📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

खुद्दकनिकाये

जातक-अट्ठकथा

(ततियो भागो)

४. चतुक्कनिपातो

१. कालिङ्गवग्गो

[३०१] १. चूळकालिङ्गजातकवण्णना

विवरथिमासंद्वारन्ति इदं सत्था जेतवने विहरन्तो चतुन्नं परिब्बाजिकानं पब्बज्जं आरब्भ कथेसि. वेसालियं किर लिच्छविराजूनं सत्त सहस्सानि सत्त सतानि सत्त च लिच्छवी वसिंसु. ते सब्बेपि पुच्छापटिपुच्छाचित्तका अहेसुं. अथेको पञ्चसु वादसतेसु ब्यत्तो निगण्ठो वेसालियं सम्पापुणि, ते तस्स सङ्गहं अकंसु. अपरापि एवरूपा निगण्ठी सम्पापुणि . राजानो द्वेपि जने वादं कारेसुं, उभोपि सदिसाव अहेसुं. ततो लिच्छवीनं एतदहोसि ‘‘इमे द्वेपि पटिच्च उप्पन्नो पुत्तो ब्यत्तो भविस्सती’’ति. तेसं विवाहं कारेत्वा द्वेपि एकतो वासेसुं. अथ नेसं संवासमन्वाय पटिपाटिया चतस्सो दारिकायो एको च दारको जायि. दारिकानं ‘‘सच्चा, लोला, अवधारिका, पटिच्छादा’’ति नामं अकंसु, दारकस्स ‘‘सच्चको’’ति. ते पञ्चपि जना विञ्ञुतं पत्ता मातितो पञ्च वादसतानि, पितितो पञ्च वादसतानीति वादसहस्सं उग्गण्हिंसु. मातापितरो दारिकानं एवं ओवदिंसु ‘‘सचे कोचि गिही तुम्हाकं वादं भिन्दिस्सति, तस्स पादपरिचारिका भवेय्याथ. सचे पब्बजितो भिन्दिस्सति, तस्स सन्तिके पब्बजेय्याथा’’ति.

अपरभागे मातापितरो कालमकंसु. तेसु कालकतेसु सच्चकनिगण्ठो तत्थेव वेसालियं लिच्छवीनं सिप्पं सिक्खापेन्तो वसि. भगिनियो जम्बुसाखं गहेत्वा वादत्थाय नगरा नगरं चरमाना सावत्थिं पत्वा नगरद्वारे साखं निखणित्वा ‘‘यो अम्हाकं वादं आरोपेतुं सक्कोति गिही वा पब्बजितो वा, सो एतं पंसुपुञ्जं पादेहि विकिरित्वा पादेहेव साखं मद्दतू’’ति दारकानं वत्वा भिक्खाय नगरं पविसिंसु. अथायस्मा सारिपुत्तो असम्मट्ठट्ठानं सम्मज्जित्वा रित्तघटेसु पानीयं उपट्ठपेत्वा गिलाने च पटिजग्गित्वा दिवातरं सावत्थिं पिण्डाय पविसन्तो तं साखं दिस्वा दारके पुच्छि, दारका तं पवत्तिं आचिक्खिंसु. थेरो दारकेहेव पातापेत्वा मद्दापेत्वा ‘‘येहि अयं साखा ठपिता, ते कतभत्तकिच्चाव आगन्त्वा जेतवनद्वारकोट्ठके मं पस्सन्तू’’ति दारकानं वत्वा नगरं पविसित्वा कतभत्तकिच्चो विहारद्वारकोट्ठके अट्ठासि. तापि परिब्बाजिका भिक्खाय चरित्वा आगता साखं मद्दितं दिस्वा ‘‘केनायं मद्दिता’’ति वत्वा ‘‘सारिपुत्तत्थेरेन, सचे तुम्हे वादत्थिका, जेतवनद्वारकोट्ठकं गच्छथा’’ति दारकेहि वुत्ता पुन नगरं पविसित्वा महाजनं सन्निपातेत्वा विहारद्वारकोट्ठकं गन्त्वा थेरं वादसहस्सं पुच्छिंसु. थेरो तं विस्सज्जेत्वा ‘‘अञ्ञं किञ्चि जानाथा’’ति पुच्छि. ‘‘न जानाम, सामी’’ति. ‘‘अहं पन वो किञ्चि पुच्छामी’’ति. ‘‘पुच्छ, सामि, जानन्तियो कथेस्सामा’’ति.

थेरो ‘‘एकं नाम कि’’न्ति पुच्छि. ता न जानिंसु. थेरो विस्सज्जेसि. ता ‘‘अम्हाकं, सामि, पराजयो, तुम्हाकं जयो’’ति आहंसु. ‘‘इदानि किं करिस्सथा’’ति? ‘‘अम्हाकं मातापितूहि अयं ओवादो दिन्नो ‘सचे वो गिही वादं भिन्दिस्सति, तस्स पजापतियो भवेय्याथ. सचे पब्बजितो, तस्स सन्तिके पब्बजेय्याथा’ति, पब्बज्जं नो देथा’’ति. थेरो ‘‘साधू’’ति वत्वा ता उप्पलवण्णाय थेरिया सन्तिके पब्बाजेसि. ता सब्बापि न चिरस्सेव अरहत्तं पापुणिंसु. अथेकदिवसं भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, सारिपुत्तत्थेरो चतुन्नं परिब्बाजिकानं अवस्सयो हुत्वा सब्बा अरहत्तं पापेसी’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपेस एतासं अवस्सयो अहोसि, इदानि पन पब्बज्जाभिसेकं दापेसि, पुब्बे राजमहेसिट्ठाने ठपेसी’’ति वत्वा अतीतं आहरि.

अतीते कालिङ्गरट्ठे दन्तपुरनगरे कालिङ्गराजे रज्जं कारेन्ते अस्सकरट्ठे पाटलिनगरे अस्सको नाम राजा रज्जं कारेसि. कालिङ्गो सम्पन्नबलवाहनो सयम्पि नागबलो पटियोधं न पस्सति. सो युज्झितुकामो हुत्वा अमच्चानं आरोचेसि ‘‘अहं युद्धत्थिको, पटियोधं पन न पस्सामि, किं करोमा’’ति. अमच्चा ‘‘अत्थेको, महाराज, उपायो, धीतरो ते चतस्सो उत्तमरूपधरा, ता पसाधेत्वा पटिच्छन्नयाने निसीदापेत्वा बलपरिवुता गामनिगमराजधानियो चरापेथ. यो राजा ता अत्तनो गेहे कातुकामो भविस्सति, तेन सद्धिं युद्धं करिस्सामा’’ति वदिंसु. राजा तथा कारेसि. ताहि गतगतट्ठाने राजानो भयेन तासं नगरं पविसितुं न देन्ति, पण्णाकारं पेसेत्वा बहिनगरेयेव वसापेन्ति. एवं सकलजम्बुदीपं विचरित्वा अस्सकरट्ठे पाटलिनगरं पापुणिंसु. अस्सकोपि नगरद्वारानि पिदहापेत्वा पण्णाकारं पेसेसि. तस्स नन्दिसेनो नाम अमच्चो पण्डितो ब्यत्तो उपायकुसलो. सो चिन्तेसि ‘‘इमा किर राजधीतरो सकलजम्बुदीपं विचरित्वा पटियोधं न लभिंसु, एवं सन्ते जम्बुदीपो तुच्छो नाम अहोसि, अहं कालिङ्गेन सद्धिं युज्झिस्सामी’’ति. सो नगरद्वारं गन्त्वा दोवारिके आमन्तेत्वा तासं द्वारं विवरापेतुं पठमं गाथमाह –

.

‘‘विवरथिमासं द्वारं, नगरं पविसन्तु अरुणराजस्स;

सीहेन सुसिट्ठेन, सुरक्खितं नन्दिसेनेना’’ति.

तत्थ अरुणराजस्साति सो हि रज्जे पतिट्ठितकाले रट्ठनामवसेन अस्सको नाम जातो, कुलदत्तियं पनस्स नामं अरुणोति . तेनाह ‘‘अरुणराजस्सा’’ति. सीहेनाति पुरिससीहेन. सुसिट्ठेनाति आचरियेहि सुट्ठु अनुसासितेन. नन्दिसेनेनाति मया नन्दिसेनेन नाम.

सो एवं वत्वा द्वारं विवरापेत्वा ता गहेत्वा अस्सकरञ्ञो दत्वा ‘‘तुम्हे मा भायित्थ, युद्धे सति अहं जिनिस्सामि, इमा उत्तमरूपधरा राजधीतरो महेसियो करोथा’’ति तासं अभिसेकं दापेत्वा ताहि सद्धिं आगते पुरिसे ‘‘गच्छथ, तुम्हे राजधीतूनं अस्सकराजेन महेसिट्ठाने ठपितभावं तुम्हाकं रञ्ञो आचिक्खथा’’ति उय्योजेसि. ते गन्त्वा आरोचेसुं. कालिङ्गो ‘‘न हि नून सो मय्हं बलं जानाती’’ति वत्वा तावदेव महतिया सेनाय निक्खमि. नन्दिसेनो तस्स आगमनं ञत्वा ‘‘अत्तनो किर रज्जसीमायमेव होतु, मा अम्हाकं रञ्ञो रज्जसीमं ओक्कमतु, उभिन्नं रज्जानं अन्तरे युद्धं भविस्सती’’ति सासनं पेसेसि. सो सासनं सुत्वा अत्तनो रज्जपरियन्तेयेव अट्ठासि. अस्सकोपि अत्तनो रज्जपरियन्ते अट्ठासि. तदा बोधिसत्तो इसिपब्बज्जं पब्बजित्वा तेसं द्विन्नं रज्जानं अन्तरे पण्णसालायं वसति. कालिङ्गो चिन्तेसि ‘‘समणा नाम किञ्चि जानिस्सन्ति, को जानाति, किं भविस्सति, कस्स जयो वा पराजयो वा भविस्सति, तापसं पुच्छिस्सामी’’ति अञ्ञातकवेसेन बोधिसत्तं उपसङ्कमित्वा वन्दित्वा एकमन्तं निसीदित्वा पटिसन्थारं कत्वा ‘‘भन्ते, कालिङ्गो च अस्सको च युज्झितुकामा अत्तनो अत्तनो रज्जसीमायमेव ठिता, एतेसु कस्स जयो भविस्सति, कस्स पराजयो’’ति पुच्छि. महापुञ्ञ, अहं ‘‘असुकस्स जयो, असुकस्स पराजयो’’ति न जानामि, सक्को पन देवराजा इधागच्छति, तमहं पुच्छित्वा कथेस्सामि, स्वे आगच्छेय्यासीति. सक्को बोधिसत्तस्स उपट्ठानं आगन्त्वा निसीदि, अथ नं बोधिसत्तो तमत्थं पुच्छि. भन्ते, कालिङ्गो जिनिस्सति, अस्सको पराजिस्सति, इदञ्चिदञ्च पुब्बनिमित्तं पञ्ञायिस्सतीति.

कालिङ्गो पुनदिवसे आगन्त्वा पुच्छि, बोधिसत्तोपिस्स आचिक्खि. सो ‘‘किं नाम पुब्बनिमित्तं भविस्सती’’ति अपुच्छित्वाव ‘‘अहं किर जिनिस्सामी’’ति उट्ठाय तुट्ठिया पक्कामि. सा कथा वित्थारिका अहोसि. तं सुत्वा अस्सको नन्दिसेनं पक्कोसापेत्वा ‘‘कालिङ्गो किर जिनिस्सतिं , मयं पराजिस्साम, किं नु खो कातब्ब’’न्ति आह. सो ‘‘को एतं जानाति महाराज, कस्स जयो वा पराजयो वा, तुम्हे मा चिन्तयित्था’’ति राजानं अस्सासेत्वा बोधिसत्तं उपसङ्कमित्वा वन्दित्वा एकमन्तं निसिन्नो ‘‘भन्ते, को जिनिस्सति, को पराजिस्सती’’ति पुच्छि. ‘‘कालिङ्गो जिनिस्सति, अस्सको पराजिस्सती’’ति? ‘‘भन्ते, जिनन्तस्स पुब्बनिमित्तं किं भविस्सति, किं पराजिनन्तस्सा’’ति? ‘‘महापुञ्ञ, जिनन्तस्स आरक्खदेवता सब्बसेतो उसभो भविस्सति, इतरस्स सब्बकाळको, उभिन्नम्पि आरक्खदेवता युज्झित्वा जयपराजयं करिस्सन्ती’’ति. नन्दिसेनो तं सुत्वा उट्ठाय गन्त्वा रञ्ञो सहाये सहस्समत्ते महायोधे गहेत्वा अविदूरे पब्बतं अभिरुय्ह ‘‘अम्भो, अम्हाकं रञ्ञो जीवितं दातुं सक्खिस्सथा’’ति पुच्छि. ‘‘आम, सक्खिस्सामा’’ति. ‘‘तेन हि इमस्मिं पपाते पतथा’’ति. ते पतितुं आरभिंसु. अथ ने वारेत्वा ‘‘अलं एत्थ पतनेन, अम्हाकं रञ्ञो जीवितं दातुं सुहदया अनिवत्तिनो हुत्वा युज्झथा’’ति आह. ते सम्पटिच्छिंसुं.

अथ सङ्गामे उपट्ठिते कालिङ्गो ‘‘अहं किर जिनिस्सामी’’ति वोसानं आपज्जि, बलकायापिस्स ‘‘अम्हाकं किर जयो’’ति वोसानं आपज्जित्वा सन्नाहं अकत्वा वग्गवग्गा हुत्वा यथारुचि पक्कमिंसु, वीरियकरणकाले वीरियं न करिंसु. उभोपि राजानो अस्सं अभिरुहित्वा ‘‘युज्झिस्सामा’’ति अञ्ञमञ्ञं उपसङ्कमन्ति. उभिन्नं आरक्खदेवता पुरतो गन्त्वा कालिङ्गरञ्ञो आरक्खदेवता सब्बसेतो उसभो अहोसि, इतरस्स सब्बकाळको. ता देवतापि अञ्ञमञ्ञं युज्झनाकारं दस्सेन्ता उपसङ्कमिंसु. ते पन उसभा उभिन्नं राजूनंयेव पञ्ञायन्ति, न अञ्ञेसं. नन्दिसेनो अस्सकं पुच्छि ‘‘पञ्ञायति ते, महाराज, आरक्खदेवता’’ति. ‘‘आम, पञ्ञायती’’ति. ‘‘केनाकारेना’’ति. ‘‘कालिङ्गरञ्ञो आरक्खदेवता सब्बसेतो उसभो हुत्वा पञ्ञायति, अम्हाकं आरक्खदेवता सब्बकाळको किलमन्तो हुत्वा तिट्ठती’’ति. ‘‘महाराज, तुम्हे मा भायथ, मयं जिनिस्साम, कालिङ्गो पराजिस्सति, तुम्हे अस्सपिट्ठितो ओतरित्वा इमं सत्तिं गहेत्वा सुसिक्खितसिन्धवं उदरपस्से वामहत्थेन उप्पीळेत्वा इमिना पुरिससहस्सेन सद्धिं वेगेन गन्त्वा कालिङ्गरञ्ञो आरक्खदेवतं सत्तिप्पहारेन पातेथ, ततो मयं सहस्समत्ता सत्तिसहस्सेन पहरिस्साम , एवं कालिङ्गस्स आरक्खदेवता नस्सिस्सति, ततो कालिङ्गो पराजिस्सति, मयं जिनिस्सामा’’ति. राजा ‘‘साधू’’ति नन्दिसेनेन दिन्नसञ्ञाय गन्त्वा सत्तिया पहरि, सूरयोधसहस्सापि अमच्चा सत्तिसहस्सेन पहरिंसु. आरक्खदेवता तत्थेव जीवितक्खयं पापुणि, तावदेव कालिङ्गो पराजित्वा पलायि. तं पलायमानं दिस्वा सहस्समत्ता अमच्चा ‘‘कालिङ्गो पलायती’’ति उन्नदिंसु. कालिङ्गो मरणभयभीतो पलायमानो तं तापसं अक्कोसन्तो दुतियं गाथमाह –

.

‘‘जयो कलिङ्गानमसय्हसाहिनं, पराजयो अनयो अस्सकानं;

इच्चेव ते भासितं ब्रह्मचारि, न उज्जुभूता वितथं भणन्ती’’ति.

तत्थ असय्हसाहिनन्ति असय्हं दुस्सहं सहितुं समत्थानं. इच्चेव ते भासितन्ति एवं तया कूटतापस लञ्जं गहेत्वा पराजिनकराजानं जिनिस्सति, जिननराजानञ्च पराजिस्सतीति भासितं. न उज्जुभूताति ये कायेन वाचाय मनसा च उजुभूता, न ते मुसा भणन्तीति.

एवं सो तापसं अक्कोसन्तो पलायन्तो अत्तनो नगरमेव गतो, निवत्तित्वा ओलोकेतुम्पि नासक्खि. ततो कतिपाहच्चयेन सक्को तापसस्स उपट्ठानं अगमासि. तापसो तेन सद्धिं कथेन्तो ततियं गाथमाह –

.

‘‘देवा मुसावादमुपातिवत्ता, सच्चं धनं परमं तेसु सक्क;

तं ते मुसा भासितं देवराज, किं वा पटिच्च मघवा महिन्दा’’ति.

तत्थ तं ते मुसा भासितन्ति यं तया मय्हं भासितं, तं अत्थभञ्जनकमुसावादं कथेन्तेन तया मुसा भासितं, तया किं कारणं पटिच्च एवं भासितन्ति?

तं सुत्वा सक्को चतुत्थं गाथमाह –

.

‘‘ननु ते सुतं ब्राह्मण भञ्ञमाने, देवा न इस्सन्ति पुरिसपरक्कमस्स;

दमो समाधि मनसो अभेज्जो, अब्यग्गता निक्कमनञ्च काले;

दळ्हञ्च विरियं पुरिसपरक्कमो च, तेनेव आसि विजयो अस्सकान’’न्ति.

तस्सत्थो – किं तया, ब्राह्मण, तत्थ तत्थ वचने भञ्ञमाने इदं न सुतपुब्बं, यं देवा पुरिसपरक्कमस्स न इस्सन्ति न उसूयन्ति, अस्सकरञ्ञो वीरियकरणवसेन अत्तदमनसङ्खातो दमो, समग्गभावेन मनसो अभेज्जो, अभेज्जसमाधि, अस्सकरञ्ञो सहायानं वीरियकरणकाले अब्यग्गता यथा कालिङ्गस्स मनुस्सा वग्गवग्गा हुत्वा ओसक्किंसु, एवं अनोसक्कनं समग्गभावेन अभेज्जचित्तानं वीरियञ्च पुरिसपरक्कमो च थिरो अहोसि, तेनेव कारणेन अस्सकानं जयो अहोसीति.

पलाते च पन कालिङ्गे अस्सकराजा विलोपं गाहापेत्वा अत्तनो नगरं गतो. नन्दिसेनो कालिङ्गस्स सासनं पेसेसि ‘‘इमासं चतुन्नं राजकञ्ञानं दायज्जकोट्ठासं पेसेतु, सचे न पेसेति, कातब्बमेत्थ जानिस्सामी’’ति. सो तं सासनं सुत्वा भीततसितो ताहि लद्धब्बदायज्जं पेसेसि, ततो पट्ठाय समग्गवासं वसिंसु.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि ‘‘तदा कालिङ्गरञ्ञो धीतरो इमा दहरभिक्खुनियो अहेसुं, नन्दिसेनो सारिपुत्तो, तापसो पन अहमेव अहोसि’’न्ति.

चूळकालिङ्गजातकवण्णना पठमा.

[३०२] २. महाअस्सारोहजातकवण्णना

अदेय्येसुं ददं दानन्ति इदं सत्था जेतवने विहरन्तो आनन्दत्थेरं आरब्भ कथेसि. पच्चुप्पन्नवत्थु हेट्ठा कथितमेव. सत्था ‘‘पोराणकपण्डितापि अत्तनो उपकारवसेनेव किरिंसू’’ति वत्वा इधापि अतीतं आहरि.

अतीते बोधिसत्तो बाराणसिराजा हुत्वा धम्मेन समेन रज्जं कारेति, दानं देति, सीलं रक्खति. सो ‘‘पच्चन्तं कुपितं वूपसमेस्सामी’’ति बलवाहनपरिवुतो गन्त्वा पराजितो अस्सं अभिरुहित्वा पलायमानो एकं पच्चन्तगामं पापुणि. तत्थ तिंस जना राजसेवका वसन्ति. ते पातोव गाममज्झे सन्निपतित्वा गामकिच्चं करोन्ति. तस्मिं खणे राजा वम्मितं अस्सं अभिरुहित्वा अलङ्कतपटियत्तो गामद्वारेन अन्तोगामं पाविसि. ते ‘‘किं नु खो इद’’न्ति भीता पलायित्वा सकसकगेहानि पविसिंसु. एको पनेत्थ अत्तनो गेहं अगन्त्वा रञ्ञो पच्चुग्गमनं कत्वा ‘‘राजा किर पच्चन्तं गतो’’ति सुय्यति, कोसि त्वं राजपुरिसो चोरपुरिसोति? ‘‘राजपुरिसो, सम्मा’’ति. ‘‘तेन हि एथा’’ति राजानं गेहं नेत्वा अत्तनो पीठके निसीदापेत्वा ‘‘एहि, भद्दे, सहायकस्स पादे धोवा’’ति भरियं तस्स पादे धोवापेत्वा अत्तनो बलानुरूपेन आहारं दत्वा ‘‘मुहुत्तं विस्समथा’’ति सयनं पञ्ञापेसि, राजा निपज्जि. इतरो अस्सस्स सन्नाहं मोचेत्वा चङ्कमापेत्वा उदकं पायेत्वा पिट्ठिं तेलेन मक्खेत्वा तिणं अदासि. एवं तयो चत्तारो दिवसे राजानं पटिजग्गित्वा ‘‘गच्छामहं, सम्मा’’ति वुत्ते पुन रञ्ञो च अस्सस्स च कत्तब्बयुत्तकं सब्बमकासि. राजा तुस्सित्वा गच्छन्तो ‘‘अहं, सम्म, महाअस्सारोहो नाम, नगरमज्झे अम्हाकं गेहं, सचे केनचि किच्चेन नगरं आगच्छसि, दक्खिणद्वारे ठत्वा दोवारिकं ‘महाअस्सारोहो कतरगेहे वसती’ति पुच्छित्वा दोवारिकं गहेत्वा अम्हाकं गेहं आगच्छेय्यासी’’ति वत्वा पक्कामि.

बलकायोपि राजानं अदिस्वा बहिनगरे खन्धावारं बन्धित्वा ठितो राजानं दिस्वा पच्चुग्गन्त्वा परिवारेसि. राजा नगरं पविसन्तो द्वारन्तरे ठत्वा दोवारिकं पक्कोसापेत्वा महाजनं पटिक्कमापेत्वा ‘‘तात, एको पच्चन्तगामवासी मं दट्ठुकामो आगन्त्वा ‘महाअस्सारोहस्स गेहं कह’न्ति तं पुच्छिस्सति, तं त्वं हत्थे गहेत्वा आनेत्वा मं दस्सेय्यासि, तदा त्वं सहस्सं लभिस्ससी’’ति आह. सो नागच्छति, तस्मिं अनागच्छन्ते राजा तस्स वसनगामे बलिं वड्ढापेसि, बलिम्हि वड्ढिते नागच्छति. एवं दुतियम्पि ततियम्पि बलिं वड्ढापेसि, नेव आगच्छति. अथ नं गामवासिनो सन्निपतित्वा आहंसु ‘‘अय्य, तव सहायस्स महाअस्सारोहस्स आगतकालतो पट्ठाय मयं बलिना पीळियमाना सीसं उक्खिपितुं न सक्कोम, गच्छ तव सहायस्स महाअस्सारोहस्स वत्वा अम्हाकं बलिं विस्सज्जापेही’’ति. साधु गच्छिस्सामि, न पन सक्का तुच्छहत्थेन गन्तुं, मय्हं सहायस्स द्वे दारका अत्थि, तेसञ्च भरियाय चस्स सहायकस्स च मे निवासनपारुपनपिळन्धनादीनि सज्जेथाति. ‘‘साधु सज्जिस्सामा’’ति ते सब्बं पण्णाकारं सज्जयिंसु.

सो तञ्च अत्तनो घरे पक्कपूवञ्च आदाय गन्त्वा दक्खिणद्वारं पत्वा दोवारिकं पुच्छि ‘‘कहं, सम्म, महाअस्सारोहस्स गेह’’न्ति. सो ‘‘एहि दस्सेमि ते’’ति तं हत्थे गहेत्वा राजद्वारं गन्त्वा ‘‘दोवारिको एकं पच्चन्तगामवासिं गहेत्वा आगतो’’ति पटिवेदेसि. राजा तं सुत्वा आसना उट्ठाय ‘‘मय्हं सहायो च तेन सद्धिं आगता च पविसन्तू’’ति पच्चुग्गमनं कत्वा दिस्वाव नं परिस्सजित्वा ‘‘मय्हं सहायिका च दारका च अरोगा’’ति पुच्छित्वा हत्थे गहेत्वा महातलं अभिरुहित्वा सेतच्छत्तस्स हेट्ठा राजासने निसीदापेत्वा अग्गमहेसिं पक्कोसापेत्वा ‘‘भद्दे, सहायस्स मे पादे धोवा’’ति आह. सा तस्स पादे धोवि, राजा सुवण्णभिङ्कारेन उदकं आसिञ्चि. देवीपि पादे धोवित्वा गन्धतेलेन मक्खेसि. राजा ‘‘किं, सम्म, अत्थि, किञ्चि अम्हाकं खादनीय’’न्ति पुच्छि. सो ‘‘अत्थी’’ति पसिब्बकतो पूवे नीहरापेसि. राजा सुवण्णतट्टकेन गहेत्वा तस्स सङ्गहं करोन्तो ‘‘मम सहायेन आनीतं खादथा’’ति देविया च अमच्चानञ्च खादापेत्वा सयम्पि खादि. इतरो इतरम्पि पण्णाकारं दस्सेसि. राजा तस्स सङ्गहत्थं कासिकवत्थानि अपनेत्वा तेन आभतवत्थयुगं निवासेसिं . देवीपि कासिकवत्थञ्चेव आभरणानि च अपनेत्वा तेन आभतवत्थं निवासेत्वा आभरणानि पिळन्धि.

अथ नं राजा राजारहं भोजनं भोजापेत्वा एकं अमच्चं आणापेसि ‘‘गच्छ इमस्स मम करणनियामेनेव मस्सुकम्मं कारेत्वा गन्धोदकेन न्हापेत्वा सतसहस्सग्घनिकं कासिकवत्थं निवासापेत्वा राजालङ्कारेन अलङ्कारापेत्वा आनेही’’ति. सो तथा अकासि. राजा नगरे भेरिं चरापेत्वा अमच्चे सन्निपातापेत्वा सेतच्छत्तस्स मज्झे जातिहिङ्गुलकसुत्तं पातेत्वा उपड्ढरज्जं अदासि. ते ततो पट्ठाय एकतो भुञ्जन्ति पिवन्ति सयन्ति, विस्सासो थिरो अहोसि केनचि अभेज्जो. अथस्स राजा पुत्तदारेपि पक्कोसापेत्वा अन्तोनगरे निवेसनं मापेत्वा अदासि. ते समग्गा सम्मोदमाना रज्जं कारेन्ति.

अथ अमच्चा कुज्झित्वा राजपुत्तं आहंसु ‘‘कुमार, राजा एकस्स गहपतिकस्स उपड्ढरज्जं दत्वा तेन सद्धिं एकतो भुञ्जति पिवति सयति, दारके च वन्दापेति, इमिना रञ्ञा कतकम्मं न जानाम, किं करोति राजा, मयं लज्जाम, त्वं रञ्ञो कथेही’’ति. सो ‘‘साधू’’ति सम्पटिच्छित्वा सब्बं तं कथं रञ्ञो आरोचेत्वा ‘‘मा एवं करोहि, महाराजा’’ति आह. ‘‘तात, अहं युद्धपराजितो कहं वसिं, अपि नु जानाथा’’ति. ‘‘न जानाम, देवा’’ति. ‘‘अहं एतस्स घरे वसन्तो अरोगो हुत्वा आगन्त्वा रज्जं कारेसिं, एवं मम उपकारिनो कस्मा सम्पत्तिं न दस्सामी’’ति एवं वत्वा च पन बोधिसत्तो ‘‘तात, यो हि अदातब्बयुत्तकस्स देति, दातब्बयुत्तकस्स न देति, सो आपदं पत्वा किञ्चि उपकारं न लभती’’ति दस्सेन्तो इमा गाथा आह –

.

‘‘अदेय्येसु ददं दानं, देय्येसु नप्पवेच्छति;

आपासु ब्यसनं पत्तो, सहायं नाधिगच्छति.

.

‘‘नादेय्येसु ददं दानं, देय्येसु यो पवेच्छति;

आपासु ब्यसनं पत्तो, सहायमधिगच्छति.

.

‘‘सञ्ञोगसम्भोगविसेसदस्सनं , अनरियधम्मेसु सठेसु नस्सति;

कतञ्च अरियेसु च अज्जवेसु, महप्फलं होति अणुम्पि तादिसु.

.

‘‘यो पुब्बे कतकल्याणो, अका लोके सुदुक्करं;

पच्छा कयिरा न वा कयिरा, अच्चन्तं पूजनारहो’’ति.

तत्थ अदेय्येसूति पुब्बे अकतूपकारेसु. देय्येसूति पुब्बे कतूपकारेसु. नप्पवेच्छतीति न पवेसेति न देति. आपासूति आपदासु. ब्यसनन्ति दुक्खं. सञ्ञोगसम्भोगविसेसदस्सनन्ति यो मित्तेन कतो सञ्ञोगो चेव सम्भोगो च, तस्स विसेसदस्सनं गुणदस्सनं सुकतं मय्हं इमिनाति एतं सब्बं असुद्धधम्मत्ता अनरियधम्मेसु केराटिकत्ता सठेसु नस्सति. अरियेसूति अत्तनो कतगुणजाननेन अरियेसु परिसुद्धेसु. अज्जवेसूति तेनेव कारणेन उजुकेसु अकुटिलेसु. अणुम्पीति अप्पमत्तकम्पि. तादिसूति ये तादिसा पुग्गला होन्ति अरिया उजुभूता, तेसु अप्पम्पि कतं महप्फलं होति महाजुतिकं महाविप्फारं, सुखेत्ते वुत्तबीजमिव न नस्सति , इतरस्मिं पन पापे बहुम्पि कतं अग्गिम्हि खित्तबीजमिव नस्सतीति अत्थो. वुत्तम्पि चेतं –

‘‘यथापि बीजमग्गिम्हि, डय्हति न विरूहति;

एवं कतं असप्पुरिसे, नस्सति न विरूहति.

‘‘कतञ्ञुम्हि च पोसम्हि, सीलवन्ते अरियवुत्तिने;

सुखेत्ते विय बीजानि, कतं तम्हि न नस्सती’’ति. (जा. १.१०.७७-७८);

पुब्बे कतकल्याणोति पठमतरं उपकारं कत्वा ठितो. अकाति अकरि, अयं लोके सुदुक्करं नाम अकासीति अत्थो. पच्छा कयिराति सो पच्छा अञ्ञं किञ्चि गुणं करोतु वा मा वा, तेनेव पठमकतेन गुणेन अच्चन्तं पूजनारहो होति, सब्बं सक्कारसम्मानं अरहतीति.

इदं पन सुत्वा नेव अमच्चा, न राजपुत्तो पुन किञ्चि कथेसीति.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा पच्चन्तगामवासी आनन्दो अहोसि, बाराणसिराजा पन अहमेव अहोसि’’न्ति.

महाअस्सारोहजातकवण्णना दुतिया.

[३०३] ३. एकराजजातकवण्णना

अनुत्तरे कामगुणे समिद्धेति इदं सत्था जेतवने विहरन्तो अञ्ञतरं कोसलराजसेवकं आरब्भ कथेसि. पच्चुप्पन्नवत्थु हेट्ठा सेय्यजातके (जा. १.३.९४ आदयो) कथितमेव. इध पन सत्था ‘‘न त्वञ्ञेव अनत्थेन अत्थं आहरि, पोराणकपण्डितापि अत्तनो अनत्थेन अत्थं आहरिंसू’’ति वत्वा अतीतं आहरि.

अतीते बाराणसिरञ्ञो उपट्ठाको अमच्चो राजन्तेपुरे दुब्भि. राजा पच्चक्खतोव तस्स दोसं दिस्वा तं रट्ठा पब्बाजेसि. सो दुब्भिसेनं नाम कोसलराजानं उपट्ठहन्तोति सब्बं महासीलवजातके (जा. १.१.५१) कथितमेव. इध पन दुब्भिसेनो महातले अमच्चमज्झे निसिन्नं बाराणसिराजानं गण्हापेत्वा सिक्काय पक्खिपापेत्वा उत्तरुम्मारे हेट्ठासीसकं ओलम्बापेसि. राजा चोरराजानं आरब्भ मेत्तं भावेत्वा कसिणपरिकम्मं कत्वा झानं निब्बत्तेसि, बन्धनं छिज्जि, ततो राजा आकासे पल्लङ्केन निसीदि. चोरराजस्स सरीरे दाहो उप्पज्जि, ‘‘डय्हामि डय्हामी’’ति भूमियं अपरापरं परिवत्तति. ‘‘किमेत’’न्ति वुत्ते ‘‘महाराज, तुम्हे एवरूपं धम्मिकराजानं निरपराधं द्वारस्स उत्तरुम्मारे हेट्ठासीसकं ओलम्बापेथा’’ति वदिंसु. तेन हि वेगेन गन्त्वा मोचेथ नन्ति. पुरिसा गन्त्वा राजानं आकासे पल्लङ्केन निसिन्नं दिस्वा आगन्त्वा दुब्भिसेनस्स आरोचेसुं. सो वेगेन गन्त्वा तं वन्दित्वा खमापेतुं पठमं गाथमाह –

.

‘‘अनुत्तरे कामगुणे समिद्धे, भुत्वान पुब्बे वसि एकराज;

सोदानि दुग्गे नरकम्हि खित्तो, नप्पज्जहे वण्णबलं पुराण’’न्ति.

तत्थ वसीति वुत्थो. एकराजाति बोधिसत्तं नामेनालपति. सोदानीति सो त्वं इदानि. दुग्गेति विसमे. नरकम्हीति आवाटे. ओलम्बितट्ठानं सन्धायेतं वुत्तं. नप्पज्जहे वण्णबलं पुराणन्ति एवरूपे विसमट्ठाने खित्तोपि पोराणकवण्णञ्च बलञ्च नप्पजहसीति पुच्छति.

तं सुत्वा बोधिसत्तो सेसगाथा अवोच –

१०.

‘‘पुब्बेव खन्ती च तपो च मय्हं, सम्पत्थिता दुब्भिसेन अहोसि;

तंदानि लद्धान कथं नु राज, जहे अहं वण्णबलं पुराणं.

११.

‘‘सब्बा किरेवं परिनिट्ठितानि, यसस्सिनं पञ्ञवन्तं विसय्ह;

यसो च लद्धा पुरिमं उळारं, नप्पज्जहे वण्णबलं पुराणं.

१२.

‘‘पनुज्ज दुक्खेन सुखं जनिन्द, सुखेन वा दुक्खमसय्हसाहि;

उभयत्थ सन्तो अभिनिब्बुतत्ता, सुखे च दुक्खे च भवन्ति तुल्या’’ति.

तत्थ खन्तीति अधिवासनखन्ति. तपोति तपचरणं. सम्पत्थिताति इच्छिता अभिकङ्खिता . दुब्भिसेनाति तं नामेनालपति. तंदानि लद्धानाति तं पत्थनं इदानाहं लभित्वा. जहेति केन कारणेन अहं जहेय्यं. यस्स हि दुक्खं वा दोमनस्सं वा होति, सो तं जहेय्याति दीपेति.

‘‘सब्बा किरेवं परिनिट्ठितानी’’ति अनुस्सववसेन अत्तनो सम्पत्तिं दस्सेन्तो आह . इदं वुत्तं होति – सब्बानेव मम कत्तब्बकिच्चानि दानसीलभावनाउपोसथकम्मानि पुब्बेव निट्ठितानीति. यसस्सिनं पञ्ञवन्तं विसय्हाति परिवारसम्पत्तिया यसस्सि, पञ्ञासम्पदाय पञ्ञवन्त, असय्हसाहिताय विसय्ह. एवं तीणिपेतानि आलपनानेव. न्ति पनेत्थ निपातो . ब्यञ्जनसिलिट्ठतावसेनन्तकारस्स सानुनासिकता कताति पच्चेतब्बा. यसो चाति यसञ्च, अयमेव वा पाठो. लद्धा पुरिमन्ति लभित्वा पुरिमं पुब्बे अलद्धपुब्बं. उळारन्ति महन्तं. किलेसविक्खम्भनमेत्ताभावनाझानुप्पत्तियो सन्धायेवमाह. नप्पज्जहेति एवरूपं यसं लद्धा किंकारणा पुराणवण्णबलं जहिस्सामीति अत्थो.

दुक्खेनाति तया उप्पादितेन नरकम्हि खिपनदुक्खेन मम रज्जसुखं पनुदित्वा. सुखेन वा दुक्खन्ति झानसुखेन वा तं दुक्खं पनुदित्वा. उभयत्थ सन्तोति ये सन्तो होन्ति मादिसा, ते द्वीसुपि एतेसु कोट्ठासेसु अभिनिब्बुतसभावा मज्झत्ता सुखे च दुक्खे च भवन्ति तुल्या, एकसदिसा निब्बिकाराव होन्तीति.

इदं सुत्वा दुब्भिसेनो बोधिसत्तं खमापेत्वा ‘‘तुम्हाकं रज्जं तुम्हेव कारेथ, अहं वो चोरे पटिबाहिस्सामी’’ति वत्वा तस्स दुट्ठामच्चस्स राजाणं कारेत्वा पक्कामि. बोधिसत्तोपि रज्जं अमच्चानं निय्यादेत्वा इसिपब्बज्जं पब्बजित्वा ब्रह्मलोकपरायणो अहोसि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा दुब्भिसेनो आनन्दो अहोसि, बाराणसिराजा पन अहमेव अहोसि’’न्ति.

एकराजजातकवण्णना ततिया.

[३०४] ४. दद्दरजातकवण्णना

इमानि मन्ति इदं सत्था जेतवने विहरन्तो एकं कोधनं भिक्खुं आरब्भ कथेसि. वत्थु हेट्ठा कथितमेव. तदा हि धम्मसभायं तस्स कोधनभावकथाय समुट्ठिताय सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते तं पक्कोसापेत्वा ‘‘सच्चं किर त्वं भिक्खु कोधनोसी’’ति वत्वा ‘‘आम, भन्ते’’ति वुत्ते ‘‘न, भिक्खवे , इदानेव, पुब्बेपेस कोधनोयेव, कोधनभावेनेवस्स पोराणकपण्डिता परिसुद्धा नागराजभावे ठितापि तीणि वस्सानि गूथपूरिताय उक्कारभूमियं वसिंसू’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो हिमवन्तपदेसे दद्दरपब्बतपादे दद्दरनागभवनं नाम अत्थि, तत्थ रज्जं कारेन्तस्स दद्दररञ्ञो पुत्तो महादद्दरो नाम अहोसि, कनिट्ठभाता पनस्स चूळदद्दरो नाम. सो कोधनो फरुसो नागमाणवके अक्कोसन्तो परिभासन्तो पहरन्तो विचरति. नागराजा तस्स फरुसभावं ञत्वा नागभवनतो तं नीहरापेतुं आणापेसि. महादद्दरो पन पितरं खमापेत्वा निवारेसि. दुतियम्पि राजा तस्स कुज्झि, दुतियम्पि खमापेसि. ततियवारे पन ‘‘त्वं मं इमं अनाचारं नीहरापेन्तं निवारेसि, गच्छथ द्वेपि जना इमम्हा नागभवना निक्खमित्वा बाराणसियं उक्कारभूमियं तीणि वस्सानि वसथा’’ति नागभवना निक्कड्ढापेसि. ते तत्थ गन्त्वा वसिंसु. अथ ने उक्कारभूमियं उदकपरियन्ते गोचरं परियेसमाने गामदारका दिस्वा पहरन्ता लेड्डुदण्डादयो खिपन्ता ‘‘के इमे पुथुलसीसा सूचिनङ्गुट्ठा उदकदेड्डुभा मण्डूकभक्खा’’तिआदीनि वत्वा अक्कोसन्ति परिभासन्ति.

चूळदद्दरो चण्डफरुसताय तेसं तं अवमानं असहन्तो ‘‘भातिक, इमे दारका अम्हे परिभवन्ति, आसीविसभावं नो न जानन्ति, अहं तेसं अवमानं सहितुं न सक्कोमि, नासावातेन ते नासेस्सामी’’ति भातरा सद्धिं सल्लपन्तो पठमं गाथमाह –

१३.

‘‘इमानि मं दद्दर तापयन्ति, वाचादुरुत्तानि मनुस्सलोके;

मण्डूकभक्खा उदकन्तसेवी, आसीविसं मं अविसा सपन्ती’’ति.

तत्थ तापयन्तीति दुक्खापेन्ति. मण्डूकभक्खा उदकन्तसेवीति ‘‘मण्डूकभक्खा’’ति च ‘‘उदकन्तसेवी’’ति च वदन्ता एते अविसा गामदारका मं आसीविसं समानं सपन्ति अक्कोसन्तीति.

तस्स वचनं सुत्वा महादद्दरो सेसगाथा अभासि –

१४.

‘‘सका रट्ठा पब्बाजितो, अञ्ञं जनपदं गतो;

महन्तं कोट्ठं कयिराथ, दुरुत्तानं निधेतवे.

१५.

‘‘यत्थ पोसं न जानन्ति, जातिया विनयेन वा;

न तत्थ मानं कयिराथ, वसमञ्ञातके जने.

१६.

‘‘विदेसवासं वसतो, जातवेदसमेनपि;

खमितब्बं सपञ्ञेन, अपि दासस्स तज्जित’’न्ति.

तत्थ दुरुत्तानं निधेतवेति यथा धञ्ञनिधानत्थाय महन्तं कोट्ठं कत्वा पूरेत्वा किच्चे उप्पन्ने धञ्ञं वळञ्जेन्ति, एवमेवं विदेसं गतो अन्तोहदये पण्डितो पोसो दुरुत्तानं निधानत्थाय महन्तं कोट्ठं कयिराथ. तत्थ तानि दुरुत्तानि निदहित्वा पुन अत्तनो पहोनककाले कातब्बं करिस्सति. जातिया विनयेन वाति ‘‘अयं खत्तियो ब्राह्मणो’’ति वा ‘‘सीलवा बहुस्सुतो गुणसम्पन्नो’’ति वा एवं यत्थ जातिया विनयेन वा न जानन्तीति अत्थो. मानन्ति एवरूपं मं लामकवोहारेन वोहरन्ति, न सक्करोन्ति न गरुं करोन्तीति मानं न करेय्य. वसमञ्ञातके जनेति अत्तनो जातिगोत्तादीनि अजानन्तस्स जनस्स सन्तिके वसन्तो. वसतोति वसता, अयमेव वा पाठो.

एवं ते तत्थ तीणि वस्सानि वसिंसु. अथ ने पिता पक्कोसापेसि. ते ततो पट्ठाय निहतमाना जाता.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने कोधनो भिक्खु अनागामिफले पतिट्ठहि. ‘‘तदा चूळदद्दरो कोधनो भिक्खु अहोसि, महादद्दरो पन अहमेव अहोसि’’न्ति.

दद्दरजातकवण्णना चतुत्था.

[३०५] ५. सीलवीमंसनजातकवण्णना

नत्थिलोके रहो नामाति इदं सत्था जेतवने विहरन्तो किलेसनिग्गहं आरब्भ कथेसि. वत्थु एकादसकनिपाते पानीयजातके (जा. १.११.५९ आदयो) आवि भविस्सति. अयं पनेत्थ सङ्खेपो – पञ्चसता भिक्खू अन्तोजेतवने वसन्ता मज्झिमयामसमनन्तरे कामवितक्कं वितक्कयिंसु. सत्था छसुपि रत्तिदिवाकोट्ठासेसु यथा एकचक्खुको चक्खुं, एकपुत्तो पुत्तं, चामरी वालं अप्पमादेन रक्खति, एवं निच्चकालं भिक्खू ओलोकेति. सो रत्तिभागे दिब्बचक्खुना जेतवनं ओलोकेन्तो चक्कवत्तिरञ्ञो अत्तनो निवेसने उप्पन्नचोरे विय ते भिक्खू दिस्वा गन्धकुटिं विवरित्वा आनन्दत्थेरं आमन्तेत्वा ‘‘आनन्द, अन्तोजेतवने कोटिसन्थारे वसनकभिक्खू सन्निपातापेत्वा गन्धकुटिद्वारे आसनं पञ्ञापेही’’ति आह. सो तथा कत्वा सत्थु पटिवेदेसि. सत्था पञ्ञत्तासने निसीदित्वा सब्बसङ्गाहिकवसेन आमन्तेत्वा ‘‘भिक्खवे, पोराणकपण्डिता ‘पापकरणे रहो नाम नत्थी’ति पापं न करिंसू’’ति वत्वा तेहि याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो तत्थेव बाराणसियं दिसापामोक्खस्स आचरियस्स सन्तिके पञ्चन्नं माणवकसतानं जेट्ठको हुत्वा सिप्पं उग्गण्हाति. आचरियस्स पन वयप्पत्ता धीता अत्थि. सो चिन्तेसि ‘‘इमेसं माणवकानं सीलं वीमंसित्वा सीलसम्पन्नस्सेव धीतरं दस्सामी’’ति. सो एकदिवसं माणवके आमन्तेत्वा ‘‘ताता, मय्हं धीता वयप्पत्ता, विवाहमस्सा कारेस्सामि, वत्थालङ्कारं लद्धुं वट्टति, गच्छथ तुम्हे अत्तनो अत्तनो ञातकानं अपस्सन्तानञ्ञेव थेनेत्वा वत्थालङ्कारे आहरथ, केनचि अदिट्ठमेव गण्हामि, दस्सेत्वा आभतं न गण्हामी’’ति आह. ते ‘‘साधू’’ति सम्पटिच्छित्वा ततो पट्ठाय ञातकानं अपस्सन्तानं थेनेत्वा वत्थपिळन्धनादीनि आहरन्ति. आचरियो आभताभतं विसुं विसुं ठपेसि. बोधिसत्तो पन न किञ्चि आहरि. अथ नं आचरियो आह ‘‘त्वं पन, तात, न किञ्चि आहरसी’’ति. ‘‘आम, आचरिया’’ति. ‘‘कस्मा, ताता’’ति. ‘‘तुम्हे न कस्सचि पस्स्सन्तस्स आभतं गण्हथ, अहं पन पापकरणे रहो नाम न पस्सामी’’ति दीपेन्तो इमा द्वे गाथा आह –

१७.

‘‘नत्थि लोके रहो नाम, पापकम्मं पकुब्बतो;

पस्सन्ति वनभूतानि, तं बालो मञ्ञती रहो.

१८.

‘‘अहं रहो न पस्सामि, सुञ्ञं वापि न विज्जति;

यत्थ अञ्ञं न पस्सामि, असुञ्ञं होति तं मया’’ति.

तत्थ रहोति पटिच्छन्नट्ठानं. वनभूतानीति वने निब्बत्तभूतानि. तं बालोति तं पापकम्मं रहो मया कतन्ति बालो मञ्ञति. सुञ्ञं वापीति यं वा ठानं सत्तेहि सुञ्ञं तुच्छं भवेय्य, तम्पि नत्थीति आह.

आचरियो तस्स पसीदित्वा ‘‘तात, न मय्हं गेहे धनं नत्थि, अहं पन सीलसम्पन्नस्स धीतरं दातुकामो इमे माणवके वीमंसन्तो एवमकासिं, मम धीता तुय्हमेव अनुच्छविका’’ति धीतरं अलङ्करित्वा बोधिसत्तस्स अदासि. सेसमाणवके ‘‘तुम्हेहि आभताभतं तुम्हाकं गेहमेव नेथा’’ति आह.

सत्था ‘‘इति खो, भिक्खवे, ते दुस्सीलमाणवका अत्तनो दुस्सीलताय तं इत्थिं न लभिंसु, इतरो पण्डितमाणवो सीलसम्पन्नताय लभी’’ति वत्वा अभिसम्बुद्धो हुत्वा इतरा द्वे गाथा अभासि –

१९.

‘‘दुज्जच्चो च सुजच्चो च, नन्दो च सुखवड्ढितो;

वज्जो च अद्धुवसीलो च, ते धम्मं जहुमत्थिका.

२०.

‘‘ब्राह्मणो च कथं जहे, सब्बधम्मान पारगू;

यो धम्ममनुपालेति, धितिमा सच्चनिक्कमो’’ति.

तत्थ दुज्जच्चोतिआदयो छ जेट्ठकमाणवा, तेसं नामं गण्हि, अवसेसानं नामं अग्गहेत्वा सब्बसङ्गाहिकवसेनेव ‘‘ते धम्मं जहुमत्थिका’’ति आह. तत्थ तेति सब्बेपि ते माणवा. धम्मन्ति इत्थिपटिलाभसभावं . जहुमत्थिकाति जहुं अत्थिका, अयमेव वा पाठो. मकारो पदब्यञ्जनसन्धिवसेन वुत्तो. इदं वुत्तं होति – सब्बेपि ते माणवा ताय इत्थिया अत्थिकाव हुत्वा अत्तनो दुस्सीलताय तं इत्थिपटिलाभसभावं जहिंसु.

ब्राह्मणो चाति इतरो पन सीलसम्पन्नो ब्राह्मणो. कथं जहेति केन कारणेन तं इत्थिपटिलाभसभावं जहिस्सति. सब्बधम्मानन्ति इमस्मिं ठाने लोकियानि पञ्च सीलानि, दस सीलानि, तीणि सुचरितानि च, सब्बधम्मा नाम, तेसं सो पारं गतोति पारगू. धम्मन्ति वुत्तप्पकारमेव धम्मं यो अनुपालेति रक्खति. धितिमाति सीलरक्खनधितिया समन्नागतो. सच्चनिक्कमोति सच्चे सभावभूते यथावुत्ते सीलधम्मे निक्कमेन समन्नागतो.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने तानि पञ्च भिक्खुसतानि अरहत्ते पतिट्ठहिंसु.

तदा आचरियो सारिपुत्तो अहोसि, पण्डितमाणवो पन अहमेव अहोसिन्ति.

सीलवीमंसनजातकवण्णना पञ्चमा.

[३०६] ६. सुजाताजातकवण्णना

किमण्डकाति इदं सत्था जेतवने विहरन्तो मल्लिकं देविं आरब्भ कथेसि. एकदिवसं किर रञ्ञो ताय सद्धिं सिरिविवादो अहोसि, ‘‘सयनकलहो’’तिपि वदन्तियेव. राजा कुज्झित्वा तस्सा अत्थिभावम्पि न जानाति. मल्लिका देवीपि ‘‘सत्था रञ्ञो मयि कुद्धभावं न जानाति मञ्ञे’’ति चिन्तेसि. सत्थापि ञत्वा ‘‘इमेसं समग्गभावं करिस्सामी’’ति पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय पञ्चभिक्खुसतपरिवारो सावत्थिं पविसित्वा राजद्वारं अगमासि. राजा तथागतस्स पत्तं गहेत्वा निवेसनं पवेसेत्वा पञ्ञत्तासने निसीदापेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स दक्खिणोदकं दत्वा यागुखज्जकं आहरि. सत्था पत्तं हत्थेन पिदहित्वा ‘‘महाराज, कहं देवी’’ति आह. ‘‘किं, भन्ते, ताय अत्तनो यसेन मत्ताया’’ति? ‘‘महाराज, सयमेव यसं दत्वा मातुगामं उक्खिपित्वा ताय कतस्स अपराधस्स असहनं नाम न युत्त’’न्ति. राजा सत्थु वचनं सुत्वा तं पक्कोसापेसि, सा सत्थारं परिविसि. सत्था ‘‘अञ्ञमञ्ञं समग्गेहि भवितुं वट्टती’’ति सामग्गिरसवण्णं कथेत्वा पक्कामि. ततो पट्ठाय उभो समग्गवासं वसिंसु. भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, सत्था एकवचनेनेव उभो समग्गे अकासी’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपाहं एते एकवादेनेव समग्गे अकासि’’न्ति वत्वा तेहि याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स अत्थधम्मानुसासको अमच्चो अहोसि. अथेकदिवसं राजा वातपानं विवरित्वा राजङ्गणं ओलोकयमानो अट्ठासि. तस्मिं खणे एका पण्णिकधीता अभिरूपा पठमवये ठिता सुजाता नाम बदरपच्छिं सीसे कत्वा ‘‘बदरानि गण्हथ, बदरानि गण्हथा’’ति वदमाना राजङ्गणेन गच्छति. राजा तस्सा सद्दं सुत्वा ताय पटिबद्धचित्तो हुत्वा असामिकभावं ञत्वा तं पक्कोसापेत्वा अग्गमहेसिट्ठाने ठपेत्वा महन्तं यसं अदासि. सा रञ्ञो पिया अहोसि मनापा. अथेकदिवसं राजा सुवण्णतट्टके बदरानि खादन्तो निसीदि. तदा सुजाता देवी राजानं बदरानि खादन्तं दिस्वा ‘‘महाराज, किं नाम तुम्हे खादथा’’ति पुच्छन्ती पठमं गाथमाह –

२१.

‘‘किमण्डका इमे देव, निक्खित्ता कंसमल्लके;

उपलोहितका वग्गू, तं मे अक्खाहि पुच्छितो’’ति.

तत्थ किमण्डकाति किंफलानि नामेतानि, परिमण्डलवसेन पन अण्डकाति आह. कंसमल्लकेति सुवण्णतट्टके. उपलोहितकाति रत्तवण्णा. वग्गूति चोक्खा निम्मला.

राजा कुज्झित्वा ‘‘बदरवाणिजके पण्णिकगहपतिकस्स धीते अत्तनो कुलसन्तकानि बदरानिपि न जानासी’’ति वत्वा द्वे गाथा अभासि –

२२.

‘‘यानि पुरे तुवं देवि, भण्डु नन्तकवासिनी;

उच्छङ्गहत्था पचिनासि, तस्सा ते कोलियं फलं.

२३.

‘‘उड्डय्हते न रमति, भोगा विप्पजहन्ति तं;

तत्थेविमं पटिनेथ, यत्थ कोलं पचिस्सती’’ति.

तत्थ भण्डूति मुण्डसीसा हुत्वा. नन्तकवासिनीति जिण्णपिलोतिकनिवत्था. उच्छङ्गहत्था पचिनासीति अटविं पविसित्वा अङ्कुसकेन साखं ओनामेत्वा ओचितोचितं हत्थेन गहेत्वा उच्छङ्गे पक्खिपनवसेन उच्छङ्गहत्था हुत्वा पचिनासि ओचिनासि. तस्सा ते कोलियं फलन्ति तस्सा तव एवं पचिनन्तिया ओचिनन्तिया यमहं इदानि खादामि, इदं कोलियं कुलदत्तियं फलन्ति अत्थो.

उड्डय्हतेन रमतीति अयं जम्मी इमस्मिं राजकुले वसमाना लोहकुम्भियं पक्खित्ता विय डय्हति नाभिरमति. भोगाति राजभोगा इमं अलक्खिकं विप्पजहन्ति. यत्थ कोलं पचिस्सतीति यत्थ गन्त्वा पुन बदरमेव पचिनित्वा विक्किणन्ती जीविकं कप्पेस्सति, तत्थेव नं नेथाति वदति.

बोधिसत्तो ‘‘ठपेत्वा मं अञ्ञो इमे समग्गे कातुं न सक्खिस्सती’’ति राजानं सञ्ञापेत्वा ‘‘इमिस्सा अनिक्कड्ढनं करिस्सामी’’ति चिन्तेत्वा चतुत्थं गाथमाह –

२४.

‘‘होन्ति हेते महाराज, इद्धिप्पत्ताय नारिया;

खम देव सुजाताय, मास्सा कुज्झ रथेसभा’’ति.

तस्सत्थो – महाराज, एते एवरूपा पमाददोसा यसं पत्ताय नारिया होन्तियेव, एतं एवरूपे उच्चे ठाने ठपेत्वा इदानि ‘‘एत्तकस्स अपराधस्स असहनं नाम न युत्तं तुम्हाकं, तस्मा खम, देव, सुजाताय, एतिस्सा मा कुज्झ रथेसभ रथजेट्ठकाति.

राजा तस्स वचनेन देविया तं अपराधं सहित्वा यथाठानेयेव नं ठपेसि. ततो पट्ठाय उभो समग्गवासं वसिंसूति.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा बाराणसिराजा कोसलराजा अहोसि, सुजाता मल्लिका, अमच्चो पन अहमेव अहोसि’’न्ति.

सुजाताजातकवण्णना छट्ठा.

[३०७] ७. पलासजातकवण्णना

अचेतनंब्राह्मण अस्सुणन्तन्ति इदं सत्था परिनिब्बानमञ्चे निपन्नो आनन्दत्थेरं आरब्भ कथेसि. सोहायस्मा ‘‘अज्ज रत्तिया पच्चूससमये सत्था परिनिब्बायिस्सती’’ति ञत्वा ‘‘अहञ्चम्हि सेक्खो सकरणीयो, सत्थु च मे परिनिब्बानं भविस्सति, पञ्चवीसति वस्सानि सत्थु कतं उपट्ठानं निप्फलं भविस्सती’’ति सोकाभिभूतो उय्यानओवरके कपिसीसं आलम्बित्वा परोदि. सत्था तं अपस्सन्तो ‘‘कहं, भिक्खवे, आनन्दो’’ति पुच्छित्वा तमत्थं सुत्वा तं पक्कोसापेत्वा ‘‘कतपुञ्ञोसि त्वं, आनन्द, पधानमनुयुञ्ज, खिप्पं होहिसि अनासवो, मा चिन्तयि, इदानि तया मम कतं उपट्ठानं किंकारणा निप्फलं भविस्सति, यस्स ते पुब्बे सरागादिकालेपि मम कतं उपट्ठानं निप्फलं नाहोसी’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो बाराणसितो अविदूरे पलासरुक्खदेवता हुत्वा निब्बत्ति. तदा बाराणसिवासिनो मनुस्सा देवतामङ्गलिका अहेसुं निच्चं बलिकरणादीसु पयुत्ता. अथेको दुग्गतब्राह्मणो ‘‘अहम्पि एकं देवतं पटिजग्गिस्सामी’’ति एकस्मिं उन्नतप्पदेसे ठितस्स महतो पलासरुक्खस्स मूलं समं नित्तिणं कत्वा परिक्खिपित्वा वालुकं ओकिरित्वाव सम्मज्जित्वा रुक्खे गन्धपञ्चङ्गुलिकानि दत्वा मालागन्धधूमेहि पूजेत्वा दीपं जालेत्वा ‘‘सुखं सया’’ति वत्वा रुक्खं पदक्खिणं कत्वा पक्कमति. दुतियदिवसे पातोव गन्त्वा सुखसेय्यं पुच्छति. अथेकदिवसं रुक्खदेवता चिन्तेसि ‘‘अयं ब्राह्मणो अतिविय मं पटिजग्गति, इमं ब्राह्मणं वीमंसित्वा येन कारणेन मं पटिजग्गति, तं दस्सामी’’ति. सा तस्मिं खणे ब्राह्मणे आगन्त्वा रुक्खमूले सम्मज्जन्ते महल्लकब्राह्मणवेसेन समीपे ठत्वा पठमं गाथमाह –

२५.

‘‘अचेतनं ब्राह्मण अस्सुणन्तं, जानो अजानन्तमिमं पलासं;

आरद्धविरियो धुवं अप्पमत्तो, सुखसेय्यं पुच्छसि किस्स हेतू’’ति.

तत्थ अस्सुणन्तन्ति अचेतनत्ताव असुणन्तं. जानोति तुवं जानमानो हुत्वा धुवं अप्पमत्तोति निच्चं अप्पमत्तो.

तं सुत्वा ब्राह्मणो दुतियं गाथमाह –

२६.

‘‘दूरे सुतो चेव ब्रहा च रुक्खो, देसे ठितो भूतनिवासरूपो;

तस्मा नमस्सामि इमं पलासं, ये चेत्थ भूता ते धनस्स हेतू’’ति.

तत्थ दूरे सुतोति ब्राह्मण अयं रुक्खो दूरे सुतो विस्सुतो, न आसन्नट्ठानेयेव पाकटो. ब्रहा चाति महन्तो च. देसे ठितोति उन्नते समे भूमिप्पदेसे ठितो. भूतनिवासरूपोति देवतानिवाससभावो, अद्धा एत्थ महेसक्खा देवता निवुत्था भविस्सति. ते धनस्स हेतूति इमञ्च रुक्खं ये चेत्थ निवुत्था भूता, ते धनस्स हेतु नमस्सामि, न निक्कारणाति.

तं सुत्वा रुक्खदेवता ब्राह्मणस्स पसन्ना ‘‘अहं, ब्राह्मण, इमस्मिं रुक्खे निब्बत्तदेवता, मा भायि, धनं ते दस्सामी’’ति तं अस्सासेत्वा अत्तनो विमानद्वारे महन्तेन देवतानुभावेन आकासे ठत्वा इतरा द्वे गाथा अभासि –

२७.

‘‘सो ते करिस्सामि यथानुभावं, कतञ्ञुतं ब्राह्मण पेक्खमानो;

कथञ्हि आगम्म सतं सकासे, मोघानि ते अस्सु परिफन्दितानि.

२८.

‘‘यो तिन्दुकरुक्खस्स परो पिलक्खो, परिवारितो पुब्बयञ्ञो उळारो;

तस्सेस मूलस्मिं निधि निखातो, अदायादो गच्छ तं उद्धराही’’ति.

तत्थ यथानुभावन्ति यथासत्ति यथाबलं. कतञ्ञुतन्ति तया मय्हं कतगुणं जानन्तो तं अत्तनि विज्जमानं कतञ्ञुतं पेक्खमानो. आगम्माति आगन्त्वा. सतं सकासेति सप्पुरिसानं सन्तिके. मोघानि ते अस्सु परिफन्दितानीति सुखसेय्यपुच्छनवसेन वाचाफन्दितानि सम्मज्जनादिकरणेन कायफन्दितानि च तव कथं अफलानि भविस्सन्ति.

यो तिन्दुकरुक्खस्स परो पिलक्खोति यो एस तिन्दुकरुक्खस्स परतो पिलक्खरुक्खो ठितोति विमानद्वारे ठिताव हत्थं पसारेत्वा दस्सेति. परिवारितोतिआदीसु तस्स पिलक्खरुक्खस्स मूले एस तं रुक्खमूलं परिक्खिपित्वा निहितताय परिवारितो, पुब्बे यिट्ठयञ्ञवसेन पुरिमसामिकानं उप्पन्नताय पुब्बयञ्ञो, अनेकनिधिकुम्भि भावेन महन्तत्ता उळारो, भूमिं खणित्वा ठपितत्ता निखातो, इदानि दायादानं अभावतो अदायादो. इदं वुत्तं होति – एस तं रुक्खमूलं परिक्खिपित्वा गीवाय गीवं पहरन्तीनं निधिकुम्भीनं वसेन महानिधि निखातो असामिको, गच्छ तं उद्धरित्वा गण्हाति.

एवञ्च पन वत्वा सा देवता ‘‘ब्राह्मण, त्वं एतं उद्धरित्वा गण्हन्तो किलमिस्ससि, गच्छ त्वं, अहमेव तं तव घरं नेत्वा असुकस्मिं असुकस्मिञ्च ठाने निदहिस्सामि, त्वं एतं धनं यावजीवं परिभुञ्जन्तो दानं देहि, सीलं रक्खाही’’ति ब्राह्मणस्स ओवादं दत्वा तं धनं अत्तनो आनुभावेन तस्स घरे पतिट्ठापेसि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा ब्राह्मणो आनन्दो अहोसि, रुक्खदेवता पन अहमेव अहोसि’’न्ति.

पलासजातकवण्णना सत्तमा.

[३०८] ८. सकुणजातकवण्णना

अकरम्हस ते किच्चन्ति इदं सत्था जेतवने विहरन्तो देवदत्तस्स अकतञ्ञुतं आरब्भ कथेसि. ‘‘न, भिक्खवे, इदानेव, पुब्बेपि देवदत्तो अकतञ्ञूयेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो हिमवन्तपदेसे रुक्खकोट्टकसकुणो हुत्वा निब्बत्ति. अथेकस्स सीहस्स मंसं खादन्तस्स अट्ठि गले लग्गि, गलो उद्धुमायि, गोचरं गण्हितुं न सक्कोति, खरा वेदना पवत्तति. अथ नं सो सकुणो गोचरप्पसुतो दिस्वा साखाय निलीनो ‘‘किं ते, सम्म, दुक्ख’’न्ति पुच्छि. सो तमत्थं आचिक्खि. ‘‘अहं ते, सम्म, एतं अट्ठिं अपनेय्यं, भयेन पन ते मुखं पविसितुं न विसहामि, खादेय्यासिपि म’’न्ति. ‘‘मा भायि, सम्म, नाहं तं खादामि, जीवितं मे देही’’ति. सो ‘‘साधू’’ति तं वामपस्सेन निपज्जापेत्वा ‘‘को जानाति, किम्पेस करिस्सती’’ति चिन्तेत्वा यथा मुखं पिदहितुं न सक्कोति, तथा तस्स अधरोट्ठे च उत्तरोट्ठे च दण्डकं ठपेत्वा मुखं पविसित्वा अट्ठिकोटिं तुण्डेन पहरि, अट्ठि पतित्वा गतं. सो अट्ठिं पातेत्वा सीहस्स मुखतो निक्खमन्तो दण्डकं तुण्डेन पहरित्वा पातेन्तोव निक्खमित्वा साखग्गे निलीयि. सीहो निरोगो हुत्वा एकदिवसं एकं वनमहिंसं वधित्वा खादति. सकुणो ‘‘वीमंसिस्सामि न’’न्ति तस्स उपरिभागे साखाय निलीयित्वा तेन सद्धिं सल्लपन्तो पठमं गाथमाह –

२९.

‘‘अकरम्हस ते किच्चं, यं बलं अहुवम्हसे;

मिगराज नमो त्यत्थु, अपि किञ्चि लभामसे’’ति.

तत्थ अकरम्हस ते किच्चन्ति भो, सीह, मयम्पि तव एकं किच्चं अकरिम्ह. यं बलं अहुवम्हसेति यं अम्हाकं बलं अहोसि, तेन बलेन ततो किञ्चि अहापेत्वा अकरिम्हयेव.

तं सुत्वा सीहो दुतियं गाथमाह –

३०.

‘‘मम लोहितभक्खस्स, निच्चं लुद्दानि कुब्बतो;

दन्तन्तरगतो सन्तो, तं बहुं यम्पि जीवसी’’ति.

तं सुत्वा सकुणो इतरा द्वे गाथा अभासि –

३१.

‘‘अकतञ्ञुमकत्तारं, कतस्स अप्पटिकारकं;

यस्मिं कतञ्ञुता नत्थि, निरत्था तस्स सेवना.

३२.

‘‘यस्स सम्मुखचिण्णेन, मित्तधम्मो न लब्भति;

अनुसूयमनक्कोसं, सणिकं तम्हा अपक्कमे’’न्ति.

तत्थ अकतञ्ञुन्ति कतगुणं अजानन्तं. अकत्तारन्ति यंकिञ्चि अकरोन्तं. सम्मुखचिण्णेनाति सम्मुखे कतेन गुणेन. अनुसूयमनक्कोसन्ति तं पुग्गलं न उसूयन्तो न अक्कोसन्तो सणिकं तम्हा पापपुग्गला अपगच्छेय्याति. एवं वत्वा सो सकुणो पक्कामि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा सीहो देवदत्तो अहोसि, सकुणो पन अहमेव अहोसि’’न्ति.

सकुणजातकवण्णना अट्ठमा.

[३०९] ९. छवजातकवण्णना

सब्बमिदंचरिमं कतन्ति इदं सत्था जेतवने विहरन्तो छब्बग्गिये भिक्खू आरब्भ कथेसि. वत्थु विनये (पाचि. ६४६) वित्थारतो आगतमेव. अयं पनेत्थ सङ्खेपो – सत्था छब्बग्गिये पक्कोसापेत्वा ‘‘सच्चं किर तुम्हे, भिक्खवे, नीचे आसने निसीदित्वा उच्चे आसने निसिन्नस्स धम्मं देसेथा’’ति पुच्छित्वा ‘‘एवं, भन्ते’’ति वुत्ते ते भिक्खू गरहित्वा ‘‘अयुत्तं, भिक्खवे, तुम्हाकं मम धम्मे अगारवकरणं, पोराणकपण्डिता हि नीचे आसने निसीदित्वा बाहिरकमन्तेपि वाचेन्ते गरहिंसू’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो चण्डालकुले निब्बत्तित्वा वयप्पत्तो कुटुम्बं सण्ठपेसि. तस्स भरिया अम्बदोहळिनी हुत्वा तं आह ‘‘सामि, इच्छामहं अम्बं खादितु’’न्ति. ‘‘भद्दे, इमस्मिं काले अम्बं नत्थि, अञ्ञं किञ्चि अम्बिलफलं आहरिस्सामी’’ति. ‘‘सामि, अम्बफलं लभमानाव जीविस्सामि, अलभमानाय मे जीवितं नत्थी’’ति. सो तस्सा पटिबद्धचित्तो ‘‘कहं नु खो अम्बफलं लभिस्सामी’’ति चिन्तेसि. तेन खो पन समयेन बाराणसिरञ्ञो उय्याने अम्बो धुवफलो होति. सो ‘‘ततो अम्बपक्कं आहरित्वा इमिस्सा दोहळं पटिप्पस्सम्भेस्सामी’’ति रत्तिभागे उय्यानं गन्त्वा अम्बं अभिरुहित्वा निलीनो साखाय साखं अम्बं ओलोकेन्तो विचरि. तस्स तथा करोन्तस्सेव रत्ति विभायि. सो चिन्तेसि ‘‘सचे इदानि ओतरित्वा गमिस्सामि, दिस्वा मं ‘चोरो’ति गण्हिस्सन्ति, रत्तिभागे गमिस्सामी’’ति. अथेकं विटपं अभिरुहित्वा निलीनो अच्छि.

तदा बाराणसिराजा ‘‘पुरोहितस्स सन्तिके मन्ते उग्गण्हिस्सामी’’ति उय्यानं पविसित्वा अम्बरुक्खमूले उच्चे आसने निसीदित्वा आचरियं नीचे आसने निसीदापेत्वा मन्ते उग्गण्हि. बोधिसत्तो उपरि निलीनो चिन्तेसि – ‘‘याव अधम्मिको अयं राजा, यो उच्चासने निसीदित्वा मन्ते उग्गण्हाति. अयं ब्राह्मणोपि अधम्मिको, यो नीचासने निसीदित्वा मन्ते वाचेति. अहम्पि अधम्मिको, यो मातुगामस्स वसं गन्त्वा मम जीवितं अगणेत्वा अम्बं आहरामी’’ति. सो रुक्खतो ओतरन्तो एकं ओलम्बनसाखं गहेत्वा तेसं उभिन्नम्पि अन्तरे पतिट्ठाय ‘‘महाराज, अहं नट्ठो, त्वं मूळ्हो, पुरोहितो मतो’’ति आह. सो रञ्ञा ‘‘किंकारणा’’ति पुट्ठो पठमं गाथमाह –

३३.

‘‘सब्बमिदं चरिमं कतं, उभो धम्मं न पस्सरे;

उभो पकतिया चुता, यो चायं मन्तेज्झापेति;

यो च मन्तं अधीयती’’ति.

तत्थ सब्बमिदं चरिमं कतन्ति यं अम्हेहि तीहि जनेहि कतं, सब्बं इदं किच्चं लामकं निम्मरियादं अधम्मिकं. एवं अत्तनो चोरभावं तेसञ्च मन्तेसु अगारवं गरहित्वा पुन इतरे द्वेयेव गरहन्तो ‘‘उभोधम्मं न पस्सरे’’तिआदिमाह. तत्थ उभोति इमे द्वेपि जना गरुकारारहं पोराणकधम्मं न पस्सन्ति, ततो धम्मपकतितो चुता. धम्मो हि पठमुप्पत्तिवसेन पकति नाम. वुत्तम्पि चेतं –

‘‘धम्मो हवे पातुरहोसि पुब्बे;

पच्छा अधम्मो उदपादि लोके’’ति. (जा. १.११.२८);

यो चायन्ति यो च अयं नीचासने निसीदित्वा मन्ते अज्झापेति, यो च उच्चे आसने निसीदित्वा अधीयतीति.

तं सुत्वा ब्राह्मणो दुतियं गाथमाह –

३४.

‘‘सालीनं ओदनं भुञ्जे, सुचिं मंसूपसेचनं;

तस्मा एतं न सेवामि, धम्मं इसीहि सेवित’’न्ति.

तस्सत्थो – अहञ्हि भो इमस्स रञ्ञो सन्तकं सालीनं ओदनं सुचिं पण्डरं नानप्पकाराय मंसविकतिया सित्तं मंसूपसेचनं भुञ्जामि, तस्मा उदरे बद्धो हुत्वा एतं एसितगुणेहि इसीहि सेवितं धम्मं न सेवामीति.

तं सुत्वा इतरो द्वे गाथा अभासि –

३५.

‘‘परिब्बज महा लोको, पचन्तञ्ञेपि पाणिनो;

मा तं अधम्मो आचरितो, अस्मा कुम्भमिवाभिदा.

३६.

‘‘धिरत्थु तं यसलाभं, धनलाभञ्च ब्राह्मण;

या वुत्ति विनिपातेन, अधम्मचरणेन वा’’ति.

तत्थ परिब्बजाति इतो अञ्ञत्थ गच्छ. महाति अयं लोको नाम महा. पचन्तञ्ञेपि पाणिनोति इमस्मिं जम्बुदीपे अञ्ञेपि पाणिनो पचन्ति, नायमेवेको राजा. अस्मा कुम्भमिवाभिदाति पासाणो घटं विय. इदं वुत्तं होति – यं त्वं अञ्ञत्थ अगन्त्वा इध वसन्तो अधम्मं आचरसि, सो अधम्मो एवं आचरितो पासाणो घटं विय मा तं भिन्दि.

‘‘धिरत्थू’’ति गाथाय अयं सङ्खेपत्थो – ब्राह्मण यो एस एवं तव यसलाभो च धनलाभो च धिरत्थु, तं गरहाम मयं. कस्मा? यस्मा अयं तया लद्धलाभो आयतिं अपायेसु विनिपातनहेतुना सम्पति च अधम्मचरणेन जीवितवुत्ति नाम होति, या चेसा वुत्ति इमिना आयतिं विनिपातेन इध अधम्मचरणेन वा निप्पज्जति, किं ताय, तेन तं एवं वदामीति.

अथस्स धम्मकथाय राजा पसीदित्वा ‘‘भो, पुरिस, किंजातिकोसी’’ति पुच्छि. ‘‘चण्डालो अहं, देवा’’ति. भो ‘‘सचे त्वं जातिसम्पन्नो अभविस्स, रज्जं ते अहं अदस्सं, इतो पट्ठाय पन अहं दिवा राजा भविस्सामि, त्वं रत्तिं राजा होही’’ति अत्तनो कण्ठे पिळन्धनं पुप्फदामं तस्स गीवायं पिळन्धापेत्वा तं नगरगुत्तिकं अकासि. अयं नगरगुत्तिकानं कण्ठे रत्तपुप्फदामपिळन्धनवंसो. ततो पट्ठाय पन राजा तस्सोवादे ठत्वा आचरिये गारवं करित्वा नीचे आसने निसिन्नो मन्ते उग्गण्हीति.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि ‘‘तदा राजा आनन्दो अहोसि, चण्डालपुत्तो पन अहमेव अहोसि’’न्ति.

छवजातकवण्णना नवमा.

[३१०] १०. सेय्यजातकवण्णना

ससमुद्दपरियायन्ति इदं सत्था जेतवने विहरन्तो उक्कण्ठितभिक्खुं आरब्भ कथेसि. सो हि सावत्थियं पिण्डाय चरन्तो एकं अभिरूपं अलङ्कतपटियत्तं इत्थिं दिस्वा उक्कण्ठितो सासने नाभिरमि. अथ भिक्खू भगवतो आरोचेसुं. सो भगवता ‘‘सच्चं किर त्वं भिक्खु उक्कण्ठितोसी’’ति पुट्ठो ‘‘सच्चं, भन्ते’’ति वत्वा ‘‘को तं उक्कण्ठापेसी’’ति वुत्ते तमत्थं आरोचेसि. सत्था ‘‘कस्मा त्वं एवरूपे निय्यानिकसासने पब्बजित्वा उक्कण्ठितोसि, पुब्बे पण्डिता पुरोहितट्ठानं लभन्तापि तं पटिक्खिपित्वा पब्बजिंसू’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो पुरोहितस्स ब्राह्मणिया कुच्छिम्हि पटिसन्धिं गण्हित्वा रञ्ञो पुत्तेन सद्धिं एकदिवसे विजायि. राजा ‘‘अत्थि नु खो कोचि मे पुत्तेन सद्धिं एकदिवसे जातो’’ति अमच्चे पुच्छि. ‘‘अत्थि, महाराज, पुरोहितस्स पुत्तो’’ति. राजा तं आहरापेत्वा धातीनं दत्वा पुत्तेन सद्धिं एकतोव पटिजग्गापेसि. उभिन्नं आभरणानि चेव पानभोजनादीनि च एकसदिसानेव अहेसुं. ते वयप्पत्ता एकतोव तक्कसिलं गन्त्वा सब्बसिप्पानि उग्गण्हित्वा आगमंसु. राजा पुत्तस्स ओपरज्जं अदासि, महायसो अहोसि. ततो पट्ठाय बोधिसत्तो राजपुत्तेन सद्धिं एकतोव खादति पिवति सयति, अञ्ञमञ्ञं विस्सासो थिरो अहोसि.

अपरभागे राजपुत्तो पितु अच्चयेन रज्जे पतिट्ठाय महासम्पत्तिं अनुभवि. बोधिसत्तो चिन्तेसि ‘‘मय्हं सहायो रज्जमनुसासति, सल्लक्खितक्खणेयेव खो पन मय्हं पुरोहितट्ठानं दस्सति, किं मे घरावासेन, पब्बजित्वा विवेकमनुब्रूहेस्सामी’’ति? सो मातापितरो वन्दित्वा पब्बज्जं अनुजानापेत्वा महासम्पत्तिं छड्डेत्वा एककोव निक्खमित्वा हिमवन्तं पविसित्वा मनोरमे भूमिभागे पण्णसालं मापेत्वा इसिपब्बज्जं पब्बजित्वा अभिञ्ञा च समापत्तियो च निब्बत्तेत्वा झानकीळं कीळन्तो विहासि. तदा राजा तं अनुस्सरित्वा ‘‘मय्हं सहायो न पञ्ञायति, कहं सो’’ति पुच्छि. अमच्चा तस्स पब्बजितभावं आरोचेत्वा ‘‘रमणीये किर वनसण्डे वसती’’ति आहंसु. राजा तस्स वसनोकासं पुच्छित्वा सेय्यं नाम अमच्चं ‘‘गच्छ सहायं मे गहेत्वा एहि, पुरोहितट्ठानमस्स दस्सामी’’ति आह. सो ‘‘साधू’’ति पटिस्सुणित्वा बाराणसितो निक्खमित्वा अनुपुब्बेन पच्चन्तगामं पत्वा तत्थ खन्धावारं ठपेत्वा वनचरकेहि सद्धिं बोधिसत्तस्स वसनोकासं गन्त्वा बोधिसत्तं पण्णसालद्वारे सुवण्णपटिमं विय निसिन्नं दिस्वा वन्दित्वा एकमन्तं निसीदित्वा कतपटिसन्थारो ‘‘भन्ते, राजा तुय्हं पुरोहितट्ठानं दातुकामो, आगमनं ते इच्छती’’ति आह.

बोधिसत्तो ‘‘तिट्ठतु पुरोहितट्ठानं, अहं सकलं कासिकोसलजम्बुदीपरज्जं चक्कवत्तिसिरिमेव वा लभन्तोपि न गच्छिस्सामि, न हि पण्डिता सकिं जहितकिलेसे पुन गण्हन्ति, सकिं जहितञ्हि निट्ठुभखेळसदिसं होती’’ति वत्वा इमा गाथा अभासि –

३७.

‘‘ससमुद्दपरियायं, महिं सागरकुण्डलं;

न इच्छे सह निन्दाय, एवं सेय्य विजानहि.

३८.

‘‘धिरत्थु तं यसलाभं, धनलाभञ्च ब्राह्मण;

या वुत्ति विनिपातेन, अधम्मचरणेन वा.

३९.

‘‘अपि चे पत्तमादाय, अनगारो परिब्बजे;

सायेव जीविका सेय्यो, या चाधम्मेन एसना.

४०.

‘‘अपि चे पत्तमादाय, अनगारो परिब्बजे;

अञ्ञं अहिंसयं लोके, अपि रज्जेन तं वर’’न्ति.

तत्थ ससमुद्दपरियायन्ति परियायो वुच्चति परिवारो, समुद्दं परिवारेत्वा ठितेन चक्कवाळपब्बतेन सद्धिं, समुद्दसङ्खातेन वा परिवारेन सद्धिन्ति अत्थो. सागरकुण्डलन्ति सागरमज्झे दीपवसेन ठितत्ता तस्स कुण्डलभूतन्ति अत्थो. निन्दायाति झानसुखसम्पन्नं पब्बज्जं छड्डेत्वा इस्सरियं गण्हीति इमाय निन्दाय. सेय्याति तं नामेनालपति. विजानहीति धम्मं विजानाहि. या वुत्ति विनिपातेनाति या पुरोहितट्ठानवसेन लद्धा यसलाभधनलाभवुत्ति झानसुखतो अत्तविनिपातनसङ्खातेन विनिपातेन इतो गन्त्वा इस्सरियमदमत्तस्स अधम्मचरणेन वा होति, तं वुत्तिं धिरत्थु.

पत्तमादायाति भिक्खाभाजनं गहेत्वा. अनगारोति अपि अहं अगारविरहितो परकुलेसु चरेय्यं. सायेव जीविकाति सा एव मे जीविका सेय्यो वरतरा. या चाधम्मेन एसनाति या च अधम्मेन एसना. इदं वुत्तं होति – या अधम्मेन एसना, ततो एसाव जीविका सुन्दरतराति. अहिंसयन्ति अविहेठेन्तो. अपि रज्जेनाति एवं परं अविहेठेन्तो कपालहत्थस्स मम जीविककप्पनं रज्जेनापि वरं उत्तमन्ति.

इति सो पुनप्पुनं याचन्तम्पि तं पटिक्खिपि. सेय्योपि तस्स मनं अलभित्वा तं वन्दित्वा गन्त्वा तस्स अनागमनभावं रञ्ञो आरोचेसि.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने उक्कण्ठितभिक्खु सोतापत्तिफले पतिट्ठहि, अपरेपि बहू सोतापत्तिफलादीनि सच्छिकरिंसु.

तदा राजा आनन्दो अहोसि, सेय्यो सारिपुत्तो, पुरोहितपुत्तो पन अहमेव अहोसिन्ति.

सेय्यजातकवण्णना दसमा.

कालिङ्गवग्गो पठमो.

२. पुचिमन्दवग्गो

[३११] १. पुचिमन्दजातकवण्णना

उट्ठेहिचोराति इदं सत्था वेळुवने विहरन्तो आयस्मन्तं महामोग्गल्लानं आरब्भ कथेसि. थेरे किर राजगहं उपनिस्साय अरञ्ञकुटिकाय विहरन्ते एको चोरो नगरद्वारगामे एकस्मिं गेहे सन्धिं छिन्दित्वा हत्थसारं आदाय पलायित्वा थेरस्स कुटिपरिवेणं पविसित्वा ‘‘इध मय्हं आरक्खो भविस्सती’’ति थेरस्स पण्णसालाय पमुखे निपज्जि. थेरो तस्स पमुखे सयितभावं ञत्वा तस्मिं आसङ्कं कत्वा ‘‘चोरसंसग्गो नाम न वट्टती’’ति निक्खमित्वा ‘‘मा इध सयी’’ति नीहरि. सो चोरो ततो निक्खमित्वा पदं मोहेत्वा पलायि. मनुस्सा उक्कं आदाय चोरस्स पदानुसारेन तत्थ आगन्त्वा तस्स आगतट्ठानठितट्ठाननिसिन्नट्ठानसयितट्ठानादीनि दिस्वा ‘‘चोरो इतो आगतो, इध ठितो, इध निसिन्नो, इमिना ठानेन अपगतो, न दिट्ठो नो’’ति इतो चितो च पक्खन्दित्वा अदिस्वाव पटिगता. पुनदिवसे थेरो पुब्बण्हसमयं राजगहे पिण्डाय चरित्वा पिण्डपातपटिक्कन्तो वेळुवनं गन्त्वा तं पवत्तिं सत्थु आरोचेसि. सत्था ‘‘न खो, मोग्गल्लान, त्वञ्ञेव आसङ्कितब्बयुत्तकं आसङ्कि, पोराणकपण्डितापि आसङ्किंसू’’ति वत्वा थेरेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो नगरस्स सुसानवने निम्बरुक्खदेवता हुत्वा निब्बत्ति. अथेकदिवसं नगरद्वारगामे कतकम्मचोरो तं सुसानवनं पाविसि. तदा च पन तत्थ निम्बो च अस्सत्थो चाति द्वे जेट्ठकरुक्खा. चोरो निम्बरुक्खमूले भण्डिकं ठपेत्वा निपज्जि. तस्मिं पन काले चोरे गहेत्वा निम्बसूले उत्तासेन्ति. अथ सा देवता चिन्तेसि ‘‘सचे मनुस्सा आगन्त्वा इमं चोरं गण्हिस्सन्ति, इमस्सेव निम्बरुक्खस्स साखं छिन्दित्वा सूलं कत्वा एतं उत्तासेस्सन्ति, एवं सन्ते रुक्खो नस्सिस्सति, हन्द नं इतो नीहरिस्सामी’’ति. सा तेन सद्धिं सल्लपन्ती पठमं गाथमाह –

४१.

‘‘उट्ठेहि चोर किं सेसि, को अत्थो सुपनेन ते;

मा तं गहेसुं राजानो, गामे किब्बिसकारक’’न्ति.

तत्थ राजानोति राजपुरिसे सन्धाय वुत्तं. किब्बिसकारकन्ति दारुणसाहसिकचोरकम्मकारकं.

इति नं वत्वा ‘‘याव तं राजपुरिसा न गण्हन्ति, ताव अञ्ञत्थ गच्छा’’ति भायापेत्वा पलापेसि. तस्मिं पलाते अस्सत्थदेवता दुतियं गाथमाह –

४२.

‘‘यं नु चोरं गहेस्सन्ति, गामे किब्बिसकारकं;

किं तत्थ पुचिमन्दस्स, वने जातस्स तिट्ठतो’’ति.

तत्थ वने जातस्स तिट्ठतोति निम्बो वने जातो चेव ठितो च. देवता पन तत्थ निब्बत्तत्ता रुक्खसमुदाचारेनेव समुदाचरि.

तं सुत्वा निम्बदेवता ततियं गाथमाह –

४३.

‘‘न त्वं अस्सत्थ जानासि, मम चोरस्स चन्तरं;

चोरं गहेत्वा राजानो, गामे किब्बिसकारकं;

अप्पेन्ति निम्बसूलस्मिं, तस्मिं मे सङ्कते मनो’’ति.

तत्थ अस्सत्थाति पुरिमनयेनेव तस्मिं निब्बत्तदेवतं समुदाचरति. मम चोरस्स चन्तरन्ति मम च चोरस्स च एकतो अवसनकारणं. अप्पेन्ति निम्बसूलस्मिन्ति इमस्मिं काले राजानो चोरं निम्बसूले आवुणन्ति. तस्मिं मे सङ्कते मनोति तस्मिं कारणे मम चित्तं सङ्कति. सचे हि इमं सूले आवुणिस्सन्ति, विमानं मे नस्सिस्सति, अथ साखाय ओलम्बेस्सन्ति, विमाने मे कुणपगन्धो भविस्सति, तेनाहं एतं पलापेसिन्ति अत्थो.

एवं तासं देवतानं अञ्ञमञ्ञं सल्लपन्तानञ्ञेव भण्डसामिका उक्काहत्था पदानुसारेन आगन्त्वा चोरस्स सयितट्ठानं दिस्वा ‘‘अम्भो इदानेव चोरो उट्ठाय पलातो, न लद्धो नो चोरो, सचे लभिस्साम, इमस्सेव नं निम्बस्स सूले वा आवुणित्वा साखाय वा ओलम्बेत्वा गमिस्सामा’’ति वत्वा इतो चितो च पक्खन्दित्वा चोरं अदिस्वाव गता.

तेसं वचनं सुत्वा अस्सत्थदेवता चतुत्थं गाथमाह –

४४.

‘‘सङ्केय्य सङ्कितब्बानि, रक्खेय्यानागतं भयं;

अनागतभया धीरो, उभो लोके अवेक्खती’’ति.

तत्थ रक्खेय्यानागतं भयन्ति द्वे अनागतभयानि दिट्ठधम्मिकञ्चेव सम्परायिकञ्चाति. तेसु पापमित्ते परिवज्जेन्तो दिट्ठधम्मिकं रक्खति, तीणि दुच्चरितानि परिवज्जेन्तो सम्परायिकं रक्खति. अनागतभयाति अनागतभयहेतुतं भयं भायमानो धीरो पण्डितो पुरिसो पापमित्तसंसग्गं न करोति, तीहिपि द्वारेहि दुच्चरितं न चरति. उभो लोकेति एवं भायन्तो हेस इधलोकपरलोकसङ्खाते उभो लोके अवेक्खति ओलोकेति, ओलोकयमानो इधलोकभयेन पापमित्ते विवज्जेति, परलोकभयेन पापं न करोतीति.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा अस्सत्थदेवता आनन्दो अहोसि, निम्बदेवता पन अहमेव अहोसि’’न्ति.

पुचिमन्दजातकवण्णना पठमा.

[३१२] २. कस्सपमन्दियजातकवण्णना

अपिकस्सप मन्दियाति इदं सत्था जेतवने विहरन्तो एकं महल्लकभिक्खुं आरब्भ कथेसि. सावत्थियं किरेको कुलपुत्तो कामेसु आदीनवं दिस्वा सत्थु सन्तिके पब्बजित्वा कम्मट्ठाने अनुयुत्तो न चिरस्सेव अरहत्तं पापुणि. तस्स अपरभागे माता कालमकासि. सो मातु अच्चयेन पितरञ्च कनिट्ठभातरञ्च पब्बाजेत्वा जेतवने वसित्वा वस्सूपनायिकसमये चीवरपच्चयस्स सुलभतं सुत्वा एकं गामकावासं गन्त्वा तयोपि तत्थेव वस्सं उपगन्त्वा वुत्थवस्सा जेतवनमेव आगमंसु. दहरभिक्खु जेतवनस्स आसन्नट्ठाने ‘‘सामणेर त्वं थेरं विस्सामेत्वा आनेय्यासि, अहं पुरेतरं गन्त्वा परिवेणं पटिजग्गिस्सामी’’ति जेतवनं पाविसि. महल्लकत्थेरो सणिकं आगच्छति. सामणेरो पुनप्पुनं सीसेन उप्पीळेन्तो विय ‘‘गच्छ, भन्ते, गच्छ, भन्ते’’ति तं बलक्कारेन नेति. थेरो ‘‘त्वं मं अत्तनो वसं आनेसी’’ति पुन निवत्तित्वा कोटितो पट्ठाय आगच्छति. तेसं एवं अञ्ञमञ्ञं कलहं करोन्तानञ्ञेव सूरियो अत्थङ्गतो, अन्धकारो जातो.

इतरोपि परिवेणं सम्मज्जित्वा उदकं उपट्ठपेत्वा तेसं आगमनं अपस्सन्तो उक्कं गहेत्वा पच्चुग्गमनं कत्वा ते आगच्छन्ते दिस्वा ‘‘किं चिरायित्था’’ति पुच्छि. महल्लको तं कारणं कथेसि. सो ते द्वेपि विस्सामेत्वा सणिकं आनेसि. तं दिवसं बुद्धुपट्ठानस्स ओकासं न लभि. अथ नं दुतियदिवसे बुद्धुपट्ठानं आगन्त्वा वन्दित्वा निसिन्नं सत्था ‘‘कदा आगतोसी’’ति पुच्छि. ‘‘हिय्यो, भन्ते’’ति. ‘‘हिय्यो आगन्त्वा अज्ज बुद्धुपट्ठानं करोसी’’ति? सो ‘‘आम, भन्ते’’ति वत्वा तं कारणं आचिक्खि. सत्था महल्लकं गरहित्वा ‘‘न एस इदानेव एवरूपं कम्मं करोति, पुब्बेपि अकासि. इदानि पन तेन त्वं किलमितो, पुब्बेपि पण्डिते किलमेसी’’ति वत्वा तेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो कासिनिगमे ब्राह्मणकुले निब्बत्ति. तस्स वयप्पत्तकाले माता कालमकासि. सो मातु सरीरकिच्चं कत्वा मासद्धमासच्चयेन घरे विज्जमानं धनं दानं दत्वा पितरञ्च कनिट्ठभातरञ्च गहेत्वा हिमवन्तपदेसे देवदत्तियं वक्कलं गहेत्वा इसिपब्बज्जं पब्बजित्वा उञ्छाचरियाय वनमूलफलाफलेहि यापेन्तो रमणीये वनसण्डे वसि. हिमवन्ते पन वस्सकाले अच्छिन्नधारे देवे वस्सन्ते न सक्का होति कन्दमूलं खणितुं, फलानि च पण्णानि च पतन्ति. तापसा येभुय्येन हिमवन्ततो निक्खमित्वा मनुस्सपथे वसन्ति. तदा बोधिसत्तो पितरञ्च कनिट्ठभातरञ्च गहेत्वा मनुस्सपथे वसित्वा पुन हिमवन्ते पुप्फितफलिते ते उभोपि गहेत्वा हिमवन्ते अत्तनो अस्समपदं आगच्छन्तो अस्समस्साविदूरे सूरिये अत्थङ्गते ‘‘तुम्हे सणिकं आगच्छेय्याथ, अहं पुरतो गन्त्वा अस्समं पटिजग्गिस्सामी’’ति वत्वा ते ओहाय गतो. खुद्दकतापसो पितरा सद्धिं सणिकं गच्छन्तो तं कटिप्पदेसे सीसेन उप्पीळेन्तो विय गच्छ गच्छाति तं बलक्कारेन नेति. महल्लको ‘‘त्वं मं अत्तनो रुचिया आनेसी’’ति पटिनिवत्तित्वा कोटितो पट्ठाय आगच्छति. एवं तेसं कलहं करोन्तानञ्ञेव अन्धकारो अहोसि.

बोधिसत्तोपि पण्णसालं सम्मज्जित्वा उदकं उपट्ठपेत्वा उक्कमादाय पटिपथं आगच्छन्तो ते दिस्वा ‘‘एत्तकं कालं किं करित्था’’ति आह. खुद्दकतापसो पितरा कतकारणं कथेसि. बोधिसत्तो उभोपि ते सणिकं नेत्वा परिक्खारं पटिसामेत्वा पितरं न्हापेत्वा पादधोवनपिट्ठिसम्बाहनादीनि कत्वा अङ्गारकपल्लं उपट्ठपेत्वा पटिप्पस्सद्धकिलमथं पितरं उपनिसीदित्वा ‘‘तात, तरुणदारका नाम मत्तिकाभाजनसदिसा मुहुत्तनेव भिज्जन्ति , सकिं भिन्नकालतो पट्ठाय पुन न सक्का होन्ति घटेतुं, ते अक्कोसन्तापि परिभासन्तापि महल्लकेहि अधिवासेतब्बा’’ति वत्वा पितरं ओवदन्तो इमा गाथा अभासि –

४५.

‘‘अपि कस्सप मन्दिया, युवा सपति हन्ति वा;

सब्बं तं खमते धीरो, पण्डितो तं तितिक्खति.

४६.

‘‘सचेपि सन्तो विवदन्ति, खिप्पं सन्तीयरे पुन;

बाला पत्ताव भिज्जन्ति, न ते समथमज्झगू.

४७.

‘‘एते भिय्यो समायन्ति, सन्धि तेसं न जीरति;

यो चाधिपन्नं जानाति, यो च जानाति देसनं.

४८.

‘‘एसो हि उत्तरितरो, भारवहो धुरद्धरो;

यो परेसाधिपन्नानं, सयं सन्धातुमरहती’’ति.

तत्थ कस्सपाति पितरं नामेनालपति. मन्दियाति मन्दीभावेन तरुणताय. युवा सपति हन्ति वाति तरुणदारको अक्कोसतिपि पहरतिपि. धीरोति धिक्कतपापो, धी वा वुच्चति पञ्ञा, ताय समन्नागतोतिपि अत्थो. इतरं पन इमस्सेव वेवचनं. उभयेनापि सब्बं तं बालदारकेहि कतं अपराधं महल्लको धीरो पण्डितो सहति तितिक्खतीति दस्सेति.

सन्धीयरेति पुन मित्तभावेन सन्धीयन्ति घटीयन्ति. बाला पत्तावाति बालका पन मत्तिकापत्ताव भिज्जन्ति. न ते समथमज्झगूति ते बालका अप्पमत्तकम्पि विवादं कत्वा वेरूपसमनं न विन्दन्ति नाधिगच्छन्ति. एते भिय्योति एते द्वे जना भिन्नापि पुन समागच्छन्ति. सन्धीति मित्तसन्धि. तेसन्ति तेसञ्ञेव द्विन्नं सन्धि न जीरति. यो चाधिपन्नन्ति यो च अत्तना अधिपन्नं अतिक्कन्तं अञ्ञस्मिं कतदोसं जानाति. देसनन्ति यो च तेन अत्तनो दोसं जानन्तेन देसितं अच्चयदेसनं पटिग्गण्हितुं जानाति.

यो परेसाधिपन्नानन्ति यो परेसं अधिपन्नानं दोसेन अभिभूतानं अपराधकारकानं. सयं सन्धातुमरहतीति तेसु अखमापेन्तेसुपि ‘‘एहि, भद्रमुख, उद्देसं गण्ह, अट्ठकथं सुण, भावनमनुयुञ्ज, कस्मा परिबाहिरो होसी’’ति एवं सयं सन्धातुं अरहति मित्तभावं घटेति, एसो एवरूपो मेत्ताविहारी उत्तरितरो मित्तभारस्स मित्तधुरस्स च वहनतो ‘‘भारवहो’’ति ‘‘धुरद्धरो’’ति च सङ्खं गच्छतीति.

एवं बोधिसत्तो पितु ओवादं अदासि, सोपि ततो पभुति दन्तो अहोसि सुदन्तो.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा पिता तापसो महल्लको अहोसि, खुद्दकतापसो सामणेरो, पितु ओवाददायको पन अहमेव अहोसि’’न्ति.

कस्सपमन्दियजातकवण्णना दुतिया.

[३१३] ३. खन्तिवादीजातकवण्णना

यो ते हत्थे च पादे चाति इदं सत्था जेतवने विहरन्तो एकं कोधनभिक्खुं आरब्भ कथेसि. वत्थु हेट्ठा कथितमेव. सत्था पन तं भिक्खुं ‘‘कस्मा, त्वं भिक्खु, अक्कोधनस्स बुद्धस्स सासने पब्बजित्वा कोधं करोसि, पोराणकपण्डिता सरीरे पहारसहस्से पतन्ते हत्थपादकण्णनासासु छिज्जमानासु परस्स कोधं न करिंसू’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं कलाबु नाम राजा रज्जं कारेसि. तदा बोधिसत्तो असीतिकोटिविभवे ब्राह्मणकुले निब्बत्तित्वा कुण्डलकुमारो नाम माणवो हुत्वा वयप्पत्तो तक्कसिलं गन्त्वा सब्बसिप्पानि उग्गण्हित्वा कुटुम्बं सण्ठपेत्वा मातापितूनं अच्चयेन धनरासिं ओलोकेत्वा ‘‘इमं धनं उप्पादेत्वा मम ञातका अग्गहेत्वाव गता, मया पनेतं गहेत्वा गन्तुं वट्टती’’ति सब्बं धनं विचेय्यदानवसेन यो यं आहरति, तस्स तं दत्वा हिमवन्तं पविसित्वा पब्बजित्वा फलाफलेन यापेन्तो चिरं वसित्वा लोणम्बिलसेवनत्थाय मनुस्सपथं आगन्त्वा अनुपुब्बेन बाराणसिं पत्वा राजुय्याने वसित्वा पुनदिवसे नगरे भिक्खाय चरन्तो सेनापतिस्स निवासनद्वारं सम्पापुणि. सेनापति तस्स इरियापथेसु पसीदित्वा घरं पवेसेत्वा अत्तनो पटियादितभोजनं भोजेत्वा पटिञ्ञं गहेत्वा तत्थेव राजुय्याने वसापेसि.

अथेकदिवसं कलाबुराजा सुरामदमत्तो छेकनाटकपरिवुतो महन्तेन यसेन उय्यानं गन्त्वा मङ्गलसिलापट्टे सयनं अत्थरापेत्वा एकिस्सा पियमनापाय इत्थिया अङ्के सयि. गीतवादितनच्चेसु छेका नाटकित्थियो गीतादीनि पयोजेसुं, सक्कस्स देवरञ्ञो विय महासम्पत्ति अहोसि, राजा निद्दं ओक्कमि. अथ ता इत्थियो ‘‘यस्सत्थाय मयं गीतादीनि पयोजयाम, सो निद्दं उपगतो, किं नो गीतादीही’’ति वीणादीनि तूरियानि तत्थ तत्थेव छड्डेत्वा उय्यानं पक्कन्ता पुप्फफलपल्लवादीहि पलोभियमाना उय्याने अभिरमिंसु. तदा बोधिसत्तो तस्मिं उय्याने सुपुप्फितसालमूले पब्बज्जासुखेन वीतिनामेन्तो मत्तवरवारणो विय निसिन्नो होति. अथ ता इत्थियो उय्याने चरमाना तं दिस्वा ‘‘एथ, अय्यायो, एतस्मिं रुक्खमूले पब्बजितो निसिन्नो, याव राजा न पबुज्झति, तावस्स सन्तिके किञ्चि सुणमाना निसीदिस्सामा’’ति गन्त्वा वन्दित्वा परिवारेत्वा निसिन्ना ‘‘अम्हाकं कथेतब्बयुत्तकं किञ्चि कथेथा’’ति वदिंसु. बोधिसत्तो तासं धम्मं कथेसि. अथ सा इत्थी अङ्कं चालेत्वा राजानं पबोधेसि. राजा पबुद्धो ता अपस्सन्तो ‘‘कहं गता वसलियो’’ति आह. एता, महाराज, गन्त्वा एकं तापसं परिवारेत्वा निसीदिंसूति. राजा कुपितो खग्गं गहेत्वा ‘‘सिक्खापेस्सामि नं कूटजटिल’’न्ति वेगेन अगमासि.

अथ ता इत्थियो राजानं कुद्धं आगच्छन्तं दिस्वा तासु वल्लभतरा गन्त्वा रञ्ञो हत्था असिं गहेत्वा राजानं वूपसमेसुं. सो आगन्त्वा बोधिसत्तस्स सन्तिके ठत्वा ‘‘किंवादी त्वं, समणा’’ति पुच्छि. ‘‘खन्तिवादी, महाराजा’’ति. ‘‘का एसा खन्ति नामा’’ति? ‘‘अक्कोसन्तेसु परिभासन्तेसु पहरन्तेसु अकुज्झनभावो’’ति. राजा ‘‘पस्सिस्सामि दानि ते खन्तिया अत्थिभाव’’न्ति चोरघातकं पक्कोसापेसि. सो अत्तनो चारित्तेन फरसुञ्च कण्टककसञ्च आदाय कासायनिवसनो रत्तमालाधरो आगन्त्वा राजानं वन्दित्वा ‘‘किं करोमि, देवा’’ति आह. इमं चोरं दुट्ठतापसं गहेत्वा आकड्ढित्वा भूमियं पातेत्वा कण्टककसं गहेत्वा पुरतो च पच्छतो च उभोसु पस्सेसु चाति चतूसुपि पस्सेसु द्वेपहारसहस्समस्स देहीति. सो तथा अकासि . बोधिसत्तस्स छवि भिज्जि. चम्मं भिज्जि, मंसं छिज्जि, लोहितं पग्घरति.

पुन राजा ‘‘किंवादी त्वं भिक्खू’’ति आह. ‘‘खन्तिवादी, महाराज’’. ‘‘त्वं पन मय्हं चम्मन्तरे खन्ती’’ति मञ्ञसि, नत्थि मय्हं चम्मन्तरे खन्ति, तया पन दट्ठुं असक्कुणेय्ये हदयब्भन्तरे मम खन्ति पतिट्ठिता. ‘‘महाराजा’’ति. पुन चोरघातको ‘‘किं करोमी’’ति पुच्छि. ‘‘इमस्स कूटजटिलस्स उभो हत्थे छिन्दा’’ति. सो फरसुं गहेत्वा गण्डियं ठपेत्वा हत्थे छिन्दि. अथ नं ‘‘पादे छिन्दा’’ति आह, पादेपि छिन्दि. हत्थपादकोटीहि घटछिद्देहि लाखारसो विय लोहितं पग्घरति. पुन राजा ‘‘किंवादीसी’’ति पुच्छि. ‘‘खन्तिवादी, महाराज’’. ‘‘त्वं पन मय्हं हत्थपादकोटीसु ‘खन्ति अत्थी’ति मञ्ञसि, नत्थेसा एत्थ, मय्हं खन्ति गम्भीरट्ठाने पतिट्ठिता’’ति. सो ‘‘कण्णनासमस्स छिन्दा’’ति आह. इतरो कण्णनासं छिन्दि, सकलसरीरे लोहितं अहोसि. पुन नं ‘‘किंवादी नाम त्व’’न्ति पुच्छि. ‘‘महाराज, खन्तिवादी नाम’’. ‘‘मा खो पन त्वं ‘कण्णनासिककोटीसु पतिट्ठिता खन्ती’ति मञ्ञसि, मम खन्ति गम्भीरे हदयब्भन्तरे पतिट्ठिता’’ति. राजा ‘‘कूटजटिल तव खन्तिं त्वमेव उक्खिपित्वा निसीदा’’ति बोधिसत्तस्स हदयं पादेन पहरित्वा पक्कामि.

तस्मिं गते सेनापति बोधिसत्तस्स सरीरतो लोहितं पुञ्छित्वा हत्थपादकण्णनासकोटियो साटककण्णे कत्वा बोधिसत्तं सणिकं निसीदापेत्वा वन्दित्वा एकमन्तं निसीदित्वा ‘‘सचे, भन्ते, तुम्हे कुज्झितुकामा, तुम्हेसु कतापराधस्स रञ्ञोव कुज्झेय्याथ, मा अञ्ञेस’’न्ति याचन्तो पठमं गाथमाह –

४९.

‘‘यो ते हत्थे च पादे च, कण्णनासञ्च छेदयि;

तस्स कुज्झ महावीर, मा रट्ठं विनसा इद’’न्ति.

तत्थ महावीराति महावीरिय. मा रट्ठं विनसा इदन्ति इदं निरपराधं कासिरट्ठं मा विनासेहि.

तं सुत्वा बोधिसत्तो दुतियं गाथमाह –

५०.

‘‘यो मे हत्थे च पादे च, कण्णनासञ्च छेदयि;

चिरं जीवतु सो राजा, न हि कुज्झन्ति मादिसा’’ति.

तत्थ मादिसाति मम सदिसा खन्तिबलेन समन्नागता पण्डिता ‘‘अयं मं अक्कोसि परिभासि पहरि, छिन्दि भिन्दी’’ति तं न कुज्झन्ति.

रञ्ञो उय्याना निक्खमन्तस्स बोधिसत्तस्स चक्खुपथं विजहनकालेयेव अयं चतुनहुताधिका द्वियोजनसतसहस्सबहला महापथवी खलिबद्धसाटको विय फलिता, अवीचितो जाला निक्खमित्वा राजानं कुलदत्तियेन रत्तकम्बलेन पारुपन्ती विय गण्हि. सो उय्यानद्वारेयेव पथविं पविसित्वा अवीचिमहानिरये पतिट्ठहि. बोधिसत्तोपि तं दिवसमेव कालमकासि. राजपरिसा च नागरा च गन्धमालाधूमहत्था आगन्त्वा बोधिसत्तस्स सरीरकिच्चं अकंसु. केचि पनाहु ‘‘बोधिसत्तो पुन हिमवन्तमेव गतो’’ति, तं अभूतं.

५१.

‘‘अहू अतीतमद्धानं, समणो खन्तिदीपनो;

तं खन्तियायेव ठितं, कासिराजा अछेदयि.

५२.

‘‘तस्स कम्मफरुसस्स, विपाको कटुको अहु;

यं कासिराजा वेदेसि, निरयम्हि समप्पितो’’ति. –

इमा द्वे अभिसम्बुद्धगाथा.

तत्थ अतीतमद्धानन्ति अतीते अद्धाने. खन्तिदीपनोति अधिवासनखन्तिसंवण्णनो. अछेदयीति मारापेसि. एकच्चे पन ‘‘बोधिसत्तस्स पुन हत्थपादकण्णनासा घटिता’’ति वदन्ति, तम्पि अभूतमेव. समप्पितोति पतिट्ठितो.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने कोधनो भिक्खु अनागामिफले पतिट्ठहि, अञ्ञे बहू सोतापत्तिफलादीनि पापुणिंसु.

तदा कलाबुराजा देवदत्तो अहोसि, सेनापति सारिपुत्तो, खन्तिवादी तापसो पन अहमेव अहोसिन्ति.

खन्तिवादीजातकवण्णना ततिया.

[३१४] ४. लोहकुम्भिजातकवण्णना

दुज्जीवितमजीविम्हाति इदं सत्था जेतवने विहरन्तो कोसलराजानं आरब्भ कथेसि. तदा किर कोसलराजा रत्तिभागे चतुन्नं नेरयिकसत्तानं सद्दं सुणि. एको दु-कारमेव भणि, एको -कारं, एको -कारं, एको सो-कारमेवाति. ते किर अतीतभवे सावत्थियंयेव पारदारिका राजपुत्ता अहेसुं. ते परेसं रक्खितगोपितमातुगामेसु अपरज्झित्वा चित्तकेळिं कीळन्ता बहुं पापकम्मं कत्वा मरणचक्केन छिन्ना सावत्थिसामन्ते चतूसु लोहकुम्भीसु निब्बत्ता सट्ठि वस्ससहस्सानि तत्थ पच्चित्वा उग्गता लोहकुम्भिमुखवट्टिं दिस्वा ‘‘कदा नु खो इमम्हा दुक्खा मुच्चिस्सामा’’ति चत्तारोपि महन्तेन सद्देन अनुपटिपाटिया विरविंसु. राजा तेसं सद्दं सुत्वा मरणभयतज्जितो निसिन्नकोव अरुणं उट्ठापेसि.

अरुणुग्गमनवेलाय ब्राह्मणा आगन्त्वा राजानं सुखसयितं पुच्छिंसु. राजा ‘‘कुतो मे आचरिया सुखसयितं, अज्जाहं एवरूपे चत्तारो भिंसनकसद्दे सुणि’’न्ति. ब्राह्मणा हत्थे विधुनिंसु. ‘‘किं आचरिया’’ति? ‘‘साहसिकसद्दा, महाराजा’’ति. ‘‘सपटिकम्मा अप्पटिकम्मा’’ति? ‘‘कामं अप्पटिकम्मा, मयं पन सुसिक्खिता, महाराजा’’ति. ‘‘किं कत्वा पटिबाहिस्सथा’’ति? ‘‘महाराज, पटिकम्मं महन्तं न सक्का कातुं, मयं पन सब्बचतुक्कं यञ्ञं यजित्वा हारेस्सामा’’ति. ‘‘तेन हि खिप्पं चत्तारो हत्थी चत्तारो अस्से चत्तारो उसभे चत्तारो मनुस्सेति लटुकिकसकुणिका आदिं कत्वा चत्तारो चत्तारो पाणे गहेत्वा सब्बचतुक्कयञ्ञं यजित्वा मम सोत्थिभावं करोथा’’ति. ‘‘साधु, महाराजा’’ति सम्पटिच्छित्वा येनत्थो, तं गहेत्वा यञ्ञावाटं पच्चुपट्ठपेसुं, बहुपाणे थूणूपनीते कत्वा ठपेसुं. ‘‘बहुं मच्छमंसं खादिस्साम, बहुं धनं लभिस्सामा’’ति उस्साहप्पत्ता हुत्वा ‘‘इदं लद्धुं वट्टति, इदं लद्धुं वट्टति, देवा’’ति अपरापरं चरन्ति.

मल्लिका देवी राजानं उपसङ्कमित्वा ‘‘किं नु खो, महाराज, ब्राह्मणा अतिविय उस्साहयन्ता विचरन्ती’’ति पुच्छि. ‘‘देवि किं तुय्हिमिना, त्वं अत्तनो यसेनेव मत्ता पमत्ता, दुक्खं पन अम्हाकमेव न जानासी’’ति? ‘‘किं , महाराजा’’ति. ‘‘देवि, अहं एवरूपं नाम असोतब्बं सुणिं, ततो इमेसं सद्दानं सुतत्ता ‘‘किं भविस्सती’’ति ब्राह्मणे पुच्छिं, ब्राह्मणा ‘‘तुम्हाकं महाराज रज्जस्स वा भोगानं वा जीवितस्स वा अन्तरायो पञ्ञायति, सब्बचतुक्केन यञ्ञं यजित्वा सोत्थिभावं करिस्सामा’’ति वदिंसु, ते मय्हं वचनं गहेत्वा यञ्ञावाटं कत्वा येन येनत्थो, तस्स तस्स कारणा आगच्छन्ती’’ति. ‘‘किं पन देव, इमेसं सद्दानं निप्फत्तिं सदेवके लोके अग्गब्राह्मणं पुच्छित्था’’ति? ‘‘को एस देवि, सदेवके लोके अग्गब्राह्मणो नामा’’ति? ‘‘महागोतमो सम्मासम्बुद्धो’’ति. ‘‘देवि, सम्मासम्बुद्धो मे न पुच्छितो’’ति? ‘‘तेन हि गन्त्वा पुच्छथा’’ति.

राजा तस्सा वचनं गहेत्वा भुत्तपातरासो रथवरमारुय्ह जेतवनं गन्त्वा सत्थारं वन्दित्वा पुच्छि ‘‘अहं, भन्ते, रत्तिभागे चत्तारो सद्दे सुत्वा ब्राह्मणे पुच्छिं, ते ‘सब्बचतुक्कयञ्ञं यजित्वा सोत्थिं करिस्सामा’ति वत्वा यञ्ञावाटे कम्मं करोन्ति, तेसं सद्दानं सुतत्ता मय्हं किं भविस्सती’’ति. ‘‘न किञ्चि, महाराज, नेरयिकसत्ता दुक्खमनुभवन्ता एवं विरविंसु, न इमे सद्दा इदानि तया एव सुता, पोराणकराजूहिपि सुतायेव, तेपि ब्राह्मणे पुच्छित्वा पसुघातयञ्ञं कत्तुकामा हुत्वा पण्डितानं कथं सुत्वा न करिंसु, पण्डिता तेसं सद्दानं अन्तरं कथेत्वा महाजनं विस्सज्जापेत्वा सोत्थिमकंसू’’ति वत्वा तेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो अञ्ञतरस्मिं कासिगामे ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो कामेसु आदीनवं दिस्वा कामे पहाय इसिपब्बज्जं पब्बजित्वा अभिञ्ञा च समापत्तियो च उप्पादेत्वा झानकीळं कीळन्तो हिमवन्ते रमणीये वनसण्डे वसति. तदा बाराणसिराजा चतुन्नं नेरयिकानं इमेव चत्तारो सद्दे सुत्वा भीततसितो इमिनाव नियामेन ब्राह्मणेहि ‘‘तिण्णं अन्तरायानं अञ्ञतरो भविस्सति, सब्बचतुक्कयञ्ञेन तं वूपसमेस्सामा’’ति वुत्ते सम्पटिच्छि. पुरोहितो ब्राह्मणेहि सद्धिं यञ्ञावाटं पच्चुपट्ठापेसि, महाजनो थूणूपनीतो अहोसि. तदा बोधिसत्तो मेत्ताभावनं पुरेचारिकं कत्वा दिब्बचक्खुना लोकं ओलोकेन्तो इमं कारणं दिस्वा ‘‘अज्ज, मया गन्तुं वट्टति, महाजनस्स सोत्थि भविस्सती’’ति इद्धिबलेन वेहासं उप्पतित्वा बाराणसिरञ्ञो उय्याने ओतरित्वा मङ्गलसिलापट्टे कञ्चनरूपकं विय निसीदि. तदा पुरोहितस्स जेट्ठन्तेवासिको आचरियं उपसङ्कमित्वा ‘‘ननु, आचरिय, अम्हाकं वेदेसु परं मारेत्वा सोत्थिकरणं नाम नत्थी’’ति आह. पुरोहितो ‘‘त्वं राजधनं रक्खसि, बहुं मच्छमंसं खादिस्साम, धनं लभिस्साम, तुण्ही होही’’ति तं पटिबाहि.

सो ‘‘नाहं एत्थ सहायो भविस्सामी’’ति निक्खमित्वा राजुय्यानं गन्त्वा बोधिसत्तं दिस्वा वन्दित्वा कतपटिसन्थारो एकमन्तं निसीदि. बोधिसत्तो ‘‘किं, माणव, राजा धम्मेन रज्जं कारेती’’ति पुच्छि. ‘‘भन्ते, राजा धम्मेन रज्जं कारेति, रत्तिभागे पन चत्तारो सद्दे सुत्वा ब्राह्मणे पुच्छि. ब्राह्मणा ‘सब्बचतुक्कयञ्ञं यजित्वा सोत्थिं करिस्सामा’’’ति वदिंसु. राजा पसुघातकम्मं कत्वा अत्तनो सोत्थिं कातुकामो महाजनो थूणूपनीतो, ‘‘किं नु खो, भन्ते, तुम्हादिसानं सीलवन्तानं तेसं सद्दानं निप्फत्तिं वत्वा महाजनं मरणमुखा मोचेतुं वट्टती’’ति. ‘‘माणव, राजा अम्हे न जानाति, मयम्पि तं न जानाम, इमेसं पन सद्दानं निप्फत्तिं जानाम, सचे राजा अम्हे उपसङ्कमित्वा पुच्छेय्य, राजानं निक्कङ्खं कत्वा कथेस्सामा’’ति. ‘‘तेन हि, भन्ते, मुहुत्तं इधेव होथ, अहं राजानं आनेस्सामी’’ति. ‘‘साधु, माणवा’’ति. सो गन्त्वा रञ्ञो तमत्थं आरोचेत्वा राजानं आनेसि.

अथ राजा बोधिसत्तं वन्दित्वा एकमन्तं निसिन्नो पुच्छि ‘‘सच्चं किर तुम्हे मया सुतसद्दानं निप्फत्तिं जानाथा’’ति? ‘‘आम, महाराजा’’ति. ‘‘कथेथ, भन्ते’’ति. ‘‘महाराज, एते पुरिमभवे परेसं रक्खितगोपितेसु दारेसु चारित्तं आपज्जित्वा बाराणसिसामन्ते चतूसु लोहकुम्भीसु निब्बत्ता पक्कुथिते खारलोहोदके फेणुद्देहकं पच्चमाना तिंस वस्ससहस्सानि अधो गन्त्वा कुम्भितलं आहच्च उद्धं आरोहन्ता तिंसवस्ससहस्सेनेव कालेन कुम्भिमुखं दिस्वा बहि ओलोकेत्वा चत्तारो जना चतस्सो गाथा परिपुण्णं कत्वा वत्तुकामापि तथा कातुं असक्कोन्ता एकेकमेव अक्खरं वत्वा पुन लोहकुम्भीसुयेव निमुग्गा. तेसु दु-कारं वत्वा निमुग्गसत्तो एवं वत्तुकामो अहोसि –

५३.

‘दुज्जीवितमजीविम्ह , ये सन्ते न ददम्हसे;

विज्जमानेसु भोगेसु, दीपं नाकम्ह अत्तनो’ति. –

तं गाथं परिपुण्णं कातुं नासक्खी’’ति वत्वा बोधिसत्तो अत्तनो ञाणेन तं गाथं परिपुण्णं कत्वा कथेसि. सेसासुपि एसेव नयो.

तेसु -कारं वत्वा वत्तुकामस्स अयं गाथा –

५४.

‘‘सट्ठि वस्ससहस्सानि, परिपुण्णानि सब्बसो;

निरये पच्चमानानं, कदा अन्तो भविस्सती’’ति.

-कारं वत्वा वत्तुकामस्स अयं गाथा –

५५.

‘‘नत्थि अन्तो कुतो अन्तो, न अन्तो पटिदिस्सति;

तदा हि पकतं पापं, मम तुय्हञ्च मारिसा’’ति.

सो-कारं वत्वा वत्तुकामस्स अयं गाथा –

५६.

‘‘सोहं नून इतो गन्त्वा, योनिं लद्धान मानुसिं;

वदञ्ञू सीलसम्पन्नो, काहामि कुसलं बहु’’न्ति.

तत्थ दुज्जीवितन्ति तीणि दुच्चरितानि चरन्तो दुज्जीवितं लामकजीवितं जीवति नाम, सोपि तदेव सन्धायाह ‘‘दुज्जीवितमजीविम्हा’’ति. ये सन्ते न ददम्हसेति ये मयं देय्यधम्मे च पटिग्गाहके च संविज्जमानेयेव न दानं ददिम्ह. दीपं नाकम्ह अत्तनोति अत्तनो पतिट्ठं न करिम्ह. परिपुण्णानीति अनूनानि अनधिकानि. सब्बसोति सब्बाकारेन. पच्चमानानन्ति अम्हाकं इमस्मिं निरये पच्चमानानं.

नत्थिअन्तोति ‘‘अम्हाकं असुककाले नाम मोक्खो भविस्सती’’ति एवं कालपरिच्छेदो नत्थि. कुतो अन्तोति केन कारणेन अन्तो पञ्ञायिस्सति. न अन्तोति अन्तं दट्ठुकामानम्पि नो दुक्खस्स अन्तो न पटिदिस्सति. तदा हि पकतन्ति तस्मिं काले मारिसा मम च तुय्हञ्च पकतं पापं पकट्ठं कतं अतिबहुमेव कतं. ‘‘तथा हि पकत’’न्तिपि पाठो, तेन कारणेन कतं, येनस्स अन्तो दट्ठुं न सक्काति अत्थो. मारिसाति मया सदिसा, पियालपनमेतं एतेसं. नूनाति एकंसत्थे निपातो, सो अहं इतो गन्त्वा योनिं मानुसिं लद्धान वदञ्ञू सीलसम्पन्नो हुत्वा एकंसेनेव बहुं कुसलं करिस्सामीति अयमेत्थ अत्थो.

इति बोधिसत्तो एकमेकं गाथं वत्वा ‘‘महाराज, सो नेरयिकसत्तो इमं गाथं परिपुण्णं कत्वा वत्तुकामो अत्तनो पापस्स महन्तताय तथा कथेतुं नासक्खि, इति सो अत्तनो कम्मविपाकं अनुभवन्तो विरवि. तुम्हाकं एतस्स सद्दस्स सवनपच्चया अन्तरायो नाम नत्थि, तुम्हे मा भायित्था’’ति राजानं सञ्ञापेसि. राजा महाजनं विस्सज्जापेत्वा सुवण्णभेरिं चरापेत्वा यञ्ञावाटं विद्धंसापेसि. बोधिसत्तो महाजनस्स सोत्थिं कत्वा कतिपाहं वसित्वा तत्थेव गन्त्वा अपरिहीनज्झानो ब्रह्मलोके उप्पज्जि.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि – ‘‘तदा पुरोहितस्स जेट्ठन्तेवासिकमाणवो सारिपुत्तो अहोसि, तापसो पन अहमेव अहोसि’’न्ति.

लोहकुम्भिजातकवण्णना चतुत्था.

[३१५] ५. सब्बमंसलाभजातकवण्णना

फरुसा वत ते वाचाति इदं सत्था जेतवने विहरन्तो सारिपुत्तत्थेरेन पीतविरेचनानं दिन्नरसपिण्डपातं आरब्भ कथेसि. तदा किर जेतवने एकच्चे भिक्खू स्नेहविरेचनं पिविंसु. तेसं रसपिण्डपातेन अत्थो होति, गिलानुपट्ठाका ‘‘रसभत्तं आहरिस्सामा’’ति सावत्थिं पविसित्वा ओदनिकघरवीथियं पिण्डाय चरित्वापि रसभत्तं अलभित्वा निवत्तिंसु. थेरो दिवातरं पिण्डाय पविसमानो ते भिक्खू दिस्वा ‘‘किं, आवुसो, अतिपगेव निवत्तथा’’ति पुच्छि. ते तमत्थं आरोचेसुं. थेरो ‘‘तेन हि एथा’’ति ते गहेत्वा तमेव वीथिं अगमासि, मनुस्सा पूरेत्वा रसभत्तं अदंसु. गिलानुपट्ठाका रसभत्तं आहरित्वा गिलानानं अदंसु, ते परिभुञ्जिंसु . अथेकदिवसं धम्मसभायं भिक्खू कथं समुट्ठापेसुं ‘‘आवुसो, थेरो किर पीतविरेचनानं उपट्ठाके रसभत्तं अलभित्वा निक्खमन्ते गहेत्वा ओदनिकघरवीथियं चरित्वा बहुं रसपिण्डपातं पेसेसी’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानि सारिपुत्तोव मंसं लभि, पुब्बेपि मुदुवाचा पियवचना वत्तुं छेका पण्डिता लभिंसू’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सेट्ठिपुत्तो अहोसि. अथेकदिवसं एको मिगलुद्दको बहुं मंसं लभित्वा यानकं पूरेत्वा ‘‘विक्किणिस्सामी’’ति नगरं आगच्छति. तदा बाराणसिवासिका चत्तारो सेट्ठिपुत्ता नगरा निक्खमित्वा एकस्मिं मग्गसभागट्ठाने किञ्चि दिट्ठं सुतं सल्लपन्ता निसीदिंसु. एतेसु एको सेट्ठिपुत्तो तं मंसयानकं दिस्वा ‘‘एतं लुद्दकं मंसखण्डं आहरापेमी’’ति आह. ‘‘गच्छ आहरापेही’’ति. सो तं उपसङ्कमित्वा ‘‘अरे, लुद्दक, देहि मे मंसखण्ड’’न्ति आह. लुद्दको ‘‘मारिस, परं किञ्चि याचन्तेन नाम पियवचनेन भवितब्बं, तया कथितवाचाय अनुच्छविकं मंसखण्डं लभिस्ससी’’ति वत्वा पठमं गाथमाह –

५७.

‘‘फरुसा वत ते वाचा, मंसं याचनको असि;

किलोमसदिसी वाचा, किलोमं सम्म दम्मि ते’’ति.

तत्थ किलोमसदिसीति फरुसताय किलोमसदिसी. किलोमं सम्म दम्मि तेति हन्द गण्ह, इदं ते वाचाय सदिसं किलोमं दम्मीति निरसं निमंसलोहितं किलोमकखण्डं उक्खिपित्वा अदासि.

अथ नं अपरो सेट्ठिपुत्तो ‘‘किन्ति वत्वा याचसी’’ति पुच्छि. ‘‘अरे’’ति वत्वाति. सो ‘‘अहम्पि नं याचिस्सामी’’ति वत्वा गन्त्वा ‘‘जेट्ठभातिक, मंसखण्डं मे देही’’ति आह. इतरो ‘‘तव वचनस्स अनुच्छविकं मंसखण्डं लभिस्ससी’’ति वत्वा दुतियं गाथमाह –

५८.

‘‘अङ्गमेतं मनुस्सानं, भाता लोके पवुच्चति;

अङ्गस्स सदिसी वाचा, अङ्गं सम्म ददामि ते’’ति.

तस्सत्थो – इमस्मिं लोके मनुस्सानं अङ्गसदिसत्ता अङ्गमेतं यदिदं भाता भगिनीति, तस्मा तवेसा अङ्गसदिसी वाचाति एतिस्सा अनुच्छविकं अङ्गमेव ददामि तेति. एवञ्च पन वत्वा अङ्गमंसं उक्खिपित्वा अदासि.

तम्पि अपरो सेट्ठिपुत्तो ‘‘किन्ति वत्वा याचसी’’ति पुच्छि. ‘‘भातिका’’ति वत्वाति. सो ‘‘अहम्पि नं याचिस्सामी’’ति वत्वा गन्त्वा ‘‘तात, मंसखण्डं मे देही’’ति आह. लुद्दको तव वचनानूरूपं लच्छसी’’ति वत्वा ततियं गाथमाह –

५९.

‘‘ताताति पुत्तो वदमानो, कम्पेति हदयं पितु;

हदयस्स सदिसी वाचा, हदयं सम्म दम्मि ते’’ति.

एवञ्च पन वत्वा हदयमंसेन सद्धिं मधुरमंसं उक्खिपित्वा अदासि.

तं चतुत्थो सेट्ठिपुत्तो ‘‘किन्ति वत्वा याचसी’’ति पुच्छि. सो ‘‘ताता’’ति वत्वाति. सो ‘‘अहम्पि याचिस्सामी’’ति वत्वा गन्त्वा ‘‘सहाय मंसखण्डं मे देही’’ति आह. लुद्दको ‘‘तव वचनानुरूपं लच्छसी’’ति वत्वा चतुत्थं गाथमाह –

६०.

‘‘यस्स गामे सखा नत्थि, यथारञ्ञं तथेव तं;

सब्बस्स सदिसी वाचा, सब्बं सम्म ददामि ते’’ति.

तस्सत्थो – यस्स पुरिसस्स गामे सुखदुक्खेसु सह अयनतो सहायसङ्खातो सखा नत्थि, तस्स तं ठानं यथा अमनुस्सं अरञ्ञं तथेव होति, इति अयं तव वाचा सब्बस्स सदिसी, सब्बेन अत्तनो सन्तकेन विभवेन सदिसी, तस्मा सब्बमेव इमं मम सन्तकं मंसयानकं ददामि तेति.

एवञ्च पन वत्वा ‘‘एहि, सम्म, सब्बमेव इदं मंसयानकं तव गेहं आहरिस्सामी’’ति आह. सेट्ठिपुत्तो तेन यानकं पाजापेन्तो अत्तनो घरं गन्त्वा मंसं ओतारापेत्वा लुद्दकस्स सक्कारसम्मानं कत्वा पुत्तदारम्पिस्स पक्कोसापेत्वा लुद्दकम्मतो अपनेत्वा अत्तनो कुटुम्बमज्झे वसापेन्तो तेन सद्धिं अभेज्जसहायो हुत्वा यावजीवं समग्गवासं वसि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा लुद्दको सारिपुत्तो अहोसि, सब्बमंसलाभी सेट्ठिपुत्तो पन अहमेव अहोसि’’न्ति.

सब्बमंसलाभजातकवण्णना पञ्चमा.

[३१६] ६. ससपण्डितजातकवण्णना

सत्तमे रोहिता मच्छाति इदं सत्था जेतवने विहरन्तो सब्बपरिक्खारदानं आरब्भ कथेसि. सावत्थियं किर एको कुटुम्बिको बुद्धप्पमुखस्स भिक्खुसङ्घस्स सब्बपरिक्खारदानं सज्जेत्वा घरद्वारे मण्डपं कारेत्वा बुद्धप्पमुखं भिक्खुसङ्घं निमन्तेत्वा सुसज्जितमण्डपे पञ्ञत्तवरासने निसीदापेत्वा नानग्गरसं पणीतदानं दत्वा पुन स्वातनायाति सत्ताहं निमन्तेत्वा सत्तमे दिवसे बुद्धप्पमुखानं पञ्चन्नं भिक्खुसतानं सब्बपरिक्खारे अदासि. सत्था भत्तकिच्चावसाने अनुमोदनं करोन्तो ‘‘उपासक, तया पीतिसोमनस्सं कातुं वट्टति, इदञ्हि दानं नाम पोराणकपण्डितानं वंसो, पोराणकपण्डिता हि सम्पत्तयाचकानं जीवितं परिच्चजित्वा अत्तनो मंसम्पि अदंसू’’ति वत्वा तेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो ससयोनियं निब्बत्तित्वा अरञ्ञे वसि. तस्स पन अरञ्ञस्स एकतो पब्बतपादो एकतो नदी एकतो पच्चन्तगामको अहोसि. अपरेपिस्स तयो सहाया अहेसुं मक्कटो च सिङ्गालो च उद्दो चाति. ते चत्तारोपि पण्डिता एकतोव वसन्ता अत्तनो अत्तनो गोचरट्ठाने गोचरं गहेत्वा सायन्हसमये एकतो सन्निपतन्ति. ससपण्डितो ‘‘दानं दातब्बं, सीलं रक्खितब्बं, उपोसथकम्मं कातब्ब’’न्ति तिण्णं जनानं ओवादवसेन धम्मं देसेति. ते तस्स ओवादं सम्पटिच्छित्वा अत्तनो अत्तनो निवासगुम्बं पविसित्वा वसन्ति. एवं काले गच्छन्ते एकदिवसं बोधिसत्तो आकासं ओलोकेत्वा चन्दं दिस्वा ‘‘स्वे उपोसथदिवसो’’ति ञत्वा इतरे तयो आह ‘‘स्वे उपोसथो, तुम्हेपि तयो जना सीलं समादियित्वा उपोसथिका होथ, सीले पतिट्ठाय दिन्नदानं महप्फलं होति, तस्मा याचके सम्पत्ते तुम्हेहि खादितब्बाहारतो दानं दत्वा खादेय्याथा’’ति. ते ‘‘साधू’’ति सम्पटिच्छित्वा अत्तनो अत्तनो वसनट्ठानेसु वसिंसु.

पुनदिवसे तेसु उद्दो पातोव ‘‘गोचरं परियेसिस्सामी’’ति निक्खमित्वा गङ्गातीरं गतो. अथेको बालिसिको सत्त रोहितमच्छे उद्धरित्वा वल्लिया आवुणित्वा नेत्वा गङ्गातीरे वालुकं वियूहित्वा वालिकाय पटिच्छादेत्वा पुन मच्छे गण्हन्तो अधोगङ्गं गच्छि. उद्दो मच्छगन्धं घायित्वा वालुकं वियूहित्वा मच्छे दिस्वा नीहरित्वा ‘‘अत्थि नु खो एतेसं सामिको’’ति तिक्खत्तुं घोसेत्वा सामिकं अपस्सन्तो वल्लिकोटिं डंसित्वा नेत्वा अत्तनो वसनगुम्बे ठपेत्वा ‘‘वेलायमेव खादिस्सामी’’ति अत्तनो सीलं आवज्जेन्तो निपज्जि. सिङ्गालोपि वसनट्ठानतो निक्खमित्वा गोचरं परियेसन्तो एकस्स खेत्तगोपकस्स कुटियं द्वे मंससूलानि एकं गोधं एकञ्च दधिवारकं दिस्वा ‘‘अत्थि नु खो एतेसं सामिको’’ति तिक्खत्तुं घोसेत्वा सामिकं अदिस्वा दधिवारकस्स उग्गहणरज्जुकं गीवाय पवेसेत्वा द्वे मंससूले च गोधञ्च मुखेन डंसित्वा नेत्वा अत्तनो वसनगुम्बे ठपेत्वा ‘‘वेलायमेव खादिस्सामी’’ति अत्तनो सीलं आवज्जेन्तो निपज्जि. मक्कटोपि वसनट्ठानतो निक्खमित्वा वनसण्डं पविसित्वा अम्बपिण्डं आहरित्वा अत्तनो वसनगुम्बे ठपेत्वा ‘‘वेलायमेव खादिस्सामी’’ति अत्तनो सीलं आवज्जेन्तो निपज्जि.

बोधिसत्तो पन ‘‘वेलायमेव वसनट्ठानतो निक्खमित्वा दब्बतिणानि खादिस्सामी’’ति अत्तनो वसनगुम्बेयेव निपन्नो चिन्तेसि ‘‘मम सन्तिकं आगतानं याचकानं तिणानि दातुं न सक्का, तिलतण्डुलादयोपि मय्हं नत्थि, सचे मे सन्तिकं याचको आगच्छिस्सति, अत्तनो सरीरमंसं दस्सामी’’ति. तस्स सीलतेजेन सक्कस्स पण्डुकम्बलसिलासनं उण्हाकारं दस्सेसि. सो आवज्जमानो इदं कारणं दिस्वा ‘‘ससराजानं वीमंसिस्सामी’’ति पठमं उद्दस्स वसनट्ठानं गन्त्वा ब्राह्मणवेसेन अट्ठासि. ‘‘ब्राह्मण, किमत्थं ठितोसी’’ति वुत्ते पण्डित सचे किञ्चि आहारं लभेय्यं, उपोसथिको हुत्वा वसेय्यन्ति. सो ‘‘साधु दस्सामि ते आहार’’न्ति तेन सद्धिं सल्लपन्तो पठमं गाथमाह –

६१.

‘‘सत्त मे रोहिता मच्छा, उदका थलमुब्भता;

इदं ब्राह्मण मे अत्थि, एतं भुत्वा वने वसा’’ति.

तत्थ थलमुब्भताति उदकतो थले ठपिता, केवट्टेन वा उद्धटा. एतं भुत्वाति एतं मम सन्तकं मच्छाहारं पचित्वा भुञ्जित्वा समणधम्मं करोन्तो रमणीये रुक्खमूले निसिन्नो इमस्मिं वने वसाति.

ब्राह्मणो ‘‘पगेव ताव होतु, पच्छा जानिस्सामी’’ति सिङ्गालस्स सन्तिकं गतो. तेनापि ‘‘किमत्थं ठितोसी’’ति वुत्तो तथेवाह. सिङ्गालो ‘‘साधु दस्सामी’’ति तेन सद्धिं सल्लपन्तो दुतियं गाथमाह –

६२.

‘‘दुस्स मे खेत्तपालस्स, रत्तिभत्तं अपाभतं;

मंससूला च द्वे गोधा, एकञ्च दधिवारकं;

इदं ब्राह्मण मे अत्थि, एतं भुत्वा वने वसा’’ति.

तत्थ दुस्स मेति यो एस मम अविदूरे खेत्तपालो वसति, दुस्स अमुस्साति अत्थो. अपाभतन्ति आभतं आनीतं. मंससूला च द्वे गोधाति अङ्गारपक्कानि द्वे मंससूलानि च एका च गोधा. दधिवारकन्ति दधिवारको. इदन्ति इदं एत्तकं मम अत्थि, एतं सब्बम्पि यथाभिरुचितेन पाकेन पचित्वा परिभुञ्जित्वा उपोसथिको हुत्वा रमणीये रुक्खमूले निसीदित्वा समणधम्मं करोन्तो इमस्मिं वनसण्डे वसाति अत्थो.

ब्राह्मणो ‘‘पगेव ताव होतु, पच्छा जानिस्सामी’’ति मक्कटस्स सन्तिकं गतो. तेनापि ‘‘किमत्थं ठितोसी’’ति वुत्तो तथेवाह. मक्कटो ‘‘साधु दस्सामी’’ति तेन सद्धिं सल्लपन्तो ततियं गाथमाह –

६३.

‘‘अम्बपक्कं दकं सीतं, सीतच्छाया मनोरमा;

इदं ब्राह्मण मे अत्थि, एतं भुत्वा वने वसा’’ति.

तत्थ अम्बपक्कन्ति मधुरअम्बफलं. दकं सीतन्ति गङ्गाय उदकं सीतलं. एतं भुत्वा वने वसाति ब्राह्मण एतं अम्बपक्कं परिभुञ्जित्वा सीतलं उदकं पिवित्वा यथाभिरुचिते रमणीये रुक्खमूले निसिन्नो समणधम्मं करोन्तो इमस्मिं वनसण्डे वसाति.

ब्राह्मणो ‘‘पगेव ताव होतु, पच्छा जानिस्सामी’’ति ससपण्डितस्स सन्तिकं गतो. तेनापि ‘‘किमत्थं ठितोसी’’ति वुत्तो तथेवाह. तं सुत्वा बोधिसत्तो सोमनस्सप्पत्तो ‘‘ब्राह्मण, सुट्ठु ते कतं आहारत्थाय मम सन्तिकं आगच्छन्तेन, अज्जाहं अदिन्नपुब्बं दानं दस्सामि . त्वं पन सीलवा पाणातिपातं न करिस्ससि, गच्छ, ब्राह्मण, नानादारूनि सङ्कड्ढित्वा अङ्गारे कत्वा मय्हं आरोचेहि, अहं अत्तानं परिच्चजित्वा अङ्गारमज्झे पतिस्सामि . मम सरीरे पक्के त्वं मंसं खादित्वा समणधम्मं करेय्यासी’’ति तेन सद्धिं सल्लपन्तो चतुत्थं गाथमाह –

६४.

‘‘न ससस्स तिला अत्थि, न मुग्गा नपि तण्डुला;

इमिना अग्गिना पक्कं, ममं भुत्वा वने वसा’’ति.

तत्थ ममं भुत्वाति यं तं अहं अग्गिं करोहीति वदामि, इमिना अग्गिना पक्कं मं भुञ्जित्वा इमस्मिं वने वस, एकस्स ससस्स सरीरं नाम एकस्स पुरिसस्स यापनमत्तं होतीति.

सक्को तस्स वचनं सुत्वा अत्तनो आनुभावेन एकं अङ्गाररासिं मापेत्वा बोधिसत्तस्स आरोचेसि. सो दब्बतिणसयनतो उट्ठाय तत्थ गन्त्वा ‘‘सचे मे लोमन्तरेसु पाणका अत्थि, ते मा मरिंसू’’ति तिक्खत्तुं सरीरं विधुनित्वा सकलसरीरं दानमुखे ठपेत्वा लङ्घित्वा पदुमसरे राजहंसो विय पमुदितचित्तो अङ्गाररासिम्हि पति. सो पन अग्गि बोधिसत्तस्स सरीरे लोमकूपमत्तम्पि उण्हं कातुं नासक्खि, हिमगब्भं पविट्ठो विय अहोसि. अथ सक्कं आमन्तेत्वा ‘‘ब्राह्मण, तया कतो अग्गि अतिसीतलो, मम सरीरे लोमकूपमत्तम्पि उण्हं कातुं न सक्कोति, किं नामेत’’न्ति आह. ‘‘ससपण्डित, नाहं ब्राह्मणो, सक्कोहमस्मि, तव वीमंसनत्थाय आगतोम्ही’’ति. ‘‘सक्क, त्वं ताव तिट्ठ, सकलोपि चे लोकसन्निवासो मं दानेन वीमंसेय्य, नेव मे अदातुकामतं पस्सेय्या’’ति बोधिसत्तो सीहनादं नदि. अथ नं सक्को ‘‘ससपण्डित, तव गुणो सकलकप्पं पाकटो होतू’’ति पब्बतं पीळेत्वा पब्बतरसं आदाय चन्दमण्डले ससलक्खणं लिखित्वा बोधिसत्तं आनेत्वा तस्मिं वनसण्डे तस्मिंयेव वनगुम्बे तरुणदब्बतिणपिट्ठे निपज्जापेत्वा अत्तनो वसनट्ठानमेव गतो. तेपि चत्तारो पण्डिता समग्गा सम्मोदमाना सीलं पूरेत्वा दानं दत्वा उपोसथकम्मं कत्वा यथाकम्मं गता.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने सब्बपरिक्खारदानदायको गहपति सोतापत्तिफले पतिट्ठहि.

तदा उद्दो आनन्दो अहोसि, सिङ्गालो मोग्गल्लानो, मक्कटो सारिपुत्तो, सक्को अनुरुद्धो, ससपण्डितो पन अहमेव अहोसिन्ति.

ससपण्डितजातकवण्णना छट्ठा.

[३१७] ७. मतरोदनजातकवण्णना

मतंमतं एव रोदथाति इदं सत्था जेतवने विहरन्तो अञ्ञतरं सावत्थिवासिं कुटुम्बिकं आरब्भ कथेसि. तस्स किर भाता कालमकासि. सो तस्स कालकिरियाय सोकाभिभूतो न न्हायति न भुञ्जति न विलिम्पति, पातोव सुसानं गन्त्वा सोकसमप्पितो रोदति. सत्था पच्चूससमये लोकं ओलोकेन्तो तस्स सोतापत्तिफलूपनिस्सयं दिस्वा ‘‘इमस्स अतीतकारणं आहरित्वा सोकं वूपसमेत्वा सोतापत्तिफलं दातुं ठपेत्वा मं अञ्ञो कोचि समत्थो नत्थि, इमस्स मया अवस्सयेन भवितुं वट्टती’’ति पुनदिवसे पच्छाभत्तं पिण्डपातपटिक्कन्तो पच्छासमणं आदाय तस्स घरद्वारं गन्त्वा ‘‘सत्था आगतो’’ति सुत्वा आसनं पञ्ञपेत्वा ‘‘पवेसेथा’’ति कुटुम्बिकेन वुत्तो पविसित्वा पञ्ञत्ते आसने निसीदि. कुटुम्बिकोपि आगन्त्वा सत्थारं वन्दित्वा एकमन्तं निसीदि. अथ नं सत्था ‘‘किं कुटुम्बिक चिन्तेसी’’ति आह. ‘‘आम, भन्ते, मम भातु मतकालतो पट्ठाय चिन्तेमी’’ति. ‘‘आवुसो, सब्बे सङ्खारा अनिच्चा, भिज्जितब्बयुत्तकं भिज्जति, न तत्थ चिन्तेतब्बं, पोराणकपण्डितापि भातरि मतेपि ‘भिज्जितब्बयुत्तकं भिज्जती’ति न चिन्तयिंसू’’ति वत्वा तेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो असीतिकोटिविभवे सेट्ठिकुले निब्बत्ति, तस्स वयप्पत्तस्स मातापितरो कालमकंसु. तेसु कालकतेसु बोधिसत्तस्स भाता कुटुम्बं विचारेति, बोधिसत्तो तं निस्साय जीवति. सो अपरभागे तथारूपेन ब्याधिना कालमकासि. ञातिमित्ता सुहज्जा सन्निपतित्वा बाहा पग्गय्ह कन्दन्ति रोदन्ति, एकोपि सकभावेन सण्ठातुं नासक्खि, बोधिसत्तो पन नेव कन्दति न रोदति. मनुस्सा ‘‘पस्सथ भो, इमस्स भातरि मते मुखसङ्कोचनमत्तम्पि नत्थि, अतिविय थद्धहदयो, ‘द्वेपि कोट्ठासे अहमेव परिभुञ्जिस्सामी’ति भातु मरणं इच्छति मञ्ञे’’ति बोधिसत्तं गरहिंसु. ञातकापि नं ‘‘त्वं भातरि मते न रोदसी’’ति गरहिंसुयेव. सो तेसं कथं सुत्वा ‘‘तुम्हे अत्तनो अन्धबालभावेन अट्ठ लोकधम्मे अजानन्ता ‘मम भाता मतो’ति रोदथ, अहम्पि मरिस्सामि, तुम्हेपि मरिस्सथ, अत्तानम्पि ‘मयम्पि मरिस्सामा’ति कस्मा न रोदथ. सब्बे सङ्खारा अनिच्चा हुत्वा निरुज्झन्ति, तेनेव सभावेन सण्ठातुं समत्थो एकसङ्खारोपि नत्थि. तुम्हे अन्धबाला अञ्ञाणताय अट्ठ लोकधम्मे अजानित्वा रोदथ, अहं किमत्थं रोदिस्सामी’’ति वत्वा इमा गाथा अभासि –

६५.

‘‘मतं मतं एव रोदथ, न हि तं रोदथ यो मरिस्सति;

सब्बेपि सरीरधारिनो, अनुपुब्बेन जहन्ति जीवितं.

६६.

‘‘देवमनुस्सा चतुप्पदा, पक्खिगणा उरगा च भोगिनो;

सम्हि सरीरे अनिस्सरा, रममानाव जहन्ति जीवितं.

६७.

‘‘एवं चलितं असण्ठितं, सुखदुक्खं मनुजेस्वपेक्खिय;

कन्दितरुदितं निरत्थकं, किं वो सोकगणाभिकीररे.

६८.

‘‘धुत्ता च सोण्डा अकता, बाला सूरा अयोगिनो;

धीरं मञ्ञन्ति बालोति, ये धम्मस्स अकोविदा’’ति.

तत्थ मतं मतं एवाति मतं मतंयेव. अनुपुब्बेनाति अत्तनो अत्तनो मरणवारे सम्पत्ते पटिपाटिया जहन्ति जीवितं, न एकतोव सब्बे मरन्ति, यदि एवं मरेय्युं, लोकप्पवत्ति उच्छिज्जेय्य. भोगिनोति महन्तेन सरीरभोगेन समन्नागता. रममानावाति तत्थ तत्थ निब्बत्ता सब्बेपि एते देवादयो सत्ता अत्तनो अत्तनो निब्बत्तट्ठाने अभिरममानाव अनुक्कण्ठिताव जीवितं जहन्ति. एवं चलितन्ति एवं तीसु भवेसु निच्चलभावस्स च सण्ठितभावस्स च अभावा चलितं असण्ठितं. किं वो सोकगणाभिकीररेति किंकारणा तुम्हे सोकरासी अभिकिरन्ति अज्झोत्थरन्ति.

धुत्ताच सोण्डा अकताति इत्थिधुत्ता सुराधुत्ता अक्खधुत्ता च सुरासोण्डादयो सोण्डा च अकतबुद्धिनो असिक्खितका च. बालाति बाल्येन समन्नागता अविद्दसुनो. सूरा अयोगिनोति अयोनिसोमनसिकारेन सूरा, योगेसु अयुत्तताय अयोगिनो. ‘‘अयोधिनो’’तिपि पाठो, किलेसमारेन सद्धिं युज्झितुं असमत्थाति अत्थो. धीरं मञ्ञन्ति बालोति, ये धम्मस्स अकोविदाति ये एवरूपा धुत्तादयो अट्ठविधस्स लोकधम्मस्स अकोविदा, ते अप्पमत्तकेपि दुक्खधम्मे उप्पन्ने अत्तना कन्दमाना रोदमाना अट्ठ लोकधम्मे कथतो जानित्वा ञातिमरणादीसु अकन्दन्तं अरोदन्तं मादिसं धीरं पण्डितं ‘‘बालो अयं न रोदती’’ति मञ्ञन्तीति.

एवं बोधिसत्तो तेसं धम्मं देसेत्वा सब्बेपि ते निस्सोके अकासि.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने कुटुम्बिको सोतापत्तिफले पतिट्ठहि. तदा महाजनस्स धम्मं देसेत्वा निस्सोकभावकरपण्डितो पन अहमेव अहोसिन्ति.

मतरोदनजातकवण्णना सत्तमा.

[३१८] ८. कणवेरजातकवण्णना

यं तं वसन्त समयेति इदं सत्था जेतवने विहरन्तो पुराणदुतियिकापलोभनं आरब्भ कथेसि. वत्थु इन्द्रियजातके (जा. १.८.६० आदयो) आवि भविस्सति. सत्था पन तं भिक्खुं ‘‘पुब्बे त्वं भिक्खु एतं निस्साय असिना सीसच्छेदं पटिलभी’’ति वत्वा तेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो कासिगामके एकस्स गहपतिकस्स घरे चोरनक्खत्तेन जातो वयप्पत्तो चोरकम्मं कत्वा जीविकं कप्पेन्तो लोके पाकटो अहोसि सूरो नागबलो, कोचि नं गण्हितुं नासक्खि. सो एकदिवसं एकस्मिं सेट्ठिघरे सन्धिं छिन्दित्वा बहुं धनं अवहरि. नागरा राजानं उपसङ्कमित्वा ‘‘देव, एको महाचोरो नगरं विलुम्पति, तं गण्हापेथा’’ति वदिंसु. राजा तस्स गहणत्थाय नगरगुत्तिकं आणापेसि. सो रत्तिभागे तत्थ तत्थ वग्गबन्धनेन मनुस्से ठपेत्वा तं सहोड्ढं गाहापेत्वा रञ्ञो आरोचेसि. राजा ‘‘सीसमस्स छिन्दा’’ति नगरगुत्तिकञ्ञेव आणापेसि. नगरगुत्तिको तं पच्छाबाहं गाळ्हबन्धनं बन्धापेत्वा गीवायस्स रत्तकणवीरमालं लग्गेत्वा सीसे इट्ठकचुण्णं ओकिरित्वा चतुक्के चतुक्के कसाहि ताळापेन्तो खरस्सरेन पणवेन आघातनं नेति. ‘‘इमस्मिं किर नगरे विलोपकारको चोरो गहितो’’ति सकलनगरं सङ्खुभि.

तदा च बाराणसियं सहस्सं गण्हन्ती सामा नाम गणिका होति राजवल्लभा पञ्चसतवण्णदासीपरिवारा. सा पासादतले वातपानं विवरित्वा ठिता तं नीयमानं पस्सि. सो पन अभिरूपो पासादिको अतिविय सोभग्गप्पत्तो देववण्णो सब्बेसं मत्थकमत्थकेन पञ्ञायति. सामा तं दिस्वा पटिबद्धचित्ता हुत्वा ‘‘केन नु खो उपायेनाहं इमं पुरिसं अत्तनो सामिकं करेय्य’’न्ति चिन्तयन्ती ‘‘अत्थेको उपायो’’ति अत्तनो अत्थचरिकाय एकिस्सा हत्थे नगरगुत्तिकस्स सहस्सं पेसेसि ‘‘अयं चोरो सामाय भाता, अञ्ञत्र सामाय अञ्ञो एतस्स अवस्सयो नत्थि, तुम्हे किर इदं सहस्सं गहेत्वा एतं विस्सज्जेथा’’ति . सा गन्त्वा तथा अकासि. नगरगुत्तिको ‘‘अयं चोरो पाकटो, न सक्का एतं विस्सज्जेतुं, अञ्ञं पन मनुस्सं लभित्वा इमं पटिच्छन्नयानके निसीदापेत्वा पेसेतुं सक्का’’ति आह. सा गन्त्वा तस्सा आरोचेसि.

तदा पनेको सेट्ठिपुत्तो सामाय पटिबद्धचित्तो देवसिकं सहस्सं देति. सो तं दिवसम्पि सूरियत्थङ्गमनवेलाय सहस्सं गण्हित्वा तं घरं अगमासि. सामापि सहस्सभण्डिकं गहेत्वा ऊरूसु ठपेत्वा परोदन्ती निसिन्ना होति. ‘‘किं एत’’न्ति च वुत्ता ‘‘सामि, अयं चोरो मम भाता, ‘अहं नीचकम्मं करोमी’ति मय्हं सन्तिकं न एति, नगरगुत्तिकस्स पहितं ‘सहस्सं लभमानो विस्सज्जेस्सामि न’न्ति सासनं पेसेसि. इदानि इमं सहस्सं आदाय नगरगुत्तिकस्स सन्तिकं गच्छन्तं न लभामी’’ति आह. सो तस्सा पटिबद्धचित्तताय ‘‘अहं गमिस्सामी’’ति आह. ‘‘तेन हि तया आभतमेव गहेत्वा गच्छाही’’ति. सो तं गहेत्वा नगरगुत्तिकस्स गेहं गञ्छि. सो तं सेट्ठिपुत्तं पटिच्छन्नट्ठाने ठपेत्वा चोरं पटिच्छन्नयानके निसीदापेत्वा सामाय पहिणित्वा ‘‘अयं चोरो रट्ठे पाकटो, तमन्धकारं ताव होतु, अथ नं मनुस्सानं पटिसल्लीनवेलाय घातापेस्सामी’’ति अपदेसं कत्वा मुहुत्तं वीतिनामेत्वा मनुस्सेसु पटिसल्लीनेसु सेट्ठिपुत्तं महन्तेनारक्खेन आघातनं नेत्वा असिना सीसं छिन्दित्वा सरीरं सूले आरोपेत्वा नगरं पाविसि.

ततो पट्ठाय सामा अञ्ञेसं हत्थतो किञ्चि न गण्हाति, तेनेव सद्धिं अभिरममाना विचरति. सो चिन्तेसि ‘‘सचे अयं अञ्ञस्मिं पटिबद्धचित्ता भविस्सति, मम्पि मारापेत्वा तेन सद्धिं अभिरमिस्सति, अच्चन्तं मित्तदुब्भिनी एसा, मया इध अवसित्वा खिप्पं पलायितुं वट्टति, गच्छन्तो च पन तुच्छहत्थो अगन्त्वा एतिस्सा आभरणभण्डं गहेत्वा गच्छिस्सामी’’ति चिन्तेत्वा एकस्मिं दिवसे तं आह – ‘‘भद्दे, मयं पञ्जरे पक्खित्तकुक्कुटा विय निच्चं घरेयेव होम, एकदिवसं उय्यानकीळं करिस्सामा’’ति. सा ‘‘साधू’’ति सम्पटिच्छित्वा खादनीयभोजनीयादिं सब्बं पटियादेत्वा सब्बाभरणपटिमण्डिता तेन सद्धिं पटिच्छन्नयाने निसीदित्वा उय्यानं अगमासि. सो तत्थ ताय सद्धिं कीळन्तो ‘‘इदानि मय्हं पलायितुं वट्टती’’ति ताय सद्धिं किलेसरतिया रमितुकामो विय एकं कणवीरगच्छन्तरं पविसित्वा तं आलिङ्गन्तो विय निप्पीळेत्वा विसञ्ञं कत्वा पातेत्वा सब्बाभरणानि ओमुञ्चित्वा तस्सायेव उत्तरासङ्गेन बन्धित्वा भण्डिकं खन्धे ठपेत्वा उय्यानवतिं लङ्घित्वा पक्कामि.

सापि पटिलद्धसञ्ञा उट्ठाय परिचारिकानं सन्तिकं आगन्त्वा ‘‘अय्यपुत्तो कह’’न्ति पुच्छि. ‘‘न जानाम, अय्ये’’ति. ‘‘मं मताति सञ्ञाय भायित्वा पलातो भविस्सती’’ति अनत्तमना हुत्वा ततोयेव गेहं गन्त्वा ‘‘मम पियसामिकस्स अदिट्ठकालतो पट्ठायेव अलङ्कतसयने न सयिस्सामी’’ति भूमियं निपज्जि. ततो पट्ठाय मनापं साटकं न निवासेति, द्वे भत्तानि न भुञ्जति, गन्धमालादीनि न पटिसेवति, ‘‘येन केनचि उपायेन अय्यपुत्तं परियेसित्वा पक्कोसापेस्सामी’’ति नटे पक्कोसापेत्वा सहस्सं अदासि. ‘‘किं करोम, अय्ये’’ति वुत्ते ‘‘तुम्हाकं अगमनट्ठानं नाम नत्थि, तुम्हे गामनिगमराजधानियो चरन्ता समज्जं कत्वा समज्जमण्डले पठममेव इमं गीतं गायेय्याथा’’ति नटे सिक्खापेन्ती पठमं गाथं वत्वा ‘‘तुम्हेहि इमस्मिं गीतके गीते सचे अय्यपुत्तो तस्मिं परिसन्तरे भविस्सति, तुम्हेहि सद्धिं कथेस्सति, अथस्स मम अरोगभावं कथेत्वा तं आदाय आगच्छेय्याथ, नो चे आगच्छति, सासनं पेसेय्याथा’’ति परिब्बयं दत्वा नटे उय्योजेसि. ते बाराणसितो निक्खमित्वा तत्थ तत्थ समज्जं करोन्ता एकं पच्चन्तगामकं अगमिंसु. सोपि चोरो पलायित्वा तत्थ वसति. ते तत्थ समज्जं करोन्ता पठममेव इमं गीतकं गायिंसु –

६९.

‘‘यं तं वसन्तसमये, कणवेरेसु भाणुसु;

सामं बाहाय पीळेसि, सा तं आरोग्यमब्रवी’’ति.

तत्थ कणवेरेसूति करवीरेसु. भाणुसूति रत्तवण्णानं पुप्फानं पभाय सम्पन्नेसु. सामन्ति एवंनामिकं. पीळेसीति किलेसरतिया रमितुकामो विय आलिङ्गन्तो पीळेसि. सा तन्ति सा सामा अरोगा, त्वं पन ‘‘सा मता’’ति सञ्ञाय भीतो पलायसि, सा अत्तनो आरोग्यं अब्रवि कथेसि, आरोचेसीति अत्थो.

चोरो तं सुत्वा नटं उपसङ्कमित्वा ‘‘त्वं ‘सामा जीवती’ति वदसि, अहं पन न सद्दहामी’’ति तेन सद्धिं सल्लपन्तो दुतियं गाथमाह –

७०.

‘‘अम्भो न किर सद्धेय्यं, यं वातो पब्बतं वहे;

पब्बतञ्चे वहे वातो, सब्बम्पि पथविं वहे;

यत्थ सामा कालकता, सा मं आरोग्यमब्रवी’’ति.

तस्सत्थो – अम्भो नट, इदं किर न सद्दहेय्यं न सद्दहितब्बं. यं वातो तिणपण्णानि विय पब्बतं वहेय्य, सचेपि सो पब्बतं वहेय्य, सब्बम्पि पथविं वहेय्य, यथा चेतं असद्दहेय्यं, तथा इदन्ति. यत्थ सामा कालकताति या नाम सामा कालकता, सा मं आरोग्यं अब्रवीति किंकारणा सद्दहेय्यं. मता नाम न कस्सचि सासनं पेसेन्तीति.

तस्स वचनं सुत्वा नटो ततियं गाथमाह –

७१.

‘‘न चेव सा कालकता, न च सा अञ्ञमिच्छति;

एकभत्तिकिनी सामा, तमेव अभिकङ्खती’’ति.

तत्थ तमेव अभिकङ्खतीति अञ्ञं पुरिसं न इच्छति, तञ्ञेव कङ्खति इच्छति पत्थेतीति.

तं सुत्वा चोरो ‘‘सा जीवतु वा मा वा, न ताय मय्हं अत्थो’’ति वत्वा चतुत्थं गाथमाह –

७२.

‘‘असन्थुतं मं चिरसन्थुतेन, निमीनि सामा अधुवं धुवेन;

मयापि सामा निमिनेय्य अञ्ञं, इतो अहं दूरतरं गमिस्स’’न्ति.

तत्थ असन्थुतन्ति अकतसंसग्गं. चिरसन्थुतेनाति चिरकतसंसग्गेन. निमीनीति परिवत्तेसि. अधुवं धुवेनाति मं अधुवं तेन धुवसामिकेन परिवत्तेतुं नगरगुत्तिकस्स सहस्सं दत्वा मं गण्हीति अत्थो. मयापि सामा निमिनेय्य अञ्ञन्ति सामा मयापि अञ्ञं सामिकं परिवत्तेत्वा गण्हेय्य. इतो अहं दूरतरं गमिस्सन्ति यत्थ न सक्का तस्सा सासनं वा पवत्तिं वा सोतुं, तादिसं दूरतरं ठानं गमिस्सं, तस्मा मम इतो अञ्ञत्थ गतभावं तस्सा आरोचेथाति वत्वा तेसं पस्सन्तानञ्ञेव गाळ्हतरं निवासेत्वा वेगेन पलायि.

नटा गन्त्वा तेन कतकिरियं तस्सा कथयिंसु. सा विप्पटिसारिनी हुत्वा अत्तनो पकतिया एव वीतिनामेसि.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने उक्कण्ठितभिक्खु सोतापत्तिफले पतिट्ठहि.

तदा सेट्ठिपुत्तो अयं भिक्खु अहोसि, सामा पुराणदुतियिका, चोरो पन अहमेव अहोसिन्ति.

कणवेरजातकवण्णना अट्ठमा.

[३१९] ९. तित्तिरजातकवण्णना

सुसुखंवत जीवामीति इदं सत्था कोसम्बियं निस्साय बदरिकारामे विहरन्तो राहुलत्थेरं आरब्भ कथेसि. वत्थु हेट्ठा तिपल्लत्थजातके (जा. १.१.१६) वित्थारितमेव. भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, राहुलो सिक्खाकामो कुक्कुच्चको ओवादक्खमो’’ति. तस्सायस्मतो गुणकथाय समुट्ठापिताय सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपि राहुलो सिक्खाकामो कुक्कुच्चको ओवादक्खमोयेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो तक्कसिलं गन्त्वा सब्बसिप्पानि उग्गण्हित्वा निक्खम्म हिमवन्तपदेसे इसिपब्बज्जं पब्बजित्वा अभिञ्ञा च समापत्तियो च निब्बत्तेत्वा झानकीळं कीळन्तो रमणीये वनसण्डे वसित्वा लोणम्बिलसेवनत्थाय अञ्ञतरं पच्चन्तगामकं अगमासि. तत्थ नं मनुस्सा दिस्वा पसन्नचित्ता अञ्ञतरस्मिं अरञ्ञे पण्णसालं कारेत्वा पच्चयेहि उपट्ठहन्ता वासापेसुं. तदा तस्मिं गामके एको साकुणिको एकं दीपकतित्तिरं गहेत्वा सुट्ठु सिक्खापेत्वा पञ्जरे पक्खिपित्वा पटिजग्गति. सो तं अरञ्ञं नेत्वा तस्स सद्देन आगतागते तित्तिरे गहेत्वा विक्किणित्वा जीविकं कप्पेसि. तित्तिरो ‘‘मं एकं निस्साय बहू मम ञातका नस्सन्ति, मय्हमेतं पाप’’न्ति निस्सद्दो अहोसि. सो तस्स निस्सद्दभावं ञत्वा वेळुपेसिकाय नं सीसे पहरति. तित्तिरो दुक्खातुरताय सद्दं करोति. एवं सो साकुणिको तं निस्साय तित्तिरे गहेत्वा जीविकं कप्पेसि.

अथ सो तित्तिरो चिन्तेसि ‘‘इमे मरन्तूति मय्हं चेतना नत्थि, पटिच्चकम्मं पन मं फुसति, मयि सद्दं अकरोन्ते एते नागच्छन्ति, करोन्तेयेव आगच्छन्ति, आगतागते अयं गहेत्वा जीवितक्खयं पापेति, अत्थि नु खो एत्थ मय्हं पापं, नत्थी’’ति. सो ततो पट्ठाय ‘‘को नु खो मे इमं कङ्खं छिन्देय्या’’ति तथारूपं पण्डितं उपधारेन्तो चरति. अथेकदिवसं सो साकुणिको बहू तित्तिरे गहेत्वा पच्छिं पूरेत्वा ‘‘पानीयं पिविस्सामी’’ति बोधिसत्तस्स अस्समं गन्त्वा तं पञ्जरं बोधिसत्तस्स सन्तिके ठपेत्वा पानीयं पिवित्वा वालुकातले निपन्नो निद्दं ओक्कमि. तित्तिरो तस्स निद्दोक्कन्तभावं ञत्वा ‘‘मम कङ्खं इमं तापसं पुच्छिस्सामि, जानन्तो मे कथेस्सती’’ति पञ्जरे निसिन्नोयेव तं पुच्छन्तो पठमं गाथमाह –

७३.

‘‘सुसुखं वत जीवामि, लभामि चेव भुञ्जितुं;

परिपन्थे च तिट्ठामि, का नु भन्ते गती ममा’’ति.

तत्थ सुसुखं वत जीवामीति अहं, भन्ते, इमं साकुणिकं निस्साय सुट्ठु सुखं जीवामि. लभामीति यथारुचितं खादनीयं भोजनीयं भुञ्जितुम्पि लभामि. परिपन्थे च तिट्ठामीति अपिच खो यत्थ मम ञातका मम सद्देन आगतागता विनस्सन्ति, तस्मिं परिपन्थे तिट्ठामि. का नु, भन्ते, गती ममाति का नु खो, भन्ते, मम गति, का निप्फत्ति भविस्सतीति पुच्छि.

तस्स पञ्हं विस्सज्जेन्तो बोधिसत्तो दुतियं गाथमाह –

७४.

‘‘मनो चे ते नप्पणमति, पक्खि पापस्स कम्मुनो;

अब्यावटस्स भद्रस्स, न पापमुपलिम्पती’’ति.

तत्थ पापस्स कम्मुनोति यदि तव मनो पापकम्मस्सत्थाय न पणमति, पापकरणे तन्निन्नो तप्पोणो तप्पब्भारो न होति. अब्यावटस्साति एवं सन्ते पापकम्मकरणत्थाय अब्यावटस्स उस्सुक्कं अनापन्नस्स तव भद्रस्स सुद्धस्सेव सतो पापं न उपलिम्पति न अल्लीयतीति.

तं सुत्वा तित्तिरो ततियं गाथमाह –

७५.

‘‘ञातको नो निसिन्नोति, बहु आगच्छते जनो;

पटिच्चकम्मं फुसति, तस्मिं मे सङ्कते मनो’’ति.

तस्सत्थो – भन्ते, सचाहं सद्दं न करेय्यं, अयं तित्तिरजनो न आगच्छेय्य, मयि पन सद्दं करोन्ते ‘‘ञातको नो निसिन्नो’’ति अयं बहु जनो आगच्छति , तं आगतागतं लुद्दो गहेत्वा जीवितक्खयं पापेन्तो मं पटिच्च निस्साय एतं पाणातिपातकम्मं फुसति पटिलभति विन्दति , तस्मिं मं पटिच्च कते पापे मम नु खो एतं पापन्ति एवं मे मनो सङ्कते परिसङ्कति कुक्कुच्चं आपज्जतीति.

तं सुत्वा बोधिसत्तो चतुत्थं गाथमाह –

७६.

‘‘न पटिच्चकम्मं फुसति, मनो चे नप्पदुस्सति;

अप्पोस्सुक्कस्स भद्रस्स, न पापमुपलिम्पती’’ति.

तस्सत्थो – यदि तव पापकिरियाय मनो न पदुस्सति, तन्निन्नो तप्पोनो तप्पब्भारो न होति, एवं सन्ते लुद्देन आयस्मन्तं पटिच्च कतम्पि पापकम्मं तं न फुसति न अल्लीयति, पापकिरियाय हि अप्पोस्सुक्कस्स निरालयस्स भद्रस्स परिसुद्धस्सेव सतो तव पाणातिपातचेतनाय अभावा तं पापं न उपलिम्पति, तव चित्तं न अल्लीयतीति.

एवं महासत्तो तित्तिरं सञ्ञापेसि, सोपि तं निस्साय निक्कुक्कुच्चो अहोसि. लुद्दो पबुद्धो बोधिसत्तं वन्दित्वा पञ्जरं आदाय पक्कामि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा तित्तिरो राहुलो अहोसि, तापसो पन अहमेव अहोसि’’न्ति.

तित्तिरजातकवण्णना नवमा.

[३२०] १०. सुच्चजजातकवण्णना

सुच्चजं वत नच्चजीति इदं सत्था जेतवने विहरन्तो एकं कुटुम्बिकं आरब्भ कथेसि. सो किर ‘‘गामके उद्धारं साधेस्सामी’’ति भरियाय सद्धिं तत्थ गन्त्वा साधेत्वा धनं आहरित्वा ‘‘पच्छा नेस्सामी’’ति एकस्मिं कुले ठपेत्वा पुन सावत्थिं गच्छन्तो अन्तरामग्गे एकं पब्बतं अद्दस. अथ नं भरिया आह ‘‘सचे, सामि, अयं पब्बतो सुवण्णमयो भवेय्य, ददेय्यासि पन मे किञ्ची’’ति. ‘‘कासि त्वं, न किञ्चि दस्सामी’’ति. सा ‘‘याव थद्धहदयो वतायं, पब्बते सुवण्णमये जातेपि मय्हं किञ्चि न दस्सती’’ति अनत्तमना अहोसि. ते जेतवनसमीपं आगन्त्वा ‘‘पानीयं पिविस्सामा’’ति विहारं पविसित्वा पानीयं पिविंसु. सत्थापि पच्चूसकालेयेव तेसं सोतापत्तिफलस्स उपनिस्सयं दिस्वा आगमनं ओलोकयमानो गन्धकुटिपरिवेणे निसीदि छब्बण्णरस्मियो विस्सज्जेन्तो. तेपि पानीयं पिवित्वा आगन्त्वा सत्थारं वन्दित्वा निसीदिंसु. सत्था तेहि सद्धिं पटिसन्थारं कत्वा ‘‘कहं गतात्था’’ति पुच्छि. ‘‘अम्हाकं गामके उद्धारं साधनत्थाय, भन्ते’’ति. ‘‘किं, उपासिके तव सामिको तुय्हं हितं पटिकङ्खति, उपकारं ते करोती’’ति. भन्ते, अहं इमस्मिं ससिनेहा, अयं पन मयि निस्सिनेहो, अज्ज मया पब्बतं दिस्वा ‘‘सचायं पब्बतो सुवण्णमयो अस्स, किञ्चि मे ददेय्यासी’’ति वुत्तो ‘‘कासि त्वं, न किञ्चि दस्सामी’’ति आह, एवं थद्धहदयो अयन्ति. ‘‘उपासिके, एवं नामेस वदति, यदा पन तव गुणं सरति, तदा सब्बिस्सरियं ते देती’’ति वत्वा ‘‘कथेथ, भन्ते’’ति तेहि याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स सब्बकिच्चकारको अमच्चो अहोसि. अथेकदिवसं राजा पुत्तं उपराजानं उपट्ठानं आगच्छन्तं दिस्वा ‘‘अयं मम अन्तेपुरे दुब्भेय्या’’ति तं पक्कोसापेत्वा ‘‘तात, यावाहं जीवामि, ताव नगरे वसितुं न लच्छसि, अञ्ञत्थ वसित्वा ममच्चयेन रज्जं कारेही’’ति आह. सो ‘‘साधू’’ति पितरं वन्दित्वा जेट्ठभरियाय सद्धिं नगरा निक्खमित्वा पच्चन्तं गन्त्वा अरञ्ञं पविसित्वा पण्णसालं मापेत्वा वनमूलफलाफलेहि यापेन्तो वसि. अपरभागे राजा कालमकासि. उपराजा नक्खत्तं ओलोकेन्तो तस्स कालकतभावं ञत्वा बाराणसिं आगच्छन्तो अन्तरामग्गे एकं पब्बतं अद्दस. अथ नं भरिया आह ‘‘सचे, देव, अयं पब्बतो सुवण्णमयो अस्स, ददेय्यासि मे किञ्ची’’ति. ‘‘कासि त्वं, न किञ्चि दस्सामी’’ति. सा ‘‘अहं इमस्मिं सिनेहं छिन्दितुं असक्कोन्ती अरञ्ञं पाविसिं, अयञ्च एवं वदति, अतिविय थद्धहदयो , राजा हुत्वापि एस मय्हं किं कल्याणं करिस्सती’’ति अनत्तमना अहोसि. सो आगन्त्वा रज्जे पतिट्ठितो तं अग्गमहेसिट्ठाने ठपेसि , इदं यसमत्तकमेव अदासि. उत्तरि पन सक्कारसम्मानो नत्थि, तस्सा अत्थिभावम्पि न जानाति.

बोधिसत्तो ‘‘अयं देवी इमस्स रञ्ञो उपकारिका दुक्खं अगणेत्वा अरञ्ञवासं वसि. अयं पनेतं अगणेत्वा अञ्ञाहि सद्धिं अभिरमन्तो विचरति, यथा एसा सब्बिस्सरियं लभति, तथा करिस्सामी’’ति चिन्तेत्वा एकदिवसं तं उपसङ्कमित्वा ‘‘महादेवि मयं तुम्हाकं सन्तिका पिण्डपातमत्तम्पि न लभाम, कस्मा अम्हेसु पमज्जित्थ, अतिविय थद्धहदया अत्था’’ति आह. ‘‘तात, सचाहं अत्तना लभेय्यं, तुय्हम्पि ददेय्यं, अलभमाना पन किं दस्सामि, राजापि मय्हं इदानि किं नाम दस्सति, सो अन्तरामग्गे ‘इमस्मिं पब्बते सुवण्णमये जाते मय्हं किञ्चि दस्ससी’ति वुत्तो ‘कासि त्वं, न किञ्चि दस्सामी’ति आह, सुपरिच्चजम्पि न परिच्चजी’’ति. ‘‘किं पन रञ्ञो सन्तिके इमं कथं कथेतुं सक्खिस्सथा’’ति? ‘‘सक्खिस्सामि, ताता’’ति. ‘‘तेन हि अहं रञ्ञो सन्तिके ठितो पुच्छिस्सामि, तुम्हे कथेय्याथा’’ति. ‘‘साधु, ताता’’ति. बोधिसत्तो देविया रञ्ञो उपट्ठानं आगन्त्वा ठितकाले आह ‘‘ननु, अय्ये, मयं तुम्हाकं सन्तिका किञ्चि न लभामा’’ति? ‘‘तात, अहं लभमाना तुय्हं ददेय्यं, अहमेव किञ्चि न लभामि, अलभमाना तुय्हं किं दस्सामि, राजापि इदानि मय्हं किं नाम दस्सति, सो अरञ्ञतो आगमनकाले एकं पब्बतं दिस्वा ‘सचायं पब्बतो सुवण्णमयो अस्स, किञ्चि मे ददेय्यासी’ति वुत्तो ‘कासि त्वं, न किञ्चि दस्सामी’ति वदति, सुपरिच्चजम्पि न परिच्चजी’’ति एतमत्थं दीपेन्ती पठमं गाथमाह –

७७.

‘‘सुच्चजं वत नच्चजि, वाचाय अददं गिरिं;

किञ्हि तस्सचजन्तस्स, वाचाय अदद पब्बत’’न्ति.

तत्थ सुच्चजं वताति सुखेन चजितुं सक्कुणेय्यम्पि न चजि. अददन्ति वचनमत्तेनापि पब्बतं अददमानो. किञ्हि तस्सचजन्तस्साति तस्स नामेतस्स मया याचितस्स न चजन्तस्स किञ्हि चजेय्य. वाचाय अदद पब्बतन्ति सचायं मया याचितो मम वचनेन सुवण्णमयम्पि होन्तं तं पब्बतं वाचाय अदद, वचनमत्तेन अदस्साति अत्थो.

तं सुत्वा राजा दुतियं गाथमाह –

७८.

‘‘यञ्हि कयिरा तञ्हि वदे, यं न कयिरा न तं वदे;

अकरोन्तं भासमानं, परिजानन्ति पण्डिता’’ति.

तस्सत्थो – यदेव हि पण्डितो पुरिसो कायेन करेय्य, तं वाचाय वदेय्य. यं न कयिरा, न तं वदेय्य, दातुकामोव दम्मीति वदेय्य, न अदातुकामोति अधिप्पायो. किंकारणा? यो हि ‘‘दस्सामी’’ति वत्वापि पच्छा न ददाति, तं अकरोन्तं केवलं मुसा भासमानं परिजानन्ति पण्डिता. अयं ‘‘दस्सामी’’ति वचनमत्तमेव भासति, न पन देति, यञ्हि खो पन अदिन्नम्पि वचनमत्तेनेव दिन्नं होति, तं पुरेतरमेव लद्धं नाम भविस्सतीति एवं तस्स मुसावादिभावं परिजानन्ति पण्डिता, बाला पन वचनमत्तेनेव तुस्सन्तीति.

तं सुत्वा देवी रञ्ञो अञ्जलिं पग्गहेत्वा ततियं गाथमाह –

७९.

‘‘राजपुत्त नमो त्यत्थु, सच्चे धम्मे ठितो चसि;

यस्स ते ब्यसनं पत्तो, सच्चस्मिं रमते मनो’’ति.

तत्थ सच्चे धम्मेति वचीसच्चे च सभावधम्मे च. ब्यसनं पत्तोति यस्स तव रट्ठा पब्बाजनीयसङ्खातं ब्यसनं पत्तोपि मनो सच्चस्मिंयेव रमति.

एवं रञ्ञो गुणकथं कथयमानाय देविया तं सुत्वा बोधिसत्तो तस्सा गुणकथं कथेन्तो चतुत्थं गाथमाह –

८०.

‘‘या दलिद्दी दलिद्दस्स, अड्ढा अड्ढस्स कित्तिम;

सा हिस्स परमा भरिया, सहिरञ्ञस्स इत्थियो’’ति.

तत्थ कित्तिमाति कित्तिसम्पन्नाति अत्थो. सा हिस्स परमाति या दलिद्दस्स सामिकस्स दलिद्दकाले सयम्पि दलिद्दी हुत्वा तं न परिच्चजति. अड्ढस्साति अड्ढकाले अड्ढा हुत्वा सामिकमेव अनुवत्तति, समानसुखदुक्खाव होति, सा हि तस्स परमा उत्तमा भरिया नाम. सहिरञ्ञस्स पन इस्सरिये ठितस्स इत्थियो नाम होन्तियेव, अनच्छरियमेव एतन्ति.

एवञ्च पन वत्वा बोधिसत्तो ‘‘अयं, महाराज, तुम्हाकं दुक्खितकाले अरञ्ञे समानदुक्खा हुत्वा वसि, इमिस्सा सम्मानं कातुं वट्टती’’ति देविया गुणं कथेसि. राजा तस्स वचनेन देविया गुणं सरित्वा ‘‘पण्डित, तव कथायाहं देविया गुणं अनुस्सरि’’न्ति वत्वा तस्सा सब्बिस्सरियमदासि. ‘‘तयाहं देविया गुणं सरापितो’’ति बोधिसत्तस्सपि महन्तं सक्कारं अकासि.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने उभो जयम्पतिका सोतापत्तिफले पतिट्ठहिंसु.

तदा बाराणसिराजा अयं कुटुम्बिको अहोसि, देवी अयं उपासिका, पण्डितामच्चो पन अहमेव अहोसिन्ति.

सुच्चजजातकवण्णना दसमा.

पुचिमन्दवग्गो दुतियो.

३. कुटिदूसकवग्गो

[३२१] १. कुटिदूसकजातकवण्णना

मनुस्सस्सेवते सीसन्ति इदं सत्था जेतवने विहरन्तो महाकस्सपत्थेरस्स पण्णसालझापकं दहरभिक्खुं आरब्भ कथेसि. वत्थु पन राजगहे समुट्ठितं. तदा किर थेरो राजगहं निस्साय अरञ्ञकुटियं विहरति, तस्स द्वे दहरा उपट्ठानं करोन्ति. तेसु एको थेरस्स उपकारको, एको दुब्बचो इतरेन कतं अत्तना कतसदिसं करोति. तेन मुखोदकादीसु उपट्ठापितेसु थेरस्स सन्तिकं गन्त्वा वन्दित्वा ‘‘भन्ते, उदकं ठपितं, मुखं धोवथा’’तिआदीनि वदति. तेन कालस्सेव वुट्ठाय थेरस्स परिवेणे सम्मट्ठे थेरस्स निक्खमनवेलाय इतो चितो च पहरन्तो सकलपरिवेणं अत्तना सम्मट्ठं विय करोति. वत्तसम्पन्नो चिन्तेसि ‘‘अयं दुब्बचो मया कतं अत्तना कतसदिसं करोति, एतस्स सठकम्मं पाकटं करिस्सामी’’ति.

तस्मिं अन्तोगामे भुत्वा आगन्त्वा निद्दायन्तेव न्हानोदकं तापेत्वा पिट्ठिकोट्ठके ठपेत्वा अञ्ञं अड्ढनाळिमत्तं उदकं उद्धने ठपेसि. इतरो पबुज्झित्वाव गन्त्वा उसुमं उट्ठहन्तं दिस्वा ‘‘उदकं तापेत्वा कोट्ठके ठपितं भविस्सती’’ति थेरस्स सन्तिकं गन्त्वा ‘‘भन्ते, न्हानकोट्ठके उदकं ठपितं, न्हायथा’’ति आह. थेरो ‘न्हायिस्सामी’’ति तेन सद्धिंयेव आगन्त्वा कोट्ठके उदकं अदित्वा ‘‘कहं उदक’’न्ति पुच्छि. सो वेगेन अग्गिसालं गन्त्वा तुच्छभाजने उळुङ्कं ओतारेसि, उळुङ्को तुच्छभाजनस्स तले पटिहतो ‘‘तता’’ति सद्दमकासि. ततो पट्ठाय तस्स ‘‘उळुङ्कसद्दको’’त्वेव नामं जातं.

तस्मिं खणे इतरो पिट्ठिकोट्ठकतो उदकं आहरित्वा ‘‘न्हायथ, भन्ते’’ति आह. थेरो न्हत्वा आवज्जेन्तो उळुङ्कसद्दकस्स दुब्बचभावं ञत्वा तं सायं थेरुपट्ठानं आगतं ओवदि ‘‘आवुसो, समणेन नाम अत्तना कतमेव ‘कतं मे’ति वत्तुं वट्टति, अञ्ञथा सम्पजानमुसावादो होति, इतो पट्ठाय एवरूपं मा अकासी’’ति. सो थेरस्स कुज्झित्वा पुनदिवसे थेरेन सद्धिं पिण्डाय गामं न पाविसि. थेरो इतरेनेव सद्धिं पाविसि. उळुङ्कसद्दकोपि थेरस्स उपट्ठाककुलं गन्त्वा ‘‘भन्ते, थेरो कह’’न्ति वुत्ते ‘‘अफासुकेन विहारेयेव निसिन्नो’’ति वत्वा ‘‘किं, भन्ते, लद्धुं वट्टती’’ति वुत्ते ‘‘इदञ्चिदञ्च देथा’’ति गहेत्वा अत्तनो रुचितट्ठानं गन्त्वा भुञ्जित्वा विहारं अगमासि.

पुनदिवसे थेरो तं कुलं गन्त्वा निसीदि. मनुस्सेहि ‘‘किं, भन्ते, अय्यस्स अफासुकं, हिय्यो किरत्थ विहारेयेव निसिन्ना, असुकदहरस्स हत्थे आहारं पेसयिम्ह, परिभुत्तो अय्येना’’ति वुत्ते थेरो तुण्हीभूतोव भत्तकिच्चं कत्वा विहारं गन्त्वा सायं थेरुपट्ठानकाले आगतं आमन्तेत्वा ‘‘आवुसो, असुकगामे नाम असुककुले ‘थेरस्स इदञ्चिदञ्च लद्धुं वट्टती’ति विञ्ञापेत्वा किर ते भुत्त’’न्ति वत्वा ‘‘विञ्ञत्ति नाम न वट्टति, मा पुन एवरूपं अनाचारं चरा’’ति आह. सो एत्तकेन थेरे आघातं बन्धित्वा ‘‘अयं हिय्योपि उदकमत्तं निस्साय मया सद्धिं कलहं करि, इदानि पनस्स उपट्ठाकानं गेहे मया भत्तमुट्ठि भुत्ताति असहन्तो पुन कलहं करोति, जानिस्सामिस्स कत्तब्बयुत्तक’’न्ति पुनदिवसे थेरे पिण्डाय पविट्ठे मुग्गरं गहेत्वा परिभोगभाजनानि भिन्दित्वा पण्णसालं झापेत्वा पलायि. सो जीवमानोव मनुस्सपेतो हुत्वा सुस्सित्वा कालं कत्वा अवीचिमहानिरये निब्बत्ति. सो तेन कतो अनाचारो महाजनस्स मज्झे पाकटो जातो.

अथेकच्चे भिक्खू राजगहा सावत्थिं गन्त्वा सभागट्ठाने पत्तचीवरं पटिसामेत्वा सत्थु सन्तिकं गन्त्वा वन्दित्वा निसीदिंसु. सत्था तेहि सद्धिं पटिसन्थारं कत्वा ‘‘कुतो आगतत्था’’ति पुच्छि. ‘‘राजगहा, भन्ते’’ति. ‘‘को तत्थ ओवाददायको आचरियो’’ति. ‘‘महाकस्सपत्थेरो, भन्ते’’ति. ‘‘सुखं, भिक्खवे, कस्सपस्सा’’ति. ‘‘आम, भन्ते, थेरस्स सुखं, सद्धिविहारिको पनस्स ओवादे दिन्ने कुज्झित्वा थेरस्स पण्णसालं झापेत्वा पलायीति. तं सुत्वा सत्था ‘‘भिक्खवे, कस्सपस्स एवरूपेन बालेन सद्धिं चरणतो एकचरियाव सेय्यो’’ति वत्वा इमं धम्मपदे गाथमाह –

‘‘चरञ्चे नाधिगच्छेय्य, सेय्यं सदिसमत्तनो;

एकचरियं दळ्हं कयिरा, नत्थि बाले सहायता’’ति. (ध. प. ६१);

इदञ्च पन वत्वा पुन ते भिक्खू आमन्तेत्वा ‘‘न, भिक्खवे, इदानेव सो कुटिदूसको, पुब्बेपि कुटिदूसकोयेव, न च इदानेव ओवाददायकस्स कुज्झति, पुब्बेपि कुज्झियेवा’’ति वत्वा तेहि याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सिङ्गिलसकुणयोनियं निब्बत्तित्वा वयप्पत्तो अत्तनो मनापं अनोवस्सकं कुलावकं कत्वा हिमवन्तपदेसे वसति. अथेको मक्कटो वस्सकाले अच्छिन्नधारे देवे वस्सन्ते सीतपीळितो दन्ते खादन्तो बोधिसत्तस्स अविदूरे निसीदि. बोधिसत्तो तं तथा किलमन्तं दिस्वा तेन सद्धिं सल्लपन्तो पठमं गाथमाह –

८१.

‘‘मनुस्सस्सेव ते सीसं, हत्थपादा च वानर;

अथ केन नु वण्णेन, अगारं ते न विज्जती’’ति.

तत्थ वण्णेनाति कारणेन. अगारन्ति तव निवासगेहं केन कारणेन नत्थीति पुच्छि.

तं सुत्वा वानरो दुतियं गाथमाह –

८२.

‘‘मनुस्सस्सेव मे सीसं, हत्थपादा च सिङ्गिल;

याहु सेट्ठा मनुस्सेसु, सा मे पञ्ञा न विज्जती’’ति.

तत्थ सिङ्गिलाति तं सकुणं नामेनालपति. याहु सेट्ठा मनुस्सेसूति या मनुस्सेसु सेट्ठाति कथेन्ति, सा मम विचारणपञ्ञा नत्थि. सीसहत्थपादकायबलानि हि लोके अप्पमाणं, विचारणपञ्ञाव सेट्ठा, सा मम नत्थि, तस्मा मे अगारं न विज्जतीति.

तं सुत्वा बोधिसत्तो इतरं गाथाद्वयमाह –

८३.

‘‘अनवट्ठितचित्तस्स, लहुचित्तस्स दुब्भिनो;

निच्चं अद्धुवसीलस्स, सुखभावो न विज्जति.

८४.

‘‘सो करस्सु आनुभावं, वीतिवत्तस्सु सीलियं;

सीतवातपरित्ताणं, करस्सु कुटवं कपी’’ति.

तत्थ अनवट्ठितचित्तस्साति अप्पतिट्ठितचित्तस्स. दुब्भिनोति मित्तदुब्भिस्स. अद्धुवसीलस्साति न सब्बकालं सीलरक्खकस्स. सो करस्सु आनुभावन्ति सो त्वं सम्म मक्कट पञ्ञाय उप्पादनत्थं आनुभावं बलं उपायं करोहि. वीतिवत्तस्सु सीलियन्ति अत्तनो दुस्सीलभावसङ्खातं सीलियं अतिक्कमित्वा सीलवा होति. कुटवं कपीति सीतवातस्स परित्ताणसमत्थं अत्तनो कुटवं कुलावकं एकं वसनागारकं करोहीति.

मक्कटो चिन्तेसि ‘‘अयं ताव अत्तनो अनोवस्सकट्ठाने निसिन्नभावेन मं परिभासति, न निसीदापेस्सामि नं इमस्मिं कुलावके’’ति. ततो बोधिसत्तं गण्हितुकामो पक्खन्दि, बोधिसत्तो उप्पतित्वा अञ्ञत्थ गतो. मक्कटो कुलावकं विद्धंसेत्वा चुण्णविचुण्णं कत्वा पक्कामि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा मक्कटो कुटिझापको अहोसि, सिङ्गिलसकुणो पन अहमेव अहोसि’’न्ति.

कुटिदूसकजातकवण्णना पठमा.

[३२२] २. दुद्दुभजातकवण्णना

दुद्दुभायति भद्दन्तेति इदं सत्था जेतवने विहरन्तो अञ्ञतित्थिये आरब्भ कथेसि. तित्थिया किर जेतवनस्स समीपे तस्मिं तस्मिं ठाने कण्टकापस्सये सेय्यं कप्पेन्ति, पञ्चातपं तपेन्ति, नानप्पकारं मिच्छातपं चरन्ति. अथ सम्बहुला भिक्खू सावत्थियं पिण्डाय चरित्वा जेतवनं आगच्छन्ता अन्तरामग्गे ते दिस्वा गन्त्वा सत्थारं उपसङ्कमित्वा ‘‘अत्थि नु खो, भन्ते, अञ्ञतित्थियानं वतसमादाने सारो’’ति पुच्छिंसु. सत्था ‘‘न, भिक्खवे, तेसं वतसमादाने सारो वा विसेसो वा अत्थि, तञ्हि निघंसियमानं उपपरिक्खियमानं उक्कारभूमिमग्गसदिसं ससकस्स दुद्दुभसदिसं होती’’ति वत्वा ‘‘दुद्दुभसदिसभावमस्स मयं न जानाम, कथेथ नो, भन्ते’’ति तेहि याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सीहयोनियं निब्बत्तित्वा वयप्पत्तो अरञ्ञे पटिवसति. तदा पन पच्छिमसमुद्दसमीपे बेलुवमिस्सकतालवनं होति. तत्रेको ससको बेलुवरुक्खमूले एकस्स तालगच्छस्स हेट्ठा वसति. सो एकदिवसं गोचरं आदाय आगन्त्वा तालपण्णस्स हेट्ठा निपन्नो चिन्तेसि ‘‘सचे अयं पथवी संवट्टेय्य, कहं नु खो गमिस्सामी’’ति. तस्मिं खणे एकं बेलुवपक्कं तालपण्णस्स उपरि पति. सो तस्स सद्देन ‘‘अद्धा पथवी संवट्टती’’ति उप्पतित्वा पच्छतो अनोलोकेन्तोव पलायि. तं मरणभयभीतं वेगेन पलायन्तं अञ्ञो ससको दिस्वा पुच्छि ‘‘किं भो, अतिविय भीतो पलायसी’’ति. ‘‘मा पुच्छि, भो’’ति. सो ‘‘किं भो, किं भो’’ति पच्छतो धावतेव. इतरो निवत्तित्वा अनोलोकेन्तोव ‘‘एत्थ पथवी संवट्टती’’ति आह. सोपि तस्स पच्छतो पलायि. एवं तमञ्ञो अद्दस, तमञ्ञोति एवं ससकसहस्सं एकतो हुत्वा पलायि. ते एकोपि मिगो दिस्वा एकतो हुत्वा पलायि. एको सूकरो, एको गोकण्णो, एको महिंसो, एको गवयो, एको खग्गो, एको ब्यग्घो, एको सीहो, एको हत्थी दिस्वा ‘‘किमेत’’न्ति पुच्छित्वा ‘‘एत्थ पथवी संवट्टती’’ति वुत्ते पलायि. एवं अनुक्कमेन योजनमत्तं तिरच्छानबलं अहोसि.

तदा बोधिसत्तो तं बलं पलायन्तं दिस्वा ‘‘किमेत’’न्ति पुच्छित्वा ‘‘एत्थ पथवी संवट्टती’’ति सुत्वा चिन्तेसि ‘‘पथवीसंवट्टनं नाम न कदाचि अत्थि, अद्धा एतेसं किञ्चि दुस्सुतं भविस्सति, मयि खो पन उस्सुक्कं अनापज्जन्ते सब्बे नस्सिस्सन्ति, जीवितं नेसं दस्सामी’’ति सीहवेगेन पुरतो पब्बतपादं गन्त्वा तिक्खत्तुं सीहनादं नदि. ते सीहभयतज्जिता निवत्तित्वा पिण्डिता अट्ठंसु. सीहो तेसं अन्तरं पविसित्वा ‘‘किमत्थं पलायथा’’ति पुच्छि. ‘‘पथवी संवट्टती’’ति. ‘‘केन संवट्टमाना दिट्ठा’’ति? ‘‘हत्थी जानन्ती’’ति. हत्थी पुच्छि. ते ‘‘मयं न जानाम, सीहा जानन्ती’’ति वदिंसु, सीहापि ‘‘मयं न जानाम, ब्यग्घा जानन्ती’’ति, ब्यग्घापि ‘‘मयं न जानाम, खग्गा जानन्ती’’ति, खग्गापि ‘‘गवया जानन्ती’’ति, गवयापि ‘‘महिंसा जानन्ती’’ति, महिंसापि ‘‘गोकण्णा जानन्ती’’ति, गोकण्णापि ‘‘सूकरा जानन्ती’’ति, सूकरापि ‘‘मिगा जानन्ती’’ति, मिगापि ‘‘मयं न जानाम, ससका जानन्ती’’ति, ससकेसु पुच्छियमानेसु ‘‘अयं कथेती’’ति तं ससकं दस्सेसुं. अथ नं ‘‘एवं किर, सम्म, पस्ससि पथवी संवट्टती’’ति पुच्छि. ‘‘आम, सामि मया दिट्ठा’’ति. ‘‘कत्थ वसन्तो पस्ससी’’ति? ‘‘पच्छिमसमुद्दसमीपे बेलुवमिस्सकतालवने वसामि. अहञ्हि तत्थ बेलुवरुक्खमूले तालगच्छे तालपण्णस्स हेट्ठा निपन्नो चिन्तेसिं ‘‘सचे पथवी संवट्टति, कहं गमिस्सामी’’ति, अथ तङ्खणञ्ञेव पथविया संवट्टनसद्दं सुत्वा पलातोम्ही’’ति.

सीहो चिन्तेसि ‘‘अद्धा तस्स तालपण्णस्स उपरि बेलुवपक्कं पतित्वा दुद्दुभायनसद्दमकासि, स्वायं तं सद्दं सुत्वा ‘पथवी संवट्टती’ति सञ्ञं उप्पादेत्वा पलायि, तथतो जानिस्सामी’’ति. सो तं ससकं गहेत्वा महाजनं अस्सासेत्वा ‘‘अहं इमिना दिट्ठट्ठाने पथविया संवट्टनभावं वा असंवट्टनभावं वा तथतो जानित्वा आगमिस्सामि, याव ममागमना तुम्हे एत्थेव होथा’’ति ससकं पिट्ठियं आरोपेत्वा सीहवेगेन पक्खन्दित्वा तालवने ससकं ओतारेत्वा ‘‘एहि तया दिट्ठट्ठानं दस्सेही’’ति आह. ‘‘न विसहामि सामी’’ति. ‘‘एहि मा भायी’’ति. सो बेलुवरुक्खं उपसङ्कमितुं असक्कोन्तो अविदूरे ठत्वा ‘‘इदं सामि दुद्दुभायनट्ठान’’न्ति वत्वा पठमं गाथमाह –

८५.

‘‘दुद्दुभायति भद्दन्ते, यस्मिं देसे वसामहं;

अहम्पेतं न जानामि, किमेतं दुद्दुभायती’’ति.

तत्थ दुद्दुभायतीति दुद्दुभसद्दं करोति. भद्दन्तेति भद्दं तव अत्थु. किमेतन्ति यस्मिं पदेसे अहं वसामि, तत्थ दुद्दुभायति, अहम्पि न जानामि ‘‘किं वा एतं दुद्दुभायति, केन वा कारणेन दुद्दुभायति, केवलं दुद्दुभायनसद्दं अस्सोसि’’न्ति.

एवं वुत्ते सीहो बेलुवरुक्खमूलं गन्त्वा तालपण्णस्स हेट्ठा ससकेन निपन्नट्ठानञ्चेव तालपण्णमत्थके पतितं बेलुवपक्कञ्च दिस्वा पथविया असंवट्टनभावं तथतो जानित्वा ससकं पिट्ठियं आरोपेत्वा सीहवेगेन खिप्पं मिगसङ्घानं सन्तिकं गन्त्वा सब्बं पवत्तिं आरोचेत्वा ‘‘तुम्हे मा भायथा’’ति मिगगणं अस्सासेत्वा विस्सज्जेसि. सचे हि तदा बोधिसत्तो न भवेय्य, सब्बे समुद्दं पविसित्वा नस्सेय्युं. बोधिसत्तं पन निस्साय सब्बे जीवितं लभिंसूति.

८६.

‘‘बेलुवं पतितं सुत्वा, दुद्दुभन्ति ससो जवि;

ससस्स वचनं सुत्वा, सन्तत्ता मिगवाहिनी.

८७.

‘‘अप्पत्वा पदविञ्ञाणं, परघोसानुसारिनो;

पनादपरमा बाला, ते होन्ति परपत्तिया.

८८.

‘‘ये च सीलेन सम्पन्ना, पञ्ञायूपसमे रता;

आरका विरता धीरा, न होन्ति परपत्तिया’’ति. –

इमा तिस्सो अभिसम्बुद्धगाथा.

तत्थ बेलुवन्ति बेलुवपक्कं. दुद्दुभन्तीति एवं सद्दं कुरुमानं. सन्तत्ताति उत्रस्ता. मिगवाहिनीति अनेकसहस्ससङ्खा मिगसेना. पदविञ्ञाणन्ति विञ्ञाणपदं , सोतविञ्ञाणकोट्ठासं अपापुणित्वाति अत्थो. ते होन्ति परपत्तियाति ते परघोसानुसारिनो तमेव परघोससङ्खातं पनादं ‘‘परम’’न्ति मञ्ञमाना बाला अन्धपुथुज्जना विञ्ञाणपदस्स अप्पत्तताय परपत्तियाव होन्ति, परेसं वचनं सद्दहित्वा यं वा तं वा करोन्ति.

सीलेनाति अरियमग्गेन आगतसीलेन समन्नागता. पञ्ञायूपसमे रताति मग्गेनेव आगतपञ्ञाय किलेसूपसमे रता, यथा वा सीलेन, एवं पञ्ञायपि सम्पन्ना, किलेसूपसमे रतातिपि अत्थो. आरका विरता धीराति पापकिरियतो आरका विरता पण्डिता. न होन्तीति ते एवरूपा सोतापन्ना पापतो ओरतभावेन किलेसूपसमे अभिरतभावेन च एकवारं मग्गञाणेन पटिविद्धधम्मा अञ्ञेसं कथेन्तानम्पि न सद्दहन्ति न गण्हन्ति. कस्मा? अत्तनो पच्चक्खत्ताति. तेन वुत्तं –

‘‘अस्सद्धो अकतञ्ञू च, सन्धिच्छेदो च यो नरो;

हतावकासो वन्तासो, स वे उत्तमपोरिसो’’ति. (ध. प. ९७);

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा सीहो अहमेव अहोसि’’न्ति.

दुद्दुभजातकवण्णना दुतिया.

[३२३] ३. ब्रह्मदत्तजातकवण्णना

द्वयं याचनकोति इदं सत्था आळविं निस्साय अग्गाळवे चेतिये विहरन्तो कुटिकारसिक्खापदं आरब्भ कथेसि. वत्थु पन हेट्ठा मणिकण्ठजातके (जा. १.३.७ आदयो) आगतमेव. इध पन सत्था ‘‘सच्चं किर तुम्हे, भिक्खवे, याचनबहुला विञ्ञत्तिबहुला विहरथा’’ति वत्वा ‘‘आम, भन्ते’’ति वुत्ते ते भिक्खू गरहित्वा ‘‘भिक्खवे, पोराणकपण्डिता पथविस्सरेन रञ्ञा पवारितापि पण्णच्छत्तञ्च एकपटलिकं उपाहनयुगञ्च याचितुकामा हिरोत्तप्पभेदनभयेन महाजनमज्झे अकथेत्वा रहो कथयिंसू’’ति वत्वा अतीतं आहरि.

अतीते कपिलरट्ठे उत्तरपञ्चालनगरे उत्तरपञ्चालराजे रज्जं कारेन्ते बोधिसत्तो एकस्मिं निगमगामे ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो तक्कसिलायं सब्बसिप्पानि उग्गण्हित्वा अपरभागे तापसपब्बज्जं पब्बजित्वा हिमवन्ते उञ्छाचरियाय वनमूलफलाफलेन यापेन्तो चिरं वसित्वा लोणम्बिलसेवनत्थाय मनुस्सपथं विचरन्तो उत्तरपञ्चालनगरं पत्वा राजुय्याने वसित्वा पुनदिवसे भिक्खं परियेसमानो नगरं पविसित्वा राजद्वारं सम्पापुणि. राजा तस्साचारे च विहारे च पसीदित्वा महातले निसीदापेत्वा राजारहं पणीतभोजनं भोजेत्वा पटिञ्ञं गहेत्वा उय्यानेयेव वसापेसि. सो निबद्धं राजघरेयेव भुञ्जन्तो वस्सानस्स अच्चयेन हिमवन्तमेव गन्तुकामो हुत्वा चिन्तेसि ‘‘मय्हं मग्गं गच्छन्तस्स एकपटलिका उपाहना चेव पण्णच्छत्तञ्च लद्धुं वट्टति, राजानं याचिस्सामी’’ति. सो एकदिवसं राजानं उय्यानं आगन्त्वा वन्दित्वा निसिन्नं दिस्वा ‘‘उपाहनञ्च छत्तञ्च याचिस्सामी’’ति चिन्तेत्वा पुन चिन्तेसि ‘‘परं ‘इमं नाम देही’ति याचन्तो रोदति नाम, परोपि ‘नत्थी’ति वदन्तो पटिरोदति नाम, ‘मा खो पन मं रोदन्तं महाजनो अद्दस, मा राजान’’न्ति रहो पटिच्छन्नट्ठाने उभोपि रोदित्वा तुण्ही भविस्सामा’’ति. अथ नं ‘‘महाराज, रहो पच्चासीसामी’’ति आह. राजा तं सुत्वा राजपुरिसे अपसक्कि. बोधिसत्तो ‘‘सचे मयि याचन्ते राजा न दस्सति, मेत्ति नो भिज्जिस्सति, तस्मा न याचिस्सामी’’ति तं दिवसं नामं गहेतुं असक्कोन्तो ‘‘गच्छ, ताव, महाराज, पुनेकदिवसं जानिस्सामी’’ति आह.

पुनेकदिवसं रञ्ञो उय्यानं आगतकाले तथेव पुन तथेवाति एवं याचितुं असक्कोन्तस्सेव द्वादस संवच्छरानि अतिक्कन्तानि. ततो राजा चिन्तेसि ‘‘मय्हं अय्यो ‘महाराज, रहो पच्चासीसामी’ति वत्वा परिसाय अपगताय किञ्चि वत्तुं न विसहति, वत्तुकामस्सेवस्स द्वादस वस्सानि अतिक्कन्तानि, चिरं खो पनस्स ब्रह्मचरियं चरन्तस्स उक्कण्ठित्वा भोगे भुञ्जितुकामो रज्जं पच्चासीसति मञ्ञे, रज्जस्स पन नामं गहेतुं असक्कोन्तो तुण्ही होति, अज्ज दानिस्साहं रज्जं आदिं कत्वा यं इच्छति, तं दस्सामी’’ति. सो उय्यानं गन्त्वा वन्दित्वा निसिन्नो बोधिसत्तेन ‘‘रहो पच्चासीसामी’’ति वुत्ते परिसाय अपगताय तं किञ्चि वत्तुं असक्कोन्तं आह ‘‘तुम्हे द्वादस वस्सानि ‘रहो पच्चासीसामी’ति वत्वा रहो लद्धापि किञ्चि वत्तुं न सक्कोथ, अहं वो रज्जं आदिं कत्वा सब्बं पवारेमि, निब्भया हुत्वा यं वो रुच्चति, तं याचथा’’ति. ‘‘महाराज, यमहं याचामि, तं दस्ससी’’ति? ‘‘दस्सामि, भन्ते’’ति. ‘‘महाराज, मय्हं मग्गं गच्छन्तस्स एकपटलिका उपाहना च पण्णच्छत्तञ्च लद्धुं वट्टती’’ति. ‘‘एत्तकं, भन्ते, तुम्हे द्वादस संवच्छरानि याचितुं न सक्कोथा’’ति. ‘‘आम, महाराजा’’ति. ‘‘किंकारणा, भन्ते, एवमकत्था’’ति. ‘‘महाराज, ‘इमं नाम मे देही’ति याचन्तो रोदति नाम, ‘नत्थी’ति वदन्तो पटिरोदति नाम. ‘सचे त्वं मया याचितो न ददेय्यासि, तं नो रोदितपटिरोदितं नाम महाजनो मा पस्सतू’ति एतदत्थं रहो पच्चासीसामी’’ति वत्वा आदितो तिस्सो गाथा अभासि –

८९.

‘‘द्वयं याचनको राज, ब्रह्मदत्त निगच्छति;

अलाभं धनलाभं वा, एवंधम्मा हि याचना.

९०.

‘‘याचनं रोदनं आहु, पञ्चालानं रथेसभ;

यो याचनं पच्चक्खाति, तमाहु पटिरोदनं.

९१.

‘‘मा मद्दसंसु रोदन्तं, पञ्चाला सुसमागता;

तुवं वा पटिरोदन्तं, तस्मा इच्छामहं रहो’’ति.

तत्थ राज ब्रह्मदत्ताति द्वीहिपि राजानं आलपति. निगच्छतीति लभति विन्दति. एवंधम्माति एवंसभावा. आहूति पण्डिता कथेन्ति. पञ्चालानं रथेसभाति पञ्चालरट्ठस्स इस्सर रथपवर. यो याचनं पच्चक्खातीति यो पन यं याचनकं ‘‘नत्थी’’ति पटिक्खिपति. तमाहूति तं पटिक्खिपनं ‘‘पटिरोदन’’न्ति वदन्ति. मा मद्दसंसूति तव रट्ठवासिनो पञ्चाला सुसमागता मं रोदन्तं मा अद्दसंसूति.

राजा बोधिसत्तस्स गारवलक्खणे पसीदित्वा वरं ददमानो चतुत्थं गाथमाह –

९२.

‘‘ददामि ते ब्राह्मण रोहिणीनं, गवं सहस्सं सह पुङ्गवेन;

अरियो हि अरियस्स कथं न दज्जा, सुत्वान गाथा तव धम्मयुत्ता’’ति.

तत्थ रोहिणीनन्ति रत्तवण्णानं. अरियोति आचारसम्पन्नो. अरियस्साति आचारसम्पन्नस्स. कथं न दज्जाति केन कारणेन न ददेय्य. धम्मयुत्ताति कारणयुत्ता.

बोधिसत्तो पन ‘‘नाहं, महाराज, वत्थुकामेहि अत्थिको, यं अहं याचामि, तदेव मे देही’’ति एकपटलिका उपाहना च पण्णच्छत्तञ्च गहेत्वा ‘‘महाराज, अप्पमत्तो होहि, दानं देहि, सीलं रक्खाहि, उपोसथकम्मं करोही’’ति राजानं ओवदित्वा तस्स याचन्तस्सेव हिमवन्तमेव गतो. तत्थ अभिञ्ञा च समापत्तियो च निब्बत्तेत्वा ब्रह्मलोकपरायणो अहोसि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा राजा आनन्दो अहोसि, तापसो पन अहमेव अहोसि’’न्ति.

ब्रह्मदत्तजातकवण्णना ततिया.

[३२४] ४. चम्मसाटकजातकवण्णना

कल्याणरूपोवतयन्ति इदं सत्था जेतवने विहरन्तो चम्मसाटकं नाम परिब्बाजकं आरब्भ कथेसि. तस्स किर चम्ममेव निवासनञ्च पारुपनञ्च होति. सो एकदिवसं परिब्बाजकारामा निक्खमित्वा सावत्थियं भिक्खाय चरन्तो एळकानं युज्झनट्ठानं सम्पापुणि. एळको तं दिस्वा पहरितुकामो ओसक्कि. परिब्बाजको ‘‘एस मय्हं अपचितिं दस्सेती’’ति न पटिक्कमि. एळको वेगेनागन्त्वा तं ऊरुम्हि पहरित्वा पातेसि. तस्स तं असन्तपग्गहणकारणं भिक्खुसङ्घे पाकटं अहोसि. भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, चम्मसाटकपरिब्बाजको असन्तपग्गहं कत्वा विनासं पत्तो’’ति सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपेस असन्तपग्गहं कत्वा विनासं पत्तोयेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो एकस्मिं वाणिजकुले निब्बत्तित्वा वयप्पत्तो वणिज्जं करोति. तदा एको चम्मसाटकपरिब्बाजको बाराणसियं भिक्खाय चरन्तो एळकानं युज्झनट्ठानं पत्वा एळकं ओसक्कन्तं दिस्वा ‘‘अपचितिं मे करोती’’ति सञ्ञाय अपटिक्कमित्वा ‘‘इमेसं एत्तकानं मनुस्सानं अन्तरे अयं एको एळको अम्हाकं गुणं जानाती’’ति तस्स अञ्जलिं पग्गहेत्वा ठितोव पठमं गाथमाह –

९३.

‘‘कल्याणरूपो वतयं चतुप्पदो, सुभद्दको चेव सुपेसलो च;

यो ब्राह्मणं जातिमन्तूपपन्नं, अपचायति मेण्डवरो यसस्सी’’ति.

तत्थ कल्याणरूपोति कल्याणजातिको. सुपेसलोति सुट्ठु पियसीलो. जातिमन्तूपपन्नन्ति जातिया च मन्तेहि च सम्पन्नं. यसस्सीति वण्णभणनमेतं.

तस्मिं खणे आपणे निसिन्नो पण्डितवाणिजो तं परिब्बाजकं निसेधेन्तो दुतियं गाथमाह –

९४.

‘‘मा ब्राह्मण इत्तरदस्सनेन, विस्सासमापज्जि चतुप्पदस्स;

दळ्हप्पहारं अभिकङ्खमानो, अवसक्कती दस्सति सुप्पहार’’न्ति.

तत्थ इत्तरदस्सनेनाति खणिकदस्सनेन.

तस्स पण्डितवाणिजस्स कथेन्तस्सेव सो मेण्डको वेगेनागन्त्वा ऊरुम्हि पहरित्वा तं तत्थेव वेदनाप्पत्तं कत्वा पातेसि. सो परिदेवमानो निपज्जि. सत्था तं कारणं पकासेन्तो ततियं गाथमाह –

९५.

‘‘ऊरुट्ठि भग्गं वट्टितो खारिभारो, सब्बञ्च भण्डं ब्राह्मणस्स भिन्नं;

उभोपि बाहा पग्गय्ह कन्दति, अतिधावथ हञ्ञते ब्रह्मचारी’’ति.

तस्सत्थो – भिक्खवे, तस्स परिब्बाजकस्स ऊरुट्ठिकं भग्गं, खारिभारो वट्टितो पवट्टितो, तस्मिं पवट्टमाने यं तत्थ तस्स ब्राह्मणस्स उपकरणभण्डं, तम्पि सब्बं भिन्नं, सोपि उभो बाहा उक्खिपित्वा परिवारेत्वा ठितपरिसं सन्धाय ‘‘अभिधावथ, हञ्ञते ब्रह्मचारी’’ति वदन्तो कन्दति रोदति परिदेवतीति.

परिब्बाजको चतुत्थं गाथं आह –

९६.

‘‘एवं सो निहतो सेति, यो अपूजं पसंसति;

यथाहमज्ज पहतो, हतो मेण्डेन दुम्मती’’ति.

तत्थ अपूजन्ति अपूजनीयं. यथाहमज्जाति यथा अहं अज्ज असन्तपग्गहं कत्वा ठितो मेण्डेन दळ्हप्पहारेन पहतो एत्थेव मारितो . दुम्मतीति दुप्पञ्ञो. एवं यो अञ्ञोपि असन्तपग्गहं करिस्सति, सोपि अहं विय दुक्खं अनुभविस्सतीति सो परिदेवन्तो तत्थेव जीवितक्खयं पत्तोति.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा चम्मसाटको एतरहि चम्मसाटको अहोसि, पण्डितवाणिजो पन अहमेव अहोसि’’न्ति.

चम्मसाटकजातकवण्णना चतुत्था.

[३२५] ५. गोधराजजातकवण्णना

समणं तं मञ्ञमानोति इदं सत्था जेतवने विहरन्तो एकं कुहकं भिक्खुं आरब्भ कथेसि. वत्थु हेट्ठा वित्थारितमेव. इधापि भिक्खू तं भिक्खुं आनेत्वा ‘‘अयं, भन्ते, भिक्खु कुहको’’ति सत्थु दस्सेसुं. सत्था ‘‘न, भिक्खवे, इदानेव, पुब्बेपेस कुहकोयेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो गोधयोनियं निब्बत्तित्वा वयप्पत्तो कायबलेन सम्पन्नो अरञ्ञे वसति . एको दुसीलतापसोपि तस्स अविदूरे पण्णसालं मापेत्वा वासं कप्पेसि. बोधिसत्तो गोचराय चरन्तो तं दिस्वा ‘‘सीलवन्ततापसस्स पण्णसाला भविस्सती’’ति तत्थ गन्त्वा तं वन्दित्वा अत्तनो वसनट्ठानमेव गच्छति. अथेकदिवसं सो कूटतापसो उपट्ठाककुले सम्पादितं मधुरमंसं लभित्वा ‘‘किं मंसं नामेत’’न्ति पुच्छित्वा ‘‘गोधमंस’’न्ति सुत्वा रसतण्हाय अभिभूतो ‘‘मय्हं अस्समपदं निबद्धं आगच्छमानं गोधं मारेत्वा यथारुचि पचित्वा खादिस्सामी’’ति सप्पिदधिकटुकभण्डादीनि गहेत्वा तत्थ गन्त्वा मुग्गरं गहेत्वा कासावेन पटिच्छादेत्वा बोधिसत्तस्स आगमनं ओलोकेन्तो पण्णसालद्वारे उपसन्तूपसन्तो विय निसीदि.

सो आगन्त्वा तं पदुट्ठिन्द्रियं दिस्वा ‘‘इमिना अम्हाकं सजातिकमंसं खादितं भविस्सति, परिग्गण्हिस्सामि न’’न्ति अधोवाते ठत्वा सरीरगन्धं घायित्वा सजातिमंसस्स खादितभावं ञत्वा तापसं अनुपगम्म पटिक्कमित्वा चरि. तापसोपि तस्स अनागमनभावं ञत्वा मुग्गरं खिपि, मुग्गरो सरीरे अपतित्वा नङ्गुट्ठकोटिं पापुणि. तापसो ‘‘गच्छ विरद्धोस्मी’’ति आह. बोधिसत्तो ‘‘मं ताव विरद्धोसि, चत्तारो पन अपाये न विरद्धोसी’’ति वत्वा पलायित्वा चङ्कमनकोटियं ठितं वम्मिकं पविसित्वा अञ्ञेन छिद्देन सीसं नीहरित्वा तेन सद्धिं सल्लपन्तो द्वे गाथा अभासि –

९७.

‘‘समणं तं मञ्ञमानो, उपगच्छिमसञ्ञतं;

सो मं दण्डेन पाहासि, यथा अस्समणो तथा.

९८.

‘‘किं ते जटाहि दुम्मेध, किं ते अजिनसाटिया;

अब्भन्तरं ते गहनं, बाहिरं परिमज्जसी’’ति.

तत्थ असञ्ञतन्ति अहं कायादीहि असञ्ञतं अस्समणमेव समानं तं ‘‘समणो एसो’’ति समितपापताय समणं मञ्ञमानो उपगच्छिं. पाहासीति पहरि. अजिनसाटियाति एकंसं कत्वा पारुतेन अजिनचम्मेन तुय्हं को अत्थो. अब्भन्तरं ते गहनन्ति तव सरीरब्भन्तरं विसपूरा विय अलाबु, गूथपूरो विय आवाटो, आसीविसपूरो विय वम्मिको किलेसगहनं. बाहिरन्ति केवलं बहिसरीरं परिमज्जसि, तं अन्तोफरुसताय बहिमट्ठताय हत्थिलण्डं विय अस्सलण्डं विय च होतीति.

तं सुत्वा तापसो ततियं गाथमाह –

९९.

‘‘एहि गोध निवत्तस्सु, भुञ्ज सालीनमोदनं;

तेलं लोणञ्च मे अत्थि, पहूतं मय्ह पिप्फली’’ति.

तत्थ पहूतं मय्ह पिप्फलीति न केवलं सालीनमोदनं तेललोणमेव, हिङ्गुजीरकसिङ्गिवेरलसुणमरिचपिप्फलिप्पभेदं कटुकभण्डम्पि मय्हं बहु अत्थि, तेनाभिसङ्खतं सालीनमोदनं भुञ्जाहीति.

तं सुत्वा बोधिसत्तो चतुत्थं गाथमाह –

१००.

‘‘एस भिय्यो पवेक्खामि, वम्मिकं सतपोरिसं;

तेलं लोणञ्च कित्तेसि, अहितं मय्ह पिप्फली’’ति.

तत्थ पवेक्खामीति पविसिस्सामि. अहितन्ति यं एतं तव कटुकभण्डसङ्खातं पिप्फलि, एतं मय्हं अहितं असप्पायन्ति.

एवञ्च पन वत्वा ‘‘अरे, कूटजटिल, सचे इध वसिस्ससि, गोचरगामे मनुस्सेहेव तं ‘अयं चोरो’ति गाहापेत्वा विप्पकारं पापेस्सामि, सीघं पलायस्सू’’ति सन्तज्जेसि. कूटजटिलो ततो पलायि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा कूटजटिलो अयं कुहकभिक्खु अहोसि, गोधराजा पन अहमेव अहोसि’’न्ति.

गोधराजजातकवण्णना पञ्चमा.

[३२६] ६. कक्कारुजातकवण्णना

कायेन यो नावहरेति इदं सत्था वेळुवने विहरन्तो देवदत्तं आरब्भ कथेसि. तस्स हि सङ्घं भिन्दित्वा गतस्स अग्गसावकेहि सद्धिं परिसाय पक्कन्ताय उण्हं लोहितं मुखतो उग्गञ्छि. अथ भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, देवदत्तो मुसावादं कत्वा सङ्घं भिन्दित्वा इदानि गिलानो हुत्वा महादुक्खं अनुभोती’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपेस मुसावादीयेव, न चेस इदानेव मुसावादं कत्वा महादुक्खं अनुभोति, पुब्बेपि अनुभोसियेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तावतिंसभवने अञ्ञतरो देवपुत्तो अहोसि. तेन खो पन समयेन बाराणसियं महाउस्सवो अहोसि. बहू नागा च सुपण्णा च भूमट्ठका च देवा आगन्त्वा उस्सवं ओलोकयिंसु. तावतिंसभवनतोपि चत्तारो देवपुत्ता कक्कारूनि नाम दिब्बपुप्फानि तेहि कतचुम्बटकं पिळन्धित्वा उस्सवदस्सनं आगमिंसु. द्वादसयोजनिकं बाराणसिनगरं तेसं पुप्फानं गन्धेन एकगन्धं अहोसि. मनुस्सा ‘‘इमानि पुप्फानि केन पिळन्धितानी’’ति उपधारेन्ता विचरन्ति. ते देवपुत्ता ‘‘अम्हे एते उपधारेन्ती’’ति ञत्वा राजङ्गणे उप्पतित्वा महन्तेन देवानुभावेन आकासे अट्ठंसु. महाजनो सन्निपति, राजापि सद्धिं उपराजादीहि अगमासि. अथ ने ‘‘कतरदेवलोकतो, सामि, आगच्छथा’’ति पुच्छिंसु. ‘‘तावतिंसदेवलोकतो आगच्छामा’’ति. ‘‘केन कम्मेन आगतत्था’’ति. ‘‘उस्सवदस्सनत्थाया’’ति. ‘‘किंपुप्फानि नामेतानी’’ति? ‘‘दिब्बकक्कारुपुप्फानि नामा’’ति. ‘‘सामि, तुम्हे देवलोके अञ्ञानि पिळन्धेय्याथ, इमानि अम्हाकं देथा’’ति. देवपुत्ता ‘‘दिब्बकक्कारुपुप्फानि महानुभावानि देवानञ्ञेव अनुच्छविकानि, मनुस्सलोके लामकानं दुप्पञ्ञानं हीनाधिमुत्तिकानं दुस्सीलानं नानुच्छविकानि. ये पन मनुस्सा इमेहि च इमेहि च गुणेहि समन्नागता, तेसं एतानि अनुच्छविकानी’’ति आहंसु.

एवञ्च पन वत्वा तेसु जेट्ठकदेवपुत्तो पठमं गाथमाह –

१०१.

‘‘कायेन यो नावहरे, वाचाय न मुसा भणे;

यसो लद्धा न मज्जेय्य, स वे कक्कारुमरहती’’ति.

तस्सत्थो – यो कायेन परस्स सन्तकं तिणसलाकम्पि नावहरति, वाचाय जीवितं परिच्चजमानोपि मुसावादं न भणति. देसनासीसमेवेतं , कायद्वारवचीद्वारमनोद्वारेहि पन यो दसपि अकुसलकम्मपथे न करोतीति अयमेत्थ अधिप्पायो. यसो लद्धाति इस्सरियञ्च लभित्वा यो इस्सरियमदमत्तो सतिं विस्सज्जेत्वा पापकम्मं न करोति, स वे एवरूपो इमेहि गुणेहि युत्तो पुग्गलो इमं दिब्बपुप्फं अरहति. तस्मा यो इमेहि गुणेहि समन्नागतो, सो इमानि पुप्फानि याचितुं अरहति, तस्स दस्सामीति.

तं सुत्वा पुरोहितो चिन्तेसि ‘‘मय्हं इमेसु गुणेसु एकोपि नत्थि, मुसावादं पन वत्वा एतानि पुप्फानि गहेत्वा पिळन्धिस्सामि, एवं मं महाजनो ‘गुणसम्पन्नो अय’न्ति जानिस्सती’’ति. सो ‘‘अहं एतेहि गुणेहि समन्नागतो’’ति वत्वा तानि पुप्फानि आहरापेत्वा पिळन्धित्वा दुतियं देवपुत्तं याचि. सो दुतियं गाथमाह –

१०२.

‘‘धम्मेन वित्तमेसेय्य, न निकत्या धनं हरे;

भोगे लद्धा न मज्जेय्य, स वे कक्कारुमरहती’’ति.

तस्सत्थो – धम्मेन परिसुद्धाजीवेन सुवण्णरजतादिवित्तं परियेसेय्य. न निकत्याति न वञ्चनाय धनं हरेय्य, वत्थाभरणादिके भोगे लभित्वा पमादं नापज्जेय्य, एवरूपो इमानि पुप्फानि अरहतीति.

पुरोहितो ‘‘अहं एतेहि गुणेहि समन्नागतो’’ति वत्वा तानि आहरापेत्वा पिळन्धित्वा ततियं देवपुत्तं याचि. सो ततियं गाथमाह –

१०३.

‘‘यस्स चित्तं अहालिद्दं, सद्धा च अविरागिनी;

एको सादुं न भुञ्जेय्य, स वे कक्कारुमरहती’’ति.

तस्सत्थो – यस्स पुग्गलस्स चित्तं अहालिद्दं हलिद्दिरागो विय खिप्पं न विरज्जति, थिरमेव होति. सद्धा च अविरागिनीति कम्मं वा विपाकं वा ओकप्पनीयस्स वा पुग्गलस्स वचनं सद्दहित्वा अप्पमत्तकेनेव न विरज्जति न भिज्जति. यो याचके वा अञ्ञे वा संविभागारहे पुग्गले बहि कत्वा एककोव सादुरसभोजनं न भुञ्जति, नेसं संविभजित्वा भुञ्जति, सो इमानि पुप्फानि अरहतीति.

पुरोहितो ‘‘अहं एतेहि गुणेहि समन्नागतो’’ति वत्वा तानि पुप्फानि आहरापेत्वा पिळन्धित्वा चतुत्थं देवपुत्तं याचि. सो चतुत्थं गाथमाह –

१०४.

‘‘सम्मुखा वा तिरोक्खा वा, यो सन्ते न परिभासति;

यथावादी तथाकारी, स वे कक्कारुमरहती’’ति.

तस्सत्थो – यो पुग्गलो सम्मुखा वा परम्मुखा वा सीलादिगुणयुत्ते सन्ते उत्तमपण्डितपुरिसे न अक्कोसति न परिभासति, यं वाचाय वदति, तदेव कायेन करोति, सो इमानि पुप्फानि अरहतीति.

पुरोहितो ‘‘अहं एतेहि गुणेहि समन्नागतो’’ति वत्वा तानिपि आहरापेत्वा पिळन्धि. चत्तारो देवपुत्ता चत्तारि पुप्फचुम्बटकानि पुरोहितस्स दत्वा देवलोकमेव गता. तेसं गतकाले पुरोहितस्स सीसे महती वेदना उप्पज्जि, तिखिणसिखरेन निम्मथितं विय च अयपट्टेन पीळितं विय च सीसं अहोसि. सो वेदनाप्पत्तो अपरापरं परिवत्तमानो महासद्देन विरवि, ‘‘किमेत’’न्ति च वुत्ते ‘‘अहं ममब्भन्तरे अविज्जमानेयेव गुणे ‘अत्थी’ति मुसावादं कत्वा ते देवपुत्ते इमानि पुप्फानि याचिं, हरथेतानि मम सीसतो’’ति आह. तानि हरन्तापि हरितुं नासक्खिंसु, अयपट्टेन बद्धानि विय अहेसुं. अथ नं उक्खिपित्वा गेहं नयिंसु. तत्थ तस्स विरवन्तस्स सत्त दिवसा वीतिवत्ता.

राजा अमच्चे आमन्तेत्वा ‘‘दुस्सीलब्राह्मणो मरिस्सति, किं करोमा’’ति आह. ‘‘देव, पुन उस्सवं कारेम, देवपुत्ता पुन आगच्छिस्सन्ती’’ति. राजा पुन उस्सवं कारेसि. देवपुत्ता पुन आगन्त्वा सकलनगरं पुप्फगन्धेन एकगन्धं कत्वा तथेव राजङ्गणे अट्ठंसु, महाजनो सन्निपतित्वा दुस्सीलब्राह्मणं आनेत्वा तेसं पुरतो उत्तानं निपज्जापेसि. सो ‘‘जीवितं मे देथ, सामी’’ति देवपुत्ते याचि. देवपुत्ता ‘‘तुय्हं दुस्सीलस्स पापधम्मस्स अननुच्छविकानेवेतानि पुप्फानि, त्वं पन ‘अम्हे वञ्चेस्सामी’ति सञ्ञी अहोसि, अत्तनो मुसावादफलं लद्ध’’न्ति महाजनमज्झे दुस्सीलब्राह्मणं गरहित्वा सीसतो पुप्फचुम्बटकं अपनेत्वा महाजनस्स ओवादं दत्वा सकट्ठानमेव अगमंसु.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा ब्राह्मणो देवदत्तो अहोसि, तेसु देवपुत्तेसु एको कस्सपो, एको मोग्गल्लानो, एको सारिपुत्तो, जेट्ठकदेवपुत्तो पन अहमेव अहोसि’’न्ति.

कक्कारुजातकवण्णना छट्ठा.

[३२७] ७. काकवतीजातकवण्णना

वाति चायं ततो गन्धोति इदं सत्था जेतवने विहरन्तो एकं उक्कण्ठितभिक्खुं आरब्भ कथेसि. तदा हि सत्था तं भिक्खुं ‘‘सच्चं किर त्वं भिक्खु उक्कण्ठितोसी’’ति पुच्छि. ‘‘सच्चं, भन्ते’’ति. ‘‘कस्मा उक्कण्ठितोसी’’ति? ‘‘किलेसवसेन, भन्ते’’ति. ‘‘भिक्खु मातुगामो नाम अरक्खियो, न सक्का रक्खितुं, पोराणकपण्डिता पन मातुगामं महासमुद्दमज्झे सिम्बलिरुक्खविमाने वसापेन्तापि रक्खितुं नासक्खिंसू’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स अग्गमहेसिया कुच्छिस्मिं निब्बत्तित्वा वयप्पत्तो पितु अच्चयेन रज्जं कारेसि. काकवती नामस्स अग्गमहेसी अहोसि अभिरूपा देवच्छरा विय. अयमेत्थ सङ्खेपो , वित्थारतो पन अतीतवत्थु कुणालजातके (जा. २.२१.कुणालजातक) आवि भविस्सति. तदा पनेको सुपण्णराजा मनुस्सवेसेन आगन्त्वा रञ्ञा सह जूतं कीळन्तो काकवतिया अग्गमहेसिया पटिबद्धचित्तो तं आदाय सुपण्णभवनं नेत्वा ताय सद्धिं अभिरमि. राजा देविं अपस्सन्तो नटकुवेरं नाम गन्धब्बं ‘‘त्वं विचिनाहि न’’न्ति आह. सो तं सुपण्णराजानं परिग्गहेत्वा एकस्मिं सरे एरकवने निपज्जित्वा ततो सुपण्णस्स गमनकाले पत्तन्तरे निसीदित्वा सुपण्णभवनं पत्वा पत्तन्तरतो निक्खमित्वा ताय सद्धिं किलेससंसग्गं कत्वा पुन तस्सेव पत्तन्तरे निसिन्नो आगन्त्वा सुपण्णस्स रञ्ञा सद्धिं जूतकीळनकाले अत्तनो वीणं गहेत्वा जूतमण्डलं गन्त्वा रञ्ञो सन्तिके ठितो गीतवसेन पठमं गाथमाह –

१०५.

‘‘वाति चायं ततो गन्धो, यत्थ मे वसती पिया;

दूरे इतो हि काकवती, यत्थ मे निरतो मनो’’ति.

तत्थ गन्धोति तस्सा दिब्बगन्धविलित्ताय सरीरगन्धो. यत्थ मेति यत्थ सुपण्णभवने मम पिया वसति, ततो इमिना सद्धिं कतकायसंसग्गाय तस्सा इमस्स कायेन सद्धिं आगतो गन्धो वायतीति अधिप्पायो. दूरे इतोति इमम्हा ठाना दूरे. हि-कारो निपातमत्तो. काकवतीति काकवती देवी. यत्थ मेति यस्सा उपरि मम मनो निरतो.

तं सुत्वा सुपण्णो दुतियं गाथमाह –

१०६.

‘‘कथं समुद्दमतरी, कथं अतरि केपुकं;

कथं सत्त समुद्दानि, कथं सिम्बलिमारुही’’ति.

तस्सत्थो – त्वं इमं जम्बुदीपसमुद्दं तस्स परतो केपुकं नाम नदिं पब्बतन्तरेसु ठितानि सत्त समुद्दानि च कथं अतरि, केनुपायेन तिण्णो सत्त समुद्दानि अतिक्कमित्वा ठितं अम्हाकं भवनं सिम्बलिरुक्खञ्च कथं आरुहीति.

तं सुत्वा नटकुवेरो ततियं गाथमाह –

१०७.

‘‘तया समुद्दमतरिं, तया अतरि केपुकं;

तया सत्त समुद्दानि, तया सिम्बलिमारुहि’’न्ति.

तत्थ तयाति तया करणभूतेन तव पत्तन्तरे निसिन्नो अहं सब्बमेतं अकासिन्ति अत्थो.

ततो सुपण्णराजा चतुत्थं गाथमाह –

१०८.

‘‘धिरत्थु मं महाकायं, धिरत्थु मं अचेतनं;

यत्थ जायायहं जारं, आवहामि वहामि चा’’ति.

तत्थ धिरत्थु मन्ति अत्तानं गरहन्तो आह. अचेतनन्ति महासरीरताय लहुभावगरुभावस्स अजाननताय अचेतनं. यत्थाति यस्मा. इदं वुत्तं होति – यस्मा अहं अत्तनो जायाय जारं इमं गन्धब्बं पत्तन्तरे निसिन्नं आनेन्तो आवहामि नेन्तो च वहामि, तस्मा धिरत्थु मन्ति. सो तं आनेत्वा बाराणसिरञ्ञो दत्वा पुन नगरं नागमासि.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने उक्कण्ठितभिक्खु सोतापत्तिफले पतिट्ठहि. तदा नटकुवेरो उक्कण्ठितभिक्खु अहोसि, राजा पन अहमेव अहोसिन्ति.

काकवतीजातकवण्णना सत्तमा.

[३२८] ८. अननुसोचियजातकवण्णना

बहूनं विज्जती भोतीति इदं सत्था जेतवने विहरन्तो एकं मतभरियं कुटुम्बिकं आरब्भ कथेसि. सो किर भरियाय मताय न न्हायि न पिवि न लिम्पि न भुञ्जि, न कम्मन्ते पयोजेसि, अञ्ञदत्थु सोकाभिभूतो आळाहनं गन्त्वा परिदेवमानो विचरि. अब्भन्तरे पनस्स कुटे पदीपो विय सोतापत्तिमग्गस्स उपनिस्सयो जलति. सत्था पच्चूससमये लोकं ओलोकेन्तो तं दिस्वा ‘‘इमस्स मं ठपेत्वा अञ्ञो कोचि सोकं नीहरित्वा सोतापत्तिमग्गस्स दायको नत्थि, भविस्सामिस्स अवस्सयो’’ति पच्छाभत्तं पिण्डपातपटिक्कन्तो पच्छासमणं आदाय तस्स गेहद्वारं गन्त्वा कुटुम्बिकेन सुतागमनो कतपच्चुग्गमनादिसक्कारो पञ्ञत्तासने निसिन्नो कुटुम्बिकं आगन्त्वा वन्दित्वा एकमन्तं निसिन्नं ‘‘किं, उपासक, चिन्तेसी’’ति पुच्छित्वा ‘‘आम, भन्ते, भरिया मे कालकता, तमहं अनुसोचन्तो चिन्तेमी’’ति वुत्ते ‘‘उपासक, भिज्जनधम्मं नाम भिज्जति, तस्मिं भिन्ने न युत्तं चिन्तेतुं, पोराणकपण्डितापि भरियाय मताय ‘भिज्जनधम्मं भिज्जती’ति न चिन्तयिंसू’’ति वत्वा तेन याचितो अतीतं आहरि. अतीतवत्थु दसकनिपाते चूळबोधिजातके (जा. १.१०.४९ आदयो) आवि भविस्सति, अयं पनेत्थ सङ्खेपो.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो तक्कसिलायं सब्बसिप्पानि उग्गण्हित्वा मातापितूनं सन्तिकं अगमासि. इमस्मिं जातके बोधिसत्तो कोमारब्रह्मचारी अहोसि. अथस्स मातापितरो ‘‘तव दारिकपरियेसनं करोमा’’ति आरोचयिंसु. बोधिसत्तो ‘‘न मय्हं घरावासेनत्थो, अहं तुम्हाकं अच्चयेन पब्बजिस्सामी’’ति वत्वा तेहि पुनप्पुनं याचितो एकं कञ्चनरूपकं कारेत्वा ‘‘एवरूपं कुमारिकं लभमानो गण्हिस्सामी’’ति आह. तस्स मातापितरो तं कञ्चनरूपकं पटिच्छन्नयाने आरोपेत्वा ‘‘गच्छथ जम्बुदीपतलं विचरन्ता यत्थ एवरूपं ब्राह्मणकुमारिकं पस्सथ, तत्थ इमं कञ्चनरूपकं दत्वा तं आनेथा’’ति महन्तेन परिवारेन मनुस्से पेसेसुं.

तस्मिं पन काले एको पुञ्ञवा सत्तो ब्रह्मलोकतो चवित्वा कासिरट्ठेयेव निगमगामे असीतिकोटिविभवस्स ब्राह्मणस्स गेहे कुमारिका हुत्वा निब्बत्ति, ‘‘सम्मिल्लहासिनी’’तिस्सा नामं अकंसु. सा सोळसवस्सकाले अभिरूपा अहोसि पासादिका देवच्छरप्पटिभागा सब्बङ्गसम्पन्ना. तस्सापि किलेसवसेन चित्तं नाम न उप्पन्नपुब्बं, अच्चन्तब्रह्मचारिनी अहोसि. कञ्चनरूपकं आदाय विचरन्ता मनुस्सा तं गामं पापुणिंसु. तत्थ मनुस्सा तं दिस्वा ‘‘असुकब्राह्मणस्स धीता सम्मिल्लहासिनी किंकारणा इध ठिता’’ति आहंसु. मनुस्सा तं सुत्वा ब्राह्मणकुलं गन्त्वा सम्मिल्लहासिनिं वारेसुं. सा ‘‘अहं तुम्हाकं अच्चयेन पब्बजिस्सामि, न मे घरावासेनत्थो’’ति मातापितूनं सासनं पेसेसि. ते ‘‘किं करोसि कुमारिके’’ति वत्वा कञ्चनरूपकं गहेत्वा तं महन्तेन परिवारेन पेसयिंसु. बोधिसत्तस्स च सम्मिल्लहासिनिया च उभिन्नम्पि अनिच्छन्तानञ्ञेव मङ्गलं करिंसु. ते एकगब्भे वसमाना एकस्मिं सयने सयन्तापि न अञ्ञमञ्ञं किलेसवसेन ओलोकयिंसु, द्वे भिक्खू द्वे ब्राह्मानो विय च एकस्मिं ठाने वसिंसु.

अपरभागे बोधिसत्तस्स मातापितरो कालमकंसु. सो तेसं सरीरकिच्चं कत्वा सम्मिल्लहासिनिं पक्कोसापेत्वा ‘‘भद्दे, मम कुलसन्तका असीतिकोटियो, तव कुलसन्तका असीतिकोटियोति इमं एत्तकं धनं गहेत्वा इमं कुटुम्बं पटिपज्जाहि, अहं पब्बजिस्सामी’’ति आह. ‘‘अय्यपुत्त, तयि पब्बजन्ते अहम्पि पब्बजिस्सामि, न सक्कोमि तं जहितु’’न्ति . ‘‘तेन हि एही’’ति सब्बं धनं दानमुखे विस्सज्जेत्वा खेळपिण्डं विय सम्पत्तिं पहाय हिमवन्तं पविसित्वा उभोपि तापसपब्बज्जं पब्बजित्वा वनमूलफलाहारा तत्थ चिरं वसित्वा लोणम्बिलसेवनत्थाय हिमवन्ता ओतरित्वा अनुपुब्बेन बाराणसिं पत्वा राजुय्याने वसिंसु.

तेसं तत्थ वसन्तानं सुखुमालाय परिब्बाजिकाय निरोजं मिस्सकभत्तं परिभुञ्जन्तिया लोहितपक्खन्दिकाबाधो उप्पज्जि. सा सप्पायभेसज्जं अलभमाना दुब्बला अहोसि. बोधिसत्तो भिक्खाचारवेलाय तं परिग्गहेत्वा नगरद्वारं नेत्वा एकिस्सा सालाय फलके निपज्जापेत्वा सयं भिक्खाय पाविसि. सा तस्मिं अनिक्खन्तेयेव कालमकासि. महाजनो परिब्बाजिकाय रूपसम्पत्तिं दिस्वा परिवारेत्वा रोदति परिदेवति. बोधिसत्तो भिक्खं चरित्वा आगतो तस्सा मतभावं ञत्वा ‘‘भिज्जनधम्मं भिज्जति, सब्बे सङ्खारा अनिच्चा एवंगतिकायेवा’’ति वत्वा ताय निपन्नफलकेयेव निसीदित्वा मिस्सकभोजनं भुञ्जित्वा मुखं विक्खालेसि. परिवारेत्वा ठितमहाजनो ‘‘अयं ते, भन्ते, परिब्बाजिका किं होती’’ति पुच्छि. ‘‘गिहिकाले मे पादपरिचारिका अहोसी’’ति. ‘‘भन्ते, मयं ताव न सण्ठाम रोदाम परिदेवाम, तुम्हे कस्मा न रोदथा’’ति? बोधिसत्तो ‘‘जीवमाना ताव एसा मम किञ्चि होति, इदानि परलोकसमङ्गिताय न किञ्चि होति, मरणवसं गता, अहं किस्स रोदामी’’ति महाजनस्स धम्मं देसेन्तो इमा गाथा अभासि –

१०९.

‘‘बहूनं विज्जती भोती, तेहि मे किं भविस्सति;

तस्मा एतं न सोचामि, पियं सम्मिल्लहासिनिं.

११०.

‘‘तं तं चे अनुसोचेय्य, यं यं तस्स न विज्जति;

अत्तानमनुसोचेय्य, सदा मच्चुवसं पतं.

१११.

‘‘न हेव ठितं नासीनं, न सयानं न पद्धगुं;

याव ब्याति निमिसति, तत्रापि रसती वयो.

११२.

‘‘तत्थत्तनि वतप्पद्धे, विनाभावे असंसये;

भूतं सेसं दयितब्बं, वीतं अननुसोचिय’’न्ति.

तत्थ बहूनं विज्जती भोतीति अयं भोती अम्हे छड्डेत्वा इदानि अञ्ञेसं बहूनं मतकसत्तानं अन्तरे विज्जति अत्थि उपलब्भति. तेहि मे किं भविस्सतीति तेहि मतकसत्तेहि सद्धिं वत्तमाना इदानेवेसा मय्हं किं भविस्सति , तेहि वा मतकसत्तेहि अतिरेकसम्बन्धवसेनेसा मय्हं किं भविस्सति, का नाम भविस्सति, किं भरिया, उदाहु भगिनीति? ‘‘तेहि मेक’’न्तिपि पाठो, तेहि मतकेहि सद्धिं इदम्पि मे कळेवरं एकं भविस्सतीति अत्थो. तस्माति यस्मा एसा मतकेसु सङ्खं गता, मय्हं सा न किञ्चि होति, तस्मा एतं न सोचामि.

यं यं तस्साति यं यं तस्स अनुसोचनकस्स सत्तस्स न विज्जति नत्थि, मतं निरुद्धं, तं तं सचे अनुसोचेय्याति अत्थो. ‘‘यस्सा’’तिपि पाठो, यं यं यस्स न विज्जति, तं तं सो अनुसोचेय्याति अत्थो. मच्चुवसं पतन्ति एवं सन्ते निच्चं मच्चुवसं पतन्तं गच्छन्तं अत्तानमेव अनुसोचेय्य, तेनस्स असोचनकालोयेव न भवेय्याति अत्थो.

ततियगाथाय न हेव ठितं नासीनं, न सयानं न पद्धगुन्ति कञ्चि सत्तं आयुसङ्खारो अनुगच्छतीति पाठसेसो. तत्थ पद्धगुन्ति परिवत्तेत्वा चरमानं. इदं वुत्तं होति – इमे सत्ता चतूसुपि इरियापथेसु पमत्ता विहरन्ति, आयुसङ्खारा पन रत्तिञ्च दिवा च सब्बिरियापथेसु अप्पमत्ता अत्तनो खयगमनकम्ममेव करोन्तीति. याव ब्यातीति याव उम्मिसति. अयञ्हि तस्मिं काले वोहारो. इदं वुत्तं होति – याव उम्मिसति च निमिसति च, तत्रापि एवं अप्पमत्तके काले इमेसं सत्तानं रसती वयो, तीसु वयेसु सो सो वयो हायतेव न वड्ढतीति.

तत्थत्तनि वतप्पद्धेति तत्थ वत अत्तनि पद्धे. इदं वुत्तं होति तस्मिं वत एवं रसमाने वये अयं ‘‘अत्ता’’ति सङ्ख्यं गतो अत्तभावो पद्धो होति, वयेन अड्ढो उपड्ढो अपरिपुण्णोव होति . एवं तत्थ इमस्मिं अत्तनि पद्धे यो चेस तत्थ तत्थ निब्बत्तानं सत्तानं विनाभावो असंसयो, तस्मिं विनाभावेपि असंसये निस्संसये यं भूतं सेसं अमतं जीवमानं, तं जीवमानमेव दयितब्बं पियायितब्बं मेत्तायितब्बं, ‘‘अयं सत्तो अरोगो होतु अब्यापज्जो’’ति एवं तस्मिं मेत्ताभावना कातब्बा. यं पनेतं वीतं विगतं मतं, तं अननुसोचियं न अनुसोचितब्बन्ति.

एवं महासत्तो चतूहि गाथाहि अनिच्चाकारं दीपेन्तो धम्मं देसेसि. महाजनो परिब्बाजिकाय सरीरकिच्चं अकासि. बोधिसत्तो हिमवन्तमेव पविसित्वा झानाभिञ्ञासमापत्तियो निब्बत्तेत्वा ब्रह्मलोकपरायणो अहोसि.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने कुटुम्बिको सोतापत्तिफले पतिट्ठहि. तदा सम्मिल्लहासिनी राहुलमाता अहोसि, तापसो पन अहमेव अहोसिन्ति.

अननुसोचियजातकवण्णना अट्ठमा.

[३२९] ९. काळबाहुजातकवण्णना

यं अन्नपानस्साति इदं सत्था वेळुवने विहरन्तो हतलाभसक्कारं देवदत्तं आरब्भ कथेसि. देवदत्तेन हि तथागते अट्ठानकोपं बन्धित्वा धनुग्गहेसु पयोजितेसु नाळागिरिविस्सज्जनेन तस्स दोसो पाकटो जातो. अथस्स पट्ठपितानि धुवभत्तादीनि मनुस्सा न करिंसु, राजापि नं न ओलोकेसि. सो हतलाभसक्कारो कुलेसु विञ्ञापेत्वा भुञ्जन्तो विचरि. भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, देवदत्तो ‘लाभसक्कारं उप्पादेस्सामी’ति उप्पन्नम्पि थिरं कातुं नासक्खी’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपेस हतलाभसक्कारो अहोसी’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं धनञ्जये रज्जं कारेन्ते बोधिसत्तो राधो नाम सुको अहोसि महासरीरो परिपुण्णगत्तो, कनिट्ठो पनस्स पोट्ठपादो नाम. एको लुद्दको ते द्वेपि जने बन्धित्वा नेत्वा बाराणसिरञ्ञो अदासि. राजा उभोपि ते सुवण्णपञ्जरे पक्खिपित्वा सुवण्णतट्टकेन मधुलाजे खादापेन्तो सक्खरोदकं पायेन्तो पटिजग्गि. सक्कारो च महा अहोसि, लाभग्गयसग्गप्पत्ता अहेसुं. अथेको वनचरको काळबाहुं नामेकं महाकाळमक्कटं आनेत्वा बाराणसिरञ्ञो अदासि. तस्स पच्छा आगतत्ता महन्ततरो लाभसक्कारो अहोसि, सुकानं परिहायि. बोधिसत्तो तादिलक्खणयोगतो न किञ्चि आह, कनिट्ठो पनस्स तादिलक्खणाभावा तं मक्कटस्स सक्कारं असहन्तो ‘‘भातिक, पुब्बे इमस्मिं राजकुले साधुरसखादनीयादीनि अम्हाकमेव देन्ति, इदानि पन मयं न लभाम, काळबाहुमक्कटस्सेव देन्ति. मयं धनञ्जयरञ्ञो सन्तिका लाभसक्कारं अलभन्ता इमस्मिं ठाने किं करिस्साम, एहि अरञ्ञमेव गन्त्वा वसिस्सामा’’ति तेन सद्धिं सल्लपन्तो पठमं गाथमाह –

११३.

‘‘यं अन्नपानस्स पुरे लभाम, तं दानि साखमिगमेव गच्छति;

गच्छाम दानि वनमेव राध, असक्कता चस्म धनञ्जयाया’’ति.

तत्थ यं अन्नपानस्साति यं अन्नपानं अस्स रञ्ञो सन्तिका. उपयोगत्थे वा सामिवचनं. धनञ्जयायाति करणत्थे सम्पदानवचनं, धनञ्जयेन. असक्कता चस्माति अन्नपानं न लभाम, इमिना च न सक्कतम्हाति अत्थो.

तं सुत्वा राधो दुतियं गाथमाह –

११४.

‘‘लाभो अलाभो यसो अयसो च, निन्दा पसंसा च सुखञ्च दुक्खं;

एते अनिच्चा मनुजेसु धम्मा, मा सोचि किं सोचसि पोट्ठपादा’’ति.

तत्थ यसोति इस्सरियपरिवारो. अयसोति तस्साभावो. एतेति एते अट्ठ लोकधम्मा मनुजेसु अनिच्चा, लाभग्गयसग्गप्पत्ता हुत्वापि अपरेन समयेन अप्पलाभा अप्पसक्कारा होन्ति, निच्चलाभिनो नाम न होन्ति. यसादीसुपि एसेव नयो.

तं सुत्वा पोट्ठपादो मक्कटे उसूयं अपनेतुं असक्कोन्तो ततियं गाथमाह –

११५.

‘‘अद्धा तुवं पण्डितकोसि राध, जानासि अत्थानि अनागतानि;

कथं नु साखामिगं दक्खिसाम, निद्धावितं राजकुलतोव जम्म’’न्ति.

तत्थ कथं नूति केन नु खो उपायेन. दक्खिसामाति दक्खिस्साम. निद्धावितन्ति निवुट्ठापितं निक्कड्ढापितं. जम्मन्ति लामकं.

तं सुत्वा राधो चतुत्थं गाथमाह –

११६.

‘‘चालेति कण्णं भकुटिं करोति, मुहुं मुहुं भाययते कुमारे;

सयमेव तं काहति काळबाहु, येनारका ठस्सति अन्नपाना’’ति.

तत्थ भाययते कुमारेति राजकुमारे उत्रासेति. येनारका ठस्सति अन्नपानाति येन कारणेन इमम्हा अन्नपाना दूरे ठस्सति, सयमेव तं कारणं करिस्सति, मा त्वं एतस्स चिन्तयीति अत्थो.

काळबाहुपि कतिपाहेनेव राजकुमारानं पुरतो ठत्वा कण्णचलनादीनि करोन्तो कुमारे भायापेसि. ते भीततसिता विस्सरमकंसु. राजा ‘‘किं एत’’न्ति पुच्छित्वा तमत्थं सुत्वा ‘‘निक्कड्ढथ न’’न्ति मक्कटं निक्कड्ढापेसि. सुकानं लाभसक्कारो पुन पाकतिको अहोसि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा काळबाहु देवदत्तो अहोसि, पोट्ठपादो आनन्दो, राधो पन अहमेव अहोसि’’न्ति.

काळबाहुजातकवण्णना नवमा.

[३३०] १०. सीलवीमंसजातकवण्णना

सीलंकिरेव कल्याणन्ति इदं सत्था जेतवने विहरन्तो सीलवीमंसकब्राह्मणं आरब्भ कथेसि. द्वेपि वत्थूनि हेट्ठा कथितानेव. इध पन बोधिसत्तो बाराणसिरञ्ञो पुरोहितो अहोसि. सो अत्तनो सीलं वीमंसन्तो तीणि दिवसानि हेरञ्ञिकफलकतो कहापणं गण्हि. तं ‘‘चोरो’’ति गहेत्वा रञ्ञो दस्सेसुं. सो रञ्ञो सन्तिके ठितो –

११७.

‘‘सीलं किरेव कल्याणं, सीलं लोके अनुत्तरं;

पस्स घोरविसो नागो, सीलवाति न हञ्ञती’’ति. –

इमाय पठमगाथाय सीलं वण्णेत्वा राजानं पब्बज्जं अनुजानापेत्वा पब्बजितुं गच्छति.

अथेकस्मिं दिवसे सूनापणतो सेनो मंसपेसिं गहेत्वा आकासं पक्खन्दि. तमञ्ञे सकुणा परिवारेत्वा पादनखतुण्डकादीहि पहरन्ति. सो तं दुक्खं सहितुं असक्कोन्तो मंसपेसिं छड्डेसि, अपरो गण्हि. सोपि तथेव विहेठियमानो छड्डेसि, अथञ्ञो गण्हि. एवं यो यो गण्हि, तं तं सकुणा अनुबन्धिंसु. यो यो छड्डेसि, सो सो सुखितो अहोसि. बोधिसत्तो तं दिस्वा ‘‘इमे कामा नाम मंसपेसूपमा, एते गण्हन्तानंयेव दुक्खं, विस्सज्जेन्तानं सुख’’न्ति चिन्तेत्वा दुतियं गाथमाह –

११८.

‘‘यावदेवस्सहू किञ्चि, तावदेव अखादिसुं;

सङ्गम्म कुलला लोके, न हिंसन्ति अकिञ्चन’’न्ति.

तस्सत्थो – यावदेव अस्स सेनस्स अहु किञ्चि मुखेन गहितं मंसखण्डं, तावदेव नं इमस्मिं लोके कुलला समागन्त्वा अखादिंसु. तस्मिं पन विस्सट्ठे तमेनं अकिञ्चनं निप्पलिबोधं पक्खिं सेसपक्खिनो न हिंसन्तीति.

सो नगरा निक्खमित्वा अन्तरामग्गे एकस्मिं गामे सायं एकस्स गेहे निपज्जि. तत्थ पन पिङ्गला नाम दासी ‘‘असुकवेलाय आगच्छेय्यासी’’ति एकेन पुरिसेन सद्धिं सङ्केतमकासि. सा सामिकानं पादे धोवित्वा तेसु निपन्नेसु तस्सागमनं ओलोकेन्ती उम्मारे निसीदित्वा ‘‘इदानि आगमिस्सति, इदानि आगमिस्सती’’ति पठमयामम्पि मज्झिमयामम्पि वीतिनामेसि. पच्चूससमये पन ‘‘न सो इदानि आगमिस्सती’’ति छिन्नासा हुत्वा निपज्जित्वा निद्दं ओक्कमि. बोधिसत्तो इदं कारणं दिस्वा ‘‘अयं दासी ‘सो पुरिसो आगमिस्सती’ति आसाय एत्तकं कालं निसिन्ना, इदानिस्स अनागमनभावं ञत्वा छिन्नासा हुत्वा सुखं सुपति. किलेसेसु हि आसा नाम दुक्खं, निरासभावोव सुख’’न्ति चिन्तेत्वा ततियं गाथमाह –

११९.

‘‘सुखं निरासा सुपति, आसा फलवती सुखा;

आसं निरासं कत्वान, सुखं सुपति पिङ्गला’’ति.

तत्थ फलवतीति यस्सा आसाय फलं लद्धं होति, सा तस्स फलस्स सुखताय सुखा नाम. निरासं कत्वानाति अनासं कत्वा छिन्दित्वा पजहित्वाति अत्थो. पिङ्गलाति एसा पिङ्गलदासी इदानि सुखं सुपतीति.

सो पुनदिवसे ततो गामा अरञ्ञं पविसन्तो अरञ्ञे एकं तापसं झानं अप्पेत्वा निसिन्नं दिस्वा ‘‘इधलोके च परलोके च झानसुखतो उत्तरितरं सुखं नाम नत्थी’’ति चिन्तेत्वा चतुत्थं गाथमाह –

१२०.

‘‘न समाधिपरो अत्थि, अस्मिं लोके परम्हि च;

न परं नापि अत्तानं, विहिंसति समाहितो’’ति.

तत्थ न समाधिपरोति समाधितो परो अञ्ञो सुखधम्मो नाम नत्थीति.

सो अरञ्ञं पविसित्वा इसिपब्बज्जं पब्बजित्वा झानाभिञ्ञा उप्पादेत्वा ब्रह्मलोकपरायणो अहोसि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा पुरोहितो अहमेव अहोसि’’न्ति.

सीलवीमंसजातकवण्णना दसमा.

कुटिदूसकवग्गो ततियो.

४. कोकिलवग्गो

[३३१] १. कोकिलजातकवण्णना

योवे काले असम्पत्तेति इदं सत्था जेतवने विहरन्तो कोकालिकं आरब्भ कथेसि. वत्थु तक्कारियजातके वित्थारितमेव.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स अमच्चो ओवादको अहोसि, राजा बहुभाणी अहोसि. बोधिसत्तो ‘‘तस्स बहुभाणितं निसेधेस्सामी’’ति एकं उपमं उपधारेन्तो विचरति. अथेकदिवसं राजा उय्यानं गतो मङ्गलसिलापट्टे निसीदि, तस्सुपरि अम्बरुक्खो अत्थि. तत्रेकस्मिं काककुलावके काळकोकिला अत्तनो अण्डकं निक्खिपित्वा अगमासि. काकी तं कोकिलअण्डकं पटिजग्गि, अपरभागे ततो कोकिलपोतको निक्खमि. काकी ‘‘पुत्तो मे’’ति सञ्ञाय मुखतुण्डकेन गोचरं आहरित्वा तं पटिजग्गि. सो अविरूळ्हपक्खो अकालेयेव कोकिलरवं रवि. काकी ‘‘अयं इदानेव ताव अञ्ञं रवं रवति , वड्ढन्तो किं करिस्सती’’ति तुण्डकेन कोट्टेत्वा मारेत्वा कुलावका पातेसि. सो रञ्ञो पादमूले पति.

राजा बोधिसत्तं पुच्छि ‘‘किमेतं सहाया’’ति? बोधिसत्तो ‘‘अहं राजानं निवारेतुं एकं उपमं परियेसामि, लद्धा दानि मे सा’’ति चिन्तेत्वा ‘‘महाराज, अतिमुखरा अकाले बहुभाणिनो एवरूपं लभन्ति. अयं महाराज, कोकिलपोतको काकिया पुट्ठो अविरूळ्हपक्खो अकालेयेव कोकिलरवं रवि. अथ नं काकी ‘नायं मम पुत्तको’ति ञत्वा मुखतुण्डकेन कोट्टेत्वा मारेत्वा कुलावका पातेसि. मनुस्सा वा होन्तु तिरच्छाना वा, अकाले बहुभाणिनो एवरूपं दुक्खं लभन्ती’’ति वत्वा इमा गाथा अभासि –

१२१.

‘‘यो वे काले असम्पत्ते, अतिवेलं पभासति;

एवं सो निहतो सेति, कोकिलायिव अत्रजो.

१२२.

‘‘न हि सत्थं सुनिसितं, विसं हलाहलामिव;

एवं निकट्ठे पातेति, वाचा दुब्भासिता यथा.

१२३.

‘‘तस्मा काले अकाले वा, वाचं रक्खेय्य पण्डितो;

नातिवेलं पभासेय्य, अपि अत्तसमम्हि वा.

१२४.

‘‘यो च काले मितं भासे, मतिपुब्बो विचक्खणो;

सब्बे अमित्ते आदेति, सुपण्णो उरगामिवा’’ति.

तत्थ काले असम्पत्तेति अत्तनो वचनकाले असम्पत्ते. अतिवेलन्ति वेलातिक्कन्तं कत्वा अतिरेकप्पमाणं भासति. हलाहलामिवाति हलाहलं इव. निकट्ठेति तस्मिंयेव खणे अप्पमत्तके काले. तस्माति यस्मा सुनिसितसत्थहलाहलविसतोपि खिप्पतरं दुब्भासितवचनमेव पातेसि, तस्मा. काले अकाले वाति वत्तुं युत्तकाले च अकाले च वाचं रक्खेय्य, अतिवेलं न भासेय्य अपि अत्तना समे निन्नानाकरणेपि पुग्गलेति अत्थो.

मतिपुब्बोति मतिं पुरेचारिकं कत्वा कथनेन मतिपुब्बो. विचक्खणोति ञाणेन विचारेत्वा अत्थविन्दनपुग्गलो विचक्खणो नाम. उरगामिवाति उरगं इव. इदं वुत्तं होति – यथा सुपण्णो समुद्दं खोभेत्वा महाभोगं उरगं आदेति गण्हाति, आदियित्वा च तङ्खणञ्ञेव नं सिम्बलिं आरोपेत्वा मंसं खादति, एवमेव यो मतिपुब्बङ्गमो विचक्खणो वत्तुं युत्तकाले मितं भासति, सो सब्बे अमित्ते आदेति गण्हाति, अत्तनो वसे वत्तेतीति.

राजा बोधिसत्तस्स धम्मदेसनं सुत्वा ततो पट्ठाय मितभाणी अहोसि, यसञ्चस्स वड्ढेत्वा महन्ततरं अदासि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा कोकिलपोतको कोकालिको अहोसि, पण्डितामच्चो पन अहमेव अहोसि’’न्ति.

कोकिलजातकवण्णना पठमा.

[३३२] २. रथलट्ठिजातकवण्णना

अपिहन्त्वा हतो ब्रूतीति इदं सत्था जेतवने विहरन्तो कोसलरञ्ञो पुरोहितं आरब्भ कथेसि. सो किर रथेन अत्तनो भोगगामं गच्छन्तो सम्बाधे मग्गे रथं पाजेन्तो एकं सकटसत्थं दिस्वा ‘‘तुम्हाकं सकटं अपनेथा’’ति गच्छन्तो सकटे अनपनीयमाने कुज्झित्वा पतोदलट्ठिया पुरिमसकटे साकटिकस्स रथधुरे पहरि. सा रथधुरे पटिहता निवत्तित्वा तस्सेव नलाटं पहरि. तावदेवस्स नलाटे गण्डो उट्ठहि. सो निवत्तित्वा ‘‘साकटिकेहि पहटोम्ही’’ति रञ्ञो आरोचेसि. साकटिके पक्कोसापेत्वा विनिच्छिनन्ता तस्सेव दोसं अद्दसंसु. अथेकदिवसं भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, रञ्ञो किर पुरोहितो ‘साकटिकेहि पहटोम्ही’ति अड्डं करोन्तो सयमेव परज्जी’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपेस एवरूपं अकासियेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्सेव विनिच्छयामच्चो अहोसि. अथ रञ्ञो पुरोहितो रथेन अत्तनो भोगगामं गच्छन्तोति सब्बं पुरिमसदिसमेव. इध पन तेन रञ्ञो आरोचिते राजा सयं विनिच्छये निसीदित्वा साकटिके पक्कोसापेत्वा कम्मं असोधेत्वाव ‘‘तुम्हेहि मम पुरोहितं कोट्टेत्वा नलाटे गण्डो उट्ठापितो’’ति वत्वा ‘‘सब्बस्सहरणं तेसं करोथा’’ति आह. अथ नं बोधिसत्तो ‘‘तुम्हे, महाराज, कम्मं असोधेत्वाव एतेसं सब्बस्सं हरापेथ, एकच्चे पन अत्तनाव अत्तानं पहरित्वापि ‘परेन पहटम्हा’ति वदन्ति, तस्मा अविचिनित्वा कातुं न युत्तं, रज्जं कारेन्तेन नाम निसामेत्वा कम्मं कातुं वट्टती’’ति वत्वा इमा गाथा अभासि.

१२५.

‘‘अपि हन्त्वा हतो ब्रूति, जेत्वा जितोति भासति;

पुब्बमक्खायिनो राज, अञ्ञदत्थु न सद्दहे.

१२६.

‘‘तस्मा पण्डितजातियो, सुणेय्य इतरस्सपि;

उभिन्नं वचनं सुत्वा, यथा धम्मो तथा करे.

१२७.

‘‘अलसो गिही कामभोगी न साधु, असञ्ञतो पब्बजितो न साधु;

राजा न साधु अनिसम्मकारी, यो पण्डितो कोधनो तं न साधु.

१२८.

‘‘निसम्म खत्तियो कयिरा, नानिसम्म दिसम्पति;

निसम्मकारिनो राज, यसो कित्ति च वड्ढती’’ति.

तत्थ अपि हन्त्वाति अपि एको अत्तनाव अत्तानं हन्त्वा ‘‘परेन पहटोम्ही’’ति ब्रूति कथेति. जेत्वा जितोति सयं वा पन परं जित्वा ‘‘अहं जितोम्ही’’ति भासति. अञ्ञदत्थूति महाराज, पुब्बमेव राजकुलं गन्त्वा अक्खायन्तस्स पुब्बमक्खायिनो अञ्ञदत्थु न सद्दहे, एकंसेन वचनं न सद्दहेय्य. तस्माति यस्मा पठमतरं आगन्त्वा कथेन्तस्स एकंसेन वचनं न सद्दहातब्बं, तस्मा. यथा धम्मोति यथा विनिच्छयसभावो ठितो, तथा करेय्य.

असञ्ञतोति कायादीहि असञ्ञतो दुस्सीलो. तं न साधूति यं तस्स पण्डितस्स ञाणवतो पुग्गलस्स आधानग्गाहिवसेन दळ्हकोपसङ्खातं कोधनं, तं न साधु. नानिसम्माति न अनिसामेत्वा. दिसम्पतीति दिसानं पति, महाराज. यसो कित्ति चाति इस्सरियपरिवारो चेव कित्तिसद्दो च वड्ढतीति.

राजा बोधिसत्तस्स वचनं सुत्वा धम्मेन विनिच्छिनि, धम्मेन विनिच्छियमाने ब्राह्मणस्सेव दोसो जातोति.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा ब्राह्मणो एतरहि ब्राह्मणोव अहोसि, पण्डितामच्चो पन अहमेव अहोसि’’न्ति.

रथलट्ठिजातकवण्णना दुतिया.

[३३३] ३. पक्कगोधजातकवण्णना

तदेवमे त्वन्ति इदं सत्था जेतवने विहरन्तो एकं कुटुम्बिकं आरब्भ कथेसि. वत्थु हेट्ठा वित्थारितमेव. इध पन तेसं उद्धारं साधेत्वा आगच्छन्तानं अन्तरामग्गे लुद्दको ‘‘उभोपि खादथा’’ति एकं पक्कगोधं अदासि. सो पुरिसो भरियं पानीयत्थाय पेसेत्वा सब्बं गोधं खादित्वा तस्सा आगतकाले ‘‘भद्दे, गोधा पलाता’’ति आह. ‘‘साधु, सामि, पक्कगोधाय पलायन्तिया किं सक्का कातु’’न्ति? सा जेतवने पानीयं पिवित्वा सत्थु सन्तिके निसिन्ना सत्थारा ‘‘किं उपासिके, अयं ते हितकामो ससिनेहो उपकारको’’ति पुच्छिता ‘‘भन्ते, अहं एतस्स हितकामा ससिनेहा, अयं पन मयि निस्सिनेहो’’ति आह. सत्था ‘‘होतु मा चिन्तयि, एवं नामेस करोति. यदा पन ते गुणं सरति, तदा तुय्हमेव सब्बिस्सरियं देती’’ति वत्वा तेहि याचितो अतीतं आहरि.

अतीतम्पि हेट्ठा वुत्तसदिसमेव. इध पन तेसं निवत्तन्तानं अन्तरामग्गे लुद्दको किलन्तभावं दिस्वा ‘‘द्वेपि जना खादथा’’ति एकं पक्कगोधं अदासि. राजधीता तं वल्लिया बन्धित्वा आदाय मग्गं पटिपज्जि. ते एकं सरं दिस्वा मग्गा ओक्कम्म अस्सत्थमूले निसीदिंसु. राजपुत्तो ‘‘गच्छ भद्दे, सरतो पदुमिनिपत्तेन उदकं आहर, मंसं खादिस्सामा’’ति आह. सा गोधं साखाय लग्गेत्वा पानीयत्थाय गता. इतरो सब्बं गोधं खादित्वा अग्गनङ्गुट्ठं गहेत्वा परम्मुखो निसीदि. सो ताय पानीयं गहेत्वा आगताय ‘‘भद्दे, गोधा साखाय ओतरित्वा वम्मिकं पाविसि, अहं धावित्वा अग्गनङ्गुट्ठं अग्गहेसिं, गहितट्ठानं हत्थेयेव कत्वा छिज्जित्वा बिलं पविट्ठा’’ति आह. ‘‘होतु, देव, पक्कगोधाय पलायन्तिया किं करिस्साम, एहि गच्छामा’’ति. ते पानीयं पिवित्वा बाराणसिं अगमंसु.

राजपुत्तो रज्जं पत्वा तं अग्गमहेसिट्ठानमत्ते ठपेसि, सक्कारसम्मानो पनस्सा नत्थि. बोधिसत्तो तस्सा सक्कारं कारेतुकामो रञ्ञो सन्तिके ठत्वा ‘‘ननु मयं अय्ये तुम्हाकं सन्तिका किञ्चि न लभाम, किं नो न ओलोकेथा’’ति आह. ‘‘तात, अहमेव रञ्ञो सन्तिका किञ्चि न लभामि, तुय्हं किं दस्सामि, राजापि मय्हं इदानि किं दस्सति, सो अरञ्ञतो आगमनकाले पक्कगोधं एककोव खादी’’ति . ‘‘अय्ये, न देवो एवरूपं करिस्सति, मा एवं अवचुत्था’’ति. अथ नं देवी ‘‘तुय्हं तं, तात, न पाकटं, रञ्ञोयेव मय्हञ्च पाकट’’न्ति वत्वा पठमं गाथमाह –

१२९.

‘‘तदेव मे त्वं विदितो, वनमज्झे रथेसभ;

यस्स ते खग्गबद्धस्स, सन्नद्धस्स तिरीटिनो;

अस्सत्थदुमसाखाय, पक्कगोधा पलायथा’’ति.

तत्थ तदेवाति तस्मिंयेव काले ‘‘अयं मय्हं अदायको’’ति एवं त्वं विदितो. अञ्ञे पन तव सभावं न जानन्तीति अत्थो. खग्गबद्धस्साति बद्धखग्गस्स. तिरीटिनोति तिरीटवत्थनिवत्थस्स मग्गागमनकाले. पक्कगोधाति अङ्गारपक्का गोधा पलायथाति.

एवं रञ्ञा कतदोसं परिसमज्झे पाकटं कत्वा कथेसि. तं सुत्वा बोधिसत्तो ‘‘अय्ये, देवस्स अप्पियकालतो पभुति उभिन्नम्पि अफासुकं कत्वा कस्मा इध वसथा’’ति वत्वा द्वे गाथा अभासि –

१३०.

‘‘नमे नमन्तस्स भजे भजन्तं, किच्चानुकुब्बस्स करेय्य किच्चं;

नानत्थकामस्स करेय्य अत्थं, असम्भजन्तम्पि न सम्भजेय्य.

१३१.

‘‘चजे चजन्तं वनथं न कयिरा, अपेतचित्तेन न सम्भजेय्य;

दिजो दुमं खीणफलन्ति ञत्वा, अञ्ञं समेक्खेय्य महा हि लोको’’ति.

तत्थ नमे नमन्तस्साति यो अत्तनि मुदुचित्तेन नमति, तस्सेव पटिनमेय्य. किच्चानुकुब्बस्साति अत्तनो उप्पन्नं किच्चं अनुकुब्बन्तस्सेव. अनत्थकामस्साति अवड्ढिकामस्स. वनथं न कयिराति तस्मिं चजन्ते तण्हास्नेहं न करेय्य. अपेतचित्तेनाति अपगतचित्तेन विरत्तचित्तेन. न सम्भजेय्याति न समागच्छेय्य. अञ्ञं समेक्खेय्याति अञ्ञं ओलोकेय्य, यथा दिजो खीणफलं दुमं रुक्खं ञत्वा अञ्ञं फलभरितं रुक्खं गच्छति, तथा खीणरागं पुरिसं ञत्वा अञ्ञं ससिनेहं उपगच्छेय्याति अधिप्पायो.

राजा बोधिसत्ते कथेन्ते एव तस्सा गुणं सरित्वा ‘‘भद्दे, एत्तकं कालं तव गुणं न सल्लक्खेसिं, पण्डितस्सयेव कथाय सल्लक्खेसिं, मम अपराधं सहन्तिया इदं सकलरज्जं तुय्हमेव दम्मी’’ति वत्वा चतुत्थं गाथमाह –

१३२.

‘‘सो ते करिस्सामि यथानुभावं, कतञ्ञुतं खत्तिये पेक्खमानो;

सब्बञ्च ते इस्सरियं ददामि, यस्सिच्छसी तस्स तुवं ददामी’’ति.

तत्थ सोति सो अहं. यथानुभावन्ति यथासत्ति यथाबलं. यस्सिच्छसीति यस्स इच्छसि, तस्स इदं रज्जं आदिं कत्वा यं त्वं इच्छसि, तं ददामीति.

एवञ्च पन वत्वा राजा देविया सब्बिस्सरियं अदासि, ‘‘इमिनाहं एतिस्सा गुणं सरापितो’’ति पण्डितस्सपि महन्तं इस्सरियं अदासि.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने उभो जयम्पतिका सोतापत्तिफले पतिट्ठहिंसु.

तदा जयम्पतिका एतरहि जयम्पतिकाव अहेसुं, पण्डितामच्चो पन अहमेव अहोसिन्ति.

पक्कगोधजातकवण्णना ततिया.

[३३४] ४. राजोवादजातकवण्णना

गवंचे तरमानानन्ति इदं सत्था जेतवने विहरन्तो राजोवादं आरब्भ कथेसि. वत्थु तेसकुणजातके (जा. २.१७.१ आदयो) आवि भविस्सति. इध पन सत्था ‘‘महाराज, पोराणकराजानोपि पण्डितानं कथं सुत्वा धम्मेन समेन रज्जं कारेन्ता सग्गपुरं पूरयमाना गमिंसू’’ति वत्वा रञ्ञा याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो सिक्खितसब्बसिप्पो इसिपब्बज्जं पब्बजित्वा अभिञ्ञा च समापत्तियो च निब्बत्तेत्वा रमणीये हिमवन्तपदेसे वनमूलफलाहारो विहासि. अथ राजा अगुणपरियेसको हुत्वा ‘‘अत्थि नु खो मे कोचि अगुणं कथेन्तो’’ति परियेसन्तो अन्तोजने च बहिजने च अन्तोनगरे च बहिनगरे च कञ्चि अत्तनो अवण्णवादिं अदिस्वा ‘‘जनपदे नु खो कथ’’न्ति अञ्ञातकवेसेन जनपदं चरि. तत्रापि अवण्णवादिं अपस्सन्तो अत्तनो गुणकथमेव सुत्वा ‘‘हिमवन्तपदेसे नु खो कथ’’न्ति अरञ्ञं पविसित्वा विचरन्तो बोधिसत्तस्स अस्समं पत्वा तं अभिवादेत्वा कतपटिसन्थारो एकमन्तं निसीदि.

तदा बोधिसत्तो अरञ्ञतो परिपक्कानि निग्रोधफलानि आहरित्वा परिभुञ्जि, तानि होन्ति मधुरानि ओजवन्तानि सक्खरचुण्णसमरसानि. सो राजानम्पि आमन्तेत्वा ‘‘इमं महापुञ्ञ, निग्रोधपक्कफलं खादित्वा पानीयं पिवा’’ति आह. राजा तथा कत्वा बोधिसत्तं पुच्छि ‘‘किं नु खो, भन्ते, इमं निग्रोधपक्कं अति विय मधुर’’न्ति? ‘‘महापुञ्ञ, नून राजा धम्मेन समेन रज्जं कारेति, तेनेतं मधुरन्ति. रञ्ञो अधम्मिककाले अमधुरं नु खो, भन्ते, होती’’ति. ‘‘आम, महापुञ्ञ, राजूसु अधम्मिकेसु तेलमधुफाणितादीनिपि वनमूलफलानिपि अमधुरानि होन्ति निरोजानि, न केवलं एतानि, सकलम्पि रट्ठं निरोजं कसटं होति. तेसु पन धम्मिकेसु सब्बानि तानि मधुरानि होन्ति ओजवन्तानि, सकलम्पि रट्ठं ओजवन्तमेव होती’’ति. राजा ‘‘एवं भविस्सति, भन्ते’’ति अत्तनो राजभावं अजानापेत्वाव बोधिसत्तं वन्दित्वा बाराणसिं गन्त्वा ‘‘तापसस्स वचनं वीमंसिस्सामी’’ति अधम्मेन रज्जं कारेत्वा ‘‘इदानि जानिस्सामी’’ति किञ्चि कालं वीतिनामेत्वा पुन तत्थ गन्त्वा तं वन्दित्वा एकमन्तं निसीदि.

बोधिसत्तोपिस्स तथेव वत्वा निग्रोधपक्कं अदासि, तं तस्स तित्तकरसं अहोसि. राजा ‘‘अमधुरं निरस’’न्ति सह खेळेन छड्डेत्वा ‘‘तित्तकं, भन्ते’’ति आह. बोधिसत्तो ‘‘महापुञ्ञ, नून राजा अधम्मिको भविस्सति. राजूनञ्हि अधम्मिककाले अरञ्ञे फलाफलं आदिं कत्वा सब्बं अमधुरं निरोजं जात’’न्ति वत्वा इमा गाथा अभासि –

१३३.

‘‘गवे चे तरमानानं, जिम्हं गच्छति पुङ्गवो;

सब्बा ता जिम्हं गच्छन्ति, नेत्ते जिम्हं गते सति.

१३४.

‘‘एवमेव मनुस्सेसु, यो होति सेट्ठसम्मतो;

सो चे अधम्मं चरति, पगेव इतरा पजा;

सब्बं रट्ठं दुखं सेति, राजा चे होति अधम्मिको.

१३५.

‘‘गवं चे तरमानानं, उजुं गच्छति पुङ्गवो;

सब्बा गावी उजुं यन्ति, नेत्ते उजुं गते सति.

१३६.

‘‘एवमेव मनुस्सेसु, यो होति सेट्ठसम्मतो;

सो सचे धम्मं चरति, पगेव इतरा पजा;

सब्बं रट्ठं सुखं सेति, राजा चे होति धम्मिको’’ति.

तत्थ गवन्ति गुन्नं. तरमानानन्ति नदिं ओतरन्तानं. जिम्हन्ति कुटिलं वङ्कं. नेत्तेति नायके गहेत्वा गच्छन्ते गवजेट्ठके उसभे पुङ्गवे. पगेव इतरा पजाति इतरे सत्ता पुरेतरमेव अधम्मं चरन्तीति अत्थो. दुखं सेतीति न केवलं सेति, चतूसुपि इरियापथेसु दुक्खमेव विन्दति. अधम्मिकोति यदि राजा छन्दादिअगतिगमनवसेन अधम्मिको होति. सुखं सेतीति सचे राजा अगतिगमनं पहाय धम्मिको होति, सब्बं रट्ठं चतूसु इरियापथेसु सुखप्पत्तमेव होतीति.

राजा बोधिसत्तस्स धम्मं सुत्वा अत्तनो राजभावं जानापेत्वा ‘‘भन्ते, पुब्बे निग्रोधपक्कं अहमेव मधुरं कत्वा तित्तकं अकासिं, इदानि पुन मधुरं करिस्सामी’’ति बोधिसत्तं वन्दित्वा नगरं गन्त्वा धम्मेन रज्जं कारेन्तो सब्बं पटिपाकतिकं अकासि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा राजा आनन्दो अहोसि, तापसो पन अहमेव अहोसि’’न्ति.

राजोवादजातकवण्णना चतुत्था.

[३३५] ५. जम्बुकजातकवण्णना

ब्रहा पवड्ढकायो सोति इदं सत्था वेळुवने विहरन्तो देवदत्तस्स सुगतालयकरणं आरब्भ कथेसि. वत्थु हेट्ठा वित्थारितमेव, अयं पनेत्थ सङ्खेपो. सत्थारा ‘‘सारिपुत्त, देवदत्तो तुम्हे दिस्वा किं अकासी’’ति वुत्तो थेरो आह ‘‘भन्ते, सो तुम्हाकं अनुकरोन्तो मम हत्थे बीजनिं दत्वा निपज्जि. अथ नं कोकालिको उरे जण्णुना पहरि, इति सो तुम्हाकं अनुकरोन्तो दुक्खं अनुभवी’’ति. तं सुत्वा सत्था ‘‘न खो, सारिपुत्त, देवदत्तो इदानेव मम अनुकरोन्तो दुक्खं अनुभोति, पुब्बेपेस अनुभोसियेवा’’ति वत्वा तेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सीहयोनियं निब्बत्तित्वा हिमवन्ते गुहायं वसन्तो एकदिवसं महिंसं वधित्वा मंसं खादित्वा पानीयं पिवित्वा गुहं आगच्छति. एको सिङ्गालो तं दिस्वा पलायितुं असक्कोन्तो उरेन निपज्जि, ‘‘किं जम्बुका’’ति च वुत्ते ‘‘उपट्ठहिस्सामि तं, भद्दन्ते’’ति आह. सीहो ‘‘तेन हि एही’’ति तं अत्तनो वसनट्ठानं नेत्वा दिवसे दिवसे मंसं आहरित्वा पोसेसि. तस्स सीहविघासेन थूलसरीरतं पत्तस्स एकदिवसं मानो उप्पज्जि. सो सीहं उपसङ्कमित्वा आह ‘‘अहं, सामि, निच्चकालं तुम्हाकं पलिबोधो, तुम्हे निच्चं मंसं आहरित्वा मं पोसेथ, अज्ज तुम्हे इधेव होथ, अहं एकं वारणं वधित्वा मंसं खादित्वा तुम्हाकम्पि आहरिस्सामी’’ति. सीहो ‘‘मा ते , जम्बुक, एतं रुच्चि, न त्वं वारणं वधित्वा मंसखादकयोनियं निब्बत्तो, अहं ते वारणं वधित्वा दस्सामि, वारणो नाम महाकायो पवड्ढकायो, मा वारणं गण्हि, मम वचनं करोही’’ति वत्वा पठमं गाथमाह.

१३७.

‘‘ब्रहा पवड्ढकायो सो, दीघदाठो च जम्बुक;

न त्वं तत्थ कुले जातो, यत्थ गण्हन्ति कुञ्जर’’न्ति.

तत्थ ब्रहाति महन्तो. पवड्ढकायोति उद्धं उग्गतकायो. दीघदाठोति दीघदन्तो तेहि दन्तेहि तुम्हादिसे पहरित्वा जीवितक्खये पापेति. यत्थाति यस्मिं सीहकुले जाता मत्तवारणं गण्हन्ति, त्वं न तत्थ जातो, सिङ्गालकुले पन जातोसीति अत्थो.

सिङ्गालो सीहेन वारितोयेव गुहा निक्खमित्वा तिक्खत्तुं ‘‘बुक्क बुक्का’’ति सिङ्गालिकं नदं नदित्वा पब्बतकूटे ठितो पब्बतपादं ओलोकेन्तो एकं काळवारणं पब्बतपादेन आगच्छन्तं दिस्वा उल्लङ्घित्वा ‘‘तस्स कुम्भे पतिस्सामी’’ति परिवत्तित्वा पादमूले पति. वारणो पुरिमपादं उक्खिपित्वा तस्स मत्थके पतिट्ठापेसि, सीसं भिज्जित्वा चुण्णविचुण्णं जातं . सो तत्थेव अनुत्थुनन्तो सयि, वारणो कोञ्चनादं करोन्तो पक्कामि. बोधिसत्तो गन्त्वा पब्बतमत्थके ठितो तं विनासप्पत्तं दिस्वा ‘‘अत्तनो मानं निस्साय नट्ठो सिङ्गालो’’ति तिस्सो गाथा अभासि –

१३८.

‘‘असीहो सीहमानेन, यो अत्तानं विकुब्बति;

कोत्थूव गजमासज्ज, सेति भूम्या अनुत्थुनं.

१३९.

‘‘यसस्सिनो उत्तमपुग्गलस्स, सञ्जातखन्धस्स महब्बलस्स;

असमेक्खिय थामबलूपपत्तिं, स सेति नागेन हतोयं जम्बुको.

१४०.

‘‘यो चीध कम्मं कुरुते पमाय, थामब्बलं अत्तनि संविदित्वा;

जप्पेन मन्तेन सुभासितेन, परिक्खवा सो विपुलं जिनाती’’ति.

तत्थ विकुब्बतीति परिवत्तेति. कोत्थूवाति सिङ्गालो विय. अनुत्थुनन्ति अनुत्थुनन्तो. इदं वुत्तं होति – यथा अयं कोत्थु महन्तं गजं पत्वा अनुत्थुनन्तो भूमियं सेति, एवं यो अञ्ञो दुब्बलो बलवता विग्गहं करोति, सोपि एवरूपोव होतीति.

यसस्सिनोति इस्सरियवतो. उत्तमपुग्गलस्साति कायबलेन च ञाणबलेन च उत्तमपुग्गलस्स. सञ्जातखन्धस्साति सुसण्ठितमहाखन्धस्स. महब्बलस्साति महाथामस्स. थामबलूपपत्तिन्ति एवरूपस्स सीहस्स थामसङ्खातं बलञ्चेव सीहजातिसङ्खातं उपपत्तिञ्च अजानित्वा, कायथामञ्च ञाणबलञ्च सीहउपपत्तिञ्च अजानित्वाति अत्थो. स सेतीति अत्तानम्पि सीहेन सदिसं मञ्ञमानो, सो अयं जम्बुको नागेन हतो मतसयनं सेति.

पमायाति पमिनित्वा उपपरिक्खित्वा. ‘‘पमाणा’’तिपि पाठो, अत्तनो पमाणं गहेत्वा यो अत्तनो पमाणेन कम्मं कुरुतेति अत्थो. थामब्बलन्ति थामसङ्खातं बलं, कायथामञ्च ञाणबलञ्चातिपि अत्थो. जप्पेनाति जपेन, अज्झेनेनाति अत्थो. मन्तेनाति अञ्ञेहि पण्डितेहि सद्धिं मन्तेत्वा करणेन. सुभासितेनाति सच्चादिगुणयुत्तेन अनवज्जवचनेन. परिक्खवाति परिक्खासम्पन्नो. सो विपुलं जिनातीति यो एवरूपो होति, यं किञ्चि कम्मं कुरुमानो अत्तनो थामञ्च बलञ्च ञत्वा जप्पमन्तवसेन परिच्छिन्दित्वा सुभासितं भासन्तो करोति, सो विपुलं महन्तं अत्थं जिनाति न परिहायतीति.

एवं बोधिसत्तो इमाहि तीहि गाथाहि इमस्मिं लोके कत्तब्बयुत्तकं कम्मं कथेसि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा सिङ्गालो देवदत्तो अहोसि, सीहो पन अहमेव अहोसि’’न्ति.

जम्बुकजातकवण्णना पञ्चमा.

[३३६] ६. ब्रहाछत्तजातकवण्णना

तिणं तिणन्ति लपसीति इदं सत्था जेतवने विहरन्तो कुहकभिक्खुं आरब्भ कथेसि. पच्चुप्पन्नवत्थु कथितमेव.

अतीते पन बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स अत्थधम्मानुसासको अमच्चो अहोसि. बाराणसिराजा महतिया सेनाय कोसलराजानं अब्भुग्गन्त्वा सावत्थिं पत्वा युद्धेन नगरं पविसित्वा राजानं गण्हि. कोसलरञ्ञो पन पुत्तो छत्तो नाम कुमारो अत्थि. सो अञ्ञातकवेसेन निक्खमित्वा तक्कसिलं गन्त्वा तयो वेदे च अट्ठारस सिप्पानि च उग्गण्हित्वा तक्कसिलतो निक्खम्म सब्बसमयसिप्पानि सिक्खन्तो एकं पच्चन्तगामं पापुणि. तं निस्साय पञ्चसततापसा अरञ्ञे पण्णसालासु वसन्ति. कुमारो ते उपसङ्कमित्वा ‘‘इमेसम्पि सन्तिके किञ्चि सिक्खिस्सामी’’ति पब्बजित्वा यं ते जानन्ति, तं सब्बं उग्गण्हि. सो अपरभागे गणसत्था जातो.

अथेकदिवसं इसिगणं आमन्तेत्वा ‘‘मारिसा, कस्मा मज्झिमदेसं न गच्छथा’’ति पुच्छि. ‘‘मारिस, मज्झिमदेसे मनुस्सा नाम पण्डिता, ते पञ्हं पुच्छन्ति, अनुमोदनं कारापेन्ति, मङ्गलं भणापेन्ति, असक्कोन्ते गरहन्ति, मयं तेन भयेन न गच्छामा’’ति. ‘‘मा तुम्हे भायथ, अहमेतं सब्बं करिस्सामी’’ति. ‘‘तेन हि गच्छामा’’ति सब्बे अत्तनो अत्तनो खारिविविधमादाय अनुपुब्बेन बाराणसिं पत्ता. बाराणसिराजापि कोसलरज्जं अत्तनो हत्थगतं कत्वा तत्थ राजयुत्ते ठपेत्वा सयं तत्थ विज्जमानं धनं गहेत्वा बाराणसिं गन्त्वा उय्याने लोहचाटियो पूरापेत्वा निदहित्वा तस्मिं समये बाराणसियमेव वसति. अथ ते इसयो राजुय्याने रत्तिं वसित्वा पुनदिवसे नगरं भिक्खाय पविसित्वा राजद्वारं अगमंसु. राजा तेसं इरियापथेस्सु पसीदित्वा पक्कोसापेत्वा महातले निसीदापेत्वा यागुखज्जकं दत्वा याव भत्तकाला तं तं पञ्हं पुच्छि. छत्तो रञ्ञो चित्तं आराधेन्तो सब्बपञ्हे विस्सज्जेत्वा भत्तकिच्चावसाने विचित्रं अनुमोदनं अकासि. राजा सुट्ठुतरं पसन्नो पटिञ्ञं गहेत्वा सब्बेपि ते उय्याने वासापेसि.

छत्तो निधिउद्धरणमन्तं जानाति. सो तत्थ वसन्तो ‘‘कहं नु खो इमिना मम पितु सन्तकं धनं निदहित’’न्ति मन्तं परिवत्तेत्वा ओलोकेन्तो उय्याने निदहितभावं ञत्वा ‘‘इदं धनं गहेत्वा मम रज्जं गण्हिस्सामी’’ति चिन्तेत्वा तापसे आमन्तेत्वा ‘‘मारिसा, अहं कोसलरञ्ञो पुत्तो, बाराणसिरञ्ञा अम्हाकं रज्जे गहिते अञ्ञातकवेसेन निक्खमित्वा एत्तकं कालं अत्तनो जीवितं अनुरक्खिं, इदानि कुलसन्तकं धनं लद्धं, अहं एतं आदाय गन्त्वा अत्तनो रज्जं गण्हिस्सामि, तुम्हे किं करिस्सथा’’ति आह. ‘‘मयम्पि तयाव सद्धिं गमिस्सामा’’ति . सो ‘‘साधू’’ति महन्ते महन्ते चम्मपसिब्बके कारेत्वा रत्तिभागे भूमिं खणित्वा धनचाटियो उद्धरित्वा पसिब्बकेसु धनं पक्खिपित्वा चाटियो तिणस्स पूरापेत्वा पञ्च च इसिसतानि अञ्ञे च मनुस्से धनं गाहापेत्वा पलायित्वा सावत्थिं गन्त्वा सब्बे राजयुत्ते गाहापेत्वा रज्जं गहेत्वा पाकारअट्टालकादिपटिसङ्खरणं कारापेत्वा पुन सपत्तरञ्ञा युद्धेन अग्गहेतब्बं कत्वा नगरं अज्झावसति. बाराणसिरञ्ञोपि ‘‘तापसा उय्यानतो धनं गहेत्वा पलाता’’ति आरोचयिंसु. सो उय्यानं गन्त्वा चाटियो विवरापेत्वा तिणमेव पस्सि, तस्स धनं निस्साय महन्तो सोको उप्पज्जि. सो नगरं गन्त्वा ‘‘तिणं तिण’’न्ति विप्पलपन्तो चरति, नास्स कोचि सोकं निब्बापेतुं सक्कोति.

बोधिसत्तो चिन्तेसि ‘‘रञ्ञो महन्तो सोको, विप्पलपन्तो चरति, ठपेत्वा खो पन मं नास्स अञ्ञो कोचि सोकं विनोदेतुं समत्थो, निस्सोकं नं करिस्सामी’’ति. सो एकदिवसं तेन सद्धिं सुखनिसिन्नो तस्स विप्पलपनकाले पठमं गाथमाह –

१४१.

‘‘तिणं तिणन्ति लपसि, को नु ते तिणमाहरि;

किं नु ते तिणकिच्चत्थि, तिणमेव पभाससी’’ति.

तत्थ किं नु ते तिणकिच्चत्थीति किं नु तव तिणेन किच्चं कातब्बं अत्थि. तिणमेव पभाससीति त्वञ्हि केवलं ‘‘तिणं तिण’’न्ति तिणमेव पभाससि, ‘‘असुकतिणं नामा’’ति न कथेसि, तिणनामं तावस्स कथेहि ‘‘असुकतिणं नामा’’ति, मयं ते आहरिस्साम, अथ पन ते तिणेनत्थो नत्थि, निक्कारणा मा विप्पलपीति.

तं सुत्वा राजा दुतियं गाथमाह –

१४२.

‘‘इधागमा ब्रह्मचारी, ब्रहा छत्तो बहुस्सुतो;

सो मे सब्बं समादाय, तिणं निक्खिप्प गच्छती’’ति.

तत्थ ब्रहाति दीघो. छत्तोति तस्स नामं. सब्बं समादायाति सब्बं धनं गहेत्वा. तिणं निक्खिप्प गच्छतीति चाटीसु तिणं निक्खिपित्वा गतोति दस्सेन्तो एवमाह.

तं सुत्वा बोधिसत्तो ततियं गाथमाह –

१४३.

‘‘एवेतं होति कत्तब्बं, अप्पेन बहुमिच्छता;

सब्बं सकस्स आदानं, अनादानं तिणस्स चा’’ति.

तस्सत्थो – अप्पेन तिणेन बहुधनं इच्छता एवं एतं कत्तब्बं होति, यदिदं पितु सन्तकत्ता सकस्स धनस्स सब्बं आदानं अगय्हूपगस्स तिणस्स च अनादानं. इति, महाराज, सो ब्रहा छत्तो गहेतब्बयुत्तकं अत्तनो पितु सन्तकं धनं गहेत्वा अग्गहेतब्बयुत्तकं तिणं चाटीसु पक्खिपित्वा गतो, तत्थ का परिदेवनाति.

तं सुत्वा राजा चतुत्थं गाथमाह –

१४४.

‘‘सीलवन्तो न कुब्बन्ति, बालो सीलानि कुब्बति;

अनिच्चसीलं दुस्सील्यं, किं पण्डिच्चं करिस्सती’’ति.

तत्थ सीलवन्तोति ये सीलसम्पन्ना ब्रह्मचारयो, ते एवरूपं न कुब्बन्ति. बालो सीलानि कुब्बतीति बालो पन दुराचारो एवरूपानि अत्तनो अनाचारसङ्खातानि सीलानि करोति. अनिच्चसीलन्ति अद्धुवेन दीघरत्तं अप्पवत्तेन सीलेन समन्नागतं. दुस्सील्यन्ति दुस्सीलं. किं पण्डिच्चं करिस्सतीति एवरूपं पुग्गलं बाहुसच्चपरिभावितं पण्डिच्चं किं करिस्सति किं सम्पादेस्सति, विपत्तिमेवस्स करिस्सतीति. तं गरहन्तो वत्वा सो ताय बोधिसत्तस्स कथाय निस्सोको हुत्वा धम्मेन रज्जं कारेसि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा ब्रहाछत्तो कुहकभिक्खु अहोसि, पण्डितामच्चो पन अहमेव अहोसि’’न्ति.

ब्रहाछत्तजातकवण्णना छट्ठा.

[३३७] ७. पीठजातकवण्णना

ते पीठमदायिम्हाति इदं सत्था जेतवने विहरन्तो अञ्ञतरं भिक्खुं आरब्भ कथेसि. सो किर जनपदतो जेतवनं गन्त्वा पत्तचीवरं पटिसामेत्वा सत्थारं वन्दित्वा सामणेरदहरे पुच्छि ‘‘आवुसो, सावत्थियं आगन्तुकभिक्खूनं के उपकारका’’ति . ‘‘आवुसो, अनाथपिण्डिको नाम महासेट्ठि, विसाखा नाम महाउपासिका एते भिक्खुसङ्घस्स उपकारका मातापितुट्ठानिया’’ति. सो ‘‘साधू’’ति पुनदिवसे पातोव एकभिक्खुस्सपि अपविट्ठकाले अनाथपिण्डिकस्स घरद्वारं अगमासि. तं अवेलाय गतत्ता कोचि न ओलोकेसि . सो ततो किञ्चि अलभित्वा विसाखाय घरद्वारं गतो. तत्रापि अतिपातोव गतत्ता किञ्चि न लभि. सो तत्थ तत्थ विचरित्वा पुनागच्छन्तो यागुया निट्ठिताय गतो, पुनपि तत्थ तत्थ विचरित्वा भत्ते निट्ठिते गतो. सो विहारं गन्त्वा ‘‘द्वेपि कुलानि अस्सद्धानि अप्पसन्नानि एव, इमे भिक्खू पन ‘सद्धानि पसन्नानी’ति कथेन्ती’’ति तानि कुलानि परिभवन्तो चरति.

अथेकदिवसं धम्मसभायं भिक्खू कथं समुट्ठापेसुं – ‘‘आवुसो, असुको किर जानपदो भिक्खु अतिकालस्सेव कुलद्वारं गतो भिक्खं अलभित्वा कुलानि परिभवन्तो चरती’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते तं भिक्खुं पक्कोसापेत्वा ‘‘सच्चं किर भिक्खू’’ति पुच्छित्वा ‘‘सच्चं, भन्ते’’ति वुत्ते ‘‘कस्मा त्वं भिक्खु कुज्झसि, पुब्बे अनुप्पन्ने बुद्धे तापसापि ताव कुलद्वारं गन्त्वा भिक्खं अलभित्वा न कुज्झिंसू’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो तक्कसिलायं सब्बसिप्पानि उग्गण्हित्वा अपरभागे तापसपब्बज्जं पब्बजित्वा हिमवन्ते चिरं वसित्वा लोणम्बिलसेवनत्थाय बाराणसिं पत्वा उय्याने वसित्वा पुनदिवसे नगरं भिक्खाय पाविसि. तदा बाराणसिसेट्ठि सद्धो होति पसन्नो. बोधिसत्तो ‘‘कतरं कुलघरं सद्ध’’न्ति पुच्छित्वा ‘‘सेट्ठिघर’’न्ति सुत्वा सेट्ठिनो घरद्वारं अगमासि. तस्मिं खणे सेट्ठि राजुपट्ठानं गतो, मनुस्सापि नं न पस्सिंसु, सो निवत्तित्वा गच्छति. अथ नं सेट्ठि राजकुलतो निवत्तन्तो दिस्वा वन्दित्वा भिक्खाभाजनं गहेत्वा घरं नेत्वा निसीदापेत्वा पादधोवनतेलमक्खनयागुखज्जकादीहि सन्तप्पेत्वा अन्तराभत्ते किञ्चि कारणं अपुच्छित्वा कतभत्तकिच्चं वन्दित्वा एकमन्तं निसिन्नो ‘‘भन्ते, अम्हाकं घरद्वारं आगता नाम याचका वा धम्मिकसमणब्राह्मणा वा सक्कारसम्मानं अलभित्वा गतपुब्बा नाम नत्थि, तुम्हे पन अज्ज अम्हाकं दारकेहि अदिट्ठत्ता आसनं वा पानीयं वा पादधोवनं वा यागुभत्तं वा अलभित्वाव गता, अयं अम्हाकं दोसो, तं नो खमितुं वट्टती’’ति वत्वा पठमं गाथमाह –

१४५.

‘‘न ते पीठमदायिम्हा, न पानं नपि भोजनं;

ब्रह्मचारि खमस्सु मे, एतं पस्सामि अच्चय’’न्ति.

तत्थ न ते पीठमदायिम्हाति पीठम्पि ते न दापयिम्ह.

तं सुत्वा बोधिसत्तो दुतियं गाथमाह –

१४६.

‘‘नेवाभिसज्जामि न चापि कुप्पे, न चापि मे अप्पियमासि किञ्चि;

अथोपि मे आसि मनोवितक्को, एतादिसो नून कुलस्स धम्मो’’ति.

तत्थ नेवाभिसज्जामीति नेव लग्गामि. एतादिसोति ‘‘इमस्स कुलस्स एतादिसो नून सभावो, अदायकवंसो एस भविस्सती’’ति एवं मे मनोवितक्को उप्पन्नो.

तं सुत्वा सेट्ठि इतरा द्वे गाथा अभासि –

१४७.

‘‘एसस्माकं कुले धम्मो, पितुपितामहो सदा;

आसनं उदकं पज्जं, सब्बेतं निपदामसे.

१४८.

‘‘एसस्माकं कुले धम्मो, पितुपितामहो सदा;

सक्कच्चं उपतिट्ठाम, उत्तमं विय ञातक’’न्ति.

तत्थ धम्मोति सभावो. पितुपितामहोति पितूनञ्च पितामहानञ्च सन्तको. उदकन्ति पादधोवनउदकं. पज्जन्ति पादमक्खनतेलं. सब्बेतन्ति सब्बं एतं. निपदामसेति निकारकारा उपसग्गा, दामसेति अत्थो, ददामाति वुत्तं होति. इमिना याव सत्तमा कुलपरिवट्टा दायकवंसो अम्हाकं वंसोति दस्सेति. उत्तमं विय ञातकन्ति मातरं विय पितरं विय च मयं धम्मिकं समणं वा ब्राह्मणं वा दिस्वा सक्कच्चं सहत्थेन उपट्ठहामाति अत्थो.

बोधिसत्तो पन कतिपाहं बाराणसिसेट्ठिनो धम्मं देसेन्तो तत्थ वसित्वा पुन हिमवन्तमेव गन्त्वा अभिञ्ञा च समापत्तियो च निब्बत्तेत्वा ब्रह्मलोकपरायणो अहोसि.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने सो भिक्खु सोतापत्तिफले पतिट्ठहि. तदा बाराणसिसेट्ठि आनन्दो अहोसि, तापसो पन अहमेव अहोसिन्ति.

पीठजातकवण्णना सत्तमा.

[३३८] ८. थुसजातकवण्णना

विदितंथुसन्ति इदं सत्था वेळुवने विहरन्तो अजातसत्तुं आरब्भ कथेसि. तस्मिं किर मातुकुच्छिगते तस्स मातु कोसलराजधीताय बिम्बिसाररञ्ञो दक्खिणजाणुलोहितपिवनदोहळो उप्पज्जित्वा पण्डु अहोसि. सा परिचारिकाहि पुच्छिता तासं तमत्थं आरोचेसि. राजापि सुत्वा नेमित्तके पक्कोसापेत्वा ‘‘देविया किर एवरूपो दोहळो उप्पन्नो, तस्स का निप्फत्ती’’ति पुच्छि. नेमित्तका ‘‘देविया कुच्छिम्हि निब्बत्तकसत्तो तुम्हे मारेत्वा रज्जं गण्हिस्सती’’ति आहंसु. राजा ‘‘सचे मम पुत्तो मं मारेत्वा रज्जं गण्हिस्सति, को एत्थ दोसो’’ति दक्खिणजाणुं सत्थेन फालापेत्वा लोहितं सुवण्णतट्टकेन गाहापेत्वा देविया पायेसि. सा चिन्तेसि ‘‘सचे मम कुच्छियं निब्बत्तो पुत्तो पितरं मारेस्सति, किं मे तेना’’ति. सा गब्भपातनत्थं कुच्छिं मद्दापेसि .

राजा ञत्वा तं पक्कोसापेत्वा ‘‘भद्दे मय्हं किर पुत्तो मं मारेत्वा रज्जं गण्हिस्सति, न खो पनाहं अजरो अमरो, पुत्तमुखं पस्सितुं मे देहि, मा इतो पभुति एवरूपं कम्मं अकासी’’ति आह. सा ततो पट्ठाय उय्यानं गन्त्वा कुच्छिं मद्दापेसि. राजा ञत्वा ततो पट्ठाय उय्यानगमनं निवारेसि. सा परिपुण्णगब्भा पुत्तं विजायि. नामग्गहणदिवसे चस्स अजातस्सेव पितु सत्तुभावतो ‘‘अजातसत्तु’’त्वेव नाममकंसु. तस्मिं कुमारपरिहारेन वड्ढन्ते सत्था एकदिवसं पञ्चसतभिक्खुपरिवुतो रञ्ञो निवेसनं गन्त्वा निसीदि. राजा बुद्धप्पमुखं भिक्खुसङ्घं पणीतेन खादनीयभोजनीयेन परिविसित्वा सत्थारं वन्दित्वा धम्मं सुणन्तो निसीदि. तस्मिं खणे कुमारं मण्डेत्वा रञ्ञो अदंसु. राजा बलवसिनेहेन पुत्तं गहेत्वा ऊरुम्हि निसीदापेत्वा पुत्तगतेन पेमेन पुत्तमेव ममायन्तो न धम्मं सुणाति. सत्था तस्स पमादभावं ञत्वा ‘‘महाराज, पुब्बे राजानो पुत्ते आसङ्कमाना पटिच्छन्ने कारेत्वा ‘अम्हाकं अच्चयेन नीहरित्वा रज्जे पतिट्ठापेय्याथा’ति आणापेसु’’न्ति वत्वा तेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तक्कसिलायं दिसापामोक्खआचरियो हुत्वा बहू राजकुमारे च ब्राह्मणकुमारे च सिप्पं वाचेसि. बाराणसिरञ्ञोपि पुत्तो सोळसवस्सकाले तस्स सन्तिकं गन्त्वा तयो वेदे च सब्बसिप्पानि च उग्गण्हित्वा परिपुण्णसिप्पो आचरियं आपुच्छि. आचरियो अङ्गविज्जावसेन तं ओलोकेन्तो ‘‘इमस्स पुत्तं निस्साय अन्तरायो पञ्ञायति, तमहं अत्तनो आनुभावेन हरिस्सामी’’ति चिन्तेत्वा चतस्सो गाथा बन्धित्वा राजकुमारस्स अदासि, एवञ्च पन तं वदेसि ‘‘तात, पठमं गाथं रज्जे पतिट्ठाय तव पुत्तस्स सोळसवस्सकाले भत्तं भुञ्जन्तो वदेय्यासि, दुतियं महाउपट्ठानकाले, ततियं पासादं अभिरुहमानो सोपानसीसे ठत्वा, चतुत्थं सयनसिरिगब्भं पविसन्तो उम्मारे ठत्वा’’ति. सो ‘‘साधू’’ति सम्पटिच्छित्वा आचरियं वन्दित्वा गतो ओपरज्जे पतिट्ठाय पितु अच्चयेन रज्जे पतिट्ठासि. तस्स पुत्तो सोळसवस्सकाले रञ्ञो उय्यानकीळादीनं अत्थाय निक्खमन्तस्स सिरिविभवं दिस्वा पितरं मारेत्वा रज्जं गहेतुकामो हुत्वा अत्तनो उपट्ठाकानं कथेसि. ते ‘‘साधु देव, महल्लककाले लद्धेन इस्सरियेन को अत्थो, येन केनचि उपायेन राजानं मारेत्वा रज्जं गण्हितुं वट्टती’’ति वदिंसु. कुमारो ‘‘विसं खादापेत्वा मारेस्सामी’’ति पितरा सद्धिं सायमासं भुञ्जन्तो विसं गहेत्वा निसीदि. राजा भत्तपातियं भत्ते अच्छुपन्तेयेव पठमं गाथमाह –

१४९.

‘‘विदितं थुसं उन्दुरानं, विदितं पन तण्डुलं;

थुसं थुसं विवज्जेत्वा, तण्डुलं पन खादरे’’ति.

तत्थ विदितन्ति काळवद्दलेपि अन्धकारे उन्दुरानं थुसो थुसभावेन तण्डुलो च तण्डुलभावेन विदितो पाकटोयेव. इध पन लिङ्गविपल्लासवसेन ‘‘थुसं तण्डुल’’न्ति वुत्तं. खादरेति थुसं थुसं वज्जेत्वा तण्डुलमेव खादन्ति. इदं वुत्तं होति – तात कुमार, यथा उन्दुरानं अन्धकारेपि थुसो थुसभावेन तण्डुलो च तण्डुलभावेन पाकटो, ते थुसं वज्जेत्वा तण्डुलमेव खादन्ति, एवमेव ममपि तव विसं गहेत्वा निसिन्नभावो पाकटोति.

कुमारो ‘‘ञातोम्ही’’ति भीतो भत्तपातियं विसं पातेतुं अविसहित्वा उट्ठाय राजानं वन्दित्वा गतो. सो तमत्थं अत्तनो उपट्ठाकानं आरोचेत्वा ‘‘अज्ज तावम्हि ञातो, इदानि कथं मारेस्सामी’’ति पुच्छि. ते ततो पट्ठाय उय्याने पटिच्छन्ना हुत्वा निकण्णिकवसेन मन्तयमाना ‘‘अत्थेको उपायो, खग्गं सन्नय्हित्वा महाउपट्ठानं गतकाले अमच्चानं अन्तरे ठत्वा रञ्ञो पमत्तभावं ञत्वा खग्गेन पहरित्वा मारेतुं वट्टती’’ति ववत्थपेसुं. कुमारो ‘‘साधू’’ति सम्पटिच्छित्वा महाउपट्ठानकाले सन्नद्धखग्गो हुत्वा गन्त्वा इतो चितो च रञ्ञो पहरणोकासं उपधारेति. तस्मिं खणे राजा दुतियं गाथमाह –

१५०.

‘‘या मन्तना अरञ्ञस्मिं, या च गामे निकण्णिका;

यञ्चेतं इति चीति च, एतम्पि विदितं मया’’ति.

तत्थ अरञ्ञस्मिन्ति उय्याने. निकण्णिकाति कण्णमूले मन्तना. यञ्चेतं इति चीति चाति यञ्च एतं इदानि मम पहरणोकासपरियेसनं. इदं वुत्तं होति – तात कुमार, या एसा तव अत्तनो उपट्ठाकेहि सद्धिं उय्याने च गामे च निकण्णिका मन्तना, यञ्चेतं इदानि मम मारणत्थाय इति चीति च करणं, एतम्पि सब्बं मया ञातन्ति.

कुमारो ‘‘जानाति मे वेरिभावं पिता’’ति ततो पलायित्वा उपट्ठाकानं आरोचेसि. ते सत्तट्ठ दिवसे अतिक्कमित्वा ‘‘कुमार, न ते पिता, वेरिभावं जानाति, तक्कमत्तेन त्वं एवंसञ्ञी अहोसि, मारेहि न’’न्ति वदिंसु. सो एकदिवसं खग्गं गहेत्वा सोपानमत्थके गब्भद्वारे अट्ठासि. राजा सोपानमत्थके ठितो ततियं गाथमाह –

१५१.

‘‘धम्मेन किर जातस्स, पिता पुत्तस्स मक्कटो;

दहरस्सेव सन्तस्स, दन्तेहि फलमच्छिदा’’ति.

तत्थ धम्मेनाति सभावेन. पिता पुत्तस्स मक्कटोति पिता मक्कटो पुत्तस्स मक्कटपोतकस्स. इदं वुत्तं होति – यथा अरञ्ञे जातो मक्कटो अत्तनो यूथपरिहरणं आसङ्कन्तो तरुणस्स मक्कटपोतकस्स दन्तेहि फलं छिन्दित्वा पुरिसभावं नासेति, तथा तव अतिरज्जकामस्स फलानि उप्पाटापेत्वा पुरिसभावं नासेस्सामीति.

कुमारो ‘‘गण्हापेतुकामो मं पिता’’ति भीतो पलायित्वा ‘‘पितराम्हि सन्तज्जितो’’ति उपट्ठाकानं आरोचेसि. ते अड्ढमासमत्ते वीतिवत्ते ‘‘कुमार, सचे राजा जानेय्य, एत्तकं कालं नाधिवासेय्य, तक्कमत्तेन तया कथितं, मारेहि न’’न्ति वदिंसु. सो एकदिवसं खग्गं गहेत्वा उपरिपासादे सिरिसयनं पविसित्वा ‘‘आगच्छन्तमेव नं मारेस्सामी’’ति हेट्ठापल्लङ्के निसीदि. राजा भुत्तसायमासो परिजनं उय्योजेत्वा ‘‘निपज्जिस्सामी’’ति सिरिगब्भं पविसन्तो उम्मारे ठत्वा चतुत्थं गाथमाह –

१५२.

‘‘यमेतं परिसप्पसि, अजकाणोव सासपे;

योपायं हेट्ठतो सेति, एतम्पि विदितं मया’’ति.

तत्थ परिसप्पसीति भयेन इतो चितो च सप्पसि. सासपेति सासपखेत्ते. योपायन्ति योपि अयं. इदं वुत्तं होति – यम्पि एतं त्वं सासपवनं पविट्ठकाणएळको विय भयेन इतो चितो च संसप्पसि, पठमं विसं गहेत्वा आगतोसि, दुतियं खग्गेन पहरितुकामो हुत्वा आगतोसि, ततियं खग्गं आदाय सोपानमत्थके अट्ठासि, इदानि मं ‘‘मारेस्सामी’’ति हेट्ठासयने निपन्नोसि, सब्बमेतं जानामि, न तं इदानि विस्सज्जेमि, गहेत्वा राजाणं कारापेस्सामीति. एवं तस्स अजानन्तस्सेव सा सा गाथा तं तं अत्थं दीपेति.

कुमारो ‘‘ञातोम्हि पितरा, इदानि मं नास्सेस्सती’’ति भयप्पत्तो हेट्ठासयना निक्खमित्वा खग्गं रञ्ञो पादमूले छड्डेत्वा ‘‘खमाहि मे, देवा’’ति पादमूले उरेन निपज्जि. राजा ‘‘न मय्हं कोचि कम्मं जानातीति त्वं चिन्तेसी’’ति तं तज्जेत्वा सङ्खलिकबन्धनेन बन्धापेत्वा बन्धनागारं पवेसापेत्वा आरक्खं ठपेसि. तदा राजा बोधिसत्तस्स गुणं सल्लक्खेसि. सो अपरभागे कालमकासि, तस्स सरीरकिच्चं कत्वा कुमारं बन्धनागारा नीहरित्वा रज्जे पतिट्ठापेसुं.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा तक्कसिलायं दिसापामोक्खो आचरियो अहमेव अहोसि’’न्ति.

थुसजातकवण्णना अट्ठमा.

[३३९] ९. बावेरुजातकवण्णना

अदस्सनेन मोरस्साति इदं सत्था जेतवने विहरन्तो हतलाभसक्कारे तित्थिये आरब्भ कथेसि. तित्थिया हि अनुप्पन्ने बुद्धे लाभिनो अहेसुं, उप्पन्ने पन बुद्धे हतलाभसक्कारा सूरियुग्गमने खज्जोपनका विय जाता. तेसं तं पवत्तिं आरब्भ भिक्खू धम्मसभायं कथं समुट्ठापेसुं. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपि याव गुणवन्ता न उप्पज्जन्ति, ताव निग्गुणा लाभग्गयसग्गप्पत्ता अहेसुं, गुणवन्तेसु पन उप्पन्नेसु निग्गुणा हतलाभसक्कारा जाता’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो मोरयोनियं निब्बत्तित्वा वुड्ढिमन्वाय सोभग्गप्पत्तो अरञ्ञे विचरि. तदा एकच्चे वाणिजा दिसाकाकं गहेत्वा नावाय बावेरुरट्ठं अगमंसु. तस्मिं किर काले बावेरुरट्ठे सकुणा नाम नत्थि. आगतागता रट्ठवासिनो तं पञ्जरे निसिन्नं दिस्वा ‘‘पस्सथिमस्स छविवण्णं गलपरियोसानं मुखतुण्डकं मणिगुळसदिसानि अक्खीनी’’ति काकमेव पसंसित्वा ते वाणिजके आहंसु ‘‘इमं, अय्या, सकुणं अम्हाकं देथ, अम्हाकं इमिना अत्थो, तुम्हे अत्तनो रट्ठे अञ्ञं लभिस्सथा’’ति. ‘‘तेन हि मूलेन गण्हथा’’ति. ‘‘कहापणेन नो देथा’’ति. ‘‘न देमा’’ति . अनुपुब्बेन वड्ढित्वा ‘‘सतेन देथा’’ति वुत्ते ‘‘अम्हाकं एस बहूपकारो, तुम्हेहि सद्धिं मेत्ति होतू’’ति कहापणसतं गहेत्वा अदंसु. ते तं नेत्वा सुवण्णपञ्जरे पक्खिपित्वा नानप्पकारेन मच्छमंसेन चेव फलाफलेन च पटिजग्गिंसु. अञ्ञेसं सकुणानं अविज्जमानट्ठाने दसहि असद्धम्मेहि समन्नागतो काको लाभग्गयसग्गप्पत्तो अहोसि.

पुनवारे ते वाणिजा एकं मोरराजानं गहेत्वा यथा अच्छरसद्देन वस्सति, पाणिप्पहरणसद्देन नच्चति, एवं सिक्खापेत्वा बावेरुरट्ठं अगमंसु. सो महाजने सन्निपतिते नावाय धुरे ठत्वा पक्खे विधुनित्वा मधुरस्सरं निच्छारेत्वा नच्चि. मनुस्सा तं दिस्वा सोमनस्सजाता ‘‘एतं, अय्या, सोभग्गप्पत्तं सुसिक्खितं सकुणराजानं अम्हाकं देथा’’ति आहंसु. अम्हेहि पठमं काको आनीतो, तं गण्हित्थ, इदानि एकं मोरराजानं आनयिम्हा, एतम्पि याचथ, तुम्हाकं रट्ठे सकुणं नाम गहेत्वा आगन्तुं न सक्काति. ‘‘होतु, अय्या, अत्तनो रट्ठे अञ्ञं लभिस्सथ, इमं नो देथा’’ति मूलं वड्ढेत्वा सहस्सेन गण्हिंसु. अथ नं सत्तरतनविचित्ते पञ्जरे ठपेत्वा मच्छमंसफलाफलेहि चेव मधुलाजसक्करपानकादीहि च पटिजग्गिंसु, मयूरराजा लाभग्गयसग्गप्पत्तो जातो, तस्सागतकालतो पट्ठाय काकस्स लाभसक्कारो परिहायि, कोचि नं ओलोकेतुम्पि न इच्छि. काको खादनीयभोजनीयं अलभमानो ‘‘काका’’ति वस्सन्तो गन्त्वा उक्कारभूमियं ओतरित्वा गोचरं गण्हि.

सत्था द्वे वत्थूनि घटेत्वा सम्बुद्धो हुत्वा इमा गाथा अभासि –

१५३.

‘‘अदस्सनेन मोरस्स, सिखिनो मञ्जुभाणिनो;

काकं तत्थ अपूजेसुं, मंसेन च फलेन च.

१५४.

‘‘यदा च सरसम्पन्नो, मोरो बावेरुमागमा;

अथ लाभो च सक्कारो, वायसस्स अहायथ.

१५५.

‘‘याव नुप्पज्जती बुद्धो, धम्मराजा पभङ्करो;

ताव अञ्ञे अपूजेसुं, पुथू समणब्राह्मणे.

१५६.

‘‘यदा च सरसम्पन्नो, बुद्धो धम्मं अदेसयि;

अथ लाभो च सक्कारो, तित्थियानं अहायथा’’ति.

तत्थ सिखिनोति सिखाय समन्नागतस्स. मञ्जुभाणिनोति मधुरस्सरस्स. अपूजेसुन्ति अपूजयिंसु. मंसेन च फलेन चाति नानप्पकारेन मंसेन फलाफलेन च. बावेरुमागमाति बावेरुरट्ठं आगतो. ‘‘भावेरू’’तिपि पाठो. अहायथाति परिहीनो. धम्मराजाति नवहि लोकुत्तरधम्मेहि परिसं रञ्जेतीति धम्मराजा. पभङ्करोति सत्तलोकओकासलोकसङ्खारलोकेसु आलोकस्स कतत्ता पभङ्करो. सरसम्पन्नोति ब्रह्मस्सरेन समन्नागतो. धम्मं अदेसयीति चतुसच्चधम्मं पकासेसीति.

इति इमा चतस्सो गाथा भासित्वा जातकं समोधानेसि – ‘‘तदा काको निगण्ठो नाटपुत्तो अहोसि, मोरराजा पन अहमेव अहोसि’’न्ति.

बावेरुजातकवण्णना नवमा.

[३४०] १०. विसय्हजातकवण्णना

अदासिदानानीति इदं सत्था जेतवने विहरन्तो अनाथपिण्डिकं आरब्भ कथेसि. वत्थु हेट्ठा खदिरङ्गारजातके (जा. १.१.४०) वित्थारितमेव. इध पन सत्था अनाथपिण्डिकं. आमन्तेत्वा ‘‘पोराणकपण्डितापि गहपति ‘दानं मा ददासी’ति आकासे ठत्वा वारेन्तं सक्कं देवानमिन्दं पटिबाहित्वा दानं अदंसुयेवा’’ति वत्वा तेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो असीतिकोटिविभवो विसय्हो नाम सेट्ठि हुत्वा पञ्चहि सीलेहि समन्नागतो दानज्झासयो दानाभिरतो अहोसि. सो चतूसु नगरद्वारेसु, नगरमज्झे, अत्तनो घरद्वारेति छसु ठानेसु दानसालायो कारेत्वा दानं पवत्तेसि, दिवसे दिवसे छ सतसहस्सानि विस्सज्जेति. बोधिसत्तस्स च वनिब्बकयाचकानञ्च एकसदिसमेव भत्तं होति. तस्स जम्बुदीपं उन्नङ्गलं कत्वा दानं ददतो दानानुभावेन सक्कस्स भवनं कम्पि, सक्कस्स देवरञ्ञो पण्डुकम्बलसिलासनं उण्हाकारं दस्सेसि. सक्को ‘‘को नु खो मं ठाना चावेतुकामो’’ति उपधारेन्तो महासेट्ठिं दिस्वा ‘‘अयं विसय्हो अतिविय पत्थरित्वा सकलजम्बुदीपं उन्नङ्गलं करोन्तो दानं देति, इमिना दानेन मं चावेत्वा सयं सक्को भविस्सति मञ्ञे, धनमस्स नासेत्वा एतं दलिद्दं कत्वा यथा दानं न देति, तथा करिस्सामी’’ति चिन्तेत्वा सब्बं धनधञ्ञं तेलमधुफाणितसक्करादीनि अन्तमसो दासकम्मकरपोरिसम्पि अन्तरधापेसि.

तदा दानब्यावटा आगन्त्वा ‘‘सामि दानग्गं पच्छिन्नं, ठपितठपितट्ठाने न किञ्चि पस्सामा’’ति आरोचयिंसु. ‘‘इतो परिब्बयं हरथ, मा दानं पच्छिन्दथा’’ति भरियं पक्कोसापेत्वा ‘‘भद्दे, दानं पवत्तापेही’’ति आह. सा सकलगेहं विचिनित्वा अड्ढमासकमत्तम्पि अदिस्वा ‘‘अय्य, अम्हाकं निवत्थवत्थं ठपेत्वा अञ्ञं किञ्चि न पस्सामि, सकलगेहं तुच्छ’’न्ति आह. सत्तरतनगब्भेसु द्वारं विवरापेत्वा न किञ्चि अद्दस, सेट्ठिञ्च भरियञ्च ठपेत्वा अञ्ञे दासकम्मकरापि न पञ्ञायिंसु. पुन महासत्तो. भरियं आमन्तेत्वा ‘‘भद्दे, न सक्का दानं पच्छिन्दितुं, सकलनिवेसनं विचिनित्वा किञ्चि उपधारेही’’ति आह. तस्मिं खणे एको तिणहारको असितञ्च काजञ्च तिणबन्धनरज्जुञ्च द्वारन्तरे छड्डेत्वा पलायि. सेट्ठिभरिया तं दिस्वा ‘‘सामि, इदं ठपेत्वा अञ्ञं न पस्सामी’’ति आहरित्वा अदासि. महासत्तो ‘‘भद्दे, मया एत्तकं कालं तिणं नाम न लायितपुब्बं, अज्ज पन तिणं लायित्वा आहरित्वा विक्किणित्वा यथानुच्छविकं दानं दस्सामी’’ति दानुपच्छेदभयेन असितञ्चेव काजञ्च रज्जुञ्च गहेत्वा नगरा निक्खमित्वा तिणवत्थुं गन्त्वा तिणं लायित्वा ‘‘एको अम्हाकं भविस्सति, एकेन दानं दस्सामी’’ति द्वे तिणकलापे बन्धित्वा काजे लग्गेत्वा आदाय गन्त्वा नगरद्वारे विक्किणित्वा मासके गहेत्वा एकं कोट्ठासं याचकानं अदासि. याचका बहू, तेसं ‘‘मय्हम्पि देहि, मय्हम्पि देही’’ति वदन्तानं इतरम्पि कोट्ठासं दत्वा तं दिवसं सद्धिं भरियाय अनाहारो वीतिनामेसि. इमिना नियामेन छ दिवसा वीतिवत्ता.

अथस्स सत्तमे दिवसे तिणं आहरमानस्स सत्ताहं निराहारस्स अतिसुखुमालस्स नलाटे सूरियातपेन पहटमत्ते अक्खीनि भमिंसु. सो सतिं पच्चुपट्ठापेतुं असक्कोन्तो तिणं अवत्थरित्वा पति. सक्को तस्स किरियं उपधारयमानो विचरति. सो तङ्खणञ्ञेव आगन्त्वा आकासे ठत्वा पठमं गाथमाह –

१५७.

‘‘अदासि दानानि पुरे विसय्ह, ददतो च ते खयधम्मो अहोसि;

इतो परं चे न ददेय्य दानं, तिट्ठेय्युं ते संयमन्तस्स भोगा’’ति.

तस्सत्थो – अम्भो विसय्ह त्वं इतो पुब्बे तव गेहे धने विज्जमाने सकलजम्बुदीपं उन्नङ्गलं करित्वा दानानि अदासि. तस्स च ते एवं ददतो भोगानं खयधम्मो खयसभावो अहोसि, सब्बं सापतेय्यं खीणं, इतो परं चेपि त्वं दानं न ददेय्य, कस्सचि किञ्चि न ददेय्यासि, तव संयमन्तस्स अददन्तस्स भोगा तथेव तिट्ठेय्युं, ‘‘इतो पट्ठाय न दस्सामी’’ति त्वं मय्हं पटिञ्ञं देहि, अहं ते भोगे दस्सेस्सामीति.

महासत्तो तस्स वचनं सुत्वा ‘‘कोसि त्व’’न्ति आह. ‘‘सक्कोहमस्मी’’ति. बोधिसत्तो ‘‘सक्को नाम सयं दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा सत्त वत्तपदानि पूरेत्वा सक्कत्तं पत्तो, त्वं पन अत्तनो इस्सरियकारणं दानं वारेसि, अनरियं वत करोसी’’ति वत्वा तिस्सो गाथा अभासि –

१५८.

‘‘अनरियमरियेन सहस्सनेत्त, सुदुग्गतेनापि अकिच्चमाहु;

मा वो धनं तं अहु देवराज, यं भोगहेतु विजहेमु सद्धं.

१५९.

‘‘येन एको रथो याति, याति तेनपरो रथो;

पोराणं निहितं वत्तं, वत्ततञ्ञेव वासव.

१६०.

‘‘यदि हेस्सति दस्साम, असन्ते किं ददामसे;

एवंभूतापि दस्साम, मा दानं पमदम्हसे’’ति.

तत्थ अनरियन्ति लामकं पापकम्मं. अरियेनाति परिसुद्धाचारेन अरियेन. सुदुग्गतेनापीति सुदलिद्देनापि. अकिच्चमाहूति अकत्तब्बन्ति बुद्धादयो अरिया वदन्ति, त्वं पन मं अनरियं मग्गं आरोचेसीति अधिप्पायो. वोति निपातमत्तं. यं भोगहेतूति यस्स धनस्स परिभुञ्जनहेतु मयं दानसद्धं विजहेमु परिच्चजेय्याम, तं धनमेव मा अहु, न नो तेन धनेन अत्थोति दीपेति.

रथोति यंकिञ्चि यानं. इदं वुत्तं होति – येन मग्गेन एको रथो याति, अञ्ञोपि रथो ‘‘रथस्स गतमग्गो एसो’’ति तेनेव मग्गेन याति. पोराणं निहितं वत्तन्ति यं मया पुब्बे निहितं वत्तं, तं मयि धरन्ते वत्ततुयेव, मा तिट्ठतूति अत्थो. एवंभूताति एवं तिणहारकभूतापि मयं याव जीवाम, ताव दस्सामयेव. किंकारणा? मा दानं पमदम्हसेति. अददन्तो हि दानं पमज्जति नाम न सरति न सल्लक्खेति, अहं पन जीवमानो दानं पमुस्सितुं न इच्छामि, तस्मा दानं दस्सामियेवाति दीपेति.

सक्को तं पटिबाहितुं असक्कोन्तो ‘‘किमत्थाय दानं ददासी’’ति पुच्छि. बोधिसत्तो ‘‘नेव सक्कत्तं, न ब्रह्मत्तं पत्थयमानो, सब्बञ्ञुतं पत्थेन्तो पनाहं ददामी’’ति आह. सक्को तस्स वचनं सुत्वा तुट्ठो हत्थेन पिट्ठिं परिमज्जि. बोधिसत्तस्स तङ्खणञ्ञेव परिमज्जितमत्तस्सेव सकलसरीरं परिपूरि. सक्कानुभावेन चस्स सब्बो विभवपरिच्छेदो पटिपाकतिकोव अहोसि. सक्को ‘‘महासेट्ठि, त्वं इतो पट्ठाय दिवसे दिवसे द्वादस सतसहस्सानि विस्सज्जेन्तो दानं ददाही’’ति तस्स गेहे अपरिमाणं धनं कत्वा तं उय्योजेत्वा सकट्ठानमेव गतो.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा सेट्ठिभरिया राहुलमाता अहोसि, विसय्हो पन सेट्ठि अहमेव अहोसि’’न्ति.

विसय्हजातकवण्णना दसमा.

कोकिलवग्गो चतुत्थो.

५. चूळकुणालवग्गो

[३४१] १. कण्डरीजातकवण्णना

नरानमारामकरासूति इमस्स जातकस्स वित्थारकथा कुणालजातके (जा. २.२१.कुणालजातक) आवि भविस्सति.

कण्डरीजातकवण्णना पठमा.

[३४२] २. वानरजातकवण्णना

असक्खिंवत अत्तानन्ति इदं सत्था वेळुवने विहरन्तो देवदत्तस्स वधाय परिसक्कनं आरब्भ कथेसि. वत्थु (जा. अट्ठ. २.२.सुसुमारजातकवण्णना) हेट्ठा वित्थारितमेव.

अतीते पन बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो हिमवन्तपदेसे कपियोनियं निब्बत्तित्वा वयप्पत्तो गङ्गातीरे वसि. अथेका अन्तोगङ्गायं संसुमारी बोधिसत्तस्स हदयमंसे दोहळं उप्पादेत्वा संसुमारस्स कथेसि. सो ‘‘तं कपिं उदके निमुज्जापेत्वा मारेत्वा हदयमंसं गहेत्वा संसुमारिया दस्सामी’’ति चिन्तेत्वा महासत्तं आह – ‘‘एहि, सम्म, अन्तरदीपके फलाफले खादितुं गच्छामा’’ति. ‘‘कथं, सम्म, अहं गमिस्सामी’’ति. ‘‘अहं तं मम पिट्ठियं निसीदापेत्वा नेस्सामी’’ति. सो तस्स चित्तं अजानन्तो लङ्घित्वा पिट्ठियं निसीदि. संसुमारो थोकं गन्त्वा निमुज्जितुं आरभि. अथ नं वानरो ‘‘किंकारणा, भो, मं उदके निमुज्जापेसी’’ति आह. ‘‘अहं तं मारेत्वा तव हदयमंसं मम भरियाय दस्सामी’’ति. ‘‘दन्ध त्वं मम हदयमंसं उरे अत्थीति मञ्ञसी’’ति? ‘‘अथ कहं ते ठपित’’न्ति? ‘‘एतं उदुम्बरे ओलम्बन्तं न पस्ससी’’ति? ‘‘पस्सामि, दस्ससि पन मे’’ति. ‘‘आम, दस्सामी’’ति. संसुमारो दन्धताय तं गहेत्वा नदीतीरे उदुम्बरमूलं गतो. बोधिसत्तो तस्स पिट्ठितो लङ्घित्वा उदुम्बररुक्खे निसिन्नो इमा गाथा अभासि –

१६१.

‘‘असक्खिं वत अत्तानं, उद्धातुं उदका थलं;

न दानाहं पुन तुय्हं, वसं गच्छामि वारिज.

१६२.

‘‘अलमेतेहि अम्बेहि, जम्बूहि पनसेहि च;

यानि पारं समुद्दस्स, वरं मय्हं उदुम्बरो.

१६३.

‘‘यो च उप्पतितं अत्थं, न खिप्पमनुबुज्झति;

अमित्तवसमन्वेति, पच्छा च अनुतप्पति.

१६४.

‘‘यो च उप्पतितं अत्थं, खिप्पमेव निबोधति;

मुच्चते सत्तुसम्बाधा, न च पच्छानुतप्पती’’ति.

तत्थ असक्खिं वताति समत्थो वत अहोसिं. उद्धातुन्ति उद्धरितुं. वारिजाति संसुमारं आलपति. यानि पारं समुद्दस्साति गङ्गं समुद्दनामेनालपन्तो ‘‘यानि समुद्दस्स पारं गन्त्वा खादितब्बानि, अलं तेही’’ति वदति. पच्छा च अनुतप्पतीति उप्पन्नं अत्थं खिप्पं अजानन्तो अमित्तवसं गच्छति, पच्छा च अनुतप्पति.

इति सो चतूहि गाथाहि लोकियकिच्चानं निप्फत्तिकारणं कथेत्वा वनसण्डमेव पाविसि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा संसुमारो देवदत्तो अहोसि, वानरो पन अहमेव अहोसि’’न्ति.

वानरजातकवण्णना दुतिया.

[३४३] ३. कुन्तिनीजातकवण्णना

अवसिम्ह तवागारेति इदं सत्था जेतवने विहरन्तो कोसलरञ्ञो गेहे निवुत्थं कुन्तिनीसकुणिकं आरब्भ कथेसि. सा किर रञ्ञो दूतेय्यहारिका अहोसि. द्वे पोतकापिस्सा अत्थि, राजा तं सकुणिकं एकस्स रञ्ञो पण्णं गाहापेत्वा पेसेसि. तस्सा गतकाले राजकुले दारका ते सकुणपोतके हत्थेहि परिमद्दन्ता मारेसुं. सा आगन्त्वा ते पोतके मते पस्सन्ती ‘‘केन मे पुत्तका मारिता’’ति पुच्छि. ‘‘असुकेन च असुकेन चा’’ति. तस्मिञ्च काले राजकुले पोसावनिकब्यग्घो अत्थि कक्खळो फरुसो, बन्धनबलेन तिट्ठति. अथ ते दारका तं ब्यग्घं दस्सनाय अगमंसु. सापि सकुणिका तेहि सद्धिं गन्त्वा ‘‘यथा इमेहि मम पुत्तका मारिता, तथेव ने करिस्सामी’’ति ते दारके गहेत्वा ब्यग्घस्स पादमूले खिपि, ब्यग्घो मुरामुरापेत्वा खादि. सा ‘‘इदानि मे मनोरथो परिपुण्णो’’ति उप्पतित्वा हिमवन्तमेव गता. तं कारणं सुत्वा भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, राजकुले किर असुका नाम कुन्तिनी सकुणिका ये हिस्सा पोतका मारिता, ते दारके ब्यग्घस्स पादमूले खिपित्वा हिमवन्तमेव गता’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपेसा अत्तनो पोतकघातके दारके गहेत्वा ब्यग्घस्स पादमूले खिपित्वा हिमवन्तमेव गता’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं बोधिसत्तो धम्मेन समेन रज्जं कारेसि. तस्स निवेसने एका कुन्तिनी सकुणिका दूतेय्यहारिकाति सब्बं पुरिमसदिसमेव. अयं पन विसेसो. अयं कुन्तिनी ब्यग्घेन दारके मारापेत्वा चिन्तेसि ‘‘इदानि न सक्का मया इध वसितुं, गमिस्सामि, गच्छन्ती च पन रञ्ञो अनारोचेत्वा न गमिस्सामि, आरोचेत्वाव गमिस्सामी’’ति. सा राजानं उपसङ्कमित्वा वन्दित्वा एकमन्तं ठिता ‘‘सामि, तुम्हाकं पमादेन मम पुत्तके दारका मारेसुं, अहं कोधवसिका हुत्वा ते दारके पटिमारेसिं, इदानि मया इध वसितुं न सक्का’’ति वत्वा पठमं गाथमाह –

१६५.

‘‘अवसिम्ह तवागारे, निच्चं सक्कतपूजिता,

त्वमेव दानिमकरि, हन्द राज वजामह’’न्ति.

तत्थ त्वमेव दानिमकरीति मं पण्णं गाहापेत्वा पेसेत्वा अत्तनो पमादेन मम पियपुत्तके अरक्खन्तो त्वञ्ञेव इदानि एतं मम दोमनस्सकारणं अकरि. हन्दाति ववस्सग्गत्थे निपातो. राजाति बोधिसत्तं आलपति. वजामहन्ति अहं हिमवन्तं गच्छामीति.

तं सुत्वा राजा दुतियं गाथमाह –

१६६.

‘‘यो वे कते पटिकते, किब्बिसे पटिकिब्बिसे;

एवं तं सम्मती वेरं, वस कुन्तिनि मागमा’’ति.

तस्सत्थो – यो पुग्गलो परेन कते किब्बिसे अत्तनो पुत्तमारणादिके दारुणे कम्मे कते पुन अत्तनो तस्स पुग्गलस्स पटिकते पटिकिब्बिसे ‘‘पटिकतं मया तस्सा’’ति जानाति. एवं तं सम्मती वेरन्ति एत्तकेन तं वेरं सम्मति वूपसन्तं होति, तस्मा वस कुन्तिनि मागमाति.

तं सुत्वा कुन्तिनी ततियं गाथमाह –

१६७.

‘‘न कतस्स च कत्ता च, मेत्ति सन्धीयते पुन;

हदयं नानुजानाति, गच्छञ्ञेव रथेसभा’’ति.

तत्थ न कतस्स च कत्ता चाति कतस्स च अभिभूतस्स उपपीळितस्स पुग्गलस्स, इदानि विभत्तिविपरिणामं कत्वा यो कत्ता तस्स चाति इमेसं द्विन्नं पुग्गलानं पुन मित्तभावो नाम न सन्धीयति न घटीयतीति अत्थो. हदयं नानुजानातीति तेन कारणेन मम हदयं इध वासं नानुजानाति. गच्छञ्ञेव रथेसभाति तस्मा अहं महाराज गमिस्सामियेवाति.

तं सुत्वा राजा चतुत्थं गाथमाह –

१६८.

‘‘कतस्स चेव कत्ता च, मेत्ति सन्धीयते पुन;

धीरानं नो च बालानं, वस कुन्तिनि मागमा’’ति.

तस्सत्थो – कतस्स चेव पुग्गलस्स, यो च कत्ता तस्स मेत्ति सन्धीयते पुन, सा पन धीरानं, नो च बालानं. धीरानञ्हि मेत्ति भिन्नापि पुन घटीयति, बालानं पन सकिं भिन्ना भिन्नाव होति, तस्मा वस कुन्तिनि मागमाति.

सकुणिका ‘‘एवं सन्तेपि न सक्का मया इध वसितुं सामी’’ति राजानं वन्दित्वा उप्पतित्वा हिमवन्तमेव गता.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा कुन्तिनीयेव एतरहि कुन्तिनी अहोसि, बाराणसिराजा पन अहमेव अहोसि’’न्ति.

कुन्तिनीजातकवण्णना ततिया.

[३४४] ४. अम्बजातकवण्णना

योनीलियं मण्डयतीति इदं सत्था जेतवने विहरन्तो एकं अम्बगोपकत्थेरं आरब्भ कथेसि. सो किर महल्लककाले पब्बजित्वा जेतवनपच्चन्ते अम्बवने पण्णसालं कारेत्वा अम्बे रक्खन्तो पतितानि अम्बपक्कानि खादन्तो विचरति, अत्तनो सम्बन्धमनुस्सानम्पि देति. तस्मिं भिक्खाचारं पविट्ठे अम्बचोरका अम्बानि पातेत्वा खादित्वा च गहेत्वा च गच्छन्ति. तस्मिं खणे चतस्सो सेट्ठिधीतरो अचिरवतियं न्हायित्वा विचरन्तियो तं अम्बवनं पविसिंसु. महल्लको आगन्त्वा ता दिस्वा ‘‘तुम्हेहि मे अम्बानि खादितानी’’ति आह. ‘‘भन्ते, मयं इदानेव आगता, न तुम्हाकं अम्बानि खादामा’’ति. ‘‘तेन हि सपथं करोथा’’ति? ‘‘करोम, भन्ते’’ति सपथं करिंसु. महल्लको ता सपथं कारेत्वा लज्जापेत्वा विस्सज्जेसि. तस्स तं किरियं सुत्वा भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, असुको किर महल्लको अत्तनो वसनकं अम्बवनं पविट्ठा सेट्ठिधीतरो सपथं कारेत्वा लज्जापेत्वा विस्सज्जेसी’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपेस अम्बगोपको हुत्वा चतस्सो सेट्ठिधीतरो सपथं कारेत्वा लज्जापेत्वा विस्सज्जेसी’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सक्कत्तं कारेसि. तदा एको कूटजटिलो बाराणसिं उपनिस्साय नदीतीरे अम्बवने पण्णसालं मापेत्वा अम्बे रक्खन्तो पतितानि अम्बपक्कानि खादन्तो सम्बन्धमनुस्सानम्पि देन्तो नानप्पकारेन मिच्छाजीवेन जीविकं कप्पेन्तो विचरति. तदा सक्को देवराजा ‘‘के नु खो लोके मातापितरो उपट्ठहन्ति, कुले जेट्ठापचयनकम्मं करोन्ति, दानं देन्ति, सीलं रक्खन्ति, उपोसथकम्मं करोन्ति, के पब्बजिता समणधम्मे युत्तपयुत्ता विहरन्ति, के अनाचारं चरन्ती’’ति लोकं वोलोकेन्तो इमं अम्बगोपकं अनाचारं कूटजटिलं दिस्वा ‘‘अयं कूटजटिलो कसिणपरिकम्मादिं अत्तनो समणधम्मं पहाय अम्बवनं रक्खन्तो विचरति, संवेजेस्सामि न’’न्ति तस्स गामं भिक्खाय पविट्ठकाले अत्तनो आनुभावेन अम्बे पातेत्वा चोरेहि विलुम्बिते विय अकासि.

तदा बाराणसितो चतस्सो सेट्ठिधीतरो तं अम्बवनं पविसिंसु. कूटजटिलो ता दिस्वा ‘‘तुम्हेहि मे अम्बानि खादितानी’’ति पलिबुद्धि. ‘‘भन्ते, मयं इदानेव आगता, न ते अम्बानि खादामा’’ति. ‘‘तेन हि सपथं करोथा’’ति? ‘‘कत्वा च पन गन्तुं लभिस्सामा’’ति? ‘‘आम, लभिस्सथा’’ति. ‘‘साधु, भन्ते’’ति तासु जेट्ठिका सपथं करोन्ती पठमं गाथमाह –

१६९.

‘‘यो नीलियं मण्डयति, सण्डासेन विहञ्ञति;

तस्स सा वसमन्वेतु, या ते अम्बे अवाहरी’’ति.

तस्सत्थो – यो पुरिसो पलितानं काळवण्णकरणत्थाय नीलफलादीनि योजेत्वा कतं नीलियं मण्डयति, नीलकेसन्तरे च उट्ठितं पलितं उद्धरन्तो सण्डासेन विहञ्ञति किलमति, तस्स एवरूपस्स महल्लकस्स सा वसं अन्वेतु, तथारूपं पतिं लभतु, या ते अम्बे अवाहरीति.

तापसो ‘‘त्वं एकमन्तं तिट्ठाही’’ति वत्वा दुतियं सेट्ठिधीतरं सपथं कारेसि. सा सपथं करोन्ती दुतियं गाथमाह –

१७०.

‘‘वीसं वा पञ्चवीसं वा, ऊनतिंसंव जातिया;

तादिसा पति मा लद्धा, या ते अम्बे अवाहरी’’ति.

तस्सत्थो – नारियो नाम पन्नरससोळसवस्सिककाले पुरिसानं पिया होन्ति. या पन तव अम्बानि अवाहरि, सा एवरूपे योब्बने पतिं अलभित्वा जातिया वीसं वा पञ्चवीसं वा एकेन द्वीहि ऊनताय ऊनतिंसं वा वस्सानि पत्वा तादिसा परिपक्कवया हुत्वापि पतिं मा लद्धाति.

तायपि सपथं कत्वा एकमन्तं ठिताय ततिया ततियं गाथमाह –

१७१.

‘‘दीघं गच्छतु अद्धानं, एकिका अभिसारिका;

सङ्केते पति मा अद्द, या ते अम्बे अवाहरी’’ति.

तस्सत्थो – या ते अम्बे अवाहरि, सा पतिं पत्थयमाना तस्स सन्तिकं अभिसरणताय अभिसारिका नाम हुत्वा एकिका अदुतिया गावुतद्विगावुतमत्तं दीघं अद्धानं गच्छतु, गन्त्वापि च तस्मिं असुकट्ठानं नाम आगच्छेय्यासीति कते सङ्केते तं पतिं मा अद्दसाति.

तायपि सपथं कत्वा एकमन्तं ठिताय चतुत्था चतुत्थं गाथमाह –

१७२.

‘‘अलङ्कता सुवसना, मालिनी चन्दनुस्सदा;

एकिका सयने सेतु, या ते अम्बे अवाहरी’’ति. – सा उत्तानत्थायेव;

तापसो ‘‘तुम्हेहि अतिभारिया सपथा कता, अञ्ञेहि अम्बानि खादितानि भविस्सन्ति, गच्छथ दानि तुम्हे’’ति ता उय्योजेसि. सक्को भेरवरूपारम्मणं दस्सेत्वा कूटतापसं ततो पलापेसि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा कूटजटिलो अयं अम्बगोपको महल्लको अहोसि, चतस्सो सेट्ठिधीतरो एतायेव, सक्को पन अहमेव अहोसि’’न्ति.

अम्बजातकवण्णना चतुत्था.

[३४५] ५. राजकुम्भजातकवण्णना

वनं यदग्गि दहतीति इदं सत्था जेतवने विहरन्तो एकं अलसभिक्खुं आरब्भ कथेसि. सो किर सावत्थिवासी कुलपुत्तो सासने उरं दत्वा पब्बजित्वापि अलसो अहोसि उद्देसपरिपुच्छायोनिसोमनसिकारवत्तपटिवत्तादीहि परिबाहिरो नीवरणाभिभूतो. निसिन्नट्ठानादीसु इरियापथेसु तथा एव होति. तस्स तं आलसियभावं आरब्भ भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, असुको नाम भिक्खु एवरूपे निय्यानिकसासने पब्बजित्वा आलसियो कुसीतो नीवरणाभिभूतो विहरती’’ति . सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपेस आलसियोयेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स अमच्चरतनं अहोसि, बाराणसिराजा आलसियजातिको अहोसि. बोधिसत्तो ‘‘राजानं पबोधेस्सामी’’ति एकं उपमं उपधारेन्तो विचरति. अथेकदिवसं राजा उय्यानं गन्त्वा अमच्चगणपरिवुतो तत्थ विचरन्तो एकं राजकुम्भं नाम आलसियं पस्सि. तथारूपा किर आलसिया सकलदिवसं गच्छन्तापि एकद्वङ्गुलमत्तमेव गच्छन्ति. राजा तं दिस्वा ‘‘वयस्स को नाम सो’’ति बोधिसत्तं पुच्छि. महासत्तो ‘‘राजकुम्भो नामेस, महाराज, आलसियो. एवरूपो हि सकलदिवसं गच्छन्तोपि एकङ्गुलद्वङ्गुलमत्तमेव गच्छती’’ति वत्वा तेन सद्धिं सल्लपन्तो ‘‘अम्भो, राजकुम्भ, तुम्हाकं दन्धगमनं इमस्मिं अरञ्ञे दावग्गिम्हि उट्ठिते किं करोथा’’ति वत्वा पठमं गाथमाह –

१७३.

‘‘वनं यदग्गि दहति, पावको कण्हवत्तनी;

कथं करोसि पचलक, एवं दन्धपरक्कमो’’ति.

तत्थ यदग्गीति यदा अग्गि. पावको कण्हवत्तनीति अग्गिनो वेवचनं. पचलकाति तं आलपति. सो हि चलन्तो चलन्तो गच्छति, निच्चं वा पचलायति, तस्मा ‘‘पचलको’’ति वुच्चति. दन्धपरक्कमोति गरुवीरियो.

तं सुत्वा राजकुम्भो दुतियं गाथमाह –

१७४.

‘‘बहूनि रुक्खछिद्दानि, पथब्या विवरानि च;

तानि चे नाभिसम्भोम, होति नो कालपरियायो’’ति.

तस्सत्थो – पण्डित, अम्हाकं इतो उत्तरिगमनं नाम नत्थि. इमस्मिं पन अरञ्ञे रुक्खछिद्दानि पथवियं विवरानि च बहूनि. यदि तानि न पापुणाम, होति नो कालपरियायोति मरणमेव नो होतीति.

तं सुत्वा बोधिसत्तो इतरा द्वे गाथा अभासि –

१७५.

‘‘यो दन्धकाले तरति, तरणीये च दन्धति;

सुक्खपण्णंव अक्कम्म, अत्थं भञ्जति अत्तनो.

१७६.

‘‘यो दन्धकाले दन्धेति, तरणीये च तारयि;

ससीव रत्तिं विभजं, तस्सत्थो परिपूरती’’ति.

तत्थ दन्धकालेति तेसं तेसं कम्मानं सणिकं कत्तब्बकाले. तरतीति तुरिततुरितो वेगेन तानि कम्मानि करोति. सुक्खपण्णंवाति यथा वातातपसुक्खं तालपण्णं बलवा पुरिसो अक्कमित्वा भञ्जेय्य, तत्थेव चुण्णविचुण्णं करेय्य, एवं सो अत्तनो अत्थं वुद्धिं भञ्जति. दन्धेतीति दन्धयति दन्धकातब्बानि कम्मानि दन्धमेव करोति. तारयीति तुरितकातब्बानि कम्मानि तुरितोव करोति. ससीव रत्तिं विभजन्ति यथा चन्दो जुण्हपक्खं रत्तिं जोतयमानो काळपक्खरत्तितो रत्तिं विभजन्तो दिवसे दिवसे परिपूरति, एवं तस्स पुरिसस्स अत्थो परिपूरतीति वुत्तं होति.

राजा बोधिसत्तस्स वचनं सुत्वा ततो पट्ठाय अनलसो जातो.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा राजकुम्भो आलसियभिक्खु अहोसि, पण्डितामच्चो पन अहमेव अहोसि’’न्ति.

राजकुम्भजातकवण्णना पञ्चमा.

[३४६] ६. केसवजातकवण्णना

मनुस्सिन्दं जहित्वानाति इदं सत्था जेतवने विहरन्तो विस्सासभोजनं आरब्भ कथेसि. अनाथपिण्डिकस्स किर गेहे पञ्चन्नं भिक्खुसतानं निबद्धभत्तं होति, गेहं निच्चकालं भिक्खुसङ्घस्स ओपानभूतं कासावपज्जोतं इसिवातपटिवातं. अथेकदिवसं राजा नगरं पदक्खिणं करोन्तो सेट्ठिनो निवेसने भिक्खुसङ्घं दिस्वा ‘‘अहम्पि अरियसङ्घस्स निबद्धं भिक्खं दस्सामी’’ति विहारं गन्त्वा सत्थारं वन्दित्वा पञ्चन्नं भिक्खुसतानं निबद्धं भिक्खं पट्ठपेसि. ततो पट्ठाय राजनिवेसने निबद्धं भिक्खा दिय्यति, तिवस्सिकगन्धसालिभोजनं पणीतं. विस्सासेनपि सिनेहेनपि सहत्था दायका नत्थि, राजयुत्ते दापेसि. भिक्खू निसीदित्वा भुञ्जितुं न इच्छन्ति, नानग्गरसभत्तं गहेत्वा अत्तनो अत्तनो उपट्ठाककुलं गन्त्वा तं भत्तं तेसं दत्वा तेहि दिन्नं लूखं वा पणीतं वा भुञ्जन्ति.

अथेकदिवसं रञ्ञो बहुं फलाफलं आहरिंसु. राजा ‘‘सङ्घस्स देथा’’ति आह. मनुस्सा भत्तग्गं गन्त्वा एकभिक्खुम्पि अदिस्वा ‘‘एको भिक्खुपि नत्थी’’ति रञ्ञो आरोचेसुं. ‘‘ननु वेलायेव तावा’’ति? ‘‘आम, वेला, भिक्खू पन तुम्हाकं गेहे भत्तं गहेत्वा अत्तनो अत्तनो विस्सासिकानं उपट्ठाकानं गेहं गन्त्वा तेसं दत्वा तेहि दिन्नं लूखं वा पणीतं वा भुञ्जन्ती’’ति. राजा ‘‘अम्हाकं भत्तं पणीतं, केन नु खो कारणेन अभुत्वा अञ्ञं भुञ्जन्ति, सत्थारं पुच्छिस्सामी’’ति चिन्तेत्वा विहारं गन्त्वा सत्थारं वन्दित्वा पुच्छि. सत्था ‘‘महाराज, भोजनं नाम विस्सासपरमं, तुम्हाकं गेहे विस्सासं पच्चुपट्ठापेत्वा सिनेहेन दायकानं अभावा भिक्खू भत्तं गहेत्वा अत्तनो अत्तनो विस्सासिकट्ठाने परिभुञ्जन्ति. महाराज, विस्साससदिसो अञ्ञो रसो नाम नत्थि, अविस्सासिकेन दिन्नं चतुमधुरम्पि हि विस्सासिकेन दिन्नं सामाकभत्तं न अग्घति. पोराणकपण्डितापि रोगे उप्पन्ने रञ्ञा पञ्च वेज्जकुलानि गहेत्वा भेसज्जे कारितेपि रोगे अवूपसन्ते विस्सासिकानं सन्तिकं गन्त्वा अलोणकं सामाकनीवारयागुञ्चेव उदकमत्तसित्तं अलोणकपण्णञ्च परिभुञ्जित्वा निरोगा जाता’’ति वत्वा तेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो कासिरट्ठे ब्राम्हणकुले निब्बत्ति, ‘‘कप्पकुमारो’’तिस्स नामं अकंसु. सो वयप्पत्तो तक्कसिलायं सब्बसिप्पानि उग्गण्हित्वा अपरभागे इसिपब्बज्जं पब्बजि. तदा केसवो नाम तापसो पञ्चहि तापससतेहि परिवुतो गणसत्था हुत्वा हिमवन्ते वसति. बोधिसत्तो तस्स सन्तिकं गन्त्वा पञ्चन्नं अन्तेवासिकसतानं जेट्ठन्तेवासिको हुत्वा विहासि, केसवतापसस्स हितज्झासयो ससिनेहो अहोसि. ते अञ्ञमञ्ञं अतिविय विस्सासिका अहेसुं. अपरभागे केसवो ते तापसे आदाय लोणम्बिलसेवनत्थाय मनुस्सपथं गन्त्वा बाराणसिं पत्वा राजुय्याने वसित्वा पुनदिवसे नगरं भिक्खाय पविसित्वा राजद्वारं अगमासि. राजा इसिगणं दिस्वा पक्कोसापेत्वा अन्तोनिवेसने भोजेत्वा पटिञ्ञं गहेत्वा उय्याने वसापेसि. अथ वस्सारत्ते अतिक्कन्ते केसवो राजानं आपुच्छि. राजा ‘‘भन्ते, तुम्हे महल्लका, अम्हे ताव उपनिस्साय वसथ, दहरतापसे हिमवन्तं पेसेथा’’ति आह. सो ‘‘साधू’’ति जेट्ठन्तेवासिकेन सद्धिं ते हिमवन्तं पेसेत्वा सयं एककोव ओहियि. कप्पो हिमवन्तं गन्त्वा तापसेहि सद्धिं वसि.

केसवो कप्पेन विना वसन्तो उक्कण्ठित्वा तं दट्ठुकामो हुत्वा निद्दं न लभति, तस्स निद्दं अलभन्तस्स सम्मा आहारो न परिणामं गच्छति, लोहितपक्खन्दिका अहोसि, बाळ्हा वेदना वत्तन्ति. राजा पञ्च वेज्जकुलानि गहेत्वा तापसं पटिजग्गि, रोगो न वूपसम्मति. केसवो राजानं आह ‘‘महाराज, किं मय्हं मरणं इच्छथ, उदाहु अरोगभाव’’न्ति ? ‘‘अरोगभावं, भन्ते’’ति. ‘‘तेन हि मं हिमवन्तं पेसेथा’’ति. ‘‘साधु, भन्ते’’ति राजा नारदं नाम अमच्चं पक्कासापेत्वा ‘‘नारद, अम्हाकं भदन्तं गहेत्वा वनचरकेहि सद्धिं हिमवन्तं याही’’ति पेसेसि. नारदो तं तत्थ नेत्वा पच्चागमासि. केसवस्सपि कप्पे दिट्ठमत्तेयेव चेतसिकरोगो वूपसन्तो, उक्कण्ठा पटिप्पस्सम्भि. अथस्स कप्पो अलोणकेन अधूपनेन उदकमत्तसित्तपण्णेन सद्धिं सामाकनीवारयागुं अदासि, तस्स तङ्खणञ्ञेव लोहितपक्खन्दिका पटिप्पस्सम्भि.

पुन राजा नारदं पेसेसि ‘‘गच्छ केसवस्स तापसस्स पवत्तिं जानाही’’ति. सो गन्त्वा तं अरोगं दिस्वा ‘‘भन्ते, बाराणसिराजा पञ्च वेज्जकुलानि गहेत्वा पटिजग्गन्तो तुम्हे अरोगे कातुं नासक्खि, कथं ते कप्पो पटिजग्गी’’ति वत्वा पठमं गाथमाह –

१७७.

‘‘मनुस्सिन्दं जहित्वान, सब्बकामसमिद्धिनं;

कथं नु भगवा केसी, कप्पस्स रमति अस्समे’’ति.

तत्थ मनुस्सिन्दन्ति मनुस्सानं इन्दं बाराणसिराजानं. कथं नु भगवा केसीति केन नु खो उपायेन अयं अम्हाकं भगवा केसवतापसो कप्पस्स अस्समे रमतीति.

एवं अञ्ञेहि सद्धिं सल्लपन्तो विय केसवस्स अभिरतिकारणं पुच्छि. तं सुत्वा केसवो दुतियं गाथमाह –

१७८.

‘‘सादूनि रमणीयानि, सन्ति वक्खा मनोरमा;

सुभासितानि कप्पस्स, नारद रमयन्ति म’’न्ति.

तत्थ वक्खाति रुक्खा. पाळियं पन ‘‘रुक्खा’’त्वेव लिखितं. सुभासितानीति कप्पेन कथितानि सुभासितानि मं रमयन्तीति अत्थो.

एवञ्च पन वत्वा ‘‘एवं मं अभिरमापेन्तो कप्पो अलोणकं अधूपनं उदकसित्तपण्णमिस्सं सामाकनीवारयागुं पायेसि, ताय मे सरीरे ब्याधि वूपसमितो, अरोगो जातोम्ही’’ति आह. तं सुत्वा नारदो ततियं गाथमाह –

१७९.

‘‘सालीनं ओदनं भुञ्जे, सुचिं मंसूपसेचनं;

कथं सामाकनीवारं, अलोणं छादयन्ति त’’न्ति.

तत्थ भुञ्जेति भुञ्जसि, अयमेव वा पाठो. छादयन्तीति छादयति पीणेति तोसेति. गाथाबन्धसुखत्थं पन अनुनासिको कतो. इदं वुत्तं होति – यो त्वं सुचिं मंसूपसेचनं राजकुले राजारहं सालिभत्तं भुञ्जसि, तं कथमिदं सामाकनीवारं अलोणं पीणेति तोसेति, कथं ते एतं रुच्चतीति.

तं सुत्वा केसवो चतुत्थं गाथमाह –

१८०.

‘‘सादुं वा यदि वासादुं, अप्पं वा यदि वा बहुं;

विस्सत्थो यत्थ भुञ्जेय्य, विस्सासपरमा रसा’’ति.

तत्थ यदि वासादुन्ति यदि वा असादुं. विस्सत्थोति निरासङ्को विस्सासपत्तो हुत्वा. यत्थ भुञ्जेय्याति यस्मिं निवेसने एवं भुञ्जेय्य, तत्थ एवं भुत्तं यंकिञ्चि भोजनं सादुमेव. कस्मा? यस्मा विस्सासपरमा रसा, विस्सासो परमो उत्तमो एतेसन्ति विस्सासपरमा रसा. विस्साससदिसो हि अञ्ञो रसो नाम नत्थि. अविस्सासिकेन हि दिन्नं चतुमधुरम्पि विस्सासिकेन दिन्नं अम्बिलकञ्जियं न अग्घतीति.

नारदो तस्स वचनं सुत्वा रञ्ञो सन्तिकं गन्त्वा ‘‘केसवो इदं नाम कथेसी’’ति आचिक्खि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा राजा आनन्दो अहोसि, नारदो सारिपुत्तो, केसवो बकब्रह्मा, कप्पो पन अहमेव अहोसि’’न्ति.

केसवजातकवण्णना छट्ठा.

[३४७] ७. अयकूटजातकवण्णना

सब्बायसन्ति इदं सत्था जेतवने विहरन्तो लोकत्थचरियं आरब्भ कथेसि. वत्थु महाकण्हजातके (जा. १.१२.६१ आदयो) आवि भविस्सति.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स अग्गमहेसिया कुच्छिम्हि निब्बत्तित्वा वयप्पत्तो उग्गहितसब्बसिप्पो पितु अच्चयेन रज्जे पतिट्ठाय धम्मेन रज्जं कारेसि. तदा मनुस्सा देवमङ्गलिका हुत्वा बहू अजेळकादयो मारेत्वा देवतानं बलिकम्मं करोन्ति. बोधिसत्तो ‘‘पाणो न हन्तब्बो’’ति भेरिं चरापेसि. यक्खा बलिकम्मं अलभमाना बोधिसत्तस्स कुज्झित्वा हिमवन्ते यक्खसमागमं गन्त्वा बोधिसत्तस्स मारणत्थाय एकं कक्खळं यक्खं पेसेसुं. सो कण्णिकमत्तं महन्तं आदित्तं अयकूटं गहेत्वा ‘‘इमिना नं पहरित्वा मारेस्सामी’’ति आगन्त्वा मज्झिमयामसमनन्तरे बोधिसत्तस्स सयनमत्थके अट्ठासि. तस्मिं खणे सक्कस्स आसनं उण्हाकारं दस्सेसि. सो आवज्जमानो तं कारणं ञत्वा इन्दवजिरं आदाय गन्त्वा यक्खस्स उपरि अट्ठासि. बोधिसत्तो यक्खं दिस्वा ‘‘किं नु खो एस मं रक्खमानो ठितो, उदाहु मारेतुकामो’’ति तेन सद्धिं सल्लपन्तो पठमं गाथमाह –

१८१.

‘‘सब्बायसं कूटमतिप्पमाणं, पग्गय्ह यो तिट्ठसि अन्तलिक्खे;

रक्खाय मे त्वं विहितो नुसज्ज, उदाहु मे चेतयसे वधाया’’ति.

तत्थ विहितो नुसज्जाति विहितो नु असि अज्ज.

बोधिसत्तो पन यक्खमेव पस्सति, न सक्कं. यक्खो सक्कस्स भयेन बोधिसत्तं पहरितुं न सक्कोति. सो बोधिसत्तस्स कथं सुत्वा ‘‘महाराज, नाहं तव रक्खणत्थाय ठितो, इमिना पन जलितेन अयकूटेन पहरित्वा तं मारेस्सामीति आगतोम्हि, सक्कस्स भयेन तं पहरितुं न सक्कोमी’’ति एतमत्थं दीपेन्तो दुतियं गाथमाह –

१८२.

‘‘दूतो अहं राजिध रक्खसानं, वधाय तुय्हं पहितोहमस्मि;

इन्दो च तं रक्खति देवराजा, तेनुत्तमङ्गं न ते फालयामी’’ति.

तं सुत्वा बोधिसत्तो इतरा द्वे गाथा अभासि –

१८३.

‘‘सचे च मं रक्खति देवराजा, देवानमिन्दो मघवा सुजम्पति;

कामं पिसाचा विनदन्तु सब्बे, न सन्तसे रक्खसिया पजाय.

१८४.

‘‘कामं कन्दन्तु कुम्भण्डा, सब्बे पंसुपिसाचका;

नालं पिसाचा युद्धाय, महती सा विभिंसिका’’ति.

तत्थ रक्खसिया पजायाति रक्खसिसङ्खाताय पजाय, रक्खससत्तानन्ति अत्थो. कुम्भण्डाति कुम्भमत्तरहस्सङ्गा महोदरा यक्खा. पंसुपिसाचकाति सङ्कारट्ठाने पिसाचा. नालन्ति पिसाचा नाम मया सद्धिं युद्धाय न समत्था. महती सा विभिंसिकाति यं पनेते यक्खा सन्निपतित्वा विभिंसिकं दस्सेन्ति, सा महती विभिंसिका भयकारणदस्सनमत्तमेव मय्हं, न पनाहं भायामीति अत्थो.

सक्को यक्खं पलापेत्वा महासत्तं ओवदित्वा ‘‘मा भायि, महाराज, इतो पट्ठाय तव रक्खा ममायत्ता’’ति वत्वा सकट्ठानमेव गतो.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा सक्को अनुरुद्धो अहोसि, बाराणसिराजा अहमेव अहोसि’’न्ति.

अयकूटजातकवण्णना सत्तमा.

[३४८] ८. अरञ्ञजातकवण्णना

अरञ्ञागाममागम्माति इदं सत्था जेतवने विहरन्तो थुल्लकुमारिकापलोभनं आरब्भ कथेसि. वत्थु चूळनारदकस्सपजातके (जा. १.१३.४० आदयो) आवि भविस्सति.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो तक्कसिलायं उग्गहितसिप्पो भरियाय कालकताय पुत्तं गहेत्वा इसिपब्बज्जं पब्बजित्वा हिमवन्ते वसन्तो पुत्तं अस्समपदे ठपेत्वा फलाफलत्थाय गच्छति. तदा चोरेसु पच्चन्तगामं पहरित्वा करमरे गहेत्वा गच्छन्तेसु एका कुमारिका पलायित्वा तं अस्समपदं पत्वा तापसकुमारं पलोभेत्वा सीलविनासं पापेत्वा ‘‘एहि गच्छामा’’ति आह. ‘‘पिता ताव मे आगच्छतु, तं पस्सित्वा गमिस्सामी’’ति. ‘‘तेन हि दिस्वा आगच्छा’’ति निक्खमित्वा अन्तरामग्गे निसीदि. तापसकुमारो पितरि आगते पठमं गाथमाह –

१८५.

‘‘अरञ्ञा गाममागम्म, किंसीलं किंवतं अहं;

पुरिसं तात सेवेय्यं, तं मे अक्खाहि पुच्छितो’’ति.

तत्थ अरञ्ञा गाममागम्माति तात अहं इतो अरञ्ञतो मनुस्सपथं वसनत्थाय गतो वसनगामं पत्वा किं करोमीति.

अथस्स पिता ओवादं ददन्तो तिस्सो गाथा अभासि –

१८६.

‘‘यो तं विस्सासये तात, विस्सासञ्च खमेय्य ते;

सुस्सूसी च तितिक्खी च, तं भजेहि इतो गतो.

१८७.

‘‘यस्स कायेन वाचाय, मनसा नत्थि दुक्कटं;

उरसीव पतिट्ठाय, तं भजेहि इतो गतो.

१८८.

‘‘हलिद्दिरागं कपिचित्तं, पुरिसं रागविरागिनं;

तादिसं तात मा सेवि, निम्मनुस्सम्पि चे सिया’’ति.

तत्थ यो तं विस्सासयेति यो पुरिसो तं विस्सासेय्य न परिसङ्केय्य. विस्सासञ्च खमेय्य तेति यो च अत्तनि कयिरमानं तव विस्सासं पत्तो निरासङ्को तं खमेय्य. सुस्सूसीति यो च तव विस्सासवचनं सोतुमिच्छति. तितिक्खीति यो च तया कतं अपराधं खमति. तं भजेहीति तं पुरिसं भजेय्यासि पयिरुपासेय्यासि. उरसीव पतिट्ठायाति यथा तस्स उरसि पतिट्ठाय वड्ढितो ओरसपुत्तो त्वम्पि तादिसो उरसि पतिट्ठितपुत्तो विय हुत्वा एवरूपं पुरिसं भजेय्यासीति अत्थो.

हलिद्दिरागन्ति हलिद्दिरागसदिसं अथिरचित्तं. कपिचित्तन्ति लहुपरिवत्तिताय मक्कटचित्तं. रागविरागिनन्ति मुहुत्तेनेव रज्जनविरज्जनसभावं. निम्मनुस्सम्पि चे सियाति सचेपि सकलं जम्बुदीपतलं कायदुच्चरितादिविरहितस्स मनुस्सस्स अभावेन निम्मनुस्सं सिया , तथापि, तात, तादिसं लहुचित्तं मा सेवि, सब्बम्पि मनुस्सपथं विचिनित्वा हेट्ठा वुत्तगुणसम्पन्नमेव भजेय्यासीति अत्थो.

तं सुत्वा तापसकुमारो ‘‘अहं, तात, इमेहि गुणेहि समन्नागतं पुरिसं कत्थ लभिस्सामि, न गच्छामि, तुम्हाकञ्ञेव सन्तिके वसिस्सामी’’ति वत्वा निवत्ति. अथस्स पिता कसिणपरिकम्मं आचिक्खि. उभोपि अपरिहीनज्झाना ब्रह्मलोकपरायणा अहेसुं.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा पुत्तो च कुमारिका च एतेयेव अहेसुं, पिता तापसो पन अहमेव अहोसि’’न्ति.

अरञ्ञजातकवण्णना अट्ठमा.

[३४९] ९. सन्धिभेदजातकवण्णना

नेव इत्थीसु सामञ्ञन्ति इदं सत्था जेतवने विहरन्तो पेसुञ्ञसिक्खापदं आरब्भ कथेसि. एकस्मिं किर समये सत्था ‘‘छब्बग्गिया भिक्खू पेसुञ्ञं उपसंहरन्ती’’ति सुत्वा ते पक्कोसापेत्वा ‘‘सच्चं किर तुम्हे, भिक्खवे, भिक्खूनं भण्डनजातानं कलहजातानं विवादापन्नानं पेसुञ्ञं उपसंहरथ, तेन अनुप्पन्नानि चेव भण्डनानि उप्पज्जन्ति, उप्पन्नानि च भिय्योभावाय संवत्तन्ती’’ति पुच्छित्वा ‘‘सच्च’’न्ति वुत्ते ते भिक्खू गरहित्वा ‘‘भिक्खवे, पिसुणा वाचा नाम तिखिणसत्तिपहारसदिसा, दळ्हो विस्सासोपि ताय खिप्पं भिज्जति, तञ्च पन गहेत्वा अत्तनो मेत्तिभिन्दनकजनो सीहउसभसदिसो होती’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स पुत्तो हुत्वा वयप्पत्तो तक्कसिलायं उग्गहितसिप्पो पितु अच्चयेन धम्मेन रज्जं कारेसि. तदा एको गोपालको अरञ्ञे गोकुलेसु गावो पटिजग्गित्वा आगच्छन्तो एकं गब्भिनिं असल्लक्खेत्वा पहाय आगतो. तस्सा एकाय सीहिया सद्धिं विस्सासो उप्पज्जि. ता उभोपि दळ्हमित्ता हुत्वा एकतो विचरन्ति. अपरभागे गावी वच्छकं, सीही सीहपोतकं विजायि. ते उभोपि जना कुलेन आगतमेत्तिया दळ्हमित्ता हुत्वा एकतो विचरन्ति . अथेको वनचरको अरञ्ञं पविसित्वा तेसं विस्सासं दिस्वा अरञ्ञे उप्पज्जनकभण्डं आदाय बाराणसिं गन्त्वा रञ्ञो दत्वा ‘‘अपि ते, सम्म, किञ्चि अरञ्ञे अच्छरियं दिट्ठपुब्ब’’न्ति रञ्ञा पुट्ठो ‘‘देव, अञ्ञं किञ्चि न पस्सामि, एकं पन सीहञ्च उसभञ्च अञ्ञमञ्ञं विस्सासिके एकतो विचरन्ते अद्दस’’न्ति आह. ‘‘एतेसं ततिये उप्पन्ने भयं भविस्सति, यदा तेसं ततियं पस्सति, अथ मे आचिक्खेय्यासी’’ति. ‘‘साधु, देवा’’ति.

वनचरके पन बाराणसिं गते एको सिङ्गालो सीहञ्च उसभञ्च उपट्ठहि. वनचरको अरञ्ञं गन्त्वा तं दिस्वा ‘‘ततियस्स उप्पन्नभावं रञ्ञो कथेस्सामी’’ति नगरं गतो. सिङ्गालो चिन्तेसि ‘‘मया ठपेत्वा सीहमंसञ्च उसभमंसञ्च अञ्ञं अखादितपुब्बं नाम नत्थि, इमे भिन्दित्वा इमेसं मंसं खादिस्सामी’’ति. सो ‘‘अयं तं एवं वदति, अयं तं एवं वदती’’ति उभोपि ते अञ्ञमञ्ञं भिन्दित्वा न चिरस्सेव कलहं कारेत्वा मरणाकारप्पत्ते अकासि. वनचरकोपि गन्त्वा रञ्ञो ‘‘तेसं, देव, ततियो उप्पन्नो’’ति आह. ‘‘को सो’’ति? ‘‘सिङ्गालो, देवा’’ति. राजा ‘‘सो उभो मित्ते भिन्दित्वा मारापेस्सति, मयं तेसं मतकाले सम्पापुणिस्सामा’’ति वत्वा रथं अभिरुय्ह वनचरकेन मग्गदेसकेन गच्छन्तो तेसु अञ्ञमञ्ञं कलहं कत्वा जीवितक्खयं पत्तेसु सम्पापुणि. सिङ्गालो पन हट्ठतुट्ठो एकवारं सीहस्स मंसं खादति, एकवारं उसभस्स मंसं खादति. राजा ते उभोपि जीवितक्खयप्पत्ते दिस्वा रथे ठितोव सारथिना सद्धिं सल्लपन्तो इमा गाथा अभासि –

१८९.

‘‘नेव इत्थीसु सामञ्ञं, नापि भक्खेसु सारथि;

अथस्स सन्धिभेदस्स, पस्स याव सुचिन्तितं.

१९०.

‘‘असि तिक्खोव मंसम्हि, पेसुञ्ञं परिवत्तति;

यत्थूसभञ्च सीहञ्च, भक्खयन्ति मिगाधमा.

१९१.

‘‘इमं सो सयनं सेति, यमिमं पस्ससि सारथि;

यो वाचं सन्धिभेदस्स, पिसुणस्स निबोधति.

१९२.

‘‘ते जना सुखमेधन्ति, नरा सग्गगतारिव;

ये वाचं सन्धिभेदस्स, नावबोधन्ति सारथी’’ति.

तत्थ नेव इत्थीसूति सम्म सारथि, इमेसं द्विन्नं जनानं नेव इत्थीसु सामञ्ञं अत्थि न , भक्खेसुपि. अञ्ञमेव हि इत्थिं सीहो सेवति, अञ्ञं उसभो, अञ्ञं भक्खं सीहो खादति, अञ्ञं उसभोति अत्थो. अथस्साति एवं कलहकारणे अविज्जमानेपि अथ इमस्स मित्तसन्धिभेदकस्स दुट्ठसिङ्गालस्स ‘‘उभिन्नं मंसं खादिस्सामी’’ति चिन्तेत्वा इमे मारेन्तस्स पस्स याव सुचिन्तितं, सुचिन्तितं जातन्ति अधिप्पायो. यत्थाति यस्मिं पेसुञ्ञे परिवत्तमाने. उसभञ्च सीहञ्च मिगाधमा सिङ्गाला खादन्ति, तं पेसुञ्ञं मंसम्हि तिखिणो असि विय मित्तभावं छिन्दन्तमेव परिवत्ततीति दीपेति.

यमिमं पस्ससीति सम्म सारथि, यं इमं पस्ससि इमेसं द्विन्नं मतसयनं, अञ्ञोपि यो पुग्गलो सन्धिभेदस्स पिसुणस्स पिसुणवाचं निबोधति गण्हाति, सो इमं सयनं सेति, एवमेवं मरतीति दस्सेति. सुखमेधन्तीति सुखं विन्दन्ति लभन्ति. नरा सग्गगतारिवाति सग्गगता दिब्बभोगसमङ्गिनो नरा विय ते सुखं विन्दन्ति. नावबोधन्तीति न सारतो पच्चेन्ति, तादिसं पन वचनं सुत्वा चोदेत्वा सारेत्वा मेत्तिं अभिन्दित्वा पाकतिकाव होन्तीति.

राजा इमा गाथा भासित्वा सीहस्स केसरचम्मनखदाठा गाहापेत्वा नगरमेव गतो.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा बाराणसिराजा अहमेव अहोसि’’न्ति.

सन्धिभेदजातकवण्णना नवमा.

[३५०] १०. देवतापञ्हजातकवण्णना

हन्ति हत्थेहि पादेहीति अयं देवतापुच्छा उमङ्गजातके (जा. २.२२.५९० आदयो) आवि भविस्सति.

देवतापञ्हजातकवण्णना दसमा.

चूळकुणालवग्गो पञ्चमो.

जातकुद्दानं

कालिङ्गो अस्सारोहो च, एकराजा च दद्दरो;

सीलवीमंससुजाता, पलासो सकुणो छवो;

सेय्योति दस जातका.

पुचिमन्दो कस्सपो च, खन्तिवादी लोहकुम्भी;

सब्बमंसलाभी ससो, मतारोदकणवेरा;

तित्तिरो सुच्चजो दस.

कुटिदूसो दुद्दभायो, ब्रह्मदत्तचम्मसाटको;

गोधराजा च कक्कारु, काकवती ननु सोचियो;

काळबाहु सीलवीमंसो दस.

कोकालिको रथलट्ठि, पक्कगोधराजोवादा;

जम्बुकब्रहाछत्तो च, पीठथुसा च बावेरु;

विसय्हसेट्ठि दसधा.

किन्नरीवानरकुन्तिनी, अम्बहारी गजकुम्भो;

केसवायकूटारञ्ञं, सन्धिभेदो देवतापञ्हा.

वग्गुद्दानं –

कालिङ्गो पुचिमन्दो च, कुटिदूसककोकिला;

चूळकुणालवग्गोति, पञ्चवग्गा चतुक्कम्हि;

होन्ति पञ्ञास जातका.

चतुक्कनिपातवण्णना निट्ठिता.