📜

३. तिकनिपातो

१. सङ्कप्पवग्गो

[२५१] १. सङ्कप्परागजातकवण्णना

सङ्कप्परागधोतेनाति इदं सत्था जेतवने विहरन्तो उक्कण्ठितभिक्खुं आरब्भ कथेसि. सावत्थिनगरवासी किरेको कुलपुत्तो सासने उरं दत्वा पब्बजित्वा एकदिवसं सावत्थियं पिण्डाय चरन्तो एकं अलङ्कतपटियत्तं इत्थिं दिस्वा उप्पन्नकामरागो अनभिरतो विचरि. तमेनं आचरियुपज्झायादयो दिस्वा अनभिरतिकारणं पुच्छित्वा विब्भमितुकामभावमस्स ञत्वा ‘‘आवुसो, सत्था नाम कामरागादिकिलेसपीळितानं किलेसे हारेत्वा सच्चानि पकासेत्वा सोतापत्तिफलादीनि देति, एहि तं सत्थु सन्तिकं नेस्सामा’’ति आदाय अगमंसु. सत्थारा च ‘‘किं नु खो, भिक्खवे, अनिच्छमानकञ्ञेव भिक्खुं गहेत्वा आगतत्था’’ति वुत्ते तमत्थं आरोचेसुं. सत्था ‘‘सच्चं किर त्वं, भिक्खु, उक्कण्ठितो’’ति पुच्छित्वा ‘‘सच्चं, भन्ते’’ति वुत्ते ‘‘किंकारणा’’ति पुच्छि. सो तमत्थं आरोचेसि. अथ नं सत्था ‘‘इत्थियो नामेता, भिक्खु, पुब्बे झानबलेन विक्खम्भितकिलेसानं विसुद्धसत्तानम्पि संकिलेसं उप्पादेसुं, तादिसं तुच्छपुग्गलं किंकारणा न संकिलेसिस्सन्ति, विसुद्धापि सत्ता संकिलिस्सन्ति, उत्तमयससमङ्गिनोपि आयसक्यं पापुणन्ति, पगेव अपरिसुद्धा. सिनेरुकम्पनकवातो पुराणपण्णकसटं किं न कम्पेस्सति, बोधितले निसीदित्वा अभिसम्बुज्झनकसत्तं अयं किलेसो आलोळेसि, तादिसं किं न आलोळेस्सती’’ति वत्वा तेहि याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो असीतिकोटिविभवे ब्राह्मणमहासालकुले निब्बत्तित्वा वयप्पत्तो तक्कसिलायं सब्बसिप्पानि उग्गण्हित्वा बाराणसिं पच्चागन्त्वा कतदारपरिग्गहो मातापितूनं अच्चयेन तेसं मतकिच्चानि कत्वा हिरञ्ञोलोकनकम्मं करोन्तो ‘‘इदं धनं पञ्ञायति, येहि पनेतं सम्भतं, ते न पञ्ञायन्ती’’ति आवज्जेन्तो संवेगप्पत्तो अहोसि, सरीरा सेदा मुच्चिंसु. सो घरावासे चिरं वसन्तो महादानं दत्वा कामे पहाय अस्सुमुखं ञातिसङ्घं परिच्चजित्वा हिमवन्तं पविसित्वा इसिपब्बज्जं पब्बजित्वा रमणीये पदेसे पण्णसालं मापेत्वा उञ्छाचरियाय वनमूलफलादीहि यापेन्तो नचिरस्सेव अभिञ्ञा च समापत्तियो च उप्पादेत्वा झानकीळं कीळन्तो चिरं वसित्वा चिन्तेसि – ‘‘मनुस्सपथं गन्त्वा लोणम्बिलं उपसेविस्सामि, एवं मे सरीरञ्चेव थिरं भविस्सति, जङ्घविहारो च कतो भविस्सति, ये च मादिसस्स सीलसम्पन्नस्स भिक्खं वा दस्सन्ति, अभिवादनादीनि वा करिस्सन्ति, ते सग्गपुरं पूरेस्सन्ती’’ति.

सो हिमवन्ता ओतरित्वा अनुपुब्बेन चारिकं चरमानो बाराणसिं पत्वा सूरियत्थङ्गमनवेलाय वसनट्ठानं ओलोकेन्तो राजुय्यानं दिस्वा ‘‘इदं पटिसल्लानसारुप्पं, एत्थ वसिस्सामे’’ति उय्यानं पविसित्वा अञ्ञतरस्मिं रुक्खमूले निसिन्नो झानसुखेन रत्तिं खेपेत्वा पुनदिवसे कतसरीरपटिजग्गनो पुब्बण्हसमये जटाजिनवक्कलानि सण्ठपेत्वा भिक्खाभाजनं आदाय सन्तिन्द्रियो सन्तमानसो इरियापथसम्पन्नो युगमत्तदस्सनो हुत्वा सब्बाकारसम्पन्नाय अत्तनो रूपसिरिया लोकस्स लोचनानि आकड्ढेन्तो नगरं पविसित्वा भिक्खाय चरन्तो रञ्ञो निवेसनद्वारं पापुणि. राजा महातले चङ्कमन्तो वातपानन्तरेन बोधिसत्तं दिस्वा इरियापथस्मिञ्ञेव पसीदित्वा ‘‘सचे सन्तधम्मो नाम अत्थि, इमस्स तेन अब्भन्तरे भवितब्ब’’न्ति चिन्तेत्वा ‘‘गच्छ, तं तापसं आनेही’’ति एकं अमच्चं आणापेसि. सो गन्त्वा वन्दित्वा भिक्खाभाजनं गहेत्वा ‘‘राजा, भन्ते, तं पक्कोसती’’ति आह. बोधिसत्तो ‘‘महापुञ्ञ, अम्हे राजा न जानाती’’ति आह. ‘‘तेन हि, भन्ते, यावाहं आगच्छामि, ताव इधेव होथा’’ति गन्त्वा रञ्ञो आरोचेसि. राजा ‘‘अम्हाकं कुलूपकतापसो नत्थि, गच्छ, नं आनेही’’ति सयम्पि वातपानेन हत्थं पसारेत्वा वन्दन्तो ‘‘इतो एथ, भन्ते’’ति आह. बोधिसत्तो अमच्चस्स हत्थे भिक्खाभाजनं दत्वा महातलं अभिरुहि.

अथ नं राजा वन्दित्वा राजपल्लङ्के निसीदापेत्वा अत्तनो सम्पादितेहि यागुखज्जकभत्तेहि परिविसित्वा कतभत्तकिच्चं पञ्हं पुच्छि. पञ्हब्याकरणेन भिय्योसोमत्ताय पसीदित्वा वन्दित्वा ‘‘भन्ते, तुम्हे कत्थवासिका , कुतो आगतत्था’’ति पुच्छित्वा ‘‘हिमवन्तवासिका मयं, महाराज, हिमवन्ततो आगता’’ति वुत्ते पुन ‘‘किंकारणा’’ति पुच्छित्वा ‘‘वस्सारत्तकाले, महाराज, निबद्धवासो नाम लद्धुं वट्टती’’ति वुत्ते ‘‘तेन हि, भन्ते, राजुय्याने वसथ, तुम्हे च चतूहि पच्चयेहि न किलमिस्सथ, अहञ्च सग्गसंवत्तनिकं पुञ्ञं पापुणिस्सामी’’ति पटिञ्ञं गहेत्वा भुत्तपातरासो बोधिसत्तेन सद्धिं उय्यानं गन्त्वा पण्णसालं कारेत्वा चङ्कमं मापेत्वा सेसानिपि रत्तिट्ठानदिवाट्ठानादीनि सम्पादेत्वा पब्बजितपरिक्खारे पटियादेत्वा ‘‘सुखेन वसथ, भन्ते’’ति उय्यानपालं सम्पटिच्छापेसि. बोधिसत्तो ततो पट्ठाय द्वादस संवच्छरानि तत्थेव वसि.

अथेकदिवसं रञ्ञो पच्चन्तो कुपितो. सो तस्स वूपसमनत्थाय गन्तुकामो देविं आमन्तेत्वा ‘‘भद्दे, तया नगरे ओहीयितुं वट्टती’’ति आह. ‘‘किं निस्साय कथेथ, देवा’’ति. ‘‘सीलवन्तं तापसं, भद्दे’’ति. ‘‘देव, नाहं तस्मिं पमज्जिस्सामि, अम्हाकं अय्यस्स पटिजग्गनं मम भारो, तुम्हे निरासङ्का गच्छथा’’ति. राजा निक्खमित्वा गतो, देवीपि बोधिसत्तं तथेव सक्कच्चं उपट्ठाति. बोधिसत्तो पन रञ्ञो गतकाले निबद्धवेलायं आगन्त्वा अत्तनो रुचिताय वेलाय राजनिवेसनं गन्त्वा भत्तकिच्चं करोति.

अथेकदिवसं बोधिसत्ते अतिचिरायन्ते देवी सब्बं खादनीयभोजनीयं पटियादेत्वा न्हत्वा अलङ्करित्वा नीचमञ्चकं पञ्ञापेत्वा बोधिसत्तस्स आगमनं ओलोकयमाना मट्ठसाटकं सिथिलं कत्वा निवासेत्वा निपज्जि. बोधिसत्तोपि वेलं सल्लक्खेत्वा भिक्खाभाजनं आदाय आकासेनागन्त्वा महावातपानद्वारं पापुणि. तस्स वक्कलसद्दं सुत्वा सहसा उट्ठहमानाय देविया सरीरा मट्ठसाटको भस्सित्थ, बोधिसत्तो विसभागारम्मणं दिस्वा इन्द्रियानि भिन्दित्वा सुभवसेन ओलोकेसि. अथस्स झानबलेन सन्निसिन्नोपि किलेसो करण्डके पक्खित्तआसीविसो विय फणं कत्वा उट्ठहि, खीररुक्खस्स वासिया आकोटितकालो विय अहोसि. किलेसुप्पादनेन सहेव झानङ्गानि परिहायिंसु, इन्द्रियानि अपरिपुण्णानि अहेसुं, सयं पक्खच्छिन्नकाको विय अहोसि. सो पुब्बे विय निसीदित्वा भत्तकिच्चं कातुं नासक्खि , निसीदापियमानोपि न निसीदि. अथस्स देवी सब्बं खादनीयभोजनीयं भिक्खाभाजनेयेव पक्खिपि. यथा च पुब्बे भत्तकिच्चं कत्वा सीहपञ्जरेन निक्खमित्वा आकासेनेव गच्छति, एवं तं दिवसं गन्तुं नासक्खि. भत्तं पन गहेत्वा महानिस्सेणिया ओतरित्वा उय्यानं अगमासि. देवीपि अस्स अत्तनि पटिबद्धचित्ततं अञ्ञासि. सो उय्यानं गन्त्वा भत्तं अभुञ्जित्वाव हेट्ठामञ्चके निक्खिपित्वा ‘‘देविया एवरूपा हत्थसोभा पादसोभा, एवरूपं कटिपरियोसानं, एवरूपं ऊरुलक्खण’’न्तिआदीनि विप्पलपन्तो सत्ताहं निपज्जि, भत्तं पूतिकं अहोसि नीलमक्खिकापरिपुण्णं.

अथ राजा पच्चन्तं वूपसमेत्वा पच्चागतो अलङ्कतपटियत्तं नगरं पदक्खिणं कत्वा राजनिवेसनं अगन्त्वाव ‘‘बोधिसत्तं पस्सिस्सामी’’ति उय्यानं गन्त्वा उक्लापं अस्समपदं दिस्वा ‘‘पक्कन्तो भविस्सती’’ति पण्णसालाय द्वारं विवरित्वा अन्तोपविट्ठो तं निपन्नकं दिस्वा ‘‘केनचि अफासुकेन भवितब्ब’’न्ति पूतिभत्तं छड्डापेत्वा पण्णसालं पटिजग्गापेत्वा ‘‘भन्ते, किं ते अफासुक’’न्ति पुच्छि. ‘‘विद्धोस्मि, महाराजा’’ति. राजा ‘‘मम पच्चामित्तेहि मयि ओकासं अलभन्तेहि ‘ममायनट्ठानमस्स दुब्बलं करिस्सामा’ति आगन्त्वा एस विद्धो भविस्सति मञ्ञे’’ति सरीरं परिवत्तेत्वा विद्धट्ठानं ओलोकेन्तो विद्धट्ठानं अदिस्वा ‘‘कत्थ विद्धोसि, भन्ते’’ति पुच्छि. बोधिसत्तो ‘‘नाहं, महाराज, अञ्ञेन विद्धो, अहं पन अत्तनाव अत्तानं हदये विज्झि’’न्ति वत्वा उट्ठाय निसीदित्वा इमा गाथा अवोच –

.

‘‘सङ्कप्परागधोतेन, वितक्कनिसितेन च;

नालङ्कतेन भद्रेन, उसुकाराकतेन च.

.

‘‘न कण्णायतमुत्तेन, नापि मोरूपसेविना;

तेनम्हि हदये विद्धो, सब्बङ्गपरिदाहिना.

.

‘‘आवेधञ्च न पस्सामि, यतो रुहिरमस्सवे;

याव अयोनिसो चित्तं, सयं मे दुक्खमाभत’’न्ति.

तत्थ सङ्कप्परागधोतेनाति कामवितक्कसम्पयुत्तरागधोतेन. वितक्कनिसितेन चाति तेनेव रागोदकेन वितक्कपासाणे निसितेन. नालङ्कतेन भद्रेनाति नेव अलङ्कतेन भद्रेन, अनलङ्कतेन बीभच्छेनाति अत्थो. उसुकाराकतेन चाति उसुकारेहिपि अकतेन. न कण्णायतमुत्तेनाति याव दक्खिणकण्णचूळकं आकड्ढित्वा अमुत्तकेन. नापि मोरूपसेविनाति मोरपत्तगिज्झपत्तादीहि अकतूपसेवनेन. तेनम्हि हदये विद्धोति तेन किलेसकण्डेनाहं हदये विद्धो अम्हि. सब्बङ्गपरिदाहिनाति सब्बानि अङ्गानि परिदहनसमत्थेन. महाराज, तेन हि किलेसकण्डेन हदये विद्धकालतो पट्ठाय मम अग्गि पदित्तानिव सब्बानि अङ्गानि डय्हन्तीति दस्सेति.

आवेधञ्च न पस्सामीति विद्धट्ठाने वणञ्च न पस्सामि. यतो रुहिरमस्सवेति यतो मे आवेधतो लोहितं पग्घरेय्य, तं न पस्सामीति अत्थो. याव अयोनिसो चित्तन्ति एत्थ यावाति दळ्हत्थे निपातो, अतिविय दळ्हं कत्वा अयोनिसो चित्तं वड्ढितन्ति अत्थो. सयं मे दुक्खमाभतन्ति अत्तनाव मया अत्तनो दुक्खं आनीतन्ति.

एवं बोधिसत्तो इमाहि तीहि गाथाहि रञ्ञो धम्मं देसेत्वा राजानं पण्णसालतो बहि कत्वा कसिणपरिकम्मं कत्वा नट्ठं झानं उप्पादेत्वा पण्णसालाय निक्खमित्वा आकासे निसिन्नो राजानं ओवदित्वा ‘‘महाराज, अहं हिमवन्तमेव गमिस्सामी’’ति वत्वा ‘‘न सक्का, भन्ते, गन्तु’’न्ति वुच्चमानोपि ‘‘महाराज, मया इध वसन्तेन एवरूपो विप्पकारो पत्तो, इदानि न सक्का इध वसितु’’न्ति रञ्ञो याचन्तस्सेव आकासे उप्पतित्वा हिमवन्तं गन्त्वा तत्थ यावतायुकं ठत्वा ब्रह्मलोकूपगो अहोसि.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने उक्कण्ठितभिक्खु अरहत्ते पतिट्ठहि. केचि सोतापन्ना, केचि सकदागामिनो, केचि अनागामिनो, केचि अरहन्तो अहेसुं. ‘‘तदा राजा आनन्दो अहोसि, तापसो पन अहमेव अहोसि’’न्ति.

सङ्कप्परागजातकवण्णना पठमा.

[२५२] २. तिलमुट्ठिजातकवण्णना

अज्जापिमे तं मनसीति इदं सत्था जेतवने विहरन्तो अञ्ञतरं कोधनं भिक्खुं आरब्भ कथेसि. अञ्ञतरो किर, भिक्खु, कोधनो अहोसि उपायासबहुलो, अप्पम्पि वुत्तो समानो कुप्पि अभिसज्जि, कोपञ्च दोसञ्च अप्पच्चयञ्च पात्वाकासि. अथेकदिवसं भिक्खू धम्मसभायं कथं समुट्ठापेसुं – ‘‘आवुसो, असुको नाम भिक्खु कोधनो उपायासबहुलो उद्धने पक्खित्तलोणं विय तटतटायन्तो विचरति, एवरूपे निक्कोधने बुद्धसासने पब्बजितो समानो कोधमत्तम्पि निग्गण्हितुं न सक्कोती’’ति. सत्था तेसं कथं सुत्वा एकं भिक्खुं पेसेत्वा तं भिक्खुं पक्कोसापेत्वा ‘‘सच्चं किर त्वं, भिक्खु, कोधनो’’ति पुच्छित्वा ‘‘सच्चं, भन्ते’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपि अयं कोधनो अहोसी’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते तस्स पुत्तो ब्रह्मदत्तकुमारो नाम अहोसि. पोराणकराजानो च अत्तनो पुत्ते ‘‘एवं एते निहतमानदप्पा सीतुण्हक्खमा लोकचारित्तञ्ञू च भविस्सन्ती’’ति अत्तनो नगरे दिसापामोक्खआचरिये विज्जमानेपि सिप्पुग्गहणत्थाय दूरे तिरोरट्ठं पेसेन्ति, तस्मा सोपि राजा सोळसवस्सुद्देसिकं पुत्तं पक्कोसापेत्वा एकपटलिकउपाहना च पण्णच्छत्तञ्च कहापणसहस्सञ्च दत्वा ‘‘तात, तक्कसिलं गन्त्वा सिप्पं उग्गण्हा’’ति पेसेसि. सो ‘‘साधू’’ति मातापितरो वन्दित्वा निक्खमित्वा अनुपुब्बेन तक्कसिलं पत्वा आचरियस्स गेहं पुच्छित्वा आचरिये माणवकानं सिप्पं वाचेत्वा उट्ठाय घरद्वारे चङ्कमन्ते गेहं गन्त्वा यस्मिं ठाने ठितो आचरियं अद्दस, तत्थेव उपाहना ओमुञ्चित्वा छत्तञ्च अपनेत्वा आचरियं वन्दित्वा अट्ठासि. सो तस्स किलन्तभावं ञत्वा आगन्तुकसङ्गहं कारेसि. कुमारो भुत्तभोजनो थोकं विस्समित्वा आचरियं उपसङ्कमित्वा वन्दित्वा अट्ठासि, ‘‘कुतो आगतोसि, ताता’’ति च वुत्ते ‘‘बाराणसितो’’ति आह. ‘‘कस्स पुत्तोसी’’ति? ‘‘बाराणसिरञ्ञो’’ति. ‘‘केनत्थेनागतोसी’’ति? ‘‘सिप्पं उग्गण्हत्थाया’’ति. ‘‘किं ते आचरियभागो आभतो, उदाहु धम्मन्तेवासिको होतुकामोसी’’ति? सो ‘‘आचरियभागो मे आभतो’’ति वत्वा आचरियस्स पादमूले सहस्सत्थविकं ठपेत्वा वन्दि.

धम्मन्तेवासिका दिवा आचरियस्स कम्मं कत्वा रत्तिं सिप्पं उग्गण्हन्ति, आचरियभागदायका गेहे जेट्ठपुत्ता विय हुत्वा सिप्पमेव उग्गण्हन्ति. तस्मा सोपि आचरियो सल्लहुकेन सुभनक्खत्तेन कुमारस्स सिप्पं पट्ठपेसि. कुमारोपि सिप्पं उग्गण्हन्तो एकदिवसं आचरियेन सद्धिं न्हायितुं अगमासि. अथेका महल्लिका इत्थी तिलानि सेते कत्वा पत्थरित्वा रक्खमाना निसीदि. कुमारो सेततिले दिस्वा खादितुकामो हुत्वा एकं तिलमुट्ठिं गहेत्वा खादि, महल्लिका ‘‘तण्हालुको एसो’’ति किञ्चि अवत्वा तुण्ही अहोसि. सो पुनदिवसेपि ताय वेलाय तथेव अकासि, सापि नं न किञ्चि आह. इतरो ततियदिवसेपि तथेवाकासि, तदा महल्लिका ‘‘दिसापामोक्खो आचरियो अत्तनो अन्तेवासिकेहि मं विलुम्पापेती’’ति बाहा पग्गय्ह कन्दि. आचरियो निवत्तित्वा ‘‘किं एतं , अम्मा’’ति पुच्छि. ‘‘सामि, अन्तेवासिको ते मया कतानं सेततिलानं अज्जेकं मुट्ठिं खादि, हिय्यो एकं, परे एकं, ननु एवं खादन्तो मम सन्तकं सब्बं नासेस्सती’’ति. ‘‘अम्म, मा रोदि, मूलं ते दापेस्सामी’’ति. ‘‘न मे, सामि, मूलेनत्थो, यथा पनेस कुमारो पुन एवं न करोति, तथा तं सिक्खापेही’’ति. आचरियो ‘‘तेन हि पस्स, अम्मा’’ति द्वीहि माणवेहि तं कुमारं द्वीसु हत्थेसु गाहापेत्वा वेळुपेसिकं गहेत्वा ‘‘पुन एवरूपं मा अकासी’’ति तिक्खत्तुं पिट्ठियं पहरि. कुमारो आचरियस्स कुज्झित्वा रत्तानि अक्खीनि कत्वा पादपिट्ठितो याव केसमत्थका ओलोकेसि. सोपिस्स कुज्झित्वा ओलोकितभावं अञ्ञासि. कुमारो सिप्पं निट्ठापेत्वा ‘‘अनुयोगं दत्वा मारापेतब्बो एस मया’’ति तेन कतदोसं हदये ठपेत्वा गमनकाले आचरियं वन्दित्वा ‘‘यदाहं, आचरिय, बाराणसिरज्जं पत्वा तुम्हाकं सन्तिकं पेसेस्सामि, तदा तुम्हे आगच्छेय्याथा’’ति ससिनेहो विय पटिञ्ञं गहेत्वा पक्कामि.

सो बाराणसिं पत्वा मातापितरो वन्दित्वा सिप्पं दस्सेसि. राजा ‘‘जीवमानेन मे पुत्तो दिट्ठो, जीवमानोवस्स रज्जसिरिं पस्सामी’’ति पुत्तं रज्जे पतिट्ठापेसि. सो रज्जसिरिं अनुभवमानो आचरियेन कतदोसं सरित्वा उप्पन्नकोधो ‘‘मारापेस्सामि न’’न्ति पक्कोसनत्थाय आचरियस्स दूतं पाहेसि. आचरियो ‘‘तरुणकाले नं सञ्ञापेतुं न सक्खिस्सामी’’ति अगन्त्वा तस्स रञ्ञो मज्झिमवयकाले ‘‘इदानि नं सञ्ञापेतुं सक्खिस्सामी’’ति गन्त्वा राजद्वारे ठत्वा ‘‘तक्कसिलाचरियो आगतो’’ति आरोचापेसि. राजा तुट्ठो ब्राह्मणं पक्कोसापेत्वा तं अत्तनो सन्तिकं आगतं दिस्वाव कोधं उप्पादेत्वा रत्तानि अक्खीनि कत्वा अमच्चे आमन्तेत्वा ‘‘भो, अज्जापि मे आचरियेन पहटट्ठानं रुज्जति, आचरियो नलाटेन मच्चुं आदाय ‘मरिस्सामी’ति आगतो, अज्जस्स जीवितं नत्थी’’ति वत्वा पुरिमा द्वे गाथा अवोच –

.

‘‘अज्जापि मे तं मनसि, यं मं त्वं तिलमुट्ठिया;

बाहाय मं गहेत्वान, लट्ठिया अनुताळयि.

.

‘‘ननु जीविते न रमसि, येनासि ब्राह्मणागतो;

यं मं बाहा गहेत्वान, तिक्खत्तुं अनुताळयी’’ति.

तत्थ यं मं बाहाय मन्ति द्वीसु पदेसु उपयोगवचनं अनुताळनगहणापेक्खं. यं मं त्वं तिलमुट्ठिया कारणा अनुताळयि, अनुताळेन्तो च मं बाहाय गहेत्वा अनुताळयि, तं अनुताळनं अज्जापि मे मनसीति अयञ्हेत्थ अत्थो. ननु जीविते न रमसीति मञ्ञे त्वं अत्तनो जीवितम्हि नाभिरमसि. येनासि ब्राह्मणागतोति यस्मा ब्राह्मण इध मम सन्तिकं आगतोसि. यं मं बाहा गहेत्वानाति यं मम बाहा गहेत्वा, यं मं बाहाय गहेत्वातिपि अत्थो. तिक्खत्तुं अनुताळयीति तयो वारे वेळुलट्ठिया ताळेसि, अज्ज दानि तस्स फलं विन्दाहीति नं मरणेन सन्तज्जेन्तो एवमाह.

तं सुत्वा आचरियो ततियं गाथमाह –

.

‘‘अरियो अनरियं कुब्बन्तं, यो दण्डेन निसेधति;

सासनं तं न तं वेरं, इति नं पण्डिता विदू’’ति.

तत्थ अरियोति सुन्दराधिवचनमेतं. सो पन अरियो चतुब्बिधो होति आचारअरियो दस्सनअरियो लिङ्गअरियो पटिवेधअरियोति. तत्थ मनुस्सो वा होतु तिरच्छानो वा, अरियाचारे ठितो आचारअरियो नाम. वुत्तम्पि चेतं –

‘‘अरियवत्तसि वक्कङ्ग, यो पिण्डमपचायति;

चजामि ते तं भत्तारं, गच्छथूभो यथासुख’’न्ति. (जा. २.२१.१०६);

रूपेन पन इरियापथेन च पासादिकेन दस्सनीयेन समन्नागतो दस्सनअरियो नाम. वुत्तम्पि चेतं –

‘‘अरियावकासोसि पसन्ननेत्तो, मञ्ञे भवं पब्बजितो कुलम्हा;

कथं नु चित्तानि पहाय भोगे, पब्बजि निक्खम्म घरा सपञ्ञा’’ति. (जा. २.१७.१४३);

निवासनपारुपनलिङ्गग्गहणेन पन समणसदिसो हुत्वा विचरन्तो दुस्सीलोपि लिङ्गअरियो नाम. यं सन्धाय वुत्तं –

‘‘छदनं कत्वान सुब्बतानं, पक्खन्दी कुलदूसको पगब्भो;

मायावी असञ्ञतो पलापो, पतिरूपेन चरं स मग्गदूसी’’ति.

बुद्धादयो पन पटिवेधअरिया नाम. तेन वुत्तं – ‘‘अरिया वुच्चन्ति बुद्धा च पच्चेकबुद्धा च बुद्धसावका चा’’ति. तेसु इध आचारअरियोव अधिप्पेतो.

अनरियन्ति दुस्सीलं पापधम्मं. कुब्बन्तन्ति पाणातिपातादिकं पञ्चविधदुस्सील्यकम्मं करोन्तं, एकमेव वा एतं अत्थपदं, अनरियं हीनं लामकं पञ्चवेरभयकम्मं करोन्तं पुग्गलं. योति खत्तियादीसु यो कोचि. दण्डेनाति येन केनचि पहरणकेन. निसेधतीति ‘‘मा पुन एवरूपं करी’’ति पहरन्तो निवारेति. सासनं तं न तं वेरन्ति तं, महाराज, अकत्तब्बं करोन्ते पुत्तधीतरो वा अन्तेवासिके वा एवं पहरित्वा निसेधनं नाम इमस्मिं लोके सासनं अनुसिट्ठि ओवादो, न वेरं. इति नं पण्डिताविदूति एवमेतं पण्डिता जानन्ति. तस्मा, महाराज, त्वम्पि एवं जान, न एवरूपे ठाने वेरं कातुं अरहसि. सचे हि त्वं, महाराज, मया एवं सिक्खापितो नाभविस्स, अथ गच्छन्ते काले पूवसक्खलिआदीनि चेव फलाफलादीनि च हरन्तो चोरकम्मेसु पलुद्धो अनुपुब्बेन सन्धिच्छेदनपन्थदूहनगामघातकादीनि कत्वा ‘‘राजापराधिको चोरो’’ति सहोड्ढं गहेत्वा रञ्ञो दस्सितो ‘‘गच्छथस्स दोसानुरूपं दण्डं उपनेथा’’ति दण्डभयं पापुणिस्स, कुतो ते एवरूपा सम्पत्ति अभविस्स, ननु मं निस्साय इदं इस्सरियं तया लद्धन्ति एवं आचरियो राजानं सञ्ञापेसि . परिवारेत्वा ठिता अमच्चापिस्स कथं सुत्वा ‘‘सच्चं, देव, इदं इस्सरियं तुम्हाकं आचरियस्सेव सन्तक’’न्ति आहंसु.

तस्मिं खणे राजा आचरियस्स गुणं सल्लक्खेत्वा ‘‘सब्बिस्सरियं ते, आचरिय, दम्मि, रज्जं पटिच्छा’’ति आह. आचरियो ‘‘न मे, महाराज, रज्जेनत्थो’’ति पटिक्खिपि. राजा तक्कसिलं पेसेत्वा आचरियस्स पुत्तदारं आहरापेत्वा महन्तं इस्सरियं दत्वा तमेव पुरोहितं कत्वा पितुट्ठाने ठपेत्वा तस्सोवादे ठितो दानादीनि पुञ्ञानि कत्वा सग्गपरायणो अहोसि.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने कोधनो भिक्खु अनागामिफले पतिट्ठहि, बहू जना सोतापन्नसकदागामिअनागामिनो अहेसुं. ‘‘तदा राजा कोधनो भिक्खु अहोसि, आचरियो पन अहमेव अहोसि’’न्ति.

तिलमुट्ठिजातकवण्णना दुतिया.

[२५३] ३. मणिकण्ठजातकवण्णना

ममन्नपानन्ति इदं सत्था आळविं निस्साय अग्गाळवे चेतिये विहरन्तो कुटिकारसिक्खापदं (पारा. ३४२) आरब्भ कथेसि. आळवका हि भिक्खू सञ्ञाचिकाय कुटियो कारयमाना याचनबहुला विञ्ञत्तिबहुला विहरिंसु ‘‘पुरिसं देथ, पुरिसत्थकरं देथा’’तिआदीनि वदन्ता. मनुस्सा उपद्दुता याचनाय उपद्दुता विञ्ञत्तिया भिक्खू दिस्वा उब्बिज्जिंसुपि उत्तसिंसुपि पलायिंसुपि. अथायस्मा महाकस्सपो आळविं उपसङ्कमित्वा पिण्डाय पाविसि, मनुस्सा थेरम्पि दिस्वा तथेव पटिपज्जिंसु. सो पच्छाभत्तं पिण्डपातपटिक्कन्तो भिक्खू आमन्तेत्वा ‘‘पुब्बायं, आवुसो, आळवी सुलभपिण्डा, इदानि कस्मा दुल्लभपिण्डा जाता’’ति पुच्छित्वा तं कारणं सुत्वा भगवति आळविं आगन्त्वा अग्गाळवचेतिये विहरन्ते भगवन्तं उपसङ्कमित्वा एतमत्थं आरोचेसि. सत्था एतस्मिं कारणे भिक्खुसङ्घं सन्निपातापेत्वा आळवके भिक्खू पटिपुच्छि – ‘‘सच्चं किर तुम्हे, भिक्खवे, सञ्ञाचिकाय कुटियो कारेथा’’ति. ‘‘सच्चं, भन्ते’’ति वुत्ते ते भिक्खू गरहित्वा ‘‘भिक्खवे, याचना नामेसा सत्तरतनपरिपुण्णे नागभवने वसन्तानं नागानम्पि अमनापा, पगेव मनुस्सानं, येसं एकं कहापणकं उप्पादेन्तानं पासाणतो मंसं उप्पाटनकालो विय होती’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो महाविभवे ब्राह्मणकुले निब्बत्ति. तस्स आधावित्वा परिधावित्वा विचरणकाले अञ्ञोपि पुञ्ञवा सत्तो तस्स मातु कुच्छिस्मिं निब्बत्ति. ते उभोपि भातरो वयप्पत्ता मातापितूनं कालकिरियाय संविग्गहदया इसिपब्बज्जं पब्बजित्वा गङ्गातीरे पण्णसालं मापेत्वा वसिंसु. तेसु जेट्ठस्स उपरिगङ्गाय पण्णसाला अहोसि, कनिट्ठस्स अधोगङ्गाय. अथेकदिवसं मणिकण्ठो नाम नागराजा नागभवना निक्खमित्वा गङ्गातीरे माणवकवेसेन विचरन्तो कनिट्ठस्स अस्समं गन्त्वा वन्दित्वा एकमन्तं निसीदि, ते अञ्ञमञ्ञं सम्मोदनीयकथं कथेत्वा विस्सासिका अहेसुं, विना वत्तितुं नासक्खिंसु. मणिकण्ठो अभिण्हं कनिट्ठतापसस्स सन्तिकं आगन्त्वा कथासल्लापेन निसीदित्वा गमनकाले तापसे सिनेहेन अत्तभावं विजहित्वा भोगेहि तापसं परिक्खिपन्तो परिस्सजित्वा उपरिमुद्धनि महन्तं फणं धारेत्वा थोकं वसित्वा तं सिनेहं विनोदेत्वा सरीरं विनिवेठेत्वा तापसं वन्दित्वा सकट्ठानमेव गच्छति. तापसो तस्स भयेन किसो अहोसि लूखो दुब्बण्णो उप्पण्डुप्पण्डुकजातो धमनिसन्थतगत्तो.

सो एकदिवसं भातु सन्तिकं अगमासि. अथ नं सो पुच्छि – ‘‘किस्स, त्वं भो, किसो लूखो दुब्बण्णो उप्पण्डुप्पण्डुकजातो धमनिसन्थतगत्तो’’ति. सो तस्स तं पवत्तिं आरोचेत्वा ‘‘किं पन, त्वं भो, तस्स नागराजस्स आगमनं इच्छसि, न इच्छसी’’ति पुट्ठो ‘‘न इच्छामी’’ति वत्वा ‘‘सो पन नागराजा तव सन्तिकं आगच्छन्तो किं पिळन्धनं पिळन्धित्वा आगच्छती’’ति वुत्ते ‘‘मणिरतन’’न्ति आह. तेन हि त्वं तस्मिं नागराजे तव सन्तिकं आगन्त्वा अनिसिन्नेयेव ‘‘मणिं मे देही’’ति याच, एवं सो नागो तं भोगेहि अपरिक्खिपित्वाव गमिस्सति. पुनदिवसे अस्समपदद्वारे ठत्वा आगच्छन्तमेव नं याचेय्यासि, ततियदिवसे गङ्गातीरे ठत्वा उदका उम्मुज्जन्तमेव नं याचेय्यासि, एवं सो तव सन्तिकं पुन न आगमिस्सतीति.

तापसो ‘‘साधू’’ति पटिस्सुणित्वा अत्तनो पण्णसालं गन्त्वा पुनदिवसे नागराजानं आगन्त्वा ठितमत्तमेव ‘‘एतं अत्तनो पिळन्धनमणिं मे देही’’ति याचि, सो अनिसीदित्वाव पलायि. अथ नं दुतियदिवसे अस्समपदद्वारे ठत्वा आगच्छन्तमेव ‘‘हिय्यो मे मणिरतनं नादासि, अज्ज दानं लद्धुं वट्टती’’ति आह. नागो अस्समपदं अपविसित्वाव पलायि. ततियदिवसे उदकतो उम्मुज्जन्तमेव नं ‘‘अज्ज मे ततियो दिवसो याचन्तस्स, देहि दानि मे एतं मणिरतन’’न्ति आह. नागराजा उदके ठत्वाव तापसं पटिक्खिपन्तो द्वे गाथा आह –

.

‘‘ममन्नपानं विपुलं उळारं, उप्पज्जतीमस्स मणिस्स हेतु;

तं ते न दस्सं अतियाचकोसि, न चापि ते अस्सममागमिस्सं.

.

‘‘सुसू यथा सक्खरधोतपाणी, तासेसिमं सेलं याचमानो;

तं ते न दस्सं अतियाचकोसि, न चापि ते अस्सममागमिस्स’’न्ति.

तत्थ ममन्नपानन्ति मम यागुभत्तादिदिब्बभोजनं अट्ठपानकभेदञ्च दिब्बपानं. विपुलन्ति बहु. उळारन्ति सेट्ठं पणीतं. तं तेति तं मणिं तुय्हं. अतियाचकोसीति कालञ्च पमाणञ्च अतिक्कमित्वा अज्ज तीणि दिवसानि मय्हं पियं मनापं मणिरतनं याचमानो अतिक्कम्म याचकोसि. न चापि तेति न केवलं न दस्सं, अस्समम्पि ते नागमिस्सं. सुसू यथाति यथा नाम युवा तरुणमनुस्सो. सक्खरधोतपाणीति सक्खराय धोतपाणि, तेलेन पासाणे धोतअसिहत्थो. तासेसिमं सेलं याचमानोति इमं मणिं याचन्तो त्वं कञ्चनथरुखग्गं अब्बाहित्वा ‘‘सीसं ते छिन्दामी’’ति वदन्तो तरुणपुरिसो विय मं तासेसि.

एवं वत्वा सो नागराजा उदके निमुज्जित्वा अत्तनो नागभवनमेव गन्त्वा न पच्चागञ्छि. अथ सो तापसो तस्स दस्सनीयस्स नागराजस्स अदस्सनेन भिय्योसोमत्ताय किसो अहोसि लूखो दुब्बण्णो उप्पण्डुप्पण्डुकजातो धमनिसन्थतगत्तो. अथ जेट्ठतापसो ‘‘कनिट्ठस्स पवत्तिं जानिस्सामी’’ति तस्स सन्तिकं आगन्त्वा तं भिय्योसोमत्ताय पण्डुरोगिनं दिस्वा ‘‘किं नु खो, भो, त्वं भिय्योसोमत्ताय पण्डुरोगी जातो’’ति वत्वा ‘‘तस्स दस्सनीयस्स नागराजस्स अदस्सनेना’’ति सुत्वा ‘‘अयं तापसो नागराजानं विना वत्तितुं न सक्कोती’’ति सल्लक्खेत्वा ततियं गाथमाह –

.

‘‘न तं याचे यस्स पियं जिगीसे, देस्सो होति अतियाचनाय;

नागो मणिं याचितो ब्राह्मणेन, अदस्सनंयेव तदज्झगमा’’ति.

तत्थ न तं याचेति तं भण्डं न याचेय्य. यस्स पियं जिगीसेति यं भण्डं अस्स पुग्गलस्स पियन्ति जानेय्य. देस्सो होतीति अप्पियो होति. अतियाचनायाति पमाणं अतिक्कमित्वा वरभण्डं याचन्तो ताय अतियाचनाय. अदस्सनंयेव तदज्झगमाति ततो पट्ठाय अदस्सनमेव गतोति.

एवं पन तं वत्वा ‘‘इतो दानि पट्ठाय मा सोची’’ति समस्सासेत्वा जेट्ठभाता अत्तनो अस्सममेव गतो. अथापरभागे ते द्वेपि भातरो अभिञ्ञा च समापत्तियो च निब्बत्तेत्वा ब्रह्मलोकपरायणा अहेसुं.

सत्था ‘‘एवं, भिक्खवे, सत्तरतनपरिपुण्णे नागभवने वसन्तानं नागानम्पि याचना नाम अमनापा, किमङ्गं पन मनुस्सान’’न्ति इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा कनिट्ठो आनन्दो अहोसि, जेट्ठो पन अहमेव अहोसि’’न्ति.

मणिकण्ठजातकवण्णना ततिया.

[२५४] ४. कुण्डककुच्छिसिन्धवजातकवण्णना

भुत्वा तिणपरिघासन्ति इदं सत्था जेतवने विहरन्तो सारिपुत्तत्थेरं आरब्भ कथेसि. एकस्मिञ्हि समये सम्मासम्बुद्धे सावत्थियं वस्सं वसित्वा चारिकं चरित्वा पुन पच्चागते मनुस्सा ‘‘आगन्तुकसक्कारं करिस्सामा’’ति बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं ददन्ति. विहारे एकं धम्मघोसकभिक्खुं ठपेसुं, सो ये ये आगन्त्वा यत्तके भिक्खू इच्छन्ति, तेसं तेसं भिक्खू विचारेत्वा देति.

अथेका दुग्गतमहल्लिका इत्थी एकमेव पटिवीसं सज्जेत्वा तेसं तेसं मनुस्सानं भिक्खूसु विचारेत्वा दिन्नेसु उस्सूरे धम्मघोसकस्स सन्तिकं आगन्त्वा ‘‘मय्हं एकं भिक्खुं देथा’’ति आह. सो ‘‘मया सब्बे भिक्खू विचारेत्वा दिन्ना, सारिपुत्तत्थेरो पन विहारेयेव, त्वं तस्स भिक्खं देही’’ति आह. सा ‘‘साधू’’ति तुट्ठचित्ता जेतवनद्वारकोट्ठके ठत्वा थेरस्स आगतकाले वन्दित्वा हत्थतो पत्तं गहेत्वा घरं नेत्वा निसीदापेसि. ‘‘एकाय किर महल्लिकाय धम्मसेनापति अत्तनो घरे निसीदापितो’’ति बहूनि सद्धानि कुलानि अस्सोसुं. तेसु राजा पस्सेनदी कोसलो तं पवत्तिं सुत्वा तस्सा साटकेन चेव सहस्सत्थविकाय च सद्धिं भत्तभाजनानि पहिणि ‘‘मय्हं अय्यं परिविसमाना इमं साटकं निवासेत्वा इमे कहापणे वळञ्जेत्वा थेरं परिविसतू’’ति. यथा च राजा, एवं अनाथपिण्डिको चूळअनाथपिण्डिको विसाखा च महाउपासिका पहिणि. अञ्ञानिपि पन कुलानि एकसतद्विसतादिवसेन अत्तनो अत्तनो बलानुरूपेन कहापणे पहिणिंसु. एवं एकाहेनेव सा महल्लिका सतसहस्समत्तं लभि. थेरो पन ताय दिन्नयागुमेव पिवित्वा ताय कतखज्जकमेव पक्कभत्तमेव च परिभुञ्जित्वा अनुमोदनं कत्वा तं महल्लिकं सोतापत्तिफले पतिट्ठापेत्वा विहारमेव अगमासि.

धम्मसभायं भिक्खू थेरस्स गुणकथं समुट्ठापेसुं – ‘‘आवुसो, धम्मसेनापति महल्लिकगहपतानिं दुग्गतभावतो मोचेसि, पतिट्ठा अहोसि. ताय दिन्नमाहारं अजिगुच्छन्तो परिभुञ्जी’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, सारिपुत्तो इदानेव एतिस्सा महल्लिकाय अवस्सयो जातो, न च इदानेव ताय दिन्नं आहारं अजिगुच्छन्तो परिभुञ्जति, पुब्बेपि परिभुञ्जियेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो उत्तरापथे अस्सवाणिजकुले निब्बत्ति. उत्तरापथजनपदतो पञ्चसता अस्सवाणिजा अस्से बाराणसिं आनेत्वा विक्किणन्ति. अञ्ञतरोपि अस्सवाणिजो पञ्चअस्ससतानि आदाय बाराणसिमग्गं पटिपज्जि. अन्तरामग्गे च बाराणसितो अविदूरे एको निगमगामो अत्थि, तत्थ पुब्बे महाविभवो सेट्ठि अहोसि. तस्स महन्तं निवेसनं, तं पन कुलं अनुक्कमेन परिक्खयं गतं, एकाव महल्लिका अवसिट्ठा, सा तस्मिं निवेसने वसति. अथ सो अस्सवाणिजो तं निगमगामं पत्वा ‘‘वेतनं दस्सामी’’ति तस्सा निवेसने निवासं गण्हित्वा अस्से एकमन्ते ठपेसि. तंदिवसमेवस्स एकिस्सा आजानीयावळवाय गब्भवुट्ठानं अहोसि. सो द्वे तयो दिवसे वसित्वा अस्से बलं गाहापेत्वा ‘‘राजानं पस्सिस्सामी’’ति अस्से आदाय पायासि. अथ नं महल्लिका ‘‘गेहवेतनं देही’’ति वत्वा ‘‘साधु, अम्म, देमी’’ति वुत्ते ‘‘तात, वेतनं मे ददमानो इमम्पि अस्सपोतकं वेतनतो खण्डेत्वा देही’’ति आह. वाणिजो तथा कत्वा पक्कामि. सा तस्मिं अस्सपोतके पुत्तसिनेहं पच्चुपट्ठपेत्वा अवस्सावनझामकभत्तविघासतिणानि दत्वा तं पटिजग्गि.

अथापरभागे बोधिसत्तो पञ्च अस्ससतानि आदाय आगच्छन्तो तस्मिं गेहे निवासं गण्हि. कुण्डकखादकस्स सिन्धवपोतकस्स ठितट्ठानतो गन्धं घायित्वा एकअस्सोपि गेहं पविसितुं नासक्खि. बोधिसत्तो महल्लिकं पुच्छि – ‘‘अम्म, कच्चि इमस्मिं गेहे अस्सो अत्थी’’ति . ‘‘तात, अञ्ञो अस्सो नाम नत्थि, अहं पन पुत्तं कत्वा एकं अस्सपोतकं पटिजग्गामि, सो एत्थ अत्थी’’ति. ‘‘कहं सो, अम्मा’’ति? ‘‘चरितुं गतो, ताता’’ति. ‘‘काय वेलाय आगमिस्सति, अम्मा’’ति? ‘‘सायन्हे, ताता’’ति. बोधिसत्तो तस्स आगमनं पटिमानेन्तो अस्से बहि ठपेत्वाव निसीदि. सिन्धवपोतकोपि विचरित्वा कालेयेव आगमि. बोधिसत्तो कुण्डककुच्छिसिन्धवपोतकं दिस्वा लक्खणानि समानेत्वा ‘‘अयं सिन्धवो अनग्घो, महल्लिकाय मूलं दत्वा गहेतुं वट्टती’’ति चिन्तेसि. सिन्धवपोतकोपि गेहं पविसित्वा अत्तनो वसनट्ठानेयेव ठितो. तस्मिं खणे ते अस्सा गेहं पविसितुं सक्खिंसु.

बोधिसत्तो द्वीहतीहं वसित्वा अस्से सन्तप्पेत्वा गच्छन्तो ‘‘अम्म, इमं अस्सपोतकं मूलं गहेत्वा मय्हं देही’’ति आह. ‘‘किं वदेसि, तात, पुत्तं विक्किणन्ता नाम अत्थी’’ति. ‘‘अम्म, त्वं एतं किं खादापेत्वा पटिजग्गसी’’ति? ‘‘ओदनकञ्जिकञ्च झामकभत्तञ्च विघासतिणञ्च खादापेत्वा कुण्डकयागुञ्च पायेत्वा पटिजग्गामि, ताता’’ति. ‘‘अम्म, अहं एतं लभित्वा पिण्डरसभोजनं भोजेस्सामि, ठितट्ठाने चेलवितानं पसारेत्वा अत्थरणपिट्ठे ठपेस्सामी’’ति. ‘‘तात, एवं सन्ते मम पुत्तो च सुखं अनुभवतु, तं गहेत्वा गच्छा’’ति. अथ बोधिसत्तो तस्स चतुन्नं पादानं नङ्गुट्ठस्स मुखस्स च मूलं एकेकं कत्वा छ सहस्सत्थविकायो ठपेत्वा महल्लिकं नववत्थं निवासापेत्वा सिन्धवपोतकस्स पुरतो ठपेसि. सो अक्खीनि उम्मीलेत्वा मातरं ओलोकेत्वा अस्सूनि पवत्तेसि. सापि तस्स पिट्ठिं परिमज्जित्वा आह – ‘‘मया पुत्तपोसावनिकं लद्धं, त्वं, तात, गच्छाही’’ति, तदा सो अगमासि.

बोधिसत्तो पुनदिवसे अस्सपोतकस्स पिण्डरसभोजनं सज्जेत्वा ‘‘वीमंसिस्सामि ताव नं, जानाति नु खो अत्तनो बलं, उदाहु न जानाती’’ति दोणियं कुण्डकयागुं आकिरापेत्वा दापेसि. सो ‘‘नाहं इमं भोजनं भुञ्जिस्सामी’’ति तं यागुं पायितुं न इच्छि. बोधिसत्तो तस्स वीमंसनवसेन पठमं गाथमाह –

१०.

‘‘भुत्वा तिणपरिघासं, भुत्वा आचामकुण्डकं;

एतं ते भोजनं आसि, कस्मा दानि न भुञ्जसी’’ति.

तत्थ भुत्वा तिणपरिघासन्ति त्वं पुब्बे महल्लिकाय दिन्नं तेसं तेसं खादितावसेसं विघासतिणसङ्खातं परिघासं भुञ्जित्वा वड्ढितो. भुत्वा आचामकुण्डकन्ति एत्थ आचामो वुच्चति ओदनावसेसं. कुण्डकन्ति कुण्डकमेव. एतञ्च भुञ्जित्वा वड्ढितोसीति दीपेति. एतं तेति एतं तव पुब्बे भोजनं आसि. कस्मा दानि न भुञ्जसीति मयापि ते तमेव दिन्नं, त्वं तं कस्मा इदानि न भुञ्जसीति.

तं सुत्वा सिन्धवपोतको इतरा द्वे गाथा अवोच –

११.

‘‘यत्थ पोसं न जानन्ति, जातिया विनयेन वा;

बहु तत्थ महाब्रह्मे, अपि आचामकुण्डकं.

१२.

‘‘त्वञ्च खोमं पजानासि, यादिसायं हयुत्तमो;

जानन्तो जानमागम्म, न ते भक्खामि कुण्डक’’न्ति.

तत्थ यत्थाति यस्मिं ठाने. पोसन्ति सत्तं. जातिया विनयेन वाति ‘‘जातिसम्पन्नो वा एसो, न वा, आचारयुत्तो वा, न वा’’ति एवं न जानन्ति. महाब्रह्मेति गरुकालपनेन आलपन्तो आह. यादिसायन्ति यादिसो अयं, अत्तानं सन्धाय वदति. जानन्तो जानमागम्माति अहं अत्तनो बलं जानन्तो जानन्तमेव तं आगम्म पटिच्च तव सन्तिके कुण्डकं किं भुञ्जिस्सामि. न हि त्वं कुण्डकं भोजापेतुकामताय छ सहस्सानि दत्वा मं गण्हीति.

तं सुत्वा बोधिसत्तो ‘‘तं वीमंसनत्थाय तं मया कतं, मा कुज्झी’’ति तं समस्सासेत्वा सुभोजनं भोजेत्वा आदाय राजङ्गणं गन्त्वा एकस्मिं पस्से पञ्च अस्ससतानि ठपेत्वा एकस्मिं पस्से विचित्तसाणिं परिक्खिपित्वा हेट्ठा अत्थरणं पत्थरित्वा उपरि चेलवितानं बन्धित्वा सिन्धवपोतकं ठपेसि.

राजा आगन्त्वा अस्से ओलोकेन्तो ‘‘अयं अस्सो कस्मा विसुं ठपितो’’ति पुच्छित्वा ‘‘महाराज , अयं सिन्धवो इमे अस्से विसुं अकतो मोचेस्सती’’ति सुत्वा ‘‘सोभनो, भो, सिन्धवो’’ति पुच्छि. बोधिसत्तो ‘‘आम, महाराजा’’ति वत्वा ‘‘तेन हिस्स जवं पस्सिस्सामी’’ति वुत्ते तं अस्सं कप्पेत्वा अभिरुहित्वा ‘‘पस्स, महाराजा’’ति मनुस्से उस्सारेत्वा राजङ्गणे अस्सं पाहेसि. सब्बं राजङ्गणं निरन्तरं अस्सपन्तीहि परिक्खित्तमिवाहोसि. पुन बोधिसत्तो ‘‘पस्स, महाराज, सिन्धवपोतकस्स वेग’’न्ति विस्सज्जेसि, एकपुरिसोपि नं न अद्दस. पुन रत्थपटं उदरे परिक्खिपित्वा विस्सज्जेसि, रत्तपटमेव पस्सिंसु. अथ नं अन्तोनगरे एकिस्सा उय्यानपोक्खरणिया उदकपिट्ठे विस्सज्जेसि, तत्थस्स उदकपिट्ठे धावतो खुरग्गानिपि न तेमिंसु. पुनवारं पदुमिनिपत्तानं उपरि धावन्तो एकपण्णम्पि न उदके ओसीदापेसि. एवमस्स जवसम्पन्नं दस्सेत्वा ओरुय्ह पाणिं पहरित्वा हत्थतलं उपनामेसि, अस्सो उपगन्त्वा चत्तारो पादे एकतो कत्वा हत्थतले अट्ठासि. अथ महासत्तो राजानं आह – ‘‘महाराज, इमस्स अस्सपोतकस्स सब्बाकारेन वेगे दस्सियमाने समुद्दपरियन्तो नप्पहोती’’ति. राजा तुस्सित्वा महासत्तस्स उपड्ढरज्जं अदासि. सिन्धवपोतकम्पि अभिसिञ्चित्वा मङ्गलअस्सं अकासि.

सो रञ्ञो पियो अहोसि मनापो, सक्कारोपिस्स महा अहोसि. तस्स हि वसनट्ठानं रञ्ञो अलङ्कतपटियत्तो वासघरगब्भो विय अहोसि, चतुजातिगन्धेहि भूमिलेपनं अकंसु, गन्धदाममालादामानि ओसारयिंसु, उपरि सुवण्णतारकखचितं चेलवितानं अहोसि, समन्ततो चित्रसाणि परिक्खित्ता अहोसि, निच्चं गन्धतेलपदीपा झायिंसु, उच्चारपस्सावट्ठानेपिस्स सुवण्णकटाहं ठपयिंसु, निच्चं राजारहभोजनमेव भुञ्जि. तस्स पन आगतकालतो पट्ठाय रञ्ञो सकलजम्बुदीपे रज्जं हत्थगतमेव अहोसि. राजा बोधिसत्तस्स ओवादे ठत्वा दानादीनि पुञ्ञानि कत्वा सग्गपरायणो अहोसि.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने बहू सोतापन्ना सकदागामिनो अनागामिनो अरहन्तो च अहेसुं. ‘‘तदा महल्लिका अयमेव महल्लिका अहोसि, सिन्धवो सारिपुत्तो, राजा आनन्दो, अस्सवाणिज्जो पन अहमेव अहोसि’’न्ति.

कुण्डककुच्छिसिन्धवजातकवण्णना चतुत्था.

[२५५] ५. सुकजातकवण्णना

यावसो मत्तमञ्ञासीति इदं सत्था जेतवने विहरन्तो एकं अतिबहुं भुञ्जित्वा अजीरणेन कालकतं भिक्खुं आरब्भ कथेसि. तस्मिं किर एवं कालकते धम्मसभायं भिक्खू तस्स अगुणकथं समुट्ठापेसुं – ‘‘आवुसो, असुको नाम भिक्खु अत्तनो कुच्छिप्पमाणं अजानित्वा अतिबहुं भुञ्जित्वा जीरापेतुं असक्कोन्तो कालकतो’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपेस अतिभोजनपच्चयेनेव मतो’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो हिमवन्तपदेसे सुकयोनियं निब्बत्तित्वा अनेकानं सुकसहस्सानं समुद्दानुगते हिमवन्तपदेसे वसन्तानं राजा अहोसि. तस्सेको पुत्तो अहोसि, तस्मिं बलप्पत्ते बोधिसत्तो दुब्बलचक्खुको अहोसि. सुकानं किर सीघो वेगो होति, तेन तेसं महल्लककाले पठमं चक्खुमेव दुब्बलं होति. बोधिसत्तस्स पुत्तो मातापितरो कुलावके ठपेत्वा गोचरं आहरित्वा पोसेसि. सो एकदिवसं गोचरभूमिं गन्त्वा पब्बतमत्थके ठितो समुद्दं ओलोकेन्तो एकं दीपकं पस्सि. तस्मिं पन सुवण्णवण्णं मधुरफलं अम्बवनं अत्थि. सो पुनदिवसे गोचरवेलाय उप्पतित्वा तस्मिं अम्बवने ओतरित्वा अम्बरसं पिवित्वा अम्बपक्कं आदाय आगन्त्वा मातापितूनं अदासि. बोधिसत्तो तं खादन्तो रसं सञ्जानित्वा ‘‘तात, ननु इमं असुकदीपके अम्बपक्क’’न्ति वत्वा ‘‘आम, ताता’’ति वुत्ते ‘‘तात, एतं दीपकं गच्छन्ता नाम सुका दीघमायुं पालेन्ता नाम नत्थि, मा खो त्वं पुन तं दीपकं अगमासी’’ति आह. सो तस्स वचनं अग्गहेत्वा अगमासियेव.

अथेकदिवसं बहुं अम्बरसं पिवित्वा मातापितूनं अत्थाय अम्बपक्कं आदाय समुद्दमत्थकेनागच्छन्तो अतिधातताय किलन्तकायो निद्दायाभिभूतो, सो निद्दायन्तोपि आगच्छतेव, तुण्डेन पनस्स गहितं अम्बपक्कं पति. सो अनुक्कमेन आगमनवीथिं जहित्वा ओसीदन्तो उदकपिट्ठेनेव आगच्छन्तो उदके पति. अथ नं एको मच्छो गहेत्वा खादि. बोधिसत्तो तस्मिं आगमनवेलाय अनागच्छन्तेयेव ‘‘समुद्दे पतित्वा मतो भविस्सती’’ति अञ्ञासि. अथस्स मातापितरोपि आहारं अलभमाना सुस्सित्वा मरिंसु.

सत्था इमं अतीतं आहरित्वा अभिसम्बुद्धो हुत्वा इमा गाथा अवोच –

१३.

‘‘याव सो मत्तमञ्ञासि, भोजनस्मिं विहङ्गमो;

ताव अद्धानमापादि, मातरञ्च अपोसयि.

१४.

‘‘यतो च खो बहुतरं, भोजनं अज्झवाहरि;

ततो तत्थेव संसीदि, अमत्तञ्ञू हि सो अहु.

१५.

‘‘तस्मा मत्तञ्ञुता साधु, भोजनस्मिं अगिद्धता;

अमत्तञ्ञू हि सीदन्ति, मत्तञ्ञू च न सीदरे’’ति.

तत्थ याव सोति याव सो विहङ्गमो भोजने मत्तमञ्ञासि. ताव अद्धानमापादीति तत्थकं कालं जीवितअद्धानं आपादि, आयुं विन्दि. मातरञ्चाति देसनासीसमेतं, मातापितरो च अपोसयीति अत्थो. यतो च खोति यस्मिञ्च खो काले. भोजनं अज्झवाहरीति अम्बरसं अज्झोहरि. ततोति तस्मिं काले. तत्थेव संसीदीति तस्मिं समुद्देयेव ओसीदि निमुज्जि, मच्छभोजनतं आपज्जि.

तस्मा मत्तञ्ञुता साधूति यस्मा भोजने अमत्तञ्ञू सुको समुद्दे ओसीदित्वा मतो, तस्मा भोजनस्मिं अगिद्धितासङ्खातो मत्तञ्ञुभावो साधु, पमाणजाननं सुन्दरन्ति अत्थो. अथ वा ‘‘पटिसङ्खा योनिसो आहारं आहारेति, नेव दवाय न मदाय…पे… फासुविहारो चा’’ति.

‘‘अल्लं सुक्खञ्च भुञ्जन्तो, न बाळ्हं सुहितो सिया;

ऊनुदरो मिताहारो, सतो भिक्खु परिब्बजे.

‘‘चत्तारो पञ्च आलोपे, अभुत्वा उदकं पिवे;

अलं फासुविहाराय, पहितत्तस्स भिक्खुनो. (थेरगा. ९८२-९८३);

‘‘मनुजस्स सदा सतीमतो, मत्तं जानतो लद्धभोजने;

तनू तस्स भवन्ति वेदना, सणिकं जीरति आयुं पालय’’न्ति. (सं. नि. १.१२४) –

एवं वण्णिता मत्तञ्ञुतापि साधु.

‘‘कन्तारे पुत्तमंसंव, अक्खस्सब्भञ्जनं यथा;

एवं आहरि आहरं, यापनत्थममुच्छितो’’ति. (विसुद्धि. १.१९) –

एवं वण्णिता अगिद्धितापि साधु. पाळियं पन ‘‘अगिद्धिमा’’ति लिखितं, ततो अयं अट्ठकथापाठोव सुन्दरतरो. अमत्तञ्ञू हि सीदन्तीति भोजने पमाणं अजानन्ता हि रसतण्हावसेन पापकम्मं कत्वा चतूसु अपायेसु सीदन्ति. मत्तञ्ञू च न सीदरेति ये पन भोजने पमाणं जानन्ति, ते दिट्ठधम्मेपि सम्परायेपि न सीदन्तीति.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने बहू सोतापन्नापि सकदागामिनोपि अनागामिनोपि अरहन्तोपि अहेसुं. ‘‘तदा सुकराजपुत्तो भोजने अमत्तञ्ञू भिक्खु अहोसि, सुकराजा पन अहमेव अहोसि’’न्ति.

सुकजातकवण्णना पञ्चमा.

[२५६] ६. जरूदपानजातकवण्णना

जरूदपानं खणमानाति इदं सत्था जेतवने विहरन्तो सावत्थिवासिनो वाणिजे आरब्भ कथेसि. ते किर सावत्थियं भण्डं गहेत्वा सकटानि पूरेत्वा वोहारत्थाय गमनकाले तथागतं निमन्तेत्वा सरणानि गहेत्वा सीलेसु पतिट्ठाय सत्थारं वन्दित्वा ‘‘मयं, भन्ते, वोहारत्थाय दीघमग्गं गमिस्साम, भण्डं विस्सज्जेत्वा सिद्धिप्पत्ता सोत्थिना पच्चागन्त्वा पन तुम्हे वन्दिस्सामा’’ति वत्वा मग्गं पटिपज्जिंसु. ते कन्तारमग्गे पुराणउदपानं दिस्वा ‘‘इमस्मिं उदपाने पानीयं नत्थि, मयञ्च पिपासिता, खणिस्साम न’’न्ति खणन्ता पटिपाटिया बहुं अयं…पे… वेळुरियं लभिंसु. ते तेनेव सन्तुट्ठा हुत्वा तेसं रतनानं सकटानि पूरेत्वा सोत्थिना सावत्थिं पच्चागमिंसु. ते आभतं धनं पटिसामेत्वा मयं ‘‘सिद्धिप्पत्ता भत्तं दस्सामा’’ति तथागतं निमन्तेत्वा दानं दत्वा वन्दित्वा एकमन्तं निसिन्ना अत्तनो धनस्स लद्धाकारं सत्थु आरोचेसुं. सत्था ‘‘तुम्हे खो उपासका तेन धनेन सन्तुट्ठा हुत्वा पमाणञ्ञुताय धनञ्च जीवितञ्च अलभित्थ, पोराणका पन असन्तुट्ठा अमत्तञ्ञुनो पण्डितानं वचनं अकत्वा जीविक्खयं पत्ता’’ति वत्वा तेहि याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो बाराणसियं वाणिजकुले निब्बत्तित्वा वयप्पत्तो सत्थवाहजेट्ठको अहोसि. सो बाराणसियं भण्डं गहेत्वा सकटानि पूरेत्वा बहू वाणिजे आदाय तमेव कन्तारं पटिपन्नो तमेव उदपानं अद्दस. तत्थ ते वाणिजा ‘‘पानीयं पिविस्सामा’’ति तं उदपानं खणन्ता पटिपाटिया बहूनि अयादीनि लभिंसु. ते बहुम्पि रतनं लभित्वा तेन असन्तुट्ठा ‘‘अञ्ञम्पि एत्थ इतो सुन्दरतरं भविस्सती’’ति भिय्योसोमत्ताय तं खणिंसुयेव. अथ बोधिसत्तो ते आह – ‘‘भो वाणिजा, लोभो नामेस विनासमूलं, अम्हेहि बहु धनं लद्धं, एत्तकेनेव सन्तुट्ठा होथ, मा अतिखणथा’’ति. ते तेन निवारियमानापि खणिंसुयेव. सो च उदपानो नागपरिग्गहितो, अथस्स हेट्ठा वसनकनागराजा अत्तनो विमाने भिज्जन्ते लेड्डूसू च पंसूसु च पतमानेसु कुद्धो ठपेत्वा बोधिसत्तं अवसेसे सब्बेपि नासिकवातेन पहरित्वा जीवितक्खयं पापेत्वा नागभवना निक्खम्म सकटानि योजेत्वा सब्बरतनानं पूरेत्वा बोधिसत्तं सुखयानके निसीदापेत्वा नागमाणवकेहि सद्धिं सकटानि योजापेन्तो बोधिसत्तं बाराणसिं नेत्वा घरं पवेसेत्वा तं पटिसामेत्वा अत्तनो नागभवनमेव गतो. बोधिसत्तो तं धनं विस्सज्जेत्वा सकलजम्बुदीपं उन्नङ्गलं कत्वा दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा जीवितपरियोसाने सग्गपुरं पूरेसि.

सत्था इमं धम्मदेसनं आहरित्वा अभिसम्बुद्धो हुत्वा इमा गाथा अवोच –

१६.

‘‘जरूदपानं खणमाना, वाणिजा उदकत्थिका;

अज्झगमुं अयसं लोहं, तिपुसीसञ्च वाणिजा;

रजतं जातरूपञ्च, मुत्ता वेळुरिया बहू.

१७.

‘‘ते च तेन असन्तुट्ठा, भिय्यो भिय्यो अखाणिसुं;

ते तत्थासीविसो घोरो, तेजस्सी तेजसा हनि.

१८.

‘‘तस्मा खणे नातिखणे, अतिखातञ्हि पापकं;

खातेन च धनं लद्धं, अतिखातेन नासित’’न्ति.

तत्थ अयसन्ति काळलोहं. लोहन्ति तम्बलोहं. मुत्ताति मुत्तायो. ते च तेन असन्तुट्ठाति ते च वाणिजा तेन धनेन असन्तुट्ठा. ते तत्थाति ते वाणिजा तस्मिं उदपाने. तेजस्सीति विसतेजेन समन्नागतो. तेजसा हनीति विसतेजेन घातेसि. अतिखातेन नासितन्ति अतिखणेन तञ्च धनं जीवितञ्च नासितं.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा नागराजा सारिपुत्तो अहोसि, सत्थवाहजेट्ठको पन अहमेव अहोसि’’न्ति.

जरूदपानजातकवण्णना छट्ठा.

[२५७] ७. गामणिचन्दजातकवण्णना

नायंघरानं कुसलोति इदं सत्था जेतवने विहरन्तो पञ्ञापसंसनं आरब्भ कथेसि. धम्मसभायञ्हि भिक्खू दसबलस्स पञ्ञं पसंसन्ता निसीदिंसु – ‘‘आवुसो, तथागतो महापञ्ञो पुथुपञ्ञो हासपञ्ञो जवनपञ्ञो तिक्खपञ्ञो निब्बेधिकपञ्ञो सदेवकं लोकं पञ्ञाय अतिक्कमती’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपि तथागतो पञ्ञवायेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं जनसन्धो नाम राजा रज्जं कारेसि. बोधिसत्तो तस्स अग्गमहेसिया कुच्छिम्हि निब्बत्ति. तस्स मुखं सुपरिमज्जितकञ्चनादासतलं विय परिसुद्धं अहोसि अतिसोभग्गप्पत्तं, तेनस्स नामग्गहणदिवसे ‘‘आदासमुखमारो’’ति नामं अकंसु. तं सत्तवस्सब्भन्तरेयेव पन पिता तयो वेदे च सब्बञ्च लोके कत्तब्बाकत्तब्बं सिक्खापेत्वा तस्स सत्तवस्सिककाले कालमकासि. अमच्चा महन्तेन सक्कारेन रञ्ञो सरीरकिच्चं कत्वा मतकदानं दत्वा सत्तमे दिवसे राजङ्गणे सन्निपतित्वा ‘‘कुमारो अतिदहरो, न सक्का रज्जे अभिसिञ्चितुं, वीमंसित्वा नं अभिसिञ्चिस्सामा’’ति एकदिवसं नगरं अलङ्कारापेत्वा विनिच्छयट्ठानं सज्जेत्वा पल्लङ्कं पञ्ञपेत्वा कुमारस्स सन्तिकं गन्त्वा ‘‘विनिच्छयट्ठानं, देव, गन्तुं वट्टती’’ति आहंसु. कुमारो ‘‘साधू’’ति महन्तेन परिवारेन गन्त्वा पल्लङ्के निसीदि.

तस्स निसिन्नकाले अमच्चा एकं द्वीहि पादेहि विचरणमक्कटं वत्थुविज्जाचरियवेसं गाहापेत्वा विनिच्छयट्ठानं नेत्वा ‘‘देव, अयं पुरिसो पितु महाराजस्स काले वत्थुविज्जाचरियो पगुणविज्जो अन्तोभूमियं सत्तरतनट्ठाने गुणदोसं पस्सति, एतेनेव गहितं राजकुलानं गेहट्ठानं होति, इमं देवो सङ्गण्हित्वा ठानन्तरे ठपेतू’’ति आहंसु. कुमारो तं हेट्ठा च उपरिच ओलोकेत्वा ‘‘नायं मनुस्सो, मक्कटो एसो’’ति ञत्वा ‘‘मक्कटा नाम कतं कतं विद्धंसेतुं जानन्ति, अकतं पन कातुं वा विचारेतुं वा न जानन्ती’’ति चिन्तेत्वा अमच्चानं पठमं गाथमाह –

१९.

‘‘नायं घरानं कुसलो, लोलो अयं वलीमुखो;

कतं कतं खो दूसेय्य, एवं धम्ममिदं कुल’’न्ति.

तत्थ नायं घरानं कुसलोति अयं सत्तो न घरानं कुसलो, घरानि विचारेतुं वा कातुं वा छेको न होति. लोलोति लोलजातिको. वलीमुखोति वलियो मुखे अस्साति वलीमुखो. एवं धम्ममिदंकुलन्ति इदं मक्कटकुलं नाम कतं कतं दूसेतब्बं विनासेतब्बन्ति एवं सभावन्ति.

अथामच्चा ‘‘एवं भविस्सति, देवा’’ति तं अपनेत्वा एकाहद्वीहच्चयेन पुन तमेव अलङ्करित्वा विनिच्छयट्ठानं आनेत्वा ‘‘अयं, देव, पितु महाराजस्स काले विनिच्छयामच्चो, विनिच्छयसुत्तमस्स सुपवत्तितं, इमं सङ्गण्हित्वा विनिच्छयकम्मं कारेतुं वट्टती’’ति आहंसु. कुमारो तं ओलोकेत्वा ‘‘चित्तवतो मनुस्सस्स लोमं नाम एवरूपं न होति, अयं निचित्तको वानरो विनिच्छयकम्मं कातुं न सक्खिस्सती’’ति ञत्वा दुतियं गाथमाह –

२०.

‘‘नयिदं चित्तवतो लोमं, नायं अस्सासिको मिगो;

सिट्ठं मे जनसन्धेन, नायं किञ्चि विजानती’’ति.

तत्थ नयिदं चित्तवतो लोमन्ति यं इदं एतस्स सरीरे फरुसलोमं, इदं विचारणपञ्ञाय सम्पयुत्तचित्तवतो न होति. पाकतिकचित्तेन पन अचित्तको नाम तिरच्छानगतो नत्थि. नायंअस्सासिकोति अयं अवस्सयो वा हुत्वा अनुसासनिं वा दत्वा अञ्ञं अस्सासेतुं असमत्थताय न अस्सासिको. मिगोति मक्कटं आह. सिट्ठं मे जनसन्धेनाति मय्हं पितरा जनसन्धेन एतं सिट्ठं कथितं, ‘‘मक्कटो नाम कारणाकारणं न जानाती’’ति एवं अनुसासनी दिन्नाति दीपेति. नायं किञ्चि विजानतीति तस्मा अयं वानरो न किञ्चि जानातीति निट्ठमेत्थ गन्तब्बं. पाळियं पन ‘‘नायं किञ्चि न दूसये’’ति लिखितं, तं अट्ठकथायं नत्थि.

अमच्चा इमम्पि गाथं सुत्वा ‘‘एवं भविस्सति, देवा’’ति तं अपनेत्वा पुनपि एकदिवसं तमेव अलङ्करित्वा विनिच्छयट्ठानं आनेत्वा ‘‘अयं, देव, पुरिसो पितु महाराजस्स काले मातापितुउपट्ठानकारको, कुलेजेट्ठापचायिककम्मकारको, इमं सङ्गण्हितुं वट्टती’’ति आहंसु. कुमारो तं ओलोकेत्वा ‘‘मक्कटा नाम चलचित्ता, एवरूपं कम्मं कातुं न समत्था’’ति चिन्तेत्वा ततियं गाथमाह –

२१.

‘‘न मातरं पितरं वा, भातरं भगिनिं सकं;

भरेय्य तादिसो पोसो, सिट्ठं दसरथेन मे’’ति.

तत्थ भातरं भगिनिं सकन्ति अत्तनो भातरं वा भगिनिं वा. पाळियं पन ‘‘सख’’न्ति लिखितं, तं पन अट्ठकथायं ‘‘सकन्ति वुत्ते सकभातिकभगिनियो लब्भन्ति, सखन्ति वुत्ते सहायको लब्भती’’ति विचारितमेव. भरेय्याति पोसेय्य. तादिसो पोसोति यादिसो एस दिस्सति, तादिसो मक्कटजातिको सत्तो न भरेय्य. सिट्ठं दसरथेन मेति एवं मे पितरा अनुसिट्ठं. पिता हिस्स जनं चतूहि सङ्गहवत्थूहि सन्दहनतो ‘‘जनसन्धो’’ति वुच्चति, दसहि रथेहि कत्तब्बाकत्तब्बं अत्तनो एकेनेव रथेन करणतो ‘‘दसरथो’’ति. तस्स सन्तिका एवरूपस्स ओवादस्स सुतत्ता एवमाह.

अमच्चा ‘‘एवं भविस्सति, देवा’’ति मक्कटं अपनेत्वा ‘‘पण्डितो कुमारो, सक्खिस्सति रज्जं कारेतु’’न्ति बोधिसत्तं रज्जे अभिसिञ्चित्वा ‘‘आदासमुखरञ्ञो आणा’’ति नगरे भेरिं चरापेसुं. ततो पट्ठाय बोधिसत्तो धम्मेन रज्जं कारेसि, पण्डितभावोपिस्स सकलजम्बुदीपं पत्थरित्वा गतो.

पण्डितभावदीपनत्थं पनस्स इमानि चुद्दस वत्थूनि आभतानि –

‘‘गोणो पुत्तो हयो चेव, नळकारो गामभोजको;

गणिका तरुणी सप्पो, मिगो तित्तिरदेवता;

नागो तपस्सिनो चेव, अथो ब्राह्मणमाणवो’’ति.

तत्रायं अनुपुब्बीकथा – बोधिसत्तस्मिञ्हि रज्जे अभिसिञ्चिते एको जनसन्धरञ्ञो पादमूलिको नामेन गामणिचन्दो नाम एवं चिन्तेसि – ‘‘इदं रज्जं नाम समानवयेहि सद्धिं सोभति, अहञ्च महल्लको, दहरं कुमारं उपट्ठातुं न सक्खिस्सामि, जनपदे कसिकम्मं कत्वा जीविस्सामी’’ति, सो नगरतो तियोजनमत्तं गन्त्वा एकस्मिं गामके वासं कप्पेसि. कसिकम्मत्थाय पनस्स गोणापि नत्थि, सो देवे वुट्ठे एकं सहायकं द्वे गोणे याचित्वा सब्बदिवसं कसित्वा तिणं खादापेत्वा गोणे सामिकस्स निय्यादेतुं गेहं अगमासि. सो तस्मिं खणे भरियाय सद्धिं गेहमज्झे निसीदित्वा भत्तं भुञ्जति. गोणापि परिचयेन गेहं पविसिंसु, तेसु पविसन्तेसु सामिको थालकं उक्खिपि, भरिया थालकं अपनेसि. गामणिचन्दो ‘‘भत्तेन मं निमन्तेय्यु’’न्ति ओलोकेन्तो गोणे अनिय्यादेत्वाव गतो. चोरा रत्तिं वजं भिन्दित्वा तेयेव गोणे हरिंसु. गोणसामिको पातोव वजं पविट्ठो ते गोणे अदिस्वा चोरेहि हटभावं जानन्तोपि ‘‘गामणिचन्दस्स गीवं करिस्सामी’’ति तं उपसङ्कमित्वा ‘‘भो गोणे, मे देही’’ति आह. ‘‘ननु गोणा गेहं पविट्ठा’’ति. ‘‘किं पन ते मय्हं निय्यादिता’’ति? ‘‘न निय्यादिता’’ति. ‘‘तेन हि अयं ते राजदूतो, एही’’ति आह. तेसु हि जनपदेसु यंकिञ्चि सक्खरं वा कपालखण्डं वा उक्खिपित्वा ‘‘अयं ते राजदूतो, एही’’ति वुत्ते यो न गच्छति, तस्स राजाणं करोति, तस्मा सो ‘‘राजदूतो’’ति सुत्वाव निक्खमि.

सो तेन सद्धिं राजकुलं गच्छन्तो एकं सहायकस्स वसनगामं पत्वा ‘‘भो, अतिछातोम्हि, याव गामं पविसित्वा आहारकिच्चं कत्वा आगच्छामि, ताव इधेव होही’’ति वत्वा सहायगेहं पाविसि. सहायो पनस्स गेहे नत्थि, सहायिका दिस्वा ‘‘सामि, पक्काहारो नत्थि, मुहुत्तं अधिवासेहि, इदानेव पचित्वा दस्सामी’’ति निस्सेणिया वेगेन तण्डुलकोट्ठकं अभिरुहन्ती भूमियं पति, तङ्खणञ्ञेव तस्सा सत्तमासिको गब्भो पतितो. तस्मिं खणे तस्सा सामिको आगन्त्वा तं दिस्वा ‘‘त्वं मे भरियं पहरित्वा गब्भं पातेसि, अयं ते राजदूतो, एही’’ति तं गहेत्वा निक्खमि. ततो पट्ठाय द्वे जना गामणिं मज्झे कत्वा गच्छन्ति.

अथेकस्मिं गामद्वारे एको अस्सगोपको अस्सं निवत्तेतुं न सक्कोति, अस्सोपि तेसं सन्तिकेन गच्छति. अस्सगोपको गामणिचन्दं दिस्वा ‘‘मातुल गामणिचन्द, एतं ताव अस्सं केनचिदेव पहरित्वा निवत्तेही’’ति आह. सो एकं पासाणं गहेत्वा खिपि, पासाणो अस्सस्स पादे पहरित्वा एरण्डदण्डकं विय भिन्दि. अथ नं अस्सगोपको ‘‘तया मे अस्सस्स पादो भिन्नो, अयं ते राजदूतो’’ति वत्वा गण्हि.

सो तीहि जनेहि नीयमानो चिन्तेसि – ‘‘इमे मं रञ्ञो दस्सेस्सन्ति, अहं गोणमूलम्पि दातुं न सक्कोमि, पगेव गब्भपातनदण्डं, अस्समूलं पन कुतो लभिस्सामि, मतं मे सेय्यो’’ति. सो गच्छन्तो अन्तरामग्गे अटवियं मग्गसमीपेयेव एकं एकतो पपातं पब्बतं अद्दस, तस्स छायाय द्वे पितापुत्ता नळकारा एकतो किलञ्जं चिनन्ति. गामणिचन्दो ‘‘भो, सरीरकिच्चं कातुकामोम्हि, थोकं इधेव होथ, याव आगच्छामी’’ति वत्वा पब्बतं अभिरुहित्वा पपातपस्से पतमानो पितुनळकारस्स पिट्ठियं पति, नळकारो एकप्पहारेनेव जीवितक्खयं पापुणि. गामणि उट्ठाय अट्ठासि. नळकारपुत्तो ‘‘त्वं मे पितुघातकचोरो, अयं ते राजदूतो’’ति वत्वा तं हत्थे गहेत्वा गुम्बतो निक्खमि , ‘‘किं एत’’न्ति च वुत्ते ‘‘पितुघातकचोरो मे’’ति आह. ततो पट्ठाय गामणिं मज्झे कत्वा चत्तारो जना परिवारेत्वा नयिंसु.

अथापरस्मिं गामद्वारे एको गामभोजको गामणिचन्दं दिस्वा ‘‘मातुल गामणिचन्द, कहं गच्छसी’’ति वत्वा ‘‘राजानं पस्सितु’’न्ति वुत्ते ‘‘अद्धा त्वं राजानं पस्सिस्ससि, अहं रञ्ञो सासनं दातुकामो, हरिस्ससी’’ति आह. ‘‘आम, हरिस्सामी’’ति. ‘‘अहं पकतिया अभिरूपो धनवा यससम्पन्नो अरोगो, इदानि पनम्हि दुग्गतो चेव पण्डुरोगी च, तत्थ किं कारणन्ति राजानं पुच्छ, राजा किर पण्डितो, सो ते कथेस्सति, तस्स सासनं पुन मय्हं कथेय्यासी’’ति. सो ‘‘साधू’’ति सम्पटिच्छि.

अथ नं पुरतो अञ्ञतरस्मिं गामद्वारे एका गणिका दिस्वा ‘‘मातुल गामणिचन्द, कहं गच्छसी’’ति वत्वा ‘‘राजानं पस्सितु’’न्ति वुत्ते ‘‘राजा किर पण्डितो, मम सासनं हरा’’ति वत्वा एवमाह – ‘‘पुब्बे अहं बहुं भतिं लभामि, इदानि पन तम्बुलमत्तम्पि न लभामि, कोचि मे सन्तिकं आगतो नाम नत्थि, तत्थ किं कारणन्ति राजानं पुच्छित्वा पच्चागन्त्वा मय्हं कथेय्यासी’’ति.

अथ नं पुरतो अञ्ञतरस्मिं गामद्वारे एका तरुणित्थी दिस्वा तथेव पुच्छित्वा ‘‘अहं नेव सामिकस्स गेहे वसितुं सक्कोमि, न कुलगेहे, तत्थ किं कारणन्ति राजानं पुच्छित्वा पच्चागन्त्वा मय्हं कथेय्यासी’’ति आह.

अथ नं ततो परभागे महामग्गसमीपे एकस्मिं वम्मिके वसन्तो सप्पो दिस्वा ‘‘गामणिचन्द, कहं यासी’’ति पुच्छित्वा ‘‘राजानं पस्सितु’’न्ति वुत्ते ‘‘राजा किर पण्डितो, सासनं मे हरा’’ति वत्वा ‘‘अहं गोचरत्थाय गमनकाले छातज्झत्तो मिलातसरीरो वम्मिकतो निक्खमन्तो सरीरेन बिलं पूरेत्वा सरीरं कड्ढेन्तो किच्छेन निक्खमामि, गोचरं चरित्वा आगतो पन सुहितो थूलसरीरो हुत्वा पविसन्तो बिलपस्सानि अफुसन्तो सहसाव पविसामि, तत्थ किं कारणन्ति राजानं पुच्छित्वा मय्हं कथेय्यासी’’ति आह.

अथ नं पुरतो एको मिगो दिस्वा तथेव पुच्छित्वा ‘‘अहं अञ्ञत्थ तिणं खादितुं न सक्कोमि, एकस्मिंयेव रुक्खमूले सक्कोमि, तत्थ किं कारणन्ति राजानं पुच्छेय्यासी’’ति आह.

अथ नं ततो परभागे एको तित्तिरो दिस्वा तथेव पुच्छित्वा ‘‘अहं एकस्मिंयेव वम्मिकपादे निसीदित्वा वस्सन्तो मनापं करित्वा वस्सितुं सक्कोमि, सेसट्ठानेसु निसिन्नो न सक्कोमि, तत्थ किं कारणन्ति राजानं पुच्छेय्यासी’’ति आह.

अथ नं पुरतो एका रुक्खदेवता दिस्वा ‘‘चन्द, कहं यासी’’ति पुच्छित्वा ‘‘रञ्ञो सन्तिक’’न्ति वुत्ते ‘‘राजा किर पण्डितो, अहं पुब्बे सक्कारप्पत्तो अहोसिं, इदानि पन पल्लवमुट्ठिमत्तम्पि न लभामि, तत्थ किं कारणन्ति राजानं पुच्छेय्यासी’’ति आह.

ततो अपरभागे एको नागराजा तं दिस्वा तथेव पुच्छित्वा ‘‘राजा किर पण्डितो, पुब्बे इमस्मिं सरे उदकं पसन्नं मणिवण्णं, इदानि आविलं पण्णकसेवालपरियोनद्धं, तत्थ किं कारणन्ति राजानं पुच्छेय्यासी’’ति आह.

अथ नं पुरतो नगरस्स आसन्नट्ठाने एकस्मिं आरामे वसन्ता तापसा दिस्वा तथेव पुच्छित्वा ‘‘राजा किर पण्डितो, पुब्बे इमस्मिं आरामे फलाफलानि मधुरानि अहेसुं, इदानि निरोजानि कसटानि जातानि, तत्थ किं कारणन्ति राजानं पुच्छेय्यासी’’ति आहंसु.

ततो नं पुरतो गन्त्वा नगरद्वारसमीपे एकिस्सं सालायं ब्राह्मणमाणवका दिस्वा ‘‘कहं, भो चन्द, गच्छसी’’ति वत्वा ‘‘रञ्ञो सन्तिक’’न्ति वुत्ते ‘‘तेन हि नो सासनं गहेत्वा गच्छ, अम्हाकञ्हि पुब्बे गहितगहितट्ठानं पाकटं अहोसि, इदानि पन छिद्दघटे उदकं विय न सण्ठाति न पञ्ञायति, अन्धकारो विय होति, तत्थ किं कारणन्ति राजानं पुच्छेय्यासी’’ति आहंसु.

गामणिचन्दो इमानि दस सासनानि गहेत्वा रञ्ञो सन्तिकं अगमासि. राजा विनिच्छयट्ठाने निसिन्नो अहोसि. गोणसामिको गामणिचन्दं गहेत्वा राजानं उपसङ्कमि. राजा गामणिचन्दं दिस्वा सञ्जानित्वा ‘‘अयं अम्हाकं पितु उपट्ठाको, अम्हे उक्खिपित्वा परिहरि, कहं नु खो एत्तकं कालं वसी’’ति चिन्तेत्वा ‘‘अम्भो गामणिचन्द, कहं एत्तकं कालं वससि, चिरकालतो पट्ठाय न पञ्ञायसि, केनत्थेन आगतोसी’’ति आह. ‘‘आम, देव, अम्हाकं देवस्स सग्गगतकालतो पट्ठाय जनपदं गन्त्वा कसिकम्मं कत्वा जीवामि, ततो मं अयं पुरिसो गोणअड्डकारणा राजदूतं दस्सेत्वा तुम्हाकं सन्तिकं आकड्ढी’’ति. ‘‘अनाकड्ढियमानो नागच्छेय्यासि’’, ‘‘आकड्ढितभावोयेव सोभनो, इदानि तं दट्ठुं लभामि, कहं सो पुरिसो’’ति? ‘‘अयं, देवा’’ति. ‘‘सच्चं किर, भो, अम्हाकं चन्दस्स दूतं दस्सेसी’’ति? ‘‘सच्चं, देवा’’ति. ‘‘किं कारणा’’ति? ‘‘अयं मे देव द्वे गोणे न देती’’ति. ‘‘सच्चं किर, चन्दा’’ति. ‘‘तेन हि, देव, मय्हम्पि वचनं सुणाथा’’ति सब्बं पवत्तिं कथेसि. तं सुत्वा राजा गोणसामिकं पुच्छि – ‘‘किं, भो, तव गेहं पविसन्ते गोणे अद्दसा’’ति. ‘‘नाद्दसं, देवा’’ति. ‘‘किं, भो, मं ‘आदासमुखराजा नामा’ति कथेन्तानं न सुतपुब्बं तया, विस्सत्थो कथेही’’ति? ‘‘अद्दसं, देवा’’ति. ‘‘भो चन्द, गोणानं अनिय्यादितत्ता गोणा तव गीवा, अयं पन पुरिसो दिस्वाव ‘न पस्सामी’ति सम्पजानमुसावादं भणि, तस्मा त्वञ्ञेव कम्मिको हुत्वा इमस्स च पुरिसस्स पजापतियाय चस्स अक्खीनि उप्पाटेत्वा सयं गोणमूलं चतुवीसति कहापणे देही’’ति. एवं वुत्ते गोणसामिकं बहि करिंसु. सो ‘‘अक्खीसु उप्पाटितेसु चतुवीसतिकहापणेहि किं करिस्सामी’’ति गामणिचन्दस्स पादेसु पतित्वा ‘‘सामि चन्द, गोणमूलकहापणा तुय्हेव होन्तु, इमे च गण्हाही’’ति अञ्ञेपि कहापणे दत्वा पलायि.

ततो दुतियो आह – ‘‘अयं, देव, मम पजापतिं पहरित्वा गब्भं पातेसी’’ति. ‘‘सच्चं चन्दा’’ति? ‘‘सुणोहि महाराजा’’ति चन्दो सब्बं वित्थारेत्वा कथेसि. अथ नं राजा ‘‘किं पन त्वं एतस्स पजापतिं पहरित्वा गब्भं पातेसी’’ति पुच्छि. ‘‘न पातेमि, देवा’’ति . ‘‘अम्भो सक्खिस्ससि त्वं इमिना गब्भस्स पातितभावं साधेतु’’न्ति? ‘‘न सक्कोमि, देवा’’ति. ‘‘इदानि किं करोसी’’ति? ‘‘देव, पुत्तं मे लद्धुं वट्टती’’ति. ‘‘तेन हि, अम्भो चन्द, त्वं एतस्स पजापतिं तव गेहे करित्वा यदा पुत्तविजाता होति, तदा नं नेत्वा एतस्सेव देही’’ति. सोपि गामणिचन्दस्स पादेसु पतित्वा ‘‘मा मे, सामि, गेहं, भिन्दी’’ति कहापणे दत्वा पलायि.

अथ ततियो आगन्त्वा ‘‘इमिना मे, देव, पहरित्वा अस्सस्स पादो भिन्नो’’ति आह. ‘‘सच्चं चन्दा’’ति. ‘‘सुणोहि, महाराजा’’ति चन्दो तं पवत्तिं वित्थारेन कथेसि. तं सुत्वा राजा अस्सगोपकं आह – ‘‘सच्चं किर त्वं ‘अस्सं पहरित्वा निवत्तेही’ति कथेसी’’ति. ‘‘न कथेमि, देवा’’ति. सो पुनवारे पुच्छितो ‘‘आम, कथेमी’’ति आह. राजा चन्दं आमन्तेत्वा ‘‘अम्भो चन्द, अयं कथेत्वाव ‘न कथेमी’ति मुसावादं वदति, त्वं एतस्स जिव्हं छिन्दित्वा अस्समूलं अम्हाकं सन्तिका गहेत्वा सहस्सं देही’’ति आह. अस्सगोपको अपरेपि कहापणे दत्वा पलायि.

ततो नळकारपुत्तो ‘‘अयं मे, देव, पितुघातकचोरो’’ति आह. ‘‘सच्चं किर, चन्दा’’ति. ‘‘सुणोहि, देवा’’ति चन्दो तम्पि कारणं वित्थारेत्वा कथेसि. अथ राजा नळकारं आमन्तेत्वा ‘‘इदानि किं करोसी’’ति पुच्छि. ‘‘देव मे पितरं लद्धुं वट्टती’’ति. ‘‘अम्भो चन्द, इमस्स किर पितरं लद्धुं वट्टति, मतकं पन न सक्का पुन आनेतुं, त्वं इमस्स मातरं आनेत्वा तव गेहे कत्वा एतस्स पिता होही’’ति. नळकारपुत्तो ‘‘मा मे, सामि, मतस्स पितु गेहं भिन्दी’’ति गामणिचन्दस्स कहापणे दत्वा पलायि.

गामणिचन्दो अड्डे जयं पत्वा तुट्ठचित्तो राजानं आह – ‘‘अत्थि, देव, तुम्हाकं केहिचि सासनं पहितं, तं वो कथेमी’’ति. ‘‘कथेहि, चन्दा’’ति. चन्दो ब्राह्मणमाणवकानं सासनं आदिं कत्वा पटिलोमक्कमेन एकेकं कथं कथेसि. राजा पटिपाटिया विस्सज्जेसि.

कथं? पठमं ताव सासनं सुत्वा ‘‘पुब्बे तेसं वसनट्ठाने वेलं जानित्वा वस्सनकुक्कुटो अहोसि, तेसं तेन सद्देन उट्ठाय मन्ते गहेत्वा सज्झायं करोन्तानञ्ञेव अरुणो उग्गच्छति, तेन तेसं गहितगहितं न नस्सति. इदानि पन नेसं वसनट्ठाने अवेलाय वस्सनककुक्कुटो अत्थि, सो अतिरत्तिं वा वस्सति अतिपभाते वा, अतिरत्तिं वस्सन्तस्स तस्स सद्देन उट्ठाय मन्ते गहेत्वा निद्दाभिभूता सज्झायं अकत्वाव पुन सयन्ति , अतिपभाते वस्सन्तस्स सद्देन उट्ठाय सज्झायितुं न लभन्ति, तेन तेसं गहितगहितं न पञ्ञायती’’ति आह.

दुतियं सुत्वा ‘‘ते पुब्बे समणधम्मं करोन्ता कसिणपरिकम्मे युत्तपयुत्ता अहेसुं. इदानि पन समणधम्मं विस्सज्जेत्वा अकत्तब्बेसु युत्तपयुत्ता आरामे उप्पन्नानि फलाफलानि उपट्ठाकानं दत्वा पिण्डपटिपिण्डकेन मिच्छाजीवेन जीविकं कप्पेन्ति, तेन नेसं फलाफलानि न मधुरानि जातानि. सचे पन ते पुब्बे विय पुन समणधम्मे युत्तपयुत्ता भविस्सन्ति, पुन तेसं फलाफलानि मधुरानि भविस्सन्ति. ते तापसा राजकुलानं पण्डितभावं न जानन्ति, समणधम्मं तेसं कातुं वदेही’’ति आह.

ततियं सुत्वा ‘‘ते नागराजानो अञ्ञमञ्ञं कलहं करोन्ति, तेन तं उदकं आविलं जातं. सचे ते पुब्बे विय समग्गा भविस्सन्ति, पुन पसन्नं भविस्सती’’ति आह.

चतुत्थं सुत्वा ‘‘सा रुक्खदेवता पुब्बे अटवियं पटिपन्ने मनुस्से रक्खति, तस्मा नानप्पकारं बलिकम्मं लभति. इदानि पन आरक्खं न करोति, तस्मा बलिकम्मं न लभति. सचे पुब्बे विय आरक्खं करिस्सति, पुन लाभग्गप्पत्ता भविस्सति. सा राजूनं अत्थिभावं न जानाति, तस्मा अटविआरुळ्हमनुस्सानं आरक्खं कातुं वदेही’’ति आह.

पञ्चमं सुत्वा ‘‘यस्मिं वम्मिकपादे निसीदित्वा सो तित्तिरो मनापं वस्सति, तस्स हेट्ठा महन्ती निधिकुम्भि अत्थि, तं उद्धरित्वा त्वं गण्हाही’’ति आह.

छट्ठं सुत्वा ‘‘यस्स रुक्खस्स मूले सो मिगो तिणानि खादितुं सक्कोति, तस्स रुक्खस्स उपरि महन्तं भमरमधु अत्थि, सो मधुमक्खितेसु तिणेसु पलुद्धो अञ्ञानि खादितुं न सक्कोति, त्वं तं मधुपटलं हरित्वा अग्गमधुं अम्हाकं पहिण, सेसं अत्तना परिभुञ्जा’’ति आह.

सत्तमं सुत्वा ‘‘यस्मिं वम्मिके सो सप्पो वसति, तस्स हेट्ठा महन्ती निधिकुम्भि अत्थि, सो तं रक्खमानो वसन्तो निक्खमनकाले धनलोभेन सरीरं सिथिलं कत्वा लग्गन्तो निक्खमति, गोचरं गहेत्वा धनसिनेहेन अलग्गन्तो वेगेन सहसा पविसति. तं निधिकुम्भिं उद्धरित्वा त्वं गण्हाही’’ति आह.

अट्ठमं सुत्वा ‘‘तस्सा तरुणित्थिया सामिकस्स च मातापितूनञ्च वसनगामानं अन्तरे एकस्मिं गामके जारो अत्थि. सा तं सरित्वा तस्मिं सिनेहेन सामिकस्स गेहे वसितुं असक्कोन्ती ‘मातापितरो पस्सिस्सामी’ति जारस्स गेहे कतिपाहं वसित्वा मातापितूनं गेहं गच्छति, तत्थ कतिपाहं वसित्वा पुन जारं सरित्वा ‘सामिकस्स गेहं गमिस्सामी’ति पुन जारस्सेव गेहं गच्छति. तस्सा इत्थिया राजूनं अत्थिभावं आचिक्खित्वा ‘सामिकस्सेव किर गेहे वसतु. सचे तं राजा गण्हापेति, जीवितं ते नत्थि, अप्पमादं कातुं वट्टती’ति तस्सा कथेही’’ति आह.

नवमं सुत्वा ‘‘सा गणिका पुब्बे एकस्स हत्थतो भतिं गहेत्वा तं अजीरापेत्वा अञ्ञस्स हत्थतो न गण्हाति, तेनस्सा पुब्बे बहुं उप्पज्जि. इदानि पन अत्तनो धम्मतं विस्सज्जेत्वा एकस्स हत्थतो गहितं अजीरापेत्वाव अञ्ञस्स हत्थतो गण्हाति, पुरिमस्स ओकासं अकत्वा पच्छिमस्स करोति, तेनस्सा भति न उप्पज्जति, न केचि नं उपसङ्कमन्ति. सचे अत्तनो धम्मे ठस्सति, पुब्बसदिसाव भविस्सति. अत्तनो धम्मे ठातुमस्सा कथेही’’ति आह.

दसमं सुत्वा ‘‘सो गामभोजको पुब्बे धम्मेन समेन अड्डं विनिच्छिनि, तेन मनुस्सानं पियो अहोसि मनापो, सम्पियायमाना चस्स मनुस्सा बहुपण्णाकारं आहरिंसु, तेन अभिरूपो धनवा यससम्पन्नो अहोसि. इदानि पन लञ्जवित्तको हुत्वा अधम्मेन अड्डं विनिच्छिनति, तेन दुग्गतो कपणो हुत्वा पण्डुरोगेन अभिभूतो. सचे पुब्बे विय धम्मेन अड्डं विनिच्छिनिस्सति, पुन पुब्बसदिसो भविस्सति. सो रञ्ञो अत्थिभावं न जानाति, धम्मेन अड्डं विनिच्छिनितुमस्स कथेही’’ति आह.

इति सो गामणिचन्दो इमानि एत्तकानि सासनानि रञ्ञो आरोचेसि, राजा अत्तनो पञ्ञाय सब्बानिपि तानि सब्बञ्ञुबुद्धो विय ब्याकरित्वा गामणिचन्दस्स बहुं धनं दत्वा तस्स वसनगामं ब्रह्मदेय्यं कत्वा तस्सेव दत्वा उय्योजेसि. सो नगरा निक्खमित्वा बोधिसत्तेन दिन्नसासनं ब्राह्मणमाणवकानञ्च तापसानञ्च नागराजस्स च रुक्खदेवताय च आरोचेत्वा तित्तिरस्स वसनट्ठानतो निधिं गहेत्वा मिगस्स तिणखादनट्ठाने रुक्खतो भमरमधुं गहेत्वा रञ्ञो मधुं पेसेत्वा सप्पस्स वसनट्ठाने वम्मिकं खणित्वा निधिं गहेत्वा तरुणित्थिया च गणिकाय च गामभोजकस्स च रञ्ञो कथितनियामेनेव सासनं आरोचेत्वा महन्तेन यसेन अत्तनो गामकं गन्त्वा यावतायुकं ठत्वा यथाकम्मं गतो. आदासमुखराजापि दानादीनि पुञ्ञानि कत्वा जीवितपरियोसाने सग्गपुरं पूरेन्तो गतो.

सत्था ‘‘न, भिक्खवे, तथागतो इदानेव महापञ्ञो, पुब्बेपि महापञ्ञोयेवा’’ति वत्वा इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने बहू सोतापन्नसकदागामिअनागामिअरहन्तो अहेसुं. ‘‘तदा गामणिचन्दो आनन्दो अहोसि, आदासमुखराजा पन अहमेव अहोसि’’न्ति.

गामणिचन्दजातकवण्णना सत्तमा.

[२५८] ८. मन्धातुजातकवण्णना

यावता चन्दिमसूरियाति इदं सत्था जेतवने विहरन्तो एकं उक्कण्ठितभिक्खुं आरब्भ कथेसि. सो किर सावत्थिं पिण्डाय चरमानो एकं अलङ्कतपटियत्तं इत्थिं दिस्वा उक्कण्ठि. अथ नं भिक्खू धम्मसभं आनेत्वा ‘‘अयं, भन्ते, भिक्खु उक्कण्ठितो’’ति सत्थु दस्सेसुं. सत्था ‘‘सच्चं किर त्वं, भिक्खु, उक्कण्ठितो’’ति पुच्छित्वा ‘‘सच्चं, भन्ते’’ति वुत्ते ‘‘कदा त्वं , भिक्खु, अगारं अज्झावसमानो तण्हं पूरेतुं सक्खिस्ससि, कामतण्हा हि नामेसा समुद्दो विय दुप्पूरा, पोराणकराजानो द्विसहस्सपरित्तदीपपरिवारेसु चतूसु महादीपेसु चक्कवत्तिरज्जं कारेत्वा मनुस्सपरिहारेनेव चातुमहाराजिकदेवलोके रज्जं कारेत्वा तावतिंसदेवलोके छत्तिंसाय सक्कानञ्च वसनट्ठाने देवरज्जं कारेत्वापि अत्तनो कामतण्हं पूरेतुं असक्कोन्ताव कालमकंसु, त्वं पनेतं तण्हं कदा पूरेतुं सक्खिस्ससी’’ति वत्वा अतीतं आहरि.

अतीते पठमकप्पिकेसु महासम्मतो नाम राजा अहोसि. तस्स पुत्तो रोजो नाम, तस्स पुत्तो वररोजो नाम, तस्स पुत्तो कल्याणो नाम, तस्स पुत्तो वरकल्याणो नाम, तस्स पुत्तो उपोसथो नाम, तस्स पुत्तो मन्धातु नाम अहोसि. सो सत्तहि रतनेहि चतूहि च इद्धीहि समन्नागतो चक्कवत्तिरज्जं कारेसि. तस्स वामहत्थं समञ्जित्वा दक्खिणहत्थेन अप्फोटितकाले आकासा दिब्बमेघो विय जाणुप्पमाणं सत्तरतनवस्सं वस्सति, एवरूपो अच्छरियमनुस्सो अहोसि. सो चतुरासीति वस्ससहस्सानि कुमारकीळं कीळि. चतुरासीति वस्ससहस्सानि ओपरज्जं कारेसि, चतुरासीति वस्ससहस्सानि चक्कवत्तिरज्जं कारेसि, आयुप्पमाणं असङ्ख्येय्यं अहोसि.

सो एकदिवसं कामतण्हं पूरेतुं असक्कोन्तो उक्कण्ठिताकारं दस्सेसि. अथामच्चा ‘‘किं नु खो, देव, उक्कण्ठितोसी’’ति पुच्छिंसु. ‘‘मय्हं पुञ्ञबले ओलोकियमाने इदं रज्जं किं करिस्सति, कतरं नु खो ठानं रमणीय’’न्ति? ‘‘देवलोको, महाराजा’’ति. सो चक्करतनं अब्भुक्किरित्वा सद्धिं परिसाय चातुमहाराजिकदेवलोकं अगमासि. अथस्स चत्तारो महाराजानो दिब्बमालागन्धहत्था देवगणपरिवुता पच्चुग्गमनं कत्वा तं आदाय चातुमहाराजिकदेवलोकं गन्त्वा देवरज्जं अदंसु. तस्स सकपरिसाय परिवारितस्सेव तस्मिं रज्जं कारेन्तस्स दीघो अद्धा वीतिवत्तो.

सो तत्थापि तण्हं पूरेतुं असक्कोन्तो उक्कण्ठिताकारं दस्सेसि, चत्तारो महाराजानो ‘‘किं नु खो, देव, उक्कण्ठितोसी’’ति पुच्छिंसु. ‘‘इमम्हा देवलोका कतरं ठानं रमणीय’’न्ति. ‘‘मयं, देव, परेसं उपट्ठाकपरिसा, तावतिंसदेवलोको रमणीयो’’ति. मन्धाता चक्करतनं अब्भुक्किरित्वा अत्तनो परिसाय परिवुतो तावतिंसाभिमुखो पायासि. अथस्स सक्को देवराजा दिब्बमालागन्धहत्थो देवगणपरिवुतो पच्चुग्गमनं कत्वा तं हत्थे गहेत्वा ‘‘इतो एहि, महाराजा’’ति आह. रञ्ञो देवगणपरिवुतस्स गमनकाले परिणायकरतनं चक्करतनं आदाय सद्धिं परिसाय मनुस्सपथं ओतरित्वा अत्तनो नगरमेव पाविसि. सक्को मन्धातुं तावतिंसभवनं नेत्वा देवता द्वे कोट्ठासे कत्वा अत्तनो देवरज्जं मज्झे भिन्दित्वा अदासि. ततो पट्ठाय द्वे राजानो रज्जं कारेसुं. एवं काले गच्छन्ते सक्को सट्ठि च वस्ससतसहस्सानि तिस्सो च वस्सकोटियो आयुं खेपेत्वा चवि, अञ्ञो सक्को निब्बत्ति. सोपि देवरज्जं कारेत्वा आयुक्खयेन चवि. एतेनूपायेन छत्तिंस सक्का चविंसु, मन्धाता पन मनुस्सपरिहारेन देवरज्जं कारेसियेव.

तस्स एवं काले गच्छन्ते भिय्योसोमत्ताय कामतण्हा उप्पज्जि, सो ‘‘किं मे उपड्ढरज्जेन, सक्कं मारेत्वा एकरज्जमेव करिस्सामी’’ति चिन्तेसि. सक्कं मारेतुं नाम न सक्का, तण्हा नामेसा विपत्तिमूला, तेनस्स आयुसङ्खारो परिहायि, जरा सरीरं पहरि. मनुस्ससरीरञ्च नाम देवलोके न भिज्जति, अथ सो देवलोका भस्सित्वा उय्याने ओतरि. उय्यानपालो तस्स आगतभावं राजकुले निवेदेसि. राजकुलं आगन्त्वा उय्यानेयेव सयनं पञ्ञपेसि. राजा अनुट्ठानसेय्याय निपज्जि. अमच्चा ‘‘देव, तुम्हाकं परतो किन्ति कथेमा’’ति पुच्छिंसु. ‘‘मम परतो तुम्हे इमं सासनं महाजनस्स कथेय्याथ – ‘मन्धातुमहाराजा द्विसहस्सपरित्तदीपपरिवारेसु चतूसु महादीपेसु चक्कवत्तिरज्जं कारेत्वा दीघरत्तं चातुमहाराजिकेसु रज्जं कारेत्वा छत्तिंसाय सक्कानं आयुप्पमाणेन देवलोके रज्जं कारेत्वा तण्हं अपूरेत्वा कालमकासी’’’ति. सो एवं वत्वा कालं कत्वा यथाकम्मं गतो.

सत्था इमं अतीतं आहरित्वा अभिसम्बुद्धो हुत्वा इमा गाथा अवोच –

२२.

‘‘यावता चन्दिमसूरिया, परिहरन्ति दिसा भन्ति विरोचना;

सब्बेव दासा मन्धातु, ये पाणा पथविस्सिता.

२३.

‘‘न कहापणवस्सेन, तित्ति कामेसु विज्जति;

अप्पस्सादा दुखा कामा, इति विञ्ञाय पण्डितो.

२४.

‘‘अपि दिब्बेसु कामेसु, रतिं सो नाधिगच्छति;

तण्हक्खयरतो होति, सम्मासम्बुद्धसावको’’ति.

तत्थ यावताति परिच्छेदवचनं. परिहरन्तीति यत्तकेन परिच्छेदेन सिनेरुं परिहरन्ति. दिसा भन्तीति दससु दिसासु भासन्ति पभासन्ति. विरोचनाति आलोककरणताय विरोचनसभावा. सब्बेव दासा मन्धातु, ये पाणा पथविस्सिताति एत्तके पदेसे ये पथविनिस्सिता पाणा जनपदवासिनो मनुस्सा, सब्बेव ते ‘‘दासा मयं रञ्ञो मन्धातुस्स, अय्यको नो राजा मन्धाता’’ति एवं उपगतत्ता भुजिस्सापि समाना दासायेव.

न कहापणवस्सेनाति तेसं दासभूतानं मनुस्सानं अनुग्गहाय यं मन्धाता अप्फोटेत्वा सत्तरतनवस्सं वस्सापेति, तं इध ‘‘कहापणवस्स’’न्ति वुत्तं. तित्ति कामेसूति तेनापि कहापणवस्सेन वत्थुकामकिलेसकामेसु तित्ति नाम नत्थि, एवं दुप्पूरा एसा तण्हा. अप्पस्सादा दुखा कामाति सुपिनकूपमत्ता कामा नाम अप्पस्सादा परित्तसुखा, दुक्खमेव पनेत्थ बहुतरं. तं दुक्खक्खन्धसुत्तपरियायेन दीपेतब्बं. इति विञ्ञायाति एवं जानित्वा.

दिब्बेसूति देवतानं परिभोगेसु रूपादीसु. रतिं सोति सो विपस्सको भिक्खु दिब्बेहि कामेहि निमन्तियमानोपि तेसु रतिं नाधिगच्छति आयस्मा समिद्धि विय. तण्हक्खयरतोति निब्बानरतो. निब्बानञ्हि आगम्म तण्हा खीयति, तस्मा तं ‘‘तण्हक्खयो’’ति वुच्चति. तत्थ रतो होति अभिरतो. सम्मासम्बुद्धसावकोति बुद्धस्स सवनन्ते जातो बहुस्सुतो योगावचरपुग्गलो.

एवं सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने उक्कण्ठितभिक्खु सोतापत्तिफले पतिट्ठहि, अञ्ञे पन बहू सोतापत्तिफलादीनि पापुणिंसु. ‘‘तदा मन्धातुराजा अहमेव अहोसि’’न्ति.

मन्धातुजातकवण्णना अट्ठमा.

[२५९] ९. तिरीटवच्छजातकवण्णना

नयिमस्स विज्जाति इदं सत्था जेतवने विहरन्तो आयस्मतो आनन्दस्स कोसलरञ्ञो मातुगामानं हत्थतो पञ्चसतानि, रञ्ञो हत्थतो पञ्चसतानीति दुस्ससहस्सपटिलाभवत्थुं आरब्भ कथेसि. वत्थु हेट्ठा दुकनिपाते गुणजातके (जा. अट्ठ. २.२.गुणजातकवण्णना) वित्थारितमेव.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो कासिरट्ठे ब्राह्मणकुले निब्बत्तित्वा नामग्गहणदिवसे तिरीटवच्छकुमारोति कतनामो अनुपुब्बेन वयप्पत्तो तक्कसिलायं सब्बसिप्पानि उग्गण्हित्वा अगारं अज्झावसन्तो मातापितूनं कालकिरियाय संविग्गहदयो हुत्वा निक्खमित्वा इसिपब्बज्जं पब्बजित्वा अरञ्ञायतने वनमूलफलाहारो हुत्वा वासं कप्पेसि. तस्मिं तत्थ वसन्ते बाराणसिरञ्ञो पच्चन्तो कुपि, सो तत्थ गन्त्वा युद्धे पराजितो मरणभयभीतो हत्थिक्खन्धगतो एकेन पस्सेन पलायित्वा अरञ्ञे विचरन्तो पुब्बण्हसमये तिरीटवच्छस्स फलाफलत्थाय गतकाले तस्स अस्समपदं पाविसि. सो ‘‘तापसानं वसनट्ठान’’न्ति हत्थितो ओतरित्वा वातातपेन किलन्तो पिपासितो पानीयघटं ओलोकेन्तो कत्थचि अदिस्वा चङ्कमनकोटियं उदपानं अद्दस. उदकउस्सिञ्चनत्थाय पन रज्जुघटं अदिस्वा पिपासं सन्धारेतुं असक्कोन्तो हत्थिस्स कुच्छियं बद्धयोत्तं गहेत्वा हत्थिं उदपानतटे ठपेत्वा तस्स पादे योत्तं बन्धित्वा योत्तेन उदपानं ओतरित्वा योत्ते अपापुणन्ते उत्तरित्वा उत्तरसाटकं योत्तकोटिया सङ्घाटेत्वा पुन ओतरि, तथापि नप्पहोसियेव. सो अग्गपादेहि उदकं फुसित्वा अतिपिपासितो ‘‘पिपासं विनोदेत्वा मरणम्पि सुमरण’’न्ति चिन्तेत्वा उदपाने पतित्वा यावदत्थं पिवित्वा पच्चुत्तरितुं असक्कोन्तो तत्थेव अट्ठासि. हत्थीपि सुसिक्खितत्ता अञ्ञत्थ अगन्त्वा राजानं ओलोकेन्तो तत्थेव अट्ठासि. बोधिसत्तो सायन्हसमये फलाफलं आहरित्वा हत्थिं दिस्वा ‘‘राजा आगतो भविस्सति, वम्मितहत्थीयेव पन पञ्ञायति, किं नु खो कारण’’न्ति सो हत्थिसमीपं उपसङ्कमि. हत्थीपि तस्स उपसङ्कमनभावं ञत्वा एकमन्तं अट्ठासि. बोधिसत्तो उदपानतटं गन्त्वा राजानं दिस्वा ‘‘मा भायि, महाराजा’’ति समस्सासेत्वा निस्सेणिं बन्धित्वा राजानं उत्तारेत्वा कायमस्स सम्बाहित्वा तेलेन मक्खेत्वा न्हापेत्वा फलाफलानि खादापेत्वा हत्थिस्स सन्नाहं मोचेसि. राजा द्वीहतीहं विस्समित्वा बोधिसत्तस्स अत्तनो सन्तिकं आगमनत्थाय पटिञ्ञं गहेत्वा पक्कामि. राजबलकायो नगरस्स अविदूरे खन्धावारं बन्धित्वा ठितो. राजानं आगच्छन्तं दिस्वा परिवारेसि, राजा नगरं पाविसि.

बोधिसत्तोपि अड्ढमासच्चयेन बाराणसिं पत्वा उय्याने वसित्वा पुनदिवसे भिक्खं चरमानो राजद्वारं गतो. राजा महावातपानं उग्घाटेत्वा राजङ्गणं ओलोकयमानो बोधिसत्तं दिस्वा सञ्जानित्वा पासादा ओरुय्ह वन्दित्वा महातलं आरोपेत्वा समुस्सितसेतच्छत्ते राजपल्लङ्के निसीदापेत्वा अत्तनो पटियादितं आहारं भोजेत्वा सयम्पि भुञ्जित्वा उय्यानं नेत्वा तत्थस्स चङ्कमनादिपरिवारं वसनट्ठानं कारेत्वा सब्बे पब्बजितपरिक्खारे दत्वा उय्यानपालं पटिच्छापेत्वा वन्दित्वा पक्कामि. ततो पट्ठाय बोधिसत्तो राजनिवेसनेयेव परिभुञ्जि, महासक्कारसम्मानो अहोसि.

तं असहमाना अमच्चा ‘‘एवरूपं सक्कारं एकोपि योधो लभमानो किं नाम न करेय्या’’ति वत्वा उपराजानं उपगन्त्वा ‘‘देव, अम्हाकं राजा एकं तापसं अतिविय ममायति, किं नाम तेन तस्मिं दिट्ठं, तुम्हेपि ताव रञ्ञा सद्धिं मन्तेथा’’ति आहंसु. सो ‘‘साधू’’ति सम्पटिच्छित्वा अमच्चेहि सद्धिं राजानं उपसङ्कमित्वा पठमं गाथमाह –

२५.

‘‘नयिमस्स विज्जामयमत्थि किञ्चि, न बन्धवो नो पन ते सहायो;

अथ केन वण्णेन तिरीटवच्छो, तेदण्डिको भुञ्जति अग्गपिण्ड’’न्ति.

तत्थ नयिमस्स विज्जामयमत्थि किञ्चीति इमस्स तापसस्स विज्जामयं किञ्चि कम्मं नत्थि. न बन्धवो तिपुत्तबन्धवसिप्पबन्धवगोत्तबन्धवञातिबन्धवेसु अञ्ञतरोपि न होति . नो पन ते सहायोति सहपंसुकीळिको सहायकोपि ते न होति. केन वण्णेनाति केन कारणेन. तिरीटवच्छोति तस्स नामं. तेदण्डिकोति कुण्डिकठपनत्थाय तिदण्डकं गहेत्वा चरन्तो. अग्गपिण्डन्ति रससम्पन्नं राजारहं अग्गभोजनं.

तं सुत्वा राजा पुत्तं आमन्तेत्वा ‘‘तात, मम पच्चन्तं गन्त्वा युद्धपराजितस्स द्वीहतीहं अनागतभावं सरसी’’ति वत्वा ‘‘सरामी’’ति वुत्ते ‘‘तदा मया इमं निस्साय जीवितं लद्ध’’न्ति सब्बं तं पवत्तिं आचिक्खित्वा ‘‘तात , मय्हं जीवितदायके मम सन्तिकं आगते रज्जं ददन्तोपि अहं नेव एतेन कतगुणानुरूपं कातुं सक्कोमी’’ति वत्वा इतरा द्वे गाथा अवोच –

२६.

‘‘आपासु मे युद्धपराजितस्स, एकस्स कत्वा विवनस्मि घोरे;

पसारयी किच्छगतस्स पाणिं, तेनूदतारिं दुखसम्परेतो.

२७.

‘‘एतस्स किच्चेन इधानुपत्तो, वेसायिनो विसया जीवलोके;

लाभारहो तात तिरीटवच्छो, देथस्स भोगं यजथञ्च यञ्ञ’’न्ति.

तत्थ आपासूति आपदासु. एकस्साति अदुतियस्स. कत्वाति अनुकम्पं करित्वा पेमं उप्पादेत्वा. विवनस्मिन्ति पानीयरहिते अरञ्ञे. घोरेति दारुणे. पसारयी किच्छगतस्स पाणिन्ति निस्सेणिं बन्धित्वा कूपं ओतारेत्वा दुक्खगतस्स मय्हं उत्तारणत्थाय वीरियपटिसंयुत्तं हत्थं पसारेसि. तेनूदतारिं दुखसम्परेतोति तेन कारणेनम्हि दुक्खपरिवारितोपि तम्हा कूपा उत्तिण्णो.

एतस्स किच्चेन इधानुपत्तोति अहं एतस्स तापसस्स किच्चेन, एतेन कतस्स किच्चस्सानुभावेन इधानुप्पत्तो . वेसायिनो विसयाति वेसायी वुच्चति यमो, तस्स विसया. जीवलोकेति मनुस्सलोके. अहञ्हि इमस्मिं जीवलोके ठितो यमविसयं मच्चुविसयं परलोकं गतो नाम अहोसिं, सोम्हि एतस्स कारणा ततो पुन इधागतोति वुत्तं होति. लाभारहोति लाभं अरहो चतुपच्चयलाभस्स अनुच्छविको. देथस्स भोगन्ति एतेन परिभुञ्जितब्बं चतुपच्चयसमणपरिक्खारसङ्खातं भोगं एतस्स देथ. यजथञ्च यञ्ञन्ति त्वञ्च अमच्चा च नागरा चाति सब्बेपि तुम्हे एतस्स भोगञ्च देथ, यञ्ञञ्च यजथ. तस्स हि दीयमानो देय्यधम्मो तेन भुञ्जितब्बत्ता भोगो होति, इतरेसं दानयञ्ञत्ता यञ्ञो. तेनाह ‘‘देथस्स भोगं यजथञ्च यञ्ञ’’न्ति.

एवं रञ्ञा गगनतले पुण्णचन्दं उट्ठापेन्तेन विय बोधिसत्तस्स गुणे पकासिते तस्स गुणो सब्बत्थमेव पाकटो जातो, अतिरेकतरो तस्स लाभसक्कारो उदपादि. ततो पट्ठाय उपराजा वा अमच्चा वा अञ्ञो वा कोचि किञ्चि राजानं वत्तुं न विसहि. राजा बोधिसत्तस्स ओवादे ठत्वा दानादीनि पुञ्ञानि कत्वा सग्गपुरं पूरेसि. बोधिसत्तोपि अभिञ्ञा च समापत्तियो च उप्पादेत्वा ब्रह्मलोकपरायणो अहोसि.

सत्था ‘‘पोराणकपण्डितापि उपकारवसेन करिंसू’’ति इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा राजा आनन्दो अहोसि, तापसो पन अहमेव अहोसि’’न्ति.

तिरीटवच्छजातकवण्णना नवमा.

[२६०] १०. दूतजातकवण्णना

यस्सत्था दूरमायन्तीति इदं सत्था जेतवने विहरन्तो एकं लोलभिक्खुं आरब्भ कथेसि. वत्थु नवकनिपाते चक्कवाकजातके (जा. १.९.६९ आदयो) आविभविस्सति. सत्था पन तं भिक्खुं आमन्तेत्वा ‘‘न खो, भिक्खु, इदानेव, पुब्बेपि त्वं लोलो, लोल्यकारणेनेव पन असिना सीसच्छेदनं लभी’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स पुत्तो हुत्वा वयप्पत्तो तक्कसिलायं सब्बसिप्पानि उग्गण्हित्वा पितु अच्चयेन रज्जे पतिट्ठाय भोजनसुद्धिको अहोसि, तेनस्स भोजनसुद्धिकराजात्वेव नामं जातं. सो किर तथारूपेन विधानेन भत्तं भुञ्जति, यथास्स एकिस्सा भत्तपातिया सतसहस्सं वयं गच्छति. भुञ्जन्तो पन अन्तोगेहे न भुञ्जति, अत्तनो भोजनविधानं ओलोकेन्तं महाजनं पुञ्ञं कारेतुकामताय राजद्वारे रतनमण्डपं कारेत्वा भोजनवेलाय तं अलङ्करापेत्वा कञ्चनमये समुस्सितसेतच्छत्ते राजपल्लङ्के निसीदित्वा खत्तियकञ्ञाहि परिवुतो सतसहस्सग्घनिकाय सुवण्णपातिया सब्बरसभोजनं भुञ्जति. अथेको लोलपुरिसो तस्स भोजनविधानं ओलोकेत्वा तं भोजनं भुञ्जितुकामो हुत्वा पिपासं सन्धारेतुं असक्कोन्तो ‘‘अत्थेको उपायो’’ति गाळ्हं निवासेत्वा हत्थे उक्खिपित्वा ‘‘भो, अहं दूतो, दूतो’’ति उच्चासद्दं करोन्तो राजानं उपसङ्कमि. तेन च समयेन तस्मिं जनपदे ‘‘दूतोम्ही’’ति वदन्तं न वारेन्ति, तस्मा महाजनो द्विधा भिज्जित्वा ओकासं अदासि. सो वेगेन गन्त्वा रञ्ञो पातिया एकं भत्तपिण्डं गहेत्वा मुखे पक्खिपि, अथस्स ‘‘सीसं छिन्दिस्सामी’’ति असिगाहो असिं अब्बाहेसि, राजा ‘‘मा पहरी’’ति निवारेसि, ‘‘मा भायि, भुञ्जस्सू’’ति हत्थं धोवित्वा निसीदि. भोजनपरियोसाने चस्स अत्तनो पिवनपानीयञ्चेव तम्बूलञ्च दापेत्वा ‘‘भो पुरिस, त्वं ‘दूतोम्ही’ति वदसि, कस्स दूतोसी’’ति पुच्छि. ‘‘महाराज अहं तण्हादूतो, उदरदूतो, तण्हा मं आणापेत्वा ‘त्वं गच्छाही’ति दूतं कत्वा पेसेसी’’ति वत्वा पुरिमा द्वे गाथा अवोच –

२८.

‘‘यस्सत्था दूरमायन्ति, अमित्तमपि याचितुं;

तस्सूदरस्सहं दूतो, मा मे कुज्झ रथेसभ.

२९.

‘‘यस्स दिवा च रत्तो च, वसमायन्ति माणवा;

तस्सूदरस्सहं दूतो, मा मे कुज्झ रथेसभा’’ति.

तत्थ यस्सत्था दूरमायन्तीति यस्स अत्थाय इमे सत्ता तण्हावसिका हुत्वा दूरम्पि गच्छन्ति. रथेसभाति रथयोधजेट्ठक.

राजा तस्स वचनं सुत्वा ‘‘सच्चमेतं, इमे सत्ता उदरदूता तण्हावसेन विचरन्ति, तण्हाव इमे सत्ते विचारेति, याव मनापं वत इमिना कथित’’न्ति तस्स पुरिसस्स तुस्सित्वा ततियं गाथमाह –

३०.

‘‘ददामि ते ब्राह्मण रोहिणीनं, गवं सहस्सं सह पुङ्गवेन;

दूतो हि दूतस्स कथं न दज्जं, मयम्पि तस्सेव भवाम दूता’’ति.

तत्थ ब्राह्मणाति आलपनमत्तमेतं. रोहिणीनन्ति रत्तवण्णानं. सह पुङ्गवेनाति यूथपरिणायकेन उपद्दवरक्खकेन उसभेन सद्धिं. मयम्पीति अहञ्च अवसेसा च सब्बे सत्ता तस्सेव उदरस्स दूता भवाम, तस्मा अहं उदरदूतो समानो उदरदूतस्स तुय्हं कस्मा न दज्जन्ति. एवञ्च पन वत्वा ‘‘इमिना वत पुरिसेन अस्सुतपुब्बं कारणं कथित’’न्ति तुट्ठचित्तो तस्स महन्तं यसं अदासि.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने सो लोलभिक्खु सकदागामिफले पतिट्ठहि, अञ्ञेपि बहू सोतापन्नादयो अहेसुं. ‘‘तदा लोलपुरिसो एतरहि लोलभिक्खु अहोसि, भोजनसुद्धिकराजा पन अहमेव अहोसि’’न्ति.

दूतजातकवण्णना दसमा.

सङ्कप्पवग्गो पठमो.

तस्सुद्दानं –

सङ्कप्प तिलमुट्ठि च, मणि च सिन्धवासुकं;

जरूदपानं गामणि, मन्धाता तिरीटदूतन्ति.

२. पदुमवग्गो

[२६१] १. पदुमजातकवण्णना

यथाकेसा च मस्सू चाति इदं सत्था जेतवने विहरन्तो आनन्दबोधिम्हि मालापूजकारके भिक्खू आरब्भ कथेसि. वत्थु कालिङ्गबोधिजातके आविभविस्सति. सो पन आनन्दत्थेरेन रोपितत्ता ‘‘आनन्दबोधी’’ति जातो. थेरेन हि जेतवनद्वारकोट्ठके बोधिस्स रोपितभावो सकलजम्बुदीपे पत्थरि. अथेकच्चे जनपदवासिनो भिक्खू ‘‘आनन्दबोधिम्हि मालापूजं करिस्सामा’’ति जेतवनं आगन्त्वा सत्थारं वन्दित्वा पुनदिवसे सावत्थिं पविसित्वा उप्पलवीथिं गन्त्वा मालं अलभित्वा आगन्त्वा आनन्दत्थेरस्स आरोचेसुं – ‘‘आवुसो, मयं ‘बोधिम्हि मालापूजं करिस्सामा’ति उप्पलवीथिं गन्त्वा एकमालम्पि न लभिम्हा’’ति. थेरो ‘‘अहं वो, आवुसो, आहरिस्सामी’’ति उप्पलवीथिं गन्त्वा बहू नीलुप्पलकलापे उक्खिपापेत्वा आगम्म तेसं दापेसि, ते तानि गहेत्वा बोधिस्स पूजं करिंसु. तं पवत्तिं सुत्वा धम्मसभायं भिक्खू थेरस्स गुणकथं समुट्ठापेसुं – ‘‘आवुसो, जानपदा भिक्खू अप्पपुञ्ञा उप्पलवीथिं गन्त्वा मालं न लभिंसु, थेरो पन गन्त्वाव आहरापेसी’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव वत्तुछेका कथाकुसला मालं लभन्ति, पुब्बेपि लभिंसुयेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सेट्ठिपुत्तो अहोसि. अन्तोनगरे च एकस्मिं सरे पदुमानि पुप्फन्ति. एको छिन्ननासो पुरिसो तं सरं रक्खति. अथेकदिवसं बाराणसियं उस्सवे घुट्ठे मालं पिळन्धित्वा उस्सवं कीळितुकामा तयो सेट्ठिपुत्ता ‘‘नासच्छिन्नस्स अभूतेन वण्णं वत्वा मालं याचिस्सामा’’ति तस्स पदुमानि भञ्जनकाले सरस्स सन्तिकं गन्त्वा एकमन्तं अट्ठंसु.

तेसु एको तं आमन्तेत्वा पठमं गाथमाह –

३१.

‘‘यथा केसा च मस्सू च, छिन्नं छिन्नं विरूहति;

एवं रुहतु ते नासा, पदुमं देहि याचितो’’ति.

सो तस्स कुज्झित्वा पदुमं न अदासि.

अथस्स दुतियो दुतियं गाथमाह –

३२.

‘‘यथा सारदिकं बीजं, खेत्ते वुत्तं विरूहति;

एवं रुहतु ते नासा, पदुमं देहि याचितो’’ति.

तत्थ सारदिकन्ति सरदसमये गहेत्वा निक्खित्तं सारसम्पन्नं बीजं. सो तस्सपि कुज्झित्वा पदुमं न अदासि.

अथस्स ततियो ततियं गाथमाह –

३३.

‘‘उभोपि पलपन्तेते, अपि पद्मानि दस्सति;

वज्जुं वा ते न वा वज्जुं, नत्थि नासाय रूहना;

देहि सम्म पदुमानि, अहं याचामि याचितो’’ति.

तत्थ उभोपि पलपन्तेतेति एते द्वेपि मुसा वदन्ति. अपि पद्मानीति ‘‘अपि नाम नो पदुमानि दस्सती’’ति चिन्तेत्वा एवं वदन्ति. वज्जुं वाते न वा वज्जुन्ति ‘‘तव नासा रुहतू’’ति एवं वदेय्युं वा न वा वदेय्युं, एतेसं वचनं अप्पमाणं, सब्बत्थापि नत्थि नासाय रुहना, अहं पन ते नासं पटिच्च न किञ्चि वदामि, केवलं याचामि, तस्स मे देहि, सम्म, पदुमानि याचितोति.

तं सुत्वा पदुमसरगोपको ‘‘इमेहि द्वीहि मुसावादो कथितो, तुम्हेहि सभावो कथितो, तुम्हाकं अनुच्छविकानि पदुमानी’’ति महन्तं पदुमकलापं आदाय तस्स दत्वा अत्तनो पदुमसरमेव गतो.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा पदुमलाभी सेट्ठिपुत्तो अहमेव अहोसि’’न्ति.

पदुमजातकवण्णना पठमा.

[२६२] २. मुदुपाणिजातकवण्णना

पाणि चे मुदुको चस्साति इदं सत्था जेतवने विहरन्तो एकं उक्कण्ठितभिक्खुं आरब्भ कथेसि. तञ्हि सत्था धम्मसभं आनीतं ‘‘सच्चं किर त्वं, भिक्खु, उक्कण्ठितोसी’’ति पुच्छित्वा ‘‘सच्चं, भन्ते’’ति वुत्ते ‘‘भिक्खु, इत्थियो नामेता किलेसवसेन गमनतो अरक्खिया, पोराणकपण्डितापि अत्तनो धीतरं रक्खितुं नासक्खिंसु, पितरा हत्थे गहेत्वा ठिताव पितरं अजानापेत्वा किलेसवसेन पुरिसेन सद्धिं पलायी’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स अग्गमहेसिया कुच्छिम्हि निब्बत्तित्वा वयप्पत्तो तक्कसिलायं सब्बसिप्पानि उग्गण्हित्वा पितु अच्चयेन रज्जे पतिट्ठाय धम्मेन रज्जं कारेसि. सो धीतरञ्च भागिनेय्यञ्च द्वेपि अन्तोनिवेसने पोसेन्तो एकदिवसं अमच्चेहि सद्धिं निसिन्नो ‘‘ममच्चयेन मय्हं भागिनेय्यो राजा भविस्सति, धीतापि मे तस्स अग्गमहेसी भविस्सती’’ति वत्वा अपरभागे भागिनेय्यस्स वयप्पत्तकाले पुन अमच्चेहि सद्धिं निसिन्नो ‘‘मय्हं भागिनेय्यस्स अञ्ञस्स रञ्ञो धीतरं आनेस्साम, मय्हं धीतरम्पि अञ्ञस्मिं राजकुले दस्साम, एवं नो ञातका बहुतरा भविस्सन्ती’’ति आह. अमच्चा सम्पटिच्छिंसु.

अथ राजा भागिनेय्यस्स बहिगेहं दापेसि, अन्तो पवेसनं निवारेसि. ते पन अञ्ञमञ्ञं पटिबद्धचित्ता अहेसुं. कुमारो ‘‘केन नु खो उपायेन राजधीतरं बहि नीहरापेय्य’’न्ति चिन्तेन्तो ‘‘अत्थि उपायो’’ति धातिया लञ्जं दत्वा ‘‘किं, अय्यपुत्त, किच्च’’न्ति वुत्ते ‘‘अम्म, कथं नु खो राजधीतरं बहि कातुं ओकासं लभेय्यामा’’ति आह. ‘‘राजधीताय सद्धिं कथेत्वा जानिस्सामी’’ति. ‘‘साधु, अम्मा’’ति. सा गन्त्वा ‘‘एहि, अम्म, सीसे ते ऊका गण्हिस्सामी’’ति तं नीचपीठके निसीदापेत्वा सयं उच्चे निसीदित्वा तस्सा सीसं अत्तनो ऊरूसु ठपेत्वा ऊका गण्हयमाना राजधीताय सीसं नखेहि विज्झि . राजधीता ‘‘नायं अत्तनो नखेहि विज्झति, पितुच्छापुत्तस्स मे कुमारस्स नखेहि विज्झती’’ति ञत्वा ‘‘अम्म, त्वं कुमारस्स सन्तिकं अगमासी’’ति पुच्छि. ‘‘आम, अम्मा’’ति. ‘‘किं तेन सासनं कथित’’न्ति? ‘‘तव बहिकरणूपायं पुच्छति, अम्मा’’ति. राजधीता ‘‘पण्डितो होन्तो जानिस्सती’’ति पठमं गाथं बन्धित्वा ‘‘अम्म, इमं उग्गहेत्वा कुमारस्स कथेही’’ति आह.

३४.

‘‘पाणि चे मुदुको चस्स, नागो चस्स सुकारितो;

अन्धकारो च वस्सेय्य, अथ नून तदा सिया’’ति.

सा तं उग्गण्हित्वा कुमारस्स सन्तिकं गन्त्वा ‘‘अम्म, राजधीता किमाहा’’ति वुत्ते ‘‘अय्यपुत्त, अञ्ञं किञ्चि अवत्वा इमं गाथं पहिणी’’ति तं गाथं उदाहासि. कुमारो च तस्सत्थं ञत्वा ‘‘गच्छ, अम्मा’’ति तं उय्योजेसि.

गाथायत्थो – सचे ते एकिस्सा चूळुपट्ठाकाय मम हत्थो विय हत्थो मुदु अस्स, यदि च ते आनेञ्जकारणं सुकारितो एको हत्थी अस्स, यदि च तं दिवसं चतुरङ्गसमन्नागतो अतिविय बहलो अन्धकारो अस्स, देवो च वस्सेय्य. अथ नून तदा सियाति तादिसे काले इमे चत्तारो पच्चये आगम्म एकंसेन ते मनोरथस्स मत्थकगमनं सियाति.

कुमारो एतमत्थं तथतो ञत्वा एकं अभिरूपं मुदुहत्थं चूळुपट्ठाकं सज्जं कत्वा मङ्गलहत्थिगोपकस्स लञ्जं दत्वा हत्थिं आनेञ्जकारणं कारेत्वा कालं आगमेन्तो अच्छि.

अथेकस्मिं काळपक्खुपोसथदिवसे मज्झिमयामसमनन्तरे घनकाळमेघो वस्सि. सो ‘‘अयं दानि राजधीताय वुत्तदिवसो’’ति वारणं अभिरुहित्वा मुदुहत्थकं चूळुपट्ठाकं हत्थिपिट्ठे निसीदापेत्वा गन्त्वा राजनिवेसनस्स आकासङ्गणाभिमुखे ठाने हत्थिं महाभित्तियं अल्लीयापेत्वा वातपानसमीपे तेमेन्तो अट्ठासि. राजापि धीतरं रक्खन्तो अञ्ञत्थ सयितुं न देति, अत्तनो सन्तिके चूळसयने सयापेति. सापि ‘‘अज्ज कुमारो आगमिस्सती’’ति ञत्वा निद्दं अनोक्कमित्वाव निपन्ना ‘‘तात न्हायितुकामाम्ही’’ति आह. राजा ‘‘एहि, अम्मा’’ति तं हत्थे गहेत्वा वातपानसमीपं नेत्वा ‘‘न्हायाहि, अम्मा’’ति उक्खिपित्वा वातपानस्स बहिपस्से पमुखे ठपेत्वा एकस्मिं हत्थे गहेत्वा अट्ठासि. सा न्हायमानाव कुमारस्स हत्थं पसारेसि, सो तस्सा हत्थतो आभरणानि ओमुञ्चित्वा उपट्ठाकाय हत्थे पिळन्धित्वा तं उक्खिपित्वा राजधीतरं निस्साय पमुखे ठपेसि . सा तस्सा हत्थं गहेत्वा पितु हत्थे ठपेसि, सो तस्सा हत्थं गहेत्वा धीतु हत्थं मुञ्चि, सा इतरस्मापि हत्था आभरणानि ओमुञ्चित्वा तस्सा दुतियहत्थे पिळन्धित्वा पितु हत्थे ठपेत्वा कुमारेन सद्धिं अगमासि. राजा ‘‘धीतायेव मे’’ति सञ्ञाय तं दारिकं न्हानपरियोसाने सिरिगब्भे सयापेत्वा द्वारं पिधाय लञ्छेत्वा आरक्खं दत्वा अत्तनो सयनं गन्त्वा निपज्जि.

सो पभाताय रत्तिया द्वारं विवरित्वा तं दारिकं दिस्वा ‘‘किमेत’’न्ति पुच्छि. सा तस्सा कुमारेन सद्धिं गतभावं कथेसि. राजा विप्पटिसारी हुत्वा ‘‘हत्थे गहेत्वा चरन्तेनपि मातुगामं रक्खितुं न सक्का, एवं अरक्खिया नामित्थियो’’ति चिन्तेत्वा इतरा द्वे गाथा अवोच –

३५.

‘‘अनला मुदुसम्भासा, दुप्पूरा ता नदीसमा;

सीदन्ति नं विदित्वान, आरका परिवज्जये.

३६.

‘‘यं एता उपसेवन्ति, छन्दसा वा धनेन वा;

जातवेदोव सं ठानं, खिप्पं अनुदहन्ति न’’न्ति.

तत्थ अनला मुदुसम्भासाति मुदुवचनेनपि असक्कुणेय्या, नेव सक्का सण्हवाचाय सङ्गण्हितुन्ति अत्थो. पुरिसेहि वा एतासं न अलन्ति अनला. मुदुसम्भासाति हदये थद्धेपि सम्भासाव मुदु एतासन्ति मुदुसम्भासा. दुप्पूरा ता नदीसमाति यथा नदी आगतागतस्स उदकस्स सन्दनतो उदकेन दुप्पूरा, एवं अनुभूतानुभूतेहि मेथुनादीहि अपरितुस्सनतो दुप्पूरा. तेन वुत्तं –

‘‘तिण्णं, भिक्खवे, धम्मानं अतित्तो अप्पटिवानो मातुगामो कालं करोति. कतमेसं तिण्णं? मेथुनसमापत्तिया च विजायनस्स च अलङ्कारस्स च. इमेसं खो, भिक्खवे, तिण्णं धम्मानं अतित्तो अप्पटिवानो मातुगामो कालं करोती’’ति.

सीदन्तीति अट्ठसु महानिरयेसु सोळससु उस्सदनिरयेसु निमुज्जन्ति. न्ति निपातमत्तं . विदित्वानाति एवं जानित्वा. आरका परिवज्जयेति ‘‘एता इत्थियो नाम मेथुनधम्मादीहि अतित्ता कालं कत्वा एतेसु निरयेसु सीदन्ति, एता एवं अत्तना सीदमाना कस्सञ्ञस्स सुखाय भविस्सन्ती’’ति एवं ञत्वा पण्डितो पुरिसो दूरतोव ता परिवज्जयेति दीपेति. छन्दसा वा धनेन वाति अत्तनो वा छन्देन रुचिया पेमेन, भतिवसेन लद्धधनेन वा यं पुरिसं एता इत्थियो उपसेवन्ति भजन्ति. जातवेदोति अग्गि. सो हि जातमत्तोव वेदियति, विदितो पाकटो होतीति जातवेदो. सो यथा अत्तनो ठानं कारणं ओकासं अनुदहति, एवमेतापि यं उपसेवन्ति, तं पुरिसं धनयससीलपञ्ञासमन्नागतम्पि तेसं सब्बेसं धनादीनं विनासनतो पुन ताय सम्पत्तिया अभब्बुप्पत्तिकं कुरुमाना खिप्पं अनुदहन्ति झापेन्ति. वुत्तम्पि चेतं –

‘‘बलवन्तो दुब्बला होन्ति, थामवन्तोपि हायरे;

चक्खुमा अन्धका होन्ति, मातुगामवसं गता.

‘‘गुणवन्तो निग्गुणा होन्ति, पञ्ञवन्तोपि हायरे;

पमत्ता बन्धने सेन्ति, मातुगामवसं गता.

‘‘अज्झेनञ्च तपं सीलं, सच्चं चागं सतिं मतिं;

अच्छिन्दन्ति पमत्तस्स, पन्थदूभीव तक्करा.

‘‘यसं कित्तिं धितिं सूरं, बाहुसच्चं पजाननं;

खेपयन्ति पमत्तस्स, कट्ठपुञ्जंव पावको’’ति.

एवं वत्वा महासत्तो ‘‘भागिनेय्योपि मयाव पोसेतब्बो’’ति महन्तेन सक्कारेन धीतरं तस्सेव दत्वा तं ओपरज्जे पतिट्ठपेसि. सोपि मातुलस्स अच्चयेन रज्जे पतिट्ठहि.

सत्था इमं धम्मदेसेनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने उक्कण्ठितभिक्खु सोतापत्तिफले पतिट्ठहि. ‘‘तदा राजा अहमेव अहोसि’’न्ति.

मुदुपाणिजातकवण्णना दुतिया.

[२६३] ३. चूळपलोभनजातकवण्णना

अभिज्जमानेवारिस्मिन्ति इदं सत्था जेतवने विहरन्तो एकं उक्कण्ठितभिक्खुमेव आरब्भ कथेसि. तञ्हि सत्था धम्मसभं आनीतं ‘‘सच्चं किर, त्वं भिक्खु, उक्कण्ठितोसी’’ति पुच्छित्वा ‘‘सच्चं, भन्ते’’ति वुत्ते ‘‘भिक्खु, इत्थियो नामेता पोराणके सुद्धसत्तेपि संकिलेसेसु’’न्ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्तो राजा अपुत्तको हुत्वा अत्तनो इत्थियो ‘‘पुत्तपत्थनं करोथा’’ति आह. ता पुत्ते पत्थेन्ति. एवं अद्धाने गते बोधिसत्तो ब्रह्मलोका चवित्वा अग्गमहेसिया कुच्छिस्मिं निब्बत्ति. तं जातमत्तं न्हापेत्वा थञ्ञपायनत्थाय धातिया अदंसु. सो पायमानो रोदति, अथ नं अञ्ञिस्सा अदंसु. मातुगामहत्थगतो नेव तुण्ही होति. अथ नं एकस्स पादमूलिकस्स अदंसु, तेन गहितमत्तोयेव तुण्ही अहोसि. ततो पट्ठाय पुरिसाव तं गहेत्वा चरन्ति. थञ्ञं पायेन्ता दुहित्वा वा पायेन्ति, साणिअन्तरेन वा थनं मुखे ठपेन्ति. तेनस्स अनित्थिगन्धकुमारोति नामं करिंसु. तस्स अपरापरं वद्धमानस्सपि मातुगामं नाम दस्सेतुं न सक्का. तेनस्स राजा विसुंयेव निसज्जादिट्ठानानि झानागारञ्च कारेसि.

सो तस्स सोळसवस्सिककाले चिन्तेसि – ‘‘मय्हं अञ्ञो पुत्तो नत्थि, अयं पन कुमारो कामे न परिभुञ्जति, रज्जम्पि न इच्छिस्सति, दुल्लद्धो वत मे पुत्तो’’ति. अथ नं एका नच्चगीतवादितकुसला पुरिसे परिचरित्वा अत्तनो वसे कातुं पटिबला तरुणनाटकित्थी उपसङ्कमित्वा ‘‘देव, किं नु चिन्तेसी’’ति आह, राजा तं कारणं आचिक्खि. ‘‘होतु, देव , अहं तं पलोभेत्वा कामरसं जानापेस्सामी’’ति. ‘‘सचे मे पुत्तं अनित्थिगन्धकुमारं पलोभेतुं सक्किस्ससि, सो राजा भविस्सति, त्वं अग्गमहेसी’’ति. सा ‘‘ममेसो भारो, तुम्हे मा चिन्तयित्था’’ति वत्वा आरक्खमनुस्से उपसङ्कमित्वा आह – ‘‘अहं पच्चूससमये आगन्त्वा अय्यपुत्तस्स सयनट्ठाने बहिझानागारे ठत्वा गायिस्सामि. सचे सो कुज्झति, मय्हं कथेय्याथ, अहं अपगच्छिस्सामि. सचे सुणाति, वण्णं मे कथेय्याथा’’ति. ते ‘‘साधू’’ति सम्पटिच्छिंसु.

सापि पच्चूसकाले तस्मिं पदेसे ठत्वा तन्तिस्सरेन गीतस्सरं, गीतस्सरेन तन्तिस्सरं अनतिक्कमित्वा मधुरेन सद्देन गायि, कुमारो सुणन्तोव निपज्जि, पुनदिवसे च आसन्नट्ठाने ठत्वा गायितुं आणापेसि, पुनदिवसे झानागारे ठत्वा गायितुं आणापेसि, पुनदिवसे अत्तनो समीपे ठत्वाति एवं अनुक्कमेनेव तण्हं उप्पादेत्वा लोकधम्मं सेवित्वा कामरसं ञत्वा ‘‘मातुगामं नाम अञ्ञेसं न दस्सामी’’ति असिं गहेत्वा अन्तरवीथिं ओतरित्वा पुरिसे अनुबन्धन्तो विचरि. अथ नं राजा गाहापेत्वा ताय कुमारिकाय सद्धिं नगरा नीहरापेसि. उभोपि अरञ्ञं पविसित्वा अधोगङ्गं गन्त्वा एकस्मिं पस्से गङ्गं, एकस्मिं समुद्दं कत्वा उभिन्नमन्तरे अस्समपदं मापेत्वा वासं कप्पयिंसु. कुमारिका पण्णसालायं निसीदित्वा कन्दमूलादीनि पचति, बोधिसत्तो अरञ्ञतो फलाफलं आहरति.

अथेकदिवसं तस्मिं फलाफलत्थाय गते समुद्ददीपका एको तापसो भिक्खाचारत्थाय आकासेन गच्छन्तो धूमं दिस्वा अस्समपदे ओतरि. अथ नं सा ‘‘निसीद, याव पच्चती’’ति निसीदापेत्वा इत्थिकुत्तेन पलोभेत्वा झाना चावेत्वा ब्रह्मचरियमस्स अन्तरधापेसि. सो पक्खच्छिन्नकाको विय हुत्वा तं जहितुं असक्कोन्तो सब्बदिवसं तत्थेव ठत्वा बोधिसत्तं आगच्छन्तं दिस्वा वेगेन समुद्दाभिमुखो पलायि. अथ नं सो ‘‘पच्चामित्तो मे अयं भविस्सती’’ति असिं गहेत्वा अनुबन्धि. तापसो आकासे उप्पतनाकारं दस्सेत्वा समुद्दे पति. बोधिसत्तो ‘‘एस तापसो आकासेनागतो भविस्सति, झानस्स परिहीनत्ता समुद्दे पतितो, मया दानिस्स अवस्सयेन भवितुं वट्टती’’ति चिन्तेत्वा वेलन्ते ठत्वा इमा गाथा अवोच –

३७.

‘‘अभिज्जमाने वारिस्मिं, सयं आगम्म इद्धिया;

मिस्सीभावित्थिया गन्त्वा, संसीदसि महण्णवे.

३८.

‘‘आवट्टनी महामाया, ब्रह्मचरियविकोपना;

सीदन्ति नं विदित्वान, आरका परिवज्जये.

३९.

‘‘यं एता उपसेवन्ति, छन्दसा वा धनेन वा;

जातवेदोव सं ठानं, खिप्पं अनुदहन्ति न’’न्ति.

तत्थ अभिज्जमाने वारिस्मिन्ति इमस्मिं उदके अचलमाने अकम्पमाने उदकं अनामसित्वा सयं आकासेनेव इद्धिया आगन्त्वा. मिस्सीभावित्थियाति लोकधम्मवसेन इत्थिया सद्धिं मिस्सीभावं. आवट्टनी महामायाति इत्थियो नामेता कामावट्टेन आवट्टनतो आवट्टनी, अनन्ताहि इत्थिमायाहि समन्नागतत्ता महामाया नाम. वुत्तञ्हेतं –

‘‘माया चेता मरीची च, सोको रोगो चुपद्दवो;

खरा च बन्धना चेता, मच्चुपासो गुहासयो;

तासु यो विस्ससे पोसो, सो नरेसु नराधमो’’ति. (जा. २.२१.११८);

ब्रह्मचरियविकोपनाति सेट्ठचरियस्स मेथुनविरतिब्रह्मचरियस्स विकोपना. सीदन्तीति इत्थियो नामेता इसीनं ब्रह्मचरियविकोपनेन अपायेसु सीदन्ति. सेसं पुरिमनयेनेव योजेतब्बं.

एतं पन बोधिसत्तस्स वचनं सुत्वा तापसो समुद्दमज्झे ठितोयेव नट्ठज्झानं पुन उप्पादेत्वा आकासेन अत्तनो वसनट्ठानमेव गतो. बोधिसत्तो चिन्तेसि – ‘‘अयं तापसो एवं भारिको समानो सिम्बलितूलं विय आकासेन गतो, मयापि इमिना विय झानं उप्पादेत्वा आकासेन चरितुं वट्टती’’ति. सो अस्समं गन्त्वा तं इत्थिं मनुस्सपथं नेत्वा ‘‘गच्छ, त्व’’न्ति उय्योजेत्वा अरञ्ञं पविसित्वा मनुञ्ञे भूमिभागे अस्समं मापेत्वा इसिपब्बज्जं पब्बजित्वा कसिणपरिकम्मं कत्वा अभिञ्ञा च समापत्तियो च निब्बत्तेत्वा ब्रह्मलोकपरायणो अहोसि.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने उक्कण्ठितभिक्खु सोतापत्तिफले पतिट्ठहि. ‘‘तदा अनित्थिगन्धकुमारो अहमेव अहोसि’’न्ति.

चूळपलोभनजातकवण्णना ततिया.

[२६४] ४. महापनादजातकवण्णना

पनादो नाम सो राजाति इदं सत्था गङ्गातीरे निसिन्नो भद्दजित्थेरस्सानुभावं आरब्भ कथेसि. एकस्मिञ्हि समये सत्था सावत्थियं वस्सं वसित्वा ‘‘भद्दजिकुमारस्स सङ्गहं करिस्सामी’’ति भिक्खुसङ्घपरिवुतो चारिकं चरमानो भद्दियनगरं पत्वा जातियावने तयो मासे वसि कुमारस्स ञाणपरिपाकं आगमयमानो. भद्दजिकुमारो महायसो असीतिकोटिविभवस्स भद्दियसेट्ठिनो एकपुत्तको. तस्स तिण्णं उतूनं अनुच्छविका तयो पासादा अहेसुं. एकेकस्मिं चत्तारो चत्तारो मासे वसति. एकस्मिं वसित्वा नाटकपरिवुतो महन्तेन यसेन अञ्ञं पासादं गच्छति. तस्मिं खणे ‘‘कुमारस्स यसं पस्सिस्सामा’’ति सकलनगरं सङ्खुभि, पासादन्तरे चक्कातिचक्कानि मञ्चातिमञ्चानि बन्धन्ति.

सत्था तयो मासे वसित्वा ‘‘मयं गच्छामा’’ति नगरवासीनं आरोचेसि. नागरा ‘‘भन्ते, स्वे गमिस्सथा’’ति सत्थारं निमन्तेत्वा दुतियदिवसे बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं सज्जेत्वा नगरमज्झे मण्डपं कत्वा अलङ्करित्वा आसनानि पञ्ञपेत्वा कालं आरोचेसुं. सत्था भिक्खुसङ्घपरिवुतो तत्थ गन्त्वा निसीदि, मनुस्सा महादानं अदंसु. सत्था निट्ठितभत्तकिच्चो मधुरस्सरेन अनुमोदनं आरभि. तस्मिं खणे भद्दजिकुमारोपि पासादतो पासादं गच्छति , तस्स सम्पत्तिदस्सनत्थाय तं दिवसं न कोचि अगमासि, अत्तनो मनुस्साव परिवारेसुं. सो मनुस्से पुच्छि – ‘‘अञ्ञस्मिं काले मयि पासादतो पासादं गच्छन्ते सकलनगरं सङ्खुभति, चक्कातिचक्कानि मञ्चातिमञ्चानि बन्धन्ति, अज्ज पन ठपेत्वा मय्हं मनुस्से अञ्ञो कोचि नत्थि, किं नु खो कारण’’न्ति. ‘‘सामि, सम्मासम्बुद्धो इमं भद्दियनगरं उपनिस्साय तयो मासे वसित्वा अज्जेव गमिस्सति, सो भत्तकिच्चं निट्ठापेत्वा महाजनस्स धम्मं देसेति, सकलनगरवासिनोपि तस्स धम्मकथं सुणन्ती’’ति. सो ‘‘तेन हि एथ, मयम्पि सुणिस्सामा’’ति सब्बाभरणपटिमण्डितोव महन्तेन परिवारेन उपसङ्कमित्वा परिसपरियन्ते ठितो धम्मं सुणन्तो ठितोव सब्बकिलेसे खेपेत्वा अग्गफलं अरहत्तं पापुणि.

सत्था भद्दियसेट्ठिं आमन्तेत्वा ‘‘महासेट्ठि, पुत्तो ते अलङ्कतपटियत्तोव धम्मकथं सुणन्तो अरहत्ते पतिट्ठितो, तेनस्स अज्जेव पब्बजितुं वा वट्टति परिनिब्बायितुं वा’’ति आह. ‘‘भन्ते, मय्हं पुत्तस्स परिनिब्बानेन किच्चं नत्थि, पब्बाजेथ नं, पब्बाजेत्वा च पन नं गहेत्वा स्वे अम्हाकं गेहं उपसङ्कमथा’’ति. भगवा निमन्तनं अधिवासेत्वा कुलपुत्तं आदाय विहारं गन्त्वा पब्बाजेत्वा उपसम्पदं दापेसि. तस्स मातापितरो सत्ताहं महासक्कारं करिंसु. सत्था सत्ताहं वसित्वा कुलपुत्तमादाय चारिकं चरन्तो कोटिगामं पापुणि. कोटिगामवासिनो मनुस्सा बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं अदंसु. सत्था भत्तकिच्चावसाने अनुमोदनं आरभि. कुलपुत्तो अनुमोदनकरणकाले बहिगामं गन्त्वा ‘‘सत्थु आगतकालेयेव उट्ठहिस्सामी’’ति गङ्गातित्थसमीपे एकस्मिं रुक्खमूले झानं समापज्जित्वा निसीदि . महल्लकत्थेरेसु आगच्छन्तेसुपि अनुट्ठहित्वा सत्थु आगतकालेयेव उट्ठहि. पुथुज्जना भिक्खू ‘‘अयं पुरे विय पब्बजित्वा महाथेरे आगच्छन्तेपि दिस्वा न उट्ठहती’’ति कुज्झिंसु.

कोटिगामवासिनो मनुस्सा नावासङ्घाते बन्धिंसु. सत्था नावासङ्घाते ठत्वा ‘‘कहं , भद्दजी’’ति पुच्छि. ‘‘एस, भन्ते, इधेवा’’ति. ‘‘एहि, भद्दजि, अम्हेहि सद्धिं एकनावं अभिरुहा’’ति. थेरोपि उप्पतित्वा एकनावाय अट्ठासि. अथ नं गङ्गाय मज्झं गतकाले सत्था आह – ‘‘भद्दजि, तया महापनादराजकाले अज्झावुत्थपासादो कह’’न्ति. इमस्मिं ठाने निमुग्गो, भन्तेति. पुथुज्जना भिक्खू ‘‘भद्दजित्थेरो अञ्ञं ब्याकरोती’’ति आहंसु. सत्था ‘‘तेन हि, भद्दजि, सब्रह्मचारीनं कङ्खं छिन्दा’’ति आह. तस्मिं खणे थेरो सत्थारं वन्दित्वा इद्धिबलेन गन्त्वा पासादथूपिकं पादङ्गुलिया गहेत्वा पञ्चवीसतियोजनं पासादं गहेत्वा आकासे उप्पति. उप्पतितो च पन हेट्ठापासादे ठितानं पासादं भिन्दित्वा पञ्ञायि. सो एकयोजनं द्वियोजनं तियोजनन्ति याव वीसतियोजना उदकतो पासादं उक्खिपि. अथस्स पुरिमभवे ञातका पासादलोभेन मच्छकच्छपनागमण्डूका हुत्वा तस्मिंयेव पासादे निब्बत्ता पासादे उट्ठहन्ते परिवत्तित्वा परिवत्तित्वा उदकेयेव पतिंसु. सत्था ते पतन्ते दिस्वा ‘‘ञातका ते, भद्दजि, किलमन्ती’’ति आह. थेरो सत्थु वचनं सुत्वा पासादं विस्सज्जेसि, पासादो यथाठानेयेव पतिट्ठहि, सत्था पारगङ्गं गतो. अथस्स गङ्गातीरेयेव आसनं पञ्ञापयिंसु, सो पञ्ञत्ते वरबुद्धासने तरुणसूरियो विय रस्मियो मुञ्चन्तो निसीदि. अथ नं भिक्खू ‘‘कस्मिं काले, भन्ते, अयं पासादो भद्दजित्थेरेन अज्झावुत्थो’’ति पुच्छिंसु. सत्था ‘‘महापनादराजकाले’’ति वत्वा अतीतं आहरि.

अतीते विदेहरट्ठे मिथिलायं सुरुचि नाम राजा अहोसि, पुत्तोपि तस्स सुरुचियेव, तस्स पन पुत्तो महापनादो नाम अहोसि, ते इमं पासादं पटिलभिंसु. पटिलाभत्थाय पनस्स इदं पुब्बकम्मं – द्वे पितापुत्ता नळेहि च उदुम्बरदारूहि च पच्चेकबुद्धस्स वसनपण्णसालं करिंसु. इमस्मिं जातके सब्बं अतीतवत्थु पकिण्णकनिपाते सुरुचिजातके (जा. १.१४.१०२ आदयो) आविभविस्सति.

सत्था इमं अतीतं आहरित्वा सम्मासम्बुद्धो हुत्वा इमा गाथा अवोच –

४०.

‘‘पनादो नाम सो राजा, यस्स यूपो सुवण्णयो;

तिरियं सोळसुब्बेधो, उद्धमाहु सहस्सधा.

४१.

‘‘सहस्सकण्डो सतगेण्डु, धजालु हरितामयो;

अनच्चुं तत्थ गन्धब्बा, छ सहस्सानि सत्तधा.

४२.

‘‘एवमेतं तदा आसि, यथा भाससि भद्दजि;

सक्को अहं तदा आसिं, वेय्यावच्चकरो तवा’’ति.

तत्थ यूपोति पासादो. तिरियं सोळसुब्बेधोति वित्थारतो सोळसकण्डपातवित्थारो अहोसि. उद्धमाहु सहस्सधाति उब्बेधेन सहस्सकण्डगमनमत्तं उच्चो अहु, सहस्सकण्डगमनगणनाय पञ्चवीसतियोजनप्पमाणं होति. वित्थारो पनस्स अट्ठयोजनमत्तो.

सहस्सकण्डो सतगेण्डूति सो पनेस सहस्सकण्डुब्बेधो पासादो सतभूमिको अहोसि. धजालूति धजसम्पन्नो. हरितामयोति हरितमणिपरिक्खित्तो. अट्ठकथायं पन ‘‘समालुहरितामयो’’ति पाठो, हरितमणिमयेहि द्वारकवाटवातपानेहि समन्नागतोति अत्थो. समालूति किर द्वारकवाटवातपानानं नामं. गन्धब्बाति नटा, छ सहस्सानि सत्तधाति छ गन्धब्बसहस्सानि सत्तधा हुत्वा तस्स पासादस्स सत्तसु ठानेसु रञ्ञो रतिजननत्थाय नच्चिंसूति अत्थो. ते एवं नच्चन्तापि राजानं हासेतुं नासक्खिंसु, अथ सक्को देवराजा देवनटं पेसेत्वा समज्जं कारेसि, तदा महापनादो हसि.

यथा भाससि, भद्दजीति भद्दजित्थेरेन हि ‘‘भद्दजि, तया महापनादराजकाले अज्झावुत्थपासादो कह’’न्ति वुत्ते ‘‘इमस्मिं ठाने निमुग्गो, भन्ते’’ति वदन्तेन तस्मिं काले अत्तनो अत्थाय तस्स पासादस्स निब्बत्तभावो च महापनादराजभावो च भासितो होति. तं गहेत्वा सत्था ‘‘यथा त्वं, भद्दजि, भाससि, तदा एतं तथेव अहोसि, अहं तदा तव कायवेय्यावच्चकरो सक्को देवानमिन्दो अहोसि’’न्ति आह. तस्मिं खणे पुथुज्जनभिक्खू निक्कङ्खा अहेसुं.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा महापनादो राजा भद्दजि अहोसि, सक्को पन अहमेव अहोसि’’न्ति.

महापनादजातकवण्णना चतुत्था.

[२६५] ५. खुरप्पजातकवण्णना

दिस्वाखुरप्पेति इदं सत्था जेतवने विहरन्तो एकं ओस्सट्ठवीरियं भिक्खुं आरब्भ कथेसि. तञ्हि सत्था ‘‘सच्चं किर त्वं, भिक्खु, ओस्सट्ठवीरियो’’ति पुच्छित्वा ‘‘सच्चं, भन्ते’’ति वुत्ते ‘‘भिक्खु, कस्मा एवं त्वं निय्यानिकसासने पब्बजित्वा वीरियं ओस्सजि, पोराणकपण्डिता अनिय्यानिकट्ठानेपि वीरियं करिंसू’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो एकस्मिं अटविआरक्खककुले निब्बत्तित्वा वयप्पत्तो पञ्चपुरिससतपरिवारो अटविआरक्खकेसु सब्बजेट्ठको हुत्वा अटविमुखे एकस्मिं गामे वासं कप्पेसि. सो भतिं गहेत्वा मनुस्से अटविं अतिक्कामेति. अथेकस्मिं दिवसे बाराणसेय्यको सत्थवाहपुत्तो पञ्चहि सकटसतेहि तं गामं पत्वा तं पक्कोसापेत्वा ‘‘सम्म, सहस्सं गहेत्वा मं अटविं अतिक्कामेही’’ति आह. सो ‘‘साधू’’ति तस्स हत्थतो सहस्सं गण्हि, भतिं गण्हन्तोयेव तस्स जीवितं परिच्चजि. सो तं आदाय अटविं पाविसि, अटविमज्झे पञ्चसता चोरा उट्ठहिंसु, चोरे दिस्वाव सेसपुरिसा उरेन निपज्जिंसु, आरक्खकजेट्ठको एकोव नदन्तो वग्गन्तो पहरित्वा पञ्चसतेपि चोरे पलापेत्वा सत्थवाहपुत्तं सोत्थिना कन्तारं तारेसि.

सत्थवाहपुत्तो परकन्तारे सत्थं निवेसेत्वा आरक्खकजेट्ठकं नानग्गरसभोजनं भोजेत्वा सयम्पि भुत्तपातरासो सुखनिसिन्नो तेन सद्धिं सल्लपन्तो ‘‘सम्म, तथादारुणानं चोरानं आवुधानि गहेत्वा अवत्थरणकाले केन नु खो ते कारणेन चित्तुत्रासमत्तम्पि न उप्पन्न’’न्ति पुच्छन्तो पठमं गाथमाह –

४३.

‘‘दिस्वा खुरप्पे धनुवेगनुन्ने, खग्गे गहीते तिखिणे तेलधोते;

तस्मिं भयस्मिं मरणे वियूळ्हे, कस्मा नु ते नाहु छम्भितत्त’’न्ति.

तत्थ धनुवेगनुन्नेति धनुवेगेन विस्सट्ठे. खग्गे गहीतेति थरुदण्डेहि सुगहिते खग्गे. मरणे वियूळ्हेति मरणे पच्चुपट्ठिते. कस्मा नु ते नाहूति केन नु खो कारणेन नाहोसि. छम्भितत्तन्ति सरीरचलनं.

तं सुत्वा आरक्खकजेट्ठको इतरा द्वे गाथा अभासि –

४४.

‘‘दिस्वा खुरप्पे धनुवेगनुन्ने, खग्गे गहीते तिखिणे तेलधोते;

तस्मिं भयस्मिं मरणे वियूळ्हे, वेदं अलत्थं विपुलं उळारं.

४५.

‘‘सो वेदजातो अज्झभविं अमित्ते, पुब्बेव मे जीवितमासि चत्तं;

न हि जीविते आलयं कुब्बमानो, सूरो कयिरा सूरकिच्चं कदाची’’ति.

तत्थ वेदं अलत्थन्ति तुट्ठिञ्चेव सोमनस्सञ्च पटिलभिं. विपुलन्ति बहुं. उळारन्ति उत्तमं. अज्झभविन्ति जीवितं परिच्चजित्वा अभिभविं. पुब्बेव मे जीवितमासि चत्तन्ति मया पुब्बेव तव हत्थतो भतिं गण्हन्तेनेव जीवितं चत्तमासि. न हि जीविते आलयं कुब्बमानोति जीवितस्मिञ्हि निकन्तिं कुरुमानो पुरिसकिच्चं कदाचिपि न करोति.

एवं सो सरवस्से वस्सन्ते जीवितनिकन्तिया विस्सट्ठत्ता अत्तना सूरकिच्चस्स कतभावं ञापेत्वा सत्थवाहपुत्तं उय्योजेत्वा सकगाममेव पच्चागन्त्वा दानादीनि पुञ्ञानि कत्वा यथाकम्मं गतो.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने ओस्सट्ठवीरियो भिक्खु अरहत्ते पतिट्ठहि. ‘‘तदा आरक्खकजेट्ठको अहमेव अहोसि’’न्ति.

खुरप्पजातकवण्णना पञ्चमा.

[२६६] ६. वातग्गसिन्धवजातकवण्णना

येनासिकिसिया पण्डूति इदं सत्था जेतवने विहरन्तो सावत्थियं अञ्ञतरं कुटुम्बिकं आरब्भ कथेसि. सावत्थियं किरेका अभिरूपा इत्थी एकं अभिरूपं कुटुम्बिकं दिस्वा पटिबद्धचित्ता अहोसि, सकलसरीरं झायमानो वियस्सा अब्भन्तरे किलेसग्गि उप्पज्जि. सा नेव कायस्सादं लभि, न चित्तस्सादं, भत्तम्पिस्सा न रुच्चि, केवलं मञ्चकअटनिं गहेत्वा निपज्जि. अथ नं उपट्ठायिका च सहायिका च पुच्छिंसु – ‘‘किं नु खो त्वं कम्पमानचित्ता अटनिं गहेत्वा निपन्ना, किं ते अफासुक’’न्ति. सा एकं द्वे वारे अकथेत्वा पुनप्पुनं वुच्चमाना तमत्थं आरोचेसि. अथ नं ता समस्सासेत्वा ‘‘त्वं मा चिन्तयि, मयं तं आनेस्सामा’’ति वत्वा गन्त्वा कुटुम्बिकेन सद्धिं मन्तेसुं, सो पटिक्खिपित्वा पुनप्पुनं वुच्चमानो अधिवासेसि. ता ‘‘असुकदिवसे असुकवेलायं आगच्छा’’ति पटिञ्ञं गहेत्वा गन्त्वा तस्सा आरोचेसुं. सा अत्तनो सयनगब्भं सज्जेत्वा अत्तानं अलङ्करित्वा सयनपिट्ठे निसिन्ना तस्मिं आगन्त्वा सयनेकदेसे निसिन्ने चिन्तेसि – ‘‘सचाहं इमस्स गरुकं अकत्वा इदानेव ओकासं करिस्सामि, इस्सरियं मे परिहायिस्सति, आगतदिवसेयेव ओकासकरणं नाम अकारणं, अज्ज न मङ्कुं कत्वा अञ्ञस्मिं दिवसे ओकासं करिस्सामी’’ति. अथ नं हत्थगहणादिवसेन केळिं कातुं आरद्धं हत्थे गहेत्वा ‘‘अपेहि अपेहि, न मे तया अत्थो’’ति निब्भच्छेसि. सो ओसक्कित्वा लज्जितो उट्ठाय अत्तनो गेहमेव गतो.

इतरा इत्थियो ताय तथा कतभावं ञत्वा कुटुम्बिके निक्खन्ते तं उपसङ्कमित्वा एवमाहंसु – ‘‘त्वं एतस्मिं पटिबद्धचित्ता आहारं पटिक्खिपित्वा निपज्जि, अथ नं मयं पुनप्पुनं याचित्वा आनयिम्ह, तस्स कस्मा ओकासं न अकासी’’ति. सा तमत्थं आरोचेसि. इतरा ‘‘तेन हि पञ्ञायिस्ससी’’ति वत्वा पक्कमिंसु. कुटुम्बिको पुन निवत्तित्वापि न ओलोकेसि. सा तं अलभमाना निराहारा तत्थेव जीवितक्खयं पापुणि. कुटुम्बिको तस्सा मतभावं ञत्वा बहुं मालागन्धविलेपनं आदाय जेतवनं गन्त्वा सत्थारं पूजेत्वा एकमन्तं निसीदित्वा सत्थारा च ‘‘किं नु खो, उपासक, न पञ्ञायसी’’ति पुच्छिते तमत्थं आरोचेत्वा ‘‘स्वाहं, भन्ते, एत्तकं कालं लज्जाय बुद्धुपट्ठानं नागतो’’ति आह. सत्था ‘‘न , उपासक, इदानेवेसा किलेसवसेन तं पक्कोसापेत्वा आगतकाले तं ओकासं अकत्वा लज्जापेसि, पुब्बेपि पन पण्डितेसु पटिबद्धचित्ता हुत्वा पक्कोसापेत्वा आगतकाले ओकासं अकत्वा किलमेत्वाव उय्योजेसी’’ति वत्वा तेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सिन्धवकुले निब्बत्तित्वा वातग्गसिन्धवो नाम हुत्वा तस्स मङ्गलअस्सो अहोसि. अस्सगोपका तं नेत्वा गङ्गायं न्हापेन्ति. अथ नं भद्दली नाम गद्रभी दिस्वा पटिबद्धचित्ता हुत्वा किलेसवसेन कम्पमाना नेव तिणं खादि , न उदकं पिवि, परिसुस्सित्वा किसा अट्ठिचम्ममत्ता अहोसि. अथ नं पुत्तो गद्रभपोतको मातरं परिसुस्समानं दिस्वा ‘‘किं नु खो त्वं, अम्म, नेव तिणं खादसि, न उदकं पिवसि, परिसुस्सित्वा तत्थ तत्थ कम्पमाना निपज्जसि, किं ते अफासुक’’न्ति पुच्छि. सा अकथेत्वा पुनप्पुनं वुच्चमाना तमत्थं कथेसि. अथ नं पुत्तो समस्सासेत्वा ‘‘अम्म, मा चिन्तयि, अहं तं आनेस्सामी’’ति वत्वा वातग्गसिन्धवस्स न्हायितुं आगतकाले तं उपसङ्कमित्वा ‘‘तात, मय्हं माता तुम्हेसु पटिबद्धचित्ता निराहारा सुस्सित्वा मरिस्सति, जीवितदानमस्सा देथा’’ति आह. ‘‘साधु, तात, दस्सामि, अस्सगोपका मं न्हापेत्वा थोकं गङ्गातीरे विचरणत्थाय विस्सज्जेन्ति, त्वं मातरं गहेत्वा तं पदेसं एही’’ति. सो गन्त्वा मातरं आनेत्वा तस्मिं पदेसे विस्सज्जेत्वा एकमन्तं पटिच्छन्नो अट्ठासि.

अस्सगोपकापि वातग्गसिन्धवं तस्मिं ठाने विस्सज्जेसुं. सो तं गद्रभिं ओलोकेत्वा उपसङ्कमि. अथ सा गद्रभी तस्मिं उपसङ्कमित्वा अत्तनो सरीरं उपसिङ्घमाने ‘‘सचाहं गरुं अकत्वा आगतक्खणेयेवस्स ओकासं करिस्सामि, एवं मे यसो च इस्सरियञ्च परिहायिस्सति, अनिच्छमाना विय भवितुं वट्टती’’ति चिन्तेत्वा सिन्धवस्स हेट्ठाहनुके पादेन पहरित्वा पलायि, दन्तमूलमस्स भिज्जित्वा गतकालो विय अहोसि. वातग्गसिन्धवो ‘‘को मे एताय अत्थो’’ति लज्जितो ततोव पलायि. सा विप्पटिसारिनी हुत्वा तत्थेव पतित्वा सोचमाना निपज्जि.

अथ नं पुत्तो उपसङ्कमित्वा पुच्छन्तो पठमं गाथमाह –

४६.

‘‘येनासि किसिया पण्डु, येन भत्तं न रुच्चति;

अयं सो आगतो भत्ता, कस्मा दानि पलायसी’’ति.

तत्थ येनाति तस्मिं पटिबद्धचित्तताय येन कारणभूतेन.

पुत्तस्स वचनं सुत्वा गद्रभी दुतियं गाथमाह –

४७.

‘‘सचे पनादिकेनेव, सन्थवो नाम जायति;

यसो हायति इत्थीनं, तस्मा तात पलायह’’न्ति.

तत्थ आदिकेनेवातिआदितोव पठममेव. सन्थवोति मेथुनधम्मसंयोगवसेन मित्तसन्थवो. यसो हायति इत्थीनन्ति, तात, इत्थीनञ्हि गरुकं अकत्वा आदितोव सन्थवं कुरुमानानं यसो हायति, इस्सरियगब्बितभावो परिहायतीति. एवं सा इत्थीनं सभावं पुत्तस्स कथेसि.

ततियगाथं पन सत्था अभिसम्बुद्धो हुत्वा आह –

४८.

‘‘यसस्सिनं कुले जातं, आगतं या न इच्छति;

सोचति चिररत्ताय, वातग्गमिव भद्दली’’ति.

तत्थ यसस्सिनन्ति यससम्पन्नं. या न इच्छतीति या इत्थी तथारूपं पुरिसं न इच्छति. चिररत्तायाति चिररत्तं, दीघमद्धानन्ति अत्थो.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने कुटुम्बिको सोतापत्तिफले पतिट्ठहि. ‘‘तदा गद्रभी सा इत्थी अहोसि, वातग्गसिन्धवो पन अहमेव अहोसि’’न्ति.

वातग्गसिन्धवजातकवण्णना छट्ठा.

[२६७] ७. कक्कटकजातकवण्णना

सिङ्गीमिगोति इदं सत्था जेतवने विहरन्तो अञ्ञतरं इत्थिं आरब्भ कथेसि. सावत्थियं किरेको कुटुम्बिको अत्तनो भरियं गहेत्वा उद्धारसोधनत्थाय जनपदं गन्त्वा उद्धारं सोधेत्वा आगच्छन्तो अन्तरामग्गे चोरेहि गहितो. भरिया पनस्स अभिरूपा पासादिका दस्सनीया, चोरजेट्ठको तस्सा सिनेहेन कुटुम्बिकं मारेतुं आरभि. सा पन इत्थी सीलवती आचारसम्पन्ना पतिदेवता, सा चोरजेट्ठकस्स पादेसु निपतित्वा ‘‘सामि, सचे मयि सिनेहो अत्थि, मा मय्हं सामिकं मारेहि. सचे मारेसि, अहम्पि विसं वा खादित्वा नासवातं वा सन्निरुम्भित्वा मरिस्सामि, तया पन सद्धिं न गमिस्सामि, मा मे अकारणेन सामिकं मारेही’’ति याचित्वा तं विस्सज्जापेसि. ते उभोपि सोत्थिना सावत्थिं पत्वा जेतवनपिट्ठिविहारेन गच्छन्ता ‘‘विहारं पविसित्वा सत्थारं वन्दिस्सामा’’ति गन्धकुटिपरिवेणं गन्त्वा सत्थारं वन्दित्वा एकमन्तं निसीदिंसु. ते सत्थारा ‘‘कहं गतत्थ, उपासका’’ति पुट्ठा ‘‘उद्धारसोधनत्थाया’’ति आहंसु. ‘‘अन्तरामग्गे पन आरोग्येन आगतत्था’’ति वुत्ते कुटुम्बिको आह – ‘‘अन्तरामग्गे नो, भन्ते, चोरा गण्हिंसु, तत्रेसा मं मारियमानं चोरजेट्ठकं याचित्वा मोचेसि, इमं निस्साय मया जीवितं लद्ध’’न्ति. सत्था ‘‘न, उपासक, इदानेवेताय एवं तुय्हं जीवितं दिन्नं, पुब्बेपि पण्डितानम्पि जीवितं अदासियेवा’’ति वत्वा तेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते हिमवन्ते महाउदकरहदो, तत्थ महासुवण्णकक्कटको अहोसि. सो तस्स निवासभावेन ‘‘कुळीरदहो’’ति पञ्ञायित्थ. कक्कटको महा अहोसि खलमण्डलप्पमाणो, हत्थी गहेत्वा वधित्वा खादति. हत्थी तस्स भयेन तत्थ ओतरित्वा गोचरं गण्हितुं न सक्कोन्ति. तदा बोधिसत्तो कुळीरदहं उपनिस्साय वसमानं हत्थियूथजेट्ठकं पटिच्च करेणुया कुच्छिस्मिं पटिसन्धिं गण्हि. अथस्स माता ‘‘गब्भं रक्खिस्सामी’’ति अञ्ञं पब्बतप्पदेसं गन्त्वा गब्भं रक्खित्वा पुत्तं विजायि. सो अनुक्कमेन विञ्ञुतं पत्तो महासरीरो थामसम्पन्नो सोभग्गप्पत्तो अञ्जनपब्बतो विय अहोसि. सो एकाय करेणुया सद्धिं संवासं कप्पेत्वा ‘‘कक्कटकं गण्हिस्सामी’’ति अत्तनो भरियञ्च मातरञ्च आदाय तं हत्थियूथं उपसङ्कमित्वा पितरं पस्सित्वा ‘‘तात, अहं कक्कटकं गण्हिस्सामी’’ति आह. अथ नं पिता ‘‘न सक्खिस्ससि, ताता’’ति वारेत्वा पुनप्पुनं वदन्तं ‘‘त्वञ्ञेव जानिस्ससी’’ति आह.

सो कुळीरदहं उपनिस्साय वसन्ते सब्बवारणे सन्निपातेत्वा सब्बेहि सद्धिं दहसमीपं गन्त्वा ‘‘किं सो कक्कटको ओतरणकाले गण्हाति, उदाहु गोचरं गण्हनकाले, उदाहु उत्तरणकाले’’ति पुच्छित्वा ‘‘उत्तरणकाले’’ति सुत्वा ‘‘तेन हि तुम्हे कुळीरदहं ओतरित्वा यावदत्थं गोचरं गहेत्वा पठमं उत्तरथ, अहं पच्छतो भविस्सामी’’ति आह. वारणा तथा करिंसु. कुळीरो पच्छतो उत्तरन्तं बोधिसत्तं महासण्डासेन कम्मारो लोहसलाकं विय अळद्वयेन पादे दळ्हं गण्हि, करेणुका बोधिसत्तं अविजहित्वा समीपेयेव अट्ठासि. बोधिसत्तो आकड्ढन्तो कुळीरं चालेतुं नासक्खि, कुळीरो पन तं आकड्ढन्तो अत्तनो अभिमुखं करोति. सो मरणभयतज्जितो बद्धरवं रवि, सब्बे वारणा मरणभयतज्जिता कोञ्चनादं कत्वा मुत्तकरीसं चजमाना पलायिंसु, करेणुकापिस्स सण्ठातुं असक्कोन्ती पलायितुं आरभि.

अथ नं सो अत्तनो बद्धभावं सञ्ञापेत्वा तस्सा अपलायनत्थं पठमं गाथमाह –

४९. तत्थ सिङ्गी मिगोति सिङ्गी सुवण्णवण्णो मिगो. द्वीहि अळेहि सिङ्गकिच्चं साधेन्तेहि युत्तताय सिङ्गीति अत्थो. मिगोति पन सब्बपाणसङ्गाहकवसेन इध कुळीरो वुत्तो. आयतचक्खुनेत्तोति एत्थ दस्सनट्ठेन चक्खु, नयनट्ठेन नेत्तं, आयतानि चक्खुसङ्खातानि नेत्तानि अस्साति आयतचक्खुनेत्तो, दीघअक्खीति अत्थो. अट्ठिमेवस्स तचकिच्चं साधेतीति अट्ठित्तचो. तेनाभिभूतोति तेन मिगेन अभिभूतो अज्झोत्थतो निच्चलं गहितो हुत्वा. कपणं रुदामीति कारुञ्ञप्पत्तो हुत्वा रुदामि विरवामि. मा हेव मन्ति मं एवरूपं ब्यसनप्पत्तं अत्तनो पाणसमं पियसामिकं त्वं मा हेव जहीति.

अथ सा करेणुका निवत्तित्वा तं अस्सासयमाना दुतियं गाथमाह –

५०.

‘‘अय्य न तं जहिस्सामि, कुञ्जरं सट्ठिहायनं;

पथब्या चातुरन्ताय, सुप्पियो होसि मे तुव’’न्ति.

तत्थ सट्ठिहायनन्ति जातिया सट्ठिवस्सकालस्मिञ्हि कुञ्जरा थामेन परिहायन्ति, सा अहं एवं थामहीनं इमं ब्यसनं पत्तं तं न जहिस्सामि, मा भायि, इमिस्सा हि चतूसु दिसासु समुद्दं पत्वा ठिताय चातुरन्ताय पथविया त्वं मय्हं सुट्ठु पियोति.

अथ नं सन्थम्भेत्वा ‘‘अय्य, इदानि तं कुळीरेन सद्धिं थोकं कथासल्लापं लभमाना विस्सज्जापेस्सामी’’ति वत्वा कुळीरं याचमाना ततियं गाथमाह –

५१.

‘‘ये कुळीरा समुद्दस्मिं, गङ्गाय यमुनाय च;

तेसं त्वं वारिजो सेट्ठो, मुञ्च रोदन्तिया पति’’न्ति.

तस्सत्थो – ये समुद्दे वा गङ्गाय वा यमुनाय वा कुळीरा, सब्बेसं वण्णसम्पत्तिया च महन्तत्तेन च त्वमेव सेट्ठो उत्तमो. तेन तं याचामि, मय्हं रोदमानाय सामिकं मुञ्चाति.

कुळीरो तस्सा कथयमानाय इत्थिसद्दे निमित्तं गहेत्वा आकड्ढियमानसो हुत्वा वारणस्स पादतो अळे विनिवेठेन्तो ‘‘अयं विस्सट्ठो इदं नाम करिस्सती’’ति न किञ्चि अञ्ञासि. अथ नं वारणो पादं उक्खिपित्वा पिट्ठियं अक्कमि, तावदेव अट्ठीनि भिज्जिंसु. वारणो तुट्ठरवं रवि, सब्बे वारणा सन्निपतित्वा कुळीरं नीहरित्वा महीतले ठपेत्वा मद्दन्ता चुण्णविचुण्णमकंसु. तस्स द्वे अळा सरीरतो भिज्जित्वा एकमन्ते पतिंसु. सो च कुळीरदहो गङ्गाय एकाबद्धो , गङ्गाय पूरणकाले गङ्गोदकेन पूरति, उदके मन्दीभूते दहतो उदकं गङ्गं ओतरति. अथ द्वेपि ते अळा उप्लवित्वा गङ्गाय वुय्हिंसु. तेसु एको समुद्दं पाविसि, एकं दसभातिकराजानो उदके कीळमाना लभित्वा आळिङ्गं नाम मुदिङ्गं अकंसु. समुद्दं पन पविट्ठं असुरा गहेत्वा आलम्बरं नाम भेरिं कारेसुं. ते अपरभागे सक्केन सङ्गामे पराजिता तं छड्डेत्वा पलायिंसु, अथ नं सक्को अत्तनो अत्थाय गण्हापेसि. ‘‘आलम्बरमेघो विय थनती’’ति तं सन्धाय वदन्ति.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने उभो जयम्पतिका सोतापत्तिफले पतिट्ठहिंसु . ‘‘तदा करेणुका अयं उपासिका अहोसि, वारणो पन अहमेव अहोसि’’न्ति.

कक्कटकजातकवण्णना सत्तमा.

[२६८] ८. आरामदूसकजातकवण्णना

यो वे सब्बसमेतानन्ति इदं सत्था दक्खिणागिरिजनपदे अञ्ञतरं उय्यानपालपुत्तं आरब्भ कथेसि. सत्था किर वुत्थवस्सो जेतवना निक्खमित्वा दक्खिणागिरिजनपदे चारिकं चरि. अथेको उपासको बुद्धप्पमुखं भिक्खुसङ्घं निमन्तेत्वा उय्याने निसीदापेत्वा यागुखज्जकेहि सन्तप्पेत्वा ‘‘अय्या, उय्यानचारिकं चरितुकामा इमिना उय्यानपालेन सद्धिं चरन्तू’’ति वत्वा ‘‘अय्यानं फलाफलानि ददेय्यासी’’ति उय्यानपालं आणापेसि. भिक्खू चरमाना एकं छिद्दट्ठानं दिस्वा ‘‘इदं ठानं छिद्दं विरळरुक्खं, किं नु खो कारण’’न्ति पुच्छिंसु. अथ नेसं उय्यानपालो आचिक्खि – ‘‘एको किर उय्यानपालपुत्तो उपरोपकेसु उदकं आसिञ्चन्तो ‘मूलप्पमाणेन आसिञ्चिस्सामी’ति उप्पाटेत्वा मूलप्पमाणेन उदकं आसिञ्चि, तेन तं ठानं छिद्दं जात’’न्ति. भिक्खू सत्थु सन्तिकं गन्त्वा तमत्थं आरोचेसुं. सत्था ‘‘न, भिक्खवे, इदानेव पुब्बेपि सो कुमारको आरामदूसकोयेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं विस्ससेने नाम रञ्ञे रज्जं कारेन्ते उस्सवे घुट्ठे उय्यानपालो ‘‘उस्सवं कीळिस्सामी’’ति उय्यानवासिनो मक्कटे आह – ‘‘इदं उय्यानं तुम्हाकं बहूपकारं , अहं सत्ताहं उस्सवं कीळिस्सामि, तुम्हे सत्त दिवसे उपरोपकेसु उदकं आसिञ्चथा’’ति. ते ‘‘साधू’’ति सम्पटिच्छिंसु. सो तेसं चम्मघटके दत्वा पक्कामि. मक्कटा उदकं आसिञ्चन्ता उपरोपकेसु आसिञ्चिंसु. अथ ने मक्कटजेट्ठको आह – ‘‘आगमेथ ताव, उदकं नाम सब्बकालं दुल्लभं, तं रक्खितब्बं, उपरोपके उप्पाटेत्वा मूलप्पमाणं ञत्वा दीघमूलकेसु बहुं, रस्समूलकेसु अप्पं उदकं सिञ्चितुं वट्टती’’ति. ते ‘‘साधू’’ति वत्वा एकच्चे उपरोपके उप्पाटेत्वा गच्छन्ति, एकच्चे ते रोपेत्वा उदकं सिञ्चन्ति.

तस्मिं काले बोधिसत्तो बाराणसियं एकस्स कुलस्स पुत्तो अहोसि, सो केनचिदेव करणीयेन उय्यानं गन्त्वा ते मक्कटे तथा करोन्ते दिस्वा ‘‘को तुम्हे एवं कारेती’’ति पुच्छित्वा ‘‘वानरजेट्ठको’’ति वुत्ते ‘‘जेट्ठकस्स ताव वो अयं पञ्ञा, तुम्हाकं पन कीदिसी भविस्सती’’ति तमत्थं पकासेन्तो इमं पठमं गाथमाह –

५२.

‘‘यो वे सब्बसमेतानं, अहुवा सेट्ठसम्मतो;

तस्सायं एदिसी पञ्ञा, किमेव इतरा पजा’’ति.

तत्थ सब्बसमेतानन्ति इमेसं सब्बेसं समानजातीनं. अहुवाति अहोसि. किमेव इतरा पजाति या इतरा एतेसु लामिका पजा, कीदिसा नु खो तस्सा पञ्ञाति.

तस्स कथं सुत्वा वानरा दुतियं गाथमाहंसु –

५३.

‘‘एवमेव तुवं ब्रह्मे, अनञ्ञाय विनिन्दसि;

कथं मूलं अदिस्वान, रुक्खं जञ्ञा पतिट्ठित’’न्ति.

तत्थ ब्रह्मेति आलपनमत्तं. अयं पनेत्थ सङ्खेपत्थो – त्वं, भो पुरिस, कारणाकारणं अजानित्वा एवमेव अम्हे विनिन्दसि, रुक्खं नाम ‘‘गम्भीरे पतिट्ठितो वा एस, न वा’’ति मूलं अनुप्पाटेत्वा कथं ञातुं सक्का, तेन मयं उप्पाटेत्वा मूलप्पमाणेन उदकं आसिञ्चामाति.

तं सुत्वा बोधिसत्तो ततियं गाथमाह –

५४.

‘‘नाहं तुम्हे विनिन्दामि, ये चञ्ञे वानरा वने;

विस्ससेनोव गारय्हो, यस्सत्था रुक्खरोपका’’ति.

तत्थ विस्ससेनोव गारय्होति बाराणसिराजा विस्ससेनोयेव एत्थ गरहितब्बो. यस्सत्था रुक्खरोपकाति यस्सत्थाय तुम्हादिसा रुक्खरोपका जाताति.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा वानरजेट्ठको आरामदूसककुमारो अहोसि, पण्डितपुरिसो पन अहमेव अहोसि’’न्ति.

आरामदूसकजातकवण्णना अट्ठमा.

[२६९] ९. सुजातजातकवण्णना

न हि वण्णेन सम्पन्नाति इदं सत्था जेतवने विहरन्तो अनाथपिण्डिकस्स सुणिसं धनञ्चयसेट्ठिधीतरं विसाखाय कनिट्ठभगिनिं सुजातं आरब्भ कथेसि. सा किर महन्तेन यसेन अनाथपिण्डिकस्स घरं पूरयमाना पाविसि, ‘‘महाकुलस्स धीता अह’’न्ति मानथद्धा अहोसि कोधना चण्डी फरुसा, सस्सुससुरसामिकवत्तानि न करोति, गेहजनं तज्जेन्ती पहरन्ती चरति. अथेकदिवसं सत्था पञ्चहि भिक्खुसतेहि परिवुतो अनाथपिण्डिकस्स गेहं गन्त्वा निसीदि. महासेट्ठि धम्मं सुणन्तोव भगवन्तं उपनिसीदि, तस्मिं खणे सुजाता दासकम्मकरेहि सद्धिं कलहं करोति. सत्था धम्मकथं ठपेत्वा ‘‘किं सद्दो एसो’’ति आह. एसा, भन्ते, कुलसुण्हा अगारवा, नेवस्सा सस्सुससुरसामिकवत्तं अत्थि, अस्सद्धा अप्पसन्ना अहोरत्तं कलहं कुरुमाना विचरतीति. तेन हि नं पक्कोसथाति. सा आगन्त्वा वन्दित्वा एकमन्तं अट्ठासि.

अथ नं सत्था ‘‘सत्तिमा, सुजाते, पुरिसस्स भरिया, तासं त्वं कतरा’’ति पुच्छि. ‘‘भन्ते, नाहं संखित्तेन कथितस्स अत्थं आजानामि, वित्थारेन मे कथेथा’’ति. सत्था ‘‘तेन हि ओहितसोता सुणोही’’ति वत्वा इमा गाथा अभासि –

‘‘पदुट्ठचित्ता अहितानुकम्पिनी, अञ्ञेसु रत्ता अतिमञ्ञते पतिं,

धनेन कीतस्स वधाय उस्सुका; या एवरूपा पुरिसस्स भरिया,

वधका च भरियाति च सा पवुच्चति. [१]

‘‘यं इत्थिया विन्दति सामिको धनं, सिप्पं वणिज्जञ्च कसिं अधिट्ठहं,

अप्पम्पि तस्स अपहातुमिच्छति; या एवरूपा पुरिसस्स भरिया,

चोरी च भरियाति च सा पवुच्चति. [२]

‘‘अकम्मकामा अलसा महग्घसा, फरुसा च चण्डी च दुरुत्तवादिनी,

उट्ठायकानं अभिभुय्य वत्तति; या एवरूपा पुरिसस्स भरिया,

अय्या च भरियाति च सा पवुच्चति. [३]

‘‘या सब्बदा होति हितानुकम्पिनी, माताव पुत्तं अनुरक्खते पतिं,

ततो धनं सम्भतमस्स रक्खति; या एवरूपा पुरिसस्स भरिया,

माता च भरियाति च सा पवुच्चति. [४]

‘‘यथापि जेट्ठा भगिनी कनिट्ठका, सगारवा होति सकम्हि साधिके,

हिरीमना भत्तु वसानुवत्तिनी; या एवरूपा पुरिसस्स भरिया,

भगिनी च भरियाति च सा पवुच्चति. [५]

‘‘याचीध दिस्वान पतिं पमोदति, सखी सखारंव चिरस्समागतं,

कोलेय्यका सीलवती पतिब्बता; या एवरूपा पुरिसस्स भरिया,

सखी च भरियाति च सा पवुच्चति. [६]

‘‘अक्कुद्धसन्ता वधदण्डतज्जिता, अदुट्ठचित्ता पतिनो तितिक्खति,

अक्कोधना भत्तु वसानुवत्तिनी; या एवरूपा पुरिसस्स भरिया,

दासी च भरियाति च सा पवुच्चति’’. (अ. नि. ७.६३); [७]

इमा खो, सुजाते, पुरिसस्स सत्त भरिया. तासु वधकसमा चोरीसमा अय्यसमाति इमा तिस्सो निरये निब्बत्तन्ति, इतरा चतस्सो निम्मानरतिदेवलोके.

‘‘याचीध भरिया वधकाति वुच्चति, चोरीति अय्याति च या पवुच्चति;

दुस्सीलरूपा फरुसा अनादरा, कायस्स भेदा निरयं वजन्ति ता.

‘‘याचीध माता भगिनी सखीति च, दासीति भरियाति च या पवुच्चति;

सीले ठितत्ता चिररत्तसंवुता, कायस्स भेदा सुगतिं वजन्ति ता’’ति. (अ. नि. ७.६३);

एवं सत्थरि इमा सत्त भरिया दस्सेन्तेयेव सुजाता सोतापत्तिफले पतिट्ठहि. ‘‘सुजाते, त्वं इमासं सत्तन्नं भरियानं कतरा’’ति वुत्ते ‘‘दासिसमा अहं, भन्ते’’ति वत्वा तथागतं वन्दित्वा खमापेसि. इति सत्था सुजातं घरसुण्हं एकोवादेनेव दमेत्वा कतभत्तकिच्चो जेतवनं गन्त्वा भिक्खुसङ्घेन वत्ते दस्सिते गन्धकुटिं पाविसि. धम्मसभायम्पि खो, भिक्खू, सत्थु गुणकथं समुट्ठापेसुं – ‘‘आवुसो, एकोवादेनेव सत्था सुजातं घरसुण्हं दमेत्वा सोतापत्तिफले पतिट्ठापेसी’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपि मया सुजाता एकोवादेनेव दमिता’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स अग्गमहेसिया कुच्छिस्मिं निब्बत्तित्वा वयप्पत्तो तक्कसिलायं सब्बसिप्पानि उग्गण्हित्वा पितु अच्चयेन रज्जे पतिट्ठाय धम्मेन समेन रज्जं कारेसि. तस्स माता कोधना अहोसि चण्डा फरुसा अक्कोसिका परिभासिका. सो मातु ओवादं दातुकामोपि ‘‘अवत्थुकं कथेतुं न युत्त’’न्ति तस्सा अनुसासनत्थं एकं उपमं ओलोकेन्तो चरति. अथेकदिवसं उय्यानं अगमासि, मातापि पुत्तेन सद्धिंयेव अगमासि . अथ अन्तरामग्गे किकी सकुणो विरवि, बोधिसत्तपरिसा तं सद्दं सुत्वा कण्णे पिदहित्वा ‘‘अम्भो, चण्डवाचे फरुसवाचे मा सद्दमकासी’’ति आह. बोधिसत्ते पन नाटकपरिवारिते मातरा सद्धिं उय्याने विचरन्ते एकस्मिं सुपुप्फितसालरुक्खे निलीना एका कोकिला मधुरेन सरेन वस्सि. महाजनो तस्सा सद्देन सम्मत्तो हुत्वा अञ्जलिं पग्गहेत्वा ‘‘सण्हवाचे सखिलवाचे मुदुवाचे वस्स वस्सा’’ति गीवं उक्खिपित्वा ओहितसोतो ओलोकेन्तो अट्ठासि.

अथ महासत्तो तानि द्वे कारणानि दिस्वा ‘‘इदानि मातरं सञ्ञापेतुं सक्खिस्सामी’’ति चिन्तेत्वा ‘‘अम्म, अन्तरामग्गे किकीसद्दं सुत्वा महाजनो ‘मा सद्दमकासि , मा सद्दमकासी’ति कण्णे पिदहि, फरुसवाचा नाम न कस्सचि पिया’’ति वत्वा इमा गाथा अवोच –

५५.

‘‘न हि वण्णेन सम्पन्ना, मञ्जुका पियदस्सना;

खरवाचा पिया होन्ति, अस्मिं लोके परम्हि च.

५६.

‘‘ननु पस्ससिमं काळिं, दुब्बण्णं तिलकाहतं;

कोकिलं सण्हभाणेन, बहूनं पाणिनं पियं.

५७.

‘‘तस्मा सखिलवाचस्स, मन्तभाणी अनुद्धतो;

अत्थं धम्मञ्च दीपेति, मधुरं तस्स भासित’’न्ति.

तासं अयमत्थो – अम्म, इमे सत्ता पियङ्गुसामादिना सरीरवण्णेन समन्नागता कथानिग्घोसस्स मधुरताय मञ्जुका, अभिरूपताय पियदस्सना समानापि अन्तमसो मातापितरोपि अक्कोसपरिभासादिवसेन पवत्ताय खरवाचाय समन्नागतत्ता खरवाचा इमस्मिञ्च परस्मिञ्च लोके पिया नाम न होन्ति अन्तरामग्गे खरवाचा किकी विय, सण्हभाणिनो पन मट्ठाय मधुराय वाचाय समन्नागता विरूपापि पिया होन्ति. तेन तं वदामि – ननु पस्ससि त्वं इमं काळिं दुब्बण्णं सरीरवण्णतोपि काळतरेहि तिलकेहि आहतं कोकिलं, या एवं दुब्बण्णा समानापि सण्हभासनेन बहूनं पिया जाता. इति यस्मा खरवाचो सत्तो लोके मातापितूनम्पि अप्पियो, तस्मा बहुजनस्स पियभावं इच्छन्तो पोसो सखिलवाचो सण्हमट्ठमुदुवाचो अस्स. पञ्ञासङ्खाताय मन्ताय परिच्छिन्दित्वा वचनतो मन्तभाणी, विना उद्धच्चेन पमाणयुत्तस्सेव कथनतो अनुद्धतो. यो हि एवरूपो पुग्गलो पाळिञ्च अत्थञ्च दीपेति, तस्स भासितं कारणसन्निस्सितं कत्वा परं अनक्कोसेत्वा कथितताय मधुरन्ति.

एवं बोधिसत्तो इमाहि तीहि गाथाहि मातु धम्मं देसेत्वा मातरं सञ्ञापेसि, सा ततो पट्ठाय आचारसम्पन्ना अहोसि. बोधिसत्तोपि मातरं एकोवादेन निब्बिसेवनं कत्वा यथाकम्मं गतो.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा बाराणसिरञ्ञो माता सुजाता अहोसि, राजा पन अहमेव अहोसि’’न्ति.

सुजातजातकवण्णना नवमा.

[२७०] १०. उलूकजातकवण्णना

सब्बेहि किर ञातीहीति इदं सत्था जेतवने विहरन्तो काकोलूककलहं आरब्भ कथेसि. तस्मिञ्हि काले काका दिवा उलूके खादन्ति, उलूका सूरियत्थङ्गमनतो पट्ठाय तत्थ तत्थ सयितानं काकानं सीसानि छिन्दित्वा ते जीवितक्खयं पापेन्ति. अथेकस्स भिक्खुनो जेतवनपच्चन्ते एकस्मिं परिवेणे वसन्तस्स सम्मज्जनकाले रुक्खतो पतितानि सत्तट्ठनाळिमत्तानिपि बहुतरानिपि काकसीसानि छड्डेतब्बानि होन्ति. सो तमत्थं भिक्खूनं आरोचेसि. भिक्खू धम्मसभायं कथं समुट्ठापेसुं – ‘‘आवुसो, अमुकस्स किर भिक्खुनो वसनट्ठाने दिवसे दिवसे एत्तकानि नाम काकसीसानि छड्डेतब्बानि होन्ती’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छि, भिक्खू ‘‘इमाय नामा’’ति वत्वा ‘‘कदा पट्ठाय पन, भन्ते, काकानञ्च उलूकानञ्च अञ्ञमञ्ञं वेरं उप्पन्न’’न्ति पुच्छिंसु, सत्था ‘‘पठमकप्पिककालतो पट्ठाया’’ति वत्वा अतीतं आहरि.

अतीते पठमकप्पिका मनुस्सा सन्निपतित्वा एकं अभिरूपं सोभग्गप्पत्तं आचारसम्पन्नं सब्बाकारपरिपुण्णं पुरिसं गहेत्वा राजानं करिंसु, चतुप्पदापि सन्निपतित्वा एकं सीहं राजानं अकंसु, महासमुद्दे मच्छा आनन्दं नाम मच्छं राजानं अकंसु. ततो सकुणगणा हिमवन्तपदेसे एकस्मिं पिट्ठिपासाणे सन्निपतित्वा ‘‘मनुस्सेसु राजा पञ्ञायति, तथा चतुप्पदेसु चेव मच्छेसु च. अम्हाकं पनन्तरे राजा नाम नत्थि, अप्पतिस्सवासो नाम न वट्टति, अम्हाकम्पि राजानं लद्धुं वट्टति, एकं राजट्ठाने ठपेतब्बयुत्तकं जानाथा’’ति. ते तादिसं सकुणं ओलोकयमाना एकं उलूकं रोचेत्वा ‘‘अयं नो रुच्चती’’ति आहंसु. अथेको सकुणो सब्बेसं अज्झासयग्गहणत्थं तिक्खत्तुं सावेसि. तस्स सावेन्तस्स द्वे सावना अधिवासेत्वा ततियसावनाय एको काको उट्ठाय ‘‘तिट्ठ तावेतस्स इमस्मिं राजाभिसेककाले एवरूपं मुखं भवति, कुद्धस्स कीदिसं भविस्सति, इमिना हि कुद्धेन ओलोकिता मयं तत्तकपाले पक्खित्तलोणं विय तत्थ तत्थेव भिज्जिस्साम, इमं राजानं कातुं मय्हं न रुच्चती’’ति इममत्थं पकासेतुं पठमं गाथमाह –

५८.

‘‘सब्बेहि किर ञातीहि, कोसियो इस्सरो कतो;

सचे ञातीहनुञ्ञातो, भणेय्याहं एकवाचिक’’न्ति.

तस्सत्थो – या एसा सावना वत्तति, तं सुत्वा वदामि. सब्बेहि किर इमेहि समागतेहि ञातीहि अयं कोसियो राजा कतो. सचे पनाहं ञातीहि अनुञ्ञातो भवेय्यं, एत्थ वत्तब्बं एकवाचिकं किञ्चि भणेय्यन्ति.

अथ नं अनुजानन्ता सकुणा दुतियं गाथमाहंसु –

५९.

‘‘भण सम्म अनुञ्ञातो, अत्थं धम्मञ्च केवलं;

सन्ति हि दहरा पक्खी, पञ्ञवन्तो जुतिन्धरा’’ति.

तत्थ भण, सम्म, अनुञ्ञातोति, सम्म, वायस त्वं अम्हेहि सब्बेहि अनुञ्ञातो, यं ते भणितब्बं, तं भण. अत्थं धम्मञ्च केवलन्ति भणन्तो च कारणञ्चेव पवेणिआगतञ्च वचनं अमुञ्चित्वा भण. पञ्ञवन्तो जुतिन्धराति पञ्ञासम्पन्ना चेव ञाणोभासधरा च दहरापि पक्खिनो अत्थियेव.

सो एवं अनुञ्ञातो ततियं गाथमाह –

६०.

‘‘न मे रुच्चति भद्दं वो, उलूकस्साभिसेचनं;

अक्कुद्धस्स मुखं पस्स, कथं कुद्धो करिस्सती’’ति.

तस्सत्थो – भद्दं तुम्हाकं होतु, यं पनेतं तिक्खत्तुं सावनवाचाय उलूकस्स अभिसेचनं करीयति, एतं मय्हं न रुच्चति. एतस्स हि इदानि तुट्ठचित्तस्स अक्कुद्धस्स मुखं पस्सथ, कुद्धो पनायं कथं करिस्सतीति न जानामि, सब्बथापि एतं मय्हं न रुच्चतीति.

सो एवं वत्वा ‘‘मय्हं न रुच्चति, मय्हं न रुच्चती’’ति विरवन्तो आकासे उप्पति, उलूकोपि नं उट्ठाय अनुबन्धि. ततो पट्ठाय ते अञ्ञमञ्ञं वेरं बन्धिंसु. सकुणा सुवण्णहंसं राजानं कत्वा पक्कमिंसु.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने बहू सोतापन्नादयो अहेसुं. ‘‘तदा रज्जे अभिसित्तहंसपोतो अहमेव अहोसि’’न्ति.

उलूकजातकवण्णना दसमा.

पदुमवग्गो दुतियो.

तस्सुद्दानं –

पदुमं मुदुपाणी च, पलोभनं पनादकं;

खुरप्पं सिन्धवञ्चेव, कक्कटा, रामदूसकं;

सुजातं उलूकं दस.

३. उदपानवग्गो

[२७१] १. उदपानदूसकजातकवण्णना

आरञ्ञिकस्सइसिनोति इदं सत्था जेतवने विहरन्तो एकं उदपानदूसकसिङ्गालं आरब्भ कथेसि. एको किर सिङ्गालो भिक्खुसङ्घस्स पानीयउदपानं उच्चारपस्सावकरणेन दूसेत्वा पक्कामि. अथ नं एकदिवसं उदपानसमीपं आगतं सामणेरा लेड्डूहि पहरित्वा किलमेसुं, सो ततो पट्ठाय तं ठानं पुन निवत्तित्वापि न ओलोकेसि. भिक्खू तं पवत्तिं ञत्वा धम्मसभायं कथं समुट्ठापेसुं – ‘‘आवुसो, उदपानदूसकसिङ्गालो किर सामणेरेहि किलमितकालतो पट्ठाय पुन निवत्तित्वापि न ओलोकेसी’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपेस सिङ्गालो उदपानदूसकोयेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं इदमेव इसिपतनं अयमेव उदपानो अहोसि. तदा बोधिसत्तो बाराणसियं कुलघरे निब्बत्तित्वा वयप्पत्तो इसिपब्बज्जं पब्बजित्वा इसिगणपरिवुतो इसिपतने वासं कप्पेसि. तदा एको सिङ्गालो इदमेव उदपानं दूसेत्वा पक्कमति. अथ नं एकदिवसं तापसा परिवारेत्वा ठिता एकेनुपायेन गहेत्वा बोधिसत्तस्स सन्तिकं आनयिंसु. बोधिसत्तो सिङ्गालेन सद्धिं सल्लपन्तो पठमं गाथमाह –

६१.

‘‘आरञ्ञिकस्स इसिनो, चिररत्ततपस्सिनो;

किच्छाकतं उदपानं, कथं सम्म अवाहयी’’ति.

तस्सत्थो – अरञ्ञे वसनताय आरञ्ञिकस्स, एसितगुणत्ता इसिनो, चिररत्तं तपं निस्साय वुत्थत्ता चिररत्ततपस्सिनो किच्छाकतं किच्छेन दुक्खेन निप्फादितं उदपानं कथं किमत्थाय सम्म सिङ्गाल, त्वं अवाहयि मुत्तकरीसेन अज्झोत्थरि दूसेसि, तं वा मुत्तकरीसं एत्थ अवाहयि पातेसीति.

तं सुत्वा सिङ्गालो दुतियं गाथमाह –

६२.

‘‘एस धम्मो सिङ्गालानं, यं पित्वा ओहदामसे;

पितुपितामहं धम्मो, न तं उज्झातुमरहसी’’ति.

तत्थ एस धम्मोति एस सभावो. यं पित्वा ओहदामसेति, सम्म, यं मयं यत्थ पानीयं पिवाम, तमेव ऊहदामपि ओमुत्तेमपि, एस अम्हाकं सिङ्गालानं धम्मोति दस्सेति. पितुपितामहन्ति पितूनञ्च पितामहानञ्च नो एस धम्मो. न तं उज्झातुमरहसीति तं अम्हाकं पवेणिआगतं धम्मं सभावं त्वं उज्झातुं न अरहसि, न युत्तं ते एत्थ कुज्झितुन्ति.

अथस्स बोधिसत्तो ततियं गाथमाह –

६३.

‘‘येसं वो एदिसो धम्मो, अधम्मो पन कीदिसो;

मा वो धम्मं अधम्मं वा, अद्दसाम कुदाचन’’न्ति.

तत्थ मा वोति तुम्हाकं धम्मं वा अधम्मं वा न मयं कदाचि अद्दसामाति.

एवं बोधिसत्तो तस्स ओवादं दत्वा ‘‘मा पुन आगच्छा’’ति आह. सो ततो पट्ठाय पुन निवत्तित्वापि न ओलोकेसि.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि – ‘‘तदा उदपानदूसको अयमेव सिङ्गालो अहोसि, गणसत्था पन अहमेव अहोसि’’न्ति.

उदपानदूसकजातकवण्णना पठमा.

[२७२] २. ब्यग्घजातकवण्णना

येनमित्तेन संसग्गाति इदं सत्था जेतवने विहरन्तो कोकालिकं आरब्भ कथेसि. कोकालिकवत्थु तेरसकनिपाते तक्कारियजातके (जा. १.१३.१०४ आदयो) आविभविस्सति. कोकालिको पन ‘‘सारिपुत्तमोग्गल्लाने गहेत्वा आगमिस्सामी’’ति कोकालिकरट्ठतो जेतवनं आगन्त्वा सत्थारं वन्दित्वा थेरे उपसङ्कमित्वा ‘‘आवुसो, कोकालिकरट्ठवासिनो मनुस्सा तुम्हे पक्कोसन्ति, एथ गच्छामा’’ति आह. ‘‘गच्छ त्वं, आवुसो, न मयं आगच्छामा’’ति. सो थेरेहि पटिक्खित्तो सयमेव अगमासि. अथ भिक्खू धम्मसभायं कथं समुट्ठापेसुं – ‘‘आवुसो, कोकालिको सारिपुत्तमोग्गल्लानेहि सहापि विनापि वत्तितुं न सक्कोति, संयोगम्पि न सहति, वियोगम्पि न सहती’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपि कोकालिको सारिपुत्तमोग्गल्लानेहि नेव सह, न विना वत्तितुं सक्कोती’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो अञ्ञतरस्मिं अरञ्ञायतने रुक्खदेवता हुत्वा निब्बत्ति. तस्स विमानतो अविदूरे अञ्ञतरस्मिं वनप्पतिजेट्ठके अञ्ञा रुक्खदेवता वसति. तस्मिं वनसण्डे सीहो च ब्यग्घो च वसन्ति. तेसं भयेन कोचि तत्थ न खेत्तं करोति, न रुक्खं छिन्दति, निवत्तित्वा ओलोकेतुं समत्थो नाम नत्थि. ते पन सीहब्यग्घा नानप्पकारे मिगे वधित्वा खादन्ति, खादितावसेसं तत्थेव पहाय गच्छन्ति. तेन सो वनसण्डो असुचिकुणपगन्धो होति. अथ इतरा रुक्खदेवता अन्धबाला कारणाकारणं अजानमाना एकदिवसं बोधिसत्तं आह – ‘‘सम्म, एते नो सीहब्यग्घे निस्साय वनसण्डो असुचिकुणपगन्धो जातो, अहं एते पलापेमी’’ति. बोधिसत्तो ‘‘सम्म, इमे द्वे निस्साय अम्हाकं विमानानि रक्खियन्ति, एतेसु पलायन्तेसु विमानानि नो विनस्सिस्सन्ति, सीहब्यग्घानं पदं अपस्सन्ता मनुस्सा सब्बं वनं छिन्दित्वा एकङ्गणं कत्वा खेत्तानि करिस्सन्ति, मा ते एवं रुच्ची’’ति वत्वा पुरिमा द्वे गाथा अवोच –

६४.

‘‘येन मित्तेन संसग्गा, योगक्खेमो विहिय्यति;

पुब्बेवज्झाभवं तस्स, रक्खे अक्खीव पण्डितो.

६५.

‘‘येन मित्तेन संसग्गा, योगक्खेमो पवड्ढति;

करेय्यत्तसमं वुत्तिं, सब्बकिच्चेसु पण्डितो’’ति.

तत्थ येन मित्तेन संसग्गाति येन पापमित्तेन सद्धिं संसग्गहेतु संसग्गकारणा, येन सद्धिं दस्सनसंसग्गो सवनसंसग्गो कायसंसग्गो समुल्लपनसंसग्गो परिभोगसंसग्गोति इमस्स पञ्चविधस्स संसग्गस्स कतत्ताति अत्थो. योगक्खेमोति कायचित्तसुखं. तञ्हि दुक्खयोगतो खेमत्ता इध योगक्खेमोति अधिप्पेतं. विहिय्यतीति परिहायति. पुब्बेवज्झाभवं तस्स, रक्खे अक्खीव पण्डितोति तस्स पापमित्तस्स अज्झाभवं तेन अभिभवितब्बं अत्तनो लाभयसजीवितं, यथा नं सो न अज्झाभवति, तथा पठमतरमेव अत्तनो अक्खी विय पण्डितो पुरिसो रक्खेय्य.

दुतियगाथाय येनाति येन कल्याणमित्तेन सह संसग्गकारणा. योगक्खेमो पवड्ढतीति कायचित्तसुखं वड्ढति. करेय्यत्तसमं वुत्तिन्ति तस्स कल्याणमित्तस्स सब्बकिच्चेसु पण्डितो पुरिसो यथा अत्तनो जीवितवुत्तिञ्च उपभोगपरिभोगवुत्तिञ्च करोति, एवमेतं सब्बं करेय्य, अधिकम्पि करेय्य, हीनं पन न करेय्याति.

एवं बोधिसत्तेन कारणे कथितेपि सा बालदेवता अनुपधारेत्वा एकदिवसं भेरवरूपारम्मणं दस्सेत्वा ते सीहब्यग्घे पलापेसि. मनुस्सा तेसं पदवलञ्जं अदिस्वा ‘‘सीहब्यग्घा अञ्ञं वनसण्डं गता’’ति ञत्वा वनसण्डस्स एकपस्सं छिन्दिंसु. देवता बोधिसत्तं उपसङ्कमित्वा ‘‘अहं, सम्म, तव वचनं अकत्वा ते पलापेसिं, इदानि तेसं गतभावं ञत्वा मनुस्सा वनसण्डं छिन्दन्ति, किं नु खो कातब्ब’’न्ति वत्वा ‘‘इदानि ते असुकवनसण्डे नाम वसन्ति, गन्त्वा ते आनेही’’ति वुत्ता तत्थ गन्त्वा तेसं पुरतो ठत्वा अञ्जलिं पग्गय्ह ततियं गाथमाह –

६६.

‘‘एथ ब्यग्घा निवत्तव्हो, पच्चुपेथ महावनं;

मा वनं छिन्दि निब्यग्घं, ब्यग्घा माहेसु निब्बना’’ति.

तत्थ ब्यग्घाति उभोपि ते ब्यग्घनामेनेवालपन्ती आह. निवत्तव्होति निवत्तथ. पच्चुपेथ महावनन्ति तं महावनं पच्चुपेथ पुन उपगच्छथ, अयमेव वा पाठो. मा वनं छिन्दि निब्यग्घन्ति अम्हाकं वसनकवनसण्डं इदानि तुम्हाकं अभावेन निब्यग्घं मनुस्सा मा छिन्दिंसु. ब्यग्घा माहेसु निब्बनाति तुम्हादिसा च ब्यग्घराजानो अत्तनो वसनट्ठाना पलायितत्ता निब्बना वसनट्ठानभूतेन वनेन विरहिता मा अहेसुं. ते एवं ताय देवताय याचियमानापि ‘‘गच्छ त्वं, न मयं आगमिस्सामा’’ति पटिक्खिपिंसुयेव. देवता एकिकाव वनसण्डं पच्चागञ्छि. मनुस्सापि कतिपाहेनेव सब्बं वनं छिन्दित्वा खेत्तानि करित्वा कसिकम्मं करिंसु.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि – ‘‘तदा अपण्डिता देवता कोकालिको अहोसि, सीहो सारिपुत्तो, ब्यग्घो मोग्गल्लानो, पण्डितदेवता पन अहमेव अहोसि’’न्ति.

ब्यग्घजातकवण्णना दुतिया.

[२७३] ३. कच्छपजातकवण्णना

कोनु उद्धितभत्तोवाति इदं सत्था जेतवने विहरन्तो कोसलराजस्स द्विन्नं महामत्तानं कलहवूपसमनं आरब्भ कथेसि. पच्चुप्पन्नवत्थु दुकनिपाते कथितमेव.

अतीते पन बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो कासिरट्ठे ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो तक्कसिलायं सब्बसिप्पानि उग्गण्हित्वा कामे पहाय इसिपब्बज्जं पब्बजित्वा हिमवन्तपदेसे गङ्गातीरे अस्समपदं मापेत्वा तत्थ अभिञ्ञा च समापत्तियो च निब्बत्तेत्वा झानकीळं कीळन्तो वासं कप्पेसि. इमस्मिं किर जातके बोधिसत्तो परममज्झत्तो अहोसि, उपेक्खापारमिं पूरेसि. तस्स पण्णसालद्वारे निसिन्नस्स एको पगब्भो दुस्सीलो मक्कटो आगन्त्वा कण्णसोतेसु अङ्गजातेन सलाकपवेसनकम्मं करोति, बोधिसत्तो अवारेत्वा मज्झत्तो हुत्वा निसीदतियेव. अथेकदिवसं एको कच्छपो उदका उत्तरित्वा गङ्गातीरे मुखं विवरित्वा आतपं तप्पन्तो निद्दायति. तं दिस्वा सो लोलवानरो तस्स मुखे सलाकपवेसनकम्मं अकासि. अथस्स कच्छपो पबुज्झित्वा अङ्गजातं समुग्गे पक्खिपन्तो विय डंसि, बलववेदना उप्पज्जि. वेदनं अधिवासेतुं असक्कोन्तो ‘‘को नु खो मं इमम्हा दुक्खा मोचेय्य, कस्स सन्तिकं गच्छामी’’ति चिन्तेत्वा ‘‘अञ्ञो मं इमम्हा दुक्खा मोचेतुं समत्थो नत्थि अञ्ञत्र तापसेन, तस्सेव सन्तिकं मया गन्तुं वट्टती’’ति कच्छपं द्वीहि हत्थेहि उक्खिपित्वा बोधिसत्तस्स सन्तिकं अगमासि. बोधिसत्तो तेन दुस्सीलमक्कटेन सद्धिं दवं करोन्तो पठमं गाथमाह –

६७.

‘‘को नु उद्धितभत्तोव, पूरहत्थोव ब्राह्मणो;

कहं नु भिक्खं अचरि, कं सद्धं उपसङ्कमी’’ति.

तत्थ को नु उद्धितभत्तोवाति को नु एस वड्ढितभत्तो विय, एकं वड्ढितभत्तं भत्तपूरपातिं हत्थेहि गहेत्वा विय को नु एसो आगच्छतीति अत्थो. पूरहत्थोव ब्राह्मणोति कत्तिकमासे वाचनकं लभित्वा पूरहत्थो ब्राह्मणो विय च को नु खो एसोति वानरं सन्धाय वदति. कहं नु भिक्खं अचरीति, भो वानर, कस्मिं पदेसे अज्ज त्वं भिक्खं अचरि. कं सद्धं उपसङ्कमीति कतरं नाम पुब्बपेते उद्दिस्स कतं सद्धभत्तं, कतरं वा सद्धं पुग्गलं त्वं उपसङ्कमि, कुतो ते अयं देय्यधम्मो लद्धोति दीपेति.

तं सुत्वा दुस्सीलवानरो दुतियं गाथमाह –

६८.

‘‘अहं कपिस्मि दुम्मेधो, अनामासानि आमसिं;

त्वं मं मोचय भद्दं ते, मुत्तो गच्छेय्य पब्बत’’न्ति.

तत्थ अहं कपिस्मि दुम्मेधोति भद्दं ते अहं अस्मि दुम्मेधो चपलचित्तो मक्कटो. अनामासानि आमसिन्ति अनामसितब्बट्ठानानि आमसिं. त्वं मं मोचय भद्दं तेति त्वं दयालु अनुकम्पको मं इमम्हा दुक्खा मोचेहि, भद्दं ते होतु. मुत्तो गच्छेय्य पब्बतन्ति सोहं तवानुभावेन इमम्हा ब्यसना मुत्तो पब्बतमेव गच्छेय्यं, न ते पुन चक्खुपथे अत्तानं दस्सेय्यन्ति.

बोधिसत्तो तस्मिं कारुञ्ञेन कच्छपेन सद्धिं सल्लपन्तो ततियं गाथमाह –

६९.

‘‘कच्छपा कस्सपा होन्ति, कोण्डञ्ञा होन्ति मक्कटा;

मुञ्च कस्सप कोण्डञ्ञं, कतं मेथुनकं तया’’ति.

तस्सत्थो – कच्छपा नाम कस्सपगोत्ता होन्ति, मक्कटा कोण्डञ्ञगोत्ता, कस्सपकोण्डञ्ञानञ्च अञ्ञमञ्ञं आवाहविवाहसम्बन्धो अत्थि. अद्धा तयिदं लोलेन दुस्सीलमक्कटेन तया सद्धिं, तया च दुस्सीलेन इमिना मक्कटेन सद्धिं गोत्तसदिसतासङ्खातस्स मेथुनधम्मस्स अनुच्छविकं दुस्सील्यकम्मसङ्खातम्पि मेथुनकं कतं, तस्मा मुञ्च, कस्सप, कोण्डञ्ञन्ति.

कच्छपो बोधिसत्तस्स वचनं सुत्वा कारणेन पसन्नो वानरस्स अङ्गजातं मुञ्चि. मक्कटो मुत्तमत्तोव बोधिसत्तं वन्दित्वा पलातो, पुन तं ठानं निवत्तित्वापि न ओलोकेसि. कच्छपोपि बोधिसत्तं वन्दित्वा सकट्ठानमेव गतो. बोधिसत्तोपि अपरिहीनज्झानो ब्रह्मलोकपरायणो अहोसि.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि – ‘‘तदा कच्छपवानरा द्वे महामत्ता अहेसुं, तापसो पन अहमेव अहोसि’’न्ति.

कच्छपजातकवण्णना ततिया.

[२७४] ४. लोलजातकवण्णना

कायं बलाका सिखिनीति इदं सत्था जेतवने विहरन्तो एकं लोलभिक्खुं आरब्भ कथेसि. तञ्हि धम्मसभं आनीतं सत्था ‘‘न त्वं भिक्खु इदानेव लोलो, पुब्बेपि लोलोयेव, लोलतायेव च जीवितक्खयं पत्तो, तं निस्साय पोराणकपण्डितापि अत्तनो वसनट्ठाना परिबाहिरा अहेसु’’न्ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बाराणसिसेट्ठिनो महानसे भत्तकारको पुञ्ञत्थाय नीळपच्छिं ठपेसि. तदा बोधिसत्तो पारावतयोनियं निब्बत्तित्वा तत्थ वासं कप्पेसि. अथेको लोलकाको महानसमत्थकेन गच्छन्तो नानप्पकारं मच्छमंसविकतिं दिस्वा पिपासाभिभूतो ‘‘कं नु खो निस्साय सक्का भवेय्यं ओकासं लद्धु’’न्ति चिन्तेत्वा बोधिसत्तं दिस्वा ‘‘इमं निस्साय सक्का’’ति सन्निट्ठानं कत्वा तस्स गोचराय अरञ्ञगमनकाले पिट्ठितो पिट्ठितो अनुबन्धि. अथ नं बोधिसत्तो ‘‘मयं खो, काक, अञ्ञगोचरा, त्वम्पि अञ्ञगोचरो, किं नु खो मं अनुबन्धसी’’ति आह. ‘‘तुम्हाकं, सामि, किरिया मय्हं रुच्चति, अहम्पि तुम्हेहि समानगोचरो हुत्वा तुम्हे उपट्ठातुं इच्छामी’’ति. बोधिसत्तो सम्पटिच्छि. सो तेन सद्धिं गोचरभूमियं एकगोचरं चरन्तो विय ओसक्कित्वा गोमयरासिं विद्धंसेत्वा पाणके खादित्वा कुच्छिपूरं कत्वा बोधिसत्तं उपसङ्कमित्वा ‘‘तुम्हे एत्तकं कालं चरथेव, ननु भोजने नाम पमाणं ञातुं वट्टति, एथ नातिसायमेव गच्छामा’’ति आह. बोधिसत्तो तं आदाय वसनट्ठानं अगमासि. भत्तकारको ‘‘अम्हाकं पारावतो सहायं गहेत्वा आगतो’’ति काकस्सापि एकं थुसपच्छिं ठपेसि. काकोपि चतूहपञ्चाहं तेनेव नीहारेन वसि.

अथेकदिवसं सेट्ठिनो बहुमच्छमंसं आहरियित्थ, काको तं दिस्वा लोभाभिभूतो पच्चूसकालतो पट्ठाय नित्थुनन्तो निपज्जि. अथ नं पुनदिवसे बोधिसत्तो ‘‘एहि, सम्म, गोचराय पक्कमिस्सामा’’ति आह. ‘‘तुम्हे गच्छथ, मय्हं अजिण्णासङ्का अत्थी’’ति. ‘‘सम्म, काकानं अजीरको नाम नत्थि, दीपवट्टिमत्तमेव हि तुम्हाकं कुच्छियं थोकं तिट्ठति, सेसं अज्झोहटमत्तमेव जीरति, मम वचनं करोहि, मा एतं मच्छमंसं दिस्वा एवमकासी’’ति. ‘‘सामि, किं नामेतं कथेथ, अजिण्णासङ्काव मय्ह’’न्ति. ‘‘तेन हि अप्पमत्तो होही’’ति तं ओवदित्वा बोधिसत्तो पक्कामि.

भत्तकारकोपि नानामच्छमंसविकतियो सम्पादेत्वा सरीरतो सेदं अपनेन्तो महानसद्वारे अट्ठासि. काको ‘‘अयं इदानि कालो मंसं खादितु’’न्ति गन्त्वा रसकरोटिमत्थके निसीदि. भत्तकारको ‘‘किरी’’ति सद्दं सुत्वा निवत्तित्वा ओलोकेन्तो काकं दिस्वा पविसित्वा तं गहेत्वा सकलसरीरलोमं लुञ्चित्वा मत्थके चूळं ठपेत्वा सिङ्गीवेरमरिचादीनि पिसित्वा तक्केन आलोळेत्वा ‘‘त्वं अम्हाकं सेट्ठिनो मच्छमंसं उच्छिट्ठकं करोसी’’ति सकलसरीरमस्स मक्खेत्वा खिपित्वा नीळपच्छियं पातेसि, बलववेदना उप्पज्जि. बोधिसत्तो गोचरभूमितो आगन्त्वा तं नित्थुनन्तं दिस्वा दवं करोन्तो पठमं गाथमाह –

७०.

‘‘कायं बलाका सिखिनी, चोरी लङ्घिपितामहा;

ओरं बलाके आगच्छ, चण्डो मे वायसो सखा’’ति.

तत्थ कायं बलाका सिखिनीति तं काकं तस्स बहलतक्केन मक्खितसरीरसेतवण्णत्ता मत्थके च सिखाय ठपितत्ता ‘‘का एसा बलाका सिखिनी’’ति पुच्छन्तो आलपति. चोरीति कुलस्स अननुञ्ञाय कुलघरं, काकस्स वा अरुचिया पच्छिं पविट्ठत्ता ‘‘चोरी’’ति वदति. लङ्घिपितामहाति लङ्घी वुच्चति आकासे लङ्घनतो मेघो, बलाका च नाम मेघसद्देन गब्भं गण्हन्तीति मेघसद्दो बलाकानं पिता, मेघो पितामहो होति. तेनाह ‘‘लङ्घिपितामहा’’ति. ओरं बलाके आगच्छाति, अम्भो बलाके, इतो एहि. चण्डो मे वा यसो सखाति मय्हं सखा पच्छिसामिको वायसो चण्डो फरुसो , सो आगतो तं दिस्वा कणयसदिसेन तुण्डेन कोट्टेत्वा जीवितक्खयं पापेय्य, तस्मा याव वायसो नागच्छति, ताव पच्छितो ओतरित्वा इतो एहि, सीघं पलायस्सूति वदति.

तं सुत्वा काको दुतियं गाथमाह –

७१.

‘‘नाहं बलाका सिखिनी, अहं लोलोस्मि वायसो;

अकत्वा वचनं तुय्हं, पस्स लूनोस्मि आगतो’’ति.

तत्थ आगतोति त्वं इदानि गोचरभूमितो आगतो, मं लूनं पस्साति अत्थो.

तं सुत्वा बोधिसत्तो ततियं गाथमाह –

७२.

‘‘पुनपापज्जसी सम्म, सीलञ्हि तव तादिसं;

न हि मानुसका भोगा, सुभुञ्जा होन्ति पक्खिना’’ति.

तत्थ पुनपापज्जसी सम्माति सम्म वायस, पुनपि त्वं एवरूपं दुक्खं पटिलभिस्ससेव, नत्थि ते एत्तकेन मोक्खो. किंकारणा? सीलञ्हि तव तादिसं पापकं, यस्मा तव आचारसीलं तादिसं दुक्खाधिगमस्सेव अनुरूपं. न हि मानुसकाति मनुस्सा नाम महापुञ्ञा, तिरच्छानगतानं तथारूपं पुञ्ञं नत्थि, तस्मा मानुसका भोगा तिरच्छानगतेन पक्खिना न भुञ्जीयन्तीति.

एवञ्च पन वत्वा बोधिसत्तो ‘‘इतो दानि पट्ठाय मया एत्थ वसितुं न सक्का’’ति उप्पतित्वा अञ्ञत्थ अगमासि. काकोपि नित्थुनन्तो तत्थेव कालमकासि.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने लोलभिक्खु अनागामिफले पतिट्ठहि. ‘‘तदा लोलकाको लोलभिक्खु अहोसि, पारावतो पन अहमेव अहोसि’’न्ति.

लोलजातकवण्णना चतुत्था.

[२७५] ५. रुचिरजातकवण्णना

कायंबलाका रुचिराति इदं सत्था जेतवने विहरन्तो एकं लोलभिक्खुं आरब्भ कथेसि. द्वेपि वत्थूनि पुरिमसदिसानेव गाथापि.

७३.

‘‘कायं बलाका रुचिरा, काकनीळस्मिमच्छति;

चण्डो काको सखा मय्हं, यस्स चेतं कुलावकं.

७४.

‘‘ननु मं सम्म जानासि, दिज सामाकभोजन;

अकत्वा वचनं तुय्हं, पस्स लूनोस्मि आगतो.

७५.

‘‘पुनपापज्जसी सम्म, सीलञ्हि तव तादिसं;

न हि मानुसका भोगा, सुभुञ्जा होन्ति पक्खिना’’ति. –

गाथा हि एकन्तरिकायेव.

तत्थ ‘‘रुचिरा’’ति तक्कमक्खितसरीरताय सेतवण्णतं सन्धाय वदति. रुचिरा पियदस्सना, पण्डराति अत्थो. काकनीळस्मिन्ति काककुलावके. ‘‘काकनिड्ढस्मि’’न्तिपि पाठो. दिजाति काको पारेवतं आलपति. सामाकभोजनाति तिणबीजभोजन. सामाकग्गहणेन हेत्थ सब्बम्पि तिणबीजं गहितं. इधापि बोधिसत्तो ‘‘न इदानि सक्का इतो पट्ठाय मया एत्थ वसितु’’न्ति उप्पतित्वा अञ्ञत्थ गतो.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने लोलभिक्खु अनागामिफले पतिट्ठहि. ‘‘तदा लोलकाको लोलभिक्खु अहोसि, पारावतो पन अहमेव अहोसि’’न्ति.

रुचिरजातकवण्णना पञ्चमा.

[२७६] ६. कुरुधम्मजातकवण्णना

तव सद्धञ्च सीलञ्चाति इदं सत्था जेतवने विहरन्तो एकं हंसघातकभिक्खुं आरब्भ कथेसि. सावत्थिवासिनो द्वे सहायका भिक्खू पब्बजित्वा लद्धूपसम्पदा येभुय्येन एकतो विचरन्ति. ते एकदिवसं अचिरवतिं गन्त्वा न्हत्वा वालुकपुलिने आतपं तप्पमाना सारणीयकथं कथेन्ता अट्ठंसु, तस्मिं खणे द्वे हंसा आकासेन गच्छन्ति. अथेको दहरभिक्खु सक्खरं गहेत्वा ‘‘एकस्स हंसपोतकस्स अक्खिं पहरिस्सामी’’ति आह, इतरो ‘‘न सक्खिस्ससी’’ति आह. ‘‘तिट्ठतु इमस्मिं पस्से अक्खि, परपस्से अक्खिं पहरिस्सामी’’ति. ‘‘इदम्पि न सक्खिस्ससियेवा’’ति. ‘‘तेन हि उपधारेही’’ति तियंसं सक्खरं गहेत्वा हंसस्स पच्छाभागे खिपि. हंसो सक्खरसद्दं सुत्वा निवत्तित्वा ओलोकेसि, अथ नं इतरो वट्टसक्खरं गहेत्वा परपस्से अक्खिम्हि पहरित्वा ओरिमक्खिना निक्खमापेसि. हंसो विरवन्तो परिवत्तित्वा तेसं पादमूलेयेव पति. तत्थ तत्थ ठिता भिक्खू दिस्वा आगन्त्वा ‘‘आवुसो, एवरूपे निय्यानिकसासने पब्बजित्वा अननुच्छविकं वो कतं पाणातिपातं करोन्तेही’’ति वत्वा ते आदाय तथागतस्स दस्सेसुं. सत्था ‘‘सच्चं, किर तया भिक्खु पाणातिपातो कतो’’ति पुच्छित्वा ‘‘सच्चं, भन्ते’’ति वुत्ते ‘‘भिक्खु, कस्मा एवरूपे निय्यानिकसासने पब्बजित्वा एवमकासि, पोराणकपण्डिता अनुप्पन्ने बुद्धे अगारमज्झे संकिलिट्ठवासं वसमाना अप्पमत्तकेसुपि ठानेसु कुक्कुच्चं करिंसु, त्वं पन एवरूपे निय्यानिकसासने पब्बजित्वा कुक्कुच्चमत्तम्पि न अकासि, ननु नाम भिक्खुना कायवाचाचित्तेहि सञ्ञतेन भवितब्ब’’न्ति वत्वा अतीतं आहरि.

अतीते कुरुरट्ठे इन्दपत्थनगरे धनञ्चये कोरब्ये रज्जं कारेन्ते बोधिसत्तो तस्स अग्गमहेसिया कुच्छिम्हि पटिसन्धिं गहेत्वा अनुपुब्बेन विञ्ञुतं पत्तो तक्कसिलायं सब्बसिप्पानि उग्गण्हित्वा पितरा ओपरज्जे पतिट्ठापितो अपरभागे पितु अच्चयेन रज्जं पत्वा दस राजधम्मे अकोपेन्तो कुरुधम्मे वत्तित्थ. कुरुधम्मो नाम पञ्च सीलानि, तानि बोधिसत्तो परिसुद्धानि कत्वा रक्खि. यथा च बोधिसत्तो, एवमस्स माता अग्गमहेसी कनिट्ठभाता उपराजा पुरोहितो ब्राह्मणो रज्जुगाहको अमच्चो सारथि सेट्ठि दोणमापको महामत्तो दोवारिको नगरसोभिनी वण्णदासीति एवमेते.

‘‘राजा माता महेसी च, उपराजा पुरोहितो;

रज्जुको सारथि सेट्ठि, दोणो दोवारिको तथा;

गणिकेकादस जना, कुरुधम्मे पतिट्ठिता’’ति.

इति इमे सब्बेपि परिसुद्धानि कत्वा पञ्च सीलानि रक्खिंसु. राजा चतूसु नगरद्वारेसु च नगरमज्झे च निवेसनद्वारे चाति छ दानसालायो कारेत्वा देवसिकं छसतसहस्सं धनं विस्सज्जेन्तो सकलजम्बुदीपं उन्नङ्गलं कत्वा दानं अदासि, तस्स पन दानज्झासयता दानाभिरतता सकलजम्बुदीपं अज्झोत्थरि. तस्मिं काले कालिङ्गरट्ठे दन्तपुरनगरे कालिङ्गराजा रज्जं कारेसि. तस्स रट्ठे देवो न वस्सि, तस्मिं अवस्सन्ते सकलरट्ठे छातकं जातं, आहारविपत्तिया च मनुस्सानं रोगो उदपादि, दुब्बुट्ठिभयं छातकभयं रोगभयन्ति तीणि भयानि उप्पज्जिंसु. मनुस्सा निग्गहणा दारके हत्थेसु गहेत्वा तत्थ तत्थ विचरन्ति.

सकलरट्ठवासिनो एकतो हुत्वा दन्तपुरं गन्त्वा राजद्वारे उक्कुट्ठिमकंसु. राजा वातपानं निस्साय ठितो तं सद्दं सुत्वा ‘‘किं कारणा एते विरवन्ती’’ति पुच्छि. ‘‘महाराज , सकलरट्ठे तीणि भयानि उप्पन्नानि, देवो न वस्सति, सस्सानि न विपन्नानि, छातकं जातं. मनुस्सा दुब्भोजना रोगाभिभूता निग्गहणा पुत्ते हत्थेसु गहेत्वा विचरन्ति, देवं वस्सापेहि महाराजा’’ति. ‘‘पोराणकराजानो देवे अवस्सन्ते किं करोन्ती’’ति? ‘‘पोराणकराजानो, महाराज, देवे अवस्सन्ते दानं दत्वा उपोसथं अधिट्ठाय समादिन्नसीला सिरिगब्भं पविसित्वा दब्बसन्थरे सत्ताहं निपज्जन्ति, तदा देवो वस्सती’’ति. राजा ‘‘साधू’’ति सम्पटिच्छित्वा तथा अकासि. एवं सन्तेपि देवो न वस्सि.

राजा अमच्चे पुच्छि – ‘‘अहं कत्तब्बकिच्चं अकासिं, देवो न वस्सति, किन्ति करोमा’’ति? ‘‘महाराज, इन्दपत्थनगरे धनञ्चयस्स कोरब्यरञ्ञो अञ्जनवण्णो नाम मङ्गलहत्थी अत्थि, तं आनेस्साम, एवं सन्ते देवो वस्सती’’ति. ‘‘सो राजा बलवाहनसम्पन्नो दुप्पसहो, कथमस्स हत्थिं आनेस्सामा’’ति? ‘‘महाराज, तेन सद्धिं युद्धकिच्चं नत्थि, दानज्झासयो राजा दानाभिरतो याचितो समानो अलङ्कतसीसम्पि छिन्दित्वा पसादसम्पन्नानि अक्खीनिपि उप्पाटेत्वा सकलरज्जम्पि निय्यादेत्वा ददेय्य, हत्थिम्हि वत्तब्बमेव नत्थि, अवस्सं याचितो दस्सती’’ति. ‘‘के पन तं याचितुं समत्था’’ति? ‘‘ब्राह्मणा, महाराजा’’ति. राजा ब्राह्मणगामतो अट्ठ ब्राह्मणे पक्कोसापेत्वा सक्कारसम्मानं कत्वा हत्थिं याचनत्थाय पेसेसि. ते परिब्बयं आदाय अद्धिकवेसं गहेत्वा सब्बत्थ एकरत्तिवासेन तुरितगमनं गन्त्वा कतिपाहं नगरद्वारे दानसालासु भुञ्जित्वा सरीरं सन्तप्पेत्वा ‘‘कदा राजा दानग्गं आगच्छिस्सती’’ति पुच्छिंसु. मनुस्सा ‘‘पक्खस्स तयो दिवसे चातुद्दसे पन्नरसे अट्ठमियञ्च आगच्छति, स्वे पन पुण्णमी, तस्मा स्वे आगच्छिस्सती’’ति वदिंसु.

ब्राह्मणा पुनदिवसे पातोव गन्त्वा पाचीनद्वारे अट्ठंसु. बोधिसत्तो पातोव न्हत्वा गत्तानुलित्तो सब्बालङ्कारपटिमण्डितो अलङ्कतहत्थिक्खन्धवरगतो महन्तेन परिवारेन पाचीनद्वारेन दानसालं गन्त्वा ओतरित्वा सत्तट्ठजनानं सहत्था भत्तं दत्वा ‘‘इमिनाव नीहारेन देथा’’ति वत्वा हत्थिं अभिरुहित्वा दक्खिणद्वारं अगमासि. ब्राह्मणा पाचीनद्वारे आरक्खस्स बलवताय ओकासं अलभित्वा दक्खिणद्वारमेव गन्त्वा राजानं आगच्छन्तं ओलोकयमाना द्वारतो नातिदूरे उन्नतट्ठाने ठिता सम्पत्तं राजानं हत्थे उक्खिपित्वा ‘‘जयतु भवं, महाराजा’’ति जयापेसुं. राजा वजिरङ्कुसेन वारणं निवत्तेत्वा तेसं सन्तिकं गन्त्वा ‘‘भो ब्राह्मणा, किं इच्छथा’’ति पुच्छि. ब्राह्मणा बोधिसत्तस्स गुणं वण्णेन्ता पठमं गाथमाहंसु –

७६.

‘‘तव सद्धञ्च सीलञ्च, विदित्वान जनाधिप;

वण्णं अञ्जनवण्णेन, कालिङ्गस्मिं निमिम्हसे’’ति.

तत्थ सद्धन्ति कम्मफलानं सद्दहनवसेन ओकप्पनियसद्धं. सीलन्ति संवरसीलं अवीतिक्कमसीलं. वण्णन्ति तदा तस्मिं देसे सुवण्णं वुच्चति, देसनासीसमेव चेतं. इमिना पन पदेन सब्बम्पि हिरञ्ञसुवण्णादिधनधञ्ञं सङ्गहितं. अञ्जनवण्णेनाति अञ्जनपुञ्जसमानवण्णेन इमिना तव नागेन, कालिङ्गस्मिन्ति कालिङ्गरञ्ञो सन्तिके. निमिम्हसेति विनिमयवसेन गण्हिम्ह, परिभोगवसेन वा उदरे पक्खिपिम्हाति अत्थो. सेति निपातमत्तं. इदं वुत्तं होति – मयञ्हि, जनाधिप, तव सद्धञ्च सीलञ्च विदित्वान ‘‘अद्धा नो एवं सद्धासीलसम्पन्नो राजा याचितो अञ्जनवण्णं नागं दस्सती’’ति इमिना अत्तनो सन्तकेन विय अञ्जनवण्णेन कालिङ्गरञ्ञो सन्तिके नागं वो आहरिस्सामाति वत्वा बहुधनधञ्ञं निमिम्हसे परिवत्तयिम्ह चेव उदरे च पक्खिपिम्ह. एवं तं मयं धारयमाना इधागता. तत्थ कत्तब्बं देवो जानातूति.

अपरो नयो – तव सद्धञ्च सीलगुणसङ्खातं वण्णञ्च सुत्वा ‘‘उळारगुणो राजा जीवितम्पि याचितो ददेय्य, पगेव तिरच्छानगतं नाग’’न्ति एवं कालिङ्गस्स सन्तिके इमिना अञ्जनवण्णेन तव वण्णं निमिम्हसे निमिम्ह तुलयिम्ह, तेनम्हा इधागताति.

तं सुत्वा बोधिसत्तो ‘‘सचे, वो ब्राह्मणा, इमं नागं परिवत्तेत्वा धनं खादितं सुखादितं मा चिन्तयित्थ, यथालङ्कतमेव वो नागं दस्सामी’’ति समस्सासेत्वा इतरा द्वे गाथा अवोच –

७७.

‘‘अन्नभच्चा चभच्चा च, योध उद्दिस्स गच्छति;

सब्बे ते अप्पटिक्खिप्पा, पुब्बाचरियवचो इदं.

७८.

‘‘ददामि वो ब्राह्मणा नागमेतं, राजारहं राजभोग्गं यसस्सिनं;

अलङ्कतं हेमजालाभिछन्नं, ससारथिं गच्छथ येनकाम’’न्ति.

तत्थ अन्नभच्चा चभच्चा चाति पुरिसं उपनिस्साय जीवमाना यागुभत्तादिना अन्नेन भरितब्बाति अन्नभच्चा, इतरे तथा अभरितब्बत्ता अभच्चा. सन्धिवसेन पनेत्थ अकारलोपो वेदितब्बो. एत्तावता अत्तानं उपनिस्साय च अनुपनिस्साय च जीवमानवसेन सब्बेपि सत्ता द्वे कोट्ठासे कत्वा दस्सिता होन्ति. योध उद्दिस्स गच्छतीति तेसु सत्तेसु इध जीवलोके यो सत्तो यं पुरिसं कायचिदेव पच्चासीसनाय उद्दिस्स गच्छति. सब्बे ते अप्पटिक्खिप्पाति तथा उद्दिस्स गच्छन्ता सचेपि बहू होन्ति, तथापि तेन पुरिसेन सब्बे ते अप्पटिक्खिप्पा, ‘‘अपेथ, न वो दस्सामी’’ति एवं न पटिक्खिपितब्बाति अत्थो. पुब्बाचरियवचो इदन्ति पुब्बाचरिया वुच्चन्ति मातापितरो, इदं तेसं वचनं. एवमहं मातापितूहि सिक्खापितोति दीपेति.

ददामि वो ब्राह्मणा नागमेतन्ति यस्मा इदं अम्हाकं पुब्बाचरियवचो, तस्माहं ब्राह्मणा तुम्हाकं इमं नागं ददामि. राजारहन्ति रञ्ञो अनुच्छविकं. राजभोग्गन्ति राजपरिभोगं. यसस्सिनन्ति परिवारसम्पन्नं, तं किर हत्थिं निस्साय हत्थिगोपकहत्थिवेज्जादीनि पञ्च कुलसतानि जीवन्ति, तेहि सद्धिञ्ञेव वो ददामीति अत्थो. अलङ्कतन्ति नानाविधेहि हत्थिअलङ्कारेहि अलङ्कतं. हेमजालाभिछन्नन्ति सुवण्णजालेन अभिच्छन्नं. ससारथिन्ति यो पनस्स सारथि हत्थिगोपको आचरियो, तेन सद्धिंयेव ददामि, तस्मा ससारथि हुत्वा तुम्हे सपरिवारं इमं नागं गहेत्वा येनकामं गच्छथाति.

एवं हत्थिक्खन्धवरगतोव महासत्तो वाचाय दत्वा पुन हत्थिक्खन्धा ओरुय्ह ‘‘सचे अनलङ्कतट्ठानं अत्थि, अलङ्करित्वा दस्सामी’’ति वत्वा तिक्खत्तुं पदक्खिणं करोन्तो उपधारेत्वा अनलङ्कतट्ठानं अदिस्वा तस्स सोण्डं ब्राह्मणानं हत्थेसु ठपेत्वा सुवण्णभिङ्कारेन पुप्फगन्धवासितं उदकं पातेत्वा अदासि. ब्राह्मणा सपरिवारं नागं सम्पटिच्छित्वा हत्थिपिट्ठे निसिन्ना दन्तपुरं गन्त्वा हत्थिं रञ्ञो अदंसु, हत्थिम्हि आगतेपि देवो न वस्सतेव. राजा ‘‘किं नु खो कारण’’न्ति उत्तरिं पुच्छन्तो ‘‘धनञ्चयकोरब्यराजा कुरुधम्मं रक्खति, तेनस्स रट्ठे अन्वड्ढमासं अनुदसाहं देवो वस्सति, रञ्ञो गुणानुभावो चेस, इमस्स पन तिरच्छानगतस्स गुणा होन्तापि कित्तका भवेय्यु’’न्ति सुत्वा ‘‘तेन हि यथालङ्कतमेव सपरिवारं हत्थिं पतिनेत्वा रञ्ञो दत्वा यं सो कुरुधम्मं रक्खति, तं सुवण्णपट्टे लिखित्वा आनेथा’’ति ब्राह्मणे च अमच्चे च पेसेसि. ते गन्त्वा रञ्ञो हत्थिं निय्यादेत्वा ‘‘देव, इमस्मिं हत्थिम्हि गतेपि अम्हाकं रट्ठे देवो न वस्सति, तुम्हे किर कुरुधम्मं नाम रक्खथ, अम्हाकम्पि राजा तं रक्खितुकामो इमस्मिं सुवण्णपट्टे लिखित्वा आनेथा’’ति पेसेसि. ‘‘देथ नो कुरुधम्म’’न्ति. ‘‘ताता, सच्चाहं एतं कुरुधम्मं रक्खामि, इदानि पन मे तत्थ कुक्कुच्चं अत्थि, न मे सो कुरुधम्मो चित्तं आराधेति, तस्मा तुम्हाकं दातुं न सक्का’’ति.

कस्मा पन तं सीलं राजानं न आराधेतीति? तदा किर राजूनं ततिये ततिये संवच्छरे कत्तिकमासे पवत्तो छणो नाम होति, तं छणं कीळन्ता राजानो सब्बालङ्कारपटिमण्डिता देववेसं गहेत्वा चित्तराजस्स नाम यक्खस्स सन्तिके ठत्वा चतुद्दिसा पुप्फपटिमण्डिते चित्तसरे खिपन्ति. अयम्पि राजा तं खणं कीळन्तो एकिस्सा तळाकपाळिया चित्तराजस्स यक्खस्स सन्तिके ठत्वा चतुद्दिसा चित्तसरे खिपित्वा तेसु सेसदिसागते तयो सरे दिस्वा उदकपिट्ठे खित्तसरं न अद्दस. रञ्ञो ‘‘कच्चि नु खो मया खित्तो सरो मच्छसरीरे पतितो’’ति कुक्कुच्चं अहोसि पाणातिपातकम्मेन सीलभेदं आरब्भ, तस्मा सीलं न आराधेति. सो एवमाह – ‘‘ताता, मय्हं कुरुधम्मे कुक्कुच्चं अत्थि, माता पन मे सुरक्खितं रक्खति, तस्सा सन्तिके गण्हथा’’ति. ‘‘महाराज, तुम्हाकं ‘पाणं वधिस्सामी’ति चेतना नत्थि, तं विना पाणातिपातो नाम न होति, देथ नो अत्तना रक्खितं कुरुधम्म’’न्ति. ‘‘तेन हि लिखथा’’ति सुवण्णपट्टे लिखापेसि – ‘‘पाणो न हन्तब्बो, अदिन्नं नादातब्बं , कामेसु मिच्छा न चरितब्बं, मुसा न भणितब्बं , मज्जं न पातब्ब’’न्ति लिखापेत्वा च पन ‘‘एवं सन्तेपि नेव मं आराधेति, मातु मे सन्तिके गण्हथा’’ति आह.

दूता राजानं वन्दित्वा तस्सा सन्तिकं गन्त्वा ‘‘देवि, तुम्हे किर कुरुधम्मं रक्खथ, तं नो देथा’’ति वदिंसु. ‘‘ताता, सच्चाहं कुरुधम्मं रक्खामि, इदानि पन मे तत्थ कुक्कुच्चं उप्पन्नं, न मे सो कुरुधम्मो आराधेति तेन वो दातुं न सक्का’’ति. तस्सा किर द्वे पुत्ता जेट्ठो राजा, कनिट्ठो उपराजा. अथेको राजा बोधिसत्तस्स सतसहस्सग्घनकं चन्दनसारं सहस्सग्घनकं कञ्चनमालं पेसेसि. सो ‘‘मातरं पूजेस्सामी’’ति तं सब्बं मातु पेसेसि. सा चिन्तेसि – ‘‘अहं नेव चन्दनं विलिम्पामि, न मालं धारेमि, सुणिसानं दस्सामी’’ति. अथस्सा एतदहोसि – ‘‘जेट्ठसुणिसा मे इस्सरा, अग्गमहेसिट्ठाने ठिता, तस्सा सुवण्णमालं दस्सामि. कनिट्ठसुणिसा पन दुग्गता, तस्सा चन्दनसारं दस्सामी’’ति. सा रञ्ञो देविया सुवण्णमालं दत्वा उपराजभरियाय चन्दनसारं अदासि, दत्वा च पनस्सा ‘‘अहं कुरुधम्मं रक्खामि, एतासं दुग्गतादुग्गतभावो मय्हं अप्पमाणं, जेट्ठापचायिककम्ममेव पन कातुं मय्हं अनुरूपं, कच्चि नु खो मे तस्स अकतत्ता सीलं भिन्न’’न्ति कुक्कुच्चं अहोसि, तस्मा एवमाह. अथ नं दूता ‘‘अत्तनो सन्तकं नाम यथारुचिया दीयति, तुम्हे एत्तकेनपि कुक्कुच्चं कुरुमाना किं अञ्ञं पापं करिस्सथ, सीलं नाम एवरूपेन न भिज्जति, देथ नो कुरुधम्म’’न्ति वत्वा तस्सापि सन्तिके गहेत्वा सुवण्णपट्टे लिखिंसु.

‘‘ताता, एवं सन्तेपि नेव मं आराधेति, सुणिसा पन मे सुट्ठु रक्खति, तस्सा सन्तिके गण्हथा’’ति वुत्ता च पन अग्गमहेसिं उपसङ्कमित्वा पुरिमनयेनेव कुरुधम्मं याचिंसु. सापि पुरिमनयेनेव वत्वा ‘‘इदानि मं सीलं नाराधेति, तेन वो दातुं न सक्का’’ति आह. सा किर एकदिवसं सीहपञ्जरे ठिता रञ्ञो नगरं पदक्खिणं करोन्तस्स पच्छतो हत्थिपिट्ठे निसिन्नं उपराजं दिस्वा लोभं उप्पादेत्वा ‘‘सचाहं इमिना सद्धिं सन्थवं करेय्यं, भातु अच्चयेन रज्जे पतिट्ठितो मं एस सङ्गण्हेय्या’’ति चिन्तेसि. अथस्सा ‘‘अहं कुरुधम्मं रक्खमाना ससामिका हुत्वा किलेसवसेन अञ्ञं पुरिसं ओलोकेसिं, सीलेन मे भिन्नेन भवितब्ब’’न्ति कुक्कुच्चं अहोसि, तस्मा एवमाह. अथ नं दूता ‘‘अतिचारो नाम अय्ये चित्तुप्पादमत्तेन न होति, तुम्हे एत्तकेनपि कुक्कुच्चं कुरुमाना वीतिक्कमं किंकरिस्सथ, न एत्तकेन सीलं भिज्जति, देथ नो कुरुधम्म’’न्ति वत्वा तस्सापि सन्तिके गहेत्वा सुवण्णपट्टे लिखिंसु.

‘‘ताता, एवं सन्तेपि नेव मं आराधेति, उपराजा पन सुट्ठु रक्खति, तस्स सन्तिके गण्हथा’’ति वुत्ता च पन उपराजानं उपसङ्कमित्वा पुरिमनयेनेव कुरुधम्मं याचिंसु. सो पन सायं राजुपट्ठानं गच्छन्तो रथेनेव राजङ्गणं पत्वा सचे रञ्ञो सन्तिके भुञ्जित्वा तत्थेव सयितुकामो होति, रस्मियो च पतोदञ्च अन्तोधुरे छड्डेति. ताय सञ्ञाय जनो पक्कमित्वा पुनदिवसे पातोव गन्त्वा तस्स निक्खमनं ओलोकेन्तोव तिट्ठति. सारथिपि रथं गोपयित्वा पुनदिवसे पातोव तं आदाय राजद्वारे तिट्ठति. सचे तङ्खणञ्ञेव निक्खन्तुकामो होति, रस्मियो च पतोदञ्च अन्तोरथेयेव ठपेत्वा राजुपट्ठानं गच्छति. महाजनो ताय सञ्ञाय ‘‘इदानेव निक्खमिस्सती’’ति राजद्वारेयेव तिट्ठति. सो एकदिवसं एवं कत्वा राजनिवेसनं पाविसि, पविट्ठमत्तस्सयेवस्स देवो पावस्सि. राजा ‘‘देवो वस्सती’’ति तस्स निक्खन्तुं नादासि, सो तत्थेव भुञ्जित्वा सयि. महाजनो ‘‘इदानि निक्खमिस्सती’’ति सब्बरत्तिं तेमेन्तो अट्ठासि. उपराजा दुतियदिवसे निक्खमित्वा तेमेत्वा ठितं महाजनं दिस्वा ‘‘अहं कुरुधम्मं रक्खन्तो एत्तकं जनं किलमेसिं, सीलेन मे भिन्नेन भवितब्ब’’न्ति कुक्कुच्चं अहोसि, तेन तेसं दूतानं ‘‘सच्चाहं कुरुधम्मं रक्खामि, इदानि पन मे कुक्कुच्चं अत्थि, तेन वो न सक्का दातु’’न्ति वत्वा तमत्थं आरोचेसि. अथ नं दूता ‘‘तुम्हाकं, देव, ‘एते किलमन्तू’ति चित्तं नत्थि, अचेतनकं कम्मं न होति, एत्तकेनपि कुक्कुच्चं करोन्तानं कथं तुम्हाकं वीतिक्कमो भविस्सती’’ति वत्वा तस्सपि सन्तिके सीलं गहेत्वा सुवण्णपट्टे लिखिंसु.

‘‘एवं सन्तेपि नेव मं आराधेति, पुरोहितो पन सुट्ठु रक्खति, तस्स सन्तिके गण्हथा’’ति वुत्ता च पन पुरोहितं उपसङ्कमित्वा याचिंसु. सोपि एकदिवसं राजुपट्ठानं गच्छन्तो एकेन रञ्ञा तस्स रञ्ञो पेसितं तरुणरविवण्णं रथं अन्तरामग्गे दिस्वा ‘‘कस्सायं रथो’’ति पुच्छित्वा ‘‘रञ्ञो आभतो’’ति सुत्वा ‘‘अहं महल्लको, सचे मे राजा इमं रथं ददेय्य, सुखं इमं आरुय्ह विचरेय्य’’न्ति चिन्तेत्वा राजुपट्ठानं गतो. तस्स जयापेत्वा ठितकाले रञ्ञो रथं दस्सेसुं. राजा दिस्वा ‘‘अति विय सुन्दरो अयं रथो, आचरियस्स नं देथा’’ति आह. पुरोहितो न इच्छि, पुनप्पुनं वुच्चमानोपि न इच्छियेव. किंकारणा? एवं किरस्स अहोसि – ‘‘अहं कुरुधम्मं रक्खन्तोव परसन्तके लोभं अकासिं, भिन्नेन मे सीलेन भवितब्ब’’न्ति. सो एतमत्थं आचिक्खित्वा ‘‘ताता, कुरुधम्मे मे कुक्कुच्चं अत्थि, न मं सो धम्मो आराधेति, तस्मा न सक्का दातु’’न्ति आह. अथ नं दूता ‘‘अय्य, लोभुप्पादमत्तेन न सीलं भिज्जति, तुम्हे एत्तकेनपि कुक्कुच्चं करोन्ता किं वीतिक्कमं करिस्सथा’’ति वत्वा तस्सपि सन्तिके सीलं गहेत्वा सुवण्णपट्टे लिखिंसु.

‘‘एवं सन्तेपि नेव मं आराधेति, रज्जुगाहको अमच्चो पन सुट्ठु रक्खति, तस्स सन्तिके गण्हथा’’ति वुत्ता च पन तम्पि उपसङ्कमित्वा याचिंसु. सोपि एकदिवसं जनपदे खेत्तं मिनन्तो रज्जुं दण्डके बन्धित्वा एकं कोटिं खेत्तसामिकेन गण्हापेत्वा एकं अत्तना अग्गहेसि, तेन गहितरज्जुकोटिया बद्धदण्डको एकस्स कक्कटकस्स बिलमज्झं पापुणि. सो चिन्तेसि – ‘‘सचे दण्डकं बिले ओतारेस्सामि, अन्तोबिले कक्कटको नस्सिस्सति. सचे पन परतो करिस्सामि, रञ्ञो सन्तकं नस्सिस्सति. सचे ओरतो करिस्सामि, कुटुम्बिकस्स सन्तकं नस्सिस्सति, किं नु खो कातब्ब’’न्ति? अथस्स एतदहोसि – ‘‘बिले कक्कटकेन भवितब्बं, सचे भवेय्य, पञ्ञायेय्य, एत्थेव नं ओतारेस्सामी’’ति बिले दण्डकं ओतारेसि, कक्कटको ‘‘किरी’’ति सद्दमकासि. अथस्स एतदहोसि – ‘‘दण्डको कक्कटकपिट्ठे ओतिण्णो भविस्सति, कक्कटको मतो भविस्सति, अहञ्च कुरुधम्मं रक्खामि, तेन मे सीलेन भिन्नेन भवितब्ब’’न्ति . सो एतमत्थं आचिक्खित्वा ‘‘इमिना मे कारणेन कुरुधम्मे कुक्कुच्चं अत्थि, तेन वो न सक्का दातु’’न्ति आह. अथ नं दूता ‘‘तुम्हाकं ‘कक्कटको मरतू’ति चित्तं नत्थि, अचेतनकं कम्मं नाम न होति. तुम्हे एत्तकेनपि कुक्कुच्चं करोन्ता किं वीतिक्कमं करिस्सथा’’ति वत्वा तस्सपि सन्तिके सीलं गहेत्वा सुवण्णपट्टे लिखिंसु.

‘‘एवं सन्तेपि नेव मं आराधेति, सारथि पन सुट्ठु रक्खति, तस्स सन्तिके गण्हथा’’ति वुत्ता च पन तम्पि उपसङ्कमित्वा याचिंसु. सो एकदिवसं राजानं रथेन उय्यानं नेसि. राजा तत्थ दिवा कीळित्वा सायं निक्खमित्वा रथं अभिरुहि, तस्स नगरं असम्पत्तस्सेव सूरियत्थङ्गमनवेलाय मेघो उट्ठहि. सारथि रञ्ञो तेमनभयेन सिन्धवानं पतोदसञ्ञमदासि. सिन्धवा जवेन पक्खन्दिंसु. ततो पट्ठाय च पन ते उय्यानं गच्छन्तापि ततो आगच्छन्तापि तं ठानं पत्वा जवेन गच्छन्ति आगच्छन्ति. किं कारणा? तेसं किर एतदहोसि – ‘‘इमस्मिं ठाने परिस्सयेन भवितब्बं, तेन नो सारथि तदा पतोदसञ्ञं अदासी’’ति. सारथिस्सपि एतदहोसि – ‘‘रञ्ञो तेमने वा अतेमने वा मय्हं दोसो नत्थि, अहं पन अट्ठाने सुसिक्खितसिन्धवानं पतोदसञ्ञं अदासिं, तेन इमे इदानि अपरापरं जवन्ता किलमन्ति, अहञ्च कुरुधम्मं रक्खामि, तेन मे भिन्नेन सीलेन भवितब्ब’’न्ति. सो एतमत्थं आचिक्खित्वा ‘‘इमिना कारणेन कुरुधम्मे कुक्कुच्चं अत्थि, तेन वो न सक्का दातु’’न्ति आह. अथ नं दूता ‘‘तुम्हाकं ‘सिन्धवा किलमन्तू’ति चित्तं नत्थि, अचेतनकं कम्मं नाम न होति, एत्तकेनपि च तुम्हे कुक्कुच्चं करोन्ता किं वीतिक्कमं करिस्सथा’’ति वत्वा तस्स सन्तिके सीलं गहेत्वा सुवण्णपट्टे लिखिंसु.

‘‘एवं सन्तेपि नेव मं आराधेति, सेट्ठि पन सुट्ठु रक्खति, तस्स सन्तिके गण्हथा’’ति वुत्ता च पन तम्पि उपसङ्कमित्वा याचिंसु. सोपि एकदिवसं गब्भतो निक्खन्तसालिसीसं अत्तनो सालिखेत्तं गन्त्वा पच्चवेक्खित्वा निवत्तमानो ‘‘वीहिमालं बन्धापेस्सामी’’ति एकं सालिसीसमुट्ठिं गाहापेत्वा थूणाय बन्धापेसि. अथस्स एतदहोसि – ‘‘इमम्हा केदारा मया रञ्ञो भागो दातब्बो, अदिन्नभागतोयेव मे केदारतो सालिसीसमुट्ठि गाहापितो, अहञ्च कुरुधम्मं रक्खामि, तेन मे भिन्नेन सीलेन भवितब्ब’’न्ति. सो एतमत्थं आचिक्खित्वा ‘‘इमिना मे कारणेन कुरुधम्मे कुक्कुच्चं अत्थि, तेन वो न सक्का दातु’’न्ति आह. अथ नं दूता ‘‘तुम्हाकं थेय्यचित्तं नत्थि, तेन विना अदिन्नादानं नाम पञ्ञापेतुं न सक्का, एत्तकेनपि कुक्कुच्चं करोन्ता तुम्हे परसन्तकं नाम किं गण्हिस्सथा’’ति वत्वा तस्सपि सन्तिके सीलं गहेत्वा सुवण्णपट्टे लिखिंसु.

‘‘एवं सन्तेपि नेव मं आराधेति, दोणमापको पन महामत्तो सुट्ठु रक्खति, तस्स सन्तिके गण्हथा’’ति वुत्ता च पन तम्पि उपसङ्कमित्वा याचिंसु. सो किर एकदिवसं कोट्ठागारद्वारे निसीदित्वा राजभागे वीहिं मिनापेन्तो अमितवीहिरासितो वीहिं गहेत्वा लक्खं ठपेसि, तस्मिं खणे देवो पावस्सि. महामत्तो लक्खानि गणेत्वा ‘‘मितवीही एत्तका नाम होन्ती’’ति वत्वा लक्खवीहिं संकड्ढित्वा मितरासिम्हि पक्खिपित्वा वेगेन गन्त्वा द्वारकोट्ठके ठत्वा चिन्तेसि – ‘‘किं नु खो मया लक्खवीही मितवीहिरासिम्हि पक्खित्ता, उदाहु अमितरासिम्ही’’ति. अथस्स एतदहोसि – ‘‘सचे मे मितवीहिरासिम्हि पक्खित्ता अकारणेनेव रञ्ञो सन्तकं वड्ढितं, गहपतिकानं सन्तकं नासितं, अहञ्च कुरुधम्मं रक्खामि, तेन मे भिन्नेन सीलेन भवितब्ब’’न्ति. सो एतमत्थं आचिक्खित्वा ‘‘इमिना मे कारणेन कुरुधम्मे कुक्कुच्चं अत्थि, तेन वो न सक्का दातु’’न्ति आह. अथ नं दूता ‘‘तुम्हाकं थेय्यचित्तं नत्थि, तेन विना अदिन्नादानं नाम पञ्ञापेतुं न सक्का, एत्तकेनपि कुक्कुच्चं करोन्ता किं तुम्हे परस्स सन्तकं गण्हिस्सथा’’ति वत्वा तस्सपि सन्तिके सीलं गहेत्वा सुवण्णपट्टे लिखिंसु.

‘‘एवं सन्तेपि नेव मं आराधेति, दोवारिको पन सुट्ठु रक्खति, तस्स सन्तिके गण्हथा’’ति वुत्ता च पन तम्पि उपसङ्कमित्वा याचिंसु. सोपि एकदिवसं नगरद्वारं पिधानवेलाय तिक्खत्तुं सद्दमनुस्सावेसि. अथेको दलिद्दमनुस्सो अत्तनो कनिट्ठभगिनिया सद्धिं दारुपण्णत्थाय अरञ्ञं गन्त्वा निवत्तन्तो तस्स सद्दं सुत्वा भगिनिं आदाय वेगेन द्वारं सम्पापुणि. अथ नं दोवारिको ‘‘त्वं नगरे रञ्ञो अत्थिभावं किं न जानासि, ‘सकलस्सेव इमस्स नगरस्स द्वारं पिधीयती’ति न जानासि, अत्तनो मातुगामं गहेत्वा अरञ्ञे कामरतिकीळं कीळन्तो दिवसं विचरसी’’ति आह. अथस्स इतरेन ‘‘न मे, सामि, भरिया, भगिनी मे एसा’’ति वुत्ते एतदहोसि – ‘‘अकारणं वत मे कतं भगिनिं भरियाति कथेन्तेन, अहञ्च कुरुधम्मं रक्खामि, तेन मे भिन्नेन सीलेन भवितब्ब’’न्ति. सो एतमत्थं आचिक्खित्वा ‘‘इमिना मे कारणेन कुरुधम्मे कुक्कुच्चं अत्थि, तेन वो न सक्का दातु’’न्ति आह. अथ नं दूता ‘‘एतं तुम्हेहि तथासञ्ञाय कथितं, एत्थ वो सीलभेदो नत्थि, एत्तकेनपि च तुम्हे कुक्कुच्चायन्ता कुरुधम्मे सम्पजानमुसावादं नाम किं करिस्सथा’’ति वत्वा तस्सपि सन्तिके सीलं गहेत्वा सुवण्णपट्टे लिखिंसु.

‘‘एवं सन्तेपि नेव मं आराधेति, वण्णदासी पन सुट्ठु रक्खति, तस्स सन्तिके गण्हथा’’ति वुत्ता च पन तम्पि उपसङ्कमित्वा याचिंसु. सा पुरिमनयेनेव पटिक्खिपि. किंकारणा ? सक्को किर देवानमिन्दो ‘‘तस्सा सीलं वीमंसिस्सामी’’ति माणवकवण्णेन आगन्त्वा ‘‘अहं आगमिस्सामी’’ति वत्वा सहस्सं दत्वा देवलोकमेव गन्त्वा तीणि संवच्छरानि नागच्छि. सा अत्तनो सीलभेदभयेन तीणि संवच्छरानि अञ्ञस्स पुरिसस्स हत्थतो तम्बूलमत्तम्पि न गण्हि, सा अनुक्कमेन दुग्गता हुत्वा चिन्तेसि – ‘‘मय्हं सहस्सं दत्वा गतपुरिसस्स तीणि संवच्छरानि अनागच्छन्तस्स दुग्गता जाता, जीवितवुत्तिं घटेतुं न सक्कोमि, इतो दानि पट्ठाय मया विनिच्छयमहामत्तानं आरोचेत्वा परिब्बयं गहेतुं वट्टती’’ति. सा विनिच्छयं गन्त्वा ‘‘सामि, परिब्बयं दत्वा गतपुरिसस्स मे तीणि संवच्छरानि, मतभावम्पिस्स न जानामि, जीवितं घटेतुं न सक्कोमि, किं करोमि, सामी’’ति आह. तीणि संवच्छरानि अनागच्छन्ते किं करिस्ससि, इतो पट्ठाय परिब्बयं गण्हाति. तस्सा लद्धविनिच्छयाय विनिच्छयतो निक्खममानाय एव एको पुरिसो सहस्सभण्डिकं उपनामेसि.

तस्स गहणत्थाय हत्थं पसारणकाले सक्को अत्तानं दस्सेसि. सा दिस्वाव ‘‘मय्हं संवच्छरत्तयमत्थके सहस्सदायको पुरिसो आगतो, तात, नत्थि मे तव कहापणेहि अत्थो’’ति हत्थं समिञ्जेसि. सक्को अत्तनो सरीरञ्ञेव अभिनिम्मिनित्वा तरुणसूरियो विय जलन्तो आकासे अट्ठासि, सकलनगरं सन्निपति. सक्को महाजनमज्झे ‘‘अहं एतिस्सा वीमंसनवसेन संवच्छरत्तयमत्थके सहस्सं अदासिं, सीलं रक्खन्ता नाम एवरूपा हुत्वा रक्खथा’’ति ओवादं दत्वा तस्सा निवेसनं सत्तरतनेहि पूरेत्वा ‘‘इतो पट्ठाय अप्पमत्ता होही’’ति तं अनुसासित्वा देवलोकमेव अगमासि. इमिना कारणेन सा ‘‘अहं गहितभतिं अजीरापेत्वाव अञ्ञेन दीयमानाय भतिया हत्थं पसारेसिं, इमिना कारणेन मं सीलं नाराधेति, तेन वो दातुं न सक्का’’ति पटिक्खिपि. अथ नं दूता ‘‘हत्थप्पसारणमत्तेन सीलभेदो नत्थि, सीलं नाम एतं परमविसुद्धि होती’’ति वत्वा तस्सापि सन्तिके सीलं गहेत्वा सुवण्णपट्टे लिखिंसु.

इति इमेसं एकादसन्नं जनानं रक्खणसीलं सुवण्णपट्टे लिखित्वा दन्तपुरं गन्त्वा कालिङ्गरञ्ञो सुवण्णपट्टं दत्वा तं पवत्तिं आरोचेसुं. राजा तस्मिं कुरुधम्मे वत्तमानो पञ्च सीलानि पूरेसि. तस्मिं खणे सकलकालिङ्गरट्ठे देवो वस्सि, तीणि भयानि वूपसन्तानि, रट्ठं खेमं सुभिक्खं अहोसि. बोधिसत्तो यावजीवं दानादीनि पुञ्ञानि कत्वा सपरिवारो सग्गपुरं पूरेसि.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि. ‘‘सच्चपरियोसाने केचि सोतापन्ना अहेसुं, केचि सकदागामिनो, केचि अनागामिनो, केचि अरहन्तो’’ति. जातकसमोधाने पन –

‘‘गणिका उप्पलवण्णा, पुण्णो दोवारिको तदा;

रज्जुगाहो कच्चायनो, मोग्गल्लानो दोणमापको.

‘‘सारिपुत्तो तदा सेट्ठि, अनुरुद्धो च सारथि;

ब्राह्मणो कस्सपो थेरो, उपराजा नन्दपण्डितो.

‘‘महेसी राहुलमाता, मायादेवी जनेत्तिया;

कुरुराजा बोधिसत्तो, एवं धारेथ जातक’’न्ति.

कुरुधम्मजातकवण्णना छट्ठा.

[२७७] ७. रोमकजातकवण्णना

वस्सानिपञ्ञास समाधिकानीति इदं सत्था वेळुवने विहरन्तो भगवतो वधाय परिसक्कनं आरब्भ कथेसि. पच्चुप्पन्नवत्थु उत्तानमेव.

अतीते पन बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो पारावतो हुत्वा बहुपारावतपरिवुतो अरञ्ञे पब्बतगुहायं वासं कप्पेसि. अञ्ञतरोपि खो तापसो सीलसम्पन्नो तेसं पारावतानं वसनट्ठानतो अविदूरे एकं पच्चन्तगामं उपनिस्साय अस्समपदं मापेत्वा पब्बतगुहायं वासं कप्पेसि. बोधिसत्तो अन्तरन्तरा तस्स सन्तिकं आगन्त्वा सोतब्बयुत्तकं सुणाति. तापसो तत्थ चिरं वसित्वा पक्कामि, अथञ्ञो कूटजटिलो आगन्त्वा तत्थ वासं कप्पेसि. बोधिसत्तो पारावतपरिवुतो तं उपसङ्कमित्वा वन्दित्वा पटिसन्थारं कत्वा अस्समपदे विचरित्वा गिरिकन्दरसमीपे गोचरं गहेत्वा सायं अत्तनो वसनट्ठानं गच्छति. कूटतापसो तत्थ अतिरेकपण्णासवस्सानि वसि.

अथस्स एकदिवसं पच्चन्तगामवासिनो मनुस्सा पारावतमंसं अभिसङ्खरित्वा अदंसु. सो तत्थ रसतण्हाय बज्झित्वा ‘‘किं मंसं नामेत’’न्ति पुच्छित्वा ‘‘पारावतमंस’’न्ति सुत्वा चिन्तेसि – ‘‘मय्हं अस्समपदं बहू पारावता आगच्छन्ति, ते मारेत्वा मंसं खादितुं वट्टती’’ति. सो तण्डुलसप्पिदधिखीरमरिचादीनि आहरित्वा एकमन्ते ठपेत्वा मुग्गरं चीवरकण्णेन पटिच्छादेत्वा पारावतानं आगमनं ओलोकेन्तो पण्णसालद्वारे निसीदि. बोधिसत्तो पारावतपरिवुतो आगन्त्वा तस्स कूटजटिलस्स दुट्ठकिरियं ओलोकेत्वा ‘‘अयं दुट्ठतापसो अञ्ञेनाकारेन निसिन्नो, कच्चि नु खो अम्हाकं समानजातीनं मंसं खादि, परिगण्हिस्सामि न’’न्ति अनुवाते ठत्वा तस्स सरीरगन्धं घायित्वा ‘‘अयं अम्हे मारेत्वा मंसं खादितुकामो, न तस्स सन्तिकं गन्तुं वट्टती’’ति पारावते आदाय पटिक्कमित्वा चरि. तापसो तं अनागच्छन्तं दिस्वा ‘‘मधुरकथं तेहि सद्धिं कथेत्वा विस्सासेन उपगते मारेत्वा मंसं खादितुं वट्टती’’ति चिन्तेत्वा पुरिमा द्वे गाथा अवोच –

७९.

‘‘वस्सानि पञ्ञास समाधिकानि, वसिम्ह सेलस्स गुहाय रोमक;

असङ्कमाना अभिनिब्बुतत्ता, हत्थत्तमायन्ति ममण्डजा पुरे.

८०.

‘‘तेदानि वक्कङ्ग किमत्थमुस्सुका, भजन्ति अञ्ञं गिरिकन्दरं दिजा;

न नून मञ्ञन्ति ममं यथा पुरे, चिरप्पवुत्था अथ वा न ते इमे’’ति.

तत्थ समाधिकानीति समअधिकानि. रोमकाति रुमाय उप्पन्न, सुधोतपवाळेन समानवण्णनेत्तपादताय बोधिसत्तं पारावतं आलपति. असङ्कमानाति एवं अतिरेकपञ्ञासवस्सानि इमिस्सा पब्बतगुहाय वसन्तेसु अम्हेसु एते अण्डजा एकदिवसम्पि मयि आसङ्कं अकत्वा अभिनिब्बुतचित्ताव हुत्वा पुब्बे मम हत्थत्तं हत्थप्पसारणोकासं आगच्छन्तीति अत्थो.

तेदानीति ते इदानि. वक्कङ्गाति बोधिसत्तं आलपति, सब्बेपि पन पक्खिनो उप्पतनकाले गीवं वक्कं कत्वा उप्पतनतो ‘‘वक्कङ्गा’’ति वुच्चन्ति. किमत्थन्ति किंकारणं सम्पस्समाना? उस्सुकाति उक्कण्ठितरूपा हुत्वा. गिरिकन्दरन्ति गिरितो अञ्ञं पब्बतकन्दरं. यथा पुरेति यथा पुब्बे एते पक्खिनो मं गरुं कत्वा पियं कत्वा मञ्ञन्ति, तथा इदानि न नून मञ्ञन्ति, पुब्बे इध निवुत्थतापसो अञ्ञो, अयं अञ्ञो, एवं मञ्ञे एते मं मञ्ञन्तीति दीपेति. चिरप्पवुत्था अथ वा न ते इमेति किं नु खो इमे चिरं विप्पवसित्वा दीघस्स अद्धुनो अच्चयेन आगतत्ता मं ‘‘सोयेव अय’’न्ति न सञ्जानन्ति, उदाहु ये अम्हेसु अभिनिब्बुतचित्ता, न ते इमे, अञ्ञेव आगन्तुकपक्खिनो, इमे केन मं न उपसङ्कमन्तीति पुच्छति.

तं सुत्वा बोधिसत्तो पक्कमित्वा ठितोव ततियं गाथमाह –

८१.

‘‘जानाम तं न मयं सम्पमूळ्हा, सोयेव त्वं ते मयमस्म नाञ्ञे;

चित्तञ्च ते अस्मिं जने पदुट्ठं, आजीविका तेन तमुत्तसामा’’ति.

तत्थ न मयं सम्पमूळ्हाति मयं मूळ्हा पमत्ता न होम. चित्तञ्च ते अस्मिं जने पदुट्ठन्ति त्वं, सोयेव मयम्पि तेयेव, न तं सञ्जानाम, अपिच खो पन तव चित्तं अस्मिं जने पदुट्ठं अम्हे मारेतुं उप्पन्नं. आजीविकाति आजीवहेतु पब्बजित पदुट्ठतापस. तेन तमुत्तसामाति तेन कारणेन तं उत्तसाम भायाम न उपसङ्कमाम.

कूटतापसो ‘‘ञातो अहं इमेही’’ति मुग्गरं खिपित्वा विरज्झित्वा ‘‘गच्छ ताव त्वं विरद्धोम्ही’’ति आह. अथ नं बोधिसत्तो ‘‘मं ताव विरद्धोसि, चत्तारो पन अपाये न विरज्झसि. सचे इध वसिस्ससि, गामवासीनं ‘चोरो अय’न्ति आचिक्खित्वा तं गाहापेस्सामि सीघं पलायस्सू’’ति तं तज्जेत्वा पक्कामि. कूटजटिलो तत्थ वसितुं नासक्खि, अञ्ञत्थ अगमासि.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि – ‘‘तदा कूटतापसो देवदत्तो अहोसि, पुरिमो सीलवन्ततापसो सारिपुत्तो, पारावतजेट्ठको पन अहमेव अहोसि’’न्ति.

रोमकजातकवण्णना सत्तमा.

[२७८] ८. महिंसराजजातकवण्णना

किमत्थमभिसन्धायाति इदं सत्था जेतवने विहरन्तो एकं लोलमक्कटं आरब्भ कथेसि. सावत्थियं किर एकस्मिं कुले एको पोसावनियलोलमक्कटो हत्थिसालं गन्त्वा एकस्स सीलवन्तस्स हत्थिस्स पिट्ठियं निसीदित्वा उच्चारपस्सावं करोति, पिट्ठियं चङ्कमति. हत्थी अत्तनो सीलवन्तताय खन्तिसम्पदाय न किञ्चि करोति. अथेकदिवसं तस्स हत्थिस्स ठाने अञ्ञो दुट्ठहत्थिपोतो अट्ठासि. मक्कटो ‘‘सोयेव अय’’न्ति सञ्ञाय दुट्ठहत्थिस्स पिट्ठिं अभिरुहि. अथ नं सो सोण्डाय गहेत्वा भूमियं ठपेत्वा पादेन अक्कमित्वा सञ्चुण्णेसि. सा पवत्ति भिक्खुसङ्घे पाकटा जाता. अथेकदिवसं भिक्खू धम्मसभायं कथं समुट्ठापेसुं – ‘‘आवुसो, लोलमक्कटो किर सीलवन्तहत्थिसञ्ञाय दुट्ठहत्थिपिट्ठिं अभिरुहि, अथ नं सो जीवितक्खयं पापेसी’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेवेस, लोलमक्कटो एवंसीलो, पोराणतो पट्ठाय एवंसीलोयेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो हिमवन्तपदेसे महिंसयोनियं निब्बत्तित्वा वयप्पत्तो थामसम्पन्नो महासरीरो पब्बतपादपब्भारगिरिदुग्गवनघटेसु विचरन्तो एकं फासुकं रुक्खमूलं दिस्वा गोचरं गहेत्वा दिवा तस्मिं रुक्खमूले अट्ठासि. अथेको लोलमक्कटो रुक्खा ओतरित्वा तस्स पिट्ठिं अभिरुहित्वा उच्चारपस्सावं कत्वा सिङ्गे गण्हित्वा ओलम्बन्तो नङ्गुट्ठे गहेत्वा दोलायन्तोव कीळि. बोधिसत्तो खन्तिमेत्तानुद्दयसम्पदाय तं तस्स अनाचारं न मनसाकासि, मक्कटो पुनप्पुनं तथेव करि. अथेकदिवसं तस्मिं रुक्खे अधिवत्था देवता रुक्खक्खन्धे ठत्वा नं ‘‘महिंसराज कस्मा इमस्स दुट्ठमक्कटस्स अवमानं सहसि, निसेधेहि न’’न्ति वत्वा एतमत्थं पकासेन्ती पुरिमा द्वे गाथा अवोच –

८२.

‘‘किमत्थमभिसन्धाय, लहुचित्तस्स दुब्भिनो;

सब्बकामददस्सेव, इमं दुक्खं तितिक्खसि.

८३.

‘‘सिङ्गेन निहनाहेतं, पदसा च अधिट्ठह;

भिय्यो बाला पकुज्झेय्युं, नो चस्स पटिसेधको’’ति.

तत्थ किमत्थमभिसन्धायाति किं नु खो कारणं पटिच्च किं सम्पस्समानो. दुब्भिनोति मित्तदुब्भिस्स. सब्बकामददस्सेवाति सब्बकामददस्स सामिकस्स इव. तितिक्खसीति अधिवासेसि. पदसा च अधिट्ठहाति पादेन च नं तिण्हखुरग्गेन यथा एत्थेव मरति, एवं अक्कम. भिय्यो बालाति सचे हि पटिसेधको न भवेय्य, बाला अञ्ञाणसत्ता पुनप्पुनं कुज्झेय्युं घट्टेय्युं विहेठेय्युं एवाति दीपेति.

तं सुत्वा बोधिसत्तो ‘‘रुक्खदेवते, सचाहं इमिना जातिगोत्तबलादीहि अधिको समानो इमस्स दोसं न सहिस्सामि, कथं मे मनोरथो निप्फत्तिं गमिस्सति. अयं पन मं विय अञ्ञम्पि मञ्ञमानो एवं अनाचारं करिस्सति, ततो येसं चण्डमहिंसानं एस एवं करिस्सति , एतेयेव एतं वधिस्सन्ति. सा तस्स अञ्ञेहि मारणा मय्हं दुक्खतो च पाणातिपाततो च विमुत्ति भविस्सती’’ति वत्वा ततियं गाथमाह –

८४.

‘‘ममेवायं मञ्ञमानो, अञ्ञेपेवं करिस्सति;

ते नं तत्थ वधिस्सन्ति, सा मे मुत्ति भविस्सती’’ति.

कतिपाहच्चयेन पन बोधिसत्तो अञ्ञत्थ गतो. अञ्ञो चण्डमहिंसो तत्थ आगन्त्वा अट्ठासि. दुट्ठमक्कटो ‘‘सोयेव अय’’न्ति सञ्ञाय तस्स पिट्ठिं अभिरुहित्वा तथेव अनाचारं चरि. अथ नं सो विधुनन्तो भूमियं पातेत्वा सिङ्गेन हदये विज्झित्वा पादेहि मद्दित्वा सञ्चुण्णेसि.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि – ‘‘तदा दुट्ठमहिंसो अयं दुट्ठहत्थी अहोसि, दुट्ठमक्कटो एतरहि अयं मक्कटो, सीलवा महिंसराजा पन अहमेव अहोसि’’न्ति.

महिंसराजजातकवण्णना अट्ठमा.

[२७९] ९. सतपत्तजातकवण्णना

यथा माणवको पन्थेति इदं सत्था जेतवने विहरन्तो पण्डुकलोहितके आरब्भ कथेसि. छब्बग्गियानञ्हि द्वे जना मेत्तियभूमजका राजगहं उपनिस्साय विहरिंसु, द्वे अस्सजिपुनब्बसुका कीटागिरिं उपनिस्साय विहरिंसु, पण्डुकलोहितका इमे पन द्वे सावत्थिं उपनिस्साय जेतवने विहरिंसु. ते धम्मेन नीहटं अधिकरणं उक्कोटेन्ति. येपि तेसं सन्दिट्ठसम्भत्ता होन्ति, तेसं उपत्थम्भा हुत्वा ‘‘न, आवुसो, तुम्हे एतेहि जातिया वा गोत्तेन वा सीलेन वा निहीनतरा. सचे तुम्हे अत्तनो गाहं विस्सज्जेथ, सुट्ठुतरं वो एते अधिभविस्सन्ती’’तिआदीनि वत्वा गाहं विस्सज्जेतुं न देन्ति. तेन भण्डनानि चेव कलहविग्गहविवादा च पवत्तन्ति. भिक्खू एतमत्थं भगवतो आरोचेसुं. अथ भगवा एतस्मिं निदाने एतस्मिं पकरणे भिक्खू सन्निपातापेत्वा पण्डुकलोहितके पक्कोसापेत्वा ‘‘सच्चं किर तुम्हे, भिक्खवे, अत्तनापि अधिकरणं उक्कोटेथ, अञ्ञेसम्पि गाहं विस्सज्जेतुं न देथा’’ति पुच्छित्वा ‘‘सच्चं, भन्ते’’ति वुत्ते ‘‘एवं सन्ते, भिक्खवे, तुम्हाकं किरिया सतपत्तमाणवस्स किरिया विय होती’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो अञ्ञतरस्मिं कासिगामके एकस्मिं कुले निब्बत्तित्वा वयप्पत्तो कसिवणिज्जादीहि जीविकं अकप्पेत्वा पञ्चसतमत्ते चोरे गहेत्वा तेसं जेट्ठको हुत्वा पन्थदूहनसन्धिच्छेदादीनि करोन्तो जीविकं कप्पेसि. तदा बाराणसियं एको कुटुम्बिको एकस्स जानपदस्स कहापणसहस्सं दत्वा पुन अग्गहेत्वाव कालमकासि. अथस्स भरिया अपरभागे गिलाना मरणमञ्चे निपन्ना पुत्तं आमन्तेत्वा ‘‘तात, पिता ते एकस्स सहस्सं दत्वा अनाहरापेत्वाव मतो, सचे अहम्पि मरिस्सामि, न सो तुय्हं दस्सति, गच्छ नं मयि जीवन्तिया आहरापेत्वा गण्हा’’ति आह. सो ‘‘साधू’’ति सम्पटिच्छित्वा तत्थ गन्त्वा कहापणे लभि. अथस्स माता कालकिरियं कत्वा पुत्तसिनेहेन तस्स आगमनमग्गे ओपपातिकसिङ्गाली हुत्वा निब्बति.

तदा सो चोरजेट्ठको मग्गपटिपन्ने विलुम्पमानो सपरिसो तस्मिं मग्गे अट्ठासि. अथ सा सिङ्गाली पुत्ते अटवीमुखं सम्पत्ते ‘‘तात, मा अटविं अभिरुहि, चोरा एत्थ ठिता, ते तं मारेत्वा कहापणे गण्हिस्सन्ती’’ति पुनप्पुनं मग्गं ओच्छिन्दमाना निवारेति. सो तं कारणं अजानन्तो ‘‘अयं काळकण्णी सिङ्गाली मय्हं मग्गं ओच्छिन्दती’’ति लेड्डुदण्डं गहेत्वा मातरं पलापेत्वा अटविं पटिपज्जि. अथेको सतपत्तसकुणो ‘‘इमस्स पुरिसस्स हत्थे कहापणसहस्सं अत्थि, इमं मारेत्वा तं कहापणं गण्हथा’’ति विरवन्तो चोराभिमुखो पक्खन्दि. माणवो तेन कतकारणं अजानन्तो ‘‘अयं मङ्गलसकुणो, इदानि मे सोत्थि भविस्सती’’ति चिन्तेत्वा ‘‘वस्स, सामि, वस्स, सामी’’ति वत्वा अञ्जलिं पग्गण्हि.

बोधिसत्तो सब्बरुतञ्ञू तेसं द्विन्नं किरियं दिस्वा चिन्तेसि – इमाय सिङ्गालिया एतस्स मातरा भवितब्बं, तेन सा ‘‘इमं मारेत्वा कहापणे गण्हन्ती’’ति भयेन वारेति. इमिना पन सतपत्तेन पच्चामित्तेन भवितब्बं, तेन सो ‘‘इमं मारेत्वा कहापणे गण्हथा’’ति अम्हाकं आरोचेसि. अयं पन एतमत्थं अजानन्तो अत्थकामं मातरं तज्जेत्वा पलापेसि, अनत्थकामस्स सतपत्तस्स ‘‘अत्थकामो मे’’ति सञ्ञाय अञ्जलिं पग्गण्हाति, अहो वतायं बालोति . बोधिसत्तानञ्हि एवं महापुरिसानम्पि सतं परसन्तकग्गहणं विसमपटिसन्धिग्गहणवसेन होति, ‘‘नक्खत्तदोसेना’’तिपि वदन्ति.

माणवो आगन्त्वा चोरानं सीमन्तरं पापुणि. बोधिसत्तो तं गाहापेत्वा ‘‘कत्थ वासिकोसी’’ति पुच्छि. ‘‘बाराणसिवासिकोम्ही’’ति. ‘‘कहं अगमासी’’ति? ‘‘एकस्मिं गामके सहस्सं लद्धब्बं अत्थि, तत्थ अगमासि’’न्ति. ‘‘लद्धं पन ते’’ति? ‘‘आम, लद्ध’’न्ति . ‘‘केन त्वं पेसितोसी’’ति? ‘‘सामि, पिता मे मतो, मातापि मे गिलाना, सा ‘मयि मताय एस न लभिस्सती’ति मञ्ञमाना मं पेसेसी’’ति. ‘‘इदानि तव मातु पवत्तिं जानासी’’ति? ‘‘न जानामि, सामी’’ति. ‘‘माता ते तयि निक्खन्ते कालं कत्वा पुत्तसिनेहेन सिङ्गाली हुत्वा तव मरणभयभीता मग्गं ते ओच्छिन्दित्वा तं वारेसि, तं त्वं तज्जेत्वा पलापेसि, सतपत्तसकुणो पन ते पच्चामित्तो. सो ‘इमं मारेत्वा कहापणे गण्हथा’ति अम्हाकं आचिक्खि, त्वं अत्तनो बालताय अत्थकामं मातरं ‘अनत्थकामा मे’ति मञ्ञसि, अनत्थकामं सतपत्तं ‘अत्थकामो मे’ति. तस्स तुम्हाकं कतगुणो नाम नत्थि, माता पन ते महागुणा, कहापणे गहेत्वा गच्छा’’ति विस्सज्जेसि.

सत्था इमं धम्मदेसनं आहरित्वा अभिसम्बुद्धो हुत्वा इमा गाथा अवोच –

८५.

‘‘यथा माणवको पन्थे, सिङ्गालिं वनगोचरिं;

अत्थकामं पवेदेन्तिं, अनत्थकामाति मञ्ञति;

अनत्थकामं सतपत्तं, अत्थकामोति मञ्ञति.

८६.

‘‘एवमेव इधेकच्चो, पुग्गलो होति तादिसो;

हितेहि वचनं वुत्तो, पटिग्गण्हाति वामतो.

८७.

‘‘ये च खो नं पसंसन्ति, भया उक्कंसयन्ति वा;

तञ्हि सो मञ्ञते मित्तं, सतपत्तंव माणवो’’ति.

तत्थ हितेहीति हितं वुड्ढिं इच्छमानेहि. वचनं वुत्तोति हितसुखावहं ओवादानुसासनं वुत्तो. पटिग्गण्हाति वामतोति ओवादं अगण्हन्तो ‘‘अयं मे न अत्थावहो होति, अनत्थावहो मे अय’’न्ति गण्हन्तो वामतो पटिग्गण्हाति नाम.

येच खो नन्ति ये च खो तं अत्तनो गाहं गहेत्वा ठितपुग्गलं ‘‘अधिकरणं गहेत्वा ठितेहि नाम तुम्हादिसेहि भवितब्ब’’न्ति वण्णेन्ति. भया उक्कंसयन्ति वाति इमस्स गाहस्स विस्सट्ठपच्चया तुम्हाकं इदञ्चिदञ्च भयं उप्पज्जिस्सति, मा विस्सज्जयित्थ, न एते बाहुसच्चकुलपरिवारादीहि तुम्हे सम्पापुणन्तीति एवं विस्सज्जनपच्चया भयं दस्सेत्वा उक्खिपन्ति. तञ्हि सो मञ्ञते मित्तन्ति ये एवरूपा होन्ति, तेसु यंकिञ्चि सो एकच्चो बालपुग्गलो अत्तनो बालताय मित्तं मञ्ञति, ‘‘अयं मे अत्थकामो मित्तो’’ति मञ्ञति. सतपत्तंव माणवोति यथा अनत्थकामञ्ञेव सतपत्तं सो माणवो अत्तनो बालताय ‘‘अत्थकामो मे’’ति मञ्ञति, पण्डितो पन एवरूपं ‘‘अनुप्पियभाणी मित्तो’’ति अगहेत्वा दूरतोव नं विवज्जेति. तेन वुत्तं –

‘‘अञ्ञदत्थुहरो मित्तो, यो च मित्तो वचीपरो;

अनुप्पियञ्च यो आह, अपायेसु च यो सखा.

‘‘एते अमित्ते चत्तारो, इति विञ्ञाय पण्डितो;

आरका परिवज्जेय्य, मग्गं पटिभयं यथा’’ति. (दी. नि. ३.२५९);

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा चोरजेट्ठको अहमेव अहोसि’’न्ति.

सतपत्तजातकवण्णना नवमा.

[२८०] १०. पुटदूसकजातकवण्णना

अद्धा हि नून मिगराजाति इदं सत्था जेतवने विहरन्तो एकं पुटदूसकं आरब्भ कथेसि. सावत्थियं किरेको अमच्चो बुद्धप्पमुखं भिक्खुसङ्घं निमन्तेत्वा उय्याने निसीदापेत्वा दानं ददमानो ‘‘अन्तराभत्ते उय्याने चरितुकामा चरन्तू’’ति आह. भिक्खू उय्यानचारिकं चरिंसु. तस्मिं खणे उय्यानपालो पत्तसम्पन्नं रुक्खं अभिरुहित्वा महन्तमहन्तानि पण्णानि गहेत्वा ‘‘अयं पुप्फानं भविस्सति, अयं फलान’’न्ति पुटे कत्वा रुक्खमूले पातेति. तस्स पुत्तो दारको पातितपातितं पुटं विद्धंसेति. भिक्खू तमत्थं भगवतो आरोचेसुं. सत्था ‘‘न, भिक्खवे, इदानेव, पुब्बेपेस पुटदूसकोयेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो बाराणसियं एकस्मिं ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो अगारं अज्झावसमानो एकदिवसं केनचिदेव करणीयेन उय्यानं अगमासि. तत्थ बहू वानरा वसन्ति. उय्यानपालो इमिनाव नियामेन पत्तपुटे पातेति, जेट्ठवानरो पातितपातिते विद्धंसेति. बोधिसत्तो तं आमन्तेत्वा ‘‘उय्यानपालेन पातितपातितं पुटं विद्धंसेत्वा मनापतरं कातुकामो मञ्ञे’’ति वत्वा पठमं गाथमाह –

८८.

‘‘अद्धा हि नून मिगराजा, पुटकम्मस्स कोविदो;

तथा हि पुटं दूसेति, अञ्ञं नून करिस्सती’’ति.

तत्थ मिगराजाति मक्कटं वण्णेन्तो वदति. पुटकम्मस्साति मालापुटकरणस्स. कोविदोति छेको. अयं पनेत्थ सङ्खेपत्थो – अयं मिगराजा एकंसेन पुटकम्मस्स कोविदो मञ्ञे, तथा हि पातितपातितं पुटं दूसेति, अञ्ञं नून ततो मनापतरं करिस्सतीति.

तं सुत्वा मक्कटो दुतियं गाथमाह –

८९.

‘‘न मे माता वा पिता वा, पुटकम्मस्स कोविदो;

कतं कतं खो दूसेम, एवं धम्ममिदं कुल’’न्ति.

तं सुत्वा बोधिसत्तो ततियं गाथमाह –

९०.

‘‘येसं वो एदिसो धम्मो, अधम्मो पन कीदिसो;

मा वो धम्मं अधम्मं वा, अद्दसाम कुदाचन’’न्ति.

एवं वत्वा च पन वानरगणं गरहित्वा पक्कामि.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि – ‘‘तदा वानरो पुटदूसकदारको अहोसि, पण्डितपुरिसो पन अहमेव अहोसि’’न्ति.

पुटदूसकजातकवण्णना दसमा.

उदपानवग्गो ततियो.

तस्सुद्दानं –

उदपानवरं वनब्यग्घ कपि, सिखिनी च बलाक रुचिरवरो;

सुजनाधिप रोमक दूस पुन, सतपत्तवरो पुटकम्म दसाति.

४. अब्भन्तरवग्गो

[२८१] १. अब्भन्तरजातकवण्णना

अब्भन्तरोनाम दुमोति इदं सत्था जेतवने विहरन्तो सारिपुत्तत्थेरस्स बिम्बादेवीथेरिया अम्बरसदानं आरब्भ कथेसि. सम्मासम्बुद्धे हि पवत्तितवरधम्मचक्के वेसालियं कूटागारसालायं विहरन्ते महापजापती गोतमी पञ्च साकियसतानि आदाय गन्त्वा पब्बज्जं याचित्वा पब्बज्जञ्चेव उपसम्पदञ्च लभि. अपरभागे ता पञ्चसता भिक्खुनियो नन्दकोवादं (म. नि. ३.३९८ आदयो) सुत्वा अरहत्तं पापुणिंसु. सत्थरि पन सावत्थिं उपनिस्साय विहरन्ते राहुलमाता बिम्बादेवी ‘‘सामिको मे पब्बजित्वा सब्बञ्ञुतं पत्तो, पुत्तोपि मे पब्बजित्वा तस्सेव सन्तिके वसति, अहं अगारमज्झे किंकरिस्सामि, अहम्पि पब्बजित्वा सावत्थिं गन्त्वा सम्मासम्बुद्धञ्च पुत्तञ्च निबद्धं पस्समाना विहरिस्सामी’’ति चिन्तेत्वा भिक्खुनुपस्सयं गन्त्वा पब्बजित्वा आचरियुपज्झायाहि सद्धिं सावत्थिं गन्त्वा सत्थारञ्च पियपुत्तञ्च पस्समाना एकस्मिं भिक्खुनुपस्सये वासं कप्पेसि. राहुलसामणेरो आगन्त्वा मातरं पस्सति.

अथेकदिवसं थेरिया उदरवातो कुप्पि. सा पुत्ते दट्ठुं आगते तस्स दस्सनत्थाय निक्खमितुं नासक्खि, अञ्ञाव आगन्त्वा अफासुकभावं कथयिंसु. सो मातु सन्तिकं गन्त्वा ‘‘किं ते लद्धुं वट्टती’’ति पुच्छि. ‘‘तात, अगारमज्झे मे सक्खरयोजिते अम्बरसे पीते उदरवातो वूपसम्मति, इदानि पिण्डाय चरित्वा जीविकं कप्पेम, कुतो तं लभिस्सामा’’ति. सामणेरो ‘‘लभन्तो आहरिस्सामी’’ति वत्वा निक्खमि. तस्स पनायस्मतो उपज्झायो धम्मसेनापति, आचरियो महामोग्गल्लानो, चूळपिता आनन्दत्थेरो, पिता सम्मासम्बुद्धोति महासम्पत्ति. एवं सन्तेपि अञ्ञस्स सन्तिकं अगन्त्वा उपज्झायस्स सन्तिकं गन्त्वा वन्दित्वा दुम्मुखाकारो हुत्वा अट्ठासि. अथ नं थेरो ‘‘किं नु खो, राहुल, दुम्मुखो वियासी’’ति आह. ‘‘मातु मे, भन्ते, थेरिया उदरवातो कुपितो’’ति. ‘‘किं लद्धुं वट्टती’’ति? ‘‘सक्खरयोजितेन किर अम्बरसेन फासु होती’’ति. ‘‘होतु लभिस्सामि, मा चिन्तयी’’ति.

सो पुनदिवसे तं आदाय सावत्थिं पविसित्वा सामणेरं आसनसालायं निसीदापेत्वा राजद्वारं अगमासि. कोसलराजा थेरं दिस्वा निसीदापेसि, तङ्खणञ्ञेव उय्यानपालो पिण्डिपक्कानं मधुरअम्बानं एकं पुटं आहरि. राजा अम्बानं तचं अपनेत्वा सक्खरं पक्खिपित्वा सयमेव मद्दित्वा थेरस्स पत्तं पूरेत्वा अदासि. थेरो राजनिवेसना निक्खमित्वा आसनसालं गन्त्वा सामणेरस्स अदासि ‘‘हरित्वा मातु ते देही’’ति. सो हरित्वा अदासि, थेरिया परिभुत्तमत्तेव उदरवातो वूपसमि. राजापि मनुस्सं पेसेसि – ‘‘थेरो इध निसीदित्वा अम्बरसं न परिभुञ्जि, गच्छ कस्सचि दिन्नभावं जानाही’’ति. सो थेरेन सद्धिंयेव गन्त्वा तं पवत्तिं ञत्वा आगन्त्वा रञ्ञो कथेसि. राजा चिन्तेसि – ‘‘सचे सत्था अगारं अज्झावसिस्स, चक्कवत्तिराजा अभविस्स, राहुलसामणेरो परिणायकरतनं, थेरी इत्थिरतनं, सकलचक्कवाळरज्जं एतेसञ्ञेव अभविस्स. अम्हेहि एते उपट्ठहन्तेहि चरितब्बं अस्स, इदानि पब्बजित्वा अम्हे उपनिस्साय वसन्तेसु एतेसु न युत्तं अम्हाकं पमज्जितु’’न्ति. सो ततो पट्ठाय थेरिया निबद्धं अम्बरसं दापेसि. थेरेन बिम्बादेवीथेरिया अम्बरसस्स दिन्नभावो भिक्खुसङ्घे पाकटो जातो. अथेकदिवसं भिक्खू धम्मसभायं कथं समुट्ठापेसुं – ‘‘आवुसो, सारिपुत्तत्थेरो किर बिम्बादेवीथेरिं अम्बरसेन सन्तप्पेसी’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव राहुलमाता सारिपुत्तेन अम्बरसेन सन्तप्पिता, पुब्बेपेस एतं सन्तप्पेसियेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो कासिगामके ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो तक्कसिलायं सब्बसिप्पानि उग्गण्हित्वा सण्ठपितघरावासो मातापितूनं अच्चयेन इसिपब्बज्जं पब्बजित्वा हिमवन्तपदेसे अभिञ्ञा च समापत्तियो च निब्बत्तेत्वा इसिगणपरिवुतो गणसत्था हुत्वा दीघस्स अद्धुनो अच्चयेन लोणम्बिलसेवनत्थाय पब्बतपादा ओतरित्वा चारिकं चरमानो बाराणसिं पत्वा उय्याने वासं कप्पेसि. अथस्स इसिगणस्स सीलतेजेन सक्कस्स भवनं कम्पि. सक्को आवज्जमानो तं कारणं ञत्वा ‘‘इमेसं तापसानं अवासाय परिसक्किस्सामि, अथ ते भिन्नावासा उपद्दुता चरमाना चित्तेकग्गतं न लभिस्सन्ति, एवं मे फासुकं भविस्सती’’ति चिन्तेत्वा ‘‘को नु खो उपायो’’ति वीमंसन्तो इमं उपायं अद्दस – मज्झिमयामसमनन्तरे रञ्ञो अग्गमहेसिया सिरिगब्भं पविसित्वा आकासे ठत्वा ‘‘भद्दे, सचे त्वं अब्भन्तरअम्बपक्कं खादेय्यासि, पुत्तं लभिस्ससि, सो चक्कवत्तिराजा भविस्सती’’ति आचिक्खिस्सामि. राजा देविया कथं सुत्वा अम्बपक्कत्थाय उय्यानं पेसेस्सति, अथाहं अम्बानि अन्तरधापेस्सामि, रञ्ञो उय्याने अम्बानं अभावं आरोचेस्सन्ति , ‘‘के ते खादन्ती’’ति वुत्ते ‘‘तापसा खादन्ती’’ति वक्खन्ति, तं सुत्वा राजा तापसे पोथेत्वा नीहरापेस्सति, एवं ते उपद्दुता भविस्सन्तीति.

सो मज्झिमयामसमनन्तरे सिरिगब्भं पविसित्वा आकासे ठितो अत्तनो देवराजभावं जानापेत्वा ताय सद्धिं सल्लपन्तो पुरिमा द्वे गाथा अवोच –

९१.

‘‘अब्भन्तरो नाम दुमो, यस्स दिब्यमिदं फलं;

भुत्वा दोहळिनी नारी, चक्कवत्तिं विजायति.

९२.

‘‘त्वम्पि भद्दे महेसीसि, सा चापि पतिनो पिया;

आहरिस्सति ते राजा, इदं अब्भन्तरं फल’’न्ति.

तत्थ अब्भन्तरो नाम दुमोति इमिना ताव गामनिगमजनपदपब्बतादीनं असुकस्स अब्भन्तरोति अवत्वा केवलं एकं अब्भन्तरं अम्बरुक्खं कथेसि. यस्स दिब्यमिदं फलन्ति यस्स अम्बरुक्खस्स देवतानं परिभोगारहं दिब्यं फलं. इदन्ति पन निपातमत्तमेव. दोहळिनीति सञ्जातदोहळा. त्वम्पि, भद्दे, महेसीसीति त्वं, सोभने महेसी, असि. अट्ठकथायं पन ‘‘महेसी चा’’तिपि पाठो. सा चापि पतिनो पियाति सोळसन्नं देवीसहस्सानं अब्भन्तरे अग्गमहेसी चापि पतिनो चापि पियाति अत्थो. आहरिस्सति ते राजा, इदं अब्भन्तरं फलन्ति तस्सा ते पियाय अग्गमहेसिया इदं मया वुत्तप्पकारं फलं राजा आहरापेस्सति, सा त्वं तं परिभुञ्जित्वा चक्कवत्तिगब्भं लभिस्ससीति.

एवं सक्को देविया इमा द्वे गाथा वत्वा ‘‘त्वं अप्पमत्ता होहि, मा पपञ्चं अकासि, स्वे रञ्ञो आरोचेय्यासी’’ति तं अनुसासित्वा अत्तनो वसनट्ठानमेव गतो. सा पुनदिवसे गिलानालयं दस्सेत्वा परिचारिकानं सञ्ञं दत्वा निपज्जि. राजा समुस्सितसेतच्छत्ते सीहासने निसिन्नो नाटकानि पस्सन्तो देविं अदिस्वा ‘‘कहं, देवी’’ति परिचारिके पुच्छि. ‘‘गिलाना, देवा’’ति. सो तस्सा सन्तिकं गन्त्वा सयनपस्से निसीदित्वा पिट्ठिं परिमज्जन्तो ‘‘किं ते, भद्दे, अफासुक’’न्ति पुच्छि. ‘‘महाराज अञ्ञं अफासुकं नाम नत्थि, दोहळो मे उप्पन्नो’’ति. ‘‘किं इच्छसि, भद्दे’’ति? ‘‘अब्भन्तरअम्बफलं देवा’’ति. ‘‘अब्भन्तरअम्बो नाम कहं अत्थी’’ति? ‘‘नाहं, देव, अब्भन्तरअम्बं जानामि, तस्स पन मे फलं लभमानाय जीवितं अत्थि, अलभमानाय नत्थी’’ति. ‘‘तेन हि आहरापेस्सामि , मा चिन्तयी’’ति राजा देविं अस्सासेत्वा उट्ठाय गन्त्वा राजपल्लङ्के निसिन्नो अमच्चे पक्कोसापेत्वा ‘‘देविया अब्भन्तरअम्बे नाम दोहळो उप्पन्नो, किं कातब्ब’’न्ति पुच्छि. ‘‘देव द्विन्नं अम्बानं अन्तरे ठितो अम्बो अब्भन्तरअम्बो नाम, उय्यानं पेसेत्वा अब्भन्तरे ठितअम्बतो फलं आहरापेत्वा देविया दापेथा’’ति.

राजा ‘‘साधु, एवरूपं अम्बं आहरथा’’ति उय्यानं पेसेसि. सक्को अत्तनो आनुभावेन उय्याने अम्बानि खादितसदिसानि कत्वा अन्तरधापेसि. अम्बत्थाय गता मनुस्सा सकलउय्यानं विचरन्ता एकं अम्बम्पि अलभित्वा गन्त्वा उय्याने अम्बानं अभावं रञ्ञो कथयिंसु. ‘‘के अम्बानि खादन्ती’’ति? ‘‘तापसा, देवा’’ति. ‘‘तापसे उय्यानतो पोथेत्वा नीहरथा’’ति. मनुस्सा ‘‘साधू’’ति पटिस्सुणित्वा नीहरिंसु. सक्कस्स मनोरथो मत्थकं पापुणि. देवी अम्बफलत्थाय निबद्धं कत्वा निपज्जियेव. राजा कत्तब्बकिच्चं अपस्सन्तो अमच्चे च ब्राह्मणे च सन्निपातापेत्वा ‘‘अब्भन्तरअम्बस्स अत्थिभावं जानाथा’’ति पुच्छि. ब्राह्मणा आहंसु – ‘‘देव, अब्भन्तरअम्बो नाम देवतानं परिभोगो, ‘हिमवन्ते कञ्चनगुहाय अन्तो अत्थी’ति अयं नो परम्परागतो अनुस्सवो’’ति. ‘‘को पन ततो अम्बं आहरितुं सक्खिस्सती’’ति? ‘‘न सक्का तत्थ मनुस्सभूतेन गन्तुं, एकं सुवपोतकं पेसेतुं वट्टती’’ति.

तेन च समयेन राजकुले एको सुवपोतको महासरीरो कुमारकानं यानकचक्कनाभिमत्तो थामसम्पन्नो पञ्ञवा उपायकुसलो. राजा तं आहरापेत्वा ‘‘तात सुवपोतक, अहं तव बहूपकारो, कञ्चनपञ्जरे वससि, सुवण्णतट्टके मधुलाजे खादसि, सक्खरपानकं पिवसि, तयापि अम्हाकं एकं किच्चं नित्थरितुं वट्टती’’ति आह. ‘‘किं, देवा’’ति. ‘‘तात देविया अब्भन्तरअम्बे दोहळो उप्पन्नो, सो च अम्बो हिमवन्ते कञ्चनपब्बतन्तरे अत्थि देवतानं परिभोगो, न सक्का मनुस्सभूतेन तत्थ गन्तुं, तया ततो अम्बफलं आहरितुं वट्टती’’ति. ‘‘साधु, देव, आहरिस्सामी’’ति. अथ नं राजा सुवण्णतट्टके मधुलाजे खादापेत्वा सक्खरपानकं पायेत्वा सतपाकतेलेन तस्स पक्खन्तरानि मक्खेत्वा उभोहि हत्थेहि गहेत्वा सीहपञ्जरे ठत्वा आकासे विस्सज्जेसि. सोपि रञ्ञो निपच्चकारं दस्सेत्वा आकासे पक्खन्दन्तो मनुस्सपथं अतिक्कम्म हिमवन्ते पठमे पब्बतन्तरे वसन्तानं सुकानं सन्तिकं गन्त्वा अब्भन्तरअम्बो नाम कत्थ अत्थि, कथेथ मे तं ठान’’न्ति पुच्छि. ‘‘मयं न जानाम, दुतिये पब्बतन्तरे सुका जानिस्सन्ती’’ति.

सो तेसं वचनं सुत्वा ततो उप्पतित्वा दुतियं पब्बतन्तरं अगमासि, तथा ततियं, चतुत्थं , पञ्चमं, छट्ठं अगमासि. तत्थपि नं सुका ‘‘न मयं जानाम, सत्तमपब्बतन्तरे सुका जानिस्सन्ती’’ति आहंसु. सो तत्थपि गन्त्वा ‘‘अब्भन्तरअम्बो नाम कत्थ अत्थी’’ति पुच्छि. ‘‘असुकट्ठाने नाम कञ्चनपब्बतन्तरे’’ति आहंसु. ‘‘अहं तस्स फलत्थाय आगतो, मं तत्थ नेत्वा ततो मे फलं दापेथा’’ति. सुकगणा आहंसु – ‘‘सम्म, सो वेस्सवणमहाराजस्स परिभोगो, न सक्का उपसङ्कमितुं, सकलरुक्खो मूलतो पट्ठाय सत्तहि लोहजालेहि परिक्खित्तो, सहस्सकुम्भण्डरक्खसा रक्खन्ति, तेहि दिट्ठस्स जीवितं नाम नत्थि, कप्पुट्ठानग्गिअवीचिमहानिरयसदिसट्ठानं, मा तत्थ पत्थनं करी’’ति. ‘‘सचे तुम्हे न गच्छथ, मय्हं ठानं आचिक्खथा’’ति. ‘‘तेन हि असुकेन च असुकेन च ठानेन याही’’ति. सो तेहि आचिक्खितवसेनेव सुट्ठु मग्गं उपधारेत्वा तं ठानं गन्त्वा दिवा अत्तानं अदस्सेत्वा मज्झिमयामसमनन्तरे रक्खसानं निद्दोक्कमनसमये अब्भन्तरअम्बस्स सन्तिकं गन्त्वा एकेन मूलन्तरेन सणिकं अभिरुहितुं आरभि. लोहजालं ‘‘किरी’’ति सद्दमकासि .

रक्खसा पबुज्झित्वा सुकपोतकं दिस्वा ‘‘अम्बचोरोय’’न्ति गहेत्वा कम्मकरणं संविदहिंसु. एको ‘‘मुखे पक्खिपित्वा गिलिस्सामि न’’न्ति आह, अपरो ‘‘हत्थेहि मद्दित्वा पुञ्जित्वा विप्पकिरिस्सामि न’’न्ति, अपरो ‘‘द्वेधा फालेत्वा अङ्गारेसु पचित्वा खादिस्सामी’’ति. सो तेसं कम्मकरणसंविधानं सुत्वापि असन्तसित्वाव ते रक्खसे आमन्तेत्वा ‘‘अम्भो रक्खसा, तुम्हे कस्स मनुस्सा’’ति आह. ‘‘वेस्सवणमहाराजस्सा’’ति. ‘‘अम्भो, तुम्हेपि एकस्स रञ्ञोव मनुस्सा, अहम्पि रञ्ञोव मनुस्सो, बाराणसिराजा मं अब्भन्तरअम्बफलत्थाय पेसेसि, स्वाहं तत्थेव अत्तनो रञ्ञो जीवितं दत्वा आगतो. यो हि अत्तनो मातापितूनञ्चेव सामिकस्स च अत्थाय जीवितं परिच्चजति, सो देवलोकेयेव निब्बत्तति, तस्मा अहम्पि इमम्हा तिरच्छानयोनिया चवित्वा देवलोके निब्बत्तिस्सामी’’ति वत्वा ततियं गाथमाह –

९३.

‘‘भत्तुरत्थे परक्कन्तो, यं ठानमधिगच्छति;

सूरो अत्तपरिच्चागी, लभमानो भवामह’’न्ति.

तत्थ भत्तुरत्थेति भत्ता वुच्चन्ति भत्तादीहि भरणपोसका पिता माता सामिको च, इति तिविधस्सपेतस्स भत्तु अत्थाय. परक्कन्तोति परक्कमं करोन्तो वायमन्तो. यं ठानमधिगच्छतीति यं सुखकारणं यसं वा लाभं वा सग्गं वा अधिगच्छति. सूरोति अभीरु विक्कमसम्पन्नो. अत्तपरिच्चागीति काये च जीविते च निरपेक्खो हुत्वा तस्स तिविधस्सपि भत्तु अत्थाय अत्तानं परिच्चजन्तो. लभमानो भवामहन्ति यं सो एवरूपो सूरो देवसम्पत्तिं वा मनुस्ससम्पत्तिं वा लभति, अहम्पि तं लभमानो भवामि, तस्मा हासोव मे एत्थ, न तासो, किं मं तुम्हे तासेथाति.

एवं सो इमाय गाथाय तेसं धम्मं देसेसि. ते तस्स धम्मकथं सुत्वा पसन्नचित्ता ‘‘धम्मिको एस, न सक्का मारेतुं, विस्सज्जेम न’’न्ति वत्वा सुकपोतकं विस्सज्जेत्वा ‘अम्भो सुकपोतक, मुत्तोसि, अम्हाकं हत्थतो सोत्थिना गच्छा’’ति आहंसु. ‘‘मय्हं आगमनं मा तुच्छं करोथ, देथ मे एकं अम्बफल’’न्ति. ‘‘सुकपोतक, तुय्हं एकं अम्बफलं दातुं नाम न भारो, इमस्मिं पन रुक्खे अम्बानि अङ्केत्वा गहितानि, एकस्मिं फले असमेन्ते अम्हाकं जीवितं नत्थि. वेस्सवणेन हि कुज्झित्वा सकिं ओलोकिते तत्तकपाले पक्खित्ततिला विय कुम्भण्डसहस्सं भिज्जित्वा विप्पकिरीयति, तेन ते दातुं न सक्कोम, लभनट्ठानं पन आचिक्खिस्सामा’’ति. ‘‘यो कोचि देतु, फलेनेव मे अत्थो, लभनट्ठानं आचिक्खथा’’ति. ‘‘एतस्स कञ्चनपब्बतस्स अन्तरे जोतिरसो नाम तापसो अग्गिं जुहमानो कञ्चनपत्तिया नाम पण्णसालायं वसति वेस्सवणस्स कुलूपको, वेस्सवणो तस्स निबद्धं चत्तारि अम्बफलानि पेसेति, तस्स सन्तिकं गच्छा’’ति.

सो ‘‘साधू’’ति सम्पटिच्छित्वा तापसस्स सन्तिकं गन्त्वा वन्दित्वा एकमन्तं निसीदि. अथ नं तापसो ‘‘कुतो आगतोसी’’ति पुच्छि. ‘‘बाराणसिरञ्ञो सन्तिका’’ति. ‘‘किमत्थाय आगतोसी’’ति? ‘‘सामि, अम्हाकं रञ्ञो देविया अब्भन्तरअम्बपक्के दोहळो उप्पन्नो, तदत्थं आगतोम्हि, रक्खसा पन मे सयं अम्बपक्कं अदत्वा तुम्हाकं सन्तिकं पेसेसु’’न्ति. ‘‘तेन हि निसीद, लभिस्ससी’’ति. अथस्स वेस्सवणो चत्तारि फलानि पेसेसि. तापसो ततो द्वे परिभुञ्जि, एकं सुवपोतकस्स खादनत्थाय अदासि. तेन तस्मिं खादिते एकं फलं सिक्काय पक्खिपित्वा सुवपोतकस्स गीवाय पटिमुञ्चित्वा ‘‘इदानि गच्छा’’ति सुकपोतकं विस्सज्जेसि . सो तं आहरित्वा देविया अदासि. सा तं खादित्वा दोहळं पटिप्पस्सम्भेसि, ततोनिदानं पनस्सा पुत्तो नाहोसि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा देवी राहुलमाता अहोसि, सुको आनन्दो, अम्बपक्कदायको तापसो सारिपुत्तो, उय्याने निवुत्थतापसो पन अहमेव अहोसि’’न्ति.

अब्भन्तरजातकवण्णना पठमा.

[२८२] २. सेय्यजातकवण्णना

सेय्यंसोसेय्यसो होतीति इदं सत्था जेतवने विहरन्तो एकं कोसलरञ्ञो अमच्चं आरब्भ कथेसि. सो किर रञ्ञो बहूपकारो सब्बकिच्चनिप्फादको अहोसि. राजा ‘‘बहूपकारो मे अय’’न्ति तस्स महन्तं यसं अदासि. तं असहमाना अञ्ञे रञ्ञो पेसुञ्ञं उपसंहरित्वा तं परिभिन्दिंसु. राजा तेसं वचनं सद्दहित्वा दोसं अनुपपरिक्खित्वाव तं सीलवन्तं निद्दोसं सङ्खलिकबन्धनेन बन्धापेत्वा बन्धनागारे पक्खिपापेसि. सो तत्थ एकको वसन्तो सीलसम्पत्तिं निस्साय चित्तेकग्गतं लभित्वा एकग्गचित्तो सङ्खारे सम्मसित्वा सोतापत्तिफलं पापुणि. अथस्स राजा अपरभागे निद्दोसभावं ञत्वा सङ्खलिकबन्धनं भिन्दापेत्वा पुरिमयसतो महन्ततरं यसं अदासि. सो ‘‘सत्थारं वन्दिस्सामी’’ति बहूनि मालागन्धादीनि आदाय विहारं गन्त्वा तथागतं पूजेत्वा वन्दित्वा एकमन्तं निसीदि. सत्था तेन सद्धिं पटिसन्थारं करोन्तो ‘‘अनत्थो किर ते उप्पन्नोति अस्सुम्हा’’ति आह. ‘‘आम, भन्ते, उप्पन्नो, अहं पन तेन अनत्थेन अत्थं अकासिं, बन्धनागारे निसीदित्वा सोतापत्तिफलं निब्बत्तेसि’’न्ति. सत्था ‘‘न खो, उपासक, त्वञ्ञेव अनत्थेन अत्थं आहरि, पोराणकपण्डितापि अत्तनो अनत्थेन अत्थं आहरिं सुयेवा’’ति वत्वा तेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स अग्गमहेसिया कुच्छिम्हि निब्बत्तित्वा वयप्पत्तो तक्कसिलायं सब्बसिप्पानि उग्गण्हित्वा पितु अच्चयेन रज्जे पतिट्ठाय दस राजधम्मे अकोपेत्वा दानं देति, पञ्च सीलानि रक्खति , उपोसथकम्मं करोति. अथस्सेको अमच्चो अन्तेपुरे पदुस्सि. पादमूलिकादयो ञत्वा ‘‘असुकअमच्चो अन्तेपुरे पदुट्ठो’’ति रञ्ञो आरोचेसुं. राजा परिग्गण्हन्तो यथासभावतो ञत्वा पक्कोसापेत्वा ‘‘मा मं इतो पट्ठाय उपट्ठाही’’ति निब्बिसयं अकासि. सो गन्त्वा अञ्ञतरं सामन्तराजानं उपट्ठहीति सब्बं वत्थु हेट्ठा महासीलवजातके (जा. १.१.५१) कथितसदिसमेव. इधापि सो राजा तिक्खत्तुं वीमंसित्वा तस्स अमच्चस्स वचनं सद्दहित्वा ‘‘बाराणसिरज्जं गण्हिस्सामी’’ति महन्तेन परिवारेन रज्जसीमं पापुणि. बाराणसिरञ्ञो सत्तसतमत्ता महायोधा तं पवत्तिं सुत्वा ‘‘देव, असुको नाम किर राजा बाराणसिरज्जं गण्हिस्सामी’ति जनपदं भिन्दन्तो आगच्छति, एत्थेव नं गन्त्वा गण्हिस्सामा’’ति आहंसु. ‘‘मय्हं परविहिंसाय लद्धेन रज्जेन किच्चं नत्थि, मा किञ्चि करित्था’’ति?

चोरराजा आगन्त्वा नगरं परिक्खिपि, पुन अमच्चा राजानं उपसङ्कमित्वा ‘‘देव, मा एवं करित्थ, गण्हिस्साम न’’न्ति आहंसु. राजा ‘‘न लब्भा किञ्चि कातुं, नगरद्वारानि विवरथा’’ति वत्वा सयं अमच्चगणपरिवुतो महातले राजपल्लङ्के निसीदि. चोरराजा चतूसु द्वारेसु मनुस्से पोथेन्तो नगरं पविसित्वा पासादं अभिरुय्ह अमच्चपरिवुतं राजानं गाहापेत्वा सङ्खलिकाहि बन्धापेत्वा बन्धनागारे पक्खिपापेसि. राजा बन्धनागारे निसिन्नोव चोरराजानं मेत्तायन्तो मेत्तज्झानं उप्पादेसि. तस्स मेत्तानुभावेन चोररञ्ञो काये डाहो उप्पज्जि, सकलसरीरं यमकउक्काहि झापियमानं विय जातं. सो महादुक्खाभितुन्नो ‘‘किं नु खो कारण’’न्ति पुच्छि. ‘‘तुम्हे सीलवन्तं राजानं बन्धनागारे पक्खिपेथ, तेन वो इदं दुक्खं उप्पन्नं भविस्सती’’ति. सो गन्त्वा बोधिसत्तं खमापेत्वा ‘‘तुम्हाकं रज्जं तुम्हाकमेव होतू’’ति रज्जं तस्सेव निय्यादेत्वा ‘‘इतो पट्ठाय तुम्हाकं पच्चत्थिको मे भारो होतू’’ति वत्वा पदुट्ठामच्चस्स राजाणं कारेत्वा अत्तनो नगरमेव गतो.

बोधिसत्तो अलङ्कतमहातले समुस्सितसेतच्छत्ते राजपल्लङ्के निसिन्नो अमच्चेहि सद्धिं सल्लपन्तो पुरिमा द्वेगाथा अवोच –

९४.

‘‘सेय्यंसो सेय्यसो होति, यो सेय्यमुपसेवति;

एकेन सन्धिं कत्वान, सतं वज्झे अमोचयिं.

९५.

‘‘तस्मा सब्बेन लोकेन, सन्धिं कत्वान एकतो;

पेच्च सग्गं निगच्छेय्य, इदं सुणाथ कासिया’’ति.

तत्थ सेय्यंसो सेय्यसो होति, यो सेय्यमुपसेवतीति अनवज्जउत्तमधम्मसङ्खातो सेय्यो अंसो कोट्ठासो अस्साति सेय्यंसो, कुसलधम्मनिस्सितपुग्गलो. यो पुनप्पुनं तं सेय्यं कुसलधम्मभावनं कुसलाभिरतं वा उत्तमपुग्गलमुपसेवति, सो सेय्यसो होति पासंसतरो चेव उत्तरितरो च होति. एकेन सन्धिं कत्वान, सतं वज्झे अमोचयिन्ति तदमिनापि चेतं वेदितब्बं – अहञ्हि सेय्यं मेत्ताभावनं उपसेवन्तो ताय मेत्ताभावनाय एकेन चोररञ्ञा सन्धिं सन्थवं कत्वा मेत्ताभावनं भावेत्वा तुम्हे सतजने वज्झे अमोचयिं.

दुतियगाथाय अत्थो – यस्मा अहं एकेन सद्धिं एकतो मेत्ताभावनाय सन्धिं कत्वा तुम्हे वज्झप्पत्ते सतजने मोचयिं, तस्मा वेदितब्बमेवेतं, तस्मा सब्बेन लोकेन सद्धिं मेत्ताभावनाय सन्धिं कत्वा एकतो पुग्गलो पेच्च परलोके सग्गं निगच्छेय्य. मेत्ताय हि उपचारं कामावचरे पटिसन्धिं देति, अप्पना ब्रह्मलोके. इदं मम वचनं सब्बेपि तुम्हे कासिरट्ठवासिनो सुणाथाति.

एवं महासत्तो महाजनस्स मेत्ताभावनाय गुणं वण्णेत्वा द्वादसयोजनिके बाराणसिनगरे सेतच्छत्तं पहाय हिमवन्तं पविसित्वा इसिपब्बज्जं पब्बजि. सत्था सम्मासम्बुद्धो हुत्वा ततियं गाथमाह –

९६.

‘‘इदं वत्वा महाराजा, कंसो बाराणसिग्गहो;

धनुं कण्डञ्च निक्खिप्प, संयमं अज्झुपागमी’’ति.

तत्थ महन्तो राजाति महाराजा. कंसोति तस्स नामं. बाराणसिं गहेत्वा अज्झावसनतो बाराणसिग्गहो. सो राजा इदं वचनं वत्वा धनुञ्च सरसङ्खातं कण्डञ्च निक्खिप्प ओहाय छड्डेत्वा सीलसंयमं उपगतो पब्बजितो, पब्बजित्वा च पन झानं उप्पादेत्वा अपरिहीनज्झानो ब्रह्मलोके उप्पन्नोति.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा चोरराजा आनन्दो अहोसि, बाराणसिराजा पन अहमेव अहोसि’’न्ति.

सेय्यजातकवण्णना दुतिया.

[२८३] ३. वड्ढकीसूकरजातकवण्णना

वरं वरं त्वन्ति इदं सत्था जेतवने विहरन्तो धनुग्गहतिस्सत्थेरं आरब्भ कथेसि. पसेनदिरञ्ञो पिता महाकोसलो बिम्बिसाररञ्ञो धीतरं वेदेहिं नाम कोसलदेविं ददमानो तस्सा न्हानचुण्णमूलं सतसहस्सुट्ठानं कासिगामं अदासि. अजातसत्तुना पन पितरि मारिते कोसलदेवीपि सोकाभिभूता कालमकासि. ततो पसेनदि कोसलराजा चिन्तेसि – ‘‘अजातसत्तुना पिता मारितो, भगिनीपि मे सामिके कालकते तेन सोकेन कालकता, पितुघातकस्स चोरस्स कासिगामं न दस्सामी’’ति. सो तं अजातसत्तुस्स न अदासि. तं गामं निस्साय तेसं द्विन्नम्पि कालेन कालं युद्धं होति, अजातसत्तु तरुणो समत्थो, पसेनदि महल्लकोयेव. सो अभिक्खणं परज्जति, महाकोसलस्सापि मनुस्सा येभुय्येन पराजिता. अथ राजा ‘‘मयं अभिण्हं परज्जाम, किं नु खो कातब्ब’’न्ति अमच्चे पुच्छि. ‘‘देव, अय्या नाम मन्तच्छेका होन्ति, जेतवनविहारे भिक्खूनं कथं सोतुं वट्टती’’ति. राजा ‘‘तेन हि तायं वेलायं भिक्खूनं कथासल्लापं सुणाथा’’ति चरपुरिसे आणापेसि. ते ततो पट्ठाय तथा अकंसु.

तस्मिं पन काले द्वे महल्लकत्थेरा विहारपच्चन्ते पण्णसालायं वसन्ति दत्तत्थेरो च धनुग्गहतिस्सत्थेरो च. तेसु धनुग्गहतिस्सत्थेरो पठमयामेपि मज्झिमयामेपि निद्दायित्वा पच्छिमयामे पबुज्झित्वा उम्मुक्कानि सोधेत्वा अग्गिं जालेत्वा निसिन्नको आह – ‘‘भन्ते, दत्तत्थेरा’’ति. ‘‘किं, भन्ते, तिस्सत्थेरा’’ति? ‘‘किं निद्दायसि नो त्व’’न्ति. ‘‘अनिद्दायन्ता किं करिस्सामा’’ति? ‘‘उट्ठाय ताव निसीदथा’’ति. सो उट्ठाय निसिन्नो तं दत्तत्थेरं आह – ‘‘भन्ते दत्तत्थेर, अयं ते लोलो महोदरकोसलो चाटिमत्तं भत्तमेव पूतिं करोति, युद्धविचारणं पन किञ्चि न जानाति, पराजितो पराजितोत्वेव वदापेती’’ति. ‘‘किं पन कातुं वट्टती’’ति? तस्मिं खणे ते चरपुरिसा तेसं कथं सुणन्ता अट्ठंसु.

धनुग्गहतिस्सत्थेरो युद्धं विचारेसि – ‘‘भन्ते, युद्धो नाम तिविधो – पदुमब्यूहो, चक्कब्यूहो, सकटब्यूहोति. अजातसत्तुं गण्हितुकामेन असुके नाम पब्बतकुच्छिस्मिं द्वीसु पब्बतभित्तीसु मनुस्से ठपेत्वा पुरतो दुब्बलबलं दस्सेत्वा पब्बतन्तरं पविट्ठभावं जानित्वा पविट्ठमग्गं ओच्छिन्दित्वा पुरतो च पच्छतो च उभोसु पब्बतभित्तीसु वग्गित्वा उन्नदित्वा खिपे पतितमच्छं विय अन्तोमुट्ठियं वट्टपोतकं विय च कत्वा सक्का अस्स तं गहेतु’’न्ति. चरपुरिसा तं सासनं रञ्ञो आरोचेसुं. तं सुत्वा राजा सङ्गामभेरिं चरापेत्वा गन्त्वा सकटब्यूहं कत्वा अजातसत्तुं जीवग्गाहं गाहापेत्वा अत्तनो धीतरं वजिरकुमारिं भागिनेय्यस्स दत्वा कासिगामं तस्सा न्हानमूलं कत्वा दत्वा उय्योजेसि. सा पवत्ति भिक्खुसङ्घे पाकटा जाता. अथेकदिवसं भिक्खू धम्मसभायं कथं समुट्ठापेसुं – ‘‘आवुसो, कोसलराजा किर धनुग्गहतिस्सत्थेरस्स विचारणाय अजातसत्तुं जिनी’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपि धनुग्गहतिस्सो युद्धविचारणाय छेकोयेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो अरञ्ञे रुक्खदेवता हुत्वा निब्बत्ति . तदा बाराणसिं निस्साय निवुत्थवड्ढकिगामका एको वड्ढकी थम्भत्थाय अरञ्ञं गन्त्वा आवाटे पतितं सूकरपोतकं दिस्वा तं घरं नेत्वा पटिजग्गि. सो वुड्ढिप्पत्तो महासरीरो वङ्कदाठो आचारसम्पन्नो अहोसि, वड्ढकिना पोसितत्ता पन ‘‘वड्ढकीसूकरो’’त्वेव पञ्ञायि. वड्ढकिस्स रुक्खतच्छनकाले तुण्डेन रुक्खं परिवत्तेति, मुखेन डंसित्वा वासिफरसुनिखादनमुग्गरे आहरति, कालसुत्तकोटियं गण्हाति. अथ सो वड्ढकी ‘‘कोचिदेव, नं खादेय्या’’ति भयेन नेत्वा अरञ्ञे विस्सज्जेसि. सोपि अरञ्ञं पविसित्वा खेमं फासुकट्ठानं ओलोकेन्तो एकं पब्बतन्तरे महन्तं गिरिकन्दरं अद्दस सम्पन्नकन्दमूलफलं फासुकं वसनट्ठानं अनेकसतसूकरसमाकिण्णं. ते सूकरा तं दिस्वा तस्स सन्तिकं आगमंसु. सोपि ते आह – ‘‘अहं तुम्हेव ओलोकेन्तो विचरामि, अपिच वो मया दिट्ठा, इदञ्च ठानं रमणीयं, अहम्पि इदानि इधेव वसिस्सामी’’ति. ‘‘सच्चं इदं ठानं रमणीयं, परिस्सयो पनेत्थ अत्थी’’ति. ‘‘अहम्पि तुम्हे दिस्वा एतं अञ्ञासिं, एवं गोचरसम्पन्ने ठाने वसन्तानं वो सरीरेसु मंसलोहितं नत्थि, किं पन वो एत्थ भय’’न्ति? ‘‘एको ब्यग्घो पातोव आगन्त्वा दिट्ठदिट्ठंयेव गहेत्वा गच्छती’’ति. ‘‘किं पन सो निबद्धं गण्हाति, उदाहु अन्तरन्तरा’’ति? ‘‘निबद्धं गण्हाती’’ति. ‘‘कति पन ते ब्यग्घा’’ति? ‘‘एकोयेवा’’ति. ‘‘एत्तका तुम्हे एकस्स युज्झितुं न सक्कोथा’’ति? ‘‘आम, न सक्कोमा’’ति. ‘‘अहं तं गण्हिस्सामि, केवलं तुम्हे मम वचनं करोथ, सो ब्यग्घो कहं वसती’’ति? ‘‘एतस्मिं पब्बते’’ति.

सो रत्तिञ्ञेव सूकरे चरापेत्वा युद्धं विचारेन्तो ‘‘युद्धं नाम पदुमब्यूहचक्कब्यूहसकटब्यूहवसेन तिविधं होती’’ति वत्वा पदुमब्यूहवसेन विचारेसि. सो हि भूमिसीसं जानाति. तस्मा ‘‘इमस्मिं ठाने युद्धं विचारेतुं वट्टती’’ति सूकरपिल्लके मातरो च तेसं मज्झट्ठाने ठपेसि. सो ता आविज्झित्वा मज्झिमसूकरियो, ता आविज्झित्वा पोतकसूकरे, ते आविज्झित्वा जरसूकरे, ते आविज्झित्वा दीघदाठसूकरे, ते आविज्झित्वा युद्धसमत्थे बलवतरसूकरे दस वीस तिंस जने तस्मिं तस्मिं ठाने बलगुम्बं कत्वा ठपेसि. अत्तनो ठितट्ठानस्स पुरतो एकं परिमण्डलं आवाटं खणापेसि, पच्छतो एकं सुप्पसण्ठानं अनुपुब्बनिन्नं पब्भारसदिसं. तस्स सट्ठिसत्ततिमत्ते योधसूकरे आदाय तस्मिं तस्मिं ठाने ‘‘मा भायित्था’’ति कम्मं विचारतो अरुणं उट्ठहि.

ब्यग्घो उट्ठाय ‘‘कालो’’ति ञत्वा गन्त्वा तेसं सम्मुखा ठिते पब्बततले ठत्वा अक्खीनि उम्मीलेत्वा सूकरे ओलोकेसि. वड्ढकीसूकरो ‘‘पटिओलोकेथ न’’न्ति सूकरानं सञ्ञं अदासि, ते पटिओलोकेसुं. ब्यग्घो मुखं उग्घाटेत्वा अस्सोसि, सूकरापि तथा करिंसु. ब्यग्घो मुत्तं छड्डेसि, सूकरापि छड्डयिंसु. इति यं यं सो करोति, तं तं ते पटिकरिंसु. सो चिन्तेसि – ‘‘पुब्बे सूकरा मया ओलोकितकाले पलायन्ता पलायितुम्पि न सक्कोन्ति, अज्ज अपलायित्वा मम पटिसत्तु हुत्वा मया कतमेव पटिकरोन्ति. एतस्मिं भूमिसीसे ठितो एको तेसं संविधायकोपि अत्थि, अज्ज मय्हं गतस्स जयो न पञ्ञायती’’ति. सो निवत्तित्वा अत्तनो वसनट्ठानमेव अगमासि. तेन पन गहितमंसखादको एको कूटजटिलो अत्थि, सो तं तुच्छहत्थमेव आगच्छन्तं दिस्वा तेन सद्धिं सल्लपन्तो पठमं गाथमाह –

९७.

‘‘वरं वरं त्वं निहनं पुरे चरि,

अस्मिं पदेसे अभिभुय्य सूकरे;

सोदानि एको ब्यपगम्म झायसि,

बलं नु ते ब्यग्घ न चज्ज विज्जती’’ति.

तत्थ वरं वरं त्वं निहनं पुरे चरि, अस्मिं पदेसे अभिभुय्य सूकरेति अम्भो ब्यग्घ, त्वं पुब्बे इमस्मिं पदेसे सब्बसूकरे अभिभवित्वा इमेसु सूकरेसु वरं वरं त्वं उत्तमुत्तमं सूकरं निहनन्तो विचरि. सोदानि एको ब्यपगम्म झायसीति सो त्वं इदानि अञ्ञतरं सूकरं अग्गहेत्वा एककोव अपगन्त्वा झायसि पज्झायसि. बलं नु ते ब्यग्घ न चज्ज विज्जतीति किं नु ते, अम्भो ब्यग्घ, अज्ज कायबलं नत्थीति.

तं सुत्वा ब्यग्घो दुतियं गाथमाह –

९८.

‘‘इमे सुदं यन्ति दिसोदिसं पुरे, भयट्टिता लेणगवेसिनो पुथू;

ते दानि सङ्गम्म वसन्ति एकतो, यत्थट्ठिता दुप्पसहज्जमे मया’’ति.

तत्थ सुदन्ति निपातो. अयं पन सङ्खेपत्थो – इमे सूकरा पुब्बे मं दिस्वा भयेन अट्टिता पीळिता अत्तनो लेणगवेसिनो पुथू विसुं विसुं हुत्वा दिसोदिसं यन्ति, तं तं दिसं अभिमुखा पलायन्ति, ते दानि सब्बेपि समागन्त्वा एकतो वसन्ति तिट्ठन्ति, तञ्च भूमिसीसं उपगता, यत्थ ठिता दुप्पसहा दुम्मद्दया अज्ज इमे मयाति.

अथस्स उस्साहं जनेन्तो कूटजटिलो ‘‘मा भायि, गच्छ तयि नदित्वा पक्खन्दन्ते सब्बेपि भीता भिज्जित्वा पलायिस्सन्ती’’ति आह. ब्यग्घो तस्मिं उस्साहं जनेन्ते सूरो हुत्वा पुन गन्त्वा पब्बततले अट्ठासि. वड्ढकीसूकरो द्विन्नं आवाटानं अन्तरे अट्ठासि. सूकरा ‘‘सामि, महाचोरो पुनागतो’’ति आहंसु. ‘‘मा भायित्थ, इदानि तं गण्हिस्सामी’’ति. ब्यग्घो नदित्वा वड्ढकीसूकरस्स उपरि पतति, सूकरो तस्स अत्तनो उपरि पतनकाले परिवत्तित्वा वेगेन उजुकं खतआवाटे पति. ब्यग्घो वेगं सन्धारेतुं असक्कोन्तो उपरिभागेन गन्त्वा सुप्पमुखस्स तिरियं खतआवाटस्स अतिसम्बाधे मुखट्ठाने पतित्वा पुञ्जकतो विय अहोसि. सूकरो आवाटा उत्तरित्वा असनिवेगेन गन्त्वा ब्यग्घं अन्तरसत्थिम्हि दाठाय पहरित्वा याव वक्कपदेसा फालेत्वा पञ्चमधुरमंसं दाठाय पलिवेठेत्वा ब्यग्घस्स मत्थके आविज्झित्वा ‘‘गण्हथ तुम्हाकं पच्चामित्त’’न्ति उक्खिपित्वा बहिआवाटे छड्डेसि. पठमं आगता ब्यग्घमंसं लभिंसु, पच्छा आगता ‘‘ब्यग्घमंसं कीदिसं होती’’ति तेसं मुखं उपसिङ्घन्ता विचरिंसु.

सूकरा न ताव तुस्सन्ति. वड्ढकीसूकरो तेसं इङ्घितं दिस्वा ‘‘किं नु खो तुम्हे न तुस्सथा’’ति आह. ‘‘सामि, किं एतेन ब्यग्घेन घातितेन, अञ्ञो पन ब्यग्घआणापनसमत्थो कूटजटिलो अत्थियेवा’’ति. ‘‘को नामेसो’’ति? ‘‘एको दुस्सीलतापसो’’ति. ‘‘ब्यग्घोपि मया घातितो, सो मे किं पहोति, एथ गण्हिस्साम न’’न्ति सूकरघटाय सद्धिं पायासि. कूटतापसोपि ब्यग्घे चिरायन्ते ‘‘किं नु खो सूकरा ब्यग्घं गण्हिंसू’’ति पटिपथं गच्छन्तो ते सूकरे आगच्छन्ते दिस्वा अत्तनो परिक्खारं आदाय पलायन्तो तेहि अनुबन्धितो परिक्खारं छड्डेत्वा वेगेन उदुम्बररुक्खं अभिरुहि. सूकरा ‘‘इदानिम्ह, सामि, नट्ठा, तापसो पलायित्वा रुक्खं अभिरुही’’ति आहंसु. ‘‘किं रुक्खं नामा’’ति? ‘‘उदुम्बररुक्ख’’न्ति. सो ‘‘सूकरियो उदकं आहरन्तु, सूकरपोतका पथविं खणन्तु, दीघदाठा सूकरा मूलानि छिन्दन्तु, सेसा परिवारेत्वा आरक्खन्तू’’ति संविदहित्वा तेसु तथा करोन्तेसु सयं उदुम्बरस्स उजुकं थूलमूलं फरसुना पहरन्तो विय एकप्पहारमेव कत्वा उदुम्बररुक्खं पातेसि. परिवारेत्वा ठितसूकरा कूटजटिलं भूमियं पातेत्वा खण्डाखण्डिकं कत्वा याव अट्ठितो खादित्वा वड्ढकीसूकरं उदुम्बरखन्धेयेव निसीदापेत्वा कूटजटिलस्स परिभोगसङ्खेन उदकं आहरित्वा अभिसिञ्चित्वा राजानं करिंसु, एकञ्च तरुणसूकरिं तस्स अग्गमहेसिं अकंसु. ततो पट्ठाय किर यावज्जतना राजानो उदुम्बरभद्दपीठे निसीदापेत्वा तीहि सङ्खेहि अभिसिञ्चन्ति.

तस्मिं वनसण्डे अधिवत्था देवता तं अच्छरियं दिस्वा एकस्मिं विटपन्तरे सूकरानं अभिमुखा हुत्वा ततियं गाथमाह –

९९.

‘‘नमत्थु सङ्घान समागतानं, दिस्वा सयं सख्य वदामि अब्भुतं;

ब्यग्घं मिगा यत्थ जिनिंसु दाठिनो, सामग्गिया दाठबलेसु मुच्चरे’’ति.

तत्थ नमत्थु सङ्घानन्ति अयं मम नमक्कारो समागतानं सूकरसङ्घानं अत्थु. दिस्वा सयं सख्य वदामि अब्भुतन्ति इदं पुब्बे अभूतपुब्बं अब्भुतं सख्यं मित्तभावं सयं दिस्वा वदामि. ब्यग्घं मिगा यत्थ जिनिंसु दाठिनोति यत्र हि नाम दाठिनो सूकरमिगा ब्यग्घं जिनिंसु, अयमेव वा पाठो. सामग्गिया दाठबलेसु मुच्चरेति या सा दाठबलेसु सूकरेसु सामग्गी एकज्झासयता, ताय तेसु सामग्गिया ते दाठबला पच्चामित्तं गहेत्वा अज्ज मरणभया मुत्ताति अत्थो.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा धनुग्गहतिस्सो वड्ढकीसूकरो अहोसि, रुक्खदेवता पन अहमेव अहोसि’’न्ति.

वड्ढकीसूकरजातकवण्णना ततिया.

[२८४] ४. सिरिजातकवण्णना

यंउस्सुका सङ्घरन्तीति इदं सत्था जेतवने विहरन्तो एकं सिरिचोरब्राह्मणं आरब्भ कथेसि. इमस्मिं जातके पच्चुप्पन्नवत्थु हेट्ठा खदिरङ्गारजातके (जा. १.१.४०) वित्थारितमेव. इधापि पन सा अनाथपिण्डिकस्स घरे चतुत्थे द्वारकोट्ठके वसनका मिच्छादिट्ठिदेवता दण्डकम्मं करोन्ती चतुपञ्ञासहिरञ्ञकोटियो आहरित्वा कोट्ठे पूरेत्वा सेट्ठिना सद्धिं सहायिका अहोसि. अथ नं सो आदाय सत्थु सन्तिकं नेसि. सत्था तस्सा धम्मं देसेसि, सा धम्मं सुत्वा सोतापन्ना अहोसि. ततो पट्ठाय सेट्ठिनो यसो यथापोराणोव जातो. अथेको सावत्थिवासी सिरिलक्खणञ्ञू ब्राह्मणो चिन्तेसि – ‘‘अनाथपिण्डिको दुग्गतो हुत्वा पुन इस्सरो जातो, यंनूनाहं तं दट्ठुकामो विय गत्वा तस्स घरतो सिरिं थेनेत्वा आगच्छेय्य’’न्ति. सो तस्स घरं गन्त्वा तेन कतसक्कारसम्मानो सारणीयकथाय वत्तमानाय ‘‘किमत्थं आगतोसी’’ति वुत्ते ‘‘कत्थ नु खो सिरी पतिट्ठिता’’ति ओलोकेसि. सेट्ठिनो च सब्बसेतो धोतसङ्खपटिभागो कुक्कुटो सुवण्णपञ्जरे पक्खिपित्वा ठपितो अत्थि, तस्स चूळाय सिरी पतिट्ठासि. ब्राह्मणो ओलोकयमानो सिरिया तत्थ पतिट्ठितभावं ञत्वा आह – ‘‘अहं, महासेट्ठि, पञ्चसते माणवे मन्ते वाचेमि, अकालरविं एकं कुक्कुटं निस्साय ते च मयञ्च किलमाम, अयञ्च किर कुक्कुटो कालरवी, इमस्सत्थाय आगतोम्हि, देहि मे एतं कुक्कुट’’न्ति. ‘‘गण्ह, ब्राह्मण, देमि ते कुक्कुट’’न्ति. ‘‘देमी’’ति च वुत्तक्खणेयेव सिरी तस्स चूळतो अपगन्त्वा उस्सीसके ठपिते मणिक्खन्धे पतिट्ठासि.

ब्राह्मणो सिरिया मणिम्हि पतिट्ठितभावं ञत्वा मणिम्पि याचि. ‘‘मणिम्पि देमी’’ति वुत्तक्खणेयेव सिरी मणितो अपगन्त्वा उस्सीसके ठपितआरक्खयट्ठियं पतिट्ठासि. ब्राह्मणो सिरिया तत्थ पतिट्ठितभावं ञत्वा तम्पि याचि. ‘‘गहेत्वा गच्छाही’’ति वुत्तक्खणेयेव सिरी यट्ठितो अपगन्त्वा पुञ्ञलक्खणदेविया नाम सेट्ठिनो अग्गमहेसिया सीसे पतिट्ठासि. सिरिचोरब्राह्मणो तत्थ पतिट्ठितभावं ञत्वा ‘‘अविस्सज्जियभण्डं एतं, याचितुम्पि न सक्का’’ति चिन्तेत्वा सेट्ठिं एतदवोच – ‘‘महासेट्ठि, अहं तुम्हाकं गेहे ‘सिरिं थेनेत्वा गमिस्सामी’ति आगच्छिं, सिरी पन ते कुक्कुटस्स चूळायं पतिट्ठिता अहोसि, तस्मिं मम दिन्ने ततो अपगन्त्वा मणिम्हि पतिट्ठहि, मणिम्हि दिन्ने आरक्खयट्ठियं पतिट्ठहि, आरक्खयट्ठिया दिन्नाय ततो अपगन्त्वा पुञ्ञलक्खणदेविया सीसे पतिट्ठहि, ‘इदं खो पन अविस्सज्जियभण्ड’न्ति इमम्पि मे न गहितं, न सक्का तव सिरिं थेनेतुं, तव सन्तकं तवेव होतू’’ति उट्ठायासना पक्कामि. अनाथपिण्डिको ‘‘इमं कारणं सत्थु कथेस्सामी’’ति विहारं गन्त्वा सत्थारं पूजेत्वा वन्दित्वा एकमन्तं निसिन्नो सब्बं तथागतस्स आरोचेसि. सत्था तं सुत्वा ‘‘न खो, गहपति, इदानेव अञ्ञेसं सिरी अञ्ञत्थ गच्छति, पुब्बेपि अप्पपुञ्ञेहि उप्पादितसिरी पन पुञ्ञवन्तानंयेव पादमूलं गता’’ति वत्वा तेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो कासिरट्ठे ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो तक्कसिलायं सिप्पं उग्गण्हित्वा अगारं अज्झावसन्तो मातापितूनं कालकिरियाय संविग्गो निक्खमित्वा हिमवन्तपदेसे इसिपब्बज्जं पब्बजित्वा अभिञ्ञा च समापत्तियो च उप्पादेत्वा दीघस्स अद्धुनो अच्चयेन लोणम्बिलसेवनत्थाय जनपदं गन्त्वा बाराणसिरञ्ञो उय्याने वसित्वा पुनदिवसे भिक्खं चरमानो हत्थाचरियस्स घरद्वारं अगमासि. सो तस्स आचारविहारे पसन्नो भिक्खं दत्वा उय्याने वसापेत्वा निच्चं पटिजग्गि. तस्मिं काले एको कट्ठहारको अरञ्ञतो दारूनि आहरन्तो वेलाय नगरद्वारं पापुणितुं नासक्खि. सायं एकस्मिं देवकुले दारुकलापं उस्सीसके कत्वा निपज्जि, देवकुले विस्सट्ठा बहू कुक्कुटा तस्स अविदूरे एकस्मिं रुक्खे सयिंसु. तेसु उपरिसयितकुक्कुटो पच्चूसकाले वच्चं पातेन्तो हेट्ठासयितकुक्कुटस्स सरीरे पातेसि. ‘‘केन मे सरीरे वच्चं पातित’’न्ति च वुत्ते ‘‘मया’’ति आह. ‘‘किंकारणा’’ति च वुत्ते ‘‘अनुपधारेत्वा’’ति वत्वा पुनपि पातेसि. ततो उभोपि अञ्ञमञ्ञं कुद्धा ‘‘किं ते बलं, किं ते बल’’न्ति कलहं करिंसु. अथ हेट्ठासयितकुक्कुटो आह – ‘‘मं मारेत्वा अङ्गारे पक्कमंसं खादन्तो पातोव कहापणसहस्सं लभती’’ति. उपरिसयितकुक्कुटो आह – ‘‘अम्भो, मा त्वं एत्तकेन गज्जि, मम थूलमंसं खादन्तो राजा होति, बहिमंसं खादन्तो पुरिसो चे, सेनापतिट्ठानं, इत्थी चे, अग्गमहेसिट्ठानं लभति. अट्ठिमंसं पन मे खादन्तो गिही चे, भण्डागारिकट्ठानं, पब्बजितो चे, राजकुलूपकभावं लभती’’ति.

कट्ठहारको तेसं वचनं सुत्वा ‘‘रज्जे पत्ते सहस्सेन किच्चं नत्थी’’ति सणिकं अभिरुहित्वा उपरिसयितकुक्कुटं गहेत्वा मारेत्वा उच्छङ्गे कत्वा ‘‘राजा भविस्सामी’’ति गन्त्वा विवटद्वारेनेव नगरं पविसित्वा कुक्कुटं नित्तचं कत्वा उदरं सोधेत्वा ‘‘इदं कुक्कुटमंसं साधुकं सम्पादेही’’ति पजापतिया अदासि. सा कुक्कुटमंसञ्च भत्तञ्च सम्पादेत्वा ‘‘भुञ्ज, सामी’’ति तस्स उपनामेसि. ‘‘भद्दे, एतं मंसं महानुभावं, एतं खादित्वा अहं राजा भविस्सामि, त्वं अग्गमहेसी भविस्ससि, तं भत्तञ्च मंसञ्च आदाय गङ्गातीरं गन्त्वा न्हायित्वा भुञ्जिस्सामा’’ति भत्तभाजनं तीरे ठपेत्वा न्हानत्थाय ओतरिंसु. तस्मिं खणे वातेन खुभितं उदकं आगन्त्वा भत्तभाजनं आदाय अगमासि. तं नदीसोतेन वुय्हमानं हेट्ठानदियं हत्थिं न्हापेन्तो एको हत्थाचरियो महामत्तो दिस्वा उक्खिपापेत्वा विवरापेत्वा ‘‘किमेत्था’’ति पुच्छि. ‘‘भत्तञ्चेव कुक्कुटमंसञ्च सामी’’ति. सो तं पिदहापेत्वा लञ्छापेत्वा ‘‘याव मयं आगच्छाम, ताविमं भत्तं मा विवरा’’ति भरियाय पेसेसि. सोपि खो कट्ठहारको मुखतो पविट्ठेन वालुकोदकेन उद्धुमातउदरो पलायि.

अथेको तस्स हत्थाचरियस्स कुलूपको दिब्बचक्खुकतापसो ‘‘मय्हं उपट्ठाको हत्थिट्ठानं न विजहति, कदा नु खो सम्पत्तिं पापुणिस्सती’’ति दिब्बचक्खुना उपधारेन्तो तं पुरिसं दिस्वा तं कारणं ञत्वा पुरेतरं गन्त्वा हत्थाचरियस्स निवेसने निसीदि. हत्थाचरियो आगन्त्वा तं वन्दित्वा एकमन्तं निसिन्नो तं भत्तभाजनं आहरापेत्वा ‘‘तापसं मंसोदनेन परिविसथा’’ति आह. तापसो भत्तं गहेत्वा मंसे दीयमाने अग्गहेत्वा ‘‘इमं मंसं अहं विचारेमी’’ति वत्वा ‘‘विचारेथ , भन्ते’’ति वुत्ते थूलमंसादीनि एकेकं कोट्ठासं कारेत्वा थूलमंसं हत्थाचरियस्स दापेसि, बहिमंसं तस्स भरियाय, अट्ठिमंसं अत्तना परिभुञ्जि. सो भत्तकिच्चावसाने गच्छन्तो ‘‘त्वं इतो ततियदिवसे राजा भविस्ससि, अप्पमत्तो होही’’ति वत्वा पक्कामि. ततियदिवसे एको सामन्तराजा आगन्त्वा बाराणसिं परिवारेसि. बाराणसिराजा हत्थाचरियं राजवेसं गाहापेत्वा ‘‘हत्थिं अभिरुहित्वा युज्झा’’ति आणापेत्वा सयं अञ्ञातकवेसेन सेनाय विचारेन्तो एकेन महावेगेन सरेन विद्धो तङ्खणञ्ञेव मरि. तस्स मतभावं ञत्वा हत्थाचरियो बहू कहापणे नीहरापेत्वा ‘‘धनत्थिका पुरतो हुत्वा युज्झन्तू’’ति भेरिं चरापेसि. बलकायो मुहुत्तेनेव सामन्तराजानं जीवितक्खयं पापेसि. अमच्चा रञ्ञो सरीरकिच्चं कत्वा ‘‘कं राजानं करोमा’’ति मन्तयमाना ‘‘अम्हाकं राजा जीवमानो अत्तनो वेसं हत्थाचरियस्स अदासि, अयमेव युद्धं कत्वा रज्जं गण्हि, एतस्सेव रज्जं दस्सामा’’ति तं रज्जेन अभिसिञ्चिंसु, भरियम्पिस्स अग्गमहेसिं अकंसु. बोधिसत्तो राजकुलूपको अहोसि.

सत्था अतीतं आहरित्वा अभिसम्बुद्धो हुत्वा इमा द्वे गाथा अभासि –

१००.

‘‘यं उस्सुका सङ्घरन्ति, अलक्खिका बहुं धनं;

सिप्पवन्तो असिप्पा च, लक्खिवा तानि भुञ्जति.

१०१.

‘‘सब्बत्थ कतपुञ्ञस्स, अतिच्चञ्ञेव पाणिनो;

उप्पज्जन्ति बहू भोगा, अप्पनायतनेसुपी’’ति.

तत्थ यं उस्सुकाति यं धनसङ्घरणे उस्सुक्कमापन्ना छन्दजाता किच्छेन बहुं धनं सङ्घरन्ति.‘‘ये उस्सुका’’तिपि पाठो, ये पुरिसा धनसंहरणे उस्सुका हत्थिसिप्पादिवसेन सिप्पवन्तो असिप्पा च अन्तमसो वेतनेन कम्मं कत्वा बहुं धनं सङ्घरन्तीति अत्थो. लक्खिवा तानि भुञ्जतीति तानि ‘‘बहुं धन’’न्ति वुत्तानि धनानि पुञ्ञवा पुरिसो अत्तनो पुञ्ञफलं परिभुञ्जन्तो किञ्चि कम्मं अकत्वापि परिभुञ्जति.

अतिच्चञ्ञेव पाणिनोति अतिच्च अञ्ञे एव पाणिनो. एव-कारो पुरिमपदेन योजेतब्बो, सब्बत्थेव कतपुञ्ञस्स अञ्ञे अकतपुञ्ञे सत्ते अतिक्कमित्वाति अत्थो. अप्पनायतनेसुपीति अपि अनायतनेसुपि अरतनाकरेसु रतनानि असुवण्णायतनादीसु सुवण्णादीनि अहत्थायतनादीसु हत्थिआदयोति सविञ्ञाणकअविञ्ञाणका बहू भोगा उप्पज्जन्ति . तत्थ मुत्तामणिआदीनं अनाकरे उप्पत्तियं दुट्ठगामणिअभयमहाराजस्स वत्थु कथेतब्बं.

सत्था पन इमा गाथा वत्वा ‘‘गहपति, इमेसं सत्तानं पुञ्ञसदिसं अञ्ञं आयतनं नाम नत्थि, पुञ्ञवन्तानञ्हि अनाकरेसु रतनानि उप्पज्जन्तियेवा’’ति वत्वा इमं धम्मं देसेसि –

‘‘एस देवमनुस्सानं, सब्बकामददो निधि;

यं यदेवाभिपत्थेन्ति, सब्बमेतेन लब्भति.

‘‘सुवण्णता सुसरता, सुसण्ठाना सुरूपता;

आधिपच्चपरिवारो, सब्बमेतेन लब्भति.

‘‘पदेसरज्जं इस्सरियं, चक्कवत्तिसुखं पियं;

देवरज्जम्पि दिब्बेसु, सब्बमेतेन लब्भति.

‘‘मानुस्सिका च सम्पत्ति, देवलोके च या रति;

या च निब्बानसम्पत्ति, सब्बमेतेन लब्भति.

‘‘मित्तसम्पदमागम्म, योनिसोव पयुञ्जतो;

विज्जाविमुत्तिवसीभावो, सब्बमेतेन लब्भति.

‘‘पटिसम्भिदा विमोक्खा च, या च सावकपारमी;

पच्चेकबोधि बुद्धभूमि, सब्बमेतेन लब्भति.

‘‘एवं महत्थिका एसा, यदिदं पुञ्ञसम्पदा;

तस्मा धीरा पसंसन्ति, पण्डिता कतपुञ्ञत’’न्ति. (खु. पा. ८.१०-१६);

इदानि येसु अनाथपिण्डिकस्स सिरी पतिट्ठिता, तानि रतनानि दस्सेतुं ‘‘कुक्कुटो’’तिआदिमाह.

१०२.

‘‘कुक्कुटो मणयो दण्डो, थियो च पुञ्ञलक्खणा;

उप्पज्जन्ति अपापस्स, कतपुञ्ञस्स जन्तुनो’’ति.

तत्थ दण्डोति आरक्खयट्ठिं सन्धाय वुत्तं, थियोति सेट्ठिभरियं पुञ्ञलक्खणदेविं. सेसमेत्थ उत्तानमेव. गाथं वत्वा च पन जातकं समोधानेसि – ‘‘तदा राजा आनन्दो अहोसि, कुलूपकतापसो पन अहमेव सम्मासम्बुद्धो अहोसि’’न्ति.

सिरिजातकवण्णना चतुत्था.

[२८५] ५. मणिसूकरजातकवण्णना

दरियासत्त वस्सानीति इदं सत्था जेतवने विहरन्तो सुन्दरीमारणं आरब्भ कथेसि. तेन खो पन समयेन भगवा सक्कतो होति गरुकतोति वत्थु उदाने (उदा. ३८) आगतमेव. अयं पनेत्थ सङ्खेपो – भगवतो किर भिक्खुसङ्घस्स च पञ्चन्नं महानदीनं महोघसदिसे लाभसक्कारे उप्पन्ने हतलाभसक्कारा अञ्ञतित्थिया सूरियुग्गमनकाले खज्जोपनका विय निप्पभा हुत्वा एकतो सन्निपतित्वा मन्तयिंसु – ‘‘मयं समणस्स गोतमस्स उप्पन्नकालतो पट्ठाय हतलाभसक्कारा, न कोचि अम्हाकं अत्थिभावम्पि जानाति, केन नु खो सद्धिं एकतो हुत्वा समणस्स गोतमस्स अवण्णं उप्पादेत्वा लाभसक्कारमस्स अन्तरधापेय्यामा’’ति. अथ नेसं एतदहोसि – ‘‘सुन्दरिया सद्धिं एकतो हुत्वा सक्कुणिस्सामा’’ति.

ते एकदिवसं सुन्दरिं तित्थियारामं पविसित्वा वन्दित्वा ठितं नालपिंसु. सा पुनप्पुनं सल्लपन्तीपि पटिवचनं अलभित्वा ‘‘अपि नु, अय्या, तुम्हे केनचि विहेठितात्था’’ति पुच्छि. ‘‘किं, भगिनि, समणं गोतमं अम्हे विहेठेत्वा हतलाभसक्कारे कत्वा विचरन्तं न पस्ससी’’ति. सा एवमाह – ‘‘मया एत्थ किं कातुं वट्टती’’ति? त्वं खोसि, भगिनि, अभिरूपा सोभग्गप्पत्ता, समणस्स गोतमस्स अयसं आरोपेत्वा महाजनं तव कथं गाहापेत्वा हतलाभसक्कारं करोही’’ति? सा ‘‘साधू’’ति सम्पटिच्छित्वा वन्दित्वा पक्कन्ता. ततो पट्ठाय मालागन्धविलेपनकप्पूरकटुकफलादीनि गहेत्वा सायं महाजनस्स सत्थु धम्मदेसनं सुत्वा नगरं पविसनकाले जेतवनाभिमुखी गच्छति. ‘‘कहं गच्छसी’’ति च पुट्ठा ‘‘समणस्स गोतमस्स सन्तिकं, अहञ्हि तेन सद्धिं एकगन्धकुटियं वसामी’’ति वत्वा अञ्ञतरस्मिं तित्थियारामे वसित्वा पातोव जेतवनमग्गं ओतरित्वा नगराभिमुखी गच्छति. ‘‘किं, सुन्दरि, कहं गतासी’’ति च पुट्ठा ‘‘समणेन गोतमेन सद्धिं एकगन्धकुटियं वसित्वा तं किलेसरतिया रमापेत्वा आगताम्ही’’ति वदति.

अथ नं कतिपाहच्चयेन धुत्तानं कहापणे दत्वा ‘‘गच्छथ सुन्दरिं मारेत्वा समणस्स गोतमस्स गन्धकुटिया समीपे मालाकचवरन्तरे निक्खिपित्वा एथा’’ति वदिंसु, ते तथा अकंसु. ततो तित्थिया ‘‘सुन्दरिं न पस्सामा’’ति कोलाहलं कत्वा रञ्ञो आरोचेत्वा ‘‘कहं वो आसङ्का’’ति वुत्ता ‘‘इमेसु दिवसेसु जेतवने वसति, तत्रस्सा पवत्तिं न जानामा’’ति वत्वा ‘‘तेन हि गच्छथ, नं विचिनथा’’ति रञ्ञा अनुञ्ञाता अत्तनो उपट्ठाके गहेत्वा जेतवनं गन्त्वा विचिनन्ता मालाकचवरन्तरे दिस्वा मञ्चकं आरोपेत्वा नगरं पवेसेत्वा ‘‘समणस्स गोतमस्स सावका ‘सत्थारा कतपापकम्मं पटिच्छादेस्सामा’ति सुन्दरिं मारेत्वा मालाकचवरन्तरे निक्खिपिंसू’’ति रञ्ञो आरोचेसुं, राजा ‘‘तेन हि गच्छथ, नगरं आहिण्डथा’’ति आह. ते नगरवीथीसु ‘‘पस्सथ समणानं सक्यपुत्तियानं कम्म’’न्तिआदीनि विरवित्वा पुन रञ्ञो निवेसनद्वारं अगमंसु.

राजा सुन्दरिया सरीरं आमकसुसाने अट्टकं आरोपेत्वा रक्खापेसि. सावत्थिवासिनो ठपेत्वा अरियसावके सेसा येभुय्येन ‘‘पस्सथ समणानं सक्यपुत्तियानं कम्म’’न्तिआदीनि वत्वा अन्तोनगरे च बहिनगरे च भिक्खू अक्कोसन्ता परिभासन्ता विचरन्ति. भिक्खू तं पवत्तिं तथागतस्स आरोचेसुं. सत्था ‘‘तेन हि तुम्हेपि ते मनुस्से एवं पटिचोदेथा’’ति –

‘‘अभूतवादी निरयं उपेति, यो वापि कत्वा न करोमि चाह;

उभोपि ते पेच्च समा भवन्ति, निहीनकम्मा मनुजा परत्था’’ति. (उदा. ३८) –

इमं गाथमाह.

राजा ‘‘सुन्दरिया अञ्ञेहि मारितभावं जानाथा’’ति पुरिसे पेसेसि. तेपि खो धुत्ता तेहि कहापणेहि सुरं पिवन्ता अञ्ञमञ्ञं कलहं करोन्ति. तत्थेको एवमाह – ‘‘त्वं सुन्दरिं एकप्पहारेनेव मारेत्वा मालाकचवरन्तरे निक्खिपित्वा ततो लद्धकहापणेहि सुरं पिवसि, होतु होतू’’ति. राजपुरिसा ते धुत्ते गहेत्वा रञ्ञो दस्सेसुं. अथ ते राजा ‘‘तुम्हेहि मारिता’’ति पुच्छि. ‘‘आम, देवा’’ति. ‘‘केहि मारापिता’’ति? ‘‘अञ्ञतित्थियेहि, देवा’’ति. राजा तित्थिये पक्कोसापेत्वा सुन्दरिं उक्खिपापेत्वा ‘‘गच्छथ तुम्हे, एवं वदन्ता नगरं आहिण्डथ ‘अयं सुन्दरी समणस्स गोतमस्स अवण्णं आरोपेतुकामेहि अम्हेहि मारापिता, नेव समणस्स गोतमस्स, न गोतमसावकानं दोसो अत्थि, अम्हाकंयेव दोसो’’’ति आणापेसि. ते तथा अकंसु. बालमहाजनो तदा सद्दहि, तित्थियापि पुरिसवधदण्डेन पलिबुद्धा. ततो पट्ठाय बुद्धानं महन्ततरो लाभसक्कारो अहोसि.

अथेकदिवसं भिक्खू धम्मसभायं कथं समुट्ठापेसुं – ‘‘आवुसो, तित्थिया ‘बुद्धानं काळकभावं उप्पादेस्सामा’ति सयं काळका जाता, बुद्धानं पन महन्ततरो लाभसक्कारो उदपादी’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, सक्का बुद्धानं संकिलेसं उप्पादेतुं, बुद्धानं संकिलिट्ठभावकरणं नाम जातिमणिनो किलिट्ठभावकरणसदिसं, पुब्बे जातिमणिं ‘किलिट्ठं करिस्सामा’ति वायमन्तापि नासक्खिंसु किलिट्ठं कातु’’न्ति वत्वा तेहि याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो एकस्मिं गामके ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो कामेसु आदीनवं दिस्वा निक्खमित्वा हिमवन्तपदेसे तिस्सो पब्बतराजियो अतिक्कमित्वा तापसो हुत्वा पण्णसालायं वसि. तस्सा अविदूरे मणिगुहा अहोसि, तत्थ तिंसमत्ता सूकरा वसन्ति, गुहाय अविदूरे एको सीहो चरति, तस्स मणिम्हि छाया पञ्ञायति. सूकरा सीहच्छायं दिस्वा भीता उत्रस्ता अप्पमंसलोहिता अहेसुं. ते ‘‘इमस्स मणिनो विप्पसन्नत्ता अयं छाया पञ्ञायति, इमं मणिं संकिलिट्ठं विवण्णं करोमा’’ति चिन्तेत्वा अविदूरे एकं सरं गन्त्वा कलले पवट्टेत्वा आगन्त्वा तं मणिं घंसन्ति. सो सूकरलोमेहि घंसियमानो विप्पसन्नतरो अहोसि. सूकरा उपायं अपस्सन्ता ‘‘इमस्स मणिनो विवण्णकरणूपायं तापसं पुच्छिस्सामा’’ति बोधिसत्तं उपसङ्कमित्वा वन्दित्वा एकमन्तं ठिता पुरिमा द्वे गाथा उदाहरिंसु –

१०३.

‘‘दरिया सत्त वस्सानि, तिंसमत्ता वसामसे;

हञ्ञाम मणिनो आभं, इति नो मन्तरं अहु.

१०४.

‘‘यावता मणिं घंसाम, भिय्यो वोदायते मणि;

इदञ्चदानि पुच्छाम, किं किच्चं इध मञ्ञसी’’ति.

तत्थ दरियाति मणिगुहायं. वसामसेति वसाम. हञ्ञामाति हनिस्साम, मयम्पि विवण्णं करिस्साम. इदञ्चदानि पुच्छामाति इदानि मयं ‘‘केन कारणेन अयं मणि किलिस्समानो वोदायते’’ति इदं तं पुच्छाम. ‘‘किं किच्चं ‘इध मञ्ञसी’ति इमस्मिं अत्थे त्वं इमं किच्चं किन्ति मञ्ञसी’’ति.

अथ नेसं आचिक्खन्तो बोधिसत्तो ततियं गाथमाह –

१०५.

‘‘अयं मणि वेळुरियो, अकाचो विमलो सुभो;

नास्स सक्का सिरिं हन्तुं, अपक्कमथ सूकरा’’ति.

तत्थ अकाचोति अकक्कसो. सुभोति सोभनो. सिरिन्ति पभं. अपक्कमथाति इमस्स मणिस्स पभा नासेतुं न सक्का, तुम्हे पन इमं मणिगुहं पहाय अञ्ञत्थ गच्छथाति.

ते तस्स कथं सुत्वा तथा अकंसु. बोधिसत्तो झानं उप्पादेत्वा ब्रह्मलोकपरायणो अहोसि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा तापसो अहमेव अहोसि’’न्ति.

मणिसूकरजातकवण्णना पञ्चमा.

[२८६] ६. सालूकजातकवण्णना

मासालूकस्स पिहयीति इदं सत्था जेतवने विहरन्तो थुल्लकुमारिकापलोभनं आरब्भ कथेसि. तं चूळनारदकस्सपजातके (जा. १.१३.४० आदयो) आविभविस्सति. तं पन भिक्खुं सत्था पक्कोसापेत्वा ‘‘सच्चं किर त्वं, भिक्खु, उक्कण्ठितोसी’’ति पुच्छि. ‘‘एवं, भन्ते’’ति. ‘‘को तं उक्कण्ठापेती’’ति? ‘‘थुल्लकुमारिका, भन्ते’’ति. सत्था ‘‘एसा ते भिक्खु अनत्थकारिका, पुब्बेपि त्वं एतिस्सा विवाहत्थाय आगतपरिसाय उत्तरिभङ्गो अहोसी’’ति वत्वा भिक्खूहि याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो महालोहितगोणो नाम अहोसि, कनिट्ठभाता पनस्स चूळलोहितो नाम. उभोपि गोणा गामके एकस्मिं कुले कम्मं करोन्ति. तस्स कुलस्स एका वयप्पत्ता कुमारिका अत्थि, तं अञ्ञकुलं वारेसि. अथ नं कुलं ‘‘विवाहकाले उत्तरिभङ्गो भविस्सती’’ति सालूकं नाम सूकरं यागुभत्तेन पटिजग्गि, सो हेट्ठामञ्चे सयति. अथेकदिवसं चूळलोहितो भातरं आह – ‘‘भातिक, मयं इमस्मिं कुले कम्मं करोम, अम्हे निस्साय इमं कुलं जीवति, अथ च पनिमे मनुस्सा अम्हाकं तिणपलालमत्तं देन्ति, इमं सूकरं यागुभत्तेन पोसेन्ति, हेट्ठामञ्चे सयापेन्ति, किं नामेस एतेसं करिस्सती’’ति. महालोहितो ‘‘तात, मा त्वं एतस्स यागुभत्तं पत्थय, एतिस्सा कुमारिकाय विवाहदिवसे एतं उत्तरिभङ्गं कातुकामा एते मंसस्स थूलभावकरणत्थं पोसेन्ति, कतिपाहच्चयेन तं पस्सिस्ससि हेट्ठामञ्चतो निक्खामेत्वा वधित्वा खण्डाखण्डिकं छिन्दित्वा आगन्तुकभत्तं करियमान’’न्ति वत्वा पुरिमा द्वे गाथा समुट्ठापेसि –

१०६.

‘‘मा सालूकस्स पिहयि, आतुरन्नानि भुञ्जति;

अप्पोस्सुक्को भुसं खाद, एतं दीघायुलक्खणं.

१०७.

‘‘इदानि सो इधागन्त्वा, अतिथी युत्तसेवको;

अथ दक्खसि सालूकं, सयन्तं मुसलुत्तर’’न्ति.

तत्थायं सङ्खेपत्थो – तात, त्वं मा सालूकसूकरभावं पत्थयि, अयञ्हि आतुरन्नानि मरणभोजनानि भुञ्जति, यानि भुञ्जित्वा नचिरस्सेव मरणं पापुणिस्सति, त्वं पन अप्पोस्सुक्को निरालयो हुत्वा अत्तना लद्धं इमं पलालमिस्सकं भुसं खाद, एतं दीघायुभावस्स लक्खणं सञ्जानननिमित्तं. इदानि कतिपाहस्सेव सो वेवाहिकपुरिसो महतिया परिसाय युत्तो युत्तसेवको इध अतिथि हुत्वा आगतो भविस्सति, अथेतं सालूकं मुसलसदिसेन उत्तरोट्ठेन समन्नागतत्ता मुसलुत्तरं मारितं सयन्तं दक्खसीति.

ततो कतिपाहस्सेव वेवाहिकेसु आगतेसु सालूकं मारेत्वा उत्तरिभङ्गमकंसु. उभो गोणा तं तस्स विपत्तिं दिस्वा ‘‘अम्हाकं भुसमेव वर’’न्ति चिन्तयिंसु. सत्था अभिसम्बुद्धो हुत्वा तदत्थजोतिकं ततियं गाथमाह –

१०८.

‘‘विकन्तं सूकरं दिस्वा, सयन्तं मुसलुत्तरं;

जरग्गवा विचिन्तेसुं, वरम्हाकं भुसामिवा’’ति.

तत्थ भुसामिवाति भुसमेव अम्हाकं वरं उत्तमन्ति अत्थो.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने सो भिक्खु सोतापत्तिफले पतिट्ठहि. ‘‘तदा कुमारिका एतरहि थुल्लकुमारिका अहोसि, सालूको उक्कण्ठितभिक्खु, चूळलोहितो आनन्दो, महालोहितो पन अहमेव अहोसि’’न्ति.

सालूकजातकवण्णना छट्ठा.

[२८७] ७. लाभगरहजातकवण्णना

नानुम्मत्तोति इदं सत्था जेतवने विहरन्तो सारिपुत्तत्थेरस्स सद्धिविहारिकं आरब्भ कथेसि. थेरस्स किर सद्धिविहारिको थेरं उपसङ्कमित्वा वन्दित्वा एकमन्तं निसिन्नो ‘‘लाभुप्पत्तिपटिपदं मे, भन्ते, कथेथ, किं करोन्तो चीवरादीनं लाभी होती’’ति पुच्छि. अथस्स थेरो ‘‘आवुसो, चतूहङ्गेहि समन्नागतस्स लाभसक्कारो उप्पज्जति, अत्तनो अब्भन्तरे हिरोत्तप्पं भिन्दित्वा सामञ्ञं पहाय अनुम्मत्तेनेव उम्मत्तेन विय भवितब्बं, पिसुणवाचा वत्तब्बा, नटसदिसेन भवितब्बं, विकिण्णवाचेन कुतूहलेन भवितब्ब’’न्ति इमं लाभुप्पत्तिपटिपदं कथेसि. सो तं पटिपदं गरहित्वा उट्ठाय पक्कन्तो. थेरो सत्थारं उपसङ्कमित्वा वन्दित्वा तं पवत्तिं आचिक्खि. सत्था ‘‘नेसो, सारिपुत्त, भिक्खु इदानेव लाभं गरहति, पुब्बेपेस गरहियेवा’’ति वत्वा थेरेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो सोळसवस्सिककालेयेव तिण्णं वेदानं अट्ठारसन्नञ्च सिप्पानं परियोसानं पत्वा दिसापामोक्खो आचरियो हुत्वा पञ्च माणवकसतानि सिप्पं वाचेसि. तत्रेको माणवो सीलाचारसम्पन्नो एकदिवसं आचरियं उपसङ्कमित्वा ‘‘कथं इमेसं सत्तानं लाभो उप्पज्जती’’ति लाभुप्पत्तिपटिपदं पुच्छि. आचरियो ‘‘तात, इमेसं सत्तानं चतूहि कारणेहि लाभो उप्पज्जती’’ति वत्वा पठमं गाथमाह –

१०९.

‘‘नानुम्मत्तो नापिसुणो, नानटो नाकुतूहलो;

मूळ्हेसु लभते लाभं, एसा ते अनुसासनी’’ति.

तत्थ नानुम्मत्तोति न अनुम्मत्तो. इदं वुत्तं होति – यथा उम्मत्तको नाम इत्थिपुरिसदारिकदारके दिस्वा तेसं वत्थालङ्कारादीनि विलुम्पति, ततो ततो मच्छमंसपूवादीनि बलक्कारेन गहेत्वा खादति, एवमेव यो गिहिभूतो अज्झत्तबहिद्धसमुट्ठानं हिरोत्तप्पं पहाय कुसलाकुसलं अगणेत्वा निरयभयं अभायन्तो लोभाभिभूतो परियादिण्णचित्तो कामेसु पमत्तो सन्धिच्छेदादीनि साहसिककम्मानि करोति, पब्बजितोपि हिरोत्तप्पं पहाय कुसलाकुसलं अगणेत्वा निरयभयं अभायन्तो सत्थारा पञ्ञत्तं सिक्खापदं मद्दन्तो लोभेन अभिभूतो परियादिण्णचित्तो चीवरादिमत्तं निस्साय अत्तनो सामञ्ञं विजहित्वा पमत्तो वेज्जकम्मदूतकम्मादीनि करोति, वेळुदानादीनि निस्साय जीविकं कप्पेति, अयं अनुम्मत्तोपि उम्मत्तसदिसत्ता उम्मत्तो नाम , एवरूपस्स खिप्पं लाभो उप्पज्जति. यो पन एवं अनुम्मत्तो लज्जी कुक्कुच्चको, एस मूळ्हेसु अपण्डितेसु पुरिसेसु लाभं न लभति, तस्मा लाभत्थिकेन उम्मत्तकेन विय भवितब्बन्ति.

नापिसुणोति एत्थापि यो पिसुणो होति, ‘‘असुकेन इदं नाम कत’’न्ति राजकुले पेसुञ्ञं उपसंहरति, सो अञ्ञेसं यसं अच्छिन्दित्वा अत्तनो गण्हाति. राजानोपि नं ‘‘अयं अम्हेसु ससस्नेहो’’ति उच्चे ठाने ठपेन्ति, अमच्चादयोपिस्स ‘‘अयं नो राजकुले परिभिन्देय्या’’ति भयेन दातब्बं मञ्ञन्ति, एवं एतरहि पिसुणस्स लाभो उप्पज्जति. यो पन अपिसुणो, सो मूळ्हेसु लाभं न लभतीति एवमत्थो वेदितब्बो.

नानटोति लाभं उप्पादेन्तेन नटेन विय भवितब्बं. यथा नटो हिरोत्तप्पं पहाय नच्चगीतवादितेहि कीळं कत्वा धनं संहरति, एवमेव लाभत्थिकेन हिरोत्तप्पं भिन्दित्वा इत्थिपुरिसदारिकदारकानं सोण्डसहायेन विय नानप्पकारं केळिं करोन्तेन विचरितब्बं. यो एवं अनटो, सो मूळ्हेसु लाभं न लभति.

नाकुतूहलोति कुतूहलो नाम विप्पकिण्णवाचो. राजानो हि अमच्चे पुच्छन्ति – ‘‘असुकट्ठाने किर ‘मनुस्सो मारितो, घरं विलुत्तं, परेसं दारा पधंसिता’ति सुय्यति, केसं नु खो इदं कम्म’’न्ति. तत्थ सेसेसु अकथेन्तेसुयेव यो उट्ठहित्वा ‘‘असुको च असुको च नामा’’ति वदति, अयं कुतूहलो नाम. राजानो तस्स वचनेन ते पुरिसे परियेसित्वा निसेधेत्वा ‘‘इमं निस्साय नो नगरं निच्चोरं जात’’न्ति तस्स महन्तं यसं देन्ति, सेसापि जना ‘‘अयं नो राजपुरिसेहि पुट्ठो सुयुत्तदुयुत्तं कथेय्या’’ति भयेन तस्सेव धनं देन्ति, एवं कुतूहलस्स लाभो उप्पज्जति. यो पन अकुतूहलो, एस न मूळ्हेसु लभति लाभं. एसा ते अनुसासनीति एसा अम्हाकं सन्तिका तुय्हं लाभानुसिट्ठीति.

अन्तेवासिको आचरियस्स कथं सुत्वा लाभं गरहन्तो –

११०.

‘‘धिरत्थु तं यसलाभं, धनलाभञ्च ब्राह्मण;

या वुत्ति विनिपातेन, अधम्मचरणेन वा.

१११.

‘‘अपि चे पत्तमादाय, अनगारो परिब्बजे;

एसाव जीविका सेय्यो, या चाधम्मेन एसना’’ति. – गाथाद्वयमाह;

तत्थ या वुत्तीति या जीवितवुत्ति. विनिपातेनाति अत्तनो विनिपातेन. अधम्मचरणेनाति अधम्मकिरियाय विसमकिरियाय वधबन्धनगरहादीहि अत्तानं विनिपातेत्वा अधम्मं चरित्वा या वुत्ति, तञ्च यसधनलाभञ्च सब्बं धिरत्थु निन्दामि गरहामि, न मे एतेनत्थोति अधिप्पायो. पत्तमादायाति भिक्खाभाजनं गहेत्वा. अनगारो परिब्बजेति अगेहो पब्बजितो हुत्वा चरेय्य, न च सप्पुरिसो कायदुच्चरितादिवसेन अधम्मचरियं चरेय्य. किंकारणा? एसाव जीविका सेय्यो. या चाधम्मेन एसनाति, या एसा अधम्मेन जीविकपरियेसना, ततो एसा पत्तहत्थस्स परकुलेसु भिक्खाचरियाव सेय्यो, सतगुणेन सहस्सगुणेन सुन्दरतरोति दस्सेति.

एवं माणवो पब्बज्जाय गुणं वण्णेत्वा निक्खमित्वा इसिपब्बज्जं पब्बजित्वा धम्मेन भिक्खं परियेसन्तो अभिञ्ञा च समापत्तियो च निब्बत्तेत्वा ब्रह्मलोकपरायणो अहोसि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा माणवो लाभगरही भिक्खु अहोसि, आचरियो पन अहमेव अहोसि’’न्ति.

लाभगरहजातकवण्णना सत्तमा.

[२८८] ८. मच्छुद्दानजातकवण्णना

अग्घन्ति मच्छाति इदं सत्था जेतवने विहरन्तो एकं कूटवाणिजं आरब्भ कथेसि. वत्थु हेट्ठा कथितमेव.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो कुटुम्बिककुले निब्बत्तित्वा विञ्ञुतं पत्तो कुटुम्बं सण्ठपेसि. कनिट्ठभातापिस्स अत्थि, तेसं अपरभागे पिता कालकतो. ते एकदिवसं ‘‘पितु सन्तकं वोहारं साधेस्सामा’’ति एकं गामं गन्त्वा कहापणसहस्सं लभित्वा आगच्छन्ता नदीतित्थे नावं पटिमानेन्ता पुटभत्तं भुञ्जिंसु. बोधिसत्तो अतिरेकभत्तं गङ्गाय मच्छानं दत्वा नदीदेवताय पत्तिं अदासि. देवता पत्तिं अनुमोदित्वायेव दिब्बेन यसेन वड्ढित्वा अत्तनो यसवुड्ढिं आवज्जमाना तं कारणं अञ्ञासि. बोधिसत्तोपि वालिकायं उत्तरासङ्गं पत्थरित्वा निपन्नो निद्दं ओक्कमि, कनिट्ठभाता पनस्स थोकं चोरपकतिको. सो ते कहापणे बोधिसत्तस्स अदत्वा सयमेव गण्हितुकामताय कहापणभण्डिकसदिसं एकं सक्खरभण्डिकं कत्वा द्वेपि भण्डिका एकतोव ठपेसि. तेसं नावं अभिरुहित्वा गङ्गामज्झगतानं कनिट्ठो नावं खोभेत्वा ‘‘सक्खरभण्डिकं उदके खिपिस्सामी’’ति सहस्सभण्डिकं खिपित्वा ‘‘भातिक, सहस्सभण्डिका उदके पतिता, किन्ति करोमा’’ति आह. ‘‘उदके पतिताय किं करिस्साम, मा चिन्तयी’’ति. नदीदेवता चिन्तेसि – ‘‘अहं इमिना दिन्नपत्तिं अनुमोदित्वा दिब्बयसेन वड्ढित्वा एतस्स सन्तकं रक्खिस्सामी’’ति अत्तनो आनुभावेन तं भण्डिकं एकं महामच्छं गिलापेत्वा सयं आरक्खं गण्हि. सोपि चोरो गेहं गन्त्वा ‘‘भाता मे वञ्चितो’’ति भण्डिकं मोचेन्तो सक्खरा पस्सित्वा हदयेन सुस्सन्तेन मञ्चस्स अटनिं उपगूहित्वा निपज्जि.

तदा केवट्टा मच्छगहणत्थाय जालं खिपिंसु. सो मच्छो देवतानुभावेन जालं पाविसि. केवट्टा तं गहेत्वा विक्किणितुं नगरं पविट्ठा. मनुस्सा महामच्छं दिस्वा मूलं पुच्छन्ति. केवट्टा ‘‘कहापणसहस्सञ्च सत्त च मासके दत्वा गण्हथा’’ति वदन्ति. मनुस्सा ‘‘सहस्सग्घनकमच्छोपि नो दिट्ठो’’ति परिहासं करोन्ति. केवट्टा मच्छं गहेत्वा बोधिसत्तस्स घरद्वारं गन्त्वा ‘‘इमं मच्छं गण्हथा’’ति आहंसु. ‘‘किमस्स मूल’’न्ति? ‘‘सत्त मासके दत्वा गण्हथा’’ति. ‘‘अञ्ञेसं ददमाना कथं देथा’’ति? ‘‘अञ्ञेसं सहस्सेन च सत्तहि च मासकेहि देम, तुम्हे पन सत्त मासके दत्वा गण्हथा’’ति. सो तेसं सत्त मासके दत्वा मच्छं भरियाय पेसेसि. सा मच्छस्स कुच्छिं फालयमाना सहस्सभण्डिकं दिस्वा बोधिसत्तस्स आरोचेसि. बोधिसत्तो तं ओलोकेत्वा अत्तनो लञ्छं दिस्वा सकसन्तकभावं ञत्वा ‘‘इदानि इमे केवट्टा इमं मच्छं अञ्ञेसं ददमाना सहस्सेन चेव सत्तहि च मासकेहि देन्ति, अम्हे पन पत्वा सहस्सस्स अम्हाकं सन्तकत्ता सत्तेव मासके गहेत्वा अदंसु, इदं अन्तरं अजानन्तं न सक्का कञ्चि सद्दहापेतु’’न्ति चिन्तेत्वा पठमं गाथमाह –

११२.

‘‘अग्घन्ति मच्छा अधिकं सहस्सं, न सो अत्थि यो इमं सद्दहेय्य;

मय्हञ्च अस्सु इध सत्त मासा, अहम्पि तं मच्छुद्दानं किणेय्य’’न्ति.

तत्थ अधिकन्ति अञ्ञेहि पुच्छिता केवट्टा ‘‘सत्तमासाधिकं सहस्सं अग्घन्ती’’ति वदन्ति. न सो अत्थि यो इमं सद्दहेय्याति सो पुरिसो न अत्थि, यो इमं कारणं पच्चक्खतो अजानन्तो मम वचनेन सद्दहेय्य, एत्तकं वा मच्छा अग्घन्तीति यो इमं सद्दहेय्य, सो नत्थि, तस्मायेव ते अञ्ञेहि न गहितातिपि अत्थो. मय्हञ्च अस्सूति मय्हं पन सत्त मासका अहेसुं. मच्छुद्दानन्ति मच्छवग्गं. तेन हि मच्छेन सद्धिं अञ्ञेपि मच्छा एकतो बद्धा तं सकलम्पि मच्छुद्दानं सन्धायेतं वुत्तं. किणेय्यन्ति किणिं, सत्तेव मासके दत्वा एत्तकं मच्छवग्गं गण्हिन्ति अत्थो.

एवञ्च पन वत्वा इदं चिन्तेसि – ‘‘किं नु खो निस्साय मया एते कहापणा लद्धा’’ति? तस्मिं खणे नदीदेवता आकासे दिस्समानरूपेन ठत्वा ‘‘अहं, गङ्गादेवता, तया मच्छानं अतिरेकभत्तं दत्वा मय्हं पत्ति दिन्ना, तेनाहं तव सन्तकं रक्खन्ती आगता’’ति दीपयमाना गाथमाह –

११३.

‘‘मच्छानं भोजनं दत्वा, मम दक्खिणमादिसि;

तं दक्खिणं सरन्तिया, कतं अपचितिं तया’’ति.

तत्थ दक्खिणन्ति इमस्मिं ठाने पत्तिदानं दक्खिणा नाम. सरन्तिया कतं अपचितिं तयाति तं तया मय्हं कतं अपचितिं सरन्तिया मया इदं तव धनं रक्खितन्ति अत्थो.

इदं वत्वा च पन सा देवता तस्स कनिट्ठेन कतकूटकम्मं सब्बं कथेत्वा ‘‘एसो इदानि हदयेन सुस्सन्तेन निपन्नो, दुट्ठचित्तस्स वुड्ढि नाम नत्थि, अहं पन ‘तव सन्तकं मा नस्सी’ति धनं ते आहरित्वा अदासिं, इदं कनिट्ठचोरस्स अदत्वा सब्बं त्वञ्ञेव गण्हा’’ति वत्वा ततियं गाथमाह –

११४.

‘‘पदुट्ठचित्तस्स न फाति होति, न चापि तं देवता पूजयन्ति;

यो भातरं पेत्तिकं सापतेय्यं, अवञ्चयी दुक्कटकम्मकारी’’ति.

तत्थ न फाति होतीति एवरूपस्स पुग्गलस्स इधलोके वा परलोके वा वुड्ढि नाम न होति. न चापि तन्ति तं पुग्गलं तस्स सन्तकं रक्खमाना देवता न पूजयन्ति.

इति देवता मित्तदुब्भिचोरस्स कहापणे अदातुकामा एवमाह. बोधिसत्तो पन ‘‘न सक्का एवं कातु’’न्ति तस्सपि पञ्च कहापणसतानि पेसेसियेव.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने वाणिजो सोतापत्तिफले पतिट्ठहि. ‘‘तदा कनिट्ठभाता इदानि कूटवाणिजो, जेट्ठभाता पन अहमेव अहोसि’’न्ति.

मच्छुद्दानजातकवण्णना अट्ठमा.

[२८९] ९. नानाछन्दजातकवण्णना

नानाछन्दा, महाराजाति इदं सत्था जेतवने विहरन्तो आयस्मतो आनन्दस्स अट्ठवरलाभं आरब्भ कथेसि. वत्थु एकादसकनिपाते जुण्हजातके (जा. १.११.१३ आदयो) आविभविस्सति.

अतीते पन बोधिसत्तो बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते तस्स अग्गमहेसिया कुच्छिम्हि निब्बत्तित्वा वयप्पत्तो तक्कसिलायं सब्बसिप्पानि उग्गहेत्वा पितु अच्चयेन रज्जं पापुणि. तस्स ठानतो अपनीतो पितु पुरोहितो अत्थि. सो दुग्गतो हुत्वा एकस्मिं जरगेहे वसति. अथेकदिवसं बोधिसत्तो अञ्ञातकवेसेन रत्तिभागे नगरं परिग्गण्हन्तो विचरति. तमेनं कतकम्मचोरा एकस्मिं सुरापाने सुरं पिवित्वा अपरम्पि घटेनादाय अत्तनो गेहं गच्छन्ता अन्तरवीथियं दिस्वा ‘‘अरे कोसि त्व’’न्ति वत्वा पहरित्वा उत्तरिसाटकं गहेत्वा घटं उक्खिपापेत्वा तासेन्ता गच्छिंसु. सोपि खो ब्राह्मणो तस्मिं खणे निक्खमित्वा अन्तरवीथियं ठितो नक्खत्तं ओलोकेन्तो रञ्ञो अमित्तानं हत्थगतभावं ञत्वा ब्राह्मणिं आमन्तेसि. सा ‘‘किं, अय्या’’ति वत्वा वेगेन तस्स सन्तिकं आगता. अथ नं सो आह – ‘‘भोति अम्हाकं राजा अमित्तानं वसं गतो’’ति. ‘‘अय्य, किं ते रञ्ञो सन्तिके पवत्तिया, ब्राह्मणा जानिस्सन्ती’’ति.

राजा ब्राह्मणस्स सद्दं सुत्वा थोकं गन्त्वा धुत्ते आह – ‘‘दुग्गतोम्हि, सामि, उत्तरासङ्गं गहेत्वा विस्सज्जेथ म’’न्ति. ते पुनप्पुनं कथेन्तं कारुञ्ञेन विस्सज्जेसुं. सो तेसं वसनगेहं सल्लक्खेत्वा निवत्ति. अथ पोराणकपुरोहितो ब्राह्मणोपि ‘‘भोति, अम्हाकं राजा अमित्तहत्थतो मुत्तो’’ति आह. राजा तम्पि सुत्वा तम्पि गेहं सल्लक्खेत्वा पासादं अभिरुहि. सो विभाताय रत्तिया ब्राह्मणे पक्कोसापेत्वा ‘‘किं आचरिया रत्तिं नक्खत्तं ओलोकयित्था’’ति पुच्छि. ‘‘आम, देवा’’ति. ‘‘किं सोभन’’न्ति? ‘‘सोभनं, देवा’’ति. ‘‘कोचि गाहो नत्थी’’ति. ‘‘नत्थि, देवा’’ति. राजा ‘‘असुकगेहतो ब्राह्मणं पक्कोसथा’’ति पोराणकपुरोहितं पक्कोसापेत्वा ‘‘किं, आचरिय, रत्तिं ते नक्खत्तं दिट्ठ’’न्ति पुच्छि. ‘‘आम, देवा’’ति. ‘‘अत्थि कोचि गाहो’’ति. ‘‘आम, महाराज, अज्ज रत्तिं तुम्हे अमित्तवसं गन्त्वा मुहुत्तेनेव मुत्ता’’ति. राजा ‘‘नक्खत्तजाननकेन नाम एवरूपेन भवितब्ब’’न्ति सेसब्राह्मणे निक्कड्ढापेत्वा ‘‘ब्राह्मण, पसन्नोस्मि ते, वरं त्वं गण्हा’’ति आह. ‘‘महाराज, पुत्तदारेन सद्धिं मन्तेत्वा गण्हिस्सामी’’ति. ‘‘गच्छ मन्तेत्वा एही’’ति.

सो गन्त्वा ब्राह्मणिञ्च पुत्तञ्च सुणिसञ्च दासिञ्च पक्कोसित्वा ‘‘राजा मे वरं ददाति, किं गण्हामा’’ति पुच्छि. ब्राह्मणी ‘‘मय्हं धेनुसतं आनेही’’ति आह, पुत्तो छत्तमाणवो नाम ‘‘मय्हं कुमुदवण्णेहि चतूहि सिन्धवेहि युत्तं आजञ्ञरथ’’न्ति, सुणिसा ‘‘मय्हं मणिकुण्डलं आदिं कत्वा सब्बालङ्कार’’न्ति, पुण्णा नाम दासी ‘‘मय्हं उदुक्खलमुसलञ्चेव सुप्पञ्चा’’ति. ब्राह्मणो पन गामवरं गहेतुकामो रञ्ञो सन्तिकं गन्त्वा ‘‘किं , ब्राह्मण, पुच्छितो ते पुत्तदारो’’ति पुट्ठो ‘‘आम, देव, पुच्छितो, अनेकच्छन्दो’’ति वत्वा पठमं गाथाद्वयमाह –

११५.

‘‘नानाछन्दा महाराज, एकागारे वसामसे;

अहं गामवरं इच्छे, ब्राह्मणी च गवं सतं.

११६.

‘‘पुत्तो च आजञ्ञरथं, कञ्ञा च मणिकुण्डलं;

या चेसा पुण्णिका जम्मी, उदुक्खलंभिकङ्खती’’ति.

तत्थ इच्छेति इच्छामि. गवं सतन्ति धेनूनं गुन्नं सतं. कञ्ञाति सुणिसा. या चेसाति या एसा अम्हाकं घरे पुण्णिका नाम दासी, सा जम्मी लामिका सुप्पमुसलेहि सद्धिं उदुक्खलं अभिकङ्खति इच्छतीति.

राजा ‘‘सब्बेसं इच्छितिच्छितं देथा’’ति आणापेन्तो –

११७.

‘‘ब्राह्मणस्स गामवरं, ब्राह्मणिया गवं सतं;

पुत्तस्स आजञ्ञरथं, कञ्ञाय मणिकुण्डलं;

यञ्चेतं पुण्णिकं जम्मिं, पटिपादेथुदुक्खल’’न्ति. – गाथमाह;

तत्थ यञ्चेतन्ति यञ्च एतं पुण्णिकन्ति वदति, तं जम्मिं उदुक्खलं पटिपादेथ सम्पटिच्छापेथाति.

इति राजा ब्राह्मणेन पत्थितञ्च अञ्ञञ्च महन्तं यसं दत्वा ‘‘इतो पट्ठाय अम्हाकं कत्तब्बकिच्चेसु उस्सुक्कं आपज्जा’’ति वत्वा ब्राह्मणं अत्तनो सन्तिके अकासि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा ब्राह्मणो आनन्दो अहोसि, राजा पन अहमेव अहोसि’’न्ति.

नानाछन्दजातकवण्णना नवमा.

[२९०] १०. सीलवीमंसकजातकवण्णना

सीलंकिरेव कल्याणन्ति इदं सत्था जेतवने विहरन्तो एकं सीलवीमंसकब्राह्मणं आरब्भ कथेसि. वत्थु पन पच्चुप्पन्नम्पि अतीतम्पि हेट्ठा एककनिपाते सीलवीमंसकजातके (जा. १.१.८६) वित्थारितमेव. इध पन बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते तस्स पुरोहितो सीलसम्पन्नो ‘‘अत्तनो सीलं वीमंसिस्सामी’’ति हेरञ्ञिकफलकतो द्वे दिवसे एकेकं कहापणं गण्हि. अथ नं ततियदिवसे ‘‘चोरो’’ति गहेत्वा रञ्ञो सन्तिकं नयिंसु. सो अन्तरामग्गे अहितुण्डिके सप्पं कीळापेन्ते अद्दस. अथ नं राजा दिस्वा ‘‘कस्मा एवरूपं अकासी’’ति पुच्छि . ब्राह्मणो ‘‘अत्तनो सीलं वीमंसितुकामताया’’ति वत्वा इमा गाथा अवोच –

११८.

‘‘सीलं किरेव कल्याणं, सीलं लोके अनुत्तरं;

पस्स घोरविसो नागो, सीलवाति न हञ्ञति.

११९.

‘‘सोहं सीलं समादिस्सं, लोके अनुमतं सिवं;

अरियवुत्तिसमाचारो, येन वुच्चति सीलवा.

१२०.

‘‘ञातीनञ्च पियो होति, मित्तेसु च विरोचति;

कायस्स भेदा सुगतिं, उपपज्जति सीलवा’’ति.

तत्थ सीलन्ति आचारो. किराति अनुस्सवत्थे निपातो. कल्याणन्ति सोभनं, ‘‘सीलं किरेव कल्याण’’न्ति एवं पण्डिता वदन्तीति अत्थो. पस्साति अत्तानमेव वदति. न हञ्ञतीति परम्पि न विहेठेति, परेहिपि न विहेठीयति. समादिस्सन्ति समादियिस्सामि. अनुमतं सिवन्ति ‘‘खेमं निब्भय’’न्ति एवं पण्डितेहि सम्पटिच्छितं. येन वुच्चतीति येन सीलेन सीलवा पुरिसो अरियानं बुद्धादीनं पटिपत्तिं समाचरन्तो ‘‘अरियवुत्तिसमाचारो’’ति वुच्चति, तमहं समादियिस्सामीति अत्थो. विरोचतीति पब्बतमत्थके अग्गिक्खन्धो विय विरोचति.

एवं बोधिसत्तो तीहि गाथाहि सीलस्स वण्णं पकासेन्तो रञ्ञो धम्मं देसेत्वा ‘‘महाराज, मम गेहे पितु सन्तकं मातु सन्तकं अत्तना उप्पादितं तया दिन्नञ्च बहु धनं अत्थि , परियन्तो नाम न पञ्ञायति, अहं पन सीलं वीमंसन्तो हेरञ्ञिकफलकतो कहापणे गण्हिं. इदानि मया इमस्मिं लोके जातिगोत्तकुलपदेसानं लामकभावो, सीलस्सेव च जेट्ठकभावो ञातो, अहं पब्बजिस्सामि, पब्बज्जं मे अनुजानाही’’ति अनुजानापेत्वा रञ्ञा पुनप्पुनं याचियमानोपि निक्खम्म हिमवन्तं पविसित्वा इसिपब्बज्जं पब्बजित्वा अभिञ्ञा च समापत्तियो च निब्बत्तेत्वा ब्रह्मलोकपरायणो अहोसि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा सीलवीमंसको पुरोहितो ब्राह्मणो अहमेव अहोसि’’न्ति.

सीलवीमंसकजातकवण्णना दसमा.

अब्भन्तरवग्गो चतुत्थो.

तस्सुद्दानं –

दुम कंसवरुत्तमब्यग्घमिगा, मणयो मणि सालुकमव्हयनो;

अनुसासनियोपि च मच्छवरो, मणिकुण्डलकेन किरेन दसाति.

५. कुम्भवग्गो

[२९१] १. सुराघटजातकवण्णना

सब्बकामददंकुम्भन्ति इदं सत्था जेतवने विहरन्तो अनाथपिण्डिकस्स भागिनेय्यं आरब्भ कथेसि. सो किर मातापितूनं सन्तका चत्तालीस हिरञ्ञकोटियो पानब्यसनेन नासेत्वा सेट्ठिनो सन्तिकं अगमासि. सोपिस्स ‘‘वोहारं करोही’’ति सहस्सं अदासि, तम्पि नासेत्वा पुन अगमासि. पुनस्स पञ्च सतानि दापेसि, तानिपि नासेत्वा पुन आगतस्स द्वे थूलसाटके दापेसि. तेपि नासेत्वा पुन आगतं गीवायं गाहापेत्वा नीहरापेसि. सो अनाथो हुत्वा परकुट्टं निस्साय कालमकासि, तमेनं कड्ढित्वा बहि छड्डेसुं. अनाथपिण्डिको विहारं गन्त्वा सब्बं तं भागिनेय्यस्स पवत्तिं तथागतस्स आरोचेसि. सत्था ‘‘त्वं एतं कथं सन्तप्पेस्ससि, यमहं पुब्बे सब्बकामददं कुम्भं दत्वापि सन्तप्पेतुं नासक्खि’’न्ति वत्वा तेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सेट्ठिकुले निब्बत्तित्वा पितु अच्चयेन सेट्ठिट्ठानं लभि. तस्स गेहे भूमिगतमेव चत्तालीसकोटिधनं अहोसि, पुत्तो पनस्स एकोयेव. बोधिसत्तो दानादीनि पुञ्ञानि कत्वा कालकतो सक्को देवराजा हुत्वा निब्बत्ति. अथस्स पुत्तो वीथिं आवरित्वा मण्डपं कारेत्वा महाजनपरिवुतो निसीदित्वा सुरं पातुं आरभि. सो लङ्घनधावननच्चगीतादीनि करोन्तानं सहस्सं सहस्सं ददमानो इत्थिसोण्डसुरासोण्डमंससोण्डादिभावं आपज्जित्वा ‘‘क्व गीतं, क्व नच्चं, क्व वादित’’न्ति समज्जत्थिको पमत्तो हुत्वा आहिण्डन्तो नचिरस्सेव चत्तालीसकोटिधनं उपभोगपरिभोगूपकरणानि च विनासेत्वा दुग्गतो कपणो पिलोतिकं निवासेत्वा विचरि. सक्को आवज्जेन्तो तस्स दुग्गतभावं ञत्वा पुत्तपेमेन आगन्त्वा सब्बकामददं कुम्भं दत्वा ‘‘तात, यथा अयं कुम्भो न भिज्जति, तथा नं रक्ख, इमस्मिं ते सति धनस्स परिच्छेदो नाम न भविस्सति, अप्पमत्तो होही’’ति ओवदित्वा देवलोकमेव गतो. ततो पट्ठाय सुरं पिवन्तो विचरि. अथेकदिवसं मत्तो तं कुम्भं आकासे खिपित्वा सम्पटिच्छन्तो एकवारं विरज्झि , कुम्भो भूमियं पतित्वा भिज्जि. ततो पट्ठाय पुन दलिद्दो हुत्वा पिलोतिकं निवासेत्वा कपालहत्थो भिक्खं चरन्तो परकुट्टं निस्साय कालमकासि.

सत्था इमं अतीतं आहरित्वा –

१२१.

‘‘सब्बकामददं कुम्भं, कुटं लद्धान धुत्तको;

याव नं अनुपालेति, ताव सो सुखमेधति.

१२२.

‘‘यदा मत्तो च दित्तो च, पमादा कुम्भमब्भिदा;

तदा नग्गो च पोत्थो च, पच्छा बालो विहञ्ञति.

१२३.

‘‘एवमेव यो धनं लद्धा, पमत्तो परिभुञ्जति;

पच्छा तप्पति दुम्मेधो, कुटं भित्वाव धुत्तको’’ति. –

इमा अभिसम्बुद्धगाथा वत्वा जातकं समोधानेसि.

तत्थ सब्बकामददन्ति सब्बे वत्थुकामे दातुं समत्थं कुम्भं. कुटन्ति कुम्भवेवचनं. यावाति यत्तकं कालं. अनुपालेतीति यो कोचि एवरूपं लभित्वा याव रक्खति, ताव सो सुखमेधतीति अत्थो. मत्तोच दित्तो चाति सुरामदेन मत्तो दप्पेन दित्तो. पमादा कुम्भमब्भिदाति पमादेन कुम्भं भिन्दि. नग्गो च पोत्थो चाति कदाचि नग्गो, कदाचि पोत्थकपिलोतिकाय निवत्थत्ता पोत्थो. एवमेवाति एवं एव. पमत्तोति पमादेन. तप्पतीति सोचति.

‘‘तदा सुराघटभेदको धुत्तो सेट्ठिभागिनेय्यो अहोसि, सक्को पन अहमेव अहोसि’’न्ति.

सुराघटजातकवण्णना पठमा.

[२९२] २. सुपत्तजातकवण्णना

बाराणस्यं, महाराजाति इदं सत्था जेतवने विहरन्तो बिम्बादेविया सारिपुत्तत्थेरेन दिन्नं रोहितमच्छरसं नवसप्पिमिस्सकं सालिभत्तं आरब्भ कथेसि. वत्थु हेट्ठा कथितअब्भन्तरजातके (जा. १.३.९१-९३) वत्थुसदिसमेव. तदापि हि थेरिया उदरवातो कुप्पि, राहुलभद्दो थेरस्स आचिक्खि. थेरो तं आसनसालायं निसीदापेत्वा कोसलरञ्ञो निवेसनं गन्त्वा रोहितमच्छरसं नवसप्पिमिस्सकं सालिभत्तं आहरित्वा तस्स अदासि. सो आहरित्वा मातु थेरिया अदासि, तस्सा भुत्तमत्ताय उदरवातो पटिप्पस्सम्भि. राजा पुरिसे पेसेत्वा परिग्गण्हापेत्वा ततो पट्ठाय थेरिया तथारूपं भत्तं अदासि. अथेकदिवसं भिक्खू धम्मसभायं कथं समुट्ठापेसुं – ‘‘आवुसो धम्मसेनापति, थेरिं एवरूपेन नाम भोजनेन सन्तप्पेसी’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव सारिपुत्तो राहुलमाताय पत्थितं देति, पुब्बेपि अदासियेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो काकयोनियं निब्बत्तित्वा वयप्पत्तो असीतिया काकसहस्सानं जेट्ठको सुपत्तो नाम काकराजा अहोसि, अग्गमहेसी पनस्स सुफस्सा नाम काकी अहोसि, सेनापति सुमुखो नाम. सो असीतिया काकसहस्सेहि परिवुतो बाराणसिं उपनिस्साय वसि. सो एकदिवसं सुफस्सं आदाय गोचरं परियेसन्तो बाराणसिरञ्ञो महानसमत्थकेन अगमासि. सूदो रञ्ञो नानामच्छमंसविकतिपरिवारं भोजनं सम्पादेत्वा थोकं भाजनानि विवरित्वा उसुमं पलापेन्तो अट्ठासि. सुफस्सा मच्छमंसगन्धं घायित्वा राजभोजनं भुञ्जितुकामा हुत्वा तं दिवसं अकथेत्वा दुतियदिवसे ‘‘एहि, भद्दे, गोचराय गमिस्सामा’’ति वुत्ता ‘‘तुम्हे गच्छथ, मय्हं एको दोहळो अत्थी’’ति वत्वा ‘‘कीदिसो दोहळो’’ति वुत्ते ‘‘बाराणसिरञ्ञो भोजनं भुञ्जितुकामाम्हि, न खो पन सक्का मया तं लद्धुं, तस्मा जीवितं परिच्चजिस्सामि, देवा’’ति आह. बोधिसत्तो चिन्तयमानो निसीदि. सुमुखो आगन्त्वा ‘‘किं, महाराज, अनत्तमनोसी’’ति पुच्छि, राजा तमत्थं आरोचेसि. सेनापति ‘‘मा चिन्तयि, महाराजा’’ति ते उभोपि अस्सासेत्वा ‘‘अज्ज तुम्हे इधेव होथ, मयं भत्तं आहरिस्सामा’’ति वत्वा पक्कामि.

सो काके सन्निपातेत्वा तं कारणं कथेत्वा ‘‘एथ भत्तं आहरिस्सामा’’ति काकेहि सद्धिं बाराणसिं पविसित्वा महानसस्स अविदूरे काके वग्गे वग्गे कत्वा तस्मिं तस्मिं ठाने आरक्खत्थाय ठपेत्वा सयं अट्ठहि काकयोधेहि सद्धिं महानसछदने निसीदि रञ्ञो भत्तहरणकालं ओलोकयमानो. ते च काके आह – ‘‘अहं रञ्ञो भत्ते हरियमाने भाजनानि पातेस्सामि, भाजनेसु पतितेसु मय्हं जीवितं नत्थि, तुम्हेसु चत्तारो जना मुखपूरं भत्तं, चत्तारो मच्छमंसं गहेत्वा नेत्वा सुपत्तं सपजापतिकं काकराजानं भोजेथ, ‘कहं सेनापती’ति वुत्ते ‘पच्छतो एहिती’ति वदेय्याथा’’ति. अथ सूदो रञ्ञो भोजनविकतिं सम्पादेत्वा काजेन गहेत्वा राजकुलं पायासि. तस्स राजङ्गणं गतकाले काकसेनापति काकानं सञ्ञं दत्वा सयं उप्पतित्वा भत्तहारकस्स उरे निसीदित्वा नखपञ्जरेन पहरित्वा कणयग्गसदिसेन तुण्डेन नासग्गमस्स अभिहन्त्वा उट्ठाय द्वीहि पक्खेहि मुखमस्स पिदहि. राजा महातले चङ्कमन्तो महावातपानेन ओलोकेत्वा तं काकस्स किरियं दिस्वा भत्तहारकस्स सद्दं दत्वा ‘‘भो भत्तकारक, भाजनानि छड्डेत्वा काकमेव गण्हा’’ति आह. सो भाजनानि छड्डेत्वा काकं दळ्हं गण्हि. राजापि नं ‘‘इतो एही’’ति आह.

तस्मिं खणे काका आगन्त्वा अत्तनो पहोनकं भुञ्जित्वा सेसं वुत्तनियामेनेव गहेत्वा अगमिंसु. ततो सेसा आगन्त्वा सेसं भुञ्जिंसु. तेपि अट्ठ जना गन्त्वा राजानं सपजापतिकं भोजेसुं, सुफस्साय दोहळो वूपसमि. भत्तहारको काकं रञ्ञो उपनेसि. अथ नं राजा पुच्छि – ‘‘भो काक, त्वं ममञ्च न लज्जि, भत्तहारकस्स च नासं खण्डेसि, भत्तभाजनानि च भिन्दि, अत्तनो च जीवितं न रक्खि, कस्मा एवरूपं कम्ममकासी’’ति? काको ‘‘महाराज, अम्हाकं राजा बाराणसिं उपनिस्साय वसति, अहमस्स सेनापति, तस्स सुफस्सा नाम भरिया दोहळिनी तुम्हाकं भोजनं भुञ्जितुकामा, राजा तस्सा दोहळं मय्हं आचिक्खि. अहं तत्थेव मम जीवितं परिच्चजित्वा आगतो, इदानि मे तस्सा भोजनं पेसितं, मय्हं मनोरथो मत्थकं पत्तो, इमिना कारणेन मया एवरूपं कम्मं कत’’न्ति दीपेन्तो इमा गाथा आह.

१२४.

‘‘बाराणस्यं महाराज, काकराजा निवासको;

असीतिया सहस्सेहि, सुपत्तो परिवारितो.

१२५.

‘‘तस्स दोहळिनी भरिया, सुफस्सा भक्खितुमिच्छति;

रञ्ञो महानसे पक्कं, पच्चग्घं राजभोजनं.

१२६.

‘‘तेसाहं पहितो दूतो, रञ्ञो चम्हि इधागतो;

भत्तु अपचितिं कुम्मि, नासायमकरं वण’’न्ति.

तत्थ बाराणस्यन्ति बाराणसियं. निवासकोति निबद्धवसनको. पक्कन्ति नानप्पकारेन सम्पादितं. केचि ‘‘सिद्ध’’न्ति सज्झायन्ति. पच्चग्घन्ति अब्भुण्हं अपारिवासिकं, मच्छमंसविकतीसु वा पच्चेकं महग्घं एत्थाति पच्चग्घं. तेसाहं पहितो दूतो, रञ्ञो चम्हि इधागतोति तेसं उभिन्नम्पि अहं दूतो आणत्तिकरो रञ्ञो च अम्हि पहितो, तस्मा इध आगतोति अत्थो. भत्तु अपचितिं कुम्मीति स्वाहं एवं आगतो अत्तनो भत्तु अपचितिं सक्कारसम्मानं करोमि. नासायमकरं वणन्ति, महाराज, इमिना कारणेन तुम्हे च अत्तनो च जीवितं अगणेत्वा भत्तभाजनं पातापेतुं भत्तहारकस्स नासाय मुखतुण्डकेन वणं अकासिं, मया अत्तनो रञ्ञो अपचिति कता, इदानि तुम्हे यं इच्छथ, तं दण्डं करोथाति.

राजा तस्स वचनं सुत्वा ‘‘मयं ताव मनुस्सभूतानं महन्तं यसं दत्वा अम्हाकं सुहज्जे कातुं न सक्कोम, गामादीनि ददमानापि अम्हाकं जीवितदायकं न लभाम, अयं काको समानो अत्तनो रञ्ञो जीवितं परिच्चजति, अतिविय सप्पुरिसो मधुरस्सरो धम्मकथिको’’ति गुणेसु पसीदित्वा तं सेतच्छत्तेन पूजेसि. सो अत्तना लद्धेन सेतच्छत्तेन राजानमेव पूजेत्वा बोधिसत्तस्स गुणे कथेसि. राजा नं पक्कोसापेत्वा धम्मं सुत्वा उभिन्नम्पि तेसं अत्तनो भोजननियामेन भत्तं पट्ठपेसि, सेसकाकानं देवसिकं एकं तण्डुलम्बणं पचापेसि, सयञ्च बोधिसत्तस्स ओवादे ठत्वा सब्बसत्तानं अभयं दत्वा पञ्च सीलानि रक्खि. सुपत्तकाकोवादो पन सत्त वस्ससतानि पवत्ति.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा राजा आनन्दो अहोसि, सुमुखो सेनापति सारिपुत्तो, सुफस्सा राहुलमाता, सुपत्तो पन अहमेव अहोसि’’न्ति.

सुपत्तजातकवण्णना दुतिया.

[२९३] ३. कायनिब्बिन्दजातकवण्णना

फुट्ठस्स मेति इदं सत्था जेतवने विहरन्तो अञ्ञतरं पुरिसं आरब्भ कथेसि. सावत्थियं किरेको पुरिसो पण्डुरोगेन अट्टितो वेज्जेहि पटिक्खित्तो. पुत्तदारोपिस्स ‘‘को इमं पटिजग्गितुं सक्कोती’’ति चिन्तेसि. तस्स एतदहोसि – ‘‘सचाहं इमम्हा रोगा वुट्ठहिस्सामि, पब्बजिस्सामी’’ति. सो कतिपाहेनेव किञ्चि सप्पायं लभित्वा अरोगो हुत्वा जेतवनं गन्त्वा सत्थारं पब्बज्जं याचि. सो सत्थु सन्तिके पब्बज्जञ्च उपसम्पदञ्च लभित्वा नचिरस्सेव अरहत्तं पापुणि. अथेकदिवसं भिक्खू धम्मसभायं कथं समुट्ठापेसुं – ‘‘आवुसो, असुको नाम पण्डुरोगी ‘इमम्हा रोगा वुट्ठितो पब्बजिस्सामी’ति चिन्तेत्वा पब्बजितो चेव अरहत्तञ्च पत्तो’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति . पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानि अयमेव; पुब्बे पण्डितापि एवं वत्वा रोगा वुट्ठाय पब्बजित्वा अत्तनो वुड्ढिमकंसू’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो कुटुम्बं सण्ठपेत्वा वसन्तो पण्डुरोगी अहोसि. वेज्जापि पटिजग्गितुं नासक्खिंसु, पुत्तदारोपिस्स विप्पटिसारी अहोसि. सो ‘‘इमम्हा रोगा वुट्ठितो पब्बजिस्सामी’’ति चिन्तेत्वा किञ्चिदेव सप्पायं लभित्वा अरोगो हुत्वा हिमवन्तं पविसित्वा इसिपब्बज्जं पब्बजित्वा अभिञ्ञा च समापत्तियो च उप्पादेत्वा झानसुखेन विहरन्तो ‘‘एत्तकं कालं एवरूपं सुखं नाम नालत्थ’’न्ति उदानं उदानेन्तो इमा गाथा आह –

१२७.

‘‘फुट्ठस्स मे अञ्ञतरेन ब्याधिना, रोगेन बाळ्हं दुखितस्स रुप्पतो;

परिसुस्सति खिप्पमिदं कळेवरं, पुप्फं यथा पंसुनि आतपे कतं.

१२८.

‘‘अजञ्ञं जञ्ञसङ्खातं, असुचिं सुचिसम्मतं;

नानाकुणपपरिपूरं, जञ्ञरूपं अपस्सतो.

१२९.

‘‘धिरत्थुमं आतुरं पूतिकायं, जेगुच्छियं अस्सुचिं ब्याधिधम्मं;

यत्थप्पमत्ता अधिमुच्छिता पजा, हापेन्ति मग्गं सुगतूपपत्तिया’’ति.

तत्थ अञ्ञतरेनाति अट्ठनवुतिया रोगेसु एकेन पण्डुरोगब्याधिना. रोगेनाति रुज्जनसभावत्ता एवंलद्धनामेन. रुप्पतोति घट्टियमानस्स पीळियमानस्स. पंसुनि आतपे कतन्ति यथा आतपे तत्तवालिकाय ठपितं सुखुमपुप्फं परिसुस्सेय्य, एवं परिसुस्सतीति अत्थो.

अजञ्ञं जञ्ञसङ्खातन्ति पटिकूलं अमनापमेव बालानं मनापन्ति सङ्खं गतं. नानाकुणपपरिपूरन्ति केसादीहि द्वत्तिंसाय कुणपेहि परिपुण्णं . जञ्ञरूपं अपस्सतोति अपस्सन्तस्स अन्धबालपुथुज्जनस्स मनापं साधुरूपं परिभोगसभावं हुत्वा उपट्ठाति, ‘‘अक्खिम्हा अक्खिगूथको’’तिआदिना नयेन पकासितो असुभसभावो बालानं न उपट्ठाति.

आतुरन्ति निच्चगिलानं. अधिमुच्छिताति किलेसमुच्छाय अतिविय मुच्छिता. पजाति अन्धबालपुथुज्जना. हापेन्ति मग्गं सुगतूपपत्तियाति इमस्मिं पूतिकाये लग्गा लग्गिता हुत्वा अपायमग्गं पूरेन्ता देवमनुस्सभेदाय सुगतिउपपत्तिया मग्गं परिहापेन्ति.

इति महासत्तो नानप्पकारेन असुचिभावञ्च निच्चातुरभावञ्च परिग्गण्हन्तो काये निब्बिन्दित्वा यावजीवं चत्तारो ब्रह्मविहारे भावेत्वा ब्रह्मलोकपरायणो अहोसि.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने बहुजना सोतापत्तिफलादीनि पापुणिंसु. ‘‘तदा तापसो अहमेव अहोसि’’न्ति.

कायनिब्बिन्दजातकवण्णना ततिया.

[२९४] ४. जम्बुखादकजातकवण्णना

कोयं बिन्दुस्सरो वग्गूति इदं सत्था वेळुवने विहरन्तो देवदत्तकोकालिके आरब्भ कथेसि. तदा हि देवदत्ते परिहीनलाभसक्कारे कोकालिको कुलानि उपसङ्कमित्वा ‘‘देवदत्तत्थेरो नाम महासम्मतपवेणिया ओक्काकराजवंसे जातो असम्भिन्नखत्तियवंसे वड्ढितो तिपिटकधरो झानलाभी मधुरकथो धम्मकथिको, देथ करोथ थेरस्सा’’ति देवदत्तस्स वण्णं भासति. देवदत्तोपि ‘‘कोकालिको उदिच्चब्राह्मणकुला निक्खमित्वा पब्बजितो बहुस्सुतो धम्मकथिको, देथ करोथ कोकालिकस्सा’’ति कोकालिकस्स वण्णं भासति. इति ते अञ्ञमञ्ञस्स वण्णं भासित्वा कुलघरेसु भुञ्जन्ता विचरन्ति. अथेकदिवसं धम्मसभायं भिक्खू कथं समुट्ठापेसुं – ‘‘आवुसो देवदत्तकोकालिका, अञ्ञमञ्ञस्स अभूतगुणकथं कथेत्वा भुञ्जन्ता विचरन्ती’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव ते अञ्ञमञ्ञस्स अभूतगुणकथं कथेत्वा भुञ्जन्ति, पुब्बेपेवं भुञ्जिंसुयेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो अञ्ञतरस्मिं जम्बुवनसण्डे रुक्खदेवता हुत्वा निब्बत्ति. तत्रेको काको जम्बुसाखाय निसिन्नो जम्बुपक्कानि खादति. अथेको सिङ्गालो आगन्त्वा उद्धं ओलोकेन्तो काकं दिस्वा ‘‘यंनूनाहं इमस्स अभूतगुणकथं कथेत्वा जम्बूनि खादेय्य’’न्ति तस्स वण्णं कथेन्तो इमं गाथमाह –

१३०.

‘‘कोयं बिन्दुस्सरो वग्गु, सरवन्तानमुत्तमो;

अच्चुतो जम्बुसाखाय, मोरच्छापोव कूजती’’ति.

तत्थ बिन्दुस्सरोति बिन्दुना अविसारेन पिण्डितेन सरेन समन्नागतो. वग्गूति मधुरसद्दो. अच्चुतोति न चुतो सन्निसिन्नो. मोरच्छापोव कूजतीति तरुणमोरोव मनापेन सद्देन ‘‘को नामेसो कूजती’’ति वदति.

अथ नं काको पटिपसंसन्तो दुतियं गाथमाह –

१३१.

‘‘कुलपुत्तोव जानाति, कुलपुत्तं पसंसितुं;

ब्यग्घच्छापसरीवण्ण, भुञ्ज सम्म ददामि ते’’ति.

तत्थ ब्यग्घच्छापसरीवण्णाति त्वं अम्हाकं ब्यग्घपोतकसमानवण्णोव खायसि, तेन तं वदामि अम्भो ब्यग्घच्छापसरीवण्ण. भुञ्ज, सम्म, ददामि तेति वयस्स यावदत्थं जम्बुपक्कानि खाद, अहं ते ददामीति.

एवञ्च पन वत्वा जम्बुसाखं चालेत्वा फलानि पातेसि. अथ तस्मिं जम्बुरुक्खे अधिवत्था देवता ते उभोपि अभूतगुणकथं कथेत्वा जम्बूनि खादन्ते दिस्वा ततियं गाथमाह –

१३२.

‘‘चिरस्सं वत पस्सामि, मुसावादी समागते;

वन्तादं कुणपादञ्च, अञ्ञमञ्ञं पसंसके’’ति.

तत्थ वन्तादन्ति परेसं वन्तभत्तखादकं काकं. कुणपादञ्चाति कुणपखादकं सिङ्गालञ्च.

इमञ्च पन गाथं वत्वा सा देवता भेरवरूपारम्मणं दस्सेत्वा ते ततो पलापेसि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा सिङ्गालो देवदत्तो अहोसि, काको कोकालिको, रुक्खदेवता पन अहमेव अहोसि’’न्ति.

जम्बुखादकजातकवण्णना चतुत्था.

[२९५] ५. अन्तजातकवण्णना

उसभस्सेव ते खन्धोति इदं सत्था जेतवने विहरन्तो तेयेव द्वे जने आरब्भ कथेसि. पच्चुप्पन्नवत्थु पुरिमसदिसमेव.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो एकस्मिं गामूपचारे एरण्डरुक्खदेवता हुत्वा निब्बत्ति. तदा एकस्मिं गामके मतं जरग्गवं निक्कड्ढित्वा गामद्वारे एरण्डवने छड्डेसुं. एको सिङ्गालो आगन्त्वा तस्स मंसं खादि. एको काको आगन्त्वा एरण्डे निलीनो तं दिस्वा ‘‘यंनूनाहं एतस्स अभूतगुणकथं कथेत्वा मंसं खादेय्य’’न्ति चिन्तेत्वा पठमं गाथमाह –

१३३.

‘‘उसभस्सेव ते खन्धो, सीहस्सेव विजम्भितं;

मिगराज नमो त्यत्थु, अपि किञ्चि लभामसे’’ति.

तत्थ नमो त्यत्थूति नमो ते अत्थु.

तं सुत्वा सिङ्गालो दुतियं गाथमाह –

१३४.

‘‘कुलपुत्तोव जानाति, कुलपुत्तं पसंसितुं;

मयूरगीवसङ्कास, इतो परियाहि वायसा’’ति.

तत्थ इतो परियाहीति एरण्डतो ओतरित्वा इतो येनाहं, तेनागन्त्वा मंसं खादाति वदति.

तं तेसं किरियं दिस्वा रुक्खदेवता ततियं गाथमाह –

१३५.

‘‘मिगानं सिङ्गालो अन्तो, पक्खीनं पन वायसो;

एरण्डो अन्तो रुक्खानं, तयो अन्ता समागता’’ति.

तत्थ अन्तोति हीनो लामको.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा सिङ्गालो देवदत्तो अहोसि, काको कोकालिको, रुक्खदेवता पन अहमेव अहोसि’’न्ति.

अन्तजातकवण्णना पञ्चमा.

[२९६] ६. समुद्दजातकवण्णना

को नायन्ति इदं सत्था जेतवने विहरन्तो उपनन्दत्थेरं आरब्भ कथेसि. सो हि महग्घसो महातण्हो अहोसि, सकटपूरेहि पच्चयेहिपि सन्तप्पेतुं न सक्का. वस्सूपनायिककाले द्वीसु तीसु विहारेसु वस्सं उपगन्त्वा एकस्मिं उपाहने ठपेति, एकस्मिं कत्तरयट्ठिं, एकस्मिं उदकतुम्बं. एकस्मिं सयं वसति, जनपदविहारं गन्त्वा पणीतपरिक्खारे भिक्खू दिस्वा अरियवंसकथं कथेत्वा तेसं पंसुकूलानि गाहापेत्वा तेसं चीवरानि गण्हाति, मत्तिकापत्ते गाहापेत्वा मनापमनापे पत्ते थालकानि च गहेत्वा यानकं पूरेत्वा जेतवनं आगच्छति. अथेकदिवसं भिक्खू धम्मसभायं कथं समुट्ठापेसुं – ‘‘आवुसो, उपनन्दो सक्यपुत्तो महग्घसो महिच्छो अञ्ञेसं पटिपत्तिं कथेत्वा समणपरिक्खारेन यानकं पूरेत्वा आगच्छती’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘अयुत्तं, भिक्खवे, उपनन्देन कतं परेसं अरियवंसकथं कथेन्तेन, पठमतरञ्हि अत्तना अप्पिच्छेन हुत्वा पच्छा परेसं अरियवंसं कथेतुं वट्टती’’ति.

‘‘अत्तानमेव पठमं, पतिरूपे निवेसये;

अथञ्ञमनुसासेय्य, न किलिस्सेय्य पण्डितो’’ति. (ध. प. १५८) –

इमं धम्मपदे गाथं देसेत्वा उपनन्दं गरहित्वा ‘‘न, भिक्खवे, इदानेव उपनन्दो महिच्छो, पुब्बे महासमुद्देपि उदकं रक्खितब्बं मञ्ञी’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो समुद्ददेवता हुत्वा निब्बत्ति. अथेको काको समुद्दस्स उपरिभागे विचरन्तो ‘‘समुद्दे उदकं पमाणेन पिवथ, रक्खन्ता पिवथा’’ति मच्छसङ्घसकुणसङ्घे वारेन्तो वारेन्तो चरति. तं दिस्वा समुद्ददेवता पठमं गाथमाह –

१३६.

‘‘को नायं लोणतोयस्मिं, समन्ता परिधावति;

मच्छे मकरे च वारेति, ऊमीसु च विहञ्ञती’’ति.

तत्थ को नायन्ति को नु अयं.

तं सुत्वा समुद्दकाको दुतियं गाथमाह –

१३७.

‘‘अनन्तपायी सकुणो, अतित्तोति दिसासुतो;

समुद्दं पातुमिच्छामि, सागरं सरितंपति’’न्ति.

तस्सत्थो – अहं अनन्तसागरं पातुमिच्छामि, तेनम्हि अनन्तपायी नाम सकुणो महतियापि अपूरणिया तण्हाय समन्नागतत्ता अतित्तोतिपि अहं दिसासु सुतो विस्सुतो पाकटो, स्वाहं इमं सकलसमुद्दं सुन्दरानं रतनानं आकरत्ता सागरेन वा खतत्ता सागरं सरितानं पतिभावेन सरितंपतिं पातुमिच्छामीति.

तं सुत्वा समुद्ददेवता ततियं गाथमाह –

१३८.

‘‘सो अयं हायति चेव, पूरते च महोदधि;

नास्स नायति पीतन्तो, अपेय्यो किर सागरो’’ति.

तत्थ सो अयं हायति चेवाति उदकस्स ओसक्कनवेलाय हायति, निक्खमनवेलाय पूरति. नास्स नायतीति अस्स महासमुद्दस्स सचेपि नं सकललोको पिवेय्य, तथापि ‘‘इतो एत्तकं नाम उदकं पीत’’न्ति परियन्तो न पञ्ञायति. अपेय्यो किराति एसो किर सागरो न सक्का केनचि उदकं खेपेत्वा पातुन्ति.

एवञ्च पन वत्वा सा भेरवरूपारम्मणं दस्सेत्वा समुद्दकाकं पलापेसि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा समुद्दकाको उपनन्दो अहोसि, देवता पन अहमेव अहोसि’’न्ति.

समुद्दजातकवण्णना छट्ठा.

[२९७] ७. कामविलापजातकवण्णना

उच्चेसकुण डेमानाति इदं सत्था जेतवने विहरन्तो पुराणदुतियिकापलोभनं आरब्भ कथेसि. पच्चुप्पन्नवत्थु पुप्फरत्तजातके (जा. १.१.१४७) कथितं, अतीतवत्थु इन्द्रियजातके (जा. १.८.६० आदयो) आविभविस्सति. तं पन पुरिसं जीवन्तं सूले उत्तासेसुं. सो तत्थ निसिन्नो आकासेन गच्छन्तं एकं काकं दिस्वा तावखरम्पि तं वेदनं अगणेत्वा पियभरियाय सासनं पेसेतुं काकं आमन्तेन्तो इमा गाथा आह –

१३९.

‘‘उच्चे सकुण डेमान, पत्तयान विहङ्गम;

वज्जासि खो त्वं वामूरुं, चिरं खो सा करिस्सति.

१४०.

‘‘इदं खो सा न जानाति, असिं सत्तिञ्च ओड्डितं;

सा चण्डी काहति कोधं, तं मे तपति नो इदं.

१४१.

‘‘एस उप्पलसन्नाहो, निक्खञ्चुस्सीसकोहितं;

कासिकञ्च मुदुं वत्थं, तप्पेतु धनिका पिया’’ति.

तत्थ डेमानाति गच्छमान चरमान. पत्तयानाति तमेवालपति, तथा विहङ्गमाति. सो हि पत्तेहि यानं कत्वा गमनतो पत्तयानो, आकासे गमनतो विहङ्गमो. वज्जासीति वदेय्यासि. वामूरुन्ति कदलिक्खन्धसमानऊरुं, मम सूले निसिन्नभावं वदेय्यासि. चिरं खो सा करिस्सतीति सा इमं पवत्तिं अजानमाना मम आगमनं चिरं करिस्सति, ‘‘चिरं मे गतस्स पियस्स न च आगच्छती’’ति एवं चिन्तेस्सतीति अत्थो.

असिं सत्तिञ्चाति असिसमानताय सत्तिसमानताय च सूलमेव सन्धाय वदति. तञ्हि तस्स उत्तासनत्थाय ओड्डितं ठपितं. चण्डीति कोधना. काहति कोधन्ति ‘‘अतिचिरायती’’ति मयि कोधं करिस्सति. तं मे तपतीति तं तस्सा कुज्झनं मं तपति. नो इदन्ति इध पन इदं सूलं मं न तपतीति दीपेति.

‘‘एस उप्पलसन्नाहो’’तिआदीहि घरे उस्सीसके ठपितं अत्तनो भण्डं आचिक्खति. तत्थ उप्पलसन्नाहोति उप्पलो च सन्नाहो च उप्पलसन्नाहो, उप्पलसदिसो कणयो च सन्नाहको चाति अत्थो. निक्खञ्चाति पञ्चहि सुवण्णेहि कतं अङ्गुलिमुद्दिकं. कासिकञ्च मुदु वत्थन्ति मुदुं कासिकसाटकयुगं सन्धायाह. एत्तकं किर तेन उस्सीसके निक्खित्तं. तप्पेतु धनिका पियाति एतं सब्बं गहेत्वा सा मम पिया धनत्थिका इमिना धनेन तप्पेतु पूरेतु, सन्तुट्ठा होतूति.

एवं सो परिदेवमानोव कालं कत्वा निरये निब्बत्ति.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने उक्कण्ठितभिक्खु, सोतापत्तिफले पतिट्ठहि. ‘‘तदा भरिया एतरहि भरिया अहोसि, येन पन देवपुत्तेन तं कारणं दिट्ठं, सो अहमेव अहोसि’’न्ति.

कामविलापजातकवण्णना सत्तमा.

[२९८] ८. उदुम्बरजातकवण्णना

उदुम्बराचिमे पक्काति इदं सत्था जेतवने विहरन्तो अञ्ञतरं भिक्खुं आरब्भ कथेसि. सो किर अञ्ञतरस्मिं पच्चन्तगामके विहारं कारेत्वा वसति. रमणीयो विहारो पिट्ठिपासाणे निविट्ठो, मन्दं सम्मज्जनट्ठानं उदकफासुकं, गोचरगामो नातिदूरे नाच्चासन्ने, सम्पियायमाना मनुस्सा भिक्खं देन्ति. अथेको भिक्खु चारिकं चरमानो तं विहारं पापुणि. नेवासिको तस्स आगन्तुकवत्तं कत्वा पुनदिवसे तं आदाय गामं पिण्डाय पाविसि. मनुस्सा पणीतं भिक्खं दत्वा स्वातनाय निमन्तयिंसु. आगन्तुको कतिपाहं भुञ्जित्वा चिन्तेसि – ‘‘एकेनुपायेन इमं भिक्खुं वञ्चेत्वा निक्कड्ढित्वा इमं विहारं गण्हिस्सामी’’ति. अथ नं थेरूपट्ठानं आगतं पुच्छि – ‘‘किं, आवुसो, बुद्धूपट्ठानं नाकासी’’ति? ‘‘भन्ते, इमं विहारं पटिजग्गन्तो नत्थि, तेनम्हि न गतपुब्बो’’ति. ‘‘याव त्वं बुद्धूपट्ठानं गन्त्वा आगच्छसि, तावाहं पटिजग्गिस्सामी’’ति. ‘‘साधु, भन्ते’’ति नेवासिको ‘‘याव ममागमना थेरे मा पमज्जित्था’’ति मनुस्सानं वत्वा पक्कामि.

ततो पट्ठाय आगन्तुको ‘‘तस्स नेवासिकस्स अयञ्च अयञ्च दोसो’’ति ते मनुस्से परिभिन्दि. इतरोपि सत्थारं वन्दित्वा पुनागतो, अथस्स सो सेनासनं न अदासि. सो एकस्मिं ठाने वसित्वा पुनदिवसे पिण्डाय गामं पाविसि, मनुस्सा सामीचिमत्तम्पि न करिंसु. सो विप्पटिसारी हुत्वा पुन जेतवनं गन्त्वा तं कारणं भिक्खूनं आरोचेसि. ते भिक्खू धम्मसभायं कथं समुट्ठापेसुं – ‘‘आवुसो, असुको किर भिक्खु असुकं भिक्खुं विहारा निक्कड्ढित्वा सयं तत्थ वसी’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपि सो इमं वसनट्ठाना निक्कड्ढियेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो अरञ्ञे रुक्खदेवता हुत्वा निब्बत्ति. तत्थ वस्साने सत्तसत्ताहं देवो वस्सि. अथेको रत्तमुखखुद्दकमक्कटो एकिस्सा अनोवस्सिकाय पासाणदरिया वसमानो एकदिवसं दरिद्वारे अतेमनट्ठाने सुखेन निसीदि. तत्थ एको काळमुखमहामक्कटो तिन्तो सीतेन पीळियमानो विचरन्तो तं तथानिसिन्नं दिस्वा ‘‘उपायेन नं नीहरित्वा एत्थ वसिस्सामी’’ति चिन्तेत्वा कुच्छिं ओलम्बेत्वा सुहिताकारं दस्सेत्वा तस्स पुरतो ठत्वा पठमं गाथमाह –

१४२.

‘‘उदुम्बरा चिमे पक्का, निग्रोधा च कपित्थना;

एहि निक्खम भुञ्जस्सु, किं जिघच्छाय मिय्यसी’’ति.

तत्थ कपित्थनाति पिलक्खा. एहि निक्खमाति एते उदुम्बरादयो फलभारनमिता, अहम्पि खादित्वा सुहितो आगतोस्मि, त्वम्पि गच्छ भुञ्जस्सूति.

सोपि तस्स वचनं सुत्वा सद्दहित्वा फलानि खादितुकामो निक्खमित्वा तत्थ तत्थ विचरित्वा किञ्चि अलभन्तो पुनागन्त्वा तं अन्तोपासाणदरियं पविसित्वा निसिन्नं दिस्वा ‘‘वञ्चेस्सामि न’’न्ति तस्स पुरतो ठत्वा दुतियं गाथमाह –

१४३.

‘‘एवं सो सुहितो होति, यो वुड्ढमपचायति;

यथाहमज्ज सुहितो, दुमपक्कानि मासितो’’ति.

तत्थ दुमपक्कानि मासितोति उदुम्बरादीनि रुक्खफलानि खादित्वा असितो धातो सुहितो.

तं सुत्वा महामक्कटो ततियं गाथमाह –

१४४.

‘‘यं वनेजो वनेजस्स, वञ्चेय्य कपिनो कपि;

दहरो कपि सद्धेय्य, न हि जिण्णो जराकपी’’ति.

तस्सत्थो – यं वने जातो कपि वने जातस्स कपिनो वञ्चनं करेय्य, तं तया सदिसो दहरो वानरो सद्दहेय्य, मादिसो पन जिण्णो जराकपि महल्लकमक्कटो न हि सद्दहेय्य, सतक्खत्तुम्पि भणन्तस्स तुम्हादिसस्स न सद्दहति. इमस्मिञ्हि हिमवन्तपदेसे सब्बं फलाफलं वस्सेन किलिन्नं पतितं, पुन तव इदं ठानं नत्थि, गच्छाति. सो ततोव पक्कामि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा खुद्दकमक्कटो नेवासिको अहोसि, काळमहामक्कटो आगन्तुको, रुक्खदेवता पन अहमेव अहोसि’’न्ति.

उदुम्बरजातकवण्णना अट्ठमा.

[२९९] ९. कोमारपुत्तजातकवण्णना

पुरेतुवन्ति इदं सत्था पुब्बारामे विहरन्तो केळिसीले भिक्खू आरब्भ कथेसि. ते किर भिक्खू सत्थरि उपरिपासादे विहरन्ते हेट्ठापासादे दिट्ठसुतादीनि कथेन्ता कलहञ्च परिभासञ्च करोन्ता निसीदिंसु. सत्था महामोग्गल्लानं आमन्तेत्वा ‘‘एते भिक्खू संवेजेही’’ति आह. थेरो आकासे उप्पतित्वा पादङ्गुट्ठकेन पासादथुपिकं पहरित्वा याव उदकपरियन्ता पासादं कम्पेसि. ते भिक्खू मरणभयभीता निक्खमित्वा बहि अट्ठंसू. तेसं सो केळिसीलभावो भिक्खूसु पाकटो जातो. अथेकदिवसं भिक्खू धम्मसभायं कथं समुट्ठापेसुं – ‘‘आवुसो, एकच्चे भिक्खू एवरूपे निय्यानिकसासने पब्बजित्वा केळिसीला हुत्वा विचरन्ति, ‘अनिच्चं दुक्खं अनत्ता’ति विपस्सनाय कम्मं न करोन्ती’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपेते केळिसीलकायेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो एकस्मिं गामके ब्राह्मणकुले निब्बत्ति, ‘‘कोमारपुत्तो’’ति नं सञ्जानिंसु. सो अपरभागे निक्खमित्वा इसिपब्बज्जं पब्बजित्वा हिमवन्तपदेसे वसि. अथञ्ञे केळिसीला तापसा हिमवन्तपदेसे अस्समं मापेत्वा वसिंसु, कसिणपरिकम्ममत्तम्पि नेसं नत्थि, अरञ्ञतो फलाफलानि आहरित्वा खादित्वा हसमाना नानप्पकाराय केळिया वीतिनामेन्ति. तेसं सन्तिके एको मक्कटो अत्थि, सोपि केळिसीलकोव मुखविकारादीनि करोन्तो तापसानं नानाविधं केळिं दस्सेति. तापसा तत्थ चिरं वसित्वा लोणम्बिलसेवनत्थाय मनुस्सपथं अगमंसु. तेसं गतकालतो पट्ठाय बोधिसत्तो तं ठानं गन्त्वा वासं कप्पेसि, मक्कटो तेसं विय तस्सपि केळिं दस्सेसि.

बोधिसत्तो अच्छरं पहरित्वा ‘‘सुसिक्खितपब्बजितानं सन्तिके वसन्तेन नाम आचारसम्पन्नेन कायादीहि सुसञ्ञतेन झानेसु युत्तेन भवितुं वट्टती’’ति तस्स ओवादं अदासि. सो ततो पट्ठाय सीलवा आचारसम्पन्नो अहोसि, बोधिसत्तोपि ततो अञ्ञत्थ अगमासि. अथ ते तापसा लोणम्बिलं सेवित्वा तं ठानं अगमंसु. मक्कटो पुब्बे विय तेसं केळिं न दस्सेसि. अथ नं तापसा ‘‘पुब्बे, त्वं आवुसो, अम्हाकं पुरतो केळिं अकासि, इदानि न करोसि, किंकारणा’’ति पुच्छन्ता पठमं गाथमाहंसु –

१४५.

‘‘पुरे तुवं सीलवतं सकासे, ओक्कन्तिकं कीळसि अस्समम्हि;

करोहरे मक्कटियानि मक्कट, न तं मयं सीलवतं रमामा’’ति.

तत्थ सीलवतं सकासेति केळिसीलानं अम्हाकं सन्तिके. ओक्कन्तिकन्ति मिगो विय ओक्कन्तित्वा कीळसि. करोहरेति एत्थ अरेति आलपनं. मक्कटियानीति मुखमक्कटिककीळासङ्खातानि मुखविकारानि. न तं मयं सीलवतं रमामाति यं पुब्बे तव केळिसीलं केळिवतं, तं मयं एतरहि न रमाम, त्वम्पि नो न रमापेसि, किं नु खो कारणन्ति.

तं सुत्वा मक्कटो दुतियं गाथमाह –

१४६.

‘‘सुता हि मय्हं परमा विसुद्धि, कोमारपुत्तस्स बहुस्सुतस्स;

मा दानि मं मञ्ञि तुवं यथा पुरे, झानानुयुत्तो विहरामि आवुसो’’ति.

तत्थ मय्हन्ति करणत्थे सम्पदानं. विसुद्धीति झानविसुद्धि. बहुस्सुतस्साति बहूनं कसिणपरिकम्मानं अट्ठन्नञ्च समापत्तीनं सुतत्ता चेव पटिविद्धत्ता च बहुस्सुतस्स. तुवन्ति तेसु एकं तापसं आलपन्तो इदानि मा मं त्वं पुरे विय सञ्जानि, नाहं पुरिमसदिसो, आचरियो मे लद्धोति दीपेति.

तं सुत्वा तापसा ततियं गाथमाहंसु –

१४७.

‘‘सचेपि सेलस्मि वपेय्य बीजं, देवो च वस्से न हि तं विरूळ्हे;

सुता हि ते सा परमा विसुद्धि, आरा तुवं मक्कट झानभूमिया’’ति.

तस्सत्थो – सचेपि पासाणपिट्ठे पञ्चविधं बीजं वपेय्य, देवो च सम्मा वस्सेय्य, अखेत्तताय तं न विरूळ्हेय्य, एवमेव तया परमा झानविसुद्धि सुता, त्वं पन तिरच्छानयोनिकत्ता आरा झानभूमिया दूरे ठितो, न सक्का तया झानं निब्बत्तेतुन्ति मक्कटं गरहिंसु.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा केळिसीला तापसा इमे भिक्खू अहेसुं, कोमारपुत्तो पन अहमेव अहोसि’’न्ति.

कोमारपुत्तजातकवण्णना नवमा.

[३००] १०. वकजातकवण्णना

परपाणरोधा जीवन्तोति इदं सत्था जेतवने विहरन्तो पुराणसन्थतं आरब्भ कथेसि. वत्थु विनये (पारा. ५६५ आदयो) वित्थारतो आगतमेव. अयं पनेत्थ सङ्खेपो – आयस्मा उपसेनो दुवस्सिको एकवस्सिकेन सद्धिविहारिकेन सद्धिं सत्थारं उपसङ्कमित्वा सत्थारा गरहितो वन्दित्वा पक्कन्तो विपस्सनं पट्ठपेत्वा अरहत्तप्पत्तो अप्पिच्छतादिगुणयुत्तो तेरस धुतङ्गानि समादाय परिसम्पि तेरसधुतङ्गधरं कत्वा भगवति तेमासं पटिसल्लीने सपरिसो सत्थारं उपसङ्कमित्वा परिसं निस्साय पठमं गरहं लभित्वा अधम्मिकाय कतिकाय अननुवत्तने दुतियं साधुकारं लभित्वा ‘‘इतो पट्ठाय धुतङ्गधरा भिक्खू यथासुखं उपसङ्कमित्वा मं पस्सन्तू’’ति सत्थारा कतानुग्गहो निक्खमित्वा भिक्खूनं तमत्थं आरोचेसि. ततो पभुति भिक्खू धुतङ्गधरा हुत्वा सत्थारं दस्सनाय उपसङ्कमित्वा सत्थरि पटिसल्लाना वुट्ठिते तत्थ तत्थ पंसुकूलानि छड्डेत्वा अत्तनो पत्तचीवरानेव गण्हिंसु. सत्था सम्बहुलेहि भिक्खूहि सद्धिं सेनासनचारिकं चरन्तो तत्थ तत्थ पतितानि पंसुकूलानि दिस्वा पुच्छित्वा तमत्थं सुत्वा ‘‘भिक्खवे, इमेसं नाम भिक्खूनं धुतङ्गसमादानं न चिरट्ठितिकं वकस्स उपोसथकम्मसदिसं अहोसी’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सक्को देवराजा अहोसि. अथेको वको गङ्गातीरे पासाणपिट्ठे वसति, अथ गङ्गाय महोदकं आगन्त्वा तं पासाणं परिक्खिपि. वको अभिरुहित्वा पासाणपिट्ठे निपज्जि, नेवस्स गोचरो अत्थि, न गोचराय गमनमग्गो, उदकम्पि वड्ढतेव. सो चिन्तेसि – ‘‘मय्हं नेव गोचरो अत्थि, न गोचराय गमनमग्गो, निक्कम्मस्स पन निपज्जनतो उपोसथकम्मं वर’’न्ति मनसाव उपोसथं अधिट्ठाय सीलानि समादियित्वा निपज्जि. तदा सक्को देवराजा आवज्जमानो तस्स तं दुब्बलसमादानं ञत्वा ‘‘एतं वकं विहेठेस्सामी’’ति एळकरूपेन आगन्त्वा तस्स अविदूरे ठत्वा अत्तानं दस्सेसि. वको तं दिस्वा ‘‘अञ्ञस्मिं दिवसे उपोसथकम्मं जानिस्सामी’’ति उट्ठाय तं गण्हितुं पक्खन्दि. एळकोपि इतो चितो च पक्खन्दित्वा अत्तानं गहेतुं नादासि. वको तं गहेतुं असक्कोन्तो निवत्तित्वा आगम्म ‘‘उपोसथकम्मं ताव मे न भिज्जती’’ति तत्थेव पुन निपज्जि. सक्को सक्कत्तभावेनेव आकासे ठत्वा ‘‘तादिसस्स दुब्बलज्झासयस्स किं उपोसथकम्मेन, त्वं मम सक्कभावं अजानन्तो एळकमंसं खादितुकामो अहोसी’’ति तं विहेठेत्वा गरहित्वा देवलोकमेव गतो.

१४८.

‘‘परपाणरोधा जीवन्तो, मंसलोहितभोजनो;

वको वतं समादाय, उपपज्जि उपोसथं.

१४९.

‘‘तस्स सक्को वतञ्ञाय, अजरूपेनुपागमि;

वीततपो अज्झप्पत्तो, भञ्जि लोहितपो तपं.

१५०.

‘‘एवमेव इधेकच्चे, समादानम्हि दुब्बला;

लहुं करोन्ति अत्तानं, वकोव अजकारणा’’ति. –

तिस्सोपि अभिसम्बुद्धगाथाव.

तत्थ उपपज्जि उपोसथन्ति उपोसथवासं उपगतो. वतञ्ञायाति तस्स दुब्बलवतं अञ्ञाय. वीततपो अज्झप्पत्तोति विगततपो हुत्वा उपगतो, तं खादितुं पक्खन्दीति अत्थो. लोहितपोति लोहितपायी. तपन्ति तं अत्तनो समादानतपं भिन्दि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा सक्को अहमेव अहोसि’’न्ति.

वकजातकवण्णना दसमा.

कुम्भवग्गो पञ्चमो.

तस्सुद्दानं –

वरकुम्भ सुपत्त सिरिव्हयनो, सुचिसम्मत बिन्दुसरो चुसभो;

सरितंपति चण्डि जराकपिना, अथ मक्कटिया वककेन दसाति.

अथ वग्गुद्दानं –

सङ्कप्पो पदुमो चेव, उदपानेन ततियं;

अब्भन्तरं घटभेदं, तिकनिपातम्हिलङ्कतन्ति.

तिकनिपातवण्णना निट्ठिता.

(दुतियो भागो निट्ठितो.)