अहोसि’’न्ति.
बन्धनागारजातकवण्णना पठमा.
[२०२] २. केळिसीलजातकवण्णना
हंसा ¶ कोञ्चा मयूरा चाति इदं सत्था जेतवने विहरन्तो आयस्मन्तं लकुण्डकभद्दियं आरब्भ कथेसि. सो किरायस्मा बुद्धसासने पाकटो अहोसि पञ्ञातो मधुरस्सरो मधुरधम्मकथिको पटिसम्भिदाप्पत्तो महाखीणासवो असीतिया महाथेरानं अन्तरो ¶ पमाणेन ओमको लकुण्डको सामणेरो विय, खुद्दको कीळनत्थाय कतो विय. तस्मिं एकदिवसं तथागतं वन्दित्वा जेतवनकोट्ठकं गते जनपदा तिंसमत्ता भिक्खू ‘‘दसबलं वन्दिस्सामा’’ति जेतवनं पविसन्ता विहारकोट्ठके थेरं दिस्वा ‘‘सामणेरो एसो’’ति सञ्ञाय थेरं चीवरकण्णे गण्हन्ता हत्थे गण्हन्ता सीसं गण्हन्ता नासाय परामसन्ता कण्णेसु गहेत्वा चालेत्वा हत्थकुक्कुच्चं कत्वा पत्तचीवरं पटिसामेत्वा सत्थारं उपसङ्कमित्वा वन्दित्वा निसीदित्वा सत्थारा मधुरपटिसन्थारे कते पुच्छिंसु – ‘‘भन्ते, लकुण्डकभद्दियत्थेरो किर नामेको तुम्हाकं सावको मधुरधम्मकथिको अत्थि, कहं सो इदानी’’ति. ‘‘किं पन, भिक्खवे, दट्ठुकामत्था’’ति? ‘‘आम, भन्ते’’ति. ‘‘यं, भिक्खवे, तुम्हे द्वारकोट्ठके दिस्वा चीवरकण्णादीसु गण्हन्ता हत्थकुक्कुच्चं कत्वा आगता, एस सो’’ति. ‘‘भन्ते, एवरूपो पत्थितपत्थनो अभिनीहारसम्पन्नो सावको किंकारणा अप्पेसक्खो जातो’’ति? सत्था ‘‘अत्तना कतपापकम्मं निस्साया’’ति वत्वा तेहि याचितो अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सक्को देवराजा अहोसि. तदा ब्रह्मदत्तस्स जिण्णं जराप्पत्तं हत्थिं वा अस्सं वा गोणं वा दस्सेतुं न सक्का, केळिसीलो हुत्वा तथारूपं दिस्वाव अनुबन्धापेति, जिण्णसकटम्पि दिस्वा भिन्दापेति, जिण्णमातुगामे दिस्वा पक्कोसापेत्वा उदरे पहरापेत्वा पातापेत्वा पुन उट्ठापेत्वा भायापेति ¶ , जिण्णपुरिसे दिस्वा लङ्घके विय भूमियं संपरिवत्तकादिकीळं कीळापेति, अपस्सन्तो ‘‘असुकघरे किर महल्लको अत्थी’’ति सुत्वापि ¶ पक्कोसापेत्वा कीळति. मनुस्सा लज्जन्ता अत्तनो मातापितरो तिरोरट्ठानि पेसेन्ति, मातुपट्ठानधम्मो पितुपट्ठानधम्मो पच्छिज्जि, राजसेवकापि केळिसीलाव अहेसुं. मतमता चत्तारो अपाये पूरेन्ति, देवपरिसा परिहायति.
सक्को अभिनवे देवपुत्ते अपस्सन्तो ‘‘किं नु खो कारण’’न्ति आवज्जेन्तो तं कारणं ञत्वा ‘‘दमेस्सामि न’’न्ति महल्लकवण्णं अभिनिम्मिनित्वा जिण्णयानके द्वे तक्कचाटियो आरोपेत्वा द्वे जरगोणे ¶ योजेत्वा एकस्मिं छणदिवसे अलङ्कतहत्थिं अभिरुहित्वा ब्रह्मदत्ते अलङ्कतनगरं पदक्खिणं करोन्ते पिलोतिकनिवत्थो तं यानकं पाजेन्तो रञ्ञो अभिमुखो अगमासि. राजा जिण्णयानकं दिस्वा ‘‘एतं यानकं अपनेथा’’ति वदति. मनुस्सा ‘‘कहं, देव, न पस्सामा’’ति आहंसु. सक्को अत्तनो आनुभावेन रञ्ञोयेव दस्सेसि. अथ नं बहुसम्पत्ते तस्मिं तस्स उपरिभागेन पाजेन्तो रञ्ञो मत्थके एकं चाटिं भिन्दित्वा निवत्तापेन्तो दुतियं भिन्दि. अथस्स सीसतो पट्ठाय इतो चितो च तक्कं पग्घरति, सो तेन अट्टीयति हरायति जिगुच्छति. अथस्स तं उपद्दुतभावं ञत्वा सक्को यानकं अन्तरधापेत्वा सक्कत्तभावं मापेत्वा वजिरहत्थो आकासे ठत्वा ‘‘पाप अधम्मिकराज, किं त्वं महल्लको न भविस्ससि, तव सरीरं जरा न पहरिस्सति, केळिसीलो हुत्वा वुड्ढे विहेठनकम्मं करोसि, एककं तं निस्साय एतं कम्मं कत्वा मतमता अपाये परिपूरेन्ति, मनुस्सा मातापितरो पटिजग्गितुं न लभन्ति. सचे इमम्हा कम्मा न विरमिस्ससि, वजिरेन ते सीसं पदालेस्सामि, मा इतो पट्ठायेतं कम्मं अकत्था’’ति सन्तज्जेत्वा मातापितूनं गुणं कथेत्वा वुड्ढापचायिककम्मस्स आनिसंसं पकासेत्वा ओवदित्वा सकट्ठानमेव अगमासि. राजा ततो पट्ठाय तथारूपं कम्मं कातुं चित्तम्पि न उप्पादेसि.
सत्था ¶ इमं अतीतं आहरित्वा अभिसम्बुद्धो हुत्वा इमा गाथा अवोच –
‘‘हंसा कोञ्चा मयूरा च, हत्थयो पसदा मिगा;
सब्बे सीहस्स भायन्ति, नत्थि कायस्मि तुल्यता.
‘‘एवमेव ¶ मनुस्सेसु, दहरो चेपि पञ्ञवा;
सो हि तत्थ महा होति, नेव बालो सरीरवा’’ति.
तत्थ पसदा मिगाति पसदसङ्खाता मिगा, पसदा मिगा च अवसेसा मिगा चातिपि अत्थो. ‘‘पसदमिगा’’तिपि पाठो, पसदा मिगाति अत्थो. नत्थि कायस्मि तुल्यताति सरीरे पमाणं नाम नत्थि. यदि भवेय्य, महासरीरा हत्थिनो चेव पसदमिगा च सीहं मारेय्युं, सीहो हंसादयो ¶ खुद्दकसरीरेयेव मारेय्य, खुद्दकायेव सीहस्स भायेय्युं, न महन्ता. यस्मा पनेतं नत्थि, तस्मा सब्बेपि ते सीहस्स भायन्ति. सरीरवाति बालो महासरीरोपि महा नाम न होति, तस्मा लकुण्डकभद्दियो सरीरेन खुद्दकोपि मा तं ञाणेनपि खुद्दकोति मञ्ञित्थाति अत्थो.
सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने तेसु भिक्खूसु केचि सोतापन्ना, केचि सकदागामिनो, केचि अनागामिनो, केचि अरहन्तो अहेसुं. ‘‘तदा राजा लकुण्डकभद्दियो अहोसि, सो ताय केळिसीलताय परेसं केळिनिस्सयो जातो, सक्को पन अहमेव अहोसि’’न्ति.
केळिसीलजातकवण्णना दुतिया.
[२०३] ३. खन्धजातकवण्णना
विरूपक्खेहि मे मेत्तन्ति इदं सत्था जेतवने विहरन्तो अञ्ञतरं भिक्खुं आरब्भ कथेसि. तं किर जन्ताघरद्वारे कट्ठानि फालेन्तं पूतिरुक्खन्तरा निक्खमित्वा एको सप्पो पादङ्गुलियं डंसि, सो तत्थेव मतो. तस्स मतभावो सकलविहारे पाकटो अहोसि. धम्मसभायं भिक्खू कथं समुट्ठापेसुं – ‘‘आवुसो, असुको किर भिक्खु जन्ताघरद्वारे कट्ठानि फालेन्तो सप्पेन दट्ठो तत्थेव मतो’’ति. सत्था आगन्त्वा ‘‘काय ¶ नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘सचे सो, भिक्खवे, भिक्खु चत्तारि अहिराजकुलानि आरब्भ मेत्तं अभावयिस्स, न नं सप्पो डंसेय्य. पोराणकतापसापि अनुप्पन्ने बुद्धे चतूसु अहिराजकुलेसु मेत्तं भावेत्वा तानि अहिराजकुलानि निस्साय उप्पज्जनकभयतो मुच्चिंसू’’ति वत्वा अतीतं आहरि.
अतीते ¶ ¶ बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो कासिरट्ठे ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो कामे पहाय इसिपब्बज्जं पब्बजित्वा अभिञ्ञा च समापत्तियो च निब्बत्तेत्वा हिमवन्तपदेसे एकस्मिं गङ्गानिवत्तने अस्समपदं मापेत्वा झानकीळं कीळन्तो इसिगणपरिवुतो विहासि. तदा गङ्गातीरे नानप्पकारा दीघजातिका इसीनं परिपन्थं करोन्ति, येभुय्येन इसयो जीवितक्खयं पापुणन्ति. तापसा तमत्थं बोधिसत्तस्स आरोचेसुं. बोधिसत्तो सब्बे तापसे सन्निपातापेत्वा ‘‘सचे तुम्हे चतूसु अहिराजकुलेसु मेत्तं भावेय्याथ, न वो सप्पा डंसेय्युं, तस्मा इतो पट्ठाय चतूसु अहिराजकुलेसु एवं मेत्तं भावेथा’’ति वत्वा इमं गाथमाह –
‘‘विरूपक्खेहि मे मेत्तं, मेत्तं एरापथेहि मे;
छब्यापुत्तेहि मे मेत्तं, मेत्तं कण्हागोतमकेहि चा’’ति.
तत्थ विरूपक्खेहि मे मेत्तन्ति विरूपक्खनागराजकुलेहि सद्धिं मय्हं मेत्तं. एरापथादीसुपि एसेव नयो. एतानिपि हि एरापथनागराजकुलं छब्यापुत्तनागराजकुलं कण्हागोतमकनागराजकुलन्ति नागराजकुलानेव.
एवं चत्तारि नागराजकुलानि दस्सेत्वा ‘‘सचे तुम्हे एतेसु मेत्तं भावेतुं सक्खिस्सथ, दीघजातिका वो न डंसिस्सन्ति न विहेठेस्सन्ती’’ति वत्वा दुतियं गाथमाह –
‘‘अपादकेहि ¶ मे मेत्तं, मेत्तं द्विपादकेहि मे;
चतुप्पदेहि मे मेत्तं, मेत्तं बहुप्पदेहि मे’’ति.
तत्थ पठमपदेन ओदिस्सकं कत्वा सब्बेसु अपादकेसु दीघजातिकेसु चेव मच्छेसु च मेत्ताभावना दस्सिता, दुतियपदेन मनुस्सेसु चेव पक्खिजातेसु च, ततियपदेन हत्थिअस्सादीसु सब्बचतुप्पदेसु, चतुत्थपदेन विच्छिकसतपदिउच्चालिङ्गपाणकमक्कटकादीसु.
एवं सरूपेन मेत्ताभावनं दस्सेत्वा इदानि आयाचनवसेन दस्सेन्तो इमं गाथमाह –
‘‘मा मं अपादको हिंसि, मा मं हिंसि द्विपादको;
मा मं चतुप्पदो हिंसि, मा मं हिंसि बहुप्पदो’’ति.
तत्थ ¶ ¶ मा मन्ति एतेसु अपादकादीसु कोचि एकोपि मा मं हिंसतु, मा विहेठेतूति एवं आयाचन्ता मेत्तं भावेथाति अत्थो.
इदानि अनोदिस्सकवसेन मेत्ताभावनं दस्सेन्तो इमं गाथमाह –
‘‘सब्बे सत्ता सब्बे पाणा, सब्बे भूता च केवला;
सब्बे भद्रानि पस्सन्तु, मा कञ्चि पापमागमा’’ति.
तत्थ तण्हादिट्ठिवसेन वट्टे पञ्चसु खन्धेसु आसत्ता विसत्ता लग्गा लग्गिताति सत्ता, अस्सासपस्सासपवत्तनसङ्खातेन पाणनवसेन पाणा, भूतभावितनिब्बत्तनवसेन भूताति एवं वचनमत्तविसेसो वेदितब्बो. अविसेसेन पन सब्बानिपेतानि पदानि सब्बसत्तसङ्गाहकानेव. केवलाति सकला. इदं सब्बसद्दस्सेव हि परियायवचनं. भद्रानि पस्सन्तूति सब्बेपेते सत्ता भद्रानि साधूनि कल्याणानेव पस्सन्तु. मा कञ्चि पापमागमाति एतेसु कञ्चि एकं सत्तम्पि पापं लामकं दुक्खं मा आगमा, मा आगच्छतु मा पापुणातु, सब्बे अवेरा अब्यापज्जा सुखी निद्दुक्खा होन्तूति.
एवं ¶ ‘‘सब्बसत्तेसु अनोदिस्सकवसेन मेत्तं भावेथा’’ति वत्वा पुन तिण्णं रतनानं गुणे अनुस्सरापेतुं –
‘‘अप्पमाणो बुद्धो, अप्पमाणो धम्मो;
अप्पमाणो सङ्घो’’ति आह.
तत्थ पमाणकरानं किलेसानं अभावेन गुणानञ्च पमाणाभावेन बुद्धरतनं अप्पमाणं. धम्मोति नवविधो लोकुत्तरधम्मो. तस्सपि पमाणं कातुं न सक्काति अप्पमाणो. तेन अप्पमाणेन धम्मेन समन्नागतत्ता सङ्घोपि अप्पमाणो.
इति बोधिसत्तो ‘‘इमेसं तिण्णं रतनानं गुणे अनुस्सरथा’’ति वत्वा तिण्णं रतनानं अप्पमाणगुणतं दस्सेत्वा सप्पमाणे सत्ते दस्सेतुं –
‘‘पमाणवन्तानि ¶ ¶ सरीसपानि, अहि विच्छिक सतपदी;
उण्णनाभि सरबू मूसिका’’ति आह.
तत्थ सरीसपानीति सप्पदीघजातिकानं नामं. ते हि सरन्ता गच्छन्ति, सिरेन वा सपन्तीति सरीसपा. ‘‘अही’’तिआदि तेसं सरूपतो निदस्सनं. तत्थ उण्णनाभीति मक्कटको. तस्स हि नाभितो उण्णासदिसं सुत्तं निक्खमति, तस्मा ‘‘उण्णनाभी’’ति वुच्चति. सरबूति घरगोळिका.
इति बोधिसत्तो ‘‘यस्मा एतेसं अन्तोरागादयो पमाणकरा धम्मा अत्थि, तस्मा तानि सरीसपादीनि पमाणवन्तानी’’ति दस्सेत्वा ‘‘अप्पमाणानं तिण्णं रतनानं आनुभावेन इमे पमाणवन्ता सत्ता रत्तिन्दिवं परित्तकम्मं करोन्तूति एवं तिण्णं रतनानं गुणे अनुस्सरथा’’ति वत्वा ततो उत्तरि कत्तब्बं दस्सेतुं इमं गाथमाह –
‘‘कता मे रक्खा कता मे परित्ता, पटिक्कमन्तु भूतानि;
सोहं नमो भगवतो, नमो सत्तन्नं सम्मासम्बुद्धान’’न्ति.
तत्थ ¶ कता मे रक्खाति मया रतनत्तयगुणे अनुस्सरन्तेन अत्तनो रक्खा गुत्ति कता. कता मे परित्ताति परित्ताणम्पि मे अत्तनो कतं. पटिक्कमन्तु भूतानीति मयि अहितज्झासयानि भूतानि पटिक्कमन्तु अपगच्छन्तु. सोहं नमो भगवतोति सो अहं एवं कतपरित्तो अतीतस्स परिनिब्बुतस्स सब्बस्सपि बुद्धस्स भगवतो नमो करोमि. नमो सत्तन्नं सम्मासम्बुद्धानन्ति विसेसेन पन अतीते पटिपाटिया परिनिब्बुतानं सत्तन्नं सम्मासम्बुद्धानं नमो करोमीति.
एवं ‘‘नमक्कारं करोन्तापि सत्त बुद्धे अनुस्सरथा’’ति बोधिसत्तो इसिगणस्स इमं परित्तं बन्धित्वा अदासि. आदितो पन पट्ठाय द्वीहि गाथाहि चतूसु अहिराजकुलेसु मेत्ताय दीपितत्ता ओदिस्सकानोदिस्सकवसेन वा द्विन्नं मेत्ताभावनानं दीपितत्ता इदं परित्तं इध वुत्तन्ति वेदितब्बं, अञ्ञं वा कारणं परियेसितब्बं. ततो पट्ठाय इसिगणो बोधिसत्तस्स ओवादे ठत्वा मेत्तं भावेसि, बुद्धगुणे अनुस्सरि. एवमेतेसु ¶ बुद्धगुणे अनुस्सरन्तेसुयेव सब्बे दीघजातिका पटिक्कमिंसु. बोधिसत्तोपि ब्रह्मविहारे भावेत्वा ब्रह्मलोकपरायणो अहोसि.
सत्था ¶ इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा इसिगणो बुद्धपरिसा अहोसि, गणसत्था पन अहमेव अहोसि’’न्ति.
खन्धजातकवण्णना ततिया.
[२०४] ४. वीरकजातकवण्णना
अपि वीरक पस्सेसीति इदं सत्था जेतवने विहरन्तो सुगतालयं आरब्भ कथेसि. देवदत्तस्स परिसं गहेत्वा आगतेसु हि थेरेसु सत्था ‘‘सारिपुत्त, देवदत्तो तुम्हे दिस्वा किं अकासी’’ति पुच्छित्वा ‘‘सुगतालयं, भन्ते, दस्सेसी’’ति वुत्ते ‘‘न खो, सारिपुत्त, इदानेव देवदत्तो मम अनुकिरियं करोन्तो विनासं पत्तो, पुब्बेपि विनासं पापुणी’’ति वत्वा थेरेन याचितो अतीतं आहरि.
अतीते ¶ बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो हिमवन्तपदेसे उदककाकयोनियं निब्बत्तित्वा एकं सरं उपनिस्साय वसि, ‘‘वीरको’’तिस्स नामं अहोसि. तदा कासिरट्ठे दुब्भिक्खं अहोसि, मनुस्सा काकभत्तं वा दातुं यक्खनागबलिकम्मं वा कातुं नासक्खिंसु. छातकरट्ठतो काका येभुय्येन अरञ्ञं पविसिंसु. तत्थेको बाराणसिवासी सविट्ठको नाम काको काकिं आदाय वीरकस्स वसनट्ठानं गन्त्वा तं सरं निस्साय एकमन्ते वासं कप्पेसि. सो एकदिवसं तस्मिं सरे गोचरं गण्हन्तो वीरकं सरं ओतरित्वा मच्छे खादित्वा पच्चुत्तरित्वा सरीरं सुक्खापेन्तं दिस्वा ‘‘इमं उदककाकं निस्साय सक्का बहू मच्छे लद्धुं, इमं उपट्ठहिस्सामी’’ति तं उपसङ्कमित्वा ‘‘किं, सम्मा’’ति वुत्ते ‘‘इच्छामि तं सामि उपट्ठहितु’’न्ति वत्वा ‘‘साधू’’ति तेन सम्पटिच्छितो ततो पट्ठाय उपट्ठासि. वीरकोपि ततो पट्ठाय अत्तनो यापनमत्तं खादित्वा मच्छे उद्धरित्वा सविट्ठकस्स देति. सोपि अत्तनो यापनमत्तं खादित्वा सेसं काकिया देति.
तस्स ¶ अपरभागे मानो उप्पज्जि – ‘‘अयम्पि उदककाको काळको, अहम्पि काळको, अक्खितुण्डपादेहिपि एतस्स च मय्हञ्च नानाकरणं नत्थि, इतो पट्ठाय इमिना गहितमच्छेहि मय्हं कम्मं नत्थि, अहमेव गण्हिस्सामी’’ति. सो वीरकं उपसङ्कमित्वा ‘‘सम्म, इतो पट्ठाय अहमेव सरं ओतरित्वा मच्छे गण्हिस्सामी’’ति वत्वा ‘‘न त्वं, सम्म, उदकं ओतरित्वा मच्छे गण्हनककुले निब्बत्तो, मा नस्सी’’ति तेन वारियमानोपि वचनं अनादियित्वा ¶ सरं ओरुय्ह उदकं पविसित्वा उम्मुज्जमानो सेवालं छिन्दित्वा निक्खमितुं नासक्खि, सेवालन्तरे लग्गि, अग्गतुण्डमेव पञ्ञायि. सो निरस्सासो अन्तोउदकेयेव ¶ जीवितक्खयं पापुणि. अथस्स भरिया आगमनं अपस्समाना तं पवत्तिं जाननत्थं वीरकस्स सन्तिकं गन्त्वा ‘‘सामि, सविट्ठको न पञ्ञायति, कहं नु खो सो’’ति पुच्छमाना पठमं गाथमाह –
‘‘अपि वीरक पस्सेसि, सकुणं मञ्जुभाणकं;
मयूरगीवसङ्कासं, पतिं मय्हं सविट्ठक’’न्ति.
तत्थ अपि, वीरक, पस्सेसीति, सामि वीरक, अपि पस्ससि. मञ्जुभाणकन्ति मञ्जुभाणिनं. सा हि रागवसेन ‘‘मधुरस्सरो मे पती’’ति मञ्ञति, तस्मा एवमाह. मयूरगीवसङ्कासन्ति मोरगीवसमानवण्णं.
तं सुत्वा वीरको ‘‘आम, जानामि ते सामिकस्स गतट्ठान’’न्ति वत्वा दुतियं गाथमाह –
‘‘उदकथलचरस्स पक्खिनो, निच्चं आमकमच्छभोजिनो;
तस्सानुकरं सविट्ठको, सेवाले पलिगुण्ठितो मतो’’ति.
तत्थ उदकथलचरस्साति उदके च थले च चरितुं समत्थस्स. पक्खिनोति अत्तानं सन्धाय वदति. तस्सानुकरन्ति तस्स अनुकरोन्तो. सेवाले पलिगुण्ठितो मतोति उदकं पविसित्वा सेवालं छिन्दित्वा निक्खमितुं असक्कोन्तो सेवालपरियोनद्धो अन्तोउदकेयेव मतो, पस्स, एतस्स तुण्डं दिस्सतीति. तं सुत्वा काकी परिदेवित्वा बाराणसिमेव अगमासि.
सत्था ¶ इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा सविट्ठको देवदत्तो अहोसि, वीरको पन अहमेव अहोसि’’न्ति.
वीरकजातकवण्णना चतुत्था.
[२०५] ५. गङ्गेय्यजातकवण्णना
सोभति ¶ ¶ मच्छो गङ्गेय्योति इदं सत्था जेतवने विहरन्तो द्वे दहरभिक्खू आरब्भ कथेसि. ते किर सावत्थिवासिनो कुलपुत्ता सासने पब्बजित्वा असुभभावनं अनुनुयुञ्जित्वा रूपपसंसका हुत्वा रूपं उपलाळेन्ता विचरिंसु. ते एकदिवसं ‘‘त्वं न सोभसि, अहं सोभामी’’ति रूपं निस्साय उप्पन्नविवादा अविदूरे निसिन्नं एकं महल्लकत्थेरं दिस्वा ‘‘एसो अम्हाकं सोभनभावं वा असोभनभावं वा जानिस्सती’’ति तं उपसङ्कमित्वा ‘‘भन्ते, को अम्हेसु सोभनो’’ति पुच्छिंसु. सो ‘‘आवुसो, तुम्हेहि अहमेव सोभनतरो’’ति आह. दहरा ‘‘अयं महल्लको अम्हेहि पुच्छितं अकथेत्वा अपुच्छितं कथेती’’ति तं परिभासित्वा पक्कमिंसु. सा तेसं किरिया भिक्खुसङ्घे पाकटा जाता. अथेकदिवसं धम्मसभायं कथं समुट्ठापेसुं – ‘‘आवुसो, असुको महल्लको थेरो किर ते रूपनिस्सितके दहरे लज्जापेसी’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इमे द्वे दहरा इदानेव रूपपसंसका, पुब्बेपेते रूपमेव उपलाळेन्ता विचरिंसू’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो गङ्गातीरे रुक्खदेवता अहोसि. तदा गङ्गायमुनानं समागमट्ठाने गङ्गेय्यो च यामुनेय्यो च द्वे मच्छा ‘‘अहं सोभामि, त्वं न सोभसी’’ति रूपं निस्साय विवदमाना अविदूरे गङ्गातीरे कच्छपं निपन्नं दिस्वा ‘‘एसो अम्हाकं सोभनभावं वा असोभनभावं वा जानिस्सती’’ति तं उपसङ्कमित्वा ‘‘किं नु खो, सम्म कच्छप, गङ्गेय्यो सोभति, उदाहु यामुनेय्यो’’ति पुच्छिंसु. कच्छपो ‘‘गङ्गेय्योपि सोभति ¶ , यामुनेय्योपि सोभति, तुम्हेहि पन द्वीहि अहमेव अतिरेकतरं सोभामी’’ति इममत्थं पकासेन्तो पठमं गाथमाह –
‘‘सोभति ¶ मच्छो गङ्गेय्यो, अथो सोभति यामुनो;
चतुप्पदोयं पुरिसो, निग्रोधपरिमण्डलो;
ईसकायतगीवो च, सब्बेव अतिरोचती’’ति.
तत्थ चतुप्पदोयन्ति चतुप्पदो अयं. पुरिसोति अत्तानं सन्धाय वदति. निग्रोधपरिमण्डलोति सुजातो निग्रोधो विय परिमण्डलो. ईसकायतगीवोति रथीसा विय आयतगीवो ¶ . सब्बेव अतिरोचतीति एवं सण्ठानसम्पन्नो कच्छपो सब्बेव अतिरोचति, अहमेव सब्बे तुम्हे अतिक्कमित्वा सोभामीति वदति.
मच्छा तस्स कथं हुत्वा ‘‘अम्भो! पापकच्छप अम्हेहि पुच्छितं अकथेत्वा अञ्ञमेव कथेसी’’ति वत्वा दुतियं गाथमाह –
‘‘यं पुच्छितो न तं अक्खासि, अञ्ञं अक्खासि पुच्छितो;
अत्थप्पसंसको पोसो, नायं अस्माक रुच्चती’’ति.
तत्थ अत्तप्पसंसकोति अत्तानं पसंसनसीलो अत्तुक्कंसको पोसो. नायं अस्माक रुच्चतीति अयं पापकच्छपो अम्हाकं न रुच्चति न खमतीति कच्छपस्स उपरि उदकं खिपित्वा सकट्ठानमेव गमिंसु.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा द्वे मच्छा द्वे दहरभिक्खू अहेसुं, कच्छपो महल्लको, इमस्स कारणस्स पच्चक्खकारिका गङ्गातीरे निब्बत्तरुक्खदेवता पन अहमेव अहोसि’’न्ति.
गङ्गेय्यजातकवण्णना पञ्चमा.
[२०६] ६. कुरुङ्गमिगजातकवण्णना
इङ्घ वट्टमयं पासन्ति इदं सत्था वेळुवने विहरन्तो देवदत्तं आरब्भ कथेसि. तदा हि सत्था ‘‘देवदत्तो वधाय परिसक्कती’’ति सुत्वा ‘‘न, भिक्खवे, देवदत्तो इदानेव मय्हं वधाय परिसक्कति, पुब्बेपि परिसक्कियेवा’’ति वत्वा अतीतं आहरि.
अतीते ¶ ¶ बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो कुरुङ्गमिगो हुत्वा अरञ्ञे एकस्स सरस्स अविदूरे एकस्मिं गुम्बे वासं कप्पेसि. तस्सेव सरस्स अविदूरे एकस्मिं रुक्खग्गे सतपत्तो, सरस्मिं पन कच्छपो वासं कप्पेसि. एवं ते तयोपि सहायका अञ्ञमञ्ञं पियसंवासं वसिंसु. अथेको मिगलुद्दको अरञ्ञे चरन्तो पानीयतित्थे बोधिसत्तस्स पदवलञ्जं दिस्वा लोहनिगळसदिसं वट्टमयं पासं ओड्डेत्वा अगमासि. बोधिसत्तो पानीयं पातुं ¶ आगतो पठमयामेयेव पासे बज्झित्वा बद्धरवं रवि. तस्स तेन सद्देन रुक्खग्गतो सतपत्तो उदकतो च कच्छपो आगन्त्वा ‘‘किं नु खो कातब्ब’’न्ति मन्तयिंसु. अथ सतपत्तो कच्छपं आमन्तेत्वा ‘‘सम्म, तव दन्ता अत्थि, त्वं इमं पासं छिन्द, अहं गन्त्वा यथा सो नागच्छति, तथा करिस्सामि, एवं अम्हेहि द्वीहिपि कतपरक्कमेन सहायो नो जीवितं लभिस्सती’’ति इममत्थं पकासेन्तो पठमं गाथमाह –
‘‘इङ्घ वट्टमयं पासं, छिन्द दन्तेहि कच्छप;
अहं तथा करिस्सामि, यथा नेहिति लुद्दको’’ति.
अथ कच्छपो चम्मवरत्तं खादितुं आरभि, सतपत्तो लुद्दकस्स वसनगामं गतो अविदूरे रुक्खे निसीदि. लुद्दको पच्चूसकालेयेव सत्तिं गहेत्वा निक्खमि. सकुणो तस्स निक्खमनभावं ञत्वा वस्सित्वा पक्खे पप्फोटेत्वा तं पुरिमद्वारेन निक्खमन्तं मुखे पहरि. लुद्दो ‘‘काळकण्णिना सकुणेनम्हि पहटो’’ति निवत्तित्वा थोकं सयित्वा पुन सत्तिं गहेत्वा उट्ठासि. सकुणो ‘‘अयं पठमं पुरिमद्वारेन निक्खन्तो इदानि पच्छिमद्वारेन निक्खमिस्सती’’ति ञत्वा गन्त्वा पच्छिमगेहे निसीदि. लुद्दोपि ¶ ‘‘पुरिमद्वारेन मे निक्खन्तेन काळकण्णी सकुणो दिट्ठो, इदानि पच्छिमद्वारेन निक्खमिस्सामी’’ति पच्छिमद्वारेन निक्खमि, सकुणो पुन वस्सित्वा गन्त्वा मुखे पहरि. लुद्दो ‘‘पुनपि काळकण्णीसकुणेन पहटो, न दानि मे एस निक्खमितुं देती’’ति निवत्तित्वा याव अरुणुग्गमना सयित्वा अरुणुग्गमनवेलाय सत्तिं गहेत्वा निक्खमि. सकुणो वेगेन गन्त्वा ‘‘लुद्दो आगच्छती’’ति बोधिसत्तस्स कथेसि.
तस्मिं ¶ खणे कच्छपेन एकमेव चम्मवद्धं ठपेत्वा सेसवरत्ता खादिता होन्ति. दन्ता पनस्स पतनाकारप्पत्ता जाता, मुखतो लोहितं पग्घरति. बोधिसत्तो लुद्दपुत्तं सत्तिं गहेत्वा असनिवेगेन आगच्छन्तं दिस्वा तं वद्धं छिन्दित्वा वनं पाविसि, सकुणो रुक्खग्गे निसीदि, कच्छपो पन दुब्बलत्ता तत्थेव निपज्जि. लुद्दो कच्छपं गहेत्वा पसिब्बके पक्खिपित्वा एकस्मिं खाणुके लग्गेसि. बोधिसत्तो निवत्तित्वा ओलोकेन्तो कच्छपस्स गहितभावं ञत्वा ‘‘सहायस्स जीवितदानं दस्सामी’’ति दुब्बलो विय हुत्वा लुद्दस्स अत्तानं दस्सेसि. सो ‘‘दुब्बलो एस भविस्सति, मारेस्सामि न’’न्ति सत्तिं आदाय अनुबन्धि. बोधिसत्तो नातिदूरे नाच्चासन्ने गच्छन्तो तं आदाय अरञ्ञं पाविसि, दूरं गतभावं ञत्वा पदं वञ्चेत्वा अञ्ञेन मग्गेन वातवेगेन गन्त्वा सिङ्गेन पसिब्बकं उक्खिपित्वा भूमियं पातेत्वा ¶ फालेत्वा कच्छपं नीहरि. सतपत्तोपि रुक्खा ओतरि. बोधिसत्तो द्विन्नम्पि ओवादं ददमानो ‘‘अहं तुम्हे निस्साय जीवितं लभिं, तुम्हेहि सहायकस्स कत्तब्बं मय्हं कतं, इदानि लुद्दो आगन्त्वा तुम्हे गण्हेय्य, तस्मा, सम्म सतपत्त, त्वं अत्तनो पुत्तके गहेत्वा अञ्ञत्थ याहि, त्वम्पि, सम्म कच्छप, उदकं पविसाही’’ति आह. ते तथा अकंसु.
सत्था अभिसम्बुद्धो हुत्वा दुतियं गाथमाह –
‘‘कच्छपो ¶ पाविसी वारिं, कुरुङ्गो पाविसी वनं;
सतपत्तो दुमग्गम्हा, दूरे पुत्ते अपानयी’’ति.
तत्थ अपानयीति आनयि, गहेत्वा अगमासीति अत्थो;
लुद्दोपि तं ठानं आगन्त्वा कञ्चि अपस्सित्वा छिन्नपसिब्बकं गहेत्वा दोमनस्सप्पत्तो अत्तनो गेहं अगमासि. ते तयोपि सहाया यावजीवं विस्सासं अच्छिन्दित्वा यथाकम्मं गता.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा लुद्दको देवदत्तो अहोसि, सतपत्तो सारिपुत्तो, कच्छपो मोग्गल्लानो, कुरुङ्गमिगो पन अहमेव अहोसि’’न्ति.
कुरुङ्गमिगजातकवण्णना छट्ठा.
[२०७] ७. अस्सकजातकवण्णना
अयमस्सकराजेनाति ¶ इदं सत्था जेतवने विहरन्तो पुराणदुतियिकापलोभनं आरब्भ कथेसि. सो हि भिक्खु सत्थारा ‘‘सच्चं किर, त्वं भिक्खु, उक्कण्ठितोसी’’ति पुट्ठो ‘‘सच्च’’न्ति वत्वा ‘‘केन उक्कण्ठापितोसी’’ति वुत्ते ‘‘पुराणदुतियिकाया’’ति आह. अथ नं सत्था ‘‘न इदानेव तस्सा भिक्खु इत्थिया तयि सिनेहो अत्थि, पुब्बेपि त्वं तं निस्साय महादुक्खं पत्तो’’ति वत्वा अतीतं आहरि.
अतीते कासिरट्ठे पाटलिनगरे अस्सको नाम राजा रज्जं कारेसि. तस्स उपरी नाम ¶ अग्गमहेसी पिया अहोसि मनापा अभिरूपा दस्सनीया पासादिका अतिक्कन्ता मानुसवण्णं, अपत्ता दिब्बवण्णं. सा कालमकासि, तस्सा कालकिरियाय राजा सोकाभिभूतो अहोसि दुक्खी दुम्मनो. सो तस्सा सरीरं दोणियं निपज्जापेत्वा तेलकललं पक्खिपापेत्वा हेट्ठामञ्चे ठपापेत्वा निराहारो रोदमानो परिदेवमानो निपज्जि. मातापितरो ¶ अवसेसञातका मित्तामच्चब्राह्मणगहपतिकादयोपि ‘‘मा सोचि, महाराज, अनिच्चा सङ्खारा’’तिआदीनि वदन्ता सञ्ञापेतुं नासक्खिंसु. तस्स विलपन्तस्सेव सत्त दिवसा अतिक्कन्ता. तदा बोधिसत्तो पञ्चाभिञ्ञअट्ठसमापत्तिलाभी तापसो हुत्वा हिमवन्तपदेसे विहरन्तो आलोकं वड्ढेत्वा दिब्बेन चक्खुना जम्बुदीपं ओलोकेन्तो तं राजानं तथा परिदेवमानं दिस्वा ‘‘एतस्स मया अवस्सयेन भवितब्ब’’न्ति इद्धानुभावेन आकासे उप्पतित्वा रञ्ञो उय्याने ओतरित्वा मङ्गलसिलापट्टे कञ्चनपटिमा विय निसीदि.
अथेको पाटलिनगरवासी ब्राह्मणमाणवो उय्यानं गतो बोधिसत्तं दिस्वा वन्दित्वा निसीदि. बोधिसत्तो तेन सद्धिं पटिसन्थारं कत्वा ‘‘किं, माणव, राजा धम्मिको’’ति पुच्छि. ‘‘आम, भन्ते, धम्मिको राजा, भरिया पनस्स कालकता, सो तस्सा सरीरं दोणियं पक्खिपापेत्वा विलपमानो निपन्नो, अज्ज सत्तमो दिवसो, किस्स तुम्हे राजानं एवरूपा दुक्खा न मोचेथ, युत्तं नु खो तुम्हादिसेसु सीलवन्तेसु संविज्जमानेसु रञ्ञो एवरूपं दुक्खं अनुभवितु’’न्ति. ‘‘न खो अहं ¶ , माणव, राजानं जानामि, सचे पन सो आगन्त्वा मं पुच्छेय्य, अहमेवस्स तस्सा निब्बत्तट्ठानं आचिक्खित्वा रञ्ञो सन्तिकेयेव तं कथापेय्य’’न्ति. ‘‘तेन हि, भन्ते, याव राजानं आनेमि, ताव इमेव निसीदथा’’ति माणवो बोधिसत्तस्स पटिञ्ञं गहेत्वा रञ्ञो सन्तिकं गन्त्वा तमत्थं आरोचेत्वा ‘‘तस्स दिब्बचक्खुकस्स सन्तिकं गन्तुं वट्टती’’ति आह.
राजा ‘‘उपरिं किर दट्ठुं लभिस्सामी’’ति तुट्ठमानसो रथं अभिरुहित्वा तत्थ गन्त्वा बोधिसत्तं वन्दित्वा एकमन्तं निसिन्नो – ‘‘सच्चं किर तुम्हे देविया निब्बत्तट्ठानं जानाथा’’ति पुच्छि. ‘‘आम, महाराजा’’ति. ‘‘कत्थ निब्बत्ता’’ति? ‘‘सा खो, महाराज, रूपस्मिंयेव मत्ता पमादमागम्म कल्याणकम्मं अकत्वा इमस्मिंयेव उय्याने गोमयपाणकयोनियं निब्बत्ता’’ति ¶ . ‘‘नाहं सद्दहामी’’ति. ‘‘तेन हि ते दस्सेत्वा कथापेमी’’ति. ‘‘साधु कथापेथा’’ति. बोधिसत्तो अत्तनो आनुभावेन ‘‘उभोपि गोमयपिण्डं वट्टयमाना रञ्ञो पुरतो आगच्छन्तू’’ति तेसं आगमनं अकासि. ते तथेव आगमिंसु. बोधिसत्तो तं दस्सेन्तो ‘‘अयं ते ¶ , महाराज, उपरिदेवी, तं जहित्वा गोमयपाणकस्स पच्छतो पच्छतो गच्छति, पस्सथ न’’न्ति आह. भन्ते ‘‘‘उपरी नाम गोमयपाणकयोनियं निब्बत्तिस्सती’ति न सद्दहामह’’न्ति. ‘‘कथापेमि नं, महाराजा’’ति. ‘‘कथापेथ, भन्ते’’ति.
बोधिसत्तो अत्तनो आनुभावेन तं कथापेन्तो ‘‘उपरी’’ति आह. सा मनुस्सभासाय ‘‘किं, भन्ते’’ति आह. ‘‘त्वं अतीतभवे का नाम अहोसी’’ति? ‘‘भन्ते, अस्सकरञ्ञो अग्गमहेसी उपरी नाम अहोसि’’न्ति. ‘‘किं पन ते इदानि अस्सकराजा पियो, उदाहु गोमयपाणको’’ति? ‘‘भन्ते, सो मय्हं पुरिमजातिया सामिको, तदा अहं इमस्मिं उय्याने तेन सद्धिं रूपसद्दगन्धरसफोट्ठब्बे अनुभवमाना विचरिं. इदानि पन मे भवसङ्खेपगतकालतो पट्ठाय सो किं होति, अहञ्हि इदानि अस्सकराजानं मारेत्वा तस्स गललोहितेन मय्हं सामिकस्स गोमयपाणकस्स पादे मक्खेय्य’’न्ति वत्वा परिसमज्झे मनुस्सभासाय इमा गाथा अवोच –
‘‘अयमस्सकराजेन ¶ , देसो विचरितो मया;
अनुकामय कामेन, पियेन पतिना सह.
‘‘नवेन सुखदुक्खेन, पोराणं अपिधीयति;
तस्मा अस्सकरञ्ञाव, कीटो पियतरो ममा’’ति.
तत्थ अयमस्सकराजेन, देसो विचरितो मयाति अयं रमणीयो उय्यानपदेसो पुब्बे मया अस्सकराजेन सद्धिं विचरितो. अनुकामय कामेनाति अनूति निपातमत्तं, मया तं कामयमानाय तेन मं कामयमानेन ¶ सहाति अत्थो. पियेनाति तस्मिं अत्तभावे पियेन. नवेन सुखदुक्खेन, पोराणं अपिधीयतीति, भन्ते, नवेन हि सुखेन पोराणं सुखं, नवेन च दुक्खेन पोराणं दुक्खं पिधीयति पटिच्छादीयति, एसा लोकस्स धम्मताति दीपेति. तस्मा अस्सकरञ्ञाव, कीटो पियतरो ममाति यस्मा नवेन पोराणं पिधीयति, तस्मा मम अस्सकराजतो सतगुणेन सहस्सगुणेन कीटोव पियतरोति.
तं सुत्वा अस्सकराजा विप्पटिसारी हुत्वा तत्थ ठितोव कुणपं नीहरापेत्वा सीसं न्हत्वा बोधिसत्तं वन्दित्वा नगरं पविसित्वा अञ्ञं अग्गमहेसिं कत्वा धम्मेन रज्जं कारेसि. बोधिसत्तोपि राजानं ओवदित्वा निस्सोकं कत्वा हिमवन्तमेव अगमासि.
सत्था ¶ इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने उक्कण्ठितभिक्खु सोतापत्तिफले पतिट्ठहि. ‘‘तदा उपरी पुराणदुतियिका अहोसि, अस्सकराजा उक्कण्ठितो भिक्खु, माणवो सारिपुत्तो, तापसो पन अहमेव अहोसि’’न्ति.
अस्सकजातकवण्णना सत्तमा.
[२०८] ८. सुसुमारजातकवण्णना
अलं ¶ मेतेहि अम्बेहीति इदं सत्था जेतवने विहरन्तो देवदत्तस्स वधाय परिसक्कनं आरब्भ कथेसि. तदा हि सत्था ‘‘देवदत्तो वधाय परिसक्कती’’ति सुत्वा ‘‘न, भिक्खवे, इदानेव देवदत्तो मय्हं वधाय परिसक्कति, पुब्बेपि परिसक्कियेव, सन्तासमत्तम्पि पन कातुं न सक्खी’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते हिमवन्तपदेसे बोधिसत्तो कपियोनियं निब्बत्तित्वा नागबलो थामसम्पन्नो महासरीरो सोभग्गप्पत्तो हुत्वा गङ्गानिवत्तने अरञ्ञायतने वासं कप्पेसि. तदा गङ्गाय एको सुसुमारो वसि. अथस्स भरिया बोधिसत्तस्स सरीरं दिस्वा ¶ तस्स हदयमंसे दोहळं उप्पादेत्वा सुसुमारं आह – ‘‘अहं सामि, एतस्स कपिराजस्स हदयमंसं खादितुकामा’’ति. ‘‘भद्दे, मयं जलगोचरा, एसो थलगोचरो, किन्ति नं गण्हितुं सक्खिस्सामा’’ति. ‘‘येन केनचि उपायेन गण्ह, सचे न लभिस्सामि, मरिस्सामी’’ति. ‘‘तेन हि मा सोचि, अत्थेको उपायो, खादापेस्सामि तं तस्स हदयमंस’’न्ति सुसुमारिं समस्सासेत्वा बोधिसत्तस्स गङ्गाय पानीयं पिवित्वा गङ्गातीरे निसिन्नकाले सन्तिकं गन्त्वा एवमाह – ‘‘वानरिन्द, इमस्मिं पदेसे कसायफलानि खादन्तो किं त्वं निविट्ठट्ठानेयेव चरसि, पारगङ्गाय अम्बलबुजादीनं मधुरफलानं अन्तो नत्थि, किं ते तत्थ गन्त्वा फलाफलं खादितुं न वट्टती’’ति? ‘‘कुम्भीलराज, गङ्गा महोदका वित्थिण्णा, कथं तत्थ गमिस्सामी’’ति? ‘‘सचे इच्छसि, अहं तं मम पिट्ठिं आरोपेत्वा नेस्सामी’’ति. सो सद्दहित्वा ‘‘साधू’’ति सम्पटिच्छि. ‘‘तेन हि एहि पिट्ठिं मे अभिरूहा’’ति च वुत्ते तं अभिरुहि. सुसुमारो थोकं नेत्वा उदके ओसीदापेसि.
बोधिसत्तो ‘‘सम्म, उदके मं ओसीदापेसि, किं नु खो एत’’न्ति आह. ‘‘नाहं तं धम्मसुधम्मताय गहेत्वा गच्छामि, भरियाय पन मे तव हदयमंसे दोहळो उप्पन्नो, तमहं तव ¶ हदयं खादापेतुकामो’’ति. ‘‘सम्म, कथेन्तेन ते सुन्दरं कतं. सचे हि अम्हाकं उदरे हदयं भवेय्य, साखग्गेसु चरन्तानं चुण्णविचुण्णं भवेय्या’’ति. ‘‘कहं पन तुम्हे ठपेथा’’ति? बोधिसत्तो ¶ अविदूरे एकं उदुम्बरं पक्कफलपिण्डिसञ्छन्नं दस्सेन्तो ‘‘पस्सेतानि अम्हाकं हदयानि एतस्मिं उदुम्बरे ओलम्बन्ती’’ति आह. ‘‘सचे मे हदयं ¶ दस्ससि, अहं तं न मारेस्सामी’’ति. ‘‘तेन हि मं एत्थ नेहि, अहं ते रुक्खे ओलम्बन्तं दस्सामी’’ति. सो तं आदाय तत्थ अगमासि. बोधिसत्तो तस्स पिट्ठितो उप्पतित्वा उदुम्बररुक्खे निसीदित्वा ‘‘सम्म, बाल सुसुमार, ‘इमेसं सत्तानं हदयं नाम रुक्खग्गे होती’ति सञ्ञी अहोसि, बालोसि, अहं तं वञ्चेसिं, तव फलाफलं तवेव होतु, सरीरमेव पन ते महन्तं पञ्ञा पन नत्थी’’ति वत्वा इममत्थं पकासेन्तो इमा गाथा अवोच –
‘‘अलं मेतेहि अम्बेहि, जम्बूहि पनसेहि च;
यानि पारं समुद्दस्स, वरं मय्हं उदुम्बरो.
‘‘महती वत ते बोन्दि, न च पञ्ञा तदूपिका;
सुसुमार वञ्चितो मेसि, गच्छ दानि यथासुख’’न्ति.
तत्थ अलं मेतेहीति यानि तया दीपके निद्दिट्ठानि, एतेहि मय्हं अलं. वरं मय्हं उदुम्बरोति मय्हं अयमेव उदुम्बररुक्खो वरं. बोन्दीति सरीरं. तदूपिकाति पञ्ञा पन ते तदूपिका तस्स सरीरस्स अनुच्छविका नत्थि. गच्छ दानि यथासुखन्ति इदानि यथासुखं गच्छ, नत्थि ते हदयमंसगहणूपायोति अत्थो. सुसुमारो सहस्सं पराजितो विय दुक्खी दुम्मनो पज्झायन्तोव अत्तनो निवासट्ठानमेव गतो.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा सुसुमारो देवदत्तो अहोसि, सुसुमारी चिञ्चमाणविका, कपिराजा पन अहमेव अहोसि’’न्ति.
सुसुमारजातकवण्णना अट्ठमा.
[२०९] ९. कुक्कुटजातकवण्णना
दिट्ठा ¶ ¶ मया वने रुक्खाति इदं सत्था जेतवने विहरन्तो धम्मसेनापतिसारिपुत्तत्थेरस्स सद्धिविहारिकं दहरभिक्खुं आरब्भ कथेसि. सो किर अत्तनो सरीरस्स गुत्तिकम्मे छेको ¶ अहोसि. ‘‘सरीरस्स मे न सुखं भवेय्या’’ति भयेन अतिसीतं अच्चुण्हं परिभोगं न करोति, ‘‘सीतुण्हेहि सरीरं किलमेय्या’’ति भयेन बहि न निक्खमति, अतिकिलिन्नउत्तण्डुलादीनि न भुञ्जति. तस्स सा सरीरगुत्तिकुसलता सङ्घमज्झे पाकटा जाता. भिक्खू धम्मसभायं कथं समुट्ठापेसुं – ‘‘आवुसो, असुको दहरो किर भिक्खु सरीरगुत्तिकम्मे छेको’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, अयं दहरो इदानेव सरीरगुत्तिकम्मे छेको, पुब्बेपि छेकोव अहोसी’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो अरञ्ञायतने रुक्खदेवता अहोसि. अथेको सकुणलुद्दको एकं दीपककुक्कुटमादाय वालरज्जुञ्च यट्ठिञ्च गहेत्वा अरञ्ञे कुक्कुटे बन्धन्तो एकं पलायित्वा अरञ्ञं पविट्ठं पोराणकुक्कुटं बन्धितुं आरभि. सो वालपासे कुसलताय अत्तानं बन्धितुं न देति, उट्ठायुट्ठाय निलीयति. लुद्दको अत्तानं साखापल्लवेहि पटिच्छादेत्वा पुनप्पुनं यट्ठिञ्च पासञ्च ओड्डेति. कुक्कुटो तं लज्जापेतुकामो मानुसिं वाचं निच्छारेत्वा पठमं गाथमाह –
‘‘दिट्ठा मया वने रुक्खा, अस्सकण्णा विभीटका;
न तानि एवं सक्कन्ति, यथा त्वं रुक्ख सक्कसी’’ति.
तस्सत्थो – सम्म लुद्दक, मया इमस्मिं वने जाता बहू अस्सकण्णा च विभीटका च रुक्खा दिट्ठपुब्बा, तानि पन रुक्खानि यथा त्वं सक्कसि सङ्कमसि इतो चितो च विचरसि, एवं न सक्कन्ति न सङ्कमन्ति न विचरन्तीति.
एवं वत्वा च पन सो कुक्कुटो पलायित्वा अञ्ञत्थ अगमासि. तस्स पलायित्वा गतकाले लुद्दको दुतियं गाथमाह –
‘‘पोराणकुक्कुटो ¶ ¶ ¶ अयं, भेत्वा पञ्जरमागतो;
कुसलो वालपासानं, अपक्कमति भासती’’ति.
तत्थ कुसलो वालपासानन्ति वालमयेसु पासेसु कुसलो अत्तानं बन्धितुं अदत्वा अपक्कमति चेव भासति च, भासित्वा च पन पलातोति एवं वत्वा लुद्दको अरञ्ञे चरित्वा यथालद्धमादाय गेहमेव गतो.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा लुद्दको देवदत्तो अहोसि, कुक्कुटो कायगुत्तिकुसलो दहरभिक्खु, तस्स पन कारणस्स पच्चक्खकारिका रुक्खदेवता पन अहमेव अहोसि’’न्ति.
कुक्कुटजातकवण्णना नवमा.
[२१०] १०. कन्दगलकजातकवण्णना
अम्भो को नामयं रुक्खोति इदं सत्था वेळुवने विहरन्तो सुगतालयं आरब्भ कथेसि. तदा हि सत्था ‘‘देवदत्तो सुगतालयं अकासी’’ति सुत्वा ‘‘न, भिक्खवे, इदानेव देवदत्तो मय्हं अनुकिरियं करोन्तो विनासं पत्तो, पुब्बेपि पापुणियेवा’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो हिमवन्तपदेसे रुक्खकोट्टकसकुणयोनियं निब्बत्ति, ‘‘खदिरवनियो’’तिस्स नामं अहोसि. सो खदिरवनेयेव गोचरं गण्हि, तस्सेको कन्दगलको नाम सहायो अहोसि, सो सिम्बलिपालिभद्दकवने गोचरं गण्हाति. सो एकदिवसं खदिरवनियस्स सन्तिकं अगमासि. खदिरवनियो ‘‘सहायो मे आगतो’’ति कन्दगलकं गहेत्वा खदिरवनं पविसित्वा खदिरखन्धं तुण्डेन पहरित्वा रुक्खतो पाणके नीहरित्वा अदासि. कन्दगलको दिन्ने दिन्ने मधुरपूवे विय छिन्दित्वा छिन्दित्वा खादि. तस्स खादन्तस्सेव मानो उप्पज्जि – ‘‘अयम्पि ¶ रुक्खकोट्टकयोनियं निब्बत्तो, अहम्पि, किं मे एतेन दिन्नगोचरेन, सयमेव खदिरवने गोचरं ¶ गण्हिस्सामी’’ति. सो खदिरवनियं आह – ‘‘सम्म, मा त्वं दुक्खं अनुभवि, अहमेव खदिरवने गोचरं गण्हिस्सामी’’ति.
अथ ¶ नं सो ‘‘हन्द त्वं सम्म, सिम्बलिपालिभद्दकादिवने निस्सारे गोचरग्गहणकुले जातो, खदिरा नाम जातसारा थद्धा, मा ते एतं रुच्ची’’ति आह. कन्दगलको ‘‘किं दानाहं न रुक्खकोट्टकयोनियं निब्बत्तो’’ति तस्स वचनं अनादियित्वा वेगेन गन्त्वा खदिररुक्खं तुण्डेन पहरि. तावदेवस्स तुण्डं भिज्जि, अक्खीनि निक्खमनाकारप्पत्तानि जातानि, सीसं फलितं. सो खन्धे पतिट्ठातुं असक्कोन्तो भूमियं पतित्वा पठमं गाथमाह –
‘‘अम्भो को नामयं रुक्खो, सिन्नपत्तो सकण्टको;
यत्थ एकप्पहारेन, उत्तमङ्गं विभिज्जित’’न्ति.
तत्थ अम्भो को नामयं रुक्खोति, भो खदिरवनिय, को नाम अयं रुक्खो. ‘‘को नाम सो’’तिपि पाठो. सिन्नपत्तोति सुखुमपत्तो. यत्थ एकप्पहारेनाति यस्मिं रुक्खे एकेनेव पहारेन. उत्तमङ्गं विभिज्जितन्ति सीसं भिन्नं, न केवलञ्च सीसं, तुण्डम्पि भिन्नं. सो वेदनाप्पत्तताय खदिररुक्खं ‘‘किं रुक्खो नामेसो’’ति जानितुं असक्कोन्तो वेदनाप्पत्तो हुत्वा इमाय गाथाय विप्पलपि.
तं वचनं सुत्वा खदिरवनियो दुतियं गाथमाह –
‘‘अचारि वतायं वितुदं वनानि, कट्ठङ्गरुक्खेसु असारकेसु;
अथासदा खदिरं जातसारं, यत्थब्भिदा गरुळो उत्तमङ्ग’’न्ति.
तत्थ ¶ अचारि वतायन्ति अचरि वत अयं. वितुदं वनानीति निस्सारसिम्बलिपालिभद्दकवनानि वितुदन्तो विज्झन्तो. कट्ठङ्गरुक्खेसूति वनकट्ठकोट्ठासेसु रुक्खेसु. असारकेसूति निस्सारेसु पालिभद्दकसिम्बलिआदीसु. अथासदा खदिरं जातसारन्ति अथ पोतककालतो पट्ठाय जातसारं खदिरं सम्पापुणि. यत्थब्भिदा गरुळो उत्तमङ्गन्ति यत्थब्भिदाति यस्मिं खदिरे अभिन्दि पदालयि. गरुळोति सकुणो. सब्बसकुणानञ्हेतं सगारवसप्पतिस्स वचनं.
इति ¶ नं खदिरवनियो वत्वा ‘‘भो कन्दगलक, यत्थ त्वं उत्तमङ्गं अभिन्दि, खदिरो नामेसो साररुक्खो’’ति आह. सो तत्थेव जीवितक्खयं पापुणि.
सत्था ¶ इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा कन्दगलको देवदत्तो अहोसि, खदिरवनियो पन अहमेव अहोसि’’न्ति.
कन्दगलकजातकवण्णना दसमा.
नतंदळ्हवग्गो छट्ठो.
तस्सुद्दानं –
बन्धनागारं केळिसीलं, खण्डं वीरकगङ्गेय्यं;
कुरुङ्गमस्सकञ्चेव, सुसुमारञ्च कुक्कुटं;
कन्दगलकन्ति ते दस.
७. बीरणथम्भवग्गो
[२११] १. सोमदत्तजातकवण्णना
अकासि ¶ योग्गन्ति इदं सत्था जेतवने विहरन्तो लाळुदायित्थेरं आरब्भ कथेसि. सो हि द्विन्नं तिण्णं जनानं अन्तरे एकवचनम्पि सम्पादेत्वा कथेसुं न सक्कोति, सारज्जबहुलो ‘‘अञ्ञं कथेस्सामी’’ति अञ्ञमेव कथेसि. तस्स तं पवत्तिं भिक्खू धम्मसभायं कथेन्ता निसीदिंसु. सत्था आगन्त्वा ‘‘काय नुत्थ ¶ , भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, लाळुदायी इदानेव सारज्जबहुलो, पुब्बेपि सारज्जबहुलोयेवा’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो कासिरट्ठे अञ्ञतरस्मिं ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो तक्कसिलायं सिप्पं उग्गण्हित्वा पुन गेहं आगन्त्वा मातापितूनं दुग्गतभावं ञत्वा ‘‘परिहीनकुलतो सेट्ठिकुलं पतिट्ठपेस्सामी’’ति मातापितरो आपुच्छित्वा ¶ बाराणसिं गन्त्वा राजानं उपट्ठासि. सो रञ्ञा पियो अहोसि मनापो. अथस्स पितुनो ‘‘द्वीहियेव गोणेहि कसिं कत्वा जीविकं कप्पेन्तस्स एको गोणो मतो. सो बोधिसत्तं उपसङ्कमित्वा ‘‘तात, एको गोणो मतो, कसिकम्मं न पवत्तति, राजानं एकं गोणं याचाही’’ति आह. ‘‘तात, नचिरस्सेव मे राजा दिट्ठो, इदानेव गोणं याचितुं न युत्तं, तुम्हे याचथा’’ति. ‘‘तात, त्वं मय्हं सारज्जबहुलभावं न जानासि, अहञ्हि द्विन्नं तिण्णं सम्मुखे कथं सम्पादेतुं न सक्कोमि. सचे अहं रञ्ञो सन्तिकं गोणं याचितुं गमिस्सामि, इमम्पि दत्वा आगमिस्सामी’’ति. ‘‘तात, यं होति, तं होतु, न सक्का मया राजानं याचितुं, अपिच खो पनाहं तुम्हे योग्गं कारेस्सामी’’ति. ‘‘तेन हि साधु मं योग्गं कारेही’’ति.
बोधिसत्तो पितरं आदाय बीरणत्थम्भकसुसानं गन्त्वा तत्थ तत्थ तिणकलापे बन्धित्वा ‘‘अयं राजा, अयं उपराजा, अयं सेनापती’’ति नामानि कत्वा पटिपाटिया पितु दस्सेत्वा ‘‘तात, त्वं रञ्ञो सन्तिकं गन्त्वा ‘जयतु, महाराजा’ति एवं इमं गाथं वत्वा गोणं याचेय्यासी’’ति गाथं उग्गण्हापेसि –
‘‘द्वे ¶ मे गोणा महाराज, येहि खेत्तं कसामसे;
तेसु एको मतो देव, दुतियं देहि खत्तिया’’ति.
ब्राह्मणो ¶ एकेन संवच्छरेन इमं गाथं पगुणं कत्वा बोधिसत्तं आह – ‘‘तात, सोमदत्त, गाथा मे पगुणा जाता, इदानि अहं यस्स कस्सचि सन्तिके वत्तुं सक्कोमि, मं रञ्ञो सन्तिकं नेही’’ति. सो ‘‘साधु, ताता’’ति तथारूपं पण्णाकारं गाहापेत्वा पितरं रञ्ञो सन्तिकं नेसि. ब्राह्मणो ‘‘जयतु, महाराजा’’ति वत्वा पण्णाकारं अदासि. राजा ‘‘अयं ते सोमदत्त ब्राह्मणो किं होती’’ति आह. ‘‘पिता मे, महाराजा’’ति. ‘‘केनट्ठेनागतो’’ति? तस्मिं खणे ब्राह्मणो गोणयाचनत्थाय गाथं वदन्तो –
‘‘द्वे मे गोणा महाराज, येहि खेत्तं कसामसे;
तेसु एको मतो देव, दुतियं गण्ह खत्तिया’’ति. – आह;
राजा ब्राह्मणेन विरज्झित्वा कथितभावं ञत्वा सितं कत्वा ‘‘सोमदत्त, तुम्हाकं गेहे बहू मञ्ञे गोणा’’ति आह. ‘‘तुम्हेहि दिन्ना ¶ भविस्सन्ति, महाराजा’’ति. राजा बोधिसत्तस्स तुस्सित्वा ब्राह्मणस्स सोळस गोणे अलङ्कारभण्डके निवासनगामञ्चस्स ब्रह्मदेय्यं दत्वा महन्तेन यसेन ब्राह्मणं उय्योजेसि. ब्राह्मणो सब्बसेतसिन्धवयुत्तं रथं अभिरुय्ह महन्तेन परिवारेन गामं अगमासि. बोधिसत्तो पितरा सद्धिं रथे निसीदित्वा गच्छन्तो ‘‘तात, अहं तुम्हे सकलसंवच्छरं योग्गं कारेसिं, सन्निट्ठानकाले पन तुम्हाकं गोणं रञ्ञो अदत्था’’ति वत्वा पठमं गाथमाह –
‘‘अकासि योग्गं धुवमप्पमत्तो, संवच्छरं बीरणथम्भकस्मिं;
ब्याकासि सञ्ञं परिसं विगय्ह, न निय्यमो तायति अप्पपञ्ञ’’न्ति.
तत्थ अकासि योग्गं धुवमप्पमत्तो, संवच्छरं बीरणथम्भकस्मिन्ति, तात, त्वं निच्चं अप्पमत्तो बीरणत्थम्भमये सुसाने योग्गं अकासि ¶ . ब्याकासि सञ्ञं परिसं विगय्हाति अथ च पन परिसं विगाहित्वा तं सञ्ञं विअकासि विकारं आपादेसि, परिवत्तेसीति अत्थो. न निय्यमो तायति अप्पपञ्ञन्ति अप्पहञ्ञं नाम पुग्गलं निय्यमो योग्गाचिण्णं चरणं न तायति न रक्खतीति.
अथस्स ¶ वचनं सुत्वा ब्राह्मणो दुतियं गाथमाह –
‘‘द्वयं याचनको तात, सोमदत्त निगच्छति;
अलाभं धनलाभं वा, एवंधम्मा हि याचना’’ति.
तत्थ एवंधम्मा हि याचनाति याचना हि एवंसभावाति.
सत्था ‘‘न, भिक्खवे, लाळुदायी इदानेव सारज्जबहुलो, पुब्बेपि सारज्जबहुलोयेवा’’ति वत्वा इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा राजा आनन्दो, सोमदत्तस्स पिता लाळुदायी अहोसि, सोमदत्तो पन अहमेव अहोसि’’न्ति.
सोमदत्तजातकवण्णना पठमा.
[२१२] २. उच्छिट्ठभत्तजातकवण्णना
अञ्ञो ¶ उपरिमो वण्णोति इदं सत्था जेतवने विहरन्तो पुराणदुतियिकापलोभनं आरब्भ कथेसि. सो हि भिक्खु सत्थारा ‘‘सच्चं किर, त्वं भिक्खु, उक्कण्ठितोसी’’ति पुट्ठो ‘‘सच्च’’न्ति वत्वा ‘‘को तं उक्कण्ठापेसी’’ति वुत्ते ‘‘पुराणदुतियिका’’ति आह. अथ नं सत्था ‘‘भिक्खु अयं ते इत्थी अनत्थकारिका, पुब्बेपि अत्तनो जारस्स उच्छिट्ठकं भोजेसी’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो एकस्मिं ठाने भिक्खं चरित्वा जीविककप्पके कपणे नटककुले निब्बत्तित्वा वयप्पत्तो दुग्गतो दुरूपको हुत्वा भिक्खं चरित्वा जीविकं कप्पेसि. तदा कासिरट्ठे एकस्मिं गामके एकस्स ब्राह्मणस्स ब्राह्मणी दुस्सीला पापधम्मा अतिचारं चरति. अथेकदिवसं ब्राह्मणे केनचिदेव करणीयेन ¶ बहि गते तस्सा जारो तं खणं ओलोकेत्वा तं गेहं पाविसि. सा तेन सद्धिं अतिचरित्वा ‘‘मुहुत्तं अच्छ, भुञ्जित्वाव गमिस्ससी’’ति भत्तं सम्पादेत्वा सूपब्यञ्जनसम्पन्नं उण्हभत्तं वड्ढेत्वा ‘‘त्वं भुञ्जा’’ति तस्स दत्वा सयं ब्राह्मणस्स आगमनं ओलोकयमाना द्वारे अट्ठासि. बोधिसत्तो ब्राह्मणिया जारस्स भुञ्जनट्ठाने पिण्डं पच्चासीसन्तो अट्ठासि.
तस्मिं ¶ खणे ब्राह्मणो गेहाभिमुखो आगच्छति. ब्राह्मणी तं आगच्छन्तं दिस्वा वेगेन पविसित्वा ‘‘उट्ठेहि, ब्राह्मणो आगच्छती’’ति जारं कोट्ठे ओतारेत्वा ब्राह्मणस्स पविसित्वा निसिन्नकाले फलकं उपनेत्वा हत्थधोवनं दत्वा इतरेन भुत्तावसिट्ठस्स सीतभत्तस्स उपरि उण्हभत्तं वड्ढेत्वा ब्राह्मणस्स अदासि. सो भत्ते हत्थं ओतारेत्वा उपरि उण्हं हेट्ठा च भत्तं सीतलं दिस्वा चिन्तेसि – ‘‘इमिना अञ्ञस्स भुत्ताधिकेन उच्छिट्ठभत्तेन भवितब्ब’’न्ति. सो ब्राह्मणिं पुच्छन्तो पठमं गाथमाह –
‘‘अञ्ञो उपरिमो वण्णो, अञ्ञो वण्णो च हेट्ठिमो;
ब्राह्मणी त्वेव पुच्छामि, किं हेट्ठा किञ्च उप्परी’’ति.
तत्थ वण्णोति आकारो. अयञ्हि उपरिमस्स उण्हभावं हेट्ठिमस्स च सीतभावं पुच्छन्तो एवमाह. किं हेट्ठा किञ्च उप्परीति वुड्ढितभत्तेन ¶ नाम उपरि सीतलेन, हेट्ठा उण्हेन भवितब्बं, इदञ्च पन न तादिसं, तेन तं पुच्छामि – ‘‘केन कारणेन उपरि भत्तं उण्हं, हेट्ठिमं सीतल’’न्ति.
ब्राह्मणी अत्तना कतकम्मस्स उत्तानभावभयेन ब्राह्मणे पुनप्पुनं कथेन्तेपि तुण्हीयेव अहोसि. तस्मिं खणे नटपुत्तस्स एतदहोसि – ‘‘कोट्ठे निसीदापितपापपुरिसेन जारेन भवितब्बं, इमिना गेहस्सामिकेन, ब्राह्मणी पन अत्तना कतकम्मस्स पाकटभावभयेन किञ्चि न कथेति, हन्दाहं इमिस्सा कतकम्मं पकासेत्वा जारस्स कोट्ठके निसीदापितभावं ब्राह्मणस्स कथेमी’’ति. सो ब्राह्मणस्स गेहा निक्खन्तकालतो ¶ पट्ठाय इतरस्स गेहपवेसनं अतिचरणं अग्गभत्तभुञ्जनं ब्राह्मणिया द्वारे ठत्वा मग्गं ओलोकनं इतरस्स कोट्ठे ओतारितभावन्ति सब्बं तं पवत्तिं आचिक्खित्वा दुतियं गाथमाह –
‘‘अहं नटोस्मि भद्दन्ते, भिक्खकोस्मि इधागतो;
अयञ्हि कोट्ठमोतिण्णो, अयं सो यं गवेससी’’ति.
तत्थ अहं नटोस्मि, भद्दन्तेति, सामि, अहं नटजातिको. भिक्खकोस्मि इधागतोति स्वाहं इमं ठानं भिक्खको भिक्खं परियेसमानो आगतोस्मि. अयञ्हि कोट्ठमोतिण्णोति अयं पन एतिस्सा जारो इमं भत्तं भुञ्जन्तो तव भयेन कोट्ठं ओतिण्णो. अयं सो यं गवेससीति यं त्वं कस्स नु खो इमिना उच्छिट्ठकेन भवितब्बन्ति गवेससि, अयं सो. चूळाय ¶ नं गहेत्वा कोट्ठा नीहरित्वा यथा न पुनेवरूपं पापं करोति, तथा अस्स सतिं जनेहीति वत्वा पक्कामि. ब्राह्मणो उभोपि ते यथा नं न पुनेवरूपं पापं करोन्ति, तज्जनपोथनेहि तथा सिक्खापेत्वा यथाकम्मं गतो.
सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने उक्कण्ठितो भिक्खु सोतापत्तिफले पतिट्ठहि. ‘‘तदा ब्राह्मणी पुराणदुतियिका अहोसि, ब्राह्मणो उक्कण्ठितो भिक्खु, नटपुत्तो पन अहमेव अहोसि’’न्ति.
उच्छिट्ठभत्तजातकवण्णना दुतिया.
[२१३] ३. भरुजातकवण्णना
इसीनमन्तरं ¶ कत्वाति इदं सत्था जेतवने विहरन्तो कोसलराजानं आरब्भ कथेसि. भगवतो हि भिक्खुसङ्घस्स च लाभसक्कारो महा अहोसि. यथाह –
‘‘तेन खो पन समयेन भगवा सक्कतो होति गरुकतो मानितो पूजितो अपचितो लाभी चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानं. भिक्खुसङ्घोपि खो सक्कतो होति…पे… परिक्खारानं. अञ्ञतित्थिया पन परिब्बाजका असक्कता होन्ति…पे… परिक्खारान’’न्ति (उदा. १४).
ते एवं परिहीनलाभसक्कारा अहोरत्तं गुळ्हसन्निपातं कत्वा मन्तयन्ति ‘‘समणस्स गोतमस्स उप्पन्नकालतो पट्ठाय मयं हतलाभसक्कारा जाता ¶ , समणो गोतमो लाभग्गयसग्गप्पत्तो जातो, केन नु खो कारणेनस्स एसा सम्पत्ती’’ति. तत्रेके एवमाहंसु – ‘‘समणो गोतमो सकलजम्बुदीपस्स उत्तमट्ठाने भूमिसीसे वसति. तेनस्स लाभसक्कारो उप्पज्जती’’ति, सेसा ‘‘अत्थेतं कारणं, मयम्पि जेतवनपिट्ठे तित्थियारामं कारेमु, एवं लाभिनो भविस्सामा’’ति आहंसु. ते सब्बेपि ‘‘एवमेत’’न्ति सन्निट्ठानं कत्वा ‘‘सचेपि मयं रञ्ञो अनारोचेत्वा आरामं कारेस्साम, भिक्खू वारेस्सन्ति, लञ्जं लभित्वा अभिज्जनको नाम नत्थि, तस्मा रञ्ञो लञ्जं दत्वा आरामट्ठानं गण्हिस्सामा’’ति सम्मन्तेत्वा उपट्ठाके याचित्वा रञ्ञो सतसहस्सं दत्वा ‘‘महाराज, मयं जेतवनपिट्ठियं तित्थियारामं करिस्साम, सचे ¶ भिक्खू ‘कातुं न दस्सामा’ति तुम्हाकं आरोचेन्ति, नेसं पटिवचनं न दातब्ब’’न्ति आहंसु. राजा लञ्जलोभेन ‘‘साधू’’ति सम्पटिच्छि.
तित्थिया राजानं सङ्गण्हित्वा वड्ढकिं पक्कोसापेत्वा कम्मं पट्ठपेसुं, महासद्दो अहोसि. सत्था ‘‘के पनेते, आनन्द, उच्चासद्दमहासद्दा’’ति पुच्छि. ‘‘अञ्ञतित्थिया, भन्ते, जेतवनपिट्ठियं तित्थियारामं कारेन्ति, तत्थेसो सद्दो’’ति. ‘‘आनन्द, नेतं ठानं तित्थियारामस्स अनुच्छविकं, तित्थिया उच्चासद्दकामा, न सक्का तेहि सद्धिं ¶ वसितु’’न्ति वत्वा भिक्खुसङ्घं सन्निपातेत्वा ‘‘गच्छथ, भिक्खवे, रञ्ञो आचिक्खित्वा तित्थियारामकरणं निवारेथा’’ति आह. भिक्खुसङ्घो गन्त्वा रञ्ञो निवेसनद्वारे अट्ठासि. राजा सङ्घस्स आगतभावं सुत्वापि ‘‘तित्थियारामं निस्साय आगता भविस्सन्ती’’ति लञ्जस्स गहितत्ता ‘‘राजा गेहे नत्थी’’ति वदापेसि. भिक्खू गन्त्वा सत्थु आरोचेसुं. सत्था ‘‘लञ्जं निस्साय एवं करोती’’ति द्वे अग्गसावके पेसेसि. राजा तेसम्पि आगतभावं सुत्वा तथेव वदापेसि. तेपि आगन्त्वा सत्थु आराचेसुं. सत्था ‘‘न इदानि, सारिपुत्त, राजा गेहे निसीदितुं लभिस्सति, बहि निक्खमिस्सती’’ति पुनदिवसे पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय पञ्चहि भिक्खुसतेहि सद्धिं रञ्ञो निवेसनद्वारं अगमासि. राजा सुत्वा पासादा ओतरित्वा पत्तं गहेत्वा सत्थारं पवेसेत्वा बुद्धप्पमुखस्स सङ्घस्स यागुखज्जकं दत्वा सत्थारं वन्दित्वा एकमन्तं निसीदि. सत्था रञ्ञो एकं परियायधम्मदेसनं आरभन्तो ‘‘महाराज, पोराणकराजानो लञ्जं गहेत्वा सीलवन्ते अञ्ञमञ्ञं कलहं कारेत्वा अत्तनो रट्ठस्स अस्सामिनो हुत्वा महाविनासं पापुणिंसू’’ति वत्वा तेन याचितो अतीतं आहरि.
अतीते ¶ भरुरट्ठे भरुराजा नाम रज्जं कारेसि. तदा बोधिसत्तो पञ्चाभिञ्ञो अट्ठसमापत्तिलाभी गणसत्था तापसो हुत्वा हिमवन्तपदेसे चिरं वसित्वा लोणम्बिलसेवनत्थाय पञ्चसततापसपरिवुतो हिमवन्ता ओतरित्वा अनुपुब्बेन भरुनगरं पत्वा तत्थ पिण्डाय चरित्वा नगरा निक्खमित्वा उत्तरद्वारे साखाविटपसम्पन्नस्स वटरुक्खस्स मूले निसीदित्वा भत्तकिच्चं कत्वा तत्थेव रुक्खमूले वासं कप्पेसि. एवं तस्मिं इसिगणे तत्थ वसन्ते अड्ढमासच्चयेन अञ्ञो गणसत्था पञ्चसतपरिवारो आगन्त्वा नगरे भिक्खाय चरित्वा नगरा निक्खमित्वा दक्खिणद्वारे तादिसस्सेव वटरुक्खस्स मूले निसीदित्वा भत्तकिच्चं कत्वा तत्थ रुक्खमूले वासं कप्पेसि. इति ते द्वेपि इसिगणा तत्थ यथाभिरन्तं विहरित्वा हिमवन्तमेव अगमंसु.
तेसं ¶ गतकाले दक्खिणद्वारे वटरुक्खो सुक्खो. पुनवारे तेसु आगच्छन्तेसु दक्खिणद्वारे वटरुक्खवासिनो पठमतरं आगन्त्वा अत्तनो वटरुक्खस्स ¶ सुक्खभावं ञत्वा भिक्खाय चरित्वा नगरा निक्खमित्वा उत्तरद्वारे वटरुक्खमूलं गन्त्वा भत्तकिच्चं कत्वा तत्थ वासं कप्पेसुं. इतरे पन इसयो पच्छा आगन्त्वा नगरे भिक्खाय चरित्वा अत्तनो रुक्खमूलमेव गन्त्वा भत्तकिच्चं कत्वा वासं कप्पेसुं. ते ‘‘न सो तुम्हाकं रुक्खो, अम्हाकं रुक्खो’’ति रुक्खं निस्साय अञ्ञमञ्ञं कलहं करिंसु, कलहो महा अहोसि. एके ‘‘अम्हाकं पठमं वसितट्ठानं तुम्हे न लभिस्सथा’’ति वदन्ति. एके ‘‘मयं इमस्मिं वारे पठमतरं इधागता, तुम्हे न लभिस्सथा’’ति वदन्ति. इति ते ‘‘मयं सामिनो, मयं सामिनो’’ति कलहं करोन्ता रुक्खमूलस्सत्थाय राजकुलं अगमंसु. राजा पठमं वुत्थइसिगणञ्ञेव सामिकं अकासि ¶ . इतरे ‘‘न दानि मयं इमेहि पराजिताति अत्तानं वदापेस्सामा’’ति दिब्बचक्खुना ओलोकेत्वा एकं चक्कवत्तिपरिभोगं रथपञ्जरं दिस्वा आहरित्वा रञ्ञो लञ्जं दत्वा ‘‘महाराज, अम्हेपि सामिके करोही’’ति आहंसु.
राजा लञ्जं गहेत्वा ‘‘द्वेपि गणा वसन्तू’’ति द्वेपि सामिके अकासि. इतरे इसयो तस्स रथपञ्जरस्स रथचक्कानि नीहरित्वा लञ्जं दत्वा ‘‘महाराज, अम्हेयेव सामिके करोही’’ति आहंसु. राजा तथा अकासि. इसिगणा ‘‘अम्हेहि वत्थुकामे च किलेसकामे च पहाय पब्बजितेहि रुक्खमूलस्स कारणा कलहं करोन्तेहि लञ्जं ददन्तेहि अयुत्तं कत’’न्ति विप्पटिसारिनो हुत्वा वेगेन पलायित्वा हिमवन्तमेव अगमंसु. सकलभरुरट्ठवासिनो देवता एकतो हुत्वा ‘‘सीलवन्ते कलहं करोन्तेन रञ्ञा अयुत्तं कत’’न्ति भरुरञ्ञो कुज्झित्वा तियोजनसतिकं भरुरट्ठं समुद्दं उब्बत्तेत्वा अरट्ठमकंसु. इति एकं भरुराजानं निस्साय सकलरट्ठवासिनोपि विनासं पत्ताति.
सत्था इमं अतीतं आहरित्वा अभिसम्बुद्धो हुत्वा इमा गाथा अवोच –
‘‘इसीनमन्तरं कत्वा, भरुराजाति मे सुतं;
उच्छिन्नो सह रट्ठेहि, स राजा विभवङ्गतो.
‘‘तस्मा हि छन्दागमनं, नप्पसंसन्ति पण्डिता;
अदुट्ठचित्तो भासेय्य, गिरं सच्चुपसंहित’’न्ति.
तत्थ ¶ ¶ अन्तरं कत्वाति छन्दागतिवसेन विवरं कत्वा. भरुराजाति भरुरट्ठे राजा. इति मे सुतन्ति इति मया पुब्बे एतं सुतं. तस्मा हि छन्दागमनन्ति यस्मा हि छन्दागमनं गन्त्वा भरुराजा सह रट्ठेन उच्छिन्नो, तस्मा छन्दागमनं पण्डिता नप्पसंसन्ति. अदुट्ठचित्तोति किलेसेहि अदूसितचित्तो हुत्वा. भासेय्य गिरं सच्चुपसंहितन्ति सभावनिस्सितं ¶ अत्थनिस्सितं कारणनिस्सितमेव गिरं भासेय्य. ये हि तत्थ भरुरञ्ञो लञ्जं गण्हन्तस्स अयुत्तं एतन्ति पटिक्कोसन्ता सच्चुपसंहितं गिरं भासिंसु, तेसं ठितट्ठानं नाळिकेरदीपे अज्जापि दीपकसहस्सं पञ्ञायतीति.
सत्था इमं धम्मदेसनं आहरित्वा ‘‘महाराज, छन्दवसिकेन नाम न भवितब्बं, द्वे पब्बजितगणे कलहं कारेतुं न वट्टती’’ति वत्वा जातकं समोधानेसि – ‘‘अहं तेन समयेन जेट्ठकइसि अहोसि’’न्ति, राजा तथागतस्स भत्तकिच्चं कत्वा गतकाले मनुस्से पेसेत्वा तित्थियारामं विद्धंसापेसि, तित्थिया अप्पतिट्ठा अहेसुं.
भरुजातकवण्णना ततिया.
[२१४] ४. पुण्णनदीजातकवण्णना
पुण्णं नदिन्ति इदं सत्था जेतवने विहरन्तो पञ्ञापारमिं आरब्भ कथेसि. एकस्मिञ्हि दिवसे धम्मसभायं भिक्खू तथागतस्स पञ्ञं आरब्भ कथं समुट्ठापेसुं – ‘‘आवुसो, सम्मासम्बुद्धो महापञ्ञो पुथुपञ्ञो हासपञ्ञो जवनपञ्ञो तिक्खपञ्ञो गम्भीरपञ्ञो निब्बेधिकपञ्ञो उपायपञ्ञाय समन्नागतो’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपि तथागतो पञ्ञवा उपायकुसलोयेवा’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो पुरोहितकुले निब्बत्तित्वा वयप्पत्तो तक्कसिलायं सब्बसिप्पानि उग्गण्हित्वा पितु अच्चयेन पुरोहितट्ठानं लभित्वा बाराणसिरञ्ञो अत्थधम्मानुसासको ¶ अहोसि. अपरभागे राजा परिभेदकानं कथं गहेत्वा बोधिसत्तस्स कुद्धो ‘‘मा मम सन्तिके वसी’’ति बोधिसत्तं बाराणसितो पब्बाजेसि. बोधिसत्तो पुत्तदारं गहेत्वा एकस्मिं कासिकगामके वासं कप्पेसि. अपरभागे राजा तस्स गुणं सरित्वा ‘‘मय्हं कञ्चि पेसेत्वा आचरियं पक्कोसितुं न युत्तं, एकं पन गाथं बन्धित्वा पण्णं ¶ ¶ लिखित्वा काकमंसं पचापेत्वा पण्णञ्च मंसञ्च सेतवत्थेन पलिवेठेत्वा राजमुद्दिकाय लञ्छेत्वा पेसेस्सामि. यदि पण्डितो भविस्सति, पण्णं वाचेत्वा काकमंसभावं ञत्वा आगमिस्सति, नो चे, नागमिस्सती’’ति ‘‘पुण्णं नदि’’न्ति इमं गाथं पण्णे लिखि –
‘‘पुण्णं नदिं येन च पेय्यमाहु, जातं यवं येन च गुय्हमाहु;
दूरं गतं येन च अव्हयन्ति, सो त्यागतो हन्द च भुञ्ज ब्राह्मणा’’ति.
तत्थ पुण्णं नदिं येन च पेय्यमाहूति काकपेय्या नदीहि वदन्ता येन पुण्णं नदिं काकपेय्यमाहु, न हि अपुण्णा नदी ‘‘काकपेय्या’’ति वुच्चति. यदापि नदीतीरे ठत्वा गीवं पसारेत्वा काकेन पातुं सक्का होति, तदा नं ‘‘काकपेय्या’’ति वदन्ति. जातं यवं येन च गुय्हमाहूति यवन्ति देसनासीसमत्तं, इध पन सब्बम्पि जातं उग्गतं सम्पन्नतरुणसस्सं अधिप्पेतं. तञ्हि यदा अन्तो पविट्ठकाकं पटिच्छादेतुं सक्कोति, तदा गुय्हतीति गुय्हं. किं गुय्हति? काकं. इति काकस्स गुय्हं काकगुय्हन्ति तं वदमाना काकेन गुय्हवचनस्स कारणभूतेन ‘‘गुय्ह’’न्ति वदन्ति. तेन वुत्तं ‘‘येन च गुय्हमाहू’’ति. दूरं गतं येन च अव्हयन्तीति दूरं गतं विप्पवुत्थं पियपुग्गलं यं आगन्त्वा निसिन्नं दिस्वा सचे इत्थन्नामो आगच्छति, वस्स काकाति वा वस्सन्तञ्ञेव वा सुत्वा ‘‘यथा काको वस्सति, इत्थन्नामो आगमिस्सती’’ति एवं वदन्ता येन च अव्हयन्ति कथेन्ति मन्तेन्ति, उदाहरन्तीति अत्थो. सो त्यागतोति सो ते आनीतो. हन्द च भुञ्ज, ब्राह्मणाति गण्ह, ब्राह्मण, भुञ्जस्सु नं, खाद इदं काकमंसन्ति अत्थो.
इति ¶ राजा इमं गाथं पण्णे लिखित्वा बोधिसत्तस्स पेसेसि. सो पण्णं वाचेत्वा ‘‘राजा मं दट्ठुकामो’’ति ञत्वा दुतियं गाथमाह –
‘‘यतो ¶ मं सरती राजा, वायसम्पि पहेतवे;
हंसा कोञ्चा मयूरा च, असतीयेव पापिया’’ति.
तत्थ यतो मं सरती राजा, वायसम्पि पहेतवेति यदा राजा वायसमंसं लभित्वा तम्पि पहेतुं मं सरति. हंसा कोञ्चा मयूरा चाति यदा पनस्स एते हंसादयो उपनीता भविस्सन्ति, एकानि हंसमंसादीनि लच्छति, तदा मं कस्मा न सरिस्सतीति अत्थो? अट्ठकथायं ¶ पन ‘‘हंसकोञ्चमयूरान’’न्ति पाठो. सो सुन्दरतरा, इमेसं हंसादीनं मंसं लभित्वा कस्मा मं न सरिस्सति, सरिस्सतियेवाति अत्थो. असतीयेव पापियाति यं वा तं वा लभित्वा सरणं नाम सुन्दरं, लोकस्मिं पन असतियेव पापिया, असतिकरणंयेव हीनं लामकं, तञ्च अम्हाकं रञ्ञो नत्थि. सरति मं राजा, आगमनं मे पच्चासीसति, तस्मा गमिस्सामीति यानं योजापेत्वा गन्त्वा राजानं पस्सि, राजा तुस्सित्वा पुरोहितट्ठानेयेव पतिट्ठापेसि.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा राजा आनन्दो अहोसि, पुरोहितो पन अहमेव अहोसि’’न्ति.
पुण्णनदीजातकवण्णना चतुत्था.
[२१५] ५. कच्छपजातकवण्णना
अवधी वत अत्तानन्ति इदं सत्था जेतवने विहरन्तो कोकालिकं आरब्भ कथेसि. वत्थु महातक्कारिजातके (जा. १.१३.१०४ आदयो) आवि-भविस्सति. तदा पन सत्था ‘‘न, भिक्खवे, कोकालिको इदानेव वाचाय हतो, पुब्बेपि वाचाय हतोयेवा’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो अमच्चकुले निब्बत्तित्वा वयप्पत्तो तस्स अत्थधम्मानुसासको अहोसि. सो पन राजा बहुभाणी अहोसि, तस्मिं कथेन्ते अञ्ञेसं ¶ वचनस्स ओकासो नाम नत्थि. बोधिसत्तो ¶ तस्स तं बहुभाणितं वारेतुकामो एकं उपायं उपधारेन्तो विचरति. तस्मिञ्च काले हिमवन्तपदेसे एकस्मिं सरे कच्छपो वसति, द्वे हंसपोतका गोचराय चरन्ता तेन सद्धिं विस्सासं अकंसु. ते दळ्हविस्सासिका हुत्वा एकदिवसं कच्छपं आहंसु – ‘‘सम्म कच्छप, अम्हाकं हिमवन्ते चित्तकूटपब्बततले कञ्चनगुहायं वसनट्ठानं रमणीयो पदेसो, गच्छसि अम्हाकं सद्धि’’न्ति. ‘‘अहं किन्ति कत्वा गमिस्सामी’’ति? ‘‘मयं तं गहेत्वा गमिस्साम, सचे त्वं मुखं रक्खितुं सक्खिस्ससि, कस्सचि किञ्चि न कथेस्ससी’’ति. ‘‘रक्खिस्सामि, सामि, गहेत्वा मं गच्छथा’’ति. ते ‘‘साधू’’ति वत्वा एकं दण्डकं कच्छपेन डंसापेत्वा सयं ¶ तस्स उभो कोटियो डंसित्वा आकासं पक्खन्दिंसु. तं तथा हंसेहि नीयमानं गामदारका दिस्वा ‘‘द्वे हंसा कच्छपं दण्डकेन हरन्ती’’ति आहंसु.
कच्छपो ‘‘यदि मं सहायका नेन्ति, तुम्हाकं एत्थ किं दुट्ठचेटका’’ति वत्तुकामो हंसानं सीघवेगताय बाराणसिनगरे राजनिवेसनस्स उपरिभागं सम्पत्तकाले दट्ठट्ठानतो दण्डकं विस्सज्जेत्वा आकासङ्गणे पतित्वा द्वेभागो अहोसि, ‘‘कच्छपो आकासतो पतित्वा द्वेधा भिन्नो’’ति एककोलाहलं अहोसि. राजा बोधिसत्तं आदाय अमच्चगणपरिवुतो तं ठानं गन्त्वा कच्छपं दिस्वा बोधिसत्तं पुच्छि – ‘‘पण्डित, किन्ति कत्वा एस पतितो’’ति? बोधिसत्तो ‘‘चिरपटिकङ्खोहं राजानं ओवदितुकामो उपायं उपधारेन्तो चरामि, इमिना कच्छपेन हंसेहि सद्धिं विस्सासो कतो भविस्सति, तेहि इमं ‘हिमवन्तं नेस्सामा'ति दण्डकं डंसापेत्वा आकासं पक्खन्तेहि भवितब्बं, अथ इमिना कस्सचि वचनं सुत्वा अरक्खितमुखताय किञ्चि वत्तुकामेन दण्डका विस्सट्ठो भविस्सति, एवं ¶ आकासतो पतित्वा जीवितक्खयं पत्तेनेव भवितब्ब’’न्ति चिन्तेत्वा ‘‘आम महाराज, अतिमुखरा नाम अपरियन्तवचना एवरूपं दुक्खं पापुणन्तियेवा’’ति वत्वा इमा गाथा अवोच –
‘‘अवधी वत अत्तानं, कच्छपो ब्याहरं गिरं;
सुग्गहीतस्मिं कट्ठस्मिं, वाचाय सकियावधि.
‘‘एतम्पि ¶ दिस्वा नरवीरियसेट्ठ, वाचं पमुञ्चे कुसलं नातिवेलं;
पस्ससि बहुभाणेन, कच्छपं ब्यसनं गत’’न्ति.
तत्थ अवधी वताति घातेसि वत. ब्याहरन्ति ब्याहरन्तो. सुग्गहीतस्मिं कट्ठस्मिन्ति मुखेन सुट्ठु डंसित्वा गहिते दण्डके. वाचाय सकियावधीति अतिमुखरताय अकाले वाचं निच्छारेन्तो दट्ठट्ठानं विस्सज्जेत्वा ताय सकाय वाचाय अत्तानं अवधि घातेसि. एवमेस जीवितक्खयं पत्तो, न अञ्ञथाति. एतम्पि दिस्वाति एतम्पि कारणं दिस्वा. नरवीरियसेट्ठाति नरेसु वीरियेन सेट्ठ उत्तमवीरिय राजवर. वाचं पमुञ्चे कुसलं नातिवेलन्ति सच्चादिपटिसंयुत्तं कुसलमेव पण्डितो पुरिसो मुञ्चेय्य निच्छारेय्य, तम्पि हितं कालयुत्तं, न अतिवेलं, अतिक्कन्तकालं अपरियन्तवाचं न भासेय्य. पस्ससीति ननु पच्चक्खतो पस्ससि. बहुभाणेनाति बहुभणनेन. कच्छपं ब्यसनं गतन्ति एतं कच्छपं जीवितक्खयं पत्तन्ति.
राजा ¶ ‘‘मं सन्धाय भासती’’ति ञत्वा ‘‘अम्हे सन्धाय कथेसि, पण्डिता’’ति आह. बोधिसत्तो ‘‘महाराज, त्वं वा होहि अञ्ञो वा, यो कोचि पमाणातिक्कन्तं भासन्तो एवरूपं ब्यसनं पापुणाती’’ति पाकटं कत्वा कथेसि. राजा ततो पट्ठाय विरमित्वा मन्दभाणी अहोसि.
सत्था ¶ इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा कच्छपो कोकालिको अहोसि, द्वे हंसपोतका द्वे महाथेरा, राजा आनन्दो, अमच्चपण्डितो पन अहमेव अहोसि’’न्ति.
कच्छपजातकवण्णना पञ्चमा.
[२१६] ६. मच्छजातकवण्णना
न मायमग्गि तपतीति इदं सत्था जेतवने विहरन्तो पुराणदुतियिकापलोभनं आरब्भ कथेसि. तञ्हि भिक्खुं सत्था ‘‘सच्चं किर त्वं, भिक्खु, उक्कण्ठितोसी’’ति पुच्छि. ‘‘सच्चं, भन्ते’’ति वुत्ते ‘‘केन उक्कण्ठापितोसी’’ति पुट्ठो ‘‘पुराणदुतियिकाया’’ति आह. अथ नं सत्था ‘‘अयं ते भिक्खु इत्थी अनत्थकारिका, पुब्बेपि त्वं एतं निस्साय सूलेन विज्झित्वा ¶ अङ्गारेसु पचित्वा खादितब्बतं पत्तो पण्डिते निस्साय जीवितं अलत्था’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स पुरोहितो अहोसि. अथेकदिवसं केवट्टा जाले लग्गं मच्छं उद्धरित्वा उण्हवालुकापिट्ठे ठपेत्वा ‘‘अङ्गारेसु नं पचित्वा खादिस्सामा’’ति सूलं तच्छिंसु. मच्छो मच्छिं आरब्भ परिदेवमानो इमा गाथा अवोच –
‘‘न मायमग्गि तपति, न सूलो साधुतच्छितो;
यञ्च मं मञ्ञते मच्छी, अञ्ञं सो रतिया गतो.
‘‘सो मं दहति रागग्गि, चित्तं चूपतपेति मं;
जालिनो मुञ्चथायिरा मं, न कामे हञ्ञते क्वची’’ति.
तत्थ ¶ न मायमग्गि तपतीति न मं अयं अग्गि तपति, न तापं जनेति, न सोचयतीति अत्थो. न सूलोति अयं सूलोपि साधुतच्छितो मं न तपति, न मे सोकं उप्पादेति. यञ्च मं मञ्ञतेति यं पन मं मच्छी एवं मञ्ञति ‘‘अञ्ञं मच्छिं सो पञ्चकामगुणरतिया गतो’’ति, तदेव ¶ मं तपति सोचयति. सो मं दहतीति यो पनेस रागग्गि, सो मं दहति झापेति. चित्तं चूपतपेति मन्ति रागसम्पयुत्तकं मम चित्तमेव च मं उपतापेति किलमेति विहेठेति. जालिनोति केवट्टे आलपति. ते हि जालस्स अत्थिताय ‘‘जालिनो’’ति वुच्चन्ति. मुञ्चथायिरा मन्ति मुञ्चथ मं सामिनोति याचति. न कामे हञ्ञते क्वचीति कामे पतिट्ठितो कामेन नीयमानो सत्तो न क्वचि हञ्ञति. न हि तं तुम्हादिसा हनितुं अनुच्छविकाति परिदेवति. अथ वा कामेति हेतुवचने भुम्मं, कामहेतु मच्छिं अनुबन्धमानो नाम न क्वचि तुम्हादिसेहि हञ्ञतीति परिदेवति. तस्मिं खणे बोधिसत्तो नदीतीरं गतो तस्स मच्छस्स परिदेवितसद्दं सुत्वा केवट्टे उपसङ्कमित्वा तं मच्छं मोचेसि.
सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने उक्कण्ठितभिक्खु सोतापत्तिफले पतिट्ठहि ¶ . ‘‘तदा मच्छी पुराणदुतियिका अहोसि, मच्छो उक्कण्ठितभिक्खु, पुरोहितो पन अहमेव अहोसि’’न्ति.
मच्छजातकवण्णना छट्ठा.
[२१७] ७. सेग्गुजातकवण्णना
सब्बो लोकोति इदं सत्था जेतवने विहरन्तो एकं पण्णिकउपासकं आरब्भ कथेसि. वत्थु एककनिपाते वित्थारितमेव. इधापि सत्था तं ‘‘किं, उपासक, चिरस्सं आगतोसी’’ति पुच्छि. पण्णिकउपासको ‘‘धीता मे, भन्ते, निच्चं पहंसितमुखी, तमहं वीमंसित्वा एकस्स कुलदारकस्स अदासिं, तत्थ इतिकत्तब्बताय तुम्हाकं दस्सनाय आगन्तुं ओकासं न लभि’’न्ति आह. अथ नं सत्था ‘‘न खो, उपासक, इदानेवेसा सीलवती, पुब्बेपि सीलवती, त्वञ्च न इदानेवेतं वीमंससि, पुब्बेपि वीमंसियेवा’’ति वत्वा तेन याचितो अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो रुक्खदेवता अहोसि. तदा अयमेव ¶ पण्णिकउपासको ‘‘धीतरं वीमंसिस्सामी’’ति अरञ्ञं नेत्वा किलेसवसेन इच्छन्तो ¶ विय हत्थे गण्हि. अथ नं परिदेवमानं पठमगाथाय अज्झभासि –
‘‘सब्बो लोको अत्तमनो अहोसि, अकोविदा गामधम्मस्स सेग्गु;
कोमारि को नाम तवज्ज धम्मो, यं त्वं गहिता पवने परोदसी’’ति.
तत्थ सब्बो लोको अत्तमनो अहोसीति, अम्म, सकलोपि सत्तलोको एतिस्सा कामसेवनाय अत्तमनो जातो. अकोविदा गामधम्मस्स सेग्गूति सेग्गूति तस्सा नामं. तेन त्वं पन, अम्म, सेग्गु अकोविदा गामधम्मस्स, इमस्मिं गामधम्मे वसलधम्मे अकुसलासीति वुत्तं होति. कोमारि को नाम तवज्ज धम्मोति, अम्म, कुमारि को नामेस तव अज्ज सभावो. यं त्वं गहिता पवने परोदसीति त्वं मया इमस्मिं पवने सन्थववसेन हत्थे गहिता परोदसि ¶ न सम्पटिच्छसि, को एस तव सभावो, किं कुमारिकायेव त्वन्ति पुच्छति.
तं सुत्वा कुमारिका ‘‘आम, तात, कुमारिकायेवाहं, नाहं मेथुनधम्मं नाम जानामी’’ति वत्वा परिदेवमाना दुतियं गाथमाह –
‘‘यो दुक्खफुट्ठाय भवेय्य ताणं, सो मे पिता दुब्भि वने करोति;
सा कस्स कन्दामि वनस्स मज्झे, यो तायिता सो सहसं करोती’’ति.
सा हेट्ठा कथितायेव. इति सो पण्णिको तदा धीतरं वीमंसित्वा गेहं नेत्वा कुलदारकस्स दत्वा यथाकम्मं गतो.
सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने पण्णिकउपासको सोतापत्तिफले पतिट्ठहि. ‘‘तदा धीता धीतायेव, पिता पितायेव अहोसि, तस्स कारणस्स पच्चक्खकारिका रुक्खदेवता पन अहमेव अहोसि’’न्ति.
सेग्गुजातकवण्णना सत्तमा.
[२१८] ८. कूटवाणिजजातकवण्णना
सठस्स ¶ ¶ साठेय्यमिदन्ति इदं सत्था जेतवने विहरन्तो एकं कूटवाणिजं आरब्भ कथेसि. सावत्थिवासिनो हि कूटवाणिजो च पण्डितवाणिजो च द्वे वाणिजा मित्तिका हुत्वा पञ्च सकटसतानि भण्डस्स पूरापेत्वा पुब्बन्ततो अपरन्तं विचरमाना वोहारं कत्वा बहुं लाभं लभित्वा सावत्थिं पच्चागमिंसु. पण्डितवाणिजो कूटवाणिजं आह – ‘‘सम्म, भण्डं भाजेमा’’ति. कूटवाणिजो ‘‘अयं दीघरत्तं दुक्खसेय्याय दुब्भोजनेन किलन्तो अत्तनो घरे नानग्गरसं भत्तं भुञ्जित्वा अजीरकेन मरिस्सति, अथ सब्बम्पेतं भण्डं मय्हमेव भविस्सती’’ति चिन्तेत्वा ‘‘नक्खत्तं न मनापं, दिवसो न मनापो, स्वे जानिस्सामि ¶ , पुनदिवसे जानिस्सामी’’ति कालं खेपेति. अथ नं पण्डितवाणिजो निप्पीळेत्वा भाजापेत्वा गन्धमालं आदाय सत्थु सन्तिकं गन्त्वा सत्थारं पूजेत्वा वन्दित्वा एकमन्तं निसीदि. सत्था ‘‘कदा आगतोसी’’ति पुच्छित्वा ‘‘अड्ढमासमत्तो मे, भन्ते, आगतस्सा’’ति वत्वा ‘‘अथ कस्मा एवं पपञ्चं कत्वा बुद्धुपट्ठानं आगतोसी’’ति पुट्ठो तं पवत्तिं आरोचेसि. सत्था ‘‘न खो, उपासक, इदानेव, पुब्बेपेस कूटवाणिजोयेवा’’ति वत्वा तेन याचितो अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो अमच्चकुले निब्बत्तित्वा वयप्पत्तो तस्स विनिच्छयामच्चो अहोसि. तदा गामवासी च नगरवासी च द्वे वाणिजा मित्ता अहेसुं. गामवासी नगरवासिस्स सन्तिके पञ्च फालसतानि ठपेसि. सो ते फाले विक्किणित्वा मूलं गहेत्वा फालानं ठपितट्ठाने मूसिकवच्चं आकिरित्वा ठपेसि. अपरभागे गामवासी आगन्त्वा ‘‘फाले मे देही’’ति आह. कूटवाणिजो ‘‘फाला ते मूसिकाहि खादिता’’ति मूसिकवच्चं दस्सेसि. इतरो ‘‘खादिताव होन्तु, मूसिकाहि खादिते किं सक्का कातु’’न्ति न्हानत्थाय तस्स पुत्तं आदाय गच्छन्तो एकस्स सहायकस्स गेहे ‘‘इमस्स कत्थचि गन्तुं मा अदत्था’’ति वत्वा अन्तोगब्भे ¶ निसीदापेत्वा सयं न्हायित्वा कूटवाणिजस्स गेहं अगमासि. सो ‘‘पुत्तो मे कह’’न्ति आह. ‘‘सम्म, तव पुत्तं तीरे ठपेत्वा मम उदके निमुग्गकाले एको कुललो आगन्त्वा तव पुत्तं नखपञ्जरेन गहेत्वा आकासं पक्खन्तो, अहं पाणिं पहरित्वा विरवित्वा वायमन्तोपि मोचेतुं नासक्खि’’न्ति. ‘‘त्वं मुसा भणसि, कुलला दारके गहेत्वा गन्तुं समत्था नाम नत्थी’’ति. ‘‘सम्म, होतु, अयुत्तेपि होन्ते अहं किं करोमि, कुललेनेव ते पुत्तो नीतो’’ति. सो तं सन्तज्जेत्वा ‘‘अरे दुट्ठचोर मनुस्समारक ¶ , इदानि तं विनिच्छयं गन्त्वा कड्ढापेस्सामी’’ति निक्खमि. सो ‘‘मम रुच्चनकमेव करोसी’’ति तेनेव सद्धिं विनिच्छयट्ठानं अगमासि.
कूटवाणिजो बोधिसत्तं आह – ‘‘अयं, सामि, मम पुत्तं गहेत्वा न्हायितुं गतो, ‘कहं मे पुत्तो’ति वुत्ते ‘कुललेन हटो’ति आह, विनिच्छिनथ ¶ मे अड्ड’’न्ति. बोधिसत्तो ‘‘सच्चं भणे’’ति इतरं पुच्छि. सो आह – ‘‘आम, सामि, अहं तं आदाय गतो, सेनेन पहटभावो सच्चमेव, सामी’’ति. ‘‘किं पन लोके कुलला नाम दारके हरन्ती’’ति? ‘‘सामि, अहम्पि तुम्हे पुच्छामि – ‘‘कुलला दारके गहेत्वा आकासे गन्तुं न सक्कोन्ति, मूसिका पन अयफाले खादन्ती’’ति. ‘‘इदं किं नामा’’ति? ‘‘सामि, मया एतस्स घरे पञ्च फालसतानि ठपितानि, स्वायं ‘फाला ते मूसिकाहि खादिता’ति वत्वा ‘इदं ते फाले खादितमूसिकानं वच्च’न्ति वच्चं दस्सेति, सामि, मूसिका चे फाले खादन्ति, कुललापि दारके हरिस्सन्ति. सचे न खादन्ति, सेनापि तं न हरिस्सन्ति. एसो पन ‘फाला ते मूसिकाहि खादिता’ति वदति, तेसं खादितभावं वा अखादितभावं वा जानाथ, अड्डं ¶ मे विनिच्छिनथा’’ति. बोधिसत्तो ‘‘सठस्स पटिसाठेय्यं कत्वा जिनिस्सामीति इमिना चिन्तितं भविस्सती’’ति ञत्वा ‘‘सुट्ठु ते चिन्तित’’न्ति वत्वा इमा गाथा अवोच –
‘‘सठस्स साठेय्यमिंद सुचिन्तितं, पच्चोड्डितं पटिकूटस्स कूटं;
फालं चे खादेय्युं मूसिका, कस्मा कुमारं कुलला न हरेय्युं.
‘‘कूटस्स हि सन्ति कूटकूटा, भवति चापि निकतिनो निकत्या;
देहि पुत्तनट्ठ फालनट्ठस्स फालं, मा ते पुत्तमहासि फालनट्ठो’’ति.
तत्थ सठस्साति सठभावेन केराटिकेन ‘‘एकं उपायं कत्वा परसन्तकं खादितुं वट्टती’’ति सठस्स. साठेय्यमिदं सुचिन्तितन्ति इदं पटिसाठेय्यं चिन्तेन्तेन तया सुट्ठु चिन्तितं. पच्चोड्डितं पटिकूटस्स कूटन्ति कूटस्स पुग्गलस्स तया पटिकूटं सुट्ठु पच्चोड्डितं, पटिभागं कत्वा ओड्डितसदिसमेव कतन्ति अत्थो. फालं चे खादेय्युं मूसिकाति यदि मूसिका फालं खादेय्युं. कस्मा कुमारं कुलला न हरेय्युन्ति मूसिकासु फाले खादन्तीसु कुलला किं कारणा कुमारं नो हरेय्युं.
कूटस्स ¶ ¶ हि सन्ति कूटकूटाति त्वं ‘‘अहमेव मूसिकाहि फाले खादापितपुरिसो कूटो’’ति मञ्ञसि, तादिसस्स पन कूटस्स इमस्मिं लोके बहू कूटा सन्ति, कूटस्स कूटाति कूटपटिकूटानं एतं नामं, कूटस्स पटिकूटा नाम सन्तीति वुत्तं होति. भवति चापि निकतिनो निकत्याति निकतिनो नेकतिकस्स वञ्चनकपुग्गलस्स निकत्या अपरो निकतिकारको वञ्चनकपुरिसो भवतियेव. देहि पुत्तनट्ठ फालनट्ठस्स फालन्ति अम्भो नट्ठपुत्त पुरिस, एतस्स नट्ठफालस्स फालं देहि. मा ते पुत्तमहासि फालनट्ठोति सचे हिस्स फालं न दस्ससि, पुत्तं ते हरिस्सति, तं ते एस मा हरतु, फालमस्स देहीति. ‘‘देमि, सामि, सचे मे पुत्तं देती’’ति. ‘‘देमि, सामि, सचे मे फाले देती’’ति. एवं ¶ नट्ठपुत्तो पुत्तं, नट्ठफालो च फालं पटिलभित्वा उभोपि यथाकम्मं गता.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा कूटवाणिजो इदानि कूटवाणिजोव, पण्डितवाणिजो पण्डितवाणिजोयेव, विनिच्छयामच्चो पन अहमेव अहोसि’’न्ति.
कूटवाणिजजातकवण्णना अट्ठमा.
[२१९] ९. गरहितजातकवण्णना
हिरञ्ञं मे सुवण्णं मेति इदं सत्था जेतवने विहरन्तो एकं अनभिरतिया उक्कण्ठितभिक्खुं आरब्भ कथेसि. एतस्स हि पच्चेकं गहितं आरम्मणं नाम नत्थि, अनभिरतिवासं वसन्तं पन तं सत्थु सन्तिकं आनेसुं. सो सत्थारा ‘‘सच्चं किर त्वं, भिक्खु, उक्कण्ठितोसी’’ति पुट्ठो ‘‘सच्च’’न्ति वत्वा ‘‘किंकारणा’’ति वुत्ते ‘‘किलेसवसेना’’ति आह. अथ नं सत्था ‘‘अयं, भिक्खु, किलेसो नाम पुब्बे तिरच्छानेहिपि गरहितो, त्वं एवरूपे सासने पब्बजितो कस्मा तिरच्छानेहिपि गरहितकिलेसवसेन उक्कण्ठितो’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो हिमवन्तपदेसे वानरयोनियं निब्बत्ति. तमेनं एको वनचरको गहेत्वा ¶ आनेत्वा रञ्ञो अदासि. सो चिरं राजगेहे वसमानो वत्तसम्पन्नो अहोसि, मनुस्सलोके वत्तमानं किरियं येभुय्येन अञ्ञासि. राजा तस्स वत्ते पसीदित्वा वनचरकं पक्कोसापेत्वा ‘‘इमं वानरं गहितट्ठानेयेव विस्सज्जेही’’ति आणापेसि ¶ , सो तथा अकासि. वानरगणो बोधिसत्तस्स आगतभावं ञत्वा तस्स दस्सनत्थाय महन्ते पासाणपिट्ठे सन्निपतित्वा बोधिसत्तेन सद्धिं सम्मोदनीयं कथं कत्वा ‘‘सम्म, कहं एत्तकं कालं वुत्थोसी’’ति आह. ‘‘बाराणसियं राजनिवेसने’’ति. ‘‘अथ कथं मुत्तोसी’’ति? ‘‘राजा मं केळिमक्कटं कत्वा मम वत्ते पसन्नो मं विस्सज्जेसी’’ति.
अथ नं ते वानरा ‘‘मनुस्सलोके वत्तमानकिरियं नाम तुम्हे जानिस्सथ ¶ , अम्हाकम्पि ताव कथेथ, सोतुकामम्हा’’ति आहंसु. ‘‘मा मं मनुस्सानं किरियं पुच्छथा’’ति. ‘‘कथेथ सोतुकामम्हा’’ति. बोधिसत्तोपि ‘‘मनुस्सा नाम खत्तियापि ब्राह्मणापि ‘मय्हं मय्ह’न्ति वदन्ति, हुत्वा अभावट्ठेन अनिच्चतं न जानन्ति, सुणाथ दानि तेसं अन्धबालानं कारण’’न्ति वत्वा इमा गाथा अवोच –
‘‘हिरञ्ञं मे सुवण्णं मे, एसा रत्तिं दिवा कथा;
दुम्मेधानं मनुस्सानं, अरियधम्मं अपस्सतं.
‘‘द्वे द्वे गहपतयो गेहे, एको तत्थ अमस्सुको;
लम्बत्थनो वेणिकतो, अथो अङ्कितकण्णको;
कीतो धनेन बहुना, सो तं वितुदते जन’’न्ति.
तत्थ हिरञ्ञं मे सुवण्णं मेति देसनासीसमत्तमेतं, इमिना पन पदद्वयेन दसविधम्पि रतनं सब्बं, पुब्बण्णापरण्णं खेत्तवत्थुं द्विपदचतुप्पदञ्च सब्बं दस्सेन्तो ‘‘इदं मे इदं मे’’ति आह. एसा रत्तिं दिवा कथाति एसा मनुस्सानं रत्तिञ्च दिवा च निच्चकालं कथा. अञ्ञं पन ते ‘‘पञ्चक्खन्धा अनिच्चा’’ति वा ‘‘हुत्वा न भवन्ती’’ति वा न जानन्ति, एवमेव परिदेवन्ता विचरन्ति. दुम्मेधानन्ति अप्पपञ्ञानं. अरियधम्मं अपस्सतन्ति अरियानं बुद्धादीनं धम्मं, अरियं वा निद्दोसं नवविधं लोकुत्तरधम्मं अपस्सन्तानं एसाव कथा. अञ्ञा पन ‘‘अनिच्चं वा दुक्खं वा’’ति तेसं कथा नाम नत्थि.
गहपतयोति ¶ गेहे अधिपतिभूता. एको तत्थाति तेसु द्वीसु घरसामिकेसु ‘‘एको’’ति मातुगामं सन्धाय वदति. तत्थ वेणिकतोति कतवेणी, नानप्पकारेन सण्ठापितकेसकलापोति अत्थो. अथो अङ्कितकण्णकोति अथ स्वेव विद्धकण्णो छिद्दकण्णोति लम्बकण्णतं सन्धायाह. कीतो धनेन बहुनाति सो पनेस अमस्सुको लम्बत्थनो वेणिकतो अङ्कितकण्णो मातापितूनं बहुं ¶ धनं दत्वा कीतो, मण्डेत्वा पसाधेत्वा यानं आरोपेत्वा महन्तेन परिवारेन घरं आनीतो. सो तं वितुदते जनन्ति सो गहपति आगतकालतो पट्ठाय ¶ तस्मिं गेहे दासकम्मकरादिभेदं जनं ‘‘अरे दुट्ठदास दुट्ठदासि, इमं न करोसी’’ति मुखसत्तीहि वितुदति, सामिको विय हुत्वा महाजनं विचारेति. एवं ताव ‘‘मनुस्सलोके अतिविय अयुत्त’’न्ति मनुस्सलोकं गरहि.
तं सुत्वा सब्बे वानरा ‘‘मा कथेथ, मा कथेथ, असोतब्बयुत्तकं अस्सुम्हा’’ति उभोहि हत्थेहि कण्णे दळ्हं पिदहिंसु. ‘‘इमस्मिं ठाने अम्हेहि इदं अयुत्तं सुत’’न्ति तं ठानम्पि गरहित्वा अञ्ञत्थ अगमंसु. सो पिट्ठिपासाणो गरहितपिट्ठिपासाणोयेव किर नाम जातो.
सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने सो भिक्खु सोतापत्तिफले पतिट्ठहि. ‘‘तदा वानरगणो बुद्धपरिसा अहोसि, वानरिन्दो पन अहमेव अहोसि’’न्ति.
गरहितजातकवण्णना नवमा.
[२२०] १०. धम्मधजजातकवण्णना
सुखं जीवितरूपोसीति इदं सत्था वेळुवने विहरन्तो देवदत्तस्स वधाय परिसक्कनं आरब्भ कथेसि. तदा हि सत्था ‘‘न, भिक्खवे, इदानेव, पुब्बेपि देवदत्तो मय्हं वधाय परिसक्कियेव, सन्तासमत्तम्पि पन कातुं नासक्खी’’ति वत्वा अतीतं आहरि.
अतीते ¶ बाराणसियं यसपाणि नाम राजा रज्जं कारेसि, काळको नामस्स सेनापति अहोसि. तदा बोधिसत्तो तस्सेव पुरोहितो अहोसि नामेन धम्मधजो नाम, रञ्ञो पन सीसप्पसाधनकप्पको छत्तपाणि नाम. राजा धम्मेन रज्जं कारेति, सेनापति पनस्स विनिच्छयं करोन्तो लञ्जं खादति परपिट्ठिमंसिको, लञ्जं गहेत्वा अस्सामिके सामिके करोति. अथेकदिवसं विनिच्छये पराजितो मनुस्सो बाहा पग्गय्ह कन्दन्तो विनिच्छया निक्खन्तो राजुपट्ठानं गच्छन्तं ¶ बोधिसत्तं दिस्वा तस्स पादेसु पतित्वा ‘‘तुम्हादिसेसु नाम, सामि, रञ्ञो अत्थञ्च धम्मञ्च अनुसासन्तेसु काळकसेनापति लञ्जं गहेत्वा अस्सामिके सामिके करोती’’ति अत्तनो पराजितभावं बोधिसत्तस्स कथेसि. बोधिसत्तो कारुञ्ञं उप्पादेत्वा ¶ ‘‘एहि भणे, अड्डं ते विनिच्छिनिस्सामी’’ति तं गहेत्वा विनिच्छयट्ठानं अगमासि. महाजनो सन्निपति, बोधिसत्तो तं अड्डं पटिविनिच्छिनित्वा सामिकञ्ञेव सामिकं अकासि.
महाजनो साधुकारं अदासि, सो सद्दो महा अहोसि. राजा तं सुत्वा ‘‘किं सद्दो नामेसो’’ति पुच्छि. ‘‘देव, धम्मधजपण्डितेन दुब्बिनिच्छितो अड्डो सुविनिच्छितो, तत्रेस साधुकारसद्दो’’ति. राजा तुट्ठो बोधिसत्तं पक्कोसापेत्वा ‘‘अड्डो किर ते आचरिय विनिच्छितो’’ति पुच्छि. ‘‘आम, महाराज, काळकेन दुब्बिनिच्छितं अड्डं विनिच्छिनि’’न्ति वुत्ते ‘‘इतो दानि पट्ठाय तुम्हेव अड्डं विनिच्छिनथ, मय्हञ्च कण्णसुखं भविस्सति लोकस्स च वुड्ढी’’ति वत्वा अनिच्छन्तम्पि तं ‘‘सत्तानुद्दयाय विनिच्छये निसीदथा’’ति याचित्वा सम्पटिच्छापेसि. ततो पट्ठाय बोधिसत्तो विनिच्छये निसीदति, सामिकेयेव सामिके करोति.
काळको ततो पट्ठाय लञ्जं अलभन्तो लाभतो परिहायित्वा बोधिसत्तस्स आघातं बन्धित्वा ‘‘महाराज, धम्मधजपण्डितो तव रज्जं पत्थेती’’ति बोधिसत्तं रञ्ञो अन्तरे परिभिन्दि. राजा असद्दहन्तो ‘‘मा एवं अवचा’’ति पटिक्खिपित्वा पुन तेन ‘‘सचे मे न सद्दहथ, तस्सागमनकाले वातपानेन ओलोकेथ. अथानेन सकलनगरस्स अत्तनो हत्थे कतभावं पस्सिस्सथा’’ति वुत्ते राजा तस्स अड्डकारकपरिसं दिस्वा ‘‘एतस्सेव परिसा’’ति सञ्ञाय भिज्जित्वा ‘‘किं करोम ¶ सेनापती’’ति पुच्छि. ‘‘देव, एतं मारेतुं वट्टती’’ति ¶ . ‘‘ओळारिकदोसं अपस्सन्ता कथं मारेस्सामा’’ति? ‘‘अत्थेको उपायो’’ति. ‘‘कतरूपायो’’ति. ‘‘असय्हमस्स कम्मं आरोपेत्वा तं कातुं असक्कोन्तं तं तेन दोसेन मारेस्सामा’’ति. ‘‘किं पन असय्हकम्म’’न्ति? ‘‘महाराज, उय्यानं नाम सारभूमियं रोपितं पटिजग्गियमानं तीहि चतूहि संवच्छरेहि फलं देति. तुम्हे तं पक्कोसापेत्वा ‘स्वे उय्यानं कीळिस्साम, उय्यानं मे मापेही’ति वदथ, सो मापेतुं न सक्खिस्सति. अथ नं तस्मिं दोसे मारेस्सामा’’ति.
राजा बोधिसत्तं आमन्तेत्वा ‘‘पण्डित, मय्हं पुराणउय्याने चिरं कीळिम्ह, इदानि नवउय्याने कीळितुकामम्ह, स्वे कीळिस्साम, उय्यानं नो मापेहि, सचे मापेतुं न सक्खिस्ससि, जीवितं ते नत्थी’’ति. बोधिसत्तो ‘‘काळकेन लञ्जं अलभमानेन राजा अन्तरे परिभिन्नो भविस्सती’’ति ञत्वा ‘‘सक्कोन्तो जानिस्सामि, महाराजा’’ति वत्वा गेहं गन्त्वा सुभोजनं भुञ्जित्वा चिन्तयमानो सयने निपज्जि, सक्कस्स भवनं उण्हाकारं दस्सेसि. सक्को ¶ आवज्जेन्तो बोधिसत्तस्स चित्तं ञत्वा वेगेनागन्त्वा सिरिगब्भं पविसित्वा आकासे ठत्वा ‘‘किं चिन्तेसि पण्डिता’’ति पुच्छि. ‘‘कोसि त्व’’न्ति? ‘‘सक्कोहमस्मी’’ति. ‘‘राजा मं ‘उय्यानं मापेही’ति आह, तं चिन्तेमी’’ति. ‘‘पण्डित, मा चिन्तयि, अहं ते नन्दनवनचित्तलतावनसदिसं उय्यानं मापेस्सामि, कतरस्मिं ठाने मापेमी’’ति? ‘‘असुकट्ठाने मापेही’’ति. सक्को मापेत्वा देवपुरमेव गतो.
पुनदिवसे बोधिसत्तो उय्यानं पच्चक्खतो दिस्वा गन्त्वा रञ्ञो आरोचेसि – ‘‘निट्ठितं ते, महाराज, उय्यानं, कीळस्सू’’ति. राजा गन्त्वा अट्ठारसहत्थेन मनोसिलावण्णेन पाकारेन परिक्खित्तं द्वारट्टालकसम्पन्नं पुप्फफलभारभरितनानारुक्खपटिमण्डितं ¶ उय्यानं दिस्वा काळकं पुच्छि – ‘‘पण्डितेन अम्हाकं वचनं कतं, इदानि किं करोमा’’ति. ‘‘महाराज, एकरत्तेन उय्यानं मापेतुं सक्कोन्तो रज्जं गहेतुं किं न सक्कोती’’ति? ‘‘इदानि किं करोमा’’ति? ‘‘अपरम्पि नं असय्हकम्मं कारेमा’’ति. ‘‘किं कम्मं नामा’’ति? ‘‘सत्तरतनमयं पोक्खरणिं मापेमा’’ति. राजा ‘‘साधू’’ति बोधिसत्तं आमन्तेत्वा ‘‘आचरिय, उय्यानं ताव ते मापितं ¶ , एतस्स पन अनुच्छविकं सत्तरतनमयं पोक्खरणिं मापेहि. सचे मापेतुं न सक्खिस्ससि, जीवितं ते नत्थी’’ति आह. बोधिसत्तो ‘‘साधु, महाराज, सक्कोन्तो मापेस्सामी’’ति आह. अथस्स सक्को पोक्खरणिं मापेसि सोभग्गप्पत्तं सततित्थं सहस्सवङ्कं पञ्चवण्णपदुमसञ्छन्नं नन्दनपोक्खरणिसदिसं.
पुनदिवसे बोधिसत्तो तम्पि पच्चक्खं कत्वा रञ्ञो आरोचेसि – ‘‘मापिता, देव, पोक्खरणी’’ति. राजा तम्पि दिस्वा ‘‘इदानि किं करोमा’’ति काळकं पुच्छि. ‘‘उय्यानस्स अनुच्छविकं गेहं मापेतुं आणापेहि, देवा’’ति. राजा बोधिसत्तं आमन्तेत्वा ‘‘इदानि, आचरिय, इमस्स उय्यानस्स चेव पोक्खरणिया च अनुच्छविकं सब्बदन्तमयं गेहं मापेहि, नो चे मापेस्ससि, जीवितं ते नत्थी’’ति आह. अथस्स सक्को गेहम्पि मापेसि. बोधिसत्तो पुनदिवसे तम्पि पच्चक्खं कत्वा रञ्ञो आरोचेसि. राजा तम्पि दिस्वा ‘‘इदानि किं करोमा’’ति काळकं पुच्छि. ‘‘गेहस्स अनुच्छविकं मणिं मापेतुं आणापेहि, महाराजा’’ति आह. राजा बोधिसत्तं आमन्तेत्वा ‘‘पण्डित, इमस्स दन्तमयगेहस्स अनुच्छविकं मणिं मापेहि, मणिआलोकेन विचरिस्साम. सचे मापेतुं न सक्कोसि, जीवितं ते नत्थी’’ति आह. अथस्स सक्को मणिम्पि मापेसि.
बोधिसत्तो ¶ पुनदिवसे तं पच्चक्खं कत्वा रञ्ञो आरोचेसि ¶ . राजा तम्पि दिस्वा ‘‘इदानि किं करिस्सामा’’ति काळकं पुच्छि. ‘‘महाराज, धम्मधजब्राह्मणस्स इच्छितिच्छितदायिका देवता अत्थि मञ्ञे, इदानि यं देवतापि मापेतुं न सक्कोति, तं आणापेहि. चतुरङ्गसमन्नागतं नाम मनुस्सं देवतापि मापेतुं न सक्कोति, तस्मा ‘चतुरङ्गसमन्नागतं मे उय्यानपालं मापेही’ति तं वदाही’’ति. राजा बोधिसत्तं आमन्तेत्वा ‘‘आचरिय, तया अम्हाकं उय्यानं, पोक्खरणी, दन्तमयपासादो, तस्स आलोककरणत्थाय मणिरतनञ्च मापितं, इदानि मे उय्यानरक्खकं चतुरङ्गसमन्नागतं उय्यानपालं मापेहि, नो चे मापेस्ससि, जीवितं ते नत्थी’’ति आह. बोधिसत्तो ‘‘होतु, लभमानो जानिस्सामी’’ति गेहं गन्त्वा सुभोजनं भुञ्जित्वा निपन्नो पच्चूसकाले पबुज्झित्वा सयनपीठे निसिन्नो चिन्तेसि – ‘‘सक्को देवराजा यं अत्तना सक्का मापेतुं, तं मापेसि, चतुरङ्गसमन्नागतं पन उय्यानपालं न सक्का मापेतुं, एवं सन्ते ¶ परेसं हत्थे मरणतो अरञ्ञे अनाथमरणमेव वरतर’’न्ति. सो कस्सचि अनारोचेत्वा पासादा ओतरित्वा अग्गद्वारेनेव नगरा निक्खमित्वा अरञ्ञं पविसित्वा अञ्ञतरस्मिं रुक्खमूले सतं धम्मं आवज्जमानो निसीदि.
सक्को तं कारणं ञत्वा वनचरको विय हुत्वा बोधिसत्तं उपसङ्कमित्वा ‘‘ब्राह्मण, त्वं सुखुमालो, अदिट्ठपुब्बदुक्खरूपो विय इमं अरञ्ञं पविसित्वा किं करोन्तो निसिन्नोसी’’ति इममत्थं पुच्छन्तो पठमं गाथमाह –
‘‘सुखं जीवितरूपोसि, रट्ठा विवनमागतो;
सो एकको रुक्खमूले, कपणो विय झायसी’’ति.
तत्थ सुखं जीवितरूपोसीति त्वं सुखेन जीवितसदिसो सुखेधितो सुखपरिहतो विय. रट्ठाति आकिण्णमनुस्सट्ठाना. विवनमागतोति निरुदकट्ठानं अरञ्ञं पविट्ठो. रुक्खमूलेति रुक्खसमीपे. कपणो विय ¶ झायसीति कपणो विय एकको निसिन्नो झायसि पज्झायसि, किं नामेतं चिन्तेसीति पुच्छि.
तं सुत्वा बोधिसत्तो दुतियं गाथमाह –
‘‘सुखं ¶ जीवितरूपोस्मि, रट्ठा विवनमागतो;
सो एकको रुक्खमूले, कपणो विय झायामि;
सतं धम्मं अनुस्सर’’न्ति.
तत्थ सतं धम्मं अनुस्सरन्ति, सम्म, सच्चमेतं, अहं सुखं जीवितरूपो रट्ठा च विवनमागतो, सोहं एककोव इमस्मिं रुक्खमूले निसीदित्वा कपणो विय झायामि. यं पन वदेसि ‘‘किं नामेतं चिन्तेसी’’ति, तं ते पवेदेमि ‘‘सतं धम्म’’न्ति. अहञ्हि सतं धम्मं अनुस्सरन्तो इध निसिन्नो. सतं धम्मन्ति बुद्धपच्चेकबुद्धबुद्धसावकानं सतं सप्पुरिसानं पण्डितानं धम्मं. लाभो अलाभो यसो अयसो निन्दा पसंसा सुखं दुक्खन्ति अयञ्हि अट्ठविधो लोकधम्मो. इमिना पन अब्भाहता सन्तो न कम्पन्ति न पवेधेन्ति, अयमेत्थ अकम्पनसङ्खातो सतं धम्मो इमं अनुस्सरन्तो निसिन्नोम्हीति दीपेति.
अथ ¶ नं सक्को ‘‘एवं सन्ते, ब्राह्मण, इमस्मिं ठाने कस्मा निसिन्नोसी’’ति. ‘‘राजा चतुरङ्गसमन्नागतं उय्यानपालं आहरापेति, तादिसं न सक्कोमि लद्धुं, सोहं ‘किं मे परस्स हत्थे मरणेन, अरञ्ञं पविसित्वा अनाथमरणं मरिस्सामी’ति चिन्तेत्वा इधागन्त्वा निसिन्नो’’ति. ‘‘ब्राह्मण, अहं सक्को देवराजा, मया ते उय्यानादीनि मापितानि, चतुरङ्गसमन्नागतं उय्यानपालं मापेतुं न सक्का, तुम्हाकं रञ्ञो सीसप्पसाधनकप्पको छत्तपाणि नाम, सो चतुरङ्गसमन्नागतो, चतुरङ्गसमन्नागतेन उय्यानपालेन अत्थे सति एतं कप्पकं उय्यानपालं कातुं वदेही’’ति. इति सक्को बोधिसत्तस्स ओवादं दत्वा ‘‘मा भायी’’ति समस्सासेत्वा अत्तनो देवपुरमेव गतो.
बोधिसत्तो गेहं ¶ गन्त्वा भुत्तपातरासो राजद्वारं गन्त्वा छत्तपाणिम्पि तत्थेव दिस्वा हत्थे गहेत्वा ‘‘त्वं किर, सम्म छत्तपाणि, चतुरङ्गसमन्नागतोसी’’ति पुच्छित्वा ‘‘को ते मय्हं चतुरङ्गसमन्नागतभावं आचिक्खी’’ति वुत्ते ‘‘सक्को, देवराजा’’ति वत्वा ‘‘किंकारणा आचिक्खी’’ति पुट्ठो ‘‘इमिना नाम कारणेना’’ति सब्बं आचिक्खि. सो ‘‘आम, अहं चतुरङ्गसमन्नागतो’’ति आह. अथ नं बोधिसत्तो हत्थे गहेत्वाव रञ्ञो सन्तिकं गन्त्वा ‘‘अयं, महाराज, छत्तपाणि, चतुरङ्गसमन्नागतो, चतुरङ्गसमन्नागतेन उय्यानपालेन अत्थे सति इमं उय्यानपालं करोथा’’ति आह. अथ नं राजा ‘‘त्वं किर चतुरङ्गसमन्नागतोसी’’ति पुच्छि. ‘‘आम, महाराजा’’ति. ‘‘कतमेहि चतुरङ्गेहि समन्नागतोसी’’ति?
‘‘अनुसूयको ¶ अहं देव, अमज्जपायको अहं;
निस्नेहको अहं देव, अक्कोधनं अधिट्ठितो’’ति.
‘‘मय्हञ्हि, महाराज, उसूया नाम नत्थि, मज्जं मे न पिवितपुब्बं, परेसु मे स्नेहो वा कोधो वा न भूतपूब्बो. इमेहि चतूहि अङ्गेहि समन्नागतोम्ही’’ति.
अथ नं राजा, भो छत्तपाणि, ‘‘अनुसूयकोस्मी’’ति वदसीति. ‘‘आम, देव, अनुसूयकोम्ही’’ति. ‘‘किं आरम्मणं दिस्वा अनुसूयको जातोसी’’ति? ‘‘सुणाहि देवा’’ति अत्तनो अनुसूयककारणं कथेन्तो इमं गाथमाह –
‘‘इत्थिया ¶ कारणा राज, बन्धापेसिं पुरोहितं;
सो मं अत्थे निवेदेसि, तस्माहं अनुसूयको’’ति.
तस्सत्थो – अहं, देव, पुब्बे इमस्मिंयेव बाराणसिनगरे तादिसोव राजा हुत्वा इत्थिया कारणा पुरोहितं बन्धापेसिं.
‘‘अबद्धा तत्थ बज्झन्ति, यत्थ बाला पभासरे;
बद्धापि तत्थ मुच्चन्ति, यत्थ धीरा पभासरे’’ति. (जा. १.१.१२०) –
इमस्मिञ्हि ¶ जातके आगतनयेनेव एकस्मिं काले अयं छत्तपाणि राजा हुत्वा चतुसट्ठिया पादमूलिकेहि सद्धिं सम्पदुस्सित्वा बोधिसत्तं अत्तनो मनोरथं अपूरेन्तं नासेतुकामाय देविया परिभिन्नो बन्धापेसि. तदा नं बन्धित्वा आनीतो बोधिसत्तो यथाभूतं देविया दोसं आरोपेत्वा सयं मुत्तो रञ्ञा बन्धापिते सब्बेपि ते पादमूलिके मोचेत्वा ‘‘एतेसञ्च देविया च अपराधं खमथ, महाराजा’’ति ओवदि. सब्बं हेट्ठा वुत्तनयेनेव वित्थारतो वेदितब्बं. तं सन्धायाह –
‘‘इत्थिया कारणा राज, बन्धापेसिं पुरोहितं;
सो मं अत्थे निवेदेसि, तस्माहं अनुसूयको’’ति.
तदा पन सोहं चिन्तेसिं – ‘‘अहं सोळस सहस्सइत्थियो पहाय एतं एकमेव किलेसवसेन सङ्गण्हन्तोपि सन्तप्पेतुं नासक्खिं, एवं दुप्पूरणीयानं इत्थीनं कुज्झनं नाम निवत्थवत्थे ¶ किलिस्सन्ते ‘कस्मा किलिस्ससी’ति कुज्झनसदिसं होति, भुत्तभत्ते गूथभावं आपज्जन्ते ‘कस्मा एतं सभावं आपज्जसी’ति कुज्झनसदिसं होति. ‘इतो दानि पट्ठाय याव अरहत्तं न पापुणामि, ताव किलेसं निस्साय मयि उसूया मा उप्पज्जतू’’’ति अधिट्ठहिं. ततो पट्ठाय अनुसूयको जातो. इदं सन्धाय – ‘‘तस्माहं अनुसूयको’’ति आह.
अथ नं राजा ‘‘सम्म छत्तपाणि, किं आरम्मणं दिस्वा अमज्जपो जातोसी’’ति पुच्छि. सो तं कारणं आचिक्खन्तो इमं गाथमाह –
‘‘मत्तो ¶ अहं महाराज, पुत्तमंसानि खादयिं;
तस्स सोकेनहं फुट्ठो, मज्जपानं विवज्जयि’’न्ति.
अहं, महाराज, पुब्बे तादिसो बाराणसिराजा हुत्वा मज्जेन विना वत्तितुं नासक्खिं, अमंसकभत्तम्पि भुञ्जितुं नासक्खिं. नगरे उपोसथदिवसेसु माघातो होति, भत्तकारको पक्खस्स तेरसियञ्ञेव मंसं गहेत्वा ठपेसि, तं दुन्निक्खित्तं सुनखा खादिंसु. भत्तकारको उपोसथदिवसे मंसं अलभित्वा रञ्ञो नानग्गरसभोजनं पचित्वा पासादं आरोपेत्वा उपनामेतुं असक्कोन्तो देविं उपसङ्कमित्वा ‘‘देवि, अज्ज मे मंसं न लद्धं, अमंसकभोजनं नाम उपनामेतुं न सक्कोमि, किन्ति करोमी’’ति आह. ‘‘तात, मय्हं पुत्तो रञ्ञा पियो मनापो, पुत्तं मे दिस्वा राजा तमेव चुम्बन्तो परिस्सजन्तो अत्तनो ¶ अत्थिभावम्पि न जानाति, अहं पुत्तं मण्डेत्वा रञ्ञो ऊरुम्हि निसीदापेय्यं, रञ्ञो पुत्तेन सद्धिं कीळनकाले त्वं भत्तं उपनेय्यासी’’ति. सा एवं वत्वा अत्तनो पुत्तं अलङ्कताभरणं मण्डेत्वा रञ्ञो ऊरुम्हि निसीदापेसि. रञ्ञो पुत्तेन सद्धिं कीळनकाले भत्तकारको भत्तं उपनामेसि. राजा सुरामदमत्तो पातियं मंसं अदिस्वा ‘‘मंसं कह’’न्ति पुच्छित्वा ‘‘अज्ज, देव, उपोसथदिवसं माघातताय मंसं न लद्ध’’न्ति वुत्ते ‘‘मय्हं मंसं नाम दुल्लभ’’न्ति वत्वा ऊरुम्हि निसिन्नस्स पियपुत्तस्स गीवं वट्टेत्वा जीवितक्खयं पापेत्वा भत्तकारकस्स पुरतो खिपित्वा ‘‘वेगेन सम्पादेत्वा आहरा’’ति आह. भत्तकारको तथा अकासि, राजा पुत्तमंसेन भत्तं भुञ्जि. रञ्ञो भयेन एकोपि कन्दितुं वा रोदितुं वा कथेतुं वा समत्थो नाम नाहोसि.
राजा भुञ्जित्वा सयनपिट्ठे निद्दं उपगन्त्वा पच्चूसकाले पबुज्झित्वा विगतमदो ‘‘पुत्तं मे आनेथा’’ति आह. तस्मिं काले देवी कन्दमाना पादमूले पति. ‘‘किं, भद्दे’’ति च वुत्ते ¶ , ‘‘देव, हिय्यो ते पुत्तं मारेत्वा पुत्तमंसेन भत्तं भुत्त’’न्ति आह. राजा पुत्तसोकेन रोदित्वा कन्दित्वा ‘‘इदं मे दुक्खं सुरापानं निस्साय उप्पन्न’’न्ति सुरापाने दोसं दिस्वा ‘‘इतो पट्ठाय याव अरहत्तं न पापुणामि, ताव एवरूपं विनासकारकं ¶ सुरं नाम न पिविस्सामी’’ति पंसुं गहेत्वा मुखं पुञ्छित्वा अधिट्ठासि. ततो पट्ठाय मज्जं नाम न पिविं. इममत्थं सन्धाय – ‘‘मत्तो अहं, महाराजा’’ति इमं गाथमाह.
अथ नं राजा ‘‘किं पन, सम्म छत्तपाणि, आरम्मणं दिस्वा निस्नेहो जातोसी’’ति पुच्छि. सो तं कारणं आचिक्खन्तो इमं गाथमाह –
‘‘कितवासो नामहं राज, पुत्तो पच्चेकबोधि मे;
पत्तं भिन्दित्वा चवितो, निस्नेहो तस्स कारणा’’ति.
महाराज, पुब्बे अहं बाराणसियंयेव कितवासो नाम राजा. तस्स मे पुत्तो विजायि. लक्खणपाठका तं दिस्वा ‘‘महाराज, अयं कुमारो पानीयं अलभित्वा मरिस्सती’’ति आहंसु. ‘‘दुट्ठकुमारो’’तिस्स नामं अहोसि. सो विञ्ञुतं पत्तो ओपरज्जं कारेसि, राजा कुमारं पुरतो वा पच्छतो वा कत्वा विचरि, पानीयं अलभित्वा मरणभयेन चस्स चतूसु द्वारेसु अन्तोनगरेसु च तत्थ तत्थ पोक्खरणियो कारेसि, चतुक्कादीसु मण्डपे कारेत्वा पानीयचाटियो ठपापेसि. सो एकदिवसे अलङ्कतपटियत्तो पातोव उय्यानं गच्छन्तो अन्तरामग्गे पच्चेकबुद्धं पस्सि. महाजनोपि पच्चेकबुद्धं दिस्वा तमेव वन्दति ¶ पसंसति, अञ्जलिञ्चस्स पग्गण्हाति.
कुमारो चिन्तेसि – ‘‘मादिसेन सद्धिं गच्छन्ता इमं मुण्डकं वन्दन्ति पसंसन्ति, अञ्जलिञ्चस्स पग्गण्हन्ती’’ति. सो कुपितो हत्थिक्खन्धतो ओरुय्ह पच्चेकबुद्धं उपसङ्कमित्वा ‘‘लद्धं ते, समण, भत्त’’न्ति वत्वा ‘‘आम, कुमारा’’ति वुत्ते तस्स हत्थतो पत्तं गहेत्वा भूमियं पातेत्वा सद्धिं भत्तेन मद्दित्वा पादप्पहारेन चुण्णविचुण्णं अकासि. पच्चेकबुद्धो ‘‘नट्ठो वतायं सत्तो’’ति तस्स मुखं ओलोकेसि. कुमारो ‘‘अहं, समण, कितवासरञ्ञो पुत्तो, नामेन दुट्ठकुमारो नाम, त्वं मे कुद्धो अक्खीनि उम्मीलेत्वा ओलोकेन्तो किं करिस्ससी’’ति आह.
पच्चेकबुद्धो ¶ छिन्नभत्तो हुत्वा वेहासं अब्भुग्गन्त्वा उत्तरहिमवन्ते नन्दनमूलपब्भारमेव गतो. कुमारस्सापि तङ्खणञ्ञेव पापकम्मं परिपच्चि. सो ‘‘डय्हामि डय्हामी’’ति समुग्गतसरीरडाहो तत्थेव पति. तत्थ तत्थेव यत्तकं पानीयं, तत्तकं पानीयं सब्बं छिज्जि, मातिका सुस्सिंसु, तत्थेव जीवितक्खयं ¶ पत्वा अवीचिम्हि निब्बत्ति. राजा तं पवत्तिं सुत्वा पुत्तसोकेन अभिभूतो चिन्तेसि – ‘‘अयं मे सोको पियवत्थुतो उप्पज्जि, सचे मे स्नेहो नाभविस्स, सोको न उप्पज्जिस्स, इतो दानि मे पट्ठाय सविञ्ञाणके वा अविञ्ञाणके वा किस्मिञ्चि वत्थुस्मिं स्नेहो नाम मा उप्पज्जतू’’ति अधिट्ठासि, ततो पट्ठाय स्नेहो नाम नत्थि. तं सन्धाय ‘‘कितवासो नामाह’’न्ति गाथमाह.
तत्थ पुत्तो पच्चेकबोधि मे. पत्तं भिन्दित्वा चवितोति मम पुत्तो पच्चेकबोधिपत्तं भिन्दित्वा चवितोति अत्थो. निस्नेहो तस्स कारणाति तदा उप्पन्नस्नेहवत्थुस्स कारणा अहं निस्नेहो जातोति अत्थो.
अथ नं राजा ‘‘किं पन, सम्म, आरम्मणं दिस्वा निक्कोधो जातोसी’’ति पुच्छि. सो तं कारणं आचिक्खन्तो इमं गाथमाह –
‘‘अरको हुत्वा मेत्तचित्तं, सत्त वस्सानि भावयिं;
सत्त कप्पे ब्रह्मलोके, तस्मा अक्कोधनो अह’’न्ति.
तस्सत्थो – अहं, महाराज, अरको नाम तापसो हुत्वा सत्त वस्सानि मेत्तचित्तं भावेत्वा सत्त संवट्टविवट्टकप्पे ब्रह्मलोके वसिं, तस्मा अहं दीघरत्तं मेत्ताभावनाय आचिण्णपरिचिण्णत्ता अक्कोधनो जातोति.
एवं छत्तपाणिना अत्तनो चतूसु अङ्गेसु कथितेसु राजा परिसाय इङ्गितसञ्ञं अदासि. तङ्खणञ्ञेव अमच्चा च ब्राह्मणगहपतिकादयो ¶ च उट्ठहित्वा ‘‘अरे लञ्जखादक दुट्ठचोर, त्वं लञ्जं अलभित्वा पण्डितं उपवदित्वा मारेतुकामो जातो’’ति काळकं सेनापतिं हत्थपादेसु गहेत्वा राजनिवेसना ओतारेत्वा गहितगहितेहेव पासाणमुग्गरेहि सीसं भिन्दित्वा जीवितक्खयं पापेत्वा पादेसु गहेत्वा कड्ढन्ता सङ्कारट्ठाने छड्डेसुं. ततो पट्ठाय राजा धम्मेन रज्जं कारेन्तो यथाकम्मं गतो.
सत्था ¶ ¶ इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा काळकसेनापति देवदत्तो अहोसि, छत्तपाणिकप्पको सारिपुत्तो, सक्को अनुरुद्धो, धम्मधजो पन अहमेव अहोसि’’न्ति.
धम्मधजजातकवण्णना दसमा.
बीरणथम्भवग्गो सत्तमो.
तस्सुद्दानं –
सोमदत्तञ्च उच्छिट्ठं, कुरु पुण्णनदीपि च;
कच्छपमच्छसेग्गु च, कूटवाणिजगरहि;
धम्मधजन्ति ते दस.
८. कासाववग्गो
[२२१] १. कासावजातकवण्णना
अनिक्कसावो ¶ कासावन्ति इदं सत्था जेतवने विहरन्तो देवदत्तं आरब्भ कथेसि. वत्थु पन राजगहे समुट्ठितं. एकस्मिं समये धम्मसेनापति पञ्चहि भिक्खुसतेहि सद्धिं वेळुवने विहरति. देवदत्तोपि अत्तनो अनुरूपाय दुस्सीलपरिसाय परिवुतो गयासीसे विहरति. तस्मिं समये राजगहवासिनो छन्दकं सङ्घरित्वा दानं सज्जयिंसु. अथेको वोहारत्थाय आगतवाणिजो इमं साटकं विस्सज्जेत्वा ‘‘मम्पि पत्तिकं करोथा’’ति महग्घं गन्धकासावं अदासि. नागरा महादानं पवत्तयिंसु, सब्बं छन्दकेन सङ्कड्ढितं कहापणेहेव निट्ठासि. सो साटको अतिरेको अहोसि. महाजनो सन्निपतित्वा ‘‘अयं गन्धकासावसाटको अतिरेको. कस्स नं देम, किं सारिपुत्तत्थेरस्स, उदाहु देवदत्तस्सा’’ति मन्तयिंसु.
तत्थेके ‘‘सारिपुत्तत्थेरस्सा’’ति आहंसु. अपरे ‘‘सारिपुत्तत्थेरो कतिपाहं वसित्वा यथारुचि पक्कमिस्सति ¶ , देवदत्तत्थेरो पन निबद्धं अम्हाकं नगरमेव उपनिस्साय विहरति, मङ्गलामङ्गलेसु अयमेव अम्हाकं ¶ अवस्सयो, देवदत्तस्स दस्सामा’’ति आहंसु. सम्बहुलिकं करोन्तेसुपि ‘‘देवदत्तस्स दस्सामा’’ति वत्तारो बहुतरा अहेसुं, अथ नं देवदत्तस्स अदंसु. देवदत्तो तस्स दसा छिन्दापेत्वा ओवट्टिकं सिब्बापेत्वा रजापेत्वा सुवण्णपट्टवण्णं कत्वा पारुपि. तस्मिं काले तिंसमत्ता भिक्खू राजगहा निक्खमित्वा सावत्थिं गन्त्वा सत्थारं वन्दित्वा कतपटिसन्थारा तं पवत्तिं आरोचेत्वा ‘‘एवं, भन्ते, अत्तनो अननुच्छविकं अरहद्धजं पारुपी’’ति आरोचेसुं. सत्था ‘‘न, भिक्खवे, देवदत्तो इदानेव अत्तनो अननुरूपं अरहद्धजं परिदहति, पुब्बेपि परिदहियेवा’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो हिमवन्तपदेसे हत्थिकुले निब्बत्तित्वा वयप्पत्तो असीतिसहस्समत्तवारणपरिवारो यूथपति हुत्वा अरञ्ञायतने वसति. अथेको दुग्गतमनुस्सो बाराणसियं विहरन्तो दन्तकारवीथियं दन्तकारे दन्तवलयादीनि करोन्ते दिस्वा ¶ ‘‘हत्थिदन्ते लभित्वा गण्हिस्सथा’’ति पुच्छि. ते ‘‘आम गण्हिस्सामा’’ति आहंसु. सो आवुधं आदाय कासाववत्थवसनो पच्चेकबुद्धवेसं गण्हित्वा पटिसीसकं पटिमुञ्चित्वा हत्थिवीथियं ठत्वा आवुधेन हत्थिं मारेत्वा दन्ते आदाय बाराणसियं विक्किणन्तो जीविकं कप्पेसि. सो अपरभागे बोधिसत्तस्स परिवारहत्थीनं सब्बपच्छिमं हत्थिं मारेतुं आरभि. हत्थिनो देवसिकं हत्थीसु परिहायन्तेसु ‘‘केन नु खो कारणेन हत्थिनो परिहायन्ती’’ति बोधिसत्तस्स आरोचेसुं.
बोधिसत्तो परिग्गण्हन्तो ‘‘पच्चेकबुद्धवेसं गहेत्वा हत्थिवीथिपरियन्ते एको पुरिसो तिट्ठति, कच्चि नु खो सो मारेति, परिग्गण्हिस्सामि न’’न्ति एकदिवसं हत्थी पुरतो कत्वा सयं ¶ पच्छतो अहोसि. सो बोधिसत्तं दिस्वा आवुधं आदाय पक्खन्दि. बोधिसत्तो निवत्तित्वा ठितो ‘‘भूमियं पोथेत्वा मारेस्सामि न’’न्ति सोण्डं पसारेत्वा तेन परिदहितानि कासावानि दिस्वा ‘‘इमं अरहद्धजं मया गरुं कातुं वट्टती’’ति सोण्डं पटिसंहरित्वा ‘‘अम्भो पुरिस, ननु एस अरहद्धजो अननुच्छविको तुय्हं, कस्मा एतं परिदहसी’’ति इमा गाथा अवोच –
‘‘अनिक्कसावो कासावं, यो वत्थं परिदहिस्सति;
अपेतो दमसच्चेन, न सो कासावमरहति.
‘‘यो ¶ च वन्तकसावस्स, सीलेसु सुसमाहितो;
उपेतो दमसच्चेन, स वे कासावमरहती’’ति.
तत्थ अनिक्कसावोति कसावो वुच्चति रागो दोसो मोहो मक्खो पळासो इस्सा मच्छरियं माया साठेय्यं थम्भो सारम्भो मानो अतिमानो मदो पमादो, सब्बे अकुसला धम्मा सब्बे दुच्चरिता सब्बं भवगामिकम्मं दियड्ढकिलेससहस्सं, एसो कसावो नाम. सो यस्स पुग्गलस्स अप्पहीनो सन्तानतो अनिस्सट्ठो अनिक्खन्तो, सो अनिक्कसावो नाम. कासावन्ति कसायरसपीतं अरहद्धजभूतं. यो वत्थं परिदहिस्सतीति यो एवरूपो हुत्वा एवरूपं वत्थं परिदहिस्सति निवासेति चेव पारुपति च. अपेतो दमसच्चेनाति इन्द्रियदमसङ्खातेन दमेन च निब्बानसङ्खातेन च परमत्थसच्चेन अपेतो परिवज्जितो. निस्सक्कत्थे वा करणवचनं, एतस्मा दमसच्चा अपेतोति अत्थो. ‘‘सच्च’’न्ति चेत्थ वचीसच्चं ¶ चतुसच्चम्पि वट्टतियेव. न सो कासावमरहतीति सो पुग्गलो अनिक्कसावत्ता अरहद्धजं कासावं न अरहति अननुच्छविको एतस्स.
यो च वन्तकसावस्साति यो पन पुग्गलो यथावुत्तस्सेव कसावस्स वन्तत्ता वन्तकसावो अस्स. सीलेसु सुसमाहितोति मग्गसीलेसु चेव फलसीलेसु च सम्मा आहितो, आनेत्वा ठपितो विय तेसु पतिट्ठितो. तेहि सीलेहि समङ्गीभूतस्सेतं अधिवचनं. उपेतोति समन्नागतो. दमसच्चेनाति वुत्तप्पकारेन दमेन च सच्चेन च. स वे कासावमरहतीति सो एवरूपो पुग्गलो इमं अरहद्धजं कासावं अरहति.
एवं ¶ बोधिसत्तो तस्स पुरिसस्स इमं कारणं कथेत्वा ‘‘इतो पट्ठाय मा इध आगमि, आगच्छसि चे, जीवितं ते नत्थी’’’ति तज्जेत्वा पलापेसि.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा हत्थिमारकपुरिसो देवदत्तो अहोसि, यूथपति पन अहमेव अहोसि’’न्ति.
कासावजातकवण्णना पठमा.
[२२२] २. चूळनन्दियजातकवण्णना
इदं ¶ तदाचरियवचोति इदं सत्था वेळुवने विहरन्तो देवदत्तं आरब्भ कथेसि. एकदिवसञ्हि भिक्खू धम्मसभायं कथं समुट्ठापेसुं – ‘‘आवुसो, देवदत्तो नाम कक्खळो फरुसो साहसिको सम्मासम्बुद्धे अभिमारे पयोजेसि, सिलं पविज्झि, नाळागिरिं पयोजेसि, खन्तिमेत्तानुद्दयमत्तम्पिस्स तथागते नत्थी’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपि देवदत्तो कक्खळो फरुसो निक्कारुणिकोयेवा’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो हिमवन्तपदेसे महानन्दियो नाम वानरो अहोसि, कनिट्ठभातिको पनस्स चूळनन्दियो नाम. ते उभोपि असीतिसहस्सवानरपरिवारा हिमवन्तपदेसे अन्धमातरं पटिजग्गन्ता वासं कप्पेसुं. ते मातरं सयनगुम्बे ठपेत्वा अरञ्ञं पविसित्वा मधुरानि फलाफलानि मातुया पेसेन्ति. आहरणकवानरा ¶ तस्सा न देन्ति, सा खुदापीळिता अट्ठिचम्मावसेसा किसा अहोसि. अथ नं बोधिसत्तो आह – ‘‘मयं, अम्म, तुम्हाकं मधुरफलाफलानि पेसेम, तुम्हे कस्मा मिलायथा’’ति. ‘‘तात, नाहं लभामी’’ति. बोधिसत्तो चिन्तेसि ¶ – ‘‘मयि यूथं परिहरन्ते माता मे नस्सिस्सति, यूथं पहाय मातरंयेव पटिजग्गिस्सामी’’ति. सो चूळनन्दियं पक्कोसित्वा ‘‘तात, त्वं यूथं परिहर, अहं मातरं पटिजग्गिस्सामी’’ति आह. सोपि नं ‘‘भातिक, मय्हं यूथपरिहरणेन कम्मं नत्थि, अहम्पि मातरमेव पटिजग्गिस्सामी’’ति आह. इति ते उभोपि एकच्छन्दा हुत्वा यूथं पहाय मातरं गहेत्वा हिमवन्ता ओरुय्ह पच्चन्ते निग्रोधरुक्खे वासं कप्पेत्वा मातरं पटिजग्गिंसु.
अथेको बाराणसिवासी ब्राह्मणमाणवो तक्कसिलायं दिसापामोक्खस्स आचरियस्स सन्तिके सब्बसिप्पानि उग्गण्हित्वा ‘‘गमिस्सामी’’ति आचरियं आपुच्छि. आचरियो अङ्गविज्जानुभावेन तस्स कक्खळफरुससाहसिकभावं ञत्वा ‘‘तात, त्वं कक्खळो फरुसो साहसिको, एवरूपानं न सब्बकालं एकसदिसमेव इज्झति, महाविनासं महादुक्खं पापुणिस्ससि, मा त्वं कक्खळो होहि, पच्छानुतापनकारणं कम्मं मा करी’’ति ¶ ओवदित्वा उय्योजेसि. सो आचरियं वन्दित्वा बाराणसिं गन्त्वा घरावासं गहेत्वा अञ्ञेहि सिप्पेहि जीविकं कप्पेतुं असक्कोन्तो ‘‘धनुकोटिं निस्साय जीविस्सामि, लुद्दकम्मं कत्वा जीविकं कप्पेस्सामी’’ति बाराणसितो निक्खमित्वा पच्चन्तगामके वसन्तो धनुकलापसन्नद्धो अरञ्ञं पविसित्वा नानामिगे मारेत्वा मंसविक्कयेन जीविकं कप्पेसि. सो एकदिवसं अरञ्ञे किञ्चि अलभित्वा आगच्छन्तो अङ्गणपरियन्ते ठितं निग्रोधरुक्खं दिस्वा ‘‘अपि नामेत्थ किञ्चि भवेय्या’’ति निग्रोधरुक्खाभिमुखो पायासि.
तस्मिं खणे उभोपि ते भातरो मातरं फलानि खादापेत्वा पुरतो कत्वा विटपब्भन्तरे निसिन्ना तं आगच्छन्तं दिस्वा ‘‘किं नो मातरं करिस्सती’’ति साखन्तरे निलीयिंसु. सोपि खो साहसिकपुरिसो रुक्खमूलं आगन्त्वा तं तेसं मातरं जरादुब्बलं अन्धं दिस्वा चिन्तेसि – ‘‘किं मे तुच्छहत्थगमनेन इमं मक्कटिं विज्झित्वा गहेत्वा गमिस्सामी’’ति. सो ¶ तस्सा विज्झनत्थाय धनुं गण्हि. तं दिस्वा बोधिसत्तो ‘‘तात चूळनन्दिय, एसो मे पुरिसो मातरं विज्झितुकामो, अहमस्सा जीवितदानं दस्सामि, त्वं ममच्चयेन मातरं पटिजग्गेय्यासी’’ति वत्वा साखन्तरा निक्खमित्वा ‘‘भो पुरिस, मा मे मातरं विज्झि, एसा अन्धा जरादुब्बला, अहमस्सा जीवितदानं देमि, त्वं एतं अमारेत्वा मं मारेही’’ति तस्स पटिञ्ञं गहेत्वा सरस्स आसन्नट्ठाने निसीदि. सो निक्करुणो बोधिसत्तं विज्झित्वा पातेत्वा मातरम्पिस्स विज्झितुं ¶ पुन धनुं सन्नय्हि. तं दिस्वा चूळनन्दियो ‘‘अयं मे मातरं विज्झितुकामो, एकदिवसम्पि खो मे माता जीवमाना लद्धजीवितायेव नाम होति, जीवितदानमस्सा दस्सामी’’ति साखन्तरा निक्खमित्वा ‘‘भो पुरिस, मा मे मातरं विज्झि, अहमस्सा जीवितदानं दम्मि, त्वं मं विज्झित्वा अम्हे द्वे भातिके गहेत्वा अम्हाकं मातु जीवितदानं देही’’ति तस्स पटिञ्ञं गहेत्वा सरस्स आसन्नट्ठाने निसीदि. सो तम्पि विज्झित्वा पातेत्वा ‘‘अयं मक्कटी घरे दारकानं भविस्सती’’ति मातरम्पि तेसं विज्झित्वा पातेत्वा तयोपि काजेनादाय गेहाभिमुखो पायासि.
अथस्स पापपुरिसस्स गेहे असनि पतित्वा भरियञ्च द्वे दारके च गेहेनेव सद्धिं झापेसि, पिट्ठिवंसथूणमत्तं अवसिस्सि. अथस्स नं गामद्वारेयेव एको पुरिसो दिस्वा तं पवत्तिं आरोचेसि. सो पुत्तदारसोकेन ¶ अभिभूतो तस्मिंयेव ठाने मंसकाजञ्ज धनुञ्च छड्डेत्वा वत्थं पहाय नग्गो बाहा पग्गय्ह परिदेवमानो गन्त्वा घरं पाविसि. अथस्स सा थूणा भिज्जित्वा सीसे पतित्वा सीसं भिन्दि, पथवी विवरं अदासि, अवीचितो जाला उट्ठहि. सो पथविया गिलियमानो आचरियस्स ओवादं सरित्वा ‘‘इमं वत ¶ कारणं दिस्वा पारासरियब्राह्मणो मय्हं ओवादमदासी’’ति परिदेवमानो इमं गाथाद्वयमाह –
‘‘इदं तदाचरियवचो, पारासरियो यदब्रवि;
मासु त्वं अकरि पापं, यं त्वं पच्छा कतं तपे.
‘‘यानि करोति पुरिसो, तानि अत्तनि पस्सति;
कल्याणकारी कल्याणं, पापकारी च पापकं;
यादिसं वपते बीजं, तादिसं हरते फल’’न्ति.
तस्सत्थो – यं पारासरियो ब्राह्मणो अब्रवि – ‘‘मासु त्वं पापं अकरी, यं कतं पच्छा त्वञ्ञेव तपेय्या’’ति, इदं तं आचरियस्स वचनं. यानि कायवचीमनोद्वारेहि कम्मानि पुरिसो करोति, तेसं विपाकं पटिलभन्तो तानियेव अत्तनि पस्सति. कल्याणकम्मकारी कल्याणं फलमनुभोति, पापकारी च पापकमेव हीनं लामकं अनिट्ठफलं अनुभोति. लोकस्मिम्पि हि यादिसं वपते बीजं, तादिसं हरते फलं, बीजानुरूपं बीजानुच्छविकमेव फलं हरति गण्हाति अनुभवतीति. इति सो परिदेवन्तो पथविं पविसित्वा अवीचिमहानिरये निब्बत्ति.
सत्था ¶ ‘‘न, भिक्खवे, देवदत्तो इदानेव, पुब्बेपि कक्खळो फरुसो निक्कारुणिकोयेवा’’ति वत्वा इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा लुद्दकपुरिसो देवदत्तो अहोसि, दिसापामोक्खो आचरियो सारिपुत्तो, चूळनन्दियो आनन्दो, माता महापजापतिगोतमी, महानन्दियो पन अहमेव अहोसि’’न्ति.
चूळनन्दियजातकवण्णना दुतिया.
[२२३] ३. पुटभत्तजातकवण्णना
नमे ¶ नमन्तस्स भजे भजन्तन्ति इदं सत्था जेतवने विहरन्तो एकं कुटुम्बिकं आरब्भ कथेसि. सावत्थिनगरवासी किरेको कुटुम्बिको एकेन जनपदकुटुम्बिकेन सद्धिं वोहारं अकासि. सो ¶ अत्तनो भरियं आदाय तस्स धारणकस्स सन्तिकं अगमासि. धारणको ‘‘दातुं न सक्कोमी’’ति न किञ्चि अदासि, इतरो कुज्झित्वा भत्तं अभुञ्जित्वाव निक्खमि. अथ नं अन्तरामग्गे छातज्झत्तं दिस्वा मग्गपटिपन्ना पुरिसा ‘‘भरियायपि दत्वा भुञ्जाही’’ति भत्तपुटं अदंसु. सो तं गहेत्वा तस्सा अदातुकामो हुत्वा ‘‘भद्दे, इदं चोरानं तिट्ठनट्ठानं, त्वं पुरतो याही’’ति उय्योजेत्वा सब्बं भत्तं भुञ्जित्वा तुच्छपुटं दस्सेत्वा ‘‘भद्दे, अभत्तकं तुच्छपुटमेव अदंसू’’ति आह. सा तेन एककेनेव भुत्तभावं ञत्वा दोमनस्सप्पत्ता अहोसि. ते उभोपि जेतवनपिट्ठिविहारेन गच्छन्ता ‘‘पानीयं पिविस्सामा’’ति जेतवनं पविसिंसु.
सत्थापि तेसञ्ञेव आगमनं ओलोकेन्तो मग्गं गहेत्वा ठितलुद्दको विय गन्धकुटिछायाय निसीदि, ते सत्थारं दिस्वा उपसङ्कमित्वा वन्दित्वा निसीदिंसु. सत्था तेहि सद्धिं पटिसन्थारं कत्वा ‘‘किं, उपासिके, अयं ते भत्ता हितकामो सस्नेहो’’ति पुच्छि. ‘‘भन्ते, अहं एतस्स सस्नेहा, अयं पन मय्हं निस्नेहो, तिट्ठन्तु अञ्ञेपि दिवसा, अज्जेवेस अन्तरामग्गे पुटभत्तं लभित्वा मय्हं अदत्वा अत्तनाव भुञ्जी’’ति. ‘‘उपासिके, निच्चकालम्पि त्वं एतस्स हितकामा सस्नेहा, अयं पन निस्नेहोव. यदा पन पण्डिते निस्साय तव गुणे जानाति, तदा ते सब्बिस्सरियं निय्यादेती’’ति वत्वा ताय याचितो अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो अमच्चकुले निब्बत्तित्वा वयप्पत्तो ¶ तस्स अत्थधम्मानुसासको अहोसि. अथ राजा ‘‘पदुब्भेय्यापि मे अय’’न्ति अत्तनो पुत्तं आसङ्कन्तो नीहरि. सो अत्तनो भरियं गहेत्वा नगरा निक्खम्म एकस्मिं कासिकगामके वासं कप्पेसि. सो अपरभागे पितु कालकतभावं ¶ सुत्वा ‘‘कुलसन्तकं रज्जं गण्हिस्सामी’’ति बाराणसिं पच्चागच्छन्तो अन्तरामग्गे ‘‘भरियायपि दत्वा भुञ्जाही’’ति भत्तपुटं लभित्वा तस्सा अदत्वा सयमेव तं भुञ्जि. सा ‘‘कक्खळो ¶ वतायं पुरिसो’’ति दोमनस्सप्पत्ता अहोसि. सो बाराणसियं रज्जं गहेत्वा तं अग्गमहेसिट्ठाने ठपेत्वा ‘‘एत्तकमेव एतिस्सा अल’’न्ति न अञ्ञं सक्कारं वा सम्मानं वा करोति, ‘‘कथं यापेसी’’तिपि नं न पुच्छति.
बोधिसत्तो चिन्तेसि – ‘‘अयं देवी रञ्ञो बहूपकारा सस्नेहा, राजा पनेतं किस्मिञ्चि न मञ्ञति, सक्कारसम्मानमस्सा कारेस्सामी’’ति तं उपसङ्कमित्वा उपचारं कत्वा एकमन्तं ठत्वा ‘‘किं, ताता’’ति वुत्ते ‘‘कथं समुट्ठापेतुं मयं, देवि, तुम्हे उपट्ठहाम, किं नाम महल्लकानं पितूनं वत्थखण्डं वा भत्तपिण्डं वा दातुं न वट्टती’’ति आह. ‘‘तात, अहं अत्तनाव किञ्चि न लभामि, तुम्हाकं किं दस्सामि, ननु लभनकाले अदासिं, इदानि पन मे राजा न किञ्चि देति. तिट्ठतु अञ्ञं दानं, रज्जं गण्हितुं आगच्छन्तो अन्तरामग्गे भत्तपुटं लभित्वा भत्तमत्तम्पि मे अदत्वा अत्तनाव भुञ्जी’’ति. ‘‘किं पन, अम्म, रञ्ञो सन्तिके एवं कथेतुं सक्खिस्सथा’’ति? ‘‘सक्खिस्सामि, ताता’’ति. ‘‘तेन हि अज्जेव मम रञ्ञो सन्तिके ठितकाले मयि पुच्छन्ते एवं कथेथ अज्जेव वो गुणं जानापेस्सामी’’ति एवं वत्वा बोधिसत्तो पुरिमतरं गन्त्वा रञ्ञो सन्तिके अट्ठासि. सापि गन्त्वा रञ्ञो समीपे अट्ठासि.
अथ नं बोधिसत्तो ‘‘अम्म, तुम्हे अतिविय कक्खळा, किं नाम पितूनं वत्थखण्डं वा भत्तपिण्डमत्तं वा दातुं न वट्टती’’ति आह. ‘‘तात, अहमेव रञ्ञो सन्तिका किञ्चि न लभामि, तुम्हाकं किं दस्सामी’’ति? ‘‘ननु अग्गमहेसिट्ठानं ते लद्ध’’न्ति? ‘‘तात, किस्मिञ्चि सम्माने असति अग्गमहेसिट्ठानं किं करिस्सति, इदानि मे तुम्हाकं राजा किं दस्सति, सो अन्तरामग्गे भत्तपुटं लभित्वा ततो किञ्चि अदत्वा ¶ सयमेव भुञ्जी’’ति. बोधिसत्तो ‘‘एवं किर, महाराजा’’ति पुच्छि. राजा अधिवासेसि. बोधिसत्तो तस्स अधिवासनं विदित्वा ‘‘तेन हि, अम्म, रञ्ञो अप्पियकालतो पट्ठाय किं तुम्हाकं इध वासेन. लोकस्मिञ्हि अप्पियसम्पयोगो च दुक्खो, तुम्हाकं इध वासे सति रञ्ञो अप्पियसम्पयोगोव ¶ दुक्खं ¶ भविस्सति, इमे सत्ता नाम भजन्ते भजन्ति, अभजनभावं ञत्वा अञ्ञत्थ गन्तब्बं, महन्तो लोकसन्निवासो’’ति वत्वा इमा गाथा अवोच –
‘‘नमे नमन्तस्स भजे भजन्तं, किच्चानुकुब्बस्स करेय्य किच्चं;
नानत्थकामस्स करेय्य अत्थं, असम्भजन्तम्पि न सम्भजेय्य.
‘‘चजे चजन्तं वनथं न कयिरा, अपेतचित्तेन न सम्भजेय्य;
दिजो दुमं खीणफलन्ति ञत्वा, अञ्ञं समेक्खेय्य महा हि लोको’’ति.
तत्थ नमे नमन्तस्स भजे भजन्तन्ति यो अत्तनो नमति, तस्सेव पटिनमेय्य. यो च भजति, तमेव भजेय्य. किच्चानुकुब्बस्स करेय्य किच्चन्ति अत्तनो उप्पन्नकिच्चं अनुकुब्बन्तस्सेव तस्सपि उप्पन्नकिच्चं पटिकरेय्य. चजे चजन्तं वनथं न कयिराति अत्तानं जहन्तं जहेय्येव, तस्मिं तण्हासङ्खातं वनथं न करेय्य. अपेतचित्तेनाति विगतचित्तेन विपल्लत्थचित्तेन. न सम्भजेय्याति तथारूपेन सद्धिं न समागच्छेय्य. दिजो दुमन्ति यथा सकुणो पुब्बे फलितम्पि रुक्खं फले खीणे ‘‘खीणफलो अय’’न्ति ञत्वा तं छड्डेत्वा अञ्ञं समेक्खति परियेसति, एवं अञ्ञं समेक्खेय्य. महा हि एस लोको, अथ तुम्हे सस्नेहं एकं पुरिसं लभिस्सथाति.
तं सुत्वा बाराणसिराजा देविया सब्बिस्सरियं अदासि. ततो पट्ठाय समग्गा सम्मोदमाना वसिंसु.
सत्था ¶ इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने द्वे जयम्पतिका सोतापत्तिफले पतिट्ठहिंसु. ‘‘तदा जयम्पतिका इमे द्वे जयम्पतिका अहेसुं, पण्डितामच्चो पन अहमेव अहोसि’’न्ति.
पुटभत्तजातकवण्णना ततिया.
[२२४] ४. कुम्भिलजातकवण्णना
यस्सेते ¶ ¶ चतुरो धम्माति इदं सत्था वेळुवने विहरन्तो देवदत्तं आरब्भ कथेसि.
‘‘यस्सेते चतुरो धम्मा, वानरिन्द यथा तव;
सच्चं धम्मो धिति चागो, दिट्ठं सो अतिवत्तति.
‘‘यस्स चेते न विज्जन्ति, गुणा परमभद्दका;
सच्चं धम्मो धिति चागो, दिट्ठं सो नातिवत्तती’’ति.
तत्थ गुणा परमभद्दकाति यस्स एते परमभद्दका चत्तारो रासट्ठेन पिण्डट्ठेन गुणा न विज्जन्ति, सो पच्चामित्तं अतिक्कमितुं न सक्कोतीति. सेसमेत्थ सब्बं हेट्ठा कुम्भिलजातके वुत्तनयमेव सद्धिं समोधानेनाति.
कुम्भिलजातकवण्णना चतुत्था.
[२२५] ५. खन्तिवण्णजातकवण्णना
अत्थि मे पुरिसो, देवाति इदं सत्था जेतवने विहरन्तो कोसलराजानं आरब्भ कथेसि. तस्स किरेको बहूपकारो अमच्चो अन्तेपुरे पदुस्सि. राजा ‘‘उपकारको मे’’ति ञत्वापि अधिवासेत्वा सत्थु आरोचेसि. सत्था ‘‘पोराणकराजानोपि, महाराज, एवं अधिवासेसुंयेवा’’ति वत्वा तेन याचितो अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते एको अमच्चो तस्स अन्तेपुरे पदुस्सि, अमच्चस्सापि सेवको तस्स गेहे पदुस्सि. सो तस्स अपराधं अधिवासेतुं असक्कोन्तो तं आदाय रञ्ञो सन्तिकं गन्त्वा ‘‘देव, एको मे उपट्ठाको सब्बकिच्चकारको ¶ , सो मय्हं गेहे पदुस्सि, तस्स किं कातुं वट्टती’’ति पुच्छन्तो पठमं गाथमाह –
‘‘अत्थि मे पुरिसो देव, सब्बकिच्चेसु ब्यावटो;
तस्स चेकोपराधत्थि, तत्थ त्वं किन्ति मञ्ञसी’’ति.
तत्थ ¶ ¶ तस्स चेकोपराधत्थीति तस्स च पुरिसस्स एको अपराधो अत्थि. तत्थ त्वं किन्ति मञ्ञसीति तत्थ तस्स पुरिसस्स अपराधे त्वं ‘‘किं कातब्ब’’न्ति मञ्ञसि, यथा ते चित्तं उप्पज्जति, तदनुरूपमस्स दण्डं पणेहीति दीपेति.
तं सुत्वा राजा दुतियं गाथमाह –
‘‘अम्हाकम्पत्थि पुरिसो, एदिसो इध विज्जति;
दुल्लभो अङ्गसम्पन्नो, खन्तिरस्माक रुच्चती’’ति.
तस्सत्थो – अम्हाकम्पि राजूनं सतं एदिसो बहूपकारो अगारे दुस्सनकपुरिसो अत्थि, सो च खो इध विज्जति, इदानिपि इधेव संविज्जति, मयं राजानोपि समाना तस्स बहूपकारतं सन्धाय अधिवासेम, तुय्हं पन अरञ्ञोपि सतो अधिवासनभारो जातो. अङ्गसम्पन्नो हि सब्बेहि गुणकोट्ठासेहि समन्नागतो पुरिसो नाम दुल्लभो, तेन कारणेन अस्माकं एवरूपेसु ठानेसु अधिवासनखन्तियेव रुच्चतीति.
अमच्चो अत्तानं सन्धाय रञ्ञो वुत्तभावं ञत्वा ततो पट्ठाय अन्तेपुरे पदुस्सितुं न विसहि, सोपिस्स सेवको रञ्ञो आरोचितभावं ञत्वा ततो पट्ठाय तं कम्मं कातुं न विसहि.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा अहमेव बाराणसिराजा अहोसि’’न्ति. सोपि अमच्चो रञ्ञो सत्थु कथितभावं ञत्वा ततो पट्ठाय तं कम्मं कातुं नासक्खीति.
खन्तिवण्णजातकवण्णना पञ्चमा.
[२२६] ६. कोसियजातकवण्णना
काले ¶ निक्खमना साधूति इदं सत्था जेतवने विहरन्तो कोसलराजानं आरब्भ कथेसि. कोसलराजा पच्चन्तवूपसमनत्थाय अकाले निक्खमि. वत्थु हेट्ठा वुत्तनयमेव.
सत्था ¶ पन अतीतं आहरित्वा आह – ‘‘महाराज, अतीते बाराणसिराजा अकाले निक्खमित्वा उय्याने खन्धावारं निवेसयि. तस्मिं काले ¶ एको उलूकसकुणो वेळुगुम्बं पविसित्वा निलीयि. काकसेना आगन्त्वा ‘निक्खन्तमेव तं गण्हिस्सामा’’’ति परिवारेसि. सो सूरियत्थङ्गमनं अनोलोकेत्वा अकालेयेव निक्खमित्वा पलायितुं आरभि. अथ नं काका परिवारेत्वा तुण्डेहि कोट्टेन्ता परिपातेसुं. राजा बोधिसत्तं आमन्तेत्वा ‘‘किं नु खो, पण्डित, इमे काका कोसियं परिपातेन्ती’’ति पुच्छि. बोधिसत्तो ‘‘अकाले, महाराज, अत्तनो वसनट्ठाना निक्खमन्ता एवरूपं दुक्खं पटिलभन्तियेव, तस्मा अकाले अत्तनो वसनट्ठाना निक्खमितुं न वट्टती’’ति इममत्थं पकासेन्तो इमं गाथाद्वयमाह –
‘‘काले निक्खमना साधु, नाकाले साधु निक्खमो;
अकालेन हि निक्खम्म, एककम्पि बहुज्जनो;
न किञ्चि अत्थं जोतेति, धङ्कसेनाव कोसियं.
‘‘धीरो च विधिविधानञ्ञू, परेसं विवरानुगू;
सब्बामित्ते वसीकत्वा, कोसियोव सुखी सिया’’ति.
तत्थ काले निक्खमना साधूति, महाराज, निक्खमना नाम निक्खमनं वा परक्कमनं वा युत्तपयुत्तकाले साधु. नाकाले साधु निक्खमोति अकाले पन अत्तनो वसनट्ठानतो अञ्ञत्थ गन्तुं निक्खमो नाम निक्खमनं वा परक्कमनं वा न साधु. ‘‘अकालेन ही’’तिआदीसु चतूसु पदेसु पठमेन सद्धिं ततियं, दुतियेन चतुत्थं योजेत्वा एवं अत्थो वेदितब्बो. अत्तनो वसनट्ठानतो हि कोचि पुरिसो अकालेन निक्खमित्वा वा परक्कमित्वा वा न किञ्चि ¶ अत्थं जोतेति, अत्तनो अप्पमत्तकम्पि वुड्ढिं उप्पादेतुं न सक्कोति, अथ खो एककम्पि बहुज्जनो बहुपि सो पच्चत्थिकजनो एतं अकाले निक्खमन्तं वा परक्कमन्तं वा एककं परिवारेत्वा महाविनासं पापेति. तत्रायं उपमा – धङ्कसेनाव कोसियं, यथा अयं धङ्कसेना इमं अकाले निक्खमन्तञ्च परक्कमन्तञ्च कोसियं तुण्डेहि वितुदन्ति महाविनासं पापेन्ति, तथा तस्मा तिरच्छानगते आदिं कत्वा केनचि अकाले अत्तनो वसनट्ठानतो न निक्खमितब्बं न परक्कमितब्बन्ति.
दुतियगाथाय ¶ धीरोति पण्डितो. विधीति पोराणकपण्डितेहि ठपितपवेणी. विधानन्ति कोट्ठासो वा संविदहनं वा. विवरानुगूति विवरं अनुगच्छन्तो जानन्तो. सब्बामित्तेति ¶ सब्बे अमित्ते. वसीकत्वाति अत्तनो वसे कत्वा. कोसियोवाति इमम्हा बालकोसिया अञ्ञो पण्डितकोसियो विय. इदं वुत्तं होति – यो च खो पण्डितो ‘‘इमस्मिं काले निक्खमितब्बं परक्कमितब्बं, इमस्मिं न निक्खमितब्बं न परक्कमितब्ब’’न्ति पोराणकपण्डितेहि ठपितस्स पवेणिसङ्खातस्स विधिनो कोट्ठाससङ्खातं विधानं वा तस्स वा विधिनो विधानं संविदहनं अनुट्ठानं जानाति, सो विधिविधानञ्ञू परेसं अत्तनो पच्चामित्तानं विवरं ञत्वा यथा नाम पण्डितो कोसियो रत्तिसङ्खाते अत्तनो काले निक्खमित्वा च परक्कमित्वा च तत्थ तत्थ सयितानञ्ञेव काकानं सीसानि छिन्दमानो ते सब्बे अमित्ते वसीकत्वा सुखी सिया, एवं धीरोपि काले निक्खमित्वा परक्कमित्वा अत्तनो पच्चामित्ते वसीकत्वा सुखी निद्दुक्खो भवेय्याति. राजा बोधिसत्तस्स वचनं सुत्वा निवत्ति.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा राजा आनन्दो अहोसि, पण्डितामच्चो पन अहमेव अहोसि’’न्ति.
कोसियजातकवण्णना छट्ठा.
[२२७] ७. गूथपाणजातकवण्णना
सूरो सूरेन सङ्गम्माति इदं सत्था जेतवने विहरन्तो अञ्ञतरं भिक्खुं आरब्भ कथेसि. तस्मिं किर काले जेतवनतो तिगावुतड्ढयोजनमत्ते एको निगमगामो, तत्थ बहूनि सलाकभत्तपक्खियभत्तानि अत्थि. तत्रेको पञ्हपुच्छको कोण्डो वसति. सो सलाकभत्तपक्खियभत्तानं अत्थाय आगते दहरे च ¶ सामणेरे च ‘‘के खादन्ति, के पिवन्ति, के भुञ्जन्ती’’ति पञ्हं पुच्छित्वा कथेतुं असक्कोन्ते लज्जापेसि. ते तस्स भयेन सलाकभत्तपक्खियभत्तत्थाय तं गामं न गच्छन्ति. अथेकदिवसं एको भिक्खु सलाकग्गं गन्त्वा ‘‘भन्ते, असुकगामे सलाकभत्तं वा पक्खियभत्तं वा अत्थी’’ति पुच्छित्वा ¶ ‘‘अत्थावुसो, तत्थ पनेको कोण्डो पञ्हं पुच्छति, तं कथेतुं असक्कोन्ते अक्कोसति परिभासति, तस्स भयेन कोचि गन्तुं न सक्कोती’’ति वुत्ते ‘‘भन्ते, तत्थ भत्तानि मय्हं पापेथ, अहं तं दमेत्वा निब्बिसेवनं कत्वा ततो पट्ठाय तुम्हे दिस्वा पलायनकं करिस्सामी’’ति आह. भिक्खू ‘‘साधू’’ति सम्पटिच्छित्वा तस्स तत्थ भत्तानि पापेसुं.
सो ¶ तत्थ गन्त्वा गामद्वारे चीवरं पारुपि. तं दिस्वा कोण्डो चण्डमेण्डको विय वेगेन उपगन्त्वा ‘‘पञ्हं मे, समण, कथेही’’ति आह. ‘‘उपासक, गामे चरित्वा यागुं आदाय आसनसालं ताव मे आगन्तुं देही’’ति. सो यागुं आदाय आसनसालं आगतेपि तस्मिं तथेव आह. सोपि नं भिक्खु ‘‘यागुं ताव मे पातुं देहि, आसनसालं ताव सम्मज्जितुं देहि, सलाकभत्तं ताव मे आहरितुं देही’’ति वत्वा सलाकभत्तं आहरित्वा तमेव पत्तं गाहापेत्वा ‘‘एहि, पञ्हं ते कथेस्सामी’’ति बहिगामं नेत्वा चीवरं संहरित्वा अंसे ठपेत्वा तस्स हत्थतो पत्तं गहेत्वा अट्ठासि. तत्रापि नं सो ‘‘समण, पञ्हं मे कथेही’’ति आह. अथ नं ‘‘कथेमि ते पञ्ह’’न्ति एकप्पहारेनेव पातेत्वा अट्ठीनि संचुण्णेन्तो विय पोथेत्वा गूथं मुखे पक्खिपित्वा ‘‘इतो दानि पट्ठाय इमं गामं आगतं कञ्चि भिक्खुं पञ्हं पुच्छितकाले जानिस्सामी’’ति सन्तज्जेत्वा पक्कामि. सो ततो पट्ठाय भिक्खू दिस्वाव पलायति. अपरभागे तस्स भिक्खुनो सा किरिया भिक्खुसङ्घे पाकटा जाता. अथेकदिवसं धम्मसभायं भिक्खू कथं समुट्ठापेसुं – ‘‘आवुसो, असुकभिक्खु किर कोण्डस्स मुखे गूथं पक्खिपित्वा गतो’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, सो भिक्खु इदानेव तं मीळ्हेन आसादेति, पुब्बेपि आसादेसियेवा’’ति वत्वा अतीतं आहरि.
अतीते ¶ अङ्गमगधवासिनो अञ्ञमञ्ञस्स रट्ठं गच्छन्ता एकदिवसं द्विन्नं रट्ठानं सीमन्तरे एकं सरं निस्साय वसित्वा सुरं पिवित्वा मच्छमंसं खादित्वा पातोव यानानि योजेत्वा पक्कमिंसु. तेसं गतकाले एको गूथखादको पाणको गूथगन्धेन आगन्त्वा तेसं पीतट्ठाने छड्डितं सुरं दिस्वा पिपासाय पिवित्वा मत्तो हुत्वा गूथपुञ्जं अभिरुहि, अल्लगूथं ¶ तस्मिं आरुळ्हे थोकं ओनमि. सो ‘‘पथवी मं धारेतुं न सक्कोती’’ति विरवि. तस्मिञ्ञेव खणे एको मत्तवरवारणो तं पदेसं पत्वा गूथगन्धं घायित्वा जिगुच्छन्तो पटिक्कमि. सो तं दिस्वा ‘‘एस मम भयेन पलायती’’ति सञ्ञी हुत्वा ‘‘इमिना मे सद्धिं सङ्गामं कातुं वट्टती’’ति तं अव्हयन्तो पठमं गाथमाह –
‘‘सूरो सूरेन सङ्गम्म, विक्कन्तेन पहारिना;
एहि नाग निवत्तस्सु, किं नु भीतो पलायसि;
पस्सन्तु अङ्गमगधा, मम तुय्हञ्च विक्कम’’न्ति.
तस्सत्थो ¶ – त्वं सूरो मया सूरेन सद्धिं समागन्त्वा वीरियविक्कमेन विक्कन्तेन पहारदानसमत्थताय पहारिना किंकारणा असङ्गामेत्वाव गच्छसि, ननु नाम एकसम्पहारोपि दातब्बो सिया, तस्मा एहि नाग निवत्तस्सु, एत्तकेनेव मरणभयतज्जितो हुत्वा किं नु भीतो पलायसि, इमे इमं सीमं अन्तरं कत्वा वसन्ता पस्सन्तु, अङ्गमगधा मम तुय्हञ्च विक्कमं उभिन्नम्पि अम्हाकं परक्कमं पस्सन्तूति.
सो हत्थी कण्णं दत्वा तस्स वचनं सुत्वा निवत्तित्वा तस्स सन्तिकं गन्त्वा तं अपसादेन्तो दुतियं गाथमाह –
‘‘न तं पादा वधिस्सामि, न दन्तेहि न सोण्डिया;
मीळ्हेन तं वधिस्सामि, पूति हञ्ञतु पूतिना’’ति.
तस्सत्थो ¶ – न तं पादादीहि वधिस्सामि, तुय्हं पन अनुच्छविकेन मीळ्हेन तं वधिस्सामीति.
एवञ्च पन वत्वा ‘‘पूतिगूथपाणको पूतिनाव हञ्ञतू’’ति तस्स मत्थके महन्तं लण्डं पातेत्वा उदकं विस्सज्जेत्वा तत्थेव तं जीवितक्खयं पापेत्वा कोञ्चनादं नदन्तो अरञ्ञमेव पाविसि.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा गूथपाणको कोण्डो अहोसि, वारणो सो भिक्खु, तं कारणं पच्चक्खतो दिस्वा तस्मिं वनसण्डे निवुत्थदेवता पन अहमेव अहोसि’’न्ति.
गूथपाणजातकवण्णना सत्तमा.
[२२८] ८. कामनीतजातकवण्णना
तयो ¶ गिरिन्ति इदं सत्था जेतवने विहरन्तो कामनीतब्राह्मणं नाम आरब्भ कथेसि. वत्थु पच्चुप्पन्नञ्च अतीतञ्च द्वादसकनिपाते कामजातके (जा. १.१२.३७ आदयो) आविभविस्सति. तेसु पन द्वीसु राजपुत्तेसु जेट्ठको आगन्त्वा बाराणसियं राजा अहोसि, कनिट्ठो ¶ उपराजा. तेसु राजा वत्थुकामकिलेसकामेसु अतित्तो धनलोलो अहोसि. तदा बोधिसत्तो सक्को देवराजा हुत्वा जम्बुदीपं ओलोकेन्तो तस्स रञ्ञो द्वीसुपि कामेसु अतित्तभावं ञत्वा ‘‘इमं राजानं निग्गण्हित्वा लज्जापेस्सामी’’ति ब्राह्मणमाणववण्णेन आगन्त्वा राजानं पस्सि, रञ्ञा च ‘‘केनत्थेन आगतोसि माणवा’’ति वुत्ते ‘‘अहं, महाराज, तीणि नगरानि पस्सामि खेमानि सुभिक्खानि पहूतहत्थिअस्सरथपत्तीनि हिरञ्ञसुवण्णालङ्कारभरितानि, सक्का च पन तानि अप्पकेनेव बलेन गण्हितुं, अहं ते तानि गहेत्वा दातुं आगतो’’ति आह. ‘‘कदा गच्छाम, माणवा’’ति वुत्ते ‘‘स्वे महाराजा’’ति. ‘‘तेन हि गच्छ, पातोव आगच्छेय्यासी’’ति. ‘‘साधु, महाराज, वेगेन बलं सज्जेही’’ति वत्वा सक्को सकट्ठानमेव ¶ गतो.
राजा पुनदिवसे भेरिं चरापेत्वा बलसज्जं कारेत्वा अमच्चे पक्कोसापेत्वा हिय्यो एको ब्राह्मणमाणवो ‘‘उत्तरपञ्चाले इन्दपत्ते केककेति इमेसु तीसु नगरेसु रज्जं गहेत्वा दस्सामी’’ति आह, तं माणवं आदाय तीसु नगरेसु रज्जं गण्हिस्साम, वेगेन नं पक्कोसथाति. ‘‘कत्थस्स, देव, निवासो दापितो’’ति? ‘‘न मे तस्स निवासगेहं दापित’’न्ति. ‘‘निवासपरिब्बयो पन दिन्नो’’ति? ‘‘सोपि न दिन्नो’’ति. अथ ‘‘कहं नं पस्सिस्सामा’’ति? ‘‘नगरवीथीसु ओलोकेथा’’ति. ते ओलोकेन्ता अदिस्वा ‘‘न पस्साम, महाराजा’’ति आहंसु. रञ्ञो माणवं अपस्सन्तस्स ‘‘एवं महन्ता नाम इस्सरिया परिहीनोम्ही’’ति महासोको उदपादि, हदयवत्थु उण्हं अहोसि, वत्थुलोहितं कुप्पि, लोहितपक्खन्दिका उदपादि, वेज्जा तिकिच्छितुं नासक्खिंसु.
ततो तीहचतूहच्चयेन सक्को आवज्जमानो तस्स तं आबाधं ञत्वा ‘‘तिकिच्छिस्सामि न’’न्ति ब्राह्मणवण्णेन आगन्त्वा द्वारे ठत्वा ‘‘वेज्जब्राह्मणो ¶ तुम्हाकं तिकिच्छनत्थाय आगतो’’ति आरोचापेसि. राजा तं सुत्वा ‘‘महन्तमहन्ता राजवेज्जा मं तिकिच्छितुं नासक्खिंसु, परिब्बयमस्स दापेत्वा उय्योजेथा’’ति आह. सक्को तं सुत्वा ‘‘मय्हं नेव निवासपरिब्बयेन अत्थो, वेज्जलाभम्पि न गण्हिस्सामि, तिकिच्छिस्सामि नं, पुन राजा मं पस्सतू’’ति आह. राजा तं सुत्वा ‘‘तेन हि आगच्छतू’’ति आह. सक्को पविसित्वा जयापेत्वा एकमन्तं अट्ठासि, राजा ‘‘त्वं मं तिकिच्छसी’’ति आह. ‘‘आम, देवा’’ति. ‘‘तेन हि तिकिच्छस्सू’’ति. ‘‘साधु, महाराज, ब्याधिनो मे लक्खणं कथेथ, केन कारणेन उप्पन्नो, किं खादितं वा पीतं वा निस्साय, उदाहु दिट्ठं वा सुतं वा’’ति? ‘‘तात, मय्हं ब्याधि सुतं निस्साय उप्पन्नो’’ति. ‘‘किं ते सुत’’न्ति. ‘‘तात एको माणवो ¶ ¶ आगन्त्वा मय्हं ‘तीसु नगरेसु रज्जं गण्हित्वा दस्सामी’ति आह, अहं तस्स निवासट्ठानं वा निवासपरिब्बयं वा न दापेसिं, सो मय्हं कुज्झित्वा अञ्ञस्स रञ्ञो सन्तिकं गतो भविस्सति. अथ मे ‘एवं महन्ता नाम इस्सरिया परिहीनोम्ही’ति चिन्तेन्तस्स अयं ब्याधि उप्पन्नो. सचे सक्कोसि त्वं मे कामचित्तं निस्साय उप्पन्नं ब्याधिं तिकिच्छितुं, तिकिच्छाही’’ति एतमत्थं पकासेन्तो पठमं गाथमाह –
‘‘तयो गिरिं अन्तरं कामयामि, पञ्चाला कुरुयो केकके च;
ततुत्तरिं ब्राह्मण कामयामि, तिकिच्छ मं ब्राह्मण कामनीत’’न्ति.
तत्थ तयो गिरिन्ति तयो गिरी, अयमेव वा पाठो. यथा ‘‘सुदस्सनस्स गिरिनो, द्वारञ्हेतं पकासती’’ति एत्थ सुदस्सनं देवनगरं युज्झित्वा दुग्गण्हताय दुच्चलनताय ‘‘सुदस्सनगिरी’’ति वुत्तं, एवमिधापि तीणि नगरानि ‘‘तयो गिरि’’न्ति अधिप्पेतानि. तस्मा अयमेत्थ अत्थो – तीणि च नगरानि तेसञ्च अन्तरं तिविधम्पि रट्ठं कामयामि. ‘‘पञ्चाला कुरुयो केकके चा’’ति इमानि तेसं रट्ठानं नामानि. तेसु पञ्चालाति उत्तरपञ्चाला, तत्थ कपिलं नाम नगरं. कुरुयोति कुरुरट्ठं, तत्थ इन्दपत्तं नाम नगरं. केकके चाति पच्चत्ते उपयोगवचनं, तेन केककरट्ठं दस्सेति. तत्थ केककराजधानीयेव नगरं. ततुत्तरिन्ति तं ¶ अहं इतो पटिलद्धा बाराणसिरज्जा ततुत्तरिं तिविधं रज्जं कामयामि. तिकिच्छ मं, ब्राह्मण, कामनीतन्ति इमेहि वत्थुकामेहि च किलेसकामेहि च नीतं हतं पहतं सचे सक्कोसि, तिकिच्छ मं ब्राह्मणाति.
अथ नं सक्को ‘‘महाराज, त्वं मूलोसधादीहि अतेकिच्छो. ञाणोसधेनेव तिकिच्छितब्बो’’ति वत्वा दुतियं गाथमाह –
‘‘कण्हाहिदट्ठस्स ¶ करोन्ति हेके, अमनुस्सपविट्ठस्स करोन्ति पण्डिता;
न कामनीतस्स करोति कोचि, ओक्कन्तसुक्कस्स हि का तिकिच्छा’’ति.
तत्थ कण्हाहिदट्ठस्स करोन्ति हेकेति एकच्चे हि तिकिच्छका घोरविसेन काळसप्पेन दट्ठस्स मन्तेहि चेव ओसधेहि च तिकिच्छं करोन्ति. अमनुस्सपविट्ठस्स करोन्ति पण्डिताति अपरे पण्डिता भूतवेज्जा भूतयक्खादीहि अमनुस्सेहि पविट्ठस्स अभिभूतस्स गहितस्स बलिकम्मपरित्तकरणओसधपरिभावितादीहि तिकिच्छं करोन्ति. न कामनीतस्स करोति कोचीति ¶ कामेहि पन नीतस्स कामवसिकस्स पुग्गलस्स अञ्ञत्र पण्डितेहि अञ्ञो कोचि तिकिच्छं न करोति, करोन्तोपि कातुं समत्थो नाम नत्थि. किंकारणा? ओक्कन्तसुक्कस्स हि का तिकिच्छाति, ओक्कन्तसुक्कस्स अवक्कन्तस्स कुसलधम्ममरियादं अतिक्कन्तस्स अकुसलधम्मे पतिट्ठितस्स पुग्गलस्स मन्तोसधादीहि का नाम तिकिच्छा, न सक्का ओसधेहि तिकिच्छितुन्ति.
इतिस्स महासत्तो इमं कारणं दस्सेत्वा उत्तरि एवमाह – ‘‘महाराज, सचे त्वं तानि तीणि रज्जानि लच्छसि, अपि नु खो इमेसु चतूसु नगरेसु रज्जं करोन्तो एकप्पहारेनेव चत्तारि साटकयुगानि परिदहेय्यासि, चतूसु वा सुवण्णपातीसु भुञ्जेय्यासि, चतूसु वा सयनेसु सयेय्यासि, महाराज, तण्हावसिकेन नाम भवितुं न वट्टति, तण्हा हि नामेसा विपत्तिमूला. सा वड्ढमाना यो तं वड्ढेति, तं पुग्गलं अट्ठसु महानिरयेसु सोळससु उस्सदनिरयेसु नानप्पकारभेदेसु च अवसेसेसु अपायेसु खिपती’’ति. एवं राजानं निरयादिभयेन तज्जेत्वा महासत्तो धम्मं देसेसि. राजापिस्स धम्मं सुत्वा विगतसोको हुत्वा तावदेव निब्याधितं पापुणि ¶ . सक्कोपिस्स ओवादं दत्वा ¶ सीलेसु पतिट्ठापेत्वा देवलोकमेव गतो. सोपि ततो पट्ठाय दानादीनि पुञ्ञानि कत्वा यथाकम्मं गतो.
सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि – ‘‘तदा राजा कामनीतब्राह्मणो अहोसि, सक्को पन अहमेव अहोसि’’न्ति.
कामनीतजातकवण्णना अट्ठमा.
[२२९] ९. पलायितजातकवण्णना
गजग्गमेघेहीति इदं सत्था जेतवने विहरन्तो पलायितपरिब्बाजकं आरब्भ कथेसि. सो किर वादत्थाय सकलजम्बुदीपं विचरित्वा कञ्चि पटिवादिं अलभित्वा अनुपुब्बेन सावत्थिं गन्त्वा ‘‘अत्थि नु खो कोचि मया सद्धिं वादं कातुं समत्थो’’ति मनुस्से पुच्छि. मनुस्सा ‘‘तादिसानं सहस्सेनपि सद्धिं वादं कातुं समत्थो सब्बञ्ञू द्विपदानं अग्गो महागोतमो धम्मिस्सरो परप्पवादमद्दनो, सकलेपि जम्बुदीपे उप्पन्नो परप्पवादो तं भगवन्तं अतिक्कमितुं समत्थो नाम नत्थि. वेलन्तं पत्वा समुद्दऊमियो विय हि सब्बवादा तस्स पादमूलं पत्वा चुण्णविचुण्णा होन्ती’’ति बुद्धगुणे कथेसुं. परिब्बाजको ‘‘कहं ¶ पन सो एतरही’’ति पुच्छित्वा ‘‘जेतवने’’ति सुत्वा ‘‘इदानिस्स वादं आरोपेस्सामी’’ति महाजनपरिवुतो जेतवनं गच्छन्तो जेतेन राजकुमारेन नवकोटिधनं विस्सज्जेत्वा कारितं जेतवनद्वारकोट्ठकं दिस्वा ‘‘अयं समणस्स गोतमस्स वसनपासादो’’ति पुच्छित्वा ‘‘द्वारकोट्ठको अय’’न्ति सुत्वा ‘‘द्वारकोट्ठको ताव एवरूपो, वसनगेहं कीदिसं भविस्सती’’ति वत्वा ‘‘गन्धकुटि नाम अप्पमेय्या’’ति वुत्ते ‘‘एवरूपेन समणेन सद्धिं को वादं करिस्सती’’ति ततोव पलायि. मनुस्सा उन्नादिनो हुत्वा जेतवनं पविसित्वा सत्थारा ‘‘किं अकाले आगतत्था’’ति वुत्ता तं पवत्तिं कथयिंसु. सत्था ‘‘न खो उपासका इदानेव, पुब्बेपेस मम वसनट्ठानस्स द्वारकोट्ठकं दिस्वा पलायतेवा’’ति वत्वा तेहि याचितो अतीतं आहरि.
अतीते ¶ ¶ गन्धाररट्ठे तक्कसिलायं बोधिसत्तो रज्जं कारेसि, बाराणसियं ब्रह्मदत्तो. सो ‘‘तक्कसिलं गण्हिस्सामी’’ति महन्तेन बलकायेन गन्त्वा नगरतो अविदूरे ठत्वा ‘‘इमिना नियामेन हत्थी पेसेथ, इमिना अस्से, इमिना रथे, इमिना पत्ती, एवं धावित्वा आवुधेहि पहरथ, एवं घनवस्सवलाहका विय सरवस्सं वस्सथा’’ति तेनं विचारेन्तो इमं गाथाद्वयमाह –
‘‘गजग्गमेघेहि हयग्गमालिभि, रथूमिजातेहि सराभिवस्सेभि;
थरुग्गहावट्टदळ्हप्पहारिभि, परिवारिता तक्कसिला समन्ततो.
‘‘अभिधावथ चूपधावथ च, विविधा विनादिता वदन्तिभि;
वत्ततज्ज तुमुलो घोसो यथा, विज्जुलता जलधरस्स गज्जतो’’ति.
तत्थ गजग्गमेघेहीति अग्गगजमेघेहि, कोञ्चनादं गज्जन्तेहि मत्तवरवारणवलाहकेहीति अत्थो. हयग्गमालिभीति अग्गहयमालीहि, वरसिन्धववलाहककुलेहि अस्सानीकेहीति अत्थो. रथूमिजातेहीति सञ्जातऊमिवेगेहि सागरसलिलेहि विय सञ्जातरथूमीहि, रथानीकेहीति अत्थो. सराभिवस्सेभीति तेहियेव रथानीकेहि घनवस्समेघो विय सरवस्सं वस्सन्तेहि ¶ . थरुग्गहावट्टदळ्हप्पहारिभीति थरुग्गहेहि आवट्टदळ्हप्पहारीहि, इतो चितो च आवत्तित्वा परिवत्तित्वा दळ्हं पहरन्तेहि गहितखग्गरतनथरुदण्डेहि पत्तियोधेहि चाति अत्थो. परिवारिता तक्कसिला समन्ततोति यथा अयं तक्कसिला परिवारिता होति, सीघं तथा करोथाति अत्थो.
अभिधावथ ¶ चूपधावथ चाति वेगेन धावथ चेव उपधावथ च. विविधा विनादिता वदन्तिभीति वरवारणेहि सद्धिं विविधा विनदिता भवथ, सेलितगज्जितवादितेहि नानाविरवा होथाति अत्थो. वत्ततज्ज तुमुलो घोसोति वत्ततु अज्ज तुमुलो महन्तो असनिसद्दसदिसो घोसो. यथा विज्जुलता जलधरस्स गज्जतोति यथा गज्जन्तस्स ¶ जलधरस्स मुखतो निग्गता विज्जुलता चरन्ति, एवं विचरन्ता नगरं परिवारेत्वा रज्जं गण्हथाति वदति.
इति सो राजा गज्जित्वा सेनं विचारेत्वा नगरद्वारसमीपं गन्त्वा द्वारकोट्ठकं दिस्वा ‘‘इदं रञ्ञो वसनगेह’’न्ति पुच्छित्वा ‘‘अयं नगरद्वारकोट्ठको’’ति वुत्ते ‘‘नगरद्वारकोट्ठको ताव एवरूपो, रञ्ञो निवेसनं कीदिसं भविस्सती’’ति वत्वा ‘‘वेजयन्तपासादसदिस’’न्ति सुत्वा ‘‘एवं यससम्पन्नेन रञ्ञा सद्धिं युज्झितुं न सक्खिस्सामा’’ति द्वारकोट्ठकं दिस्वाव निवत्तित्वा पलायित्वा बाराणसिमेव अगमासि.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा बाराणसिराजा पलायितपरिब्बाजको अहोसि, तक्कसिलराजा पन अहमेव अहोसि’’न्ति.
पलायितजातकवण्णना नवमा.
[२३०] १०. दुतियपलायितजातकवण्णना
धजमपरिमितन्ति ¶ इदं सत्था जेतवने विहरन्तो एकं पलायितपरिब्बाजकमेव आरब्भ कथेसि. इमस्मिं पन वत्थुस्मिं सो परिब्बाजको जेतवनं पाविसि. तस्मिं खणे सत्था महाजनपरिवुतो अलङ्कतधम्मासने निसिन्नो मनोसिलातले सीहनादं नदन्तो सीहपोतको विय धम्मं देसेति. परिब्बाजको दसबलस्स ब्रह्मसरीरपटिभागं रूपं पुण्णचन्दसस्सिरिकं मुखं सुवण्णपट्टसदिसं नलाटञ्च दिस्वा ‘‘को एवरूपं पुरिसुत्तमं जिनितुं सक्खिस्सती’’ति निवत्तित्वा परिसन्तरं पविसित्वा पलायि. महाजनो तं अनुबन्धित्वा निवत्तित्वा सत्थुस्स तं पवत्तिं आरोचेसि. सत्था ‘‘न सो परिब्बाजको इदानेव, पुब्बेपि मम सुवण्णवण्णं मुखं दिस्वा पलातोयेवा’’ति वत्वा अतीतं आहरि.
अतीते बोधिसत्तो बाराणसियं रज्जं कारेसि, तक्कसिलायं एको गन्धारराजा. सो ‘‘बाराणसिं गहेस्सामी’’ति चतुरङ्गिनिया सेनाय आगन्त्वा नगरं परिवारेत्वा नगरद्वारे ठितो अत्तनो ¶ बलवाहनं ओलोकेत्वा ‘‘को एत्तकं बलवाहनं जिनितुं सक्खिस्सती’’ति अत्तनो सेनं संवण्णेत्वा पठमं गाथमाह –
‘‘धजमपरिमितं ¶ अनन्तपारं, दुप्पसहं धङ्केहि सागरंव;
गिरिमिव अनिलेन दुप्पसय्हो, दुप्पसहो अहमज्ज तादिसेना’’ति.
तत्थ धजमपरिमितन्ति इदं ताव मे रथेसु मोरछदे ठपेत्वा उस्सापितधजमेव अपरिमितं बहुं अनेकसतसङ्ख्यं. अनन्तपारन्ति बलवाहनम्पि मे ‘‘एत्तका हत्थी एत्तका अस्सा एत्तका रथा एत्तका पत्ती’’ति गणनपरिच्छेदरहितं अनन्तपारं. दुप्पसहन्ति न सक्का पटिसत्तूहि सहितुं अभिभवितुं ¶ . यथा किं? धङ्केहि सागरंव, यथा सागरो बहूहि काकेहि वेगविक्खम्भनवसेन वा अतिक्कमनवसेन वा दुप्पसहो, एवं दुप्पसहं. गिरिमिव अनिलेन दुप्पसय्होति अपिच मे अयं बलकायो यथा पब्बतो वातेन अकम्पनीयतो दुप्पसहो, तथा अञ्ञेन बलकायेन दुप्पसहो. दुप्पसहो अहमज्ज तादिसेनाति स्वाहं इमिना बलेन समन्नागतो अज्ज तादिसेन दुप्पसहोति अट्टालके ठितं बोधिसत्तं सन्धाय वदति.
अथस्स सो पुण्णचन्दसस्सिरिकं अत्तनो मुखं दस्सेत्वा ‘‘बाल, मा विप्पलपसि, इदानि ते बलवाहनं मत्तवारणो विय नळवनं विद्धंसेस्सामी’’ति सन्तज्जेत्वा दुतियं गाथमाह –
‘‘मा बालियं विलपि न हिस्स तादिसं, विडय्हसे न हि लभसे निसेधकं;
आसज्जसि गजमिव एकचारिनं, यो तं पदा नळमिव पोथयिस्सती’’ति.
तत्थ मा बालियं विलपीति मा अत्तनो बालभावं विप्पलपसि. न हिस्स तादिसन्ति न हि अस्स तादिसो, अयमेव वा पाठो. तादिसो ‘‘अनन्तपारं मे बलवाहन’’न्ति एवरूपं तक्केन्तो रज्जञ्च गहेतुं समत्थो नाम न हि अस्स, न होतीति अत्थो. विडय्हसेति त्वं बाल, केवलं रागदोसमोहमानपरिळाहेन विडय्हसियेव. न हि लभसे निसेधकन्ति मादिसं पन पसय्ह अभिभवित्वा निसेधकं न ताव लभसि, अज्ज ¶ तं आगतमग्गेनेव पलापेस्सामि. आसज्जसीति उपगच्छसि. गजमिव एकचारिनन्ति एकचारिनं मत्तवरवारणं विय. यो तं पदा नळमिव पोथयिस्सतीति यो तं यथा नाम मत्तवरवारणो पादा नळं पोथेति संचुण्णेति, एवं पोथयिस्सति, तं त्वं आसज्जसीति अत्तानं सन्धायाह.
एवं ¶ तज्जेन्तस्स पनस्स कथं सुत्वा गन्धारराजा उल्लोकेन्तो ¶ कञ्चनपट्टसदिसं महानलाटं दिस्वा अत्तनो गहणभीतो निवत्तित्वा पलायन्तो सकनगरमेव अगमासि.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा गन्धारराजा पलायितपरिब्बाजको अहोसि, बाराणसिराजा पन अहमेव अहोसि’’न्ति.
दुतियपलायितजातकवण्णना दसमा.
कासाववग्गो अट्ठमो.
तस्सुद्दानं –
कासावं चूळनन्दियं, पुटभत्तञ्च कुम्भिलं;
खन्तिवण्णं कोसियञ्च, गूथपाणं कामनीतं;
पलायितद्वयम्पि च.
९. उपाहनवग्गो
[२३१] १. उपाहनजातकवण्णना
यथापि ¶ कीताति इदं सत्था जेतवने विहरन्तो देवदत्तं आरब्भ कथेसि. धम्मसभायञ्हि भिक्खू कथं समुट्ठापेसुं – ‘‘आवुसो, देवदत्तो आचरियं पच्चक्खाय तथागतस्स पटिपक्खो पटिसत्तु हुत्वा महाविनासं पापुणी’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, देवदत्तो ¶ इदानेव आचरियं पच्चक्खाय मम पटिपक्खो हुत्वा महाविनासं पत्तो, पुब्बेपि पत्तोयेवा’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो हत्थाचरियकुले निब्बत्तित्वा वयप्पत्तो हत्थिसिप्पे निप्फत्तिं पापुणि. अथेको कासिगामको माणवको आगन्त्वा तस्स सन्तिके सिप्पं उग्गण्हि. बोधिसत्ता नाम सिप्पं वाचेन्ता आचरियमुट्ठिं न करोन्ति, अत्तनो जानननियामेन निरवसेसं सिक्खापेन्ति. तस्मा सो माणवो बोधिसत्तस्स जाननसिप्पं निरवसेसमुग्गण्हित्वा बोधिसत्तं आह – ‘‘आचरिय ¶ , अहं राजानं उपट्ठहिस्सामी’’ति. बोधिसत्तो ‘‘साधु, ताता’’ति गन्त्वा रञ्ञो आरोचेसि – ‘‘महाराज, मम अन्तेवासिको तुम्हे उपट्ठातुं इच्छती’’ति. ‘‘साधु, उपट्ठातू’’ति. ‘‘तेन हिस्स परिब्बयं जानाथा’’ति? ‘‘तुम्हाकं अन्तेवासिको तुम्हेहि समकं न लच्छति, तुम्हेसु सतं लभन्तेसु पण्णासं लच्छति, द्वे लभन्तेसु एकं लच्छती’’ति. सो गेहं गन्त्वा तं पवत्तिं अन्तेवासिकस्स आरोचेसि. अन्तेवासिको ‘‘अहं, आचरिय, तुम्हेहि समं सिप्पं जानामि. सचे समकञ्ञेव परिब्बयं लभिस्सामि, उपट्ठहिस्सामि. नो चे, न उपट्ठहिस्सामी’’ति आह. बोधिसत्तो तं पवत्तिं रञ्ञो आरोचेसि. राजा ‘‘सचे सो तुम्हेहि समप्पकारो, तुम्हेहि समकञ्ञेव सिप्पं दस्सेतुं सक्कोन्तो समकं लभिस्सती’’ति आह. बोधिसत्तो तं पवत्तिं तस्स आरोचेत्वा तेन ‘‘साधु दस्सेस्सामी’’ति वुत्ते रञ्ञो आरोचेसि. राजा ‘‘तेन हि स्वे सिप्पं दस्सेथा’’ति. ‘‘साधु, दस्सेस्साम, नगरे भेरिं चरापेथा’’ति. राजा ‘‘स्वे किर आचरियो च अन्तेवासिको च उभो हत्थिसिप्पं दस्सेस्सन्ति, राजङ्गणे सन्निपतित्वा दट्ठुकामा पस्सन्तू’’ति भेरिं चरापेसि.
आचरियो ¶ ‘‘न मे अन्तेवासिको उपायकोसल्लं जानाती’’ति एकं हत्थिं गहेत्वा एकरत्तेनेव विलोमं सिक्खापेसि. सो तं ‘‘गच्छा’’ति वुत्ते ओसक्कितुं, ‘‘ओसक्का’’ति वुत्ते गन्तुं, ‘‘तिट्ठा’’ति वुत्ते निपज्जितुं, ‘‘निपज्जा’’ति वुत्ते ठातुं, ‘‘गण्हा’’ति वुत्ते ठपेतुं, ‘‘ठपेही’’ति वुत्ते गण्हितुं सिक्खापेत्वा पुनदिवसे तं हत्थिं अभिरुहित्वा राजङ्गणं अगमासि. अन्तेवासिकोपि एकं मनापं हत्थिं अभिरुहि. महाजनो सन्निपति. उभोपि समकं सिप्पं दस्सेसुं. पुन बोधिसत्तो अत्तनो हत्थिं ¶ विलोमं कारेसि, सो ‘‘गच्छा’’ति ¶ वुत्ते ओसक्कि, ‘‘ओसक्का’’ति वुत्ते पुरतो धावि, ‘‘तिट्ठा’’ति वुत्ते निपज्जि, ‘‘निपज्जा’’ति वुत्ते अट्ठासि, ‘‘गण्हा’’ति वुत्ते निक्खिपि, ‘‘निक्खिपा’’ति वुत्ते गण्हि. महाजनो ‘‘अरे दुट्ठअन्तेवासिक, त्वं आचरियेन सद्धिं सारम्भं करोसि, अत्तनो पमाणं न जानासि, ‘आचरियेन समकं जानामी’ति एवंसञ्ञी होसी’’ति लेड्डुदण्डादीहि पहरित्वा तत्थेव जीवितक्खयं पापेसि.
बोधिसत्तो हत्थिम्हा ओरुय्ह राजानं उपसङ्कमित्वा ‘‘महाराज, सिप्पं नाम अत्तनो सुखत्थाय गण्हन्ति, एकच्चस्स पन गहितसिप्पं दुक्कटउपाहना विय विनासमेव आवहती’’ति वत्वा इदं गाथाद्वयमाह –
‘‘यथापि कीता पुरिसस्सुपाहना, सुखस्स अत्थाय दुखं उदब्बहे;
घम्माभितत्ता तलसा पपीळिता, तस्सेव पादे पुरिसस्स खादरे.
‘‘एवमेव यो दुक्कुलीनो अनरियो, तम्माक विज्जञ्च सुतञ्च आदिय;
तमेव सो तत्थ सुतेन खादति, अनरियो वुच्चति पानदूपमो’’ति.
तत्थ उदब्बहेति उदब्बहेय्य. घम्माभितत्ता तलसा पपीळिताति घम्मेन अभितत्ता पादतलेन च पीळिता. तस्सेवाति येन ता सुखत्थाय किणित्वा पादेसु पटिमुक्का दुक्कटूपाहना, तस्सेव. खादरेति वणं करोन्ता पादे खादन्ति.
दुक्कुलीनोति दुज्जातिको अकुलपुत्तो. अनरियोति हिरोत्तप्पवज्जितो असप्पुरिसो. तम्माक विज्जञ्च सुतञ्च आदियाति एत्थ तं तं मनतीति ‘‘तम्मो’’ति वत्तब्बे तम्माको, तं तं सिप्पं आसेवति परिवत्तेतीति अत्थो, आचरियस्सेतं नामं. तस्मा तम्माका, गाथाबन्धसुखत्थं ¶ पनस्स रस्सभावो कतो. विज्जन्ति अट्ठारससु विज्जाट्ठानेसु ¶ यंकिञ्चि. सुतन्ति यंकिञ्चि सुतपरियत्ति. आदियातिआदियित्वा. तमेव सो तत्थ सुतेन खादतीति तमेवाति ¶ अत्तानमेव. सोति यो दुक्कुलीनो अनरियो आचरियम्हा विज्जञ्च सुतञ्च आदियति, सो. तत्थ सुतेन खादतीति तस्स सन्तिके सुतेन सो अत्तानमेव खादतीति अत्थो. अट्ठकथायं पन ‘‘तेनेव सो तत्थ सुतेन खादती’’तिपि पाठो. तस्सापि सो तेन तत्थ सुतेन अत्तानमेव खादतीति अयमेव अत्थो. अनरियो वुच्चति पानदूपमोति इति अनरियो दुपाहनूपमो दुक्कटूपाहनूपमो वुच्चति. यथा हि दुक्कटूपाहना पुरिसं खादन्ति, एवमेस सुतेन खादन्तो अत्तनाव अत्तानं खादति. अथ वा पानाय दुतोति पानदु, उपाहनूपतापितस्स उपाहनाय खादितपादस्सेतं नामं. तस्मा यो सो अत्तानं सुतेन खादति, सो तेन सुतेन खादितत्ता ‘‘अनरियो’’ति वुच्चति पानदूपमो, उपाहनूपतापितपादसदिसोति वुच्चतीति अयमेत्थ अत्थो. राजा तुट्ठो बोधिसत्तस्स महन्तं यसं अदासि.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा अन्तेवासिको देवदत्तो अहोसि, आचरियो पन अहमेव अहोसि’’न्ति.
उपाहनजातकवण्णना पठमा.
[२३२] २. वीणाथूणजातकवण्णना
एकचिन्तितोयमत्थोति इदं सत्था जेतवने विहरन्तो अञ्ञतरं कुमारिकं आरब्भ कथेसि. सा किरेका सावत्थियं सेट्ठिधीता अत्तनो गेहे उसभराजस्स सक्कारं कयिरमानं दिस्वा धातिं पुच्छि – ‘‘अम्म, को नामेस एवं सक्कारं लभती’’ति. ‘‘उसभराजा नाम, अम्मा’’ति. पुन सा एकदिवसं पासादे ठत्वा अन्तरवीथिं ओलोकेन्ती एकं खुज्जं दिस्वा चिन्तेसि – ‘‘गुन्नं ¶ अन्तरे जेट्ठकस्स पिट्ठियं ककुधं होति, मनुस्सजेट्ठकस्सपि तेन भवितब्बं, अयं मनुस्सेसु पुरिसूसभो भविस्सति, एतस्स मया पादपरिचारिकाय भवितुं वट्टती’’ति. सा दासिं पेसेत्वा ¶ ‘‘सेट्ठिधीता तया सद्धिं गन्तुकामा, असुकट्ठानं किर गन्त्वा तिट्ठा’’ति तस्स आरोचेत्वा सारभण्डकं आदाय अञ्ञातकवेसेन पासादा ओतरित्वा तेन सद्धिं पलायि. अपरभागे तं कम्मं नगरे च भिक्खुसङ्घे च पाकटं जातं. धम्मसभायं भिक्खू कथं समुट्ठापेसुं – ‘‘आवुसो, असुका किर सेट्ठिधीता खुज्जेन सद्धिं पलाता’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते सत्था ‘‘न, भिक्खवे, इदानेवेसा खुज्जं कामेति, पुब्बेपि कामेसियेवा’’ति वत्वा अतीतं आहरि.
अतीते ¶ बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो एकस्मिं निगमगामे सेट्ठिकुले निब्बत्तित्वा वयप्पत्तो घरावासं वसन्तो पुत्तधीताहि वड्ढमानो अत्तनो पुत्तस्स बाराणसीसेट्ठिस्स धीतरं वारेत्वा दिवसं ठपेसि. सेट्ठिधीता अत्तनो गेहे उसभस्स सक्कारसम्मानं दिस्वा ‘‘को नामेसो’’ति धातिं पुच्छित्वा ‘‘उसभो’’ति सुत्वा अन्तरवीथिया गच्छन्तं एकं खुज्जं दिस्वा ‘‘अयं पुरिसूसभो भविस्सती’’ति सारभण्डकं गहेत्वा तेन सद्धिं पलायि. बोधिसत्तोपि खो ‘‘सेट्ठिधीतरं गेहं आनेस्सामी’’ति महन्तेन परिवारेन बाराणसिं गच्छन्तो तमेव मग्गं पटिपज्जि. ते उभोपि सब्बरत्तिं मग्गं अगमंसु. अथ खुज्जस्स सब्बरत्तिं सीतासिहतस्स अरुणोदये सरीरे वातो कुप्पि, महन्ता वेदना वत्तन्ति. सो मग्गा ओक्कम्म वेदनाप्पत्तो हुत्वा वीणादण्डको विय संकुटितो निपज्जि, सेट्ठिधीतापिस्स पादमूले निसीदि. बोधिसत्तो सेट्ठिधीतरं खुज्जस्स पादमूले निसिन्नं दिस्वा सञ्जानित्वा उपसङ्कमित्वा सेट्ठिधीताय सद्धिं सल्लपन्तो पठमं गाथमाह –
‘‘एकचिन्तितोयमत्थो ¶ , बालो अपरिणायको;
न हि खुज्जेन वामेन, भोति सङ्गन्तुमरहसी’’ति.
तत्थ एकचिन्तितोयमत्थोति अम्म, यं त्वं अत्थं चिन्तेत्वा इमिना खुज्जेन सद्धिं पलाता, अयं तया एकिकाय एव चिन्तितो भविस्सति. बालो अपरिणायकोति अयं खुज्जो बालो, दुप्पञ्ञभावेन महल्लकोपि बालोव, अञ्ञस्मिं गहेत्वा गच्छन्ते असति गन्तुं असमत्थताय अपरिणायको. न हि खुज्जेन वामेन, भोति सङ्गन्तुमरहसीति ¶ इमिना हि खुज्जेन वामनत्ता वामेन भोति त्वं महाकुले जाता अभिरूपा दस्सनीया सङ्गन्तुं सह गन्तुं नारहसीति.
अथस्स तं वचनं सुत्वा सेट्ठिधीता दुतियं गाथमाह –
‘‘पुरिसूसभं मञ्ञमाना, अहं खुज्जमकामयिं;
सोयं संकुटितो सेति, छिन्नतन्ति यथा थुणा’’ति.
तस्सत्थो – अहं, अय्य, एकं उसभं दिस्वा ‘‘गुन्नं जेट्ठकस्स पिट्ठियं ककुधं होति, इमस्सपि तं अत्थि, इमिनापि पुरिसूसभेन भवितब्ब’’न्ति एवमहं खुज्जं पुरिसूसभं मञ्ञमाना अकामयिं. सोयं यथा नाम छिन्नतन्ति सदोणिको वीणादण्डको, एवं संकुटितो सेतीति.
बोधिसत्तो ¶ तस्सा अञ्ञातकवेसेन निक्खन्तभावमेव ञत्वा तं न्हापेत्वा अलङ्करित्वा रथं आरोपेत्वा गेहमेव अगमासि.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा अयमेव सेट्ठिधीता अहोसि, बाराणसीसेट्ठि पन अहमेव अहोसि’’न्ति.
वीणाथूणजातकवण्णना दुतिया.
[२३३] ३. विकण्णकजातकवण्णना
कामं ¶ यहिं इच्छसि तेन गच्छाति इदं सत्था जेतवने विहरन्तो एकं उक्कण्ठितभिक्खुं आरब्भ कथेसि. सो हि धम्मसभं आनीतो ‘‘सच्चं किर, त्वं भिक्खु, उक्कण्ठितो’’ति सत्थारा पुट्ठो ‘‘सच्च’’न्ति वत्वा ‘‘कस्मा उक्कण्ठितोसी’’ति वुत्ते ‘‘कामगुणकारणा’’ति आह. अथ नं सत्था ‘‘कामगुणा नामेते भिक्खु विकण्णकसल्लसदिसा, सकिं हदये पतिट्ठं लभमाना विकण्णकं विय विद्धं सुंसुमारं मरणमेव पापेन्ती’’ति वत्वा अतीतं आहरि.
अतीते बोधिसत्तो बाराणसियं धम्मेन रज्जं कारेन्तो एकदिवसं उय्यानं गन्त्वा पोक्खरणीतीरं सम्पापुणि. नच्चगीतासु कुसला नच्चगीतानि ¶ पयोजेसुं, पोक्खरणियं मच्छकच्छपा गीतसद्दलोलताय सन्निपतित्वा रञ्ञाव सद्धिं गच्छन्ति. राजा तालक्खन्धप्पमाणं मच्छघटं दिस्वा ‘‘किं नु खो इमे मच्छा मया सद्धिंयेव चरन्ती’’ति अमच्चे पुच्छि. अमच्चा ‘‘एते, देव, उपट्ठहन्ती’’ति आहंसु. राजा ‘‘एते किर मं उपट्ठहन्ती’’ति तुस्सित्वा तेसं निच्चभत्तं पट्ठपेसि. देवसिकं तण्डुलम्बणं पाचेसि. मच्छा भत्तवेलाय एकच्चे आगच्छन्ति, एकच्चे नागच्छन्ति, भत्तं नस्सति. रञ्ञो तमत्थं आरोचेसुं. राजा ‘‘इतो पट्ठाय सत्तवेलाय भेरिं पहरित्वा भेरिसञ्ञाय मच्छेसु सन्निपतितेसु भत्तं देथा’’ति आह. ततो पट्ठाय भत्तकम्मिको भेरिं पहरापेत्वा सन्निपतितानं मच्छानं भत्तं देति. तेपि भेरिसञ्ञाय सन्निपतित्वा भुञ्जन्ति.
तेसु एवं सन्निपतित्वा भुञ्जन्तेसु एको सुंसुमारो आगन्त्वा मच्छे खादि. भत्तकम्मिको रञ्ञो आरोचेसि. राजा तं सुत्वा ‘‘सुंसुमारं मच्छानं खादनकाले विकण्णकेन ¶ विज्झित्वा गण्हा’’ति आह ¶ . सो ‘‘साधू’’ति गन्त्वा नावाय ठत्वा मच्छे खादितुं आगतं सुंसुमारं विकण्णकेन पहरि, तं तस्स अन्तोपिट्ठिं पाविसि. सो वेदनाप्पत्तो हुत्वा तं गहेत्वाव पलायि. भत्तकम्मिको तस्स विद्धभावं ञत्वा तं आलपन्तो पठमं गाथमाह –
‘‘कामं यहिं इच्छसि तेन गच्छ, विद्धोसि मम्मम्हि विकण्णकेन;
हतोसि भत्तेन सुवादितेन, लोलो च मच्छे अनुबन्धमानो’’ति.
तत्थ कामन्ति एकंसेन. यहिं इच्छसि तेन गच्छाति यस्मिं इच्छसि, तस्मिं गच्छ. मम्मम्हीति मम्मट्ठाने. विकण्णकेनाति विकण्णकसल्लेन. हतोसि भत्तेन सुवादितेन, लोलो च मच्छे अनुबन्धमानोति त्वं भेरिवादितसञ्ञाय भत्ते दीयमाने लोलो हुत्वा खादनत्थाय मच्छे अनुबन्धमानो तेन सवादितेन भत्तेन हतो, गतट्ठानेपि ते जीवितं नत्थीति अत्थो. सो अत्तनो वसनट्ठानं गन्त्वा जीवितक्खयं पत्तो.
सत्था ¶ इमं कारणं दस्सेत्वा अभिसम्बुद्धो हुत्वा दुतियं गाथमाह –
‘‘एवम्पि लोकामिसं ओपतन्तो, विहञ्ञती चित्तवसानुवत्ती;
सो हञ्ञती ञातिसखान मज्झे, मच्छानुगो सोरिव सुंसुमारो’’ति.
तत्थ लोकामिसन्ति पञ्च कामगुणा. ते हि लोको इट्ठतो कन्ततो मनापतो गण्हाति, तस्मा ‘‘लोकामिस’’न्ति वुच्चति. ओपतन्तोति तं लोकामिसं अनुपतन्तो किलेसवसेन चित्तवसानुवत्ती पुग्गलो विहञ्ञति किलमति, सो हञ्ञतीति सो एवरूपो पुग्गलो ञातीनञ्च सखानञ्च मज्झे सो विकण्णकेन विद्धो मच्छानुगो सुंसुमारो विय पञ्च कामगुणे मनापाति गहेत्वा हञ्ञति किलमति महाविनासं पापुणातियेवाति.
एवं ¶ सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने उक्कण्ठितभिक्खु सोतापत्तिफले पतिट्ठहि. ‘‘तदा सुंसुमारो देवदत्तो, मच्छा बुद्धपरिसा, बाराणसिराजा पन अहमेव अहोसि’’न्ति.
विकण्णकजातकवण्णना ततिया.
[२३४] ४. असिताभूजातकवण्णना
त्वमेव ¶ दानिमकराति इदं सत्था जेतवने विहरन्तो अञ्ञतरं कुमारिकं आरब्भ कथेसि. सावत्थियं किरेकस्मिं द्विन्नं अग्गसावकानं उपट्ठाककुले एका कुमारिका अभिरूपा सोभग्गप्पत्ता, सा वयप्पत्ता समानजातिकं कुलं अगमासि. सामिको तं किस्मिञ्चि अमञ्ञमानो अञ्ञत्थ चित्तवसेन चरति. सा तस्स तं अत्तनि अनादरतं अगणेत्वा द्वे अग्गसावके निमन्तेत्वा दानं दत्वा धम्मं सुणन्ती सोतापत्तिफले पतिट्ठहि. सा ततो पट्ठाय मग्गफलसुखेन वीतिनामयमाना ‘‘सामिकोपि मं न इच्छति, घरावासेन मे कम्मं नत्थि, पब्बजिस्सामी’’ति चिन्तेत्वा ¶ मातापितूनं आचिक्खित्वा पब्बजित्वा अरहत्तं पापुणि. तस्सा सा किरिया भिक्खूसु पाकटा जाता. अथेकदिवसं भिक्खू धम्मसभायं कथं समुट्ठापेसुं – ‘‘आवुसो, असुककुलस्स धीता अत्थगवेसिका सामिकस्स अनिच्छभावं ञत्वा अग्गसावकानं धम्मं सुत्वा सोतापत्तिफले पतिट्ठाय पुन मातापितरो आपुच्छित्वा पब्बजित्वा अरहत्तं पत्ता, एवं अत्थगवेसिका, आवुसो सा कुमारिका’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेवेसा कुलधीता अत्थगवेसिका, पुब्बेपि अत्थगवेसिकायेवा’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो इसिपब्बज्जं पब्बजित्वा अभिञ्ञा च समापत्तियो च निब्बत्तेत्वा हिमवन्तपदेसे वासं कप्पेसि. तदा बाराणसिराजा अत्तनो पुत्तस्स ब्रह्मदत्तकुमारस्स परिवारसम्पत्तिं दिस्वा उप्पन्नासङ्को पुत्तं रट्ठा पब्बाजेसि. सो ¶ असिताभुं नाम अत्तनो देविं आदाय हिमवन्तं पविसित्वा मच्छमंसफलाफलानि खादन्तो पण्णसालाय निवासं कप्पेसि. सो एकं किन्नरिं दिस्वा पटिबद्धचित्तो ‘‘इमं पजापतिं करिस्सामी’’ति असिताभुं अगणेत्वा तस्सा अनुपदं अगमासि. सा तं किन्नरिं अनुबन्धमानं दिस्वा ‘‘अयं मं अगणेत्वा किन्नरिं अनुबन्धति, किं मे इमिना’’ति विरत्तचित्ता हुत्वा बोधिसत्तं उपसङ्कमित्वा वन्दित्वा अत्तनो कसिणपरिकम्मं कथापेत्वा कसिणं ओलोकेन्ती अभिञ्ञा च समापत्तियो च निब्बत्तेत्वा बोधिसत्तं वन्दित्वा आगन्त्वा अत्तनो पण्णसालाय द्वारे अट्ठासि. ब्रह्मदत्तोपि किन्नरिं अनुबन्धन्तो विचरित्वा तस्सा गतमग्गम्पि अदिस्वा छिन्नासो हुत्वा पण्णसालाभिमुखोव आगतो. असिताभू तं आगच्छन्तं दिस्वा वेहासं अब्भुग्गन्त्वा मणिवण्णे गगनतले ठिता ‘‘अय्यपुत्त, तं निस्साय मया इदं झानसुखं लद्ध’’न्ति वत्वा इमं गाथमाह –
‘‘त्वमेव ¶ दानिमकर, यं कामो ब्यगमा तयि;
सोयं अप्पटिसन्धिको, खरछिन्नंव रेनुक’’न्ति.
तत्थ ¶ त्वमेव दानिमकराति, अय्यपुत्त, मं पहाय किन्नरिं अनुबन्धन्तो त्वञ्ञेव इदानि इदं अकर. यं कामो ब्यगमा तयीति यं मम तयि कामो विगतो विक्खम्भनप्पहानेन पहीनो, यस्स पहीनत्ता अहं इमं विसेसं पत्ताति दीपेति. सोयं अप्पटिसन्धिकोति सो पन कामो इदानि अप्पटिसन्धिको जातो, न सक्का पटिसन्धितुं. खरछिन्नंव रेनुकन्ति खरो वुच्चति ककचो, रेनुकं वुच्चति हत्थिदन्तो. यथा ककचेन छिन्नो हत्थिदन्तो अप्पटिसन्धिको होति, न पुन पुरिमनयेन अल्लीयति, एवं पुन मय्हं तया सद्धिं चित्तस्स घटनं नाम नत्थीति वत्वा तस्स पस्सन्तस्सेव उप्पतित्वा अञ्ञत्थ अगमासि.
सो तस्सा गतकाले परिदेवमानो दुतियं गाथमाह –
‘‘अत्रिच्छं अतिलोभेन ¶ , अतिलोभमदेन च;
एवं हायति अत्थम्हा, अहंव असिताभुया’’ति.
तत्थ अत्रिच्छं अतिलोभेनाति अत्रिच्छा वुच्चति अत्र अत्र इच्छासङ्खाता अपरियन्ततण्हा, अतिलोभो वुच्चति अतिक्कमित्वा पवत्तलोभो. अतिलोभमदेन चाति पुरिसमदं उप्पादनतो अतिलोभमदो नाम जायति. इदं वुत्तं होति – अत्रिच्छावसेन अत्रिच्छमानो पुग्गलो अतिलोभेन च अतिलोभमदेन च यथा अहं असिताभुया राजधीताय परिहीनो, एवं अत्था हायतीति.
इति सो इमाय गाथाय परिदेवित्वा अरञ्ञे एककोव वसित्वा पितु अच्चयेन गन्त्वा रज्जं गण्हि.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा राजपुत्तो च राजधीता च इमे द्वे जना अहेसुं, तापसो पन अहमेव अहोसि’’न्ति.
असिताभूजातकवण्णना चतुत्था.
[२३५] ५. वच्छनखजातकवण्णना
सुखा ¶ ¶ घरा वच्छनखाति इदं सत्था जेतवने विहरन्तो रोजमल्लं आरब्भ कथेसि. सो किरायस्मतो आनन्दस्स गिहिसहायो. सो एकदिवसं आगमनत्थाय थेरस्स सासनं पाहेसि, थेरो सत्थारं आपुच्छित्वा अगमासि. सो थेरं नानग्गरसभोजनं भोजेत्वा एकमन्तं निसिन्नो थेरेन सद्धिं पटिसन्थारं कत्वा थेरं गिहिभोगेहि पञ्चहि कामगुणेहि निमन्तेन्तो ‘‘भन्ते आनन्द, मम गेहे पहूतं सविञ्ञाणकअविञ्ञाणकरतनं, इदं मज्झे भिन्दित्वा तुय्हं दम्मि, एहि उभो अगारं अज्झावसामा’’ति. थेरो तस्स कामगुणेसु आदीनवं कथेत्वा उट्ठायासना विहारं गन्त्वा ‘‘दिट्ठो ते, आनन्द, रोजो’’ति सत्थारा पुच्छितो ‘‘आम, भन्ते’’ति वत्वा ‘‘किमस्स कथेसी’’ति वुत्ते ‘‘भन्ते, मं रोजो घरावासेन निमन्तेसि, अथस्साहं घरावासे चेव कामगुणेसु च आदीनवं कथेसि’’न्ति. सत्था ‘‘न खो, आनन्द, रोजो मल्लो इदानेव पब्बजिते घरावासेन निमन्तेसि, पुब्बेपि निमन्तेसियेवा’’ति वत्वा तेन याचितो अतीतं आहरि.
अतीते ¶ बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो अञ्ञतरस्मिं निगमगामे ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो इसिपब्बज्जं पब्बजित्वा हिमवन्तपदेसे चिरं वसित्वा लोणम्बिलसेवनत्थाय बाराणसिं पत्वा राजुय्याने वसित्वा पुनदिवसे बाराणसिं पाविसि. अथस्स बाराणसिसेट्ठि आचारविहारे पसीदित्वा गेहं नेत्वा भोजेत्वा उय्याने वसनत्थाय पटिञ्ञं गहेत्वा तं पटिजग्गन्तो उय्याने वसापेसि. ते अञ्ञमञ्ञं उप्पन्नसिनेहा अहेसुं.
अथेकदिवसं बाराणसिसेट्ठि बोधिसत्ते पेमविस्सासवसेन एवं चिन्तेसि – ‘‘पब्बज्जा नाम दुक्खा, मम सहायं वच्छनखपरिब्बाजकं उप्पब्बाजेत्वा सब्बं विभवं मज्झे भिन्दित्वा तस्स दत्वा द्वेपि समग्गवासं वसिस्सामा’’ति. सो एकदिवसं भत्तकिच्चपरियोसाने तेन सद्धिं मधुरपटिसन्थारं कत्वा ‘‘भन्ते वच्छनख, पब्बज्जा नाम दुक्खा, सुखो घरावासो, एहि उभो समग्गा कामे परिभुञ्जन्ता वसामा’’ति वत्वा पठमं गाथमाह –
‘‘सुखा ¶ घरा वच्छनख, सहिरञ्ञा सभोजना;
यत्थ भुत्वा पिवित्वा च, सयेय्याथ अनुस्सुको’’ति.
तत्थ ¶ सहिरञ्ञाति सत्तरतनसम्पन्ना. सभोजनाति बहुखादनीयभोजनीया. यत्थ भुत्वा पिवित्वा चाति येसु सहिरञ्ञभोजनेसु घरेसु नानग्गरसानि भोजनानि परिभुञ्जित्वा नानापानानि च पिवित्वा. सयेय्याथ अनुस्सुकोति येसु अलङ्कतसिरिसयनपिट्ठे अनुस्सुको हुत्वा सयेय्यासि, ते घरा नाम अतिविय सुखाति.
अथस्स तं सुत्वा बोधिसत्तो ‘‘महासेट्ठि, त्वं अञ्ञाणताय कामगिद्धो हुत्वा घरावासस्स गुणं, पब्बज्जाय च अगुणं कथेसि, घरावासस्स ते अगुणं कथेस्सामि, सुणाहि दानी’’ति वत्वा दुतियं गाथमाह –
‘‘घरा ¶ नानीहमानस्स, घरा नाभणतो मुसा;
घरा नादिन्नदण्डस्स, परेसं अनिकुब्बतो;
एवं छिद्दं दुरभिसम्भवं, को घरं पटिपज्जती’’ति.
तत्थ घरा नानीहमानस्साति निच्चकालं कसिगोरक्खादिकरणेन अनीहमानस्स अवायमन्तस्स घरा नाम नत्थि, घरावासो न पतिट्ठातीति अत्थो. घरा नाभणतो मुसाति खेत्तवत्थुहिरञ्ञसुवण्णादीनं अत्थाय अमुसाभणतोपि घरा नाम नत्थि. घरा नादिन्नदण्डस्स, परेसं अनिकुब्बतोति नादिन्नदण्डस्साति अग्गहितदण्डस्स, निक्खित्तदण्डस्स परेसं अनिकुब्बतो घरा नाम नत्थि. यो पन आदिन्नदण्डो हुत्वा परेसं दासकम्मकरादीनं तस्मिं तस्मिं अपराधे अपराधानुरूपं वधबन्धनछेदनताळनादिवसेन करोति, तस्सेव घरावासो सण्ठहतीति अत्थो. एवं छिद्दं दुरभिसम्भवं, को घरं पटिपज्जतीति तं दानि एवं एतेसं ईहनादीनं अकरणे सति ताय ताय परिहानिया छिद्दं करणेपि सति निच्चमेव कातब्बतो दुरभिसम्भवं दुराराधनीयं, निच्चं करोन्तस्सपि वा दुरभिसम्भवमेव दुप्पूरं घरावासं ‘‘अहं निप्परितस्सो हुत्वा अज्झावसिस्सामी’’ति को पटिपज्जतीति.
एवं महासत्तो घरावासस्स दोसं कथेत्वा उय्यानमेव अगमासि.
सत्था ¶ इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा बाराणसिसेट्ठि रोजो मल्लो अहोसि, वच्छनखपरिब्बाजको पन अहमेव अहोसि’’न्ति.
वच्छनखजातकवण्णना पञ्चमा.
[२३६] ६. बकजातकवण्णना
भद्दको ¶ वतयं पक्खीति इदं सत्था जेतवने विहरन्तो एकं कुहकभिक्खुं आरब्भ कथेसि. तञ्हि सत्था आनेत्वा दस्सितं दिस्वा ‘‘न, भिक्खवे, इदानेव, पुब्बेपेस कुहकोयेवा’’ति वत्वा अतीतं आहरि.
अतीते ¶ बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो हिमवन्तपदेसे एकस्मिं सरे मच्छो हुत्वा महापरिवारो वसि. अथेको बको ‘‘मच्छे खादिस्सामी’’ति सरस्स आसन्नट्ठाने सीसं पातेत्वा पक्खे पसारेत्वा मन्दमन्दो मच्छे ओलोकेन्तो अट्ठासि तेसं पमादं आगमयमानो. तस्मिं खणे बोधिसत्तो मच्छगणपरिवुतो गोचरं गण्हन्तो तं ठानं पापुणि. मच्छगणो तं बकं पस्सित्वा पठमं गाथमाह –
‘‘भद्दको वतयं पक्खी, दिजो कुमुदसन्निभो;
वूपसन्तेहि पक्खेहि, मन्दमन्दोव झायती’’ति.
तत्थ मन्दमन्दोव झायतीति अबलबलो विय हुत्वा किञ्चि अजानन्तो विय एककोव झायतीति.
अथ नं बोधिसत्तो ओलोकेत्वा दुतियं गाथमाह –
‘‘नास्स सीलं विजानाथ, अनञ्ञाय पसंसथ;
अम्हे दिजो न पालेति, तेन पक्खी न फन्दती’’ति.
तत्थ अनञ्ञायाति अजानित्वा. अम्हे दिजो न पालेतीति एस दिजो अम्हे न रक्खति न गोपायति, ‘‘कतरं नु खो एतेसु कबळं करिस्सामी’’ति उपधारेति. तेन पक्खी न फन्दतीति तेनायं सकुणो न फन्दति ¶ न चलतीति. एवं वुत्ते मच्छगणो उदकं खोभेत्वा बकं पलापेसि.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा बको कुहको भिक्खु अहोसि, मच्छराजा पन अहमेव अहोसि’’न्ति.
बकजातकवण्णना छट्ठा.
[२३७] ७. साकेतजातकवण्णना
को ¶ नु खो भगवा हेतूति इदं सत्था साकेतं उपनिस्साय विहरन्तो साकेतं ब्राह्मणं आरब्भ कथेसि. वत्थु पनेत्थ अतीतम्पि पच्चुप्पन्नम्पि हेट्ठा एककनिपाते (जा. अट्ठ. १.१.साकेतजातकवण्णना) कथितमेव. तथागतस्स ¶ पन विहारं गतकाले भिक्खू ‘‘सिनेहो नामेस, भन्ते, कथं पतिट्ठाती’’ति पुच्छन्ता पठमं गाथमाहंसु –
‘‘को नु खो भगवा हेतु, एकच्चे इध पुग्गले;
अतीव हदयं निब्बाति, चित्तञ्चापि पसीदती’’ति.
तस्सत्थो – को नु खो हेतु, येन इधेकच्चे पुग्गले दिट्ठमत्तेयेव हदयं अतिविय निब्बाति, सुवासितस्स सीतस्स उदकस्स घटसहस्सेन परिसित्तं विय सीतलं होति, एकच्चे न निब्बाति. एकच्चे दिट्ठमत्तेयेव चित्तं पसीदति, मुदु होति, पेमवसेन अल्लीयति, एकच्चे न अल्लीयतीति.
अथ नेसं सत्था पेमकारणं दस्सेन्तो दुतियं गाथमाह –
‘‘पुब्बेव सन्निवासेन, पच्चुप्पन्नहितेन वा;
एवं तं जायते पेमं, उप्पलंव यथोदके’’ति.
तस्सत्थो – भिक्खवे, पेमं नामेतं द्वीहि कारणेहि जायति, पुरिमभवे माता वा पिता वा पुत्तो वा धीता वा भाता वा भगिनी वा पति वा भरिया वा सहायो वा मित्तो वा हुत्वा यो येन सद्धिं ¶ एकट्ठाने वुत्थपुब्बो, तस्स इमिना पुब्बेव सन्निवासेन भवन्तरेपि अनुबन्धन्तो सो सिनेहो न विजहति. इमस्मिं अत्तभावे कतेन पच्चुप्पन्नहितेन वा एवं तं जायते पेमं, इमेहि द्वीहि कारणेहि पेमं नाम जायति. यथा किं? उप्पलंव यथोदकेति. वा-कारस्स रस्सत्तं कतं. समुच्चयत्थे चेस वुत्तो, तस्मा उप्पलञ्च सेसं जलजपुप्फञ्च यथा उदके जायमानं द्वे कारणानि निस्साय जायति उदकञ्चेव कललञ्च, तथा एतेहि द्वीहि कारणेहि पेमं जायतीति एवमेत्थ अत्थो दट्ठब्बो.
सत्था ¶ इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा ब्राह्मणो च ब्राह्मणी च इमे द्वे जना अहेसुं, पुत्तो पन अहमेव अहोसि’’न्ति.
साकेतजातकवण्णना सत्तमा.
[२३८] ८. एकपदजातकवण्णना
इङ्घ ¶ एकपदं, ताताति इदं सत्था जेतवने विहरन्तो एकं कुटुम्बिकं आरब्भ कथेसि. सावत्थिवासी किरेस कुटुम्बिको, अथस्स एकदिवसं अङ्के निसिन्नो पुत्तो अत्थस्स द्वारं नाम पञ्हं पुच्छि. सो ‘‘बुद्धविसयो एस पञ्हो, न तं अञ्ञो कथेतुं सक्खिस्सती’’ति पुत्तं गहेत्वा जेतवनं गन्त्वा सत्थारं वन्दित्वा ‘‘भन्ते, अयं मे दारको ऊरुम्हि निसिन्नो अत्थस्स द्वारं नाम पञ्हं पुच्छि, अहं तं अजानन्तो इधागतो, कथेथ, भन्ते, इमं पञ्ह’’न्ति. सत्था ‘‘न खो, उपासक, अयं दारको इदानेव अत्थगवेसको, पुब्बेपि अत्थगवेसकोव हुत्वा इमं पञ्हं पण्डिते पुच्छि, पोराणकपण्डितापिस्स कथेसुं, भवसङ्खेपगतत्ता पन न सल्लक्खेसी’’ति वत्वा तेन याचितो अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सेट्ठिकुले निब्बत्तित्वा वयप्पत्तो पितु अच्चयेन सेट्ठिट्ठानं लभि. अथस्स पुत्तो दहरो कुमारो ऊरुम्हि निसीदित्वा ‘‘तात, मय्हं एकपदं अनेकत्थनिस्सितं एकं कारणं कथेथा’’ति पुच्छन्तो पठमं गाथमाह –
‘‘इङ्घ ¶ एकपदं तात, अनेकत्थपदस्सितं;
किञ्चि सङ्गाहिकं ब्रूसि, येनत्थे साधयेमसे’’ति.
तत्थ इङ्घाति याचनत्थे चोदनत्थे वा निपातो. एकपदन्ति एकं कारणपदं, एकं कारणूपसञ्हितं वा ब्यञ्जनपदं. अनेकत्थपदस्सितन्ति अनेकानि अत्थपदानि कारणपदानि निस्सितं. किञ्चि सङ्गाहिकं ब्रूसीति किञ्चि एकपदं बहूनं पदानं सङ्गाहिकं ब्रूहि, अयमेव वा पाठो. येनत्थे साधयेमसेति येन एकेन पदेन अनेकत्थनिस्सितेन मयं अत्तनो वुड्ढिं साधेय्याम, तं मे कथेहीति पुच्छि.
अथस्स पिता कथेन्तो दुतियं गाथमाह –
‘‘दक्खेय्येकपदं ¶ तात, अनेकत्थपदस्सितं;
तञ्च सीलेन सञ्ञुत्तं, खन्तिया उपपादितं;
अलं मित्ते सुखापेतुं, अमित्तानं दुखाय चा’’ति.
तत्थ ¶ दक्खेय्येकपदन्ति दक्खेय्यं एकपदं. दक्खेय्यं नाम लाभुप्पादकस्स छेकस्स कुसलस्स ञाणसम्पयुत्तं वीरियं. अनेकत्थपदस्सितन्ति एवं वुत्तप्पकारं वीरियं अनेकेहि अत्थपदेहि निस्सितं. कतरेहीति? सीलादीहि. तेनेव ‘‘तञ्च सीलेन सञ्ञुत्त’’न्तिआदिमाह. तस्सत्थो – तञ्च पनेतं वीरियं आचारसीलसम्पयुत्तं अधिवासनखन्तिया उपेतं मित्ते सुखापेतुं अमित्तानञ्च दुक्खाय अलं समत्थं. को हि नाम लाभुप्पादकञाणसम्पयुत्तकुसलवीरियसमन्नागतो आचारखन्तिसम्पन्नो मित्ते सुखापेतुं, अमित्ते वा दुक्खापेतुं न सक्कोतीति.
एवं बोधिसत्तो पुत्तस्स पञ्हं कथेसि. सोपि पितु कथितनयेनेव अत्तनो अत्थं साधेत्वा यथाकम्मं गतो.
सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने पितापुत्ता सोतापत्तिफले पतिट्ठिता. ‘‘तदा पुत्तो अयमेव पुत्तो अहोसि, बाराणसिसेट्ठि पन अहमेव अहोसि’’न्ति.
एकपदजातकवण्णना अट्ठमा.
[२३९] ९. हरितमण्डूकजातकवण्णना
आसीविसम्पि ¶ मं सन्तन्ति इदं सत्था वेळुवने विहरन्तो अजातसत्तुं आरब्भ कथेसि. कोसलराजस्स हि पिता महाकोसलो बिम्बिसाररञ्ञो धीतरं ददमानो धीतु न्हानमूलं कासिगामकं नाम अदासि. सा अजातसत्तुना पितुघातककम्मे कते रञ्ञो सिनेहेन नचिरस्सेव कालमकासि. अजातसत्तु मातरि कालकतायपि तं गामं भुञ्जतेव. कोसलराजा ‘‘पितुघातकस्स चोरस्स मम कुलसन्तकं गामं न दस्सामी’’ति तेन सद्धिं युज्झति. कदाचि मातुलस्स जयो होति, कदाचि भागिनेय्यस्स. यदा पन ¶ अजातसत्तु जिनाति, तदा सोमनस्सप्पत्तो रथे धजं उस्सापेत्वा महन्तेन यसेन नगरं पविसति. यदा पन पराजयति, तदा दोमनस्सप्पत्तो कञ्चि अजानापेत्वाव पविसति. अथेकदिवसं धम्मसभायं भिक्खू कथं समुट्ठापेसुं ‘‘आवुसो, अजातसत्तु मातुलं जिनित्वा तुस्सति, पराजितो दोमनस्सप्पत्तो होती’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि ¶ कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपेस जिनित्वा तुस्सति, पराजितो दोमनस्सप्पत्तो होती’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो नीलमण्डूकयोनियं निब्बत्ति. तदा मनुस्सा नदीकन्दरादीसु तत्थ तत्थ मच्छे गहणत्थाय कुमीनानि ओड्डेसुं. एकस्मिं कुमीने बहू मच्छा पविसिंसु. अथेको उदकासीविसो मच्छे खादन्तो तं कुमीनं पाविसि, बहू मच्छा एकतो हुत्वा तं खादन्ता एकलोहितं अकंसु. सो पटिसरणं अपस्सन्तो मरणभयतज्जितो कुमीनमुखेन निक्खमित्वा वेदनाप्पत्तो उदकपरियन्ते निपज्जि. नीलमण्डूकोपि तस्मिं खणे उप्पतित्वा कुमीनसूलमत्थके निपन्नो होति. आसीविसो विनिच्छयट्ठानं अलभन्तो तत्थ निपन्नं तं दिस्वा ‘‘सम्म नीलमण्डूक, इमेसं मच्छानं किरिया रुच्चति तुय्ह’’न्ति पुच्छन्तो पठमं गाथमाह –
‘‘आसीविसम्पि मं सन्तं, पविट्ठं कुमिनामुखं;
रुच्चते हरितामाता, यं मं खादन्ति मच्छका’’ति.
तत्थ ¶ आसीविसम्पि मं सन्तन्ति मं आगतविसं समानं. रुच्चते हरितामाता, यं मं खादन्ति मच्छकाति एतं तव रुच्चति हरितमण्डूकपुत्ताति वदति.
अथ नं हरितमण्डूको ‘‘आम, सम्म, रुच्चती’’ति. ‘‘किंकारणा’’ति? ‘‘सचे त्वम्पि तव पदेसं आगते मच्छे खादसि, मच्छापि अत्तनो ¶ पदेसं आगतं तं खादन्ति, अत्तनो विसये पदेसे गोचरभूमियं अबलवा नाम नत्थी’’ति वत्वा दुतियं गाथमाह –
‘‘विलुम्पतेव पुरिसो, यावस्स उपकप्पति;
यदा चञ्ञे विलुम्पन्ति, सो विलुत्तो विलुम्पती’’ति.
तत्थ विलुम्पतेव पुरिसो, यावस्स उपकप्पतीति याव अस्स पुरिसस्स इस्सरियं उपकप्पति इज्झति पवत्तति, ताव सो अञ्ञं विलुम्पतियेव. ‘‘याव सो उपकप्पती’’तिपि पाठो ¶ , यत्तकं कालं सो पुरिसो सक्कोति विलुम्पितुन्ति अत्थो. यदा चञ्ञे विलुम्पन्तीति यदा च अञ्ञे इस्सरा हुत्वा विलुम्पन्ति. सो विलुत्तो विलुम्पतीति अथ सो विलुम्पको अञ्ञेहि विलुम्पति. ‘‘विलुम्पते’’तिपि पाठो, अयमेवत्थो. ‘‘विलुम्पन’’न्तिपि पठन्ति, तस्सत्थो न समेति. एवं ‘‘विलुम्पको पुन विलुम्पं पापुणाती’’ति बोधिसत्तेन अड्डे विनिच्छिते उदकासीविसस्स दुब्बलभावं ञत्वा ‘‘पच्चामित्तं गण्हिस्सामा’’ति मच्छगणा कुमीनमुखा निक्खमित्वा तत्थेव नं जीवितक्खयं पापेत्वा पक्कमुं.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा उदकासीविसो अजातसत्तु अहोसि, नीलमण्डूको पन अहमेव अहोसि’’न्ति.
हरितमण्डूकजातकवण्णना नवमा.
[२४०] १०. महापिङ्गलजातकवण्णना
सब्बो जनोति इदं सत्था जेतवने विहरन्तो देवदत्तं आरब्भ कथेसि. देवदत्ते सत्थरि आघातं बन्धित्वा नवमासच्चयेन जेतवनद्वारकोट्ठके पथवियं निमुग्गे जेतवनवासिनो च सकलरट्ठवासिनो च ‘‘बुद्धपटिकण्टको देवदत्तो पथविया गिलितो, निहतपच्चामित्तो दानि ¶ सम्मासम्बुद्धो जातो’’ति तुट्ठहट्ठा ¶ अहेसुं. तेसं कथं सुत्वा परम्परघोसेन सकलजम्बुदीपवासिनो यक्खभूतदेवगणा च तुट्ठहट्ठा एव अहेसुं. अथेकदिवसं भिक्खू धम्मसभायं कथं समुट्ठापेसुं – ‘‘आवुसो, देवदत्ते पथवियं निमुग्गे ‘बुद्धपटिकण्टको देवदत्तो पथविया गिलितो’ति महाजनो अत्तमनो जातो’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव देवदत्ते मते महाजनो तुस्सति चेव हसति च, पुब्बेपि तुस्सि चेव हसि चा’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं महापिङ्गलो नाम राजा अधम्मेन विसमेन रज्जं कारेसि, छन्दादिवसेन पापकम्मानि करोन्तो दण्डबलिजङ्घकहापणादिग्गहणेन उच्छुयन्ते उच्छुं विय महाजनं पीळेसि कक्खळो फरुसो साहसिको, परेसु अनुद्दयामत्तम्पि नामस्स नत्थि, गेहे इत्थीनम्पि पुत्तधीतानम्पि अमच्चब्राह्मणगहपतिकादीनम्पि अप्पियो अमनापो, अक्खिम्हि पतितरजं विय, भत्तपिण्डे सक्खरा विय, पण्हिं विज्झित्वा पविट्ठकण्टको विय च अहोसि ¶ . तदा बोधिसत्तो महापिङ्गलस्स पुत्तो हुत्वा निब्बत्ति. महापिङ्गलो दीघरत्तं रज्जं कारेत्वा कालमकासि. तस्मिं कालकते सकलबाराणसिवासिनो हट्ठतुट्ठा महाहसितं हसित्वा दारूनं सकटसहस्सेन महापिङ्गलं झापेत्वा अनेकेहि घटसहस्सेहि आळाहनं निब्बापेत्वा बोधिसत्तं रज्जे अभिसिञ्चित्वा ‘‘धम्मिको नो राजा लद्धो’’ति हट्ठतुट्ठा नगरे उस्सवभेरिं चरापेत्वा समुस्सितधजपटाकं नगरं अलङ्करित्वा द्वारे द्वारे मण्डपं कारेत्वा विप्पकिण्णलाजकुसुममण्डिततलेसु अलङ्कतमण्डपेसु निसीदित्वा खादिंसु चेव पिविंसु च.
बोधिसत्तोपि अलङ्कते महातले समुस्सितसेतच्छत्तस्स पल्लङ्कवरस्स ¶ मज्झे महायसं अनुभवन्तो निसीदि. अमच्चा च ब्राह्मणगहपतिरट्ठिकदोवारिकादयो च राजानं परिवारेत्वा अट्ठंसु. अथेको दोवारिको नातिदूरे ठत्वा अस्ससन्तो पस्ससन्तो परोदि. बोधिसत्तो तं दिस्वा ‘‘सम्म दोवारिक, मम पितरि कालकते सब्बे तुट्ठपहट्ठा उस्सवं कीळन्ता विचरन्ति, त्वं पन रोदमानो ठितो ¶ , किं नु खो मम पिता तवेव पियो अहोसि मनापो’’ति पुच्छन्तो पठमं गाथमाह –
‘‘सब्बो जनो हिंसितो पिङ्गलेन, तस्मिं मते पच्चया वेदयन्ति;
पियो नु ते आसि अकण्हनेत्तो, कस्मा नु त्वं रोदसि द्वारपाला’’ति.
तत्थ हिंसितोति नानप्पकारेहि दण्डबलिआदीहि पीळितो. पिङ्गलेनाति पिङ्गलक्खेन. तस्स किर द्वेपि अक्खीनि निब्बिद्धपिङ्गलानि बिळारक्खिवण्णानि अहेसुं, तेनेवस्स ‘‘पिङ्गलो’’ति नामं अकंसु. पच्चया वेदयन्तीति पीतियो पवेदयन्ति. अकण्हनेत्तोति पिङ्गलनेत्तो. कस्मा नु त्वन्ति केन नु कारणेन त्वं रोदसि. अट्ठकथायं पन ‘‘कस्मा तुव’’न्ति पाठो.
सो तस्स वचनं सुत्वा ‘‘नाहं, महाराज, ‘महापिङ्गलो मतो’ति सोकेन रोदामि, सीसस्स मे सुखं जातं. पिङ्गलराजा हि पासादा ओतरन्तो च आरोहन्तो च कम्मारमुट्ठिकाय पहरन्तो विय मय्हं सीसे अट्ठट्ठ खटके देति, सो परलोकं गन्त्वापि मम सीसे ददमानो विय निरयपालानम्पि यमस्सपि सीले खटके दस्सति, अथ नं ते ‘अतिविय अयं अम्हे बाधती’ति पुन इधेव आनेत्वा विस्सज्जेय्युं, अथ मे सो पुनपि सीसे खटके ददेय्याति भयेनाहं रोदामी’’ति इममत्थं पकासेन्तो दुतियं गाथमाह –
‘‘न ¶ ¶ मे पियो आसि अकण्हनेत्तो, भायामि पच्चागमनाय तस्स;
इतो गतो हिंसेय्य मच्चुराजं, सो हिंसितो आनेय्य पुन इधा’’ति.
अथ नं बोधिसत्तो ‘‘सो राजा दारूनं वाहसहस्सेन दड्ढो उदकघटसतेहि सित्तो, सापिस्स आळाहनभूमि समन्ततो खता, पकतियापि च परलोकं गता नाम अञ्ञत्थ गतिवसा पुन तेनेव सरीरेन नागच्छन्ति, मा त्वं भायी’’ति तं समस्सासेन्तो इमं गाथमाह –
‘‘दड्ढो ¶ वाहसहस्सेहि, सित्तो घटसतेहि सो;
परिक्खता च सा भूमि, मा भायि नागमिस्सती’’ति.
ततो पट्ठाय दोवारिको अस्सासं पटिलभि. बोधिसत्तो धम्मेन रज्जं कारेत्वा दानादीनि पुञ्ञानि कत्वा यथाकम्मं गतो.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा महापिङ्गलो देवदत्तो अहोसि, पुत्तो पन अहमेव अहोसि’’न्ति.
महापिङ्गलजातकवण्णना दसमा.
उपाहनवग्गो नवमो.
तस्सुद्दानं –
उपाहनं वीणाथूणं, विकण्णकं असिताभु;
वच्छनखं बकञ्चेव, साकेतञ्च एकपदं;
हरितमातु पिङ्गलं.
१०. सिङ्गालवग्गो
[२४१] १. सब्बदाठजातकवण्णना
सिङ्गालो ¶ मानत्थद्धोति इदं सत्था वेळुवने विहरन्तो देवदत्तं आरब्भ कथेसि. देवदत्तो अजातसत्तुं पसादेत्वा उप्पादितं लाभसक्कारं चिरट्ठितिकं कातुं नासक्खि, नाळागिरिपयोजने पाटिहारियस्स दिट्ठकालतो पट्ठाय तस्स सो लाभसक्कारो ¶ अन्तरधायि. अथेकदिवसं भिक्खू धम्मसभायं कथं समुट्ठापेसुं – ‘‘आवुसो, देवदत्तो लाभसक्कारं उप्पादेत्वा चिरट्ठितिकं कातुं नासक्खी’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, देवदत्तो इदानेव अत्तनो उप्पन्नं लाभसक्कारं अन्तरधापेति, पुब्बेपि अन्तरधापेसियेवा’’ति वत्वा अतीतं आहरि.
अतीते ¶ बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स पुरोहितो अहोसि तिण्णं वेदानं अट्ठारसन्नञ्च सिप्पानं पारं गतो. सो पथवीजयमन्तं नाम जानाति. पथवीजयमन्तोति आवट्टनमन्तो वुच्चति. अथेकदिवसं बोधिसत्तो ‘‘तं मन्तं सज्झायिस्सामी’’ति एकस्मिं अङ्गणट्ठाने पिट्ठिपासाणे निसीदित्वा सज्झायमकासि. तं किर मन्तं अञ्ञविहितं धितिविरहितं सावेतुं न सक्का, तस्मा नं सो तथारूपे ठाने सज्झायति. अथस्स सज्झायनकाले एको सिङ्गालो एकस्मिं बिले निपन्नो तं मन्तं सुत्वाव पगुणमकासि. सो किर अनन्तरातीते अत्तभावे पगुणपथवीजयमन्तो एको ब्राह्मणो अहोसि. बोधिसत्तो सज्झायं कत्वा उट्ठाय ‘‘पगुणो वत मे अयं मन्तो’’ति आह. सिङ्गालो बिला निक्खमित्वा ‘‘अम्भो ब्राह्मण, अयं मन्तो तयापि ममेव पगुणतरो’’ति वत्वा पलायि. बोधिसत्तो ‘‘अयं सिङ्गालो महन्तं अकुसलं करिस्सती’’ति ‘‘गण्हथ गण्हथा’’ति थोकं अनुबन्धि. सिङ्गालो पलायित्वा अरञ्ञं पाविसि.
सो गन्त्वा एकं सिङ्गालिं थोकं सरीरे डंसि, ‘‘किं, सामी’’ति च वुत्ते ‘‘मय्हं जानासि न जानासी’’ति आह. सा ‘‘आम, जानामी’’ति सम्पटिच्छि. सो पथवीजयमन्तं परिवत्तेत्वा ¶ अनेकानि सिङ्गालसतानि आणापेत्वा सब्बेपि हत्थिअस्ससीहब्यग्घसूकरमिगादयो चतुप्पदे अत्तनो सन्तिके ¶ अकासि. कत्वा च पन सब्बदाठो नाम राजा हुत्वा एकं सिङ्गालिं अग्गमहेसिं अकासि. द्विन्नं हत्थीनं पिट्ठे सीहो तिट्ठति, सीहपिट्ठे सब्बदाठो सिङ्गालो राजा सिङ्गालिया अग्गमहेसिया सद्धिं निसीदति, महन्तो यसो अहोसि. सो यसमहन्तेन पमज्जित्वा मानं उप्पादेत्वा ‘‘बाराणसिरज्जं गण्हिस्सामी’’ति सब्बचतुप्पदपरिवुतो बाराणसिया अविदूरट्ठानं सम्पापुणि, परिसा द्वादसयोजना अहोसि. सो अविदूरे ठितोयेव ‘‘रज्जं वा देतु, युद्धं वा’’ति रञ्ञो सासनं पेसेसि. बाराणसिवासिनो भीततसिता नगरद्वारानि पिदहित्वा अट्ठंसु.
बोधिसत्तो राजानं उपसङ्कमित्वा ‘‘मा भायि, महाराज, सब्बदाठसिङ्गालेन सद्धिं युद्धं मम भारो, ठपेत्वा मं अञ्ञो तेन सद्धिं युज्झितुं ¶ समत्थो नाम नत्थी’’ति राजानञ्च नागरे च समस्सासेत्वा ‘‘किन्ति कत्वा नु खो सब्बदाठो रज्जं गहेस्सति, पुच्छिस्सामि ताव न’’न्ति द्वारट्टालकं अभिरुहित्वा ‘‘सम्म सब्बदाठ, किन्ति कत्वा इमं रज्जं गण्हिस्ससी’’ति पुच्छि. ‘‘सीहनादं नदापेत्वा महाजनं सद्देन सन्तासेत्वा गण्हिस्सामी’’ति. बोधिसत्तो ‘‘अत्थेत’’न्ति ञत्वा अट्टालका ओरुय्ह ‘‘सकलद्वादसयोजनिकबाराणसिनगरवासिनो कण्णच्छिद्दानि मासपिट्ठेन लञ्जन्तू’’ति भेरिं चरापेसि. महाजनो भेरिया आणं सुत्वा अन्तमसो बिळाले उपादाय सब्बचतुप्पदानञ्चेव अत्तनो च कण्णच्छिद्दानि यथा परस्स सद्दं सोतुं न सक्का, एवं मासपिट्ठेन लञ्जि.
अथ बोधिसत्तो पुन अट्टालकं अभिरुहित्वा ‘‘सब्बदाठा’’ति आह. ‘‘किं, ब्राह्मणा’’ति? ‘‘इमं रज्जं किन्ति कत्वा गण्हिस्ससी’’ति? ‘‘सीहनादं नदापेत्वा मनुस्से तासेत्वा जीवितक्खयं पापेत्वा गण्हिस्सामी’’ति. ‘‘सीहनादं नदापेतुं न सक्खिस्ससि. जातिसम्पन्ना हि सुरत्तहत्थपादा केसरसीहराजानो तादिसस्स जरसिङ्गालस्स आणं न करिस्सन्ती’’ति. सिङ्गालो मानत्थद्धो हुत्वा ¶ ‘‘अञ्ञे ताव सीहा तिट्ठन्तु, यस्साहं पिट्ठे निसिन्नो, तञ्ञेव नदापेस्सामी’’ति आह. ‘‘तेन हि नदापेहि, यदि सक्कोसी’’ति. सो यस्मिं सीहे निसिन्नो, तस्स ‘‘नदाही’’ति पादेन सञ्ञं अदासि. सीहो हत्थिकुम्भे मुखं उप्पीळेत्वा तिक्खत्तुं अप्पटिवत्तियं सीहनादं नदि. हत्थी सन्तासप्पत्ता हुत्वा सिङ्गालं पादमूले पातेत्वा पादेनस्स सीसं अक्कमित्वा चुण्णविचुण्णं अकंसु, सब्बदाठो तत्थेव जीवितक्खयं पत्तो. तेपि हत्थी सीहनादं सुत्वा मरणभयतज्जिता अञ्ञमञ्ञं ओविज्झित्वा तत्थेव जीवितक्खयं पापुणिंसु, ठपेत्वा सीहे सेसापि मिगसूकरादयो ससबिळारपरियोसाना सब्बे ¶ चतुप्पादा तत्थेव जीवितक्खयं पापुणिंसु. सीहा पलायित्वा अरञ्ञं पविसिंसु, द्वादसयोजनिको मंसरासि अहोसि. बोधिसत्तो अट्टालका ओतरित्वा नगरद्वारानि विवरापेत्वा ‘‘सब्बे अत्तनो कण्णेसु मासपिट्ठं अपनेत्वा मंसत्थिका मंसं आहरन्तू’’ति नगरे भेरिं चरापेसि. मनुस्सा अल्लमंसं खादित्वा सेसं सुक्खापेत्वा वल्लूरमकंसु. तस्मिं किर काले वल्लूरकरणं उदपादीति वदन्ति.
सत्था ¶ इमं धम्मदेसनं आहरित्वा इमा अभिसम्बुद्धगाथा वत्वा जातकं समोधानेसि –
‘‘सिङ्गालो मानत्थद्धो च, परिवारेन अत्थिको;
पापुणि महतिं भूमिं, राजासि सब्बदाठिनं.
‘‘एवमेव मनुस्सेसु, यो होति परिवारवा;
सो हि तत्थ महा होति, सिङ्गालो विय दाठिन’’न्ति.
तत्थ मानत्थद्धोति परिवारं निस्साय उप्पन्नेन मानेन थद्धो. परिवारेन अत्थिकोति उत्तरिम्पि परिवारेन अत्थिको हुत्वा. महतिं भूमिन्ति महन्तं सम्पत्तिं. राजासि सब्बदाठिनन्ति सब्बेसं दाठीनं ¶ राजा आसि. सो हि तत्थ महा होतीति सो परिवारसम्पन्नो पुरिसो तेसु परिवारेसु महा नाम होति. सिङ्गालो विय दाठिनन्ति यथा सिङ्गालो दाठीनं महा अहोसि, एवं महा होति, अथ सो सिङ्गालो विय पमादं आपज्जित्वा तं परिवारं निस्साय विनासं पापुणातीति.
‘‘तदा सिङ्गालो देवदत्तो अहोसि, राजा सारिपुत्तो, पुरोहितो पन अहमेव अहोसि’’न्ति.
सब्बदाठजातकवण्णना पठमा.
[२४२] २. सुनखजातकवण्णना
बालो वतायं सुनखोति इदं सत्था जेतवने विहरन्तो अम्बणकोट्ठके आसनसालाय भत्तभुञ्जनसुनखं आरब्भ कथेसि. तं किर जातकालतो पट्ठाय पानीयहारका गहेत्वा तत्थ पोसेसुं. सो अपरभागे तत्थ भत्तं भुञ्जन्तो थूलसरीरो अहोसि. अथेकदिवसं एको गामवासी ¶ पुरिसो तं ठानं पत्तो सुनखं दिस्वा पानीयहारकानं उत्तरिसाटकञ्च कहापणञ्च दत्वा गद्दूलेन बन्धित्वा तं आदाय पक्कामि. सो गहेत्वा नीयमानो न वस्सि, दिन्नं दिन्नं खादन्तो पच्छतो पच्छतो अगमासि. अथ सो पुरिसो ‘‘अयं इदानि मं पियायती’’ति गद्दूलं मोचेसि, सो विस्सट्ठमत्तो एकवेगेन ¶ आसनसालमेव गतो. भिक्खू तं दिस्वा तेन गतकारणं जानित्वा सायन्हसमये धम्मसभायं कथं समुट्ठापेसुं – ‘‘आवुसो, आसनसालाय सुनखो बन्धनमोक्खकुसलो विस्सट्ठमत्तोव पुन आगतो’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, सो सुनखो इदानेव बन्धनमोक्खकुसलो, पुब्बेपि कुसलोयेवा’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो कासिरट्ठे एकस्मिं महाभोगकुले निब्बत्तित्वा वयप्पत्तो घरावासं अग्गहेसि. तदा बाराणसियं एकस्स मनुस्सस्स सुनखो अहोसि, सो पिण्डिभत्तं लभन्तो थूलसरीरो ¶ जातो. अथेको गामवासी बाराणसिं आगतो तं सुनखं दिस्वा तस्स मनुस्सस्स उत्तरिसाटकञ्च कहापणञ्च दत्वा सुनखं गहेत्वा चम्मयोत्तेन बन्धित्वा योत्तकोटियं गहेत्वा गच्छन्तो अटविमुखे एकं सालं पविसित्वा सुनखं बन्धित्वा फलके निपज्जित्वा निद्दं ओक्कमि. तस्मिं काले बोधिसत्तो केनचिदेव करणीयेन अटविं पटिपन्नो तं सुनखं योत्तेन बन्धित्वा ठपितं दिस्वा पठमं गाथमाह –
‘‘बालो वतायं सुनखो, यो वरत्तं न खादति;
बन्धना च पमुञ्चेय्य, असितो च घरं वजे’’ति.
तत्थ पमुञ्चेय्याति पमोचेय्य, अयमेव वा पाठो. असितो च घरं वजेति असितो सुहितो हुत्वा अत्तनो वसनट्ठानं गच्छेय्य.
तं सुत्वा सुनखो दुतियं गाथमाह –
‘‘अट्ठितं मे मनस्मिं मे, अथो मे हदये कतं;
कालञ्च पटिकङ्खामि, याव पस्सुपतू जनो’’ति.
तत्थ अट्ठितं मे मनस्मिं मेति यं तुम्हे कथेथ, तं मया अधिट्ठितमेव, मनस्मिंयेव मे एतं. अथो मे हदये कतन्ति अथ च पन मे तुम्हाकं वचनं हदये कतमेव. कालञ्च पटिकङ्खामीति ¶ कालं पटिमानेमि. याव पस्सुपतू जनोति यावायं महाजनो पसुपतु निद्दं ओक्कमतु, तावाहं कालं पटिमानेमि ¶ . इतरथा हि ‘‘अयं सुनखो पलायती’’ति रवो उप्पज्जेय्य, तस्मा रत्तिभागे सब्बेसं सुत्तकाले चम्मयोत्तं खादित्वा पलायिस्सामीति. सो एवं वत्वा महाजने निद्दं ओक्कन्ते योत्तं खादित्वा सुहितो हुत्वा पलायित्वा अत्तनो सामिकानं घरमेव गतो.
सत्था ¶ इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा सुनखोव एतरहि सुनखो, पण्डितपुरिसो पन अहमेव अहोसि’’न्ति.
सुनखजातकवण्णना दुतिया.
[२४३] ३. गुत्तिलजातकवण्णना
सत्ततन्तिं सुमधुरन्ति इदं सत्था वेळुवने विहरन्तो देवदत्तं आरब्भ कथेसि. तस्मिञ्हि काले भिक्खू देवदत्तं आहंसु – ‘‘आवुसो देवदत्त, सम्मासम्बुद्धो तुय्हं आचरियो, त्वं सम्मासम्बुद्धं निस्साय तीणि पिटकानि उग्गण्हि, चत्तारि झानानि उप्पादेसि, आचरियस्स नाम पटिसत्तुना भवितुं न युत्त’’न्ति. देवदत्तो ‘‘किं पन मे, आवुसो, समणो गोतमो आचरियो, ननु मया अत्तनो बलेनेव तीणि पिटकानि उग्गहितानि, चत्तारि झानानि उप्पादितानी’’ति आचरियं पच्चक्खासि. भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, देवदत्तो आचरियं पच्चक्खाय सम्मासम्बुद्धस्स पटिसत्तु हुत्वा महाविनासं पत्तो’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, देवदत्तो इदानेव आचरियं पच्चक्खाय मम पटिसत्तु हुत्वा विनासं पापुणाति, पुब्बेपि पत्तोयेवा’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो गन्धब्बकुले निब्बत्ति, ‘‘गुत्तिलकुमारो’’तिस्स नामं अकंसु. सो वयप्पत्तो गन्धब्बसिप्पे निप्फत्तिं पत्वा गुत्तिलगन्धब्बो नाम सकलजम्बुदीपे अग्गगन्धब्बो अहोसि. सो दाराभरणं अकत्वा अन्धे मातापितरो पोसेसि. तदा बाराणसिवासिनो वाणिजा वणिज्जाय उज्जेनिनगरं गन्त्वा ¶ उस्सवे घुट्ठे छन्दकं संहरित्वा बहुं मालागन्धविलेपनञ्च खज्जभोज्जादीनि च आदाय कीळनट्ठाने सन्निपतित्वा ‘‘वेतनं दत्वा एकं गन्धब्बं आनेथा’’ति आहंसु. तेन च समयेन ¶ उज्जेनियं मूसिलो नाम जेट्ठगन्धब्बो ¶ होति, ते तं पक्कोसापेत्वा अत्तनो गन्धब्बं कारेसुं.
मूसिलो वीणं वादन्तो वीणं उत्तममुच्छनाय मुच्छित्वा वादेसि. तेसं गुत्तिलगन्धब्बस्स गन्धब्बे जातपरिचयानं तस्स गन्धब्बं किलञ्जकण्डूवनं विय हुत्वा उपट्ठासि, एकोपि पहट्ठाकारं न दस्सेसि. मूसिलो तेसु तुट्ठाकारं अदस्सेन्तेसु ‘‘अतिखरं कत्वा वादेमि मञ्ञे’’ति मज्झिममुच्छनाय मुच्छित्वा मज्झिमसरेन वादेसि, ते तत्थपि मज्झत्ताव अहेसुं. अथ सो ‘‘इमे न किञ्चि जानन्ति मञ्ञे’’ति सयम्पि अजाननको विय हुत्वा तन्तियो सिथिले वादेसि, ते तत्थपि न किञ्चि आहंसु. अथ ने मूसिलो ‘‘अम्भो वाणिजा, किं नु खो मयि वीणं वादेन्ते तुम्हे न तुस्सथा’’ति. ‘‘किं पन त्वं वीणं वादेसि, मयञ्हि ‘अयं वीणं मुच्छेती’ति सञ्ञं अकरिम्हा’’ति. ‘‘किं पन तुम्हे मया उत्तरितरं आचरियं जानाथ, उदाहु अत्तनो अजाननभावेन न तुस्सथा’’ति. वाणिजा ‘‘बाराणसियं गुत्तिलगन्धब्बस्स वीणासद्दं सुतपुब्बानं तव वीणासद्दो इत्थीनं दारके तोसापनसद्दो विय होती’’ति आहंसु. ‘‘तेन हि, हन्द, तुम्हेहि दिन्नपरिब्बयं पटिग्गण्हथ, न मय्हं एतेनत्थो, अपिच खो पन बाराणसिं गच्छन्ता मं गण्हित्वा गच्छेय्याथा’’ति. ते ‘‘साधू’’ति सम्पटिच्छित्वा गमनकाले तं आदाय बाराणसिं गन्त्वा तस्स ‘‘एतं गुत्तिलस्स वसनट्ठान’’न्ति आचिक्खित्वा सकसकनिवेसनं अगमिंसु.
मूसिलो बोधिसत्तस्स गेहं पविसित्वा लग्गेत्वा ठपितं बोधिसत्तस्स जातिवीणं दिस्वा गहेत्वा वादेसि, अथ बोधिसत्तस्स मातापितरो अन्धभावेन तं अपस्सन्ता ¶ ‘‘मूसिका मञ्ञे वीणं खादन्ती’’ति सञ्ञाय ‘‘सुसू’’ति आहंसु. तस्मिं काले मूसिलो वीणं ठपेत्वा बोधिसत्तस्स मातापितरो वन्दित्वा ‘‘कुतो आगतोसी’’ति वुत्ते ‘‘आचरियस्स सन्तिके सिप्पं उग्गण्हितुं उज्जेनितो आगतोम्ही’’ति आह. सो ‘‘साधू’’ति वुत्ते ‘‘कहं आचरियो’’ति पुच्छित्वा ‘‘विप्पवुत्थो, तात, अज्ज आगमिस्सती’’ति सुत्वा तत्थेव निसीदित्वा बोधिसत्तं आगतं दिस्वा ¶ तेन कतपटिसन्थारो अत्तनो आगतकारणं आरोचेसि. बोधिसत्तो अङ्गविज्जापाठको, सो तस्स असप्पुरिसभावं ञत्वा ‘‘गच्छ तात, नत्थि तव सिप्प’’न्ति पटिक्खिपि. सो बोधिसत्तस्स मातापितूनं पादे गहेत्वा उपकारं करोन्तो ते आराधेत्वा ‘‘सिप्पं मे दापेथा’’ति याचि. बोधिसत्तो मातापितूहि पुनप्पुनं वुच्चमानो ते अतिक्कमितुं असक्कोन्तो सिप्पं अदासि. सो बोधिसत्तेनेव सद्धिं राजनिवेसनं गच्छति. राजा तं दिस्वा ‘‘को एस, आचरिया’’ति पुच्छि. ‘‘मय्हं अन्तेवासिको, महाराजा’’ति. सो अनुक्कमेन ¶ रञ्ञो विस्सासिको अहोसि. बोधिसत्तो आचरियमुट्ठिं अकत्वा अत्तनो जानननियामेन सब्बं सिप्पं सिक्खापेत्वा ‘‘निट्ठितं ते, तात, सिप्प’’न्ति आह.
सो चिन्तेसि – ‘‘मय्हं सिप्पं पगुणं, इदञ्च बाराणसिनगरं सकलजम्बुदीपे अग्गनगरं, आचरियोपि महल्लको, इधेव मया वसितुं वट्टती’’ति. सो आचरियं आह – ‘‘आचरिय अहं राजानं उपट्ठहिस्सामी’’ति. आचरियो ‘‘साधु, तात, रञ्ञो आरोचेस्सामी’’ति गन्त्वा ‘‘अम्हाकं अन्तेवासिको देवं उपट्ठातुं इच्छति, देय्यधम्ममस्स जानाथा’’ति रञ्ञो आरोचेत्वा रञ्ञा ‘‘तुम्हाकं देय्यधम्मतो उपड्ढं लभिस्सती’’ति वुत्ते तं पवत्तिं मूसिलस्स आरोचेसि. मूसिलो ‘‘अहं तुम्हेहि समकञ्ञेव लभन्तो उपट्ठहिस्सामि, न अलभन्तो’’ति आह ¶ . ‘‘किंकारणा’’ति? ‘‘ननु अहं तुम्हाकं जाननसिप्पं सब्बं जानामी’’ति? ‘‘आम, जानासी’’ति. ‘‘एवं सन्ते कस्मा मय्हं उपड्ढं देती’’ति? बोधिसत्तो रञ्ञो आरोचेसि. राजा ‘‘यदि एवं तुम्हेहि समकं सिप्पं दस्सेतुं सक्कोन्तो समकं लभिस्सती’’ति आह. बोधिसत्तो रञ्ञो वचनं तस्स आरोचेत्वा तेन ‘‘साधु दस्सेस्सामी’’ति वुत्ते रञ्ञो तं पवत्तिं आरोचेत्वा ‘‘साधु दस्सेतु, कतरदिवसं साकच्छा होतू’’ति वुत्ते ‘‘इतो सत्तमे दिवसे होतु, महाराजा’’ति आह.
राजा मूसिलं पक्कोसापेत्वा ‘‘सच्चं किर त्वं आचरियेन सद्धिं साकच्छं करिस्ससी’’ति पुच्छित्वा ‘‘सच्चं, देवा’’ति वुत्ते ‘‘आचरियेन सद्धिं विग्गहो नाम न वट्टति, मा करी’’ति वारियमानोपि ‘‘अलं, महाराज, होतुयेव मे आचरियेन सद्धिं सत्तमे दिवसे साकच्छा, कतरस्स ¶ जानिभावं जानिस्सामा’’ति आह. राजा ‘‘साधू’’ति सम्पटिच्छित्वा ‘‘इतो किर सत्तमे दिवसे आचरियगुत्तिलो च अन्तेवासिकमूसिलो च राजद्वारे अञ्ञमञ्ञं साकच्छं कत्वा सिप्पं दस्सेस्सन्ति, नागरा सन्निपतित्वा सिप्पं पस्सन्तू’’ति भेरिं चरापेसि.
बोधिसत्तो चिन्तेसि – ‘‘अयं मूसिलो दहरो तरुणो, अहं महल्लको परिहीनथामो, महल्लकस्स किरिया नाम न सम्पज्जति. अन्तेवासिके नाम पराजितेपि विसेसो नत्थि, अन्तेवासिकस्स पन जये सति पत्तब्बलज्जतो अरञ्ञं पविसित्वा मरणं वरतर’’न्ति. सो अरञ्ञं पविसित्वा मरणभयेन निवत्तति, लज्जाभयेन गच्छति. एवमस्स गमनागमनं करोन्तस्सेव छ दिवसा अतिक्कन्ता, तिणानि मतानि, जङ्घमग्गो निब्बत्ति. तस्मिं खणे सक्कस्स भवनं उण्हाकारं दस्सेसि. सक्को आवज्जमानो तं कारणं ञत्वा ‘‘गुत्तिलगन्धब्बो अन्तेवासिकस्स ¶ भयेन अरञ्ञे महादुक्खं अनुभोति ¶ , एतस्स मया अवस्सयेन भवितुं वट्टती’’ति वेगेन गन्त्वा बोधिसत्तस्स पुरतो ठत्वा ‘‘आचरिय, कस्मा अरञ्ञं पविट्ठोसी’’ति पुच्छित्वा ‘‘कोसि त्व’’न्ति वुत्ते ‘‘सक्कोहमस्मी’’ति आह. अथ नं बोधिसत्तो ‘‘अहं खो, देवराज, अन्तेवासिकतो पराजयभयेन अरञ्ञं पविट्ठो’’ति वत्वा पठमं गाथमाह –
‘‘सत्ततन्तिं सुमधुरं, रामणेय्यं अवाचयिं;
सो मं रङ्गम्हि अव्हेति, सरणं मे होति कोसिया’’ति.
तस्सत्थो – अहं, देवराज, मूसिलं नाम अन्तेवासिकं सत्ततन्तिं सुमधुरं रामणेय्यं वीणं अत्तनो जानननियामेन सिक्खापेसिं, सो मं इदानि रङ्गमण्डले पक्कोसति, तस्स मे त्वं, कोसियगोत्त, सरणं होहीति.
सक्को तस्स वचनं सुत्वा ‘‘मा भायि, अहं ते ताणञ्च लेणञ्चा’’ति वत्वा दुतियं गाथमाह –
‘‘अहं तं सरणं सम्म, अहमाचरियपूजको;
न तं जयिस्सति सिस्सो, सिस्समाचरिय जेस्ससी’’ति.
तत्थ ¶ अहं तं सरणन्ति अहं सरणं अवस्सयो पतिट्ठा हुत्वा तं तायिस्सामि. सम्माति पियवचनमेतं. सिस्समाचरिय, जेस्ससीति, आचरिय, त्वं वीणं वादयमानो सिस्सं जिनिस्ससि. अपिच त्वं वीणं वादेन्तो एकं तन्तिं छिन्दित्वा छ वादेय्यासि, वीणाय ते पकतिसद्दो भविस्सति. मूसिलोपि तन्तिं छिन्दिस्सति, अथस्स वीणाय सद्दो न भविस्सति. तस्मिं खणे सो पराजयं पापुणिस्सति. अथस्स पराजयभावं ञत्वा दुतियम्पि ततियम्पि चतुत्थम्पि पञ्चमम्पि सत्तमम्पि तन्तिं छिन्दित्वा सुद्धदण्डकमेव वादेय्यासि, छिन्नतन्तिकोटीहि सरो निक्खमित्वा सकलं द्वादसयोजनिकं बाराणसिनगरं ¶ छादेत्वा ठस्सतीति.
एवं वत्वा सक्को बोधिसत्तस्स तिस्सो पासकघटिका दत्वा एवमाह – ‘‘वीणासद्देनेव पन सकलनगरे छादिते इतो एकं पासकघटिकं आकासे खिपेय्यासि, अथ ते पुरतो ओतरित्वा तीणि अच्छरासतानि नच्चिस्सन्ति. तासं नच्चनकाले च दुतियं खिपेय्यासि, अथापरानिपि तीणि सतानि ओतरित्वा तव वीणाधुरे नच्चिस्सन्ति. ततो ततियं खिपेय्यासि, अथापरानि तीणि सतानि ओतरित्वा रङ्गमण्डले नच्चिस्सन्ति. अहम्पि ते सन्तिकं ¶ आगमिस्सामि, गच्छ मा भायी’’ति बोधिसत्तं अस्सासेसि. बोधिसत्तो पुब्बण्हसमये गेहं अगमासि. नागरा राजद्वारसमीपे मण्डपं कत्वा रञ्ञो आसनं पञ्ञपेसुं. राजा पासादा ओतरित्वा अलङ्कतमण्डपे पल्लङ्कमज्झे निसीदि, द्वादससहस्सा अलङ्कतित्थियो अमच्चब्राह्मणगहपतिकादयो च राजानं परिवारयिंसु, सब्बे नागरा सन्निपतिंसु, राजङ्गणे चक्कातिचक्के मञ्चातिमञ्चे बन्धिंसु.
बोधिसत्तोपि न्हातानुलित्तो नानग्गरसभोजनं भुञ्जित्वा वीणं गाहापेत्वा अत्तनो पञ्ञत्तासने निसीदि. सक्को अदिस्समानकायेन आगन्त्वा आकासे अट्ठासि, बोधिसत्तोयेव नं पस्सति. मूसिलोपि आगन्त्वा अत्तनो आसने निसीदि. महाजनो परिवारेसि, आदितोव द्वेपि समसमं वादयिंसु. महाजनो द्विन्नम्पि वादितेन तुट्ठो उक्कुट्ठिसहस्सानि पवत्तेसि. सक्को आकासे ठत्वा बोधिसत्तञ्ञेव सावेन्तो ‘‘एकं तन्तिं छिन्दा’’ति आह. बोधिसत्तो तन्तिं छिन्दि, सा छिन्नापि छिन्नकोटिया सरं मुञ्चतेव, देवगन्धब्बं विय वत्तति. मूसिलोपि तन्तिं छिन्दि, ततो सद्दो न निक्खमि. आचरियो दुतियम्पि छिन्दि ¶ …पे… सत्तमम्पि छिन्दि. सुद्धदण्डकं वादेन्तस्स सद्दो नगरं छादेत्वा अट्ठासि. चेलुक्खेपसहस्सानि चेव उक्कुट्ठिसहस्सानि ¶ च पवत्तयिंसु. बोधिसत्तो एकं पासकं आकासे खिपि, तीणि अच्छरासतानि ओतरित्वा नच्चिंसु. एवं दुतिये च ततिये च खित्ते तीणि तीणि अच्छरासतानि ओतरित्वा वुत्तनयेनेव नच्चिंसु.
तस्मिं खणे राजा महाजनस्स इङ्गितसञ्ञं अदासि, महाजनो उट्ठाय ‘‘त्वं आचरियेन सद्धिं विरुज्झित्वा ‘समकारं करोमी’ति वायमसि, अत्तनो पमाणं न जानासी’’ति मूसिलं तज्जेत्वा गहितगहितेहेव पासाणदण्डादीहि संचुण्णेत्वा जीवितक्खयं पापेत्वा पादे गहेत्वा सङ्कारट्ठाने छड्डेसि. राजा तुट्ठचित्तो घनवस्सं वस्सापेन्तो विय बोधिसत्तस्स बहुं धनं अदासि, तथा नागरा. सक्को बोधिसत्तेन सद्धिं पटिसन्थारं कत्वा ‘‘अहं ते, पण्डित, सहस्सयुत्तं आजञ्ञरथं गाहापेत्वा पच्छा मातलिं पेसेस्सामि, त्वं सहस्सयुत्तं वेजयन्तरथवरं अभिरुय्ह देवलोकं आगच्छेय्यासी’’ति वत्वा पक्कामि.
अथ नं गन्त्वा पण्डुकम्बलसिलायं निसिन्नं ‘‘कहं गतात्थ, महाराजा’’ति देवधीतरो पुच्छिंसु. सक्को तासं तं कारणं वित्थारेन कथेत्वा बोधिसत्तस्स सीलञ्च गुणञ्च वण्णेसि. देवधीतरो ‘‘महाराज, मयम्पि आचरियं दट्ठुकामा, इध नं आनेही’’ति आहंसु. सक्को मातलिं आमन्तेत्वा ‘‘तात, देवच्छरा गुत्तिलगन्धब्बं दट्ठुकामा, गच्छ नं वेजयन्तरथे निसीदापेत्वा ¶ आनेही’’ति. सो ‘‘साधू’’ति गन्त्वा बोधिसत्तं आनेसि. सक्को बोधिसत्तेन सद्धिं सम्मोदित्वा ‘‘देवकञ्ञा किर ते, आचरिय, गन्धब्बं सोतुकामा’’ति आह. ‘‘मयं महाराज, गन्धब्बा नाम सिप्पं निस्साय जीवाम, मूलं लभन्ता वादेय्यामा’’ति. ‘‘वादेहि, अहं ते मूलं दस्सामी’’ति. ‘‘न मय्हं अञ्ञेन मूलेनत्थो, इमा पन देवधीतरो अत्तनो अत्तनो कल्याणकम्मं कथेन्तु, एवाहं वादेस्सामी’’ति ¶ . अथ नं देवधीतरो आहंसु – ‘‘अम्हेहि कतं कल्याणकम्मं पच्छा तुम्हाकं कथेस्साम, गन्धब्बं करोहि आचरिया’’ति. बोधिसत्तो सत्ताहं देवतानं गन्धब्बं अकासि, तं दिब्बगन्धब्बं अभिभवित्वा पवत्ति. सत्तमे दिवसे आदितो पट्ठाय देवधीतानं कल्याणकम्मं पुच्छि. एकं कस्सपसम्मासम्बुद्धकाले एकस्स भिक्खुनो उत्तमवत्थं ¶ दत्वा सक्कस्स परिचारिका हुत्वा निब्बत्तं अच्छरासहस्सपरिवारं उत्तमवत्थदेवकञ्ञं ‘‘त्वं पुरिमभवे किं कम्मं कत्वा निब्बत्ता’’ति पुच्छि. तस्स पुच्छनाकारो च विस्सज्जना च विमानवत्थुम्हि आगतमेव. वुत्तञ्हि तत्थ –
‘‘अभिक्कन्तेन वण्णेन, या त्वं तिट्ठसि देवते;
ओभासेन्ती दिसा सब्बा, ओसधी विय तारका.
‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति;
उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.
‘‘पुच्छामि तं देवि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;
केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.
‘‘वत्थुत्तमदायिका नारी, पवरा होति नरेसु नारीसु;
एवं पियरूपदायिका मनापं, दिब्बं सा लभते उपेच्च ठानं.
‘‘तस्सा मे पस्स विमानं, अच्छरा कामवण्णिनीहमस्मि;
अच्छरासहस्सस्साहं, पवरा पस्स पुञ्ञानं विपाकं.
‘‘तेन मेतादिसो वण्णो, तेन मे इध मिज्झति;
उप्पज्जन्ति च मे भोगा, ये केचि मनसो पिया.
‘‘तेनम्हि ¶ एवं जलितानुभावा;
वण्णो च मे सब्बदिसा पभासती’’ति. (वि. व. ३२९-३३१, ३३३-३३६);
अपरा ¶ पिण्डाय चरमानस्स भिक्खुनो पूजनत्थाय पुप्फानि अदासि, अपरा ‘‘चेतिये गन्धपञ्चङ्गुलिकं देथा’’ति गन्धे अदासि, अपरा मधुरानि फलाफलानि अदासि, अपरा उच्छुरसं अदासि, अपरा कस्सपदसबलस्स चेतिये गन्धपञ्चङ्गुलिकं अदासि, अपरा मग्गपटिपन्नानं भिक्खूनं भिक्खुनीनञ्च कुलगेहे वासं उपगतानं सन्तिके धम्मं अस्सोसि, अपरा नावाय उपकट्ठाय वेलाय भुत्तस्स भिक्खुनो उदके ठत्वा उदकं अदासि, अपरा अगारमज्झे वसमाना अक्कोधना हुत्वा सस्सुससुरवत्तं अकासि, अपरा अत्तनो लद्धकोट्ठासतोपि संविभागं कत्वाव ¶ परिभुञ्जि, सीलवती च अहोसि, अपरा परगेहे दासी हुत्वा निक्कोधना निम्माना अत्तनो लद्धकोट्ठासतो संविभागं कत्वा देवरञ्ञो परिचारिका हुत्वा निब्बत्ता (वि. व. अट्ठ. ३२८-३३६). एवं सब्बापि गुत्तिलविमानवत्थुस्मिं आगता छत्तिंस देवधीता यं यं कम्मं कत्वा तत्थ निब्बत्ता, सब्बं बोधिसत्तो पुच्छि. तापिस्स अत्तनो कतकम्मं गाथाहियेव कथेसुं. तं सुत्वा बोधिसत्तो ‘‘लाभा वत मे, सुलद्धं वत मे, स्वाहं इधागन्त्वा अप्पमत्तकेनपि कम्मेन पटिलद्धदिब्बसम्पत्तियो अस्सोसिं. इतो दानि पट्ठाय मनुस्सलोकं गन्त्वा दानादीनि कुसलकम्मानेव करिस्सामी’’ति वत्वा इमं उदानं उदानेसि –
‘‘स्वागतं वत मे अज्ज, सुप्पभातं सुहुट्ठितं;
यं अद्दसामि देवतायो, अच्छराकामवण्णियो.
‘‘इमासाहं ¶ धम्मं सुत्वा, काहामि कुसलं बहुं;
दानेन समचरियाय, संयमेन दमेन च;
स्वाहं तत्थ गमिस्सामि, यत्थ गन्त्वा न सोचरे’’ति. (वि. व. ६१७-६१८);
अथ नं सत्ताहच्चयेन देवराजा मातलिसङ्गाहकं आणापेत्वा रथे निसीदापेत्वा बाराणसिमेव पेसेसि. सो बाराणसिं गन्त्वा देवलोके अत्तना दिट्ठकारणं मनुस्सानं आचिक्खि. ततो पट्ठाय मनुस्सा सउस्साहा पुञ्ञानि कातुं मञ्ञिंसु.
सत्था ¶ इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा मूसिलो देवदत्तो अहोसि, सक्को अनुरुद्धो, राजा आनन्दो, गुत्तिलगन्धब्बो पन अहमेव अहोसि’’न्ति.
गुत्तिलजातकवण्णना ततिया.
[२४४] ४. विगतिच्छजातकवण्णना
यं ¶ पस्सति न तं इच्छतीति इदं सत्था जेतवने विहरन्तो एकं पलायिकं परिब्बाजकं आरब्भ कथेसि. सो किर सकलजम्बुदीपे पटिवादं अलभित्वा सावत्थिं आगन्त्वा ‘‘को मया सद्धिं वादं कातुं समत्थो’’ति पुच्छित्वा ‘‘सम्मासम्बुद्धो’’ति सुत्वा महाजनपरिवुतो जेतवनं गन्त्वा भगवन्तं चतुपरिसमज्झे धम्मं देसेन्तं पञ्हं पुच्छि. अथस्स सत्था तं विस्सज्जेत्वा ‘‘एकं नाम कि’’न्ति पञ्हं पुच्छि, सो तं कथेतुं असक्कोन्तो उट्ठाय पलायि. निसिन्नपरिसा ‘‘एकपदेनेव वो, भन्ते, परिब्बाजको निग्गहितो’’ति आहंसु. सत्था ‘‘नाहं, उपासका, इदानेवेतं एकपदेनेव निग्गण्हामि, पुब्बेपि निग्गण्हिंयेवा’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो कासिरट्ठे ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो कामे पहाय इसिपब्बज्जं पब्बजित्वा दीघरत्तं हिमवन्ते ¶ वसि. सो पब्बता ओरुय्ह एकं निगमगामं निस्साय गङ्गानिवत्तने पण्णसालायं वासं कप्पेसि. अथेको परिब्बाजको सकलजम्बुदीपे पटिवादं अलभित्वा तं निगमं पत्वा ‘‘अत्थि नु खो कोचि मया सद्धिं वादं कातुं समत्थो’’ति पुच्छित्वा ‘‘अत्थी’’ति बोधिसत्तस्स आनुभावं सुत्वा महाजनपरिवुतो तस्स वसनट्ठानं गन्त्वा पटिसन्थारं कत्वा निसीदि. अथ नं बोधिसत्तो ‘‘वण्णगन्धपरिभावितं गङ्गापानीयं पिविस्सती’’ति पुच्छि. परिब्बाजको वादेन ओत्थरन्तो ‘‘का गङ्गा, वालुका गङ्गा, उदकं गङ्गा, ओरिमतीरं गङ्गा, पारिमतीरं गङ्गा’’ति आह. बोधिसत्तो ‘‘त्वं पन, परिब्बाजक, ठपेत्वा उदकं वालुकं ओरिमतीरं पारिमतीरञ्च कहं गङ्गं लभिस्ससी’’ति आह. परिब्बाजको अप्पटिभानो हुत्वा उट्ठाय पलायि. तस्मिं पलाते बोधिसत्तो निसिन्नपरिसाय धम्मं देसेन्तो इमा गाथा अवोच –
‘‘यं पस्सति न तं इच्छति, यञ्च न पस्सति तं किरिच्छति;
मञ्ञामि चिरं चरिस्सति, न हि तं लच्छति यं स इच्छति.
‘‘यं ¶ लभति न तेन तुस्सति, यञ्च पत्थेति लद्धं हीळेति;
इच्छा हि अनन्तगोचरा, विगतिच्छान नमो करोमसे’’ति.
तत्थ ¶ यं पस्सतीति यं उदकादिं पस्सति, तं गङ्गाति न इच्छति. यञ्च न पस्सतीति यञ्च उदकादिविनिमुत्तं गङ्गं न पस्सति, तं किरिच्छति. मञ्ञामि चिरं चरिस्सतीति अहं एवं मञ्ञामि – अयं परिब्बाजको एवरूपं गङ्गं परियेसन्तो चिरं चरिस्सति. यथा वा उदकादिविनिमुत्तं गङ्गं, एवं रूपादिविनिमुत्तं अत्तानम्पि परियेसन्तो संसारे चिरं ¶ चरिस्सति. न हि तं लच्छतीति चिरं चरन्तोपि यं तं एवरूपं गङ्गं वा अत्तानं वा इच्छति, तं न लच्छति. यं लभतीति यं उदकं वा रूपादिं वा लभति, तेन न तुस्सति. यञ्च पत्थेति लद्धं हीळेतीति एवं लद्धेन अतुस्सन्तो यं यं सम्पत्तिं पत्थेति, तं तं लभित्वा ‘‘किं एताया’’ति हीळेति अवमञ्ञति. इच्छा हि अनन्तगोचराति लद्धं हीळेत्वा अञ्ञमञ्ञं आरम्मणं इच्छनतो अयं इच्छा नाम तण्हा अनन्तगोचरा. विगतिच्छान नमो करोमसेति तस्मा ये विगतिच्छा बुद्धादयो, तेसं मयं नमक्कारं करोमाति.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा परिब्बाजको एतरहि परिब्बाजको अहोसि, तापसो पन अहमेव अहोसि’’न्ति.
विगतिच्छजातकवण्णना चतुत्था.
[२४५] ५. मूलपरियायजातकवण्णना
कालो घसति भूतानीति इदं सत्था उक्कट्ठं निस्साय सुभगवने विहरन्तो मूलपरियायसुत्तन्तं आरब्भ कथेसि. तदा किर पञ्चसता ब्राह्मणा तिण्णं वेदानं पारगू सासने पब्बजित्वा तीणि पिटकानि उग्गण्हित्वा मानमदमत्ता हुत्वा ‘‘सम्मासम्बुद्धोपि तीणेव पिटकानि जानाति, मयम्पि तानि जानाम, एवं सन्ते किं तस्स अम्हेहि नानाकरण’’न्ति बुद्धुपट्ठानं न गच्छन्ति, पटिपक्खा हुत्वा चरन्ति.
अथेकदिवसं सत्था तेसु आगन्त्वा अत्तनो सन्तिके निसिन्नेसु अट्ठहि भूमीहि पटिमण्डेत्वा मूलपरियायसुत्तन्तं कथेसि, ते न किञ्चि सल्लक्खेसुं. अथ नेसं एतदहोसि – ‘‘मयं ¶ अम्हेहि सदिसा पण्डिता नत्थी’ति ¶ मानं करोम, इदानि पन न किञ्चि जानाम, बुद्धेहि सदिसो पण्डितो नाम नत्थि, अहो बुद्धगुणा नामा’’ति. ते ततो पट्ठाय निहतमाना हुत्वा उद्धटदाठा विय सप्पा निब्बिसेवना जाता. सत्था उक्कट्ठायं यथाभिरन्तं विहरित्वा वेसालिं गन्त्वा गोतमकचेतिये गोतमकसुत्तन्तं नाम कथेसि, दससहस्सिलोकधातु कम्पि, तं सुत्वा ते भिक्खू अरहत्तं पापुणिंसु. मूलपरियायसुत्तन्तपरियोसाने पन सत्थरि उक्कट्ठायं विहरन्तेयेव भिक्खू ¶ धम्मसभायं कथं समुट्ठापेसुं – ‘‘आवुसो, अहो बुद्धानं आनुभावो, ते नाम ब्राह्मणपब्बजिता तथा मानमदमत्ता भगवता मूलपरियायदेसनाय निहतमाना कता’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपाहं इमे एवं मानपग्गहितसिरे विचरन्ते निहतमाने अकासिंयेवा’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो तिण्णं वेदानं पारगू दिसापामोक्खो आचरियो हुत्वा पञ्च माणवकसतानि मन्ते वाचेसि. ते पञ्चसतापि निट्ठितसिप्पा सिप्पे अनुयोगं दत्वा ‘‘यत्तकं मयं जानाम, आचरियोपि तत्तकमेव, विसेसो नत्थी’’ति मानत्थद्धा हुत्वा आचरियस्स सन्तिकं न गच्छन्ति, वत्तपटिवत्तं न करोन्ति. ते एकदिवसं आचरिये बदरिरुक्खमूले निसिन्ने तं वम्भेतुकामा बदरिरुक्खं नखेन आकोटेत्वा ‘‘निस्सारोवायं रुक्खो’’ति आहंसु. बोधिसत्तो अत्तनो वम्भनभावं ञत्वा अन्तेवासिके ‘‘एकं वो पञ्हं पुच्छिस्सामी’’ति आह. ते हट्ठतुट्ठा ‘‘वदेथ, कथेस्सामा’’ति. आचरियो पञ्हं पुच्छन्तो पठमं गाथमाह –
‘‘कालो घसति भूतानि, सब्बानेव सहत्तना;
यो च कालघसो भूतो, स भूतपचनिं पची’’ति.
तत्थ कालोति पुरेभत्तकालोपि पच्छाभत्तकालोपीति एवमादि. भूतानीति सत्ताधिवचनमेतं, न कालो भूतानं चम्ममंसादीनि लुञ्चित्वा खादति, अपिच खो नेसं आयुवण्णबलानि खेपेन्तो योब्बञ्ञं ¶ मद्दन्तो आरोग्यं विनासेन्तो घसति खादतीति वुच्चति. एवं घसन्तो च न किञ्चि वज्जेति, सब्बानेव घसति. न केवलञ्च भूतानेव, अपिच खो सहत्तना अत्तानम्पि घसति, पुरेभत्तकालो पच्छाभत्तकालं न पापुणाति. एस नयो पच्छाभत्तकालादीसु. यो च कालघसो भूतोति खीणासवस्सेतं अधिवचनं ¶ . सो हि अरियमग्गेन आयतिं पटिसन्धिकालं खेपेत्वा खादित्वा ठितत्ता ‘‘कालघसो भूतो’’ति वुच्चति ¶ . स भूतपचनिं पचीति सो यायं तण्हा अपायेसु भूते पचति, तं ञाणग्गिना पचि दहि भस्ममकासि, तेन ‘‘भूतपचनिं पची’’ति वुच्चति. ‘‘पजनि’’न्तिपि पाठो, जनिकं निब्बत्तकिन्ति अत्थो.
इमं पञ्हं सुत्वा माणवेसु एकोपि जानितुं समत्थो नाम नाहोसि. अथ ने बोधिसत्तो ‘‘मा खो तुम्हे ‘अयं पञ्हो तीसु वेदेसु अत्थी’ति सञ्ञं अकत्थ, तुम्हे ‘यमहं जानामि, तं सब्बं जानामा’ति मञ्ञमाना मं बदरिरुक्खसदिसं करोथ, मम तुम्हेहि अञ्ञातस्स बहुनो जाननभावं न जानाथ, गच्छथ सत्तमे दिवसे कालं दम्मि, एत्तकेन कालेन इमं पञ्हं चिन्तेथा’’ति. ते बोधिसत्तं वन्दित्वा अत्तनो अत्तनो वसनट्ठानं गन्त्वा सत्ताहं चिन्तेत्वापि पञ्हस्स नेव अन्तं, न कोटिं पस्सिंसु. ते सत्तमदिवसे आचरियस्स सन्तिकं गन्त्वा वन्दित्वा निसीदित्वा ‘‘किं, भद्रमुखा, जानित्थ पञ्ह’’न्ति वुत्ते ‘‘न जानामा’’ति वदिंसु. अथ बोधिसत्तो ते गरहमानो दुतियं गाथमाह –
‘‘बहूनि नरसीसानि, लोमसानि ब्रहानि च;
गीवासु पटिमुक्कानि, कोचिदेवेत्थ कण्णवा’’ति.
तस्सत्थो – बहूनि नरानं सीसानि दिस्सन्ति, सब्बानि च तानि लोमसानि, सब्बानि महन्तानि गीवासुयेव ठपितानि, न तालफलं विय हत्थेन गहितानि, नत्थि तेसं इमेहि धम्मेहि नानाकरणं. एत्थ पन कोचिदेव कण्णवाति अत्तानं सन्धायाह. कण्णवाति पञ्ञवा, कण्णछिद्दं पन न कस्सचि नत्थि. इति ते माणवके ‘‘कण्णछिद्दमत्तमेव तुम्हाकं बालानं अत्थि, न पञ्ञा’’ति गरहित्वा पञ्हं विस्सज्जेसि. ते सुत्वा ¶ – ‘‘अहो ¶ आचरिया नाम महन्ता’’ति खमापेत्वा निहतमाना बोधिसत्तं उपट्ठहिंसु.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा पञ्चसता माणवका इमे भिक्खू अहेसुं, आचरियो पन अहमेव अहोसि’’न्ति.
मूलपरियायजातकवण्णना पञ्चमा.
[२४६] ६. बालोवादजातकवण्णना
हन्त्वा ¶ छेत्वा वधित्वा चाति इदं सत्था वेसालिं उपनिस्साय कूटागारसालायं विहरन्तो सीहसेनापतिं आरब्भ कथेसि. सो हि भगवन्तं सरणं गन्त्वा निमन्तेत्वा पुनदिवसे समंसकभत्तं अदासि. निगण्ठा तं सुत्वा कुपिता अनत्तमना तथागतं विहेठेतुकामा ‘‘समणो गोतमो जानं उद्दिस्सकतं मंसं भुञ्जती’’ति अक्कोसिंसु. भिक्खू धम्मसभायं कथं समुट्ठापेसुं – ‘‘आवुसो, निगण्ठो नाटपुत्तो ‘समणो गोतमो जानं उद्दिस्सकतं मंसं भुञ्जती’ति सद्धिं परिसाय अक्कोसन्तो आहिण्डती’’ति. तं सुत्वा सत्था ‘‘न, भिक्खवे, निगण्ठो नाटपुत्तो इदानेव मं उद्दिस्सकतमंसखादनेन गरहति, पुब्बेपि गरहियेवा’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो इसिपब्बज्जं पब्बजित्वा लोणम्बिलसेवनत्थाय हिमवन्ततो बाराणसिं गन्त्वा पुनदिवसे नगरं भिक्खाय पाविसि. अथेको कुटुम्बिको ‘‘तापसं विहेठेस्सामी’’ति घरं पवेसेत्वा पञ्ञत्तासने निसीदापेत्वा मच्छमंसेन परिविसित्वा भत्तकिच्चावसाने एकमन्तं निसीदित्वा ‘‘इमं मंसं तुम्हेयेव उद्दिस्स पाणे मारेत्वा कतं, इदं अकुसलं मा अम्हाकमेव, तुम्हाकम्पि होतू’’ति वत्वा पठमं गाथमाह –
‘‘हन्त्वा छेत्वा वधित्वा च, देति दानं असञ्ञतो;
एदिसं भत्तं भुञ्जमानो, स पापेन उपलिप्पती’’ति.
तत्थ ¶ ¶ हन्त्वाति पहरित्वा. छेत्वाति किलमेत्वा. वधित्वाति मारेत्वा. देति दानं असञ्ञतोति असञ्ञतो दुस्सीलो एवं कत्वा दानं देति. एदिसं भत्तं भुञ्जमानो, स पापेन उपलिप्पतीति एदिसं उद्दिस्सकतभत्तं भुञ्जमानो सो समणोपि पापेन उपलिप्पति संयुज्जतियेवाति.
तं सुत्वा बोधिसत्तो दुतियं गाथमाह –
‘‘पुत्तदारम्पि चे हन्त्वा, देति दानं असञ्ञतो;
भुञ्जमानोपि सप्पञ्ञो, न पापेन उपलिप्पती’’ति.
तत्थ ¶ भुञ्जमानोपि सप्पञ्ञोति तिट्ठतु अञ्ञं मंसं, पुत्तदारं वधित्वापि दुस्सीलेन दिन्नं सप्पञ्ञो खन्तिमेत्तादिगुणसम्पन्नो तं भुञ्जमानोपि पापेन न उपलिप्पतीति. एवमस्स बोधिसत्तो धम्मं कथेत्वा उट्ठायासना पक्कामि.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा कुटुम्बिको निगण्ठो नाटपुत्तो अहोसि, तापसो पन अहमेव अहोसि’’न्ति.
बालोवादजातकवण्णना छट्ठा.
[२४७] ७. पादञ्जलिजातकवण्णना
अद्धा पादञ्जली सब्बेति इदं सत्था जेतवने विहरन्तो लाळुदायीथेरं आरब्भ कथेसि. एकस्मिञ्हि दिवसे द्वे अग्गसावका पञ्हं विनिच्छिनन्ति, भिक्खू पञ्हं सुणन्ता थेरे पसंसन्ति. लाळुदायीथेरो पन परिसन्तरे निसिन्नो ‘‘एते अम्हेहि समं किं जानन्ती’’ति ओट्ठं भञ्जि. तं दिस्वा थेरा उट्ठाय पक्कमिंसु, परिसा भिज्जि. धम्मसभायं भिक्खू कथं समुट्ठापेसुं – ‘‘आवुसो लाळुदायी, द्वे अग्गसावके गरहित्वा ओट्ठं भञ्जी’’ति. तं सुत्वा सत्था ‘‘न, भिक्खवे, इदानेव, पुब्बेपि लाळुदायी ठपेत्वा ओट्ठभञ्जनं ततो उत्तरि अञ्ञं न जानाती’’ति वत्वा अतीतं आहरि.
अतीते ¶ ¶ बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स अत्थधम्मानुसासको अमच्चो अहोसि. रञ्ञो पादञ्जली नाम पुत्तो लालो दन्धपरिसक्कनो अहोसि. अपरभागे राजा कालमकासि. अमच्चा रञ्ञो मतकिच्चानि कत्वा ‘‘तं रज्जे अभिसिञ्चिस्सामा’’ति मन्तयमाना राजपुत्तं पादञ्जलिं आहंसु. बोधिसत्तो पन ‘‘अयं कुमारो लालो दन्धपरिसक्कनो, परिग्गहेत्वा नं अभिसिञ्चिस्सामा’’ति आह. अमच्चा विनिच्छयं सज्जेत्वा कुमारं समीपे निसीदापेत्वा अड्डं विनिच्छिनन्ता न सम्मा विनिच्छिनिंसु. ते अस्सामिकं सामिकं कत्वा कुमारं पुच्छिंसु – ‘‘कीदिसं, कुमार, सुट्ठु अड्डं विनिच्छिनिम्हा’’ति. सो ओट्ठं भञ्जि. बोधिसत्तो ‘‘पण्डितो वत मञ्ञे कुमारो, असम्माविनिच्छितभावो तेन ञातो भविस्सती’’ति मञ्ञमानो पठमं गाथमाह –
‘‘अद्धा ¶ पादञ्जली सब्बे, पञ्ञाय अतिरोचति;
तथा हि ओट्ठं भञ्जति, उत्तरिं नून पस्सती’’ति.
तस्सत्थो – एकंसेन पादञ्जलिकुमारो सब्बे अम्हे पञ्ञाय अतिरोचति. तथा हि ओट्ठं भञ्जति, नून उत्तरिं अञ्ञं कारणं पस्सतीति.
ते अपरस्मिम्पि दिवसे विनिच्छयं सज्जेत्वा अञ्ञं अड्डं सुट्ठु विनिच्छिनित्वा ‘‘कीदिसं, देव, सुट्ठु विनिच्छिनित’’न्ति पुच्छिंसु. सो पुनपि ओट्ठमेव भञ्जि. अथस्स अन्धबालभावं ञत्वा बोधिसत्तो दुतियं गाथमाह –
‘‘नायं धम्मं अधम्मं वा, अत्थानत्थञ्च बुज्झति;
अञ्ञत्र ओट्ठनिब्भोगा, नायं जानाति किञ्चन’’न्ति.
अमच्चा पादञ्जलिकुमारस्स लालभावं ञत्वा बोधिसत्तं रज्जे अभिसिञ्चिंसु.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा पादञ्जली लाळुदायी अहोसि, पण्डितामच्चो पन अहमेव अहोसि’’न्ति.
पादञ्जलिजातकवण्णना सत्तमा.
[२४८] ८. किंसुकोपमजातकवण्णना
सब्बेहि ¶ ¶ किंसुको दिट्ठोति इदं सत्था जेतवने विहरन्तो किंसुकोपमसुत्तन्तं आरब्भ कथेसि. चत्तारो हि भिक्खू तथागतं उपसङ्कमित्वा कम्मट्ठानं याचिंसु, सत्था तेसं कम्मट्ठानं कथेसि. ते कम्मट्ठानं गहेत्वा अत्तनो रत्तिट्ठानदिवाट्ठानानि अगमिंसु. तेसु एको छ फस्सायतनानि परिग्गण्हित्वा अरहत्तं पापुणि, एको पञ्चक्खन्धे, एको चत्तारो महाभूते, एको अट्ठारस धातुयो. ते अत्तनो अत्तनो अधिगतविसेसं सत्थु आरोचेसुं. अथेकस्स भिक्खुनो परिवितक्को उदपादि – ‘‘इमेसं कम्मट्ठानानि नाना, निब्बानं एकं, कथं सब्बेहि अरहत्तं पत्त’’न्ति. सो सत्थारं पुच्छि. सत्था ‘‘किं ते, भिक्खु, किंसुकदिट्ठभातिकेहि नानत्त’’न्ति वत्वा ‘‘इदं नो, भन्ते, कारणं कथेथा’’ति भिक्खूहि याचितो अतीतं आहरि.
अतीते ¶ बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते तस्स चत्तारो पुत्ता अहेसुं. ते एकदिवसं सारथिं पक्कोसेत्वा ‘‘मयं, सम्म, किंसुकं दट्ठुकामा, किंसुकरुक्खं नो दस्सेही’’ति आहंसु. सारथि ‘‘साधु, दस्सेस्सामी’’ति वत्वा चतुन्नम्पि एकतो अदस्सेत्वा जेट्ठराजपुत्तं ताव रथे निसीदापेत्वा अरञ्ञं नेत्वा ‘‘अयं किंसुको’’ति खाणुककाले किंसुकं दस्सेसि. अपरस्स बहलपलासकाले, अपरस्स पुप्फितकाले, अपरस्स फलितकाले. अपरभागे चत्तारोपि भातरो एकतो निसिन्ना ‘‘किंसुको नाम कीदिसो’’ति कथं समुट्ठापेसुं. ततो एको ‘‘सेय्याथापि झामथूणो’’ति आह. दुतियो ‘‘सेय्यथापि निग्रोधरुक्खो’’ति, ततियो ‘‘सेय्यथापि मंसपेसी’’ति, चतुत्थो ‘‘सेय्यथापि सिरीसो’’ति. ते अञ्ञमञ्ञस्स कथाय अपरितुट्ठा पितु सन्तिकं गन्त्वा ‘‘देव, किंसुको नाम कीदिसो’’ति पुच्छित्वा ‘‘तुम्हेहि किं कथित’’न्ति वुत्ते अत्तना कथितनीहारं रञ्ञो कथेसुं. राजा ‘‘चतूहिपि तुम्हेहि किंसुको दिट्ठो, केवलं वो किंसुकस्स दस्सेन्तो सारथि ‘इमस्मिं काले किंसुको कीदिसो ¶ , इमस्मिं कीदिसो’ति विभजित्वा न पुच्छितो, तेन वो कङ्खा उप्पन्ना’’ति वत्वा पठमं गाथमाह –
‘‘सब्बेहि ¶ किंसुको दिट्ठो, किं न्वेत्थ विचिकिच्छथ;
न हि सब्बेसु ठानेसु, सारथी परिपुच्छितो’’ति.
तत्थ न हि सब्बेसु ठानेसु, सारथी परिपुच्छितोति सब्बेहि वो किंसुको दिट्ठो, किं नु तुम्हे एत्थ विचिकिच्छथ, सब्बेसु ठानेसु किंसुकोवेसो, तुम्हेहि पन न हि सब्बेसु ठानेसु सारथि परिपुच्छितो, तेन वो कङ्खा उप्पन्नाति.
सत्था इमं कारणं दस्सेत्वा ‘‘यथा, भिक्खु, ते चत्तारो भातिका विभागं कत्वा अपुच्छितत्ता किंसुके कङ्खं उप्पादेसुं, एवं त्वम्पि इमस्मिं धम्मे कङ्खं उप्पादेसी’’ति वत्वा अभिसम्बुद्धो हुत्वा दुतियं गाथमाह –
‘‘एवं सब्बेहि ञाणेहि, येसं धम्मा अजानिता;
ते वे धम्मेसु कङ्खन्ति, किंसुकस्मिंव भातरो’’ति.
तस्सत्थो – यथा ते भातरो सब्बेसु ठानेसु किंसुकस्स अदिट्ठत्ता कङ्खिंसु, एवं सब्बेहि विपस्सनाञाणेहि येसं सब्बे छफस्सायतनखन्धभूतधातुभेदा धम्मा अजानिता, सोतापत्तिमग्गस्स ¶ अनधिगतत्ता अप्पटिविद्धा, ते वे तेसु फस्सायतनादिधम्मेसु कङ्खन्ति यथा एकस्मिंयेव किंसुकस्मिं चत्तारो भातरोति.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा बाराणसिराजा अहमेव अहोसि’’न्ति.
किंसुकोपमजातकवण्णना अट्ठमा.
[२४९] ९. सालकजातकवण्णना
एकपुत्तको भविस्ससीति इदं सत्था जेतवने विहरन्तो अञ्ञतरं महाथेरं आरब्भ कथेसि. सो किरेकं कुमारकं पब्बाजेत्वा पीळेन्तो तत्थ विहरति. सामणेरो पीळं सहितुं असक्कोन्तो उप्पब्बजि. थेरो गन्त्वा तं उपलापेति ‘‘कुमार, तव चीवरं ¶ तवेव भविस्सति पत्तोपि, मम सन्तकं पत्तचीवरम्पि तवेव भविस्सति, एहि पब्बजाही’’ति. सो ‘‘नाहं पब्बजिस्सामी’’ति वत्वापि पुनप्पुनं वुच्चमानो पब्बजि ¶ . अथ नं पब्बजितदिवसतो पट्ठाय पुन थेरो विहेठेसि. सो पीळं असहन्तो पुन उप्पब्बजित्वा अनेकवारं याचन्तेपि तस्मिं ‘‘त्वं नेव मं सहसि, न विना वत्तितुं सक्कोसि, गच्छ न पब्बजिस्सामी’’ति न पब्बजि. भिक्खू धम्मसभायं कथं समुट्ठापेसुं – ‘‘आवुसो, सुहदयो वत सो दारको महाथेरस्स आसयं ञत्वा न पब्बजी’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेवेस सुहदयो, पुब्बेपि सुहदयोव, एकवारं एतस्स दोसं दिस्वा न पुन उपगच्छी’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो कुटुम्बिककुले निब्बत्तित्वा वयप्पत्तो धञ्ञविक्कयेन जीविकं कप्पेसि. अञ्ञतरोपि अहितुण्डिको एकं मक्कटं सिक्खापेत्वा ओसधं गाहापेत्वा तेन सप्पं कीळापेन्तो जीविकं कप्पेसि. सो बाराणसियं उस्सवे घुट्ठे उस्सवं कीळितुकामो ‘‘इमं मा पमज्जी’’ति तं मक्कटं तस्स धञ्ञवाणिजस्स हत्थे ठपेत्वा उस्सवं कीळित्वा सत्तमे दिवसे तस्स सन्तिकं गन्त्वा ‘‘कहं मक्कटो’’ति पुच्छि. मक्कटो सामिकस्स सद्दं सुत्वाव धञ्ञापणतो वेगेन निक्खमि. अथ नं सो वेळुपेसिकाय पिट्ठियं पोथेत्वा आदाय उय्यानं गन्त्वा एकमन्ते बन्धित्वा निद्दं ओक्कमि. मक्कटो तस्स निद्दायनभावं ञत्वा अत्तनो बन्धनं मोचेत्वा पलायित्वा अम्बरुक्खं आरुय्ह अम्बपक्कं खादित्वा अट्ठिं अहितुण्डिकस्स सरीरे पातेसि. सो पबुज्झित्वा उल्लोकेन्तो तं दिस्वा ¶ ‘‘मधुरवचनेन नं वञ्चेत्वा रुक्खा ओतारेत्वा गण्हिस्सामी’’ति तं उपलापेन्तो पठमं गाथमाह –
‘‘एकपुत्तको भविस्ससि, त्वञ्च नो हेस्ससि इस्सरो कुले;
ओरोह ¶ दुमस्मा सालक, एहि दानि घरकं वजेमसे’’ति.
तस्सत्थो – त्वं मय्हं एकपुत्तको भविस्ससि, कुले च मे भोगानं इस्सरो, एतम्हा रुक्खा ओतर, एहि अम्हाकं घरं गमिस्साम. सालकाति नामेन आलपन्तो आह.
तं ¶ सुत्वा मक्कटो दुतियं गाथमाह –
‘‘ननु मं सुहदयोति मञ्ञसि, यञ्च मं हनसि वेळुयट्ठिया;
पक्कम्बवने रमामसे, गच्छ त्वं घरकं यथासुख’’न्ति.
तत्थ ननु मं सुहदयोति मञ्ञसीति ननु त्वं मं ‘‘सुहदयो’’ति मञ्ञसि, ‘‘सुहदयो अय’’न्ति मञ्ञसीति अत्थो. यञ्च मं हनसि वेळुयट्ठियाति यं मं एवं अतिमञ्ञसि, यञ्च वेळुपेसिकाय हनसि, तेनाहं नागच्छामीति दीपेति. अथ नं ‘‘मयं इमस्मिं पक्कम्बवने रमामसे, गच्छ त्वं घरकं यथासुख’’न्ति वत्वा उप्पतित्वा वनं पाविसि. अहितुण्डिकोपि अनत्तमनो अत्तनो गेहं अगमासि.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा मक्कटो सामणेरो अहोसि, अहितुण्डिको महाथेरो, धञ्ञवाणिजो पन अहमेव अहोसि’’न्ति.
सालकजातकवण्णना नवमा.
[२५०] १०. कपिजातकवण्णना
अयं इसी उपसमसंयमे रतोति इदं सत्था जेतवने विहरन्तो एकं कुहकं भिक्खुं आरब्भ कथेसि. तस्स हि कुहकभावो भिक्खूसु पाकटो जातो. भिक्खू धम्मसभायं कथं समुट्ठापेसुं – ‘‘आवुसो, असुको भिक्खु निय्यानिके बुद्धसासने पब्बजित्वा कुहकवत्तं पूरेती’’ति. सत्था आगन्त्वा ¶ ‘‘काय नुत्थ, भिक्खवे ¶ , एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, एस भिक्खु इदानेव, पुब्बेपि कुहकोयेव, अग्गिमत्तस्स कारणा मक्कटो हुत्वा कोहञ्ञमकासी’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो कासिरट्ठे ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो पुत्तस्स आधावित्वा परिधावित्वा विचरणकाले ब्राह्मणिया मताय पुत्तं अङ्केनादाय हिमवन्तं ¶ पविसित्वा इसिपब्बज्जं पब्बजित्वा तम्पि पुत्तं तापसकुमारकं कत्वा पण्णसालाय वासं कप्पेसि. वस्सारत्तसमये अच्छिन्नधारे देवे वस्सन्ते एको मक्कटो सीतपीळितो दन्ते खादन्तो कम्पन्तो विचरति. बोधिसत्तो महन्ते दारुक्खन्धे आहरित्वा अग्गिं कत्वा मञ्चके निपज्जि, पुत्तकोपिस्स पादे परिमज्जमानो निसीदि. सो मक्कटो एकस्स मततापसस्स सन्तकानि वक्कलानि निवासेत्वा च पारुपित्वा च अजिनचम्मं अंसे कत्वा काजकमण्डलुं आदाय इसिवेसेनागन्त्वा पण्णसालद्वारे अग्गिस्स कारणा कुहककम्मं कत्वा अट्ठासि. तापसकुमारको तं दिस्वा ‘‘तात, तापसो एको सीतपीळितो कम्पमानो तिट्ठति, इध नं पक्कोसथ, विसिब्बेस्सती’’ति पितरं आयाचन्तो पठमं गाथमाह –
‘‘अयं इसी उपसमसंयमे रतो, स तिट्ठति सिसिरभयेन अट्टितो;
हन्द अयं पविसतुमं अगारकं, विनेतु सीतं दरथञ्च केवल’’न्ति.
तत्थ उपसमसंयमे रतोति रागादिकिलेसउपसमे च सीलसंयमे च रतो. स तिट्ठतीति सो तिट्ठति. सिसिरभयेनाति वातवुट्ठिजनितस्स सिसिरस्स भयेन. अट्टितोति पीळितो. पविसतुमन्ति पविसतु इमं. केवलन्ति सकलं अनवसेसं.
बोधिसत्तो पुत्तस्स वचनं सुत्वा उट्ठाय ओलोकेन्तो मक्कटभावं ञत्वा दुतियं गाथमाह –
‘‘नायं ¶ इसी उपसमसंयमे रतो, कपी अयं दुमवरसाखगोचरो;
सो दूसको रोसको चापि जम्मो, सचे वजेमम्पि दूसेय्यगार’’न्ति.
तत्थ दुमवरसाखगोचरोति दुमवरानं साखगोचरो. सो दूसको रोसको चापि जम्मोति सो एवं गतगतट्ठानस्स दूसनतो दूसको, घट्टनताय रोसको, लामकभावेन जम्मो. सचे वजेति ¶ यदि इमं पण्णसालं वजे पविसेय्य, सब्बं उच्चारपस्सावकरणेन च अग्गिदानेन च दूसेय्याति.
एवञ्च ¶ पन वत्वा बोधिसत्तो उम्मुकं गहेत्वा तं सन्तासेत्वा पलापेसि. सो उप्पतित्वा वनं पक्खन्तो तथा पक्खन्तोव अहोसि, न पुन तं ठानं अगमासि. बोधिसत्तो अभिञ्ञा च समापत्तियो च निब्बत्तेत्वा तापसकुमारस्स कसिणपरिकम्मं आचिक्खि, सोपि अभिञ्ञा च समापत्तियो च उप्पादेसि. ते उभोपि अपरिहीनज्झाना ब्रह्मलोकपरायणा अहेसुं.
सत्था ‘‘न, भिक्खवे, इदानेव, पोराणतो पट्ठायपेस कुहकोयेवा’’ति इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि. सच्चपरियोसाने केचि सोतापन्ना, केचि सकदागामिनो, केचि अनागामिनो केचि अरहन्तो अहेसुं. ‘‘तदा मक्कटो कुहकभिक्खु अहोसि, पुत्तो राहुलो, पिता पन अहमेव अहोसि’’न्ति.
कपिजातकवण्णना दसमा.
सिङ्गालवग्गो दसमो.
तस्सुद्दानं –
सब्बदाठी च सुनखो, गुत्तिलो विगतिच्छा च;
मूलपरियायं बालोवादं, पादञ्जलि किं सुकोपमं;
सालकं कपि ते दस.
अथ वग्गुद्दानं –
दळ्हवग्गो च सन्थवो, कल्याणधम्मासदिसो;
रूहको दळ्हवग्गो च, बीरणथम्भकासावो;
उपाहनो सिङ्गालो च, दसवग्गा दुके सियुं.
दुकनिपातवण्णना निट्ठिता.