📜
५. पञ्चकनिपातो
१. मणिकुण्डलवग्गो
[३५१] १. मणिकुण्डलजातकवण्णना
जीनो ¶ ¶ ¶ रथस्सं मणिकुण्डले चाति इदं सत्था जेतवने विहरन्तो कोसलरञ्ञो अन्तेपुरे सब्बत्थसाधकं पदुट्ठामच्चं आरब्भ कथेसि. वत्थु हेट्ठा वित्थारितमेव. इध पन बोधिसत्तो बाराणसिराजा अहोसि. पदुट्ठामच्चो कोसलराजानं आनेत्वा कासिरज्जं गाहापेत्वा बाराणसिराजानं बन्धापेत्वा बन्धनागारे पक्खिपापेसि. राजा झानं उप्पादेत्वा आकासे पल्लङ्केन निसीदि, चोररञ्ञो सरीरे डाहो उप्पज्जि. सो बाराणसिराजानं उपसङ्कमित्वा पठमं गाथमाह –
‘‘जीनो रथस्सं मणिकुण्डले च, पुत्ते च दारे च तथेव जीनो;
सब्बेसु भोगेसु असेसकेसु, कस्मा न सन्तप्पसि सोककाले’’ति.
तत्थ जीनो रथस्सं मणिकुण्डले चाति महाराज, त्वं रथञ्च अस्सञ्च मणिकुण्डलानि च जीनो, ‘‘जीनो रथस्से च मणिकुण्डले चा’’तिपि पाठो. असेसकेसूति निस्सेसकेसु.
तं ¶ सुत्वा बोधिसत्तो इमा द्वे गाथा अभासि –
‘‘पुब्बेव मच्चं विजहन्ति भोगा, मच्चो वा ते पुब्बतरं जहाति;
असस्सता भोगिनो कामकामि, तस्मा न सोचामहं सोककाले.
‘‘उदेति ¶ ¶ आपूरति वेति चन्दो, अत्थं तपेत्वान पलेति सूरियो;
विदिता मया सत्तुक लोकधम्मा, तस्मा न सोचामहं सोककाले’’ति.
तत्थ पुब्बेव मच्चन्ति मच्चं वा भोगा पुब्बेव पठमतरञ्ञेव विजहन्ति, मच्चो वा ते भोगे पुब्बतरं जहाति. कामकामीति चोरराजानं आलपति. अम्भो, कामे कामयमान कामकामि भोगिनो नाम लोके असस्सता, भोगेसु वा नट्ठेसु जीवमानाव अभोगिनो होन्ति, भोगे वा पहाय सयं नस्सन्ति, तस्मा अहं महाजनस्स सोककालेपि न सोचामीति अत्थो. विदिता मया सत्तुक लोकधम्माति चोरराजानं आलपति. अम्भो, सत्तुक, मया लाभो अलाभो यसो अयसोतिआदयो लोकधम्मा विदिता. यथेव हि चन्दो उदेति च पूरति च पुन च खीयति, यथा च सूरियो अन्धकारं विधमन्तो महन्तं आलोकं तपेत्वान पुन सायं अत्थं पलेति अत्थं गच्छति न दिस्सति, एवमेव भोगा उप्पज्जन्ति च नस्सन्ति च, तत्थ किं सोकेन, तस्मा न सोचामीति अत्थो.
एवं महासत्तो चोररञ्ञो धम्मं देसेत्वा इदानि तमेव चोरं गरहन्तो आह –
‘‘अलसो गिही कामभोगी न साधु, असञ्ञतो पब्बजितो न साधु;
राजा न साधु अनिसम्मकारी, यो पण्डितो कोधनो तं न साधु.
‘‘निसम्म खत्तियो कयिरा, नानिसम्म दिसम्पति;
निसम्मकारिनो राज, यसो कित्ति च वड्ढती’’ति.
इमा ¶ पन द्वे गाथा हेट्ठा वित्थारितायेव. चोरराजा बोधिसत्तं खमापेत्वा रज्जं पटिच्छापेत्वा अत्तनो जनपदमेव गतो.
सत्था ¶ इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा कोसलराजा आनन्दो अहोसि, बाराणसिराजा पन अहमेव अहोसि’’न्ति.
मणिकुण्डलजातकवण्णना पठमा.
[३५२] २. सुजातजातकवण्णना
किं ¶ नु सन्तरमानोवाति इदं सत्था जेतवने विहरन्तो मतपितिकं कुटुम्बिकं आरब्भ कथेसि. सो किर पितरि मते परिदेवमानो विचरति, सोकं विनोदेतुं न सक्कोति. अथ सत्था तस्स सोतापत्तिफलूपनिस्सयं दिस्वा सावत्थिं पिण्डाय चरित्वा पच्छासमणं आदाय तस्स गेहं गन्त्वा पञ्ञत्तासने निसिन्नो तं वन्दित्वा निसिन्नं ‘‘किं, उपासक, सोचसी’’ति वत्वा ‘‘आम, भन्ते’’ति वुत्ते ‘‘आवुसो, पोराणकपण्डिता पण्डितानं वचनं सुत्वा पितरि कालकते न सोचिंसू’’ति वत्वा तेन याचितो अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो कुटुम्बिकगेहे निब्बत्ति, ‘‘सुजातकुमारो’’तिस्स नामं करिंसु. तस्स वयप्पत्तस्स पितामहो कालमकासि. अथस्स पिता पितु कालकिरियतो पट्ठाय सोकसमप्पितो आळाहनं गन्त्वा आळाहनतो अट्ठीनि आहरित्वा अत्तनो आरामे मत्तिकाथूपं कत्वा तानि तत्थ निदहित्वा गतगतवेलाय थूपं पुप्फेहि पूजेत्वा चेतियं आविज्झन्तो परिदेवति, नेव न्हायति न लिम्पति न भुञ्जति न कम्मन्ते विचारेति. तं दिस्वा बोधिसत्तो ‘‘पिता मे अय्यकस्स मतकालतो पट्ठाय सोकाभिभूतो चरति, ठपेत्वा पन मं अञ्ञो एतं सञ्ञापेतुं न सक्कोति, एकेन नं उपायेन निस्सोकं करिस्सामी’’ति बहिगामे ¶ एकं मतगोणं दिस्वा तिणञ्च पानीयञ्च आहरित्वा तस्स पुरतो ठपेत्वा ‘‘खाद, खाद, पिव, पिवा’’ति आह. आगतागता नं दिस्वा ‘‘सम्म सुजात, किं उम्मत्तकोसि, मतगोणस्स तिणोदकं देसी’’ति वदन्ति. सो न किञ्चि पटिवदति. अथस्स पितु सन्तिकं गन्त्वा ‘‘पुत्तो ते उम्मत्तको जातो, मतगोणस्स तिणोदकं देती’’ति आहंसु. तं सुत्वा कुटुम्बिकस्स ¶ पितुसोको अपगतो, पुत्तसोको पतिट्ठितो. सो वेगेनागन्त्वा ‘‘ननु त्वं, तात सुजात, पण्डितोसि, किंकारणा मतगोणस्स तिणोदकं देसी’’ति वत्वा द्वे गाथा अभासि –
‘‘किं नु सन्तरमानोव, लायित्वा हरितं तिणं;
खाद खादाति लपसि, गतसत्तं जरग्गवं.
‘‘न हि अन्नेन पानेन, मतो गोणो समुट्ठहे;
त्वञ्च तुच्छं विलपसि, यथा तं दुम्मती तथा’’ति.
तत्थ ¶ सन्तरमानोवाति तुरितो विय हुत्वा. लायित्वाति लुनित्वा. लपसीति विलपसि. गतसत्तं जरग्गवन्ति विगतजीवितं जिण्णगोणं. यथा तन्ति एत्थ तन्ति निपातमत्तं, यथा दुम्मति अप्पपञ्ञो विलपेय्य, तथा त्वं तुच्छं विलपसीति.
ततो बोधिसत्तो द्वे गाथा अभासि –
‘‘तथेव तिट्ठति सीसं, हत्थपादा च वालधि;
सोता तथेव तिट्ठन्ति, मञ्ञे गोणो समुट्ठहे.
‘‘नेवय्यकस्स सीसञ्च, हत्थपादा च दिस्सरे;
रुदं मत्तिकथूपस्मिं, ननु त्वञ्ञेव दुम्मती’’ति.
तत्थ तथेवाति यथा पुब्बे ठितं, तथेव तिट्ठति. मञ्ञेति एतेसं सीसादीनं तथेव ठितत्ता अयं गोणो समुट्ठहेय्याति मञ्ञामि. नेवय्यकस्स सीसञ्चाति अय्यकस्स पन सीसञ्च हत्थपादा च न दिस्सन्ति. ‘‘पिट्ठिपादा न दिस्सरे’’तिपि पाठो. ननु त्वञ्ञेव दुम्मतीति अहं ताव सीसादीनि पस्सन्तो एवं करोमि, त्वं पन न किञ्चि पस्ससि, झापितट्ठानतो अट्ठीनि आहरित्वा मत्तिकाथूपं कत्वा परिदेवसि. इति मं पटिच्च सतगुणेन सहस्सगुणेन सतसहस्सगुणेन ननु त्वञ्ञेव दुम्मति. भिज्जनधम्मा नाम सङ्खारा भिज्जन्ति, तत्थ का परिदेवनाति.
तं ¶ सुत्वा बोधिसत्तस्स पिता ‘‘मम पुत्तो पण्डितो इधलोकपरलोककिच्चं जानाति, मम सञ्ञापनत्थाय एतं कम्मं अकासी’’ति चिन्तेत्वा ‘‘तात सुजातपण्डित, ‘सब्बे सङ्खारा अनिच्चा’ति मे ञाता, इतो ¶ पट्ठाय न सोचिस्सामि, पितुसोकहरणकपुत्तेन नाम तादिसेन भवितब्ब’’न्ति वत्वा पुत्तस्स थुतिं करोन्तो आह –
‘‘आदित्तं वत मं सन्तं, घतसित्तंव पावकं;
वारिना विय ओसिञ्चं, सब्बं निब्बापये दरं.
‘‘अब्बही वत मे सल्लं, यमासि हदयस्सितं;
यो मे सोकपरेतस्स, पितुसोकं अपानुदि.
‘‘सोहं ¶ अब्बूळ्हसल्लोस्मि, वीतसोको अनाविलो;
न सोचामि न रोदामि, तव सुत्वान माणव.
‘‘एवं करोन्ति सप्पञ्ञा, ये होन्ति अनुकम्पका;
विनिवत्तेन्ति सोकम्हा, सुजातो पितरं यथा’’ति.
तत्थ निब्बापयेति निब्बापयि. दरन्ति सोकदरथं. सुजातो पितरं यथाति यथा मम पुत्तो सुजातो मं पितरं समानं अत्तनो सप्पञ्ञताय सोकम्हा विनिवत्तयि, एवं अञ्ञेपि सप्पञ्ञा सोकम्हा विनिवत्तयन्तीति.
सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने कुटुम्बिको सोतापत्तिफले पतिट्ठहि. तदा सुजातो अहमेव अहोसिन्ति.
सुजातजातकवण्णना दुतिया.
[३५३] ३. वेनसाखजातकवण्णना
नयिदं निच्चं भवितब्बन्ति इदं सत्था भग्गेसु संसुमारगिरं निस्साय भेसकळावने विहरन्तो बोधिराजकुमारं आरब्भ कथेसि. बोधिराजकुमारो नाम उदेनस्स रञ्ञो पुत्तो तस्मिं काले संसुमारगिरे वसन्तो एकं परियोदातसिप्पं वड्ढकिं पक्कोसापेत्वा अञ्ञेहि राजूहि असदिसं कत्वा कोकनदं नाम पासादं ¶ कारापेसि. कारापेत्वा ¶ च पन ‘‘अयं वड्ढकी अञ्ञस्सपि रञ्ञो एवरूपं पासादं करेय्या’’ति मच्छरायन्तो तस्स अक्खीनि उप्पाटापेसि. तेनस्स अक्खीनं उप्पाटितभावो भिक्खुसङ्घे पाकटो जातो. तस्मा भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, बोधिराजकुमारो किर तथारूपस्स वड्ढकिनो अक्खीनि उप्पाटापेसि, अहो कक्खळो फरुसो साहसिको’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपेस कक्खळो फरुसो साहसिकोव. न केवलञ्च इदानेव, पुब्बेपेस खत्तियसहस्सानं अक्खीनि उप्पाटापेत्वा मारेत्वा तेसं मंसेन बलिकम्मं कारेसी’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तक्कसिलायं दिसापामोक्खो आचरियो ¶ अहोसि. जम्बुदीपतले खत्तियमाणवा ब्राह्मणमाणवा च तस्सेव सन्तिके सिप्पं उग्गण्हिंसु. बाराणसिरञ्ञो पुत्तो ब्रह्मदत्तकुमारो नाम तस्स सन्तिके तयो वेदे उग्गण्हि. सो पन पकतियापि कक्खळो फरुसो साहसिको अहोसि. बोधिसत्तो अङ्गविज्जावसेन तस्स कक्खळफरुससाहसिकभावं ञत्वा ‘‘तात, त्वं कक्खळो फरुसो साहसिको, फरुसेन नाम लद्धं इस्सरियं अचिरट्ठितिकं होति, सो इस्सरिये विनट्ठे भिन्ननावो विय समुद्दे पतिट्ठं न लभति, तस्मा मा एवरूपो अहोसी’’ति तं ओवदन्तो द्वे गाथा अभासि –
‘‘नयिदं निच्चं भवितब्बं ब्रह्मदत्त, खेमं सुभिक्खं सुखता च काये;
अत्थच्चये मा अहु सम्पमूळ्हो, भिन्नप्लवो सागरस्सेव मज्झे.
‘‘यानि करोति पुरिसो, तानि अत्तनि पस्सति;
कल्याणकारी कल्याणं, पापकारी च पापकं;
यादिसं वपते बीजं, तादिसं हरते फल’’न्ति.
तत्थ ¶ सुखता च कायेति तात ब्रह्मदत्त, यदेतं खेमं वा सुभिक्खं वा या वा एसा सुखता काये, इदं सब्बं इमेसं सत्तानं निच्चं सब्बकालमेव न भवति, इदं पन अनिच्चं हुत्वा अभावधम्मं. अत्थच्चयेति सो ¶ त्वं अनिच्चतावसेन इस्सरिये विगते अत्तनो अत्थस्स अच्चये यथा नाम भिन्नप्लवो भिन्ननावो मनुस्सो सागरमज्झे पतिट्ठं अलभन्तो सम्पमूळ्हो होति, एवं मा अहु सम्पमूळ्हो. तानि अत्तनि पस्सतीति तेसं कम्मानं विपाकं विन्दन्तो तानि अत्तनि पस्सति नाम.
सो आचरियं वन्दित्वा बाराणसिं गन्त्वा पितु सिप्पं दस्सेत्वा ओपरज्जे पतिट्ठाय पितु अच्चयेन रज्जं पापुणि. तस्स पिङ्गियो नाम पुरोहितो अहोसि कक्खळो फरुसो साहसिको. सो यसलोभेन चिन्तेसि ‘‘यंनूनाहं इमिना रञ्ञा सकलजम्बुदीपे सब्बे राजानो गाहापेय्यं, एवमेस एकराजा भविस्सति, अहम्पि एकपुरोहितो भविस्सामी’’ति. सो तं राजानं अत्तनो कथं गाहापेसि. राजा महतिया सेनाय नगरा निक्खमित्वा एकस्स रञ्ञो नगरं रुन्धित्वा तं राजानं गण्हि. एतेनुपायेन सकलजम्बुदीपे रज्जं गहेत्वा राजसहस्सपरिवुतो ‘‘तक्कसिलायं रज्जं गण्हिस्सामी’’ति अगमासि. बोधिसत्तो नगरं पटिसङ्खरित्वा परेहि अप्पधंसियं अकासि.
बाराणसिराजा ¶ गङ्गानदीतीरे महतो निग्रोधरुक्खस्स मूले साणिं परिक्खिपापेत्वा उपरि वितानं कारापेत्वा सयनं पञ्ञपेत्वा निवासं गण्हि. सो जम्बुदीपतले सहस्सराजानो गहेत्वा युज्झमानोपि तक्कसिलं गहेतुं असक्कोन्तो अत्तनो पुरोहितं पुच्छि ‘‘आचरिय, मयं एत्तकेहि राजूहि सद्धिं आगन्त्वापि तक्कसिलं गहेतुं न सक्कोम, किं नु खो कातब्ब’’न्ति. ‘‘महाराज, सहस्सराजूनं अक्खीनि उप्पाटेत्वा मारेत्वा कुच्छिं ¶ फालेत्वा पञ्चमधुरमंसं आदाय इमस्मिं निग्रोधे अधिवत्थाय देवताय बलिकम्मं कत्वा अन्तवट्टीहि रुक्खं परिक्खिपित्वा लोहितपञ्चङ्गुलिकानि करोम, एवं नो खिप्पमेव जयो भविस्सती’’ति. राजा ‘‘साधू’’ति पटिस्सुणित्वा अन्तोसाणियं महाबले मल्ले ठपेत्वा एकमेकं राजानं पक्कोसापेत्वा निप्पीळनेन विसञ्ञं कारेत्वा अक्खीनि उप्पाटेत्वा मारेत्वा मंसं आदाय कळेवरानि गङ्गायं पवाहेत्वा वुत्तप्पकारं बलिकम्मं कारेत्वा बलिभेरिं आकोटापेत्वा युद्धाय गतो.
अथस्स ¶ अट्टालकतो एको यक्खो आगन्त्वा दक्खिणक्खिं उप्पाटेत्वा अगमासि, अथस्स महती वेदना उप्पज्जि. सो वेदनाप्पत्तो आगन्त्वा निग्रोधरुक्खमूले पञ्ञत्तासने उत्तानको निपज्जि. तस्मिं खणे एको गिज्झो एकं तिखिणकोटिकं अट्ठिं गहेत्वा रुक्खग्गे निसिन्नो मंसं खादित्वा अट्ठिं विस्सज्जेसि, अट्ठिकोटि आगन्त्वा रञ्ञो वामक्खिम्हि अयसूलं विय पतित्वा अक्खिं भिन्दि. तस्मिं खणे बोधिसत्तस्स वचनं सल्लक्खेसि. सो ‘‘अम्हाकं आचरियो ‘इमे सत्ता बीजानुरूपं फलं विय कम्मानुरूपं विपाकं अनुभोन्ती’ति कथेन्तो इदं दिस्वा कथेसि मञ्ञे’’ति वत्वा विलपन्तो द्वे गाथा अभासि –
‘‘इदं तदाचरियवचो, पारासरियो यदब्रवि;
‘मा सु त्वं अकरि पापं, यं त्वं पच्छा कतं तपे’.
‘‘अयमेव सो पिङ्गिय वेनसाखो, यम्हि घातयिं खत्तियानं सहस्सं;
अलङ्कते चन्दनसारानुलित्ते, तमेव दुक्खं पच्चागतं मम’’न्ति.
तत्थ ¶ इदं तदाचरियवचोति इदं तं आचरियस्स वचनं. पारासरियोति तं गोत्तेन कित्तेति. पच्छा कतन्ति यं पापं तया कतं, पच्छा तं तपेय्य किलमेय्य, तं मा करीति ओवादं अदासि, अहं पनस्स वचनं न करिन्ति. अयमेवाति निग्रोधरुक्खं दस्सेन्तो विलपति. वेनसाखोति पत्थटसाखो. यम्हि घातयिन्ति यम्हि रुक्खे खत्तियसहस्सं मारेसिं. अलङ्कते चन्दनसारानुलित्तेति राजालङ्कारेहि अलङ्कते लोहितचन्दनसारानुलित्ते ते खत्तिये यत्थाहं घातेसिं ¶ , अयमेव सो रुक्खो इदानि मय्हं किञ्चि परित्ताणं कातुं न सक्कोतीति दीपेति. तमेव दुक्खन्ति यं मया परेसं अक्खिउप्पाटनदुक्खं कतं, इदं मे तथेव पटिआगतं, इदानि नो आचरियस्स वचनं मत्थकं पत्तन्ति परिदेवति.
सो ¶ एवं परिदेवमानो अग्गमहेसिं अनुस्सरित्वा –
‘‘सामा च खो चन्दनलित्तगत्ता, लट्ठीव सोभञ्जनकस्स उग्गता;
अदिस्वा कालं करिस्सामि उब्बरिं, तं मे इतो दुक्खतरं भविस्सती’’ति. –
गाथमाह –
तस्सत्थो – मम भरिया सुवण्णसामा उब्बरी यथा नाम सिग्गुरुक्खस्स उजु उग्गता साखा मन्दमालुतेरिता कम्पमाना सोभति, एवं इत्थिविलासं कुरुमाना सोभति, तमहं इदानि अक्खीनं भिन्नत्ता उब्बरिं अदिस्वाव कालं करिस्सामि, तं मे तस्सा अदस्सनं इतो मरणदुक्खतोपि दुक्खतरं भविस्सतीति.
सो एवं विलपन्तोव मरित्वा निरये निब्बत्ति. न नं इस्सरियलुद्धो पुरोहितो परित्ताणं कातुं सक्खि, न अत्तनो इस्सरियं. तस्मिं मतमत्तेयेव बलकायो भिज्जित्वा पलायि.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा बाराणसिराजा बोधिराजकुमारो अहोसि, पिङ्गियो देवदत्तो, दिसापामोक्खाचरियो पन अहमेव अहोसि’’न्ति.
वेनसाखजातकवण्णना ततिया.
[३५४] ४. उरगजातकवण्णना
उरगोव ¶ तचं जिण्णन्ति इदं सत्था जेतवने विहरन्तो मतपुत्तकं कुटुम्बिकं आरब्भ कथेसि. वत्थु पन मतभरियमतपितिकवत्थुसदिसमेव. इधापि तथेव सत्था तस्स निवेसनं गन्त्वा तं आगन्त्वा वन्दित्वा निसिन्नं ‘‘किं, आवुसो, सोचसी’’ति पुच्छित्वा ‘‘आम, भन्ते ¶ , पुत्तस्स मे मतकालतो पट्ठाय सोचामी’’ति वुत्ते ‘‘आवुसो, भिज्जनधम्मं नाम भिज्जति, नस्सनधम्मं नाम नस्सति, तञ्च खो न एकस्मिंयेव कुले, नापि एकस्मिञ्ञेव गामे, अथ खो अपरिमाणेसु चक्कवाळेसु तीसु भवेसु अमरणधम्मो ¶ नाम नत्थि, तब्भावेनेव ठातुं समत्थो एकसङ्खारोपि सस्सतो नाम नत्थि, सब्बे सत्ता मरणधम्मा, सब्बे सङ्खारा भिज्जनधम्मा, पोराणकपण्डितापि पुत्ते मते ‘मरणधम्मं मतं, नस्सनधम्मं नट्ठ’न्ति न सोचिंसू’’ति वत्वा तेन याचितो अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो बाराणसियं द्वारगामके ब्राह्मणकुले निब्बत्तित्वा कुटुम्बं सण्ठपेत्वा कसिकम्मेन जीविकं कप्पेसि. तस्स पुत्तो च धीता चाति द्वे दारका अहेसुं. सो पुत्तस्स वयप्पत्तस्स समानकुलतो कुमारिकं आहरित्वा अदासि, इति ते दासिया सद्धिं छ जना अहेसुं – बोधिसत्तो, भरिया, पुत्तो, धीता, सुणिसा, दासीति. ते समग्गा सम्मोदमाना पियसंवासा अहेसुं. बोधिसत्तो सेसानं पञ्चन्नं एवं ओवादं देति ‘‘तुम्हे यथालद्धनियामेनेव दानं देथ, सीलं रक्खथ, उपोसथकम्मं करोथ, मरणस्सतिं भावेथ, तुम्हाकं मरणभावं सल्लक्खेथ, इमेसञ्हि सत्तानं मरणं धुवं, जीवितं अद्धुवं, सब्बे सङ्खारा अनिच्चा खयवयधम्मिनोव, रत्तिञ्च दिवा च अप्पमत्ता होथा’’ति. ते ‘‘साधू’’ति ओवादं सम्पटिच्छित्वा अप्पमत्ता मरणस्सतिं भावेन्ति.
अथेकदिवसं बोधिसत्तो पुत्तेन सद्धिं खेत्तं ¶ गन्त्वा कसति. पुत्तो कचवरं सङ्कड्ढित्वा झापेति. तस्साविदूरे एकस्मिं वम्मिके आसीविसो अत्थि. धूमो तस्स अक्खीनि पहरि. सो कुद्धो निक्खमित्वा ‘‘इमं निस्साय मय्हं भय’’न्ति चतस्सो दाठा निमुज्जापेन्तो तं डंसि, सो परिवत्तित्वा पतितो. बोधिसत्तो परिवत्तित्वा तं पतितं दिस्वा गोणे ठपेत्वा गन्त्वा तस्स मतभावं ञत्वा तं उक्खिपित्वा एकस्मिं रुक्खमूले निपज्जापेत्वा पारुपित्वा नेव रोदि न परिदेवि – ‘‘भिज्जनधम्मं पन भिन्नं, मरणधम्मं मतं, सब्बे सङ्खारा अनिच्चा मरणनिप्फत्तिका’’ति अनिच्चभावमेव सल्लक्खेत्वा कसि. सो खेत्तसमीपेन गच्छन्तं एकं पटिविस्सकं पुरिसं दिस्वा ‘‘तात, गेहं गच्छसी’’ति पुच्छित्वा ‘‘आमा’’ति वुत्ते तेन हि अम्हाकम्पि घरं गन्त्वा ब्राह्मणिं वदेय्यासि ‘‘अज्ज किर पुब्बे विय द्विन्नं भत्तं अनाहरित्वा एकस्सेवाहारं आहरेय्याथ, पुब्बे च एकिकाव दासी आहारं आहरति, अज्ज पन चत्तारोपि जना सुद्धवत्थनिवत्था गन्धपुप्फहत्था आगच्छेय्याथा’’ति. सो ‘‘साधू’’ति गन्त्वा ब्राह्मणिया तथेव कथेसि. केन ते, तात, इमं सासनं दिन्नन्ति. ब्राह्मणेन ¶ , अय्येति. सा ‘‘पुत्तो मे मतो’’ति अञ्ञासि, कम्पनमत्तम्पिस्सा नाहोसि. एवं सुभावितचित्ता सुद्धवत्थनिवत्था ¶ गन्धपुप्फहत्था दासिं पन आहारं आहरापेत्वा सेसेहि सद्धिं खेत्तं अगमासि. एकस्सपि रोदितं वा परिदेवितं वा नाहोसि.
बोधिसत्तो पुत्तस्स निपन्नछायायमेव निसीदित्वा भुञ्जि. भुत्तावसाने सब्बेपि दारूनि उद्धरित्वा तं चितकं आरोपेत्वा गन्धपुप्फेहि पूजेत्वा झापेसुं. एकस्स च एकबिन्दुपि अस्सु नाहोसि, सब्बेपि सुभावितमरणस्सतिनो होन्ति. तेसं सीलतेजेन सक्कस्स आसनं उण्हाकारं दस्सेसि. सो ‘‘को नु खो मं ठाना ¶ चावेतुकामो’’ति उपधारेन्तो तेसं गुणतेजेन उण्हभावं ञत्वा पसन्नमानसो हुत्वा ‘‘मया एतेसं सन्तिकं गन्त्वा सीहनादं नदापेत्वा सीहनादपरियोसाने एतेसं निवेसनं सत्तरतनपरिपुण्णं कत्वा आगन्तुं वट्टती’’ति वेगेन तत्थ गन्त्वा आळाहनपस्से ठितो ‘‘तात, किं करोथा’’ति आह. ‘‘एकं मनुस्सं झापेम, सामी’’ति. ‘‘न तुम्हे मनुस्सं झापेस्सथ, एकं पन मिगं मारेत्वा पचथ मञ्ञे’’ति. ‘‘नत्थेतं सामि, मनुस्समेव झापेमा’’ति. ‘‘तेन हि वेरिमनुस्सो वो भविस्सती’’ति. अथ नं बोधिसत्तो ‘‘ओरसपुत्तो नो सामि, न वेरिको’’ति आह. ‘‘तेन हि वो अप्पियपुत्तो भविस्सती’’ति? ‘‘अतिविय पियपुत्तो, सामी’’ति. ‘‘अथ कस्मा न रोदसी’’ति? सो अरोदनकारणं कथेन्तो पठमं गाथमाह –
‘‘उरगोव तचं जिण्णं, हित्वा गच्छति सं तनुं;
एवं सरीरे निब्भोगे, पेते कालकते सति.
‘‘डय्हमानो न जानाति, ञातीनं परिदेवितं;
तस्मा एतं न सोचामि, गतो सो तस्स या गती’’ति.
तत्थ सं तनुन्ति अत्तनो सरीरं. निब्भोगेति जीवितिन्द्रियस्स अभावेन भोगरहिते. पेतेति परलोकं पटिगते. कालकतेति कतकाले, मतेति अत्थो. इदं वुत्तं होति – सामि, मम पुत्तो यथा नाम उरगो जिण्णतचं निच्छिन्दित्वा अनोलोकेत्वा अनपेक्खो छड्डेत्वा ¶ गच्छेय्य, एवं अत्तनो सरीरं छड्डेत्वा गच्छति, तस्स जीवितिन्द्रियरहिते सरीरे एवं निब्भोगे तस्मिञ्च मे पुत्ते पेते पुन पटिगते मरणकालं कत्वा ठिते सति को कारुञ्ञेन वा परिदेवेन वा अत्थो. अयञ्हि यथा सूलेहि विज्झित्वा डय्हमानो सुखदुक्खं न जानाति, एवं ञातीनं परिदेवितम्पि न जानाति, तेन कारणेनाहं एतं न सोचामि. या तस्स अत्तनो गति, तं सो गतोति.
सक्को ¶ ¶ बोधिसत्तस्स वचनं सुत्वा ब्राह्मणिं पुच्छि ‘‘अम्म, तुय्हं सो किं होती’’ति? ‘‘दस मासे कुच्छिना परिहरित्वा थञ्ञं पायेत्वा हत्थपादे सण्ठपेत्वा वड्ढितपुत्तो मे, सामी’’ति. ‘‘अम्म, पिता ताव पुरिसभावेन मा रोदतु, मातु हदयं पन मुदुकं होति, त्वं कस्मा न रोदसी’’ति? सा अरोदनकारणं कथेन्ती –
‘‘अनव्हितो ततो आगा, अननुञ्ञातो इतो गतो;
यथागतो तथा गतो, तत्थ का परिदेवना.
‘‘डय्हमानो न जानाति, ञातीनं परिदेवितं;
तस्मा एतं न सोचामि, गतो सो तस्स या गती’’ति. – गाथाद्वयमाह –
तत्थ अनव्हितोति अयं तात मया परलोकतो अनव्हितो अयाचितो. आगाति अम्हाकं गेहं आगतो. इतोति इतो मनुस्सलोकतो गच्छन्तोपि मया अननुञ्ञातोव गतो. यथागतोति आगच्छन्तोपि यथा अत्तनोव रुचिया आगतो, गच्छन्तोपि तथेव गतो. तत्थाति तस्मिं तस्स इतो गमने का परिदेवना. डय्हमानोति गाथा वुत्तनयेन वेदितब्बा.
सक्को ब्राह्मणिया कथं सुत्वा तस्स भगिनिं पुच्छि ‘‘अम्म, तुय्हं सो किं होती’’ति? ‘‘भाता मे, सामी’’ति. ‘‘अम्म, भगिनियो नाम भातूसु सिनेहा होन्ति, त्वं कस्मा न रोदसी’’ति? सा अरोदनकारणं कथेन्ती –
‘‘सचे रोदे किसा अस्सं, तस्सा मे किं फलं सिया;
ञातिमित्तसुहज्जानं, भिय्यो नो अरती सिया.
डय्हमानो ¶ ¶ न जानाति, ञातीनं परिदेवितं;
तस्मा एतं न सोचामि, गतो सो तस्स या गती’’ति. – गाथाद्वयमाह –
तत्थ सचेति यदि अहं भातरि मते रोदेय्यं, किससरीरा अस्सं. भातु पन मे तप्पच्चया वुड्ढि नाम नत्थीति दस्सेति. तस्सा मेति तस्सा मय्हं रोदन्तिया किं फलं को आनिसंसो भवेय्य. मय्हं अवुद्धि पन पञ्ञायतीति दीपेति. ञातिमित्तसुहज्जानन्ति ञातिमित्तसुहदानं ¶ . अयमेव वा पाठो. भिय्यो नोति ये अम्हाकं ञाती च मित्ता च सुहदया च, तेसं अधिकतरा अरति सिया.
सक्को भगिनिया कथं सुत्वा भरियं पुच्छि ‘‘अम्म, तुय्हं सो किं होती’’ति? ‘‘पति मे, सामी’’ति. ‘‘इत्थियो नाम पतिम्हि मते विधवा होन्ति अनाथा, त्वं कस्मा न रोदसी’’ति. सापिस्स अरोदनकारणं कथेन्ती –
‘‘यथापि दारको चन्दं, गच्छन्तमनुरोदति;
एवंसम्पदमेवेतं, यो पेतमनुसोचति.
‘‘डय्हमानो न जानाति, ञातीनं परिदेवितं;
तस्मा एतं न सोचामि, गतो सो तस्स या गती’’ति. – गाथाद्वयमाह –
तस्सत्थो – यथा नाम यत्थ कत्थचि युत्तायुत्तं लब्भनीयालब्भनीयं अजानन्तो बालदारको मातु उच्छङ्गे निसिन्नो पुण्णमासियं पुण्णं चन्दं आकासे गच्छन्तं दिस्वा ‘‘अम्म, चन्दं मे देहि, अम्म, चन्दं मे देही’’ति पुनप्पुनं रोदति, एवंसम्पदमेवेतं, एवंनिप्फत्तिकमेव एतं तस्स रुण्णं होति, यो पेतं कालकतं अनुसोचति. इतोपि च बालतरं. किंकारणा? सो हि विज्जमानचन्दं अनुरोदति, मय्हं पन पति मतो एतरहि अविज्जमानो सूलेहि विज्झित्वा डय्हमानोपि न किञ्चि जानातीति.
सक्को ¶ भरियाय वचनं सुत्वा दासिं पुच्छि ‘‘अम्म, तुय्हं सो किं होती’’ति? ‘‘अय्यो मे, सामी’’ति. ‘‘ननु त्वं इमिना पीळेत्वा पोथेत्वा परिभुत्ता ¶ भविस्ससि, तस्मा ‘‘सुमुत्ता अह’’न्ति न रोदसी’’ति. ‘सामि, मा एवं अवच, न एतं एतस्स अनुच्छविकं, खन्तिमेत्तानुद्दयसम्पन्नो मे अय्यपुत्तो, उरे संवड्ढितपुत्तो विय अहोसी’ति. ‘‘अथ कस्मा न रोदसी’’ति? सापिस्स अरोदनकारणं कथेन्ती –
‘‘यथापि उदककुम्भो, भिन्नो अप्पटिसन्धियो;
एवंसम्पदमेवेतं, यो पेतमनुसोचति.
‘‘डय्हमानो ¶ न जानाति, ञातीनं परिदेवितं;
तस्मा एतं न सोचामि, गतो सो तस्स या गती’’ति. – गाथाद्वयमाह –
तस्सत्थो – यथा नाम उदककुम्भो उक्खिपियमानो पतित्वा सत्तधा भिन्नो पुन तानि कपालानि पटिपाटिया ठपेत्वा संविदहित्वा पटिपाकतिकं कातुं न सक्कोति, यो पेतमनुसोचति, तस्सपि एतमनुसोचनं एवंनिप्फत्तिकमेव होति, मतस्स पुन जीवापेतुं असक्कुणेय्यत्ता इद्धिमतो वा इद्धानुभावेन भिन्नं कुम्भं संविदहित्वा उदकस्स पूरेतुं सक्का भवेय्य, कालकतो पन इद्धिबलेनापि न सक्का पटिपाकतितं कातुन्ति. इतरा गाथा वुत्तत्थायेव.
सक्को सब्बेसं धम्मकथं सुत्वा पसीदित्वा ‘‘तुम्हेहि अप्पमत्तेहि मरणस्सति भाविता, तुम्हे इतो पट्ठाय सहत्थेन कम्मं मा करित्थ, अहं, सक्को देवराजा, अहं वो गेहे सत्त रतनानि अपरिमाणानि करिस्सामि, तुम्हे दानं देथ ¶ , सीलं रक्खथ, उपोसथकम्मं करोथ, अप्पमत्ता होथा’’ति तेसं ओवादं दत्वा गेहं अपरिमितधनं कत्वा पक्कामि.
सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने कुटुम्बिको सोतापत्तिफले पतिट्ठहि. तदा दासी खुज्जुत्तरा अहोसि, धीता उप्पलवण्णा, पुत्तो राहुलो, माता खेमा, ब्राह्मणो पन अहमेव अहोसिन्ति.
उरगजातकवण्णना चतुत्था.
[३५५] ५. घटजातकवण्णना
अञ्ञे ¶ सोचन्ति रोदन्तीति इदं सत्था जेतवने विहरन्तो कोसलरञ्ञो एकं अमच्चं आरब्भ कथेसि. वत्थु हेट्ठा कथितसदिसमेव. इध पन राजा अत्तनो उपकारस्स अमच्चस्स महन्तं यसं दत्वा परिभेदकानं कथं गहेत्वा तं बन्धापेत्वा बन्धनागारे पवेसेसि. सो तत्थ निसिन्नोव सोतापत्तिमग्गं निब्बत्तेसि. राजा तस्स गुणं सल्लक्खेत्वा मोचापेसि. सो गन्धमालं आदाय सत्थु सन्तिकं गन्त्वा वन्दित्वा निसीदि. अथ नं सत्था ‘‘अनत्थो किर ते उप्पन्नो’’ति पुच्छित्वा ‘‘आम, भन्ते, अनत्थेन पन मे अत्थो आगतो, सोतापत्तिमग्गो निब्बत्तो’’ति वुत्ते ‘‘न खो, उपासक, त्वञ्ञेव अनत्थेन अत्थं आहरि, पोराणकपण्डितापि आहरिंसू’’ति वत्वा तेन याचितो अतीतं आहरि.
अतीते ¶ बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स अग्गमहेसिया कुच्छिम्हि निब्बत्ति, ‘‘घटकुमारो’’तिस्स नामं करिंसु. सो अपरेन समयेन तक्कसिलायं उग्गहितसिप्पो धम्मेन रज्जं कारेसि. तस्स अन्तेपुरे एको अमच्चो दुब्भि. सो तं पच्चक्खतो ञत्वा रट्ठा पब्बाजेसि. तदा सावत्थियं धङ्कराजा नाम रज्जं कारेसि. सो तस्स सन्तिकं गन्त्वा तं उपट्ठहित्वा हेट्ठा वुत्तनयेन अत्तनो वचनं गाहापेत्वा बाराणसिरज्जं गण्हापेसि. सोपि रज्जं गहेत्वा बोधिसत्तं सङ्खलिकाहि बन्धापेत्वा बन्धनागारं पवेसेसि. बोधिसत्तो झानं निब्बत्तेत्वा ¶ आकासे पल्लङ्केन निसीदि, धङ्कस्स सरीरे डाहो उप्पज्जि. सो गन्त्वा बोधिसत्तस्स सुवण्णादासफुल्लपदुमसस्सिरिकं मुखं दिस्वा बोधिसत्तं पुच्छन्तो पठमं गाथमाह –
‘‘अञ्ञे सोचन्ति रोदन्ति, अञ्ञे अस्सुमुखा जना;
पसन्नमुखवण्णोसि, कस्मा घट न सोचसी’’ति.
तत्थ अञ्ञेति तं ठपेत्वा सेसमनुस्सा.
अथस्स बोधिसत्तो असोचनकारणं कथेन्तो चतस्सो गाथा अभासि –
‘‘नाब्भतीतहरो ¶ सोको, नानागतसुखावहो;
तस्मा धङ्क न सोचामि, नत्थि सोके दुतीयता.
‘‘सोचं पण्डु किसो होति, भत्तञ्चस्स न रुच्चति;
अमित्ता सुमना होन्ति, सल्लविद्धस्स रुप्पतो.
‘‘गामे वा यदि वारञ्ञे, निन्ने वा यदि वा थले;
ठितं मं नागमिस्सति, एवं दिट्ठपदो अहं.
‘‘यस्सत्ता नालमेकोव, सब्बकामरसाहरो;
सब्बापि पथवी तस्स, न सुखं आवहिस्सती’’ति.
तत्थ नाब्भतीतहरोति नाब्भतीताहारो, अयमेव वा पाठो. सोको नाम अब्भतीतं अतिक्कन्तं निरुद्धं अत्थङ्गतं पुन नाहरति. दुतीयताति सहायता. अतीताहरणेन वा अनागताहरणेन ¶ वा सोको नाम कस्सचि सहायो न होति, तेनापि कारणेनाहं न सोचामीति वदति. सोचन्ति सोचन्तो. सल्लविद्धस्स रुप्पतोति सोकसल्लेन विद्धस्स तेनेव घट्टियमानस्स ‘‘दिट्ठा वत नो पच्चामित्तस्स पिट्ठी’’ति अमित्ता सुमना होन्तीति अत्थो.
ठितं मं नागमिस्सतीति सम्म धङ्कराज, एतेसु गामादीसु यत्थ कत्थचि ठितं मं पण्डुकिसभावादिकं सोकमूलकं ब्यसनं न आगमिस्सति. एवं दिट्ठपदोति यथा तं ब्यसनं नागच्छति, एवं मया झानपदं दिट्ठं. ‘‘अट्ठलोकधम्मपद’’न्तिपि वदन्तियेव ¶ . पाळियं पन ‘‘न मत्तं नागमिस्सती’’ति लिखितं, तं अट्ठकथायं नत्थि. परियोसानगाथाय इच्छितपत्थितत्थेन झानसुखसङ्खातं सब्बकामरसं आहरतीति सब्बकामरसाहरो. इदं वुत्तं होति – यस्स रञ्ञो पहाय अञ्ञसहाये अत्ताव एको सब्बकामरसाहरो नालं, सब्बं झानसुखसङ्खातं कामरसं आहरितुं असमत्थो, तस्स रञ्ञो सब्बापि पथवी न सुखं आवहिस्सति. कामातुरस्स हि सुखं नाम नत्थि, यो पन किलेसदरथरहितं झानसुखं आहरितुं समत्थो, सो राजा सुखी होतीति. यो पनेताय गाथाय ‘‘यस्सत्था नालमेको’’तिपि पाठो, तस्सत्थो न दिस्सति.
इति ¶ धङ्को इमा चतस्सो गाथा सुत्वा बोधिसत्तं खमापेत्वा रज्जं पटिच्छापेत्वा पक्कामि. बोधिसत्तोपि रज्जं अमच्चानं पटिनिय्यादेत्वा हिमवन्तपदेसं गन्त्वा इसिपब्बज्जं पब्बजित्वा अपरिहीनज्झानो ब्रह्मलोकपरायणो अहोसि.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा धङ्कराजा आनन्दो अहोसि, घटराजा पन अहमेव अहोसि’’न्ति.
घटजातकवण्णना पञ्चमा.
[३५६] ६. कोरण्डियजातकवण्णना
एको अरञ्ञेति इदं सत्था जेतवने विहरन्तो धम्मसेनापतिं आरब्भ कथेसि. थेरो किर आगतागतानं दुस्सीलानं मिगलुद्दकमच्छबन्धादीनं दिट्ठदिट्ठानञ्ञेव ‘‘सीलं गण्हथ, सीलं गण्हथा’’ति सीलं देति. ते थेरे गरुभावेन तस्स कथं भिन्दितुं असक्कोन्ता सीलं गण्हन्ति, गहेत्वा च पन न रक्खन्ति, अत्तनो अत्तनो कम्ममेव करोन्ति. थेरो सद्धिविहारिके आमन्तेत्वा ¶ ‘‘आवुसो, इमे मनुस्सा मम सन्तिके सीलं गण्हिंसु, गण्हित्वा च पन न रक्खन्ती’’ति ¶ आह. ‘‘भन्ते, तुम्हे एतेसं अरुचिया सीलं देथ, एते तुम्हाकं कथं भिन्दितुं असक्कोन्ता गण्हन्ति, तुम्हे इतो पट्ठाय एवरूपानं सीलं मा अदत्था’’ति. थेरो अनत्तमनो अहोसि. तं पवत्तिं सुत्वा भिक्खू धम्मसभायं कथं समुट्ठापेसुं – ‘‘आवुसो, सारिपुत्तत्थेरो किर दिट्ठदिट्ठानञ्ञेव सीलं देती’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपेस दिट्ठदिट्ठानं अयाचन्तानञ्ञेव सीलं देती’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो तक्कसिलायं दिसापामोक्खस्स आचरियस्स जेट्ठन्तेवासिको कोरण्डियो नाम अहोसि. तदा सो आचरियो दिट्ठदिट्ठानं केवट्टादीनं अयाचन्तानञ्ञेव ‘‘सीलं गण्हथ, सीलं गण्हथा’’ति सीलं देति. ते गहेत्वापि न रक्खन्ति ¶ आचरियो तमत्थं अन्तेवासिकानं आरोचेसि. अन्तेवासिका ‘‘भन्ते, तुम्हे एतेसं अरुचिया सीलं देथ, तस्मा भिन्दन्ति, इतो दानि पट्ठाय याचन्तानञ्ञेव ददेय्याथ, मा अयाचन्तान’’न्ति वदिंसु. सो विप्पटिसारी अहोसि, एवं सन्तेपि दिट्ठदिट्ठानं सीलं देतियेव.
अथेकदिवसं एकस्मा गामा मनुस्सा आगन्त्वा ब्राह्मणवाचनकत्थाय आचरियं निमन्तयिंसु. सो कोरण्डियमाणवं पक्कोसित्वा ‘‘तात, अहं न गच्छामि, त्वं इमे पञ्चसते माणवे गहेत्वा तत्थ गन्त्वा वाचनकानि सम्पटिच्छित्वा अम्हाकं दिन्नकोट्ठासं आहरा’’ति पेसेसि. सो गन्त्वा पटिनिवत्तन्तो अन्तरामग्गे एकं कन्दरं दिस्वा चिन्तेसि ‘‘अम्हाकं आचरियो दिट्ठदिट्ठानं अयाचन्तानञ्ञेव सीलं देति, इतो दानि पट्ठाय यथा याचन्तानञ्ञेव देति, तथा नं करिस्सामी’’ति. सो तेसु माणवेसु ¶ सुखनिसिन्नेसु उट्ठाय महन्तं महन्तं सेलं उक्खिपित्वा कन्दरायं खिपि, पुनप्पुनं खिपियेव. अथ नं ते माणवा उट्ठाय ‘‘आचरिय, किं करोसी’’ति आहंसु. सो न किञ्चि कथेसि, ते वेगेन गन्त्वा आचरियस्स आरोचेसुं. आचरियो आगन्त्वा तेन सद्धिं सल्लपन्तो पठमं गाथमाह –
‘‘एको अरञ्ञे गिरिकन्दरायं, पग्गय्ह पग्गय्ह सिलं पवेच्छसि;
पुनप्पुनं सन्तरमानरूपो, कोरण्डिय को नु तव यिधत्थो’’ति.
तत्थ को नु तव यिधत्थोति को नु तव इध कन्दरायं सिलाखिपनेन अत्थो.
सो ¶ तस्स वचनं सुत्वा आचरियं पबोधेतुकामो दुतियं गाथमाह –
‘‘अहञ्हिमं सागरसेवितन्तं, समं करिस्सामि यथापि पाणि;
विकिरिय सानूनि च पब्बतानि च, तस्मा सिलं दरिया पक्खिपामी’’ति.
तत्थ ¶ अहञ्हिमन्ति अहञ्हि इमं महापथविं. सागरसेवितन्तन्ति सागरेहि सेवितं चातुरन्तं. यथापि पाणीति हत्थतलं विय समं करिस्सामि. विकिरियाति विकिरित्वा. सानूनि च पब्बतानि चाति पंसुपब्बते च सिलापब्बते च.
तं सुत्वा ब्राह्मणो ततियं गाथमाह –
‘‘नयिमं महिं अरहति पाणिकप्पं, समं मनुस्सो करणाय मेको;
मञ्ञामिमञ्ञेव दरिं जिगीसं, कोरण्डिय हाहसि जीवलोक’’न्ति.
तत्थ ¶ करणाय मेकोति करणाय एको कातुं न सक्कोतीति दीपेति. मञ्ञामिमञ्ञेव दरिं जिगीसन्ति अहं मञ्ञामि तिट्ठतु पथवी, इमञ्ञेव एकं दरिं जिगीसं पूरणत्थाय वायमन्तो सिला परियेसन्तो उपायं विचिनन्तोव त्वं इमं जीवलोकं हाहसि जहिस्ससि, मरिस्ससीति अत्थो.
तं सुत्वा माणवो चतुत्थं गाथमाह –
‘‘सचे अयं भूतधरं न सक्का, समं मनुस्सो करणाय मेको;
एवमेव त्वं ब्रह्मे इमे मनुस्से, नानादिट्ठिके नानयिस्ससि ते’’ति.
तस्सत्थो – सचे अयं एको मनुस्सो इमं भूतधरं पथविं समं कातुं न सक्का न समत्थो, एवमेव त्वं इमे दुस्सीलमनुस्से नानादिट्ठिके नानयिस्ससि, ते एवं ‘‘सीलं गण्हथ, सीलं गण्हथा’’ति वदन्तो अत्तनो वसं न आनयिस्ससि, पण्डितपुरिसायेव हि पाणातिपातं ‘‘अकुसल’’न्ति गरहन्ति. संसारमोचकादयो पनेत्थ कुसलसञ्ञिनो, ते त्वं कथं आनयिस्ससि, तस्मा दिट्ठदिट्ठानं सीलं अदत्वा याचन्तानञ्ञेव देहीति.
तं ¶ सुत्वा आचरियो ‘‘युत्तं वदति कोरण्डियो, इदानि न एवरूपं करिस्सामी’’ति अत्तनो विरद्धभावं ञत्वा पञ्चमं गाथमाह –
‘‘संखित्तरूपेन ¶ भवं ममत्थं, अक्खासि कोरण्डिय एवमेतं;
यथा न सक्का पथवी समायं, कत्तुं मनुस्सेन तथा मनुस्सा’’ति.
तत्थ समायन्ति समं अयं. एवं आचरियो माणवस्स थुतिं अकासि, सोपि नं बोधेत्वा सयं घरं नेसि.
सत्था ¶ इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा ब्राह्मणो सारिपुत्तो अहोसि, कोरण्डियमाणवो पन अहमेव अहोसि’’न्ति.
कोरण्डियजातकवण्णना छट्ठा.
[३५७] ७. लटुकिकजातकवण्णना
वन्दामि तं कुञ्जर सट्ठिहायनन्ति इदं सत्था वेळुवने विहरन्तो देवदत्तं आरब्भ कथेसि. एकस्मिञ्हि दिवसे भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, देवदत्तो कक्खळो फरुसो साहसिको, सत्तेसु करुणामत्तम्पिस्स नत्थी’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपेस निक्करुणोयेवा’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो हत्थियोनियं निब्बत्तित्वा वयप्पत्तो पासादिको महाकायो असीतिसहस्सवारणपरिवारो यूथपति हुत्वा हिमवन्तपदेसे विहासि. तदा एका लटुकिका सकुणिका हत्थीनं विचरणट्ठाने अण्डानि निक्खिपि, तानि परिणतानि भिन्दित्वा सकुणपोतका निक्खमिंसु. तेसु अविरुळ्हपक्खेसु उप्पतितुं असक्कोन्तेसुयेव महासत्तो असीतिसहस्सवारणपरिवुतो गोचराय चरन्तो तं पदेसं पत्तो. तं दिस्वा लटुकिका चिन्तेसि ‘‘अयं हत्थिराजा मम पोतके मद्दित्वा मारेस्सति, हन्द नं पुत्तकानं परित्ताणत्थाय धम्मिकारक्खं याचामी’’ति. सा ¶ उभो पक्खे एकतो कत्वा तस्स पुरतो ठत्वा पठमं गाथमाह –
‘‘वन्दामि ¶ तं कुञ्जर सट्ठिहायनं, आरञ्ञकं यूथपतिं यसस्सिं;
पक्खेहि तं पञ्जलिकं करोमि, मा मे वधी पुत्तके दुब्बलाया’’ति.
तत्थ ¶ सट्ठिहायनन्ति सट्ठिवस्सकाले हायनबलं. यसस्सिन्ति परिवारसम्पन्नं. पक्खेहि तं पञ्चलिकं करोमीति अहं पक्खेहि तं अञ्जलिकं करोमीति अत्थो.
महासत्तो ‘‘मा चिन्तयि लटुकिके, अहं ते पुत्तके रक्खिस्सामी’’ति सकुणपोतकानं उपरि ठत्वा असीतिया हत्थिसहस्सेसु गतेसु लटुकिकं आमन्तेत्वा ‘‘लटुकिके अम्हाकं पच्छतो एको एकचारिको हत्थी आगच्छति, सो अम्हाकं वचनं न करिस्सति, तस्मिं आगते तम्पि याचित्वा पुत्तकानं सोत्थिभावं करेय्यासी’’ति वत्वा पक्कामि. सापि तस्स पच्चुग्गमनं कत्वा उभोहि पक्खेहि अञ्जलिं कत्वा दुतियं गाथमाह –
‘‘वन्दामि तं कुञ्जर एकचारिं, आरञ्ञकं पब्बतसानुगोचरं;
पक्खेहि तं पञ्जलिकं करोमि, मा मे वधी पुत्तके दुब्बलाया’’ति.
तत्थ पब्बतसानुगोचरन्ति घनसेलपब्बतेसु च पंसुपब्बतेसु च गोचरं गण्हन्तं.
सो तस्सा वचनं सुत्वा ततियं गाथमाह –
‘‘वधिस्सामि ते लटुकिके पुत्तकानि, किं मे तुवं काहसि दुब्बलासि;
सतं सहस्सानिपि तादिसीनं, वामेन पादेन पपोथयेय्य’’न्ति.
तत्थ ¶ वधिस्सामि तेति त्वं कस्मा मम विचरणमग्गे पुत्तकानि ठपेसि, यस्मा ठपेसि, तस्मा वधिस्सामि ते पुत्तकानीति वदति. किं मे तुवं काहसीति मय्हं महाथामस्स त्वं दुब्बला किं करिस्ससि. पपोथयेय्यन्ति अहं तादिसानं लटुकिकानं सतसहस्सम्पि वामेन पादेन सञ्चुण्णेय्यं, दक्खिणपादेन पन कथाव नत्थीति.
एवञ्च ¶ पन वत्वा सो तस्सा पुत्तके पादेन सञ्चुण्णेत्वा मुत्तेन पवाहेत्वा नदन्तोव पक्कामि. लटुकिका रुक्खसाखाय निलीयित्वा ‘‘इदानि ताव वारण नदन्तो गच्छसि, कतिपाहेनेव ¶ मे किरियं पस्सिस्ससि, कायबलतो ञाणबलस्स महन्तभावं न जानासि, होतु, जानापेस्सामि न’’न्ति तं सन्तज्जयमानाव चतुत्थं गाथमाह –
‘‘न हेव सब्बत्थ बलेन किच्चं, बलञ्हि बालस्स वधाय होति;
करिस्सामि ते नागराजा अनत्थं, यो मे वधी पुत्तके दुब्बलाया’’ति.
तत्थ बलेनाति कायबलेन. अनत्थन्ति अवुड्ढिं. यो मेति यो त्वं मम दुब्बलाय पुत्तके वधी घातेसि.
सा एवं वत्वा कतिपाहं एकं काकं उपट्ठहित्वा तेन तुट्ठेन ‘‘किं ते करोमी’’ति वुत्ता ‘‘सामि, अञ्ञं मे कातब्बं नत्थि, एकस्स पन एकचारिकवारणस्स तुण्डेन पहरित्वा तुम्हेहि अक्खीनि भिन्नानि पच्चासीसामी’’ति आह. सा तेन ‘‘साधू’’ति सम्पटिच्छिता एकं नीलमक्खिकं उपट्ठहि. तायपि ‘‘किं ते, करोमी’’ति वुत्ता ‘‘इमिना काकेन एकचारिकवारणस्स अक्खीसु भिन्नेसु तुम्हेहि तत्थ आसाटिकं पातेतुं इच्छामी’’ति वत्वा तायपि ‘‘साधू’’ति वुत्ते एकं मण्डूकं उपट्ठहित्वा तेन ‘‘किं ते, करोमी’’ति वुत्ता ‘‘यदा एकचारिकवारणो अन्धो हुत्वा पानीयं परियेसति, तदा पब्बतमत्थके ठितो सद्दं कत्वा तस्मिं पब्बतमत्थकं अभिरुहन्ते ओतरित्वा पपाते सद्दं करेय्याथ, अहं तुम्हाकं सन्तिका एत्तकं पच्चासीसामी’’ति आह. सोपि तस्सा वचनं ‘‘साधू’’ति सम्पटिच्छि.
अथेकदिवसं ¶ काको वारणस्स द्वेपि ¶ अक्खीनि तुण्डेन भिन्दि, नीलमक्खिका आसाटिकं पातेसि. सो पुळवेहि खज्जन्तो वेदनाप्पत्तो पिपासाभिभूतो पानीयं परियेसमानो विचरि. तस्मिं काले मण्डूको पब्बतमत्थके ठत्वा सद्दमकासि. वारणो ‘‘एत्थ पानीयं भविस्सती’’ति पब्बतमत्थकं अभिरुहि. अथ मण्डूको ओतरित्वा पपाते ठत्वा सद्दमकासि. वारणो ‘‘एत्थ पानीयं भविस्सती’’ति पपाताभिमुखो गच्छन्तो परिगळित्वा पब्बतपादे पतित्वा जीवितक्खयं पापुणि. लटुकिका तस्स मतभावं ञत्वा ‘‘दिट्ठा मे पच्चामित्तस्स पिट्ठी’’ति हट्ठतुट्ठा तस्स खन्धे चङ्कमित्वा यथाकम्मं गता.
सत्था ‘‘न, भिक्खवे, केनचि सद्धिं वेरं नाम कातब्बं, एवं बलसम्पन्नम्पि वारणं इमे चत्तारो जना एकतो हुत्वा वारणस्स जीवितक्खयं पापेसु’’न्ति –
‘‘काकञ्च ¶ पस्स लटुकिकं, मण्डूकं नीलमक्खिकं;
एते नागं अघातेसुं, पस्स वेरस्स वेरिनं;
तस्मा हि वेरं न कयिराथ, अप्पियेनपि केनची’’ति. –
इमं अभिसम्बुद्धगाथं वत्वा जातकं समोधानेसि.
तत्थ पस्साति अनियामितालपनमेतं, भिक्खू पन सन्धाय वुत्तत्ता पस्सथ भिक्खवेति वुत्तं होति. एतेति एते चत्तारो एकतो हुत्वा. अघातेसुन्ति तं वधिंसु. पस्स वेरस्स वेरिनन्ति पस्सथ वेरिकानं वेरस्स गतिन्ति अत्थो.
तदा एकचारिकहत्थी देवदत्तो अहोसि, यूथपति पन अहमेव अहोसिन्ति.
लटुकिकजातकवण्णना सत्तमा.
[३५८] ८. चूळधम्मपालजातकवण्णना
अहमेव ¶ दूसिया भूनहताति इदं सत्था वेळुवने विहरन्तो देवदत्तस्स वधाय परिसक्कनं आरब्भ कथेसि. अञ्ञेसु जातकेसु देवदत्तो बोधिसत्तस्स तासमत्तम्पि कातुं नासक्खि, इमस्मिं ¶ पन चूळधम्मपालजातके बोधिसत्तस्स सत्तमासिककाले हत्थपादे च सीसञ्च छेदापेत्वा असिमालकं नाम कारेसि. दद्दरजातके (जा. १.२.४३-४४) गीवं गहेत्वा मारेत्वा उद्धने मंसं पचित्वा खादि. खन्तीवादीजातके (जा. १.४.४९ आदयो) द्वीहिपि कसाहि पहारसहस्सेहि ताळापेत्वा हत्थपादे च कण्णनासञ्च छेदापेत्वा जटासु गहेत्वा कड्ढापेत्वा उत्तानकं निपज्जापेत्वा उरे पादेन पहरित्वा गतो. बोधिसत्तो तं दिवसंयेव जीवितक्खयं पापुणि. चूळनन्दियजातकेपि (जा. १.२.१४३-१४४) महाकपिजातकेपि (जा. १.७.८३ आदयो) मारेसियेव. एवमेव सो दीघरत्तं वधाय परिसक्कन्तो बुद्धकालेपि परिसक्कियेव. अथेकदिवसं भिक्खू धम्मसभायं कथं समुट्ठापेसुं – ‘‘आवुसो, देवदत्तो बुद्धानं मारणत्थमेव उपायं करोति, ‘सम्मासम्बुद्धं मारापेस्सामी’ति धनुग्गहे पयोजेसि, सिलं पविज्झि, नाळागिरिं विस्सज्जापेसी’’ति. सत्था आगन्त्वा ‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपेस मय्हं वधाय परिसक्कियेव, इदानि पन तासमत्तम्पि कातुं न सक्कोति ¶ , पुब्बे मं चूळधम्मपालकुमारकाले अत्तनो पुत्तं समानं जीवतक्खयं पापेत्वा असिमालकं कारेसी’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं महापतापे नाम रज्जं कारेन्ते बोधिसत्तो तस्स अग्गमहेसिया चन्दादेविया कुच्छिम्हि निब्बत्ति, ‘‘धम्मपालो’’तिस्स नामं करिंसु. तमेनं सत्तमासिककाले माता गन्धोदकेन न्हापेत्वा अलङ्करित्वा कीळापयमाना निसीदि. राजा तस्सा वसनट्ठानं अगमासि. सा पुत्तं कीळापयमाना पुत्तसिनेहेन समप्पिता हुत्वा राजानं पस्सित्वापि न उट्ठहि. सो चिन्तेसि ‘‘अयं इदानेव ताव पुत्तं निस्साय मानं करोति, मं किस्मिञ्चि न मञ्ञति, पुत्ते पन वड्ढन्ते मयि ‘मनुस्सो’तिपि सञ्ञं न करिस्सति, इदानेव नं घातेस्सामी’’ति. सो निवत्तित्वा राजासने निसीदित्वा ‘‘अत्तनो विधानेन ¶ आगच्छतू’’ति चोरघातकं पक्कोसापेसि. सो कासायवत्थनिवत्थो ¶ रत्तमालाधरो फरसुं अंसे ठपेत्वा उपधानघटिकं हत्थपादठपनदण्डकञ्च आदाय आगन्त्वा राजानं वन्दित्वा ‘‘किं करोमि, देवा’’ति अट्ठासि. देविया सिरिगब्भं गन्त्वा धम्मपालं आनेहीति. देवीपि रञ्ञो कुज्झित्वा निवत्तनभावं ञत्वा बोधिसत्तं उरे निपज्जापेत्वा रोदमाना निसीदि. चोरघातको गन्त्वा तं पिट्ठियं हत्थेन पहरित्वा हत्थतो कुमारं अच्छिन्दित्वा आदाय रञ्ञो सन्तिकं आगन्त्वा ‘‘किं करोमि, देवा’’ति आह. राजा एकं फलकं आहरापेत्वा पुरतो निक्खिपापेत्वा ‘‘इध नं निपज्जापेही’’ति आह. सो तथा अकासि.
चन्दादेवी पुत्तस्स पच्छतोव परिदेवमाना आगच्छि. पुन चोरघातको ‘‘किं करोमी, देवा’’ति आह. धम्मपालस्स हत्थे छिन्दाति. चन्दादेवी ‘‘महाराज, मम पुत्तो सत्तमासिको बालको न किञ्चि जानाति, नत्थेतस्स दोसो, दोसो पन होन्तो मयि भवेय्य, तस्मा मय्हं हत्थे छेदापेही’’ति इममत्थं पकासेन्ती पठमं गाथमाह –
‘‘अहमेव दूसिया भूनहता, रञ्ञो महापतापस्स;
एतं मुञ्चतु धम्मपालं, हत्थे मे देव छेदेही’’ति.
तत्थ दूसियाति दूसिका, तुम्हे दिस्वा अनुट्ठहमाना दोसकारिकाति अत्थो. ‘‘दूसिका’’तिपि पाठो, अयमेवत्थो. भूनहताति हतभूना, हतवुड्ढीति अत्थो. रञ्ञोति इदं ‘‘दूसिया’’ति पदेन योजेतब्बं. अहं रञ्ञो महापतापस्स अपराधकारिका, नायं कुमारो, तस्मा ¶ निरपराधं एतं बालकं मुञ्चतु धम्मपालं, सचेपि हत्थे छेदापेतुकामो, दोसकारिकाय हत्थे मे, देव, छेदेहीति अयमेत्थ अत्थो.
राजा चोरघातकं ओलोकेसि. ‘‘किं करोमि, देवा’’ति? ‘‘पपञ्चं अकत्वा हत्थे छेदा’’ति. तस्मिं खणे चोरघातको तिखिणफरसुं गहेत्वा कुमारस्स तरुणवंसकळीरे विय ¶ द्वे हत्थे छिन्दि. सो द्वीसु हत्थेसु छिज्जमानेसु नेव रोदि न परिदेवि, खन्तिञ्च मेत्तञ्च पुरेचारिकं कत्वा अधिवासेसि. चन्दा पन देवी छिन्नहत्थकोटिं गहेत्वा उच्छङ्गे कत्वा ¶ लोहितलित्ता परिदेवमाना विचरि. पुन चोरघातको ‘‘किं करोमि, देवा’’ति पुच्छि. ‘‘द्वेपि पादे छिन्दा’’ति. तं सुत्वा चन्दादेवी दुतियं गाथमाह –
‘‘अहमेव दूसिया भूनहता, रञ्ञो महापतापस्स;
एतं मुञ्चतु धम्मपालं, पादे मे देव छेदेही’’ति.
तत्थ अधिप्पायो वुत्तनयेनेव वेदितब्बो.
राजापि पुन चोरघातकं आणापेसि. सो उभोपि पादे छिन्दि. चन्दादेवी पादकोटिम्पि गहेत्वा उच्छङ्गे कत्वा लोहितलित्ता परिदेवमाना ‘‘सामि महापताप, छिन्नहत्थपादा नाम दारका मातरा पोसेतब्बा होन्ति, अहं भतिं कत्वा मम पुत्तकं पोसेस्सामि, देहि मे एत’’न्ति आह. चोरघातको ‘‘किं देव कता राजाणा, निट्ठितं मम किच्च’’न्ति पुच्छि. ‘‘न ताव निट्ठित’’न्ति. ‘‘अथ किं करोमि, देवा’’ति? ‘‘सीसमस्स छिन्दा’’ति. तं सुत्वा चन्दादेवी ततियं गाथमाह –
‘‘अहमेव दूसिया भूनहता, रञ्ञो महापतापस्स;
एतं मुञ्चतु धम्मपालं, सीसं मे देव छेदेही’’ति.
वत्वा च पन अत्तनो सीसं उपनेसि.
पुन चोरघातको ‘‘किं करोमि, देवा’’ति पुच्छि. ‘‘सीसमस्स छिन्दा’’ति. सो सीसं छिन्दित्वा ‘‘कता, देव, राजाणा’’ति पुच्छि. ‘‘न ताव कता’’ति. ‘‘अथ किं करोमि, देवा’’ति? ‘‘असितुण्डेन नं सम्पटिच्छित्वा असिमालकं नाम करोही’’ति. सो तस्स कळेवरं ¶ आकासे खिपित्वा असितुण्डेन सम्पटिच्छित्वा असिमालकं नाम कत्वा महातले विप्पकिरि. चन्दादेवी बोधिसत्तस्स मंसे उच्छङ्गे कत्वा महातले रोदमाना परिदेवमाना इमा गाथा अभासि –
‘‘न ¶ हि नूनिमस्स रञ्ञो, मित्तामच्चा च विज्जरे सुहदा;
ये न वदन्ति राजानं, मा घातयि ओरसं पुत्तं.
‘‘न हि नूनिमस्स रञ्ञो, ञाती मित्ता च विज्जरे सुहदा;
ये न वदन्ति राजानं, मा घातयि अत्रजं पुत्त’’न्ति.
तत्थ ¶ मित्तामच्चा च विज्जरे सुहदाति नून इमस्स रञ्ञो दळ्हमित्ता वा सब्बकिच्चेसु सहभाविनो अमच्चा वा मुदुहदयताय सुहदा वा केचि न विज्जन्ति. ये न वदन्तीति ये अधुना आगन्त्वा ‘‘अत्तनो पियपुत्तं मा घातयी’’ति न वदन्ति, इमं राजानं पटिसेधेन्ति, ते नत्थियेवाति मञ्ञे. दुतियगाथायं ञातीति ञातका.
इमा पन द्वे गाथा वत्वा चन्दादेवी उभोहि हत्थेहि हदयमंसं धारयमाना ततियं गाथमाह –
‘‘चन्दनसारानुलित्ता, बाहा छिज्जन्ति धम्मपालस्स;
दायादस्स पथब्या, पाणा मे देव रुज्झन्ती’’ति.
तत्थ दायादस्स पथब्याति पितुसन्तकाय चातुरन्ताय पथविया दायादस्स लोहितचन्दनसारानुलित्ता हत्था छिज्जन्ति, पादा छिज्जन्ति, सीसञ्च छिज्जति, असिमालकोपि कतो, तव वंसं पच्छिन्दित्वा गतोसि दानीति एवमादीनि विलपन्ति एवमाह. पाणा मे देव रुज्झन्तीति देव, मय्हम्पि इमं सोकं सन्धारेतुं असक्कोन्तिया जीवितं रुज्झतीति.
तस्सा एवं परिदेवमानाय एव डय्हमाने वेळुवने वेळु विय हदयं फलि, सा तत्थेव जीवितक्खयं पत्ता. राजापि पल्लङ्के ठातुं असक्कोन्तो महातले पति, पदरतलं द्विधा भिज्जि, सो ततोपि भूमियं पति. ततो चतुनहुताधिकद्वियोजनसतसहस्सबहलापि घनपथवी तस्स ¶ अगुणं धारेतुं असक्कोन्ती भिज्जित्वा विवरमदासि, अवीचितो जाला उट्ठाय कुलदत्तिकेन कम्बलेन परिक्खिपन्ती विय ¶ तं गहेत्वा अवीचिम्हि खिपि. चन्दाय च बोधिसत्तस्स च अमच्चा सरीरकिच्चं करिंसु.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा राजा देवदत्तो अहोसि, चन्दादेवी महापजापतिगोतमी, धम्मपालकुमारो पन अहमेव अहोसि’’न्ति.
चूळधम्मपालजातकवण्णना अट्ठमा.
[३५९] ९. सुवण्णमिगजातकवण्णना
विक्कम ¶ रे हरिपादाति इदं सत्था जेतवने विहरन्तो सावत्थियं एकं कुलधीतरं आरब्भ कथेसि. सा किर सावत्थियं द्विन्नं अग्गसावकानं उपट्ठाककुलस्स धीता सद्धा पसन्ना बुद्धमामका धम्ममामका सङ्घमामका आचारसम्पन्ना पण्डिता दानादिपुञ्ञाभिरता. तं अञ्ञं सावत्थियमेव समानजातिकं मिच्छादिट्ठिककुलं वारेसि. अथस्सा मातापितरो ‘‘अम्हाकं धीता सद्धा पसन्ना तीणि रतनानि ममायति दानादिपुञ्ञाभिरता, तुम्हे मिच्छादिट्ठिका इमिस्सापि यथारुचिया दानं वा दातुं धम्मं वा सोतुं विहारं वा गन्तुं सीलं वा रक्खितुं उपोसथकम्मं वा कातुं न दस्सथ, न मयं तुम्हाकं देम, अत्तना सदिसं मिच्छादिट्ठिककुलाव कुमारिकं गण्हथा’’ति आहंसु. ते तेहि पटिक्खित्ता ‘‘तुम्हाकं धीता अम्हाकं घरं गन्त्वा यथाधिप्पायेन सब्बमेतं करोतु, मयं न वारेस्साम, देथ नो एत’’न्ति वत्वा ‘‘तेन हि गण्हथा’’ति वुत्ता भद्दकेन नक्खत्तेन मङ्गलं कत्वा तं अत्तनो घरं नयिंसु. सा वत्ताचारसम्पन्ना पतिदेवता अहोसि, सस्सुससुरसामिकवत्तानि कतानेव होन्ति.
सा एकदिवसं सामिकं आह – ‘‘इच्छामहं, अय्यपुत्त, अम्हाकं कुलूपकत्थेरानं दानं दातु’’न्ति. साधु, भद्दे, यथाज्झासयेन दानं देहीति. सा थेरे निमन्तापेत्वा महन्तं सक्कारं कत्वा पणीतभोजनं भोजेत्वा एकमन्तं निसीदित्वा ‘‘भन्ते, इमं कुलं मिच्छादिट्ठिकं अस्सद्धं तिण्णं रतनानं गुणं न जानाति, साधु, अय्या, याव इमं कुलं तिण्णं रतनानं गुणं जानाति, ताव इधेव भिक्खं गण्हथा’’ति आह. थेरा अधिवासेत्वा तत्थ निबद्धं भुञ्जन्ति. पुन सामिकं आह ‘‘अय्यपुत्त, थेरा ¶ इध निबद्धं आगच्छन्ति, किंकारणा तुम्हे न पस्सथा’’ति. ‘‘साधु, पस्सिस्सामी’’ति. सा पुनदिवसे थेरानं भत्तकिच्चपरियोसाने तस्स आरोचेसि ¶ . सो उपसङ्कमित्वा थेरेहि सद्धिं पटिसन्थारं कत्वा एकमन्तं निसीदि. अथस्स धम्मसेनापति धम्मकथं कथेसि. सो थेरस्स धम्मकथाय च इरियापथेसु च पसीदित्वा ततो पट्ठाय थेरानं आसनं पञ्ञपेति, पानीयं परिस्सावेति, अन्तराभत्ते धम्मकथं सुणाति, तस्स अपरभागे मिच्छादिट्ठि भिज्जि.
अथेकदिवसं ¶ थेरो द्विन्नम्पि धम्मकथं कथेन्तो सच्चानि पकासेसि, सच्चपरियोसाने उभोपि जयम्पतिका सोतापत्तिफले पतिट्ठहिंसु. ततो पट्ठाय तस्स मातापितरो आदिं कत्वा अन्तमसो दासकम्मकरापि सब्बे मिच्छादिट्ठिं भिन्दित्वा बुद्धधम्मसङ्घमामकायेव जाता. अथेकदिवसं दारिका सामिकं आह – ‘‘अय्यपुत्त, किं मे घरावासेन, इच्छामहं पब्बजितु’’न्ति. सो ‘‘साधु भद्दे, अहम्पि पब्बजिस्सामी’’ति महन्तेन परिवारेन तं भिक्खुनुपस्सयं नेत्वा पब्बाजेत्वा सयम्पि सत्थारं उपसङ्कमित्वा पब्बज्जं याचि. तं सत्था पब्बाजेसि. उभोपि विपस्सनं वड्ढेत्वा न चिरस्सेव अरहत्तं पापुणिंसु. अथेकदिवसं भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, असुका नाम दहरभिक्खुनी अत्तनो चेव पच्चया जाता सामिकस्स च, अत्तनापि पब्बजित्वा अरहत्तं पत्वा तम्पि पापेसी’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव ताव एसा सामिकं रागपासा मोचेसि, पुब्बेपेसा पोराणकपण्डिते पन मरणपासा मोचेसी’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो मिगयोनियं निब्बत्तित्वा वयप्पत्तो अभिरूपो अहोसि पासादिको दस्सनीयो सुवण्णवण्णो लाखारसपरिकम्मकतेहि ¶ विय हत्थपादेहि रजतदामसदिसेहि विसाणेहि मणिगुळिकपटिभागेहि अक्खीहि रत्तकम्बलगेण्डुसदिसेन मुखेन समन्नागतो. भरियापिस्स तरुणमिगी अभिरूपा अहोसि दस्सनीया. ते समग्गवासं वसिंसु, असीतिसहस्सचित्रमिगा बोधिसत्तं उपट्ठहिंसु. तदा लुद्दका मिगवीथीसु पासे ओड्डेसुं. अथेकदिवसं बोधिसत्तो मिगानं पुरतो गच्छन्तो पादे पासेन बज्झित्वा ‘‘छिन्दिस्सामि न’’न्ति आकड्ढि, चम्मं छिज्जि, पुन आकड्ढन्तस्स मंसं छिज्जि, पुन न्हारु छिज्जि, पासो अट्ठिमाहच्च अट्ठासि. सो पासं छिन्दितुं असक्कोन्तो मरणभयतज्जितो बद्धरवं रवि. तं सुत्वा भीतो मिगगणो पलायि. भरिया पनस्स पलायित्वा मिगानं अन्तरे ओलोकेन्ती तं अदिस्वा ‘‘इदं भयं मय्हं पियसामिकस्स उप्पन्नं भविस्सती’’ति वेगेन तस्स सन्तिकं गन्त्वा अस्सुमुखी रोदमाना ‘‘सामि ¶ , त्वं महब्बलो, किं ¶ एतं पासं सन्धारेतुं न सक्खिस्ससि, वेगं जनेत्वा छिन्दाहि न’’न्ति तस्स उस्साहं जनेन्ती पठमं गाथमाह –
‘‘विक्कम रे हरिपाद, विक्कम रे महामिग;
छिन्द वारत्तिकं पासं, नाहं एका वने रमे’’ति.
तत्थ विक्कमाति परक्कम, आकड्ढाति अत्थो. रेति आमन्तने निपातो. हरिपादाति सुवण्णपाद. सकलसरीरम्पि तस्स सुवण्णवण्णं, अयं पन गारवेनेवमाह. नाहं एकाति अहं तया विना एकिका वने न रमिस्सामि, तिणोदकं पन अग्गहेत्वा सुस्सित्वा मरिस्सामीति दस्सेति.
तं ¶ सुत्वा मिगो दुतियं गाथमाह –
‘‘विक्कमामि न पारेमि, भूमिं सुम्भामि वेगसा;
दळ्हो वारत्तिको पासो, पादं मे परिकन्तती’’ति.
तत्थ विक्कमामीति भद्दे, अहं वीरियं करोमि. न पारेमीति पासं छिन्दितुं पन न सक्कोमीति अत्थो. भूमिं सुम्भामीति अपि नाम छिज्जेय्याति पादेनापि भूमिं पहरामि. वेगसाति वेगेन. परिकन्ततीति चम्मादीनि छिन्दन्तो समन्ता कन्ततीति.
अथ नं मिगी ‘‘मा भायि, सामि, अहं अत्तनो बलेन लुद्दकं याचित्वा तव जीवितं आहरिस्सामि. सचे याचनाय न सक्खिस्सामि, मम जीवितम्पि दत्वा तव जीवितं आहरिस्सामी’’ति महासत्तं अस्सासेत्वा लोहितलित्तं बोधिसत्तं परिग्गहेत्वा अट्ठासि. लुद्दकोपि असिञ्च सत्तिञ्च गहेत्वा कप्पुट्ठानग्गि विय आगच्छति. सा तं दिस्वा ‘‘सामि, लुद्दको आगच्छति, अहं अत्तनो बलं करिस्सामि, त्वं मा भायी’’ति मिगं अस्सासेत्वा लुद्दकस्स पटिपथं गन्त्वा पटिक्कमित्वा एकमन्तं ठिता तं वन्दित्वा ‘‘सामि, मम सामिको सुवण्णवण्णो सीलाचारसम्पन्नो, असीतिसहस्सानं मिगानं राजा’’ति बोधिसत्तस्स गुणं कथेत्वा मिगराजे ठितेयेव अत्तनो वधं याचन्ती ततियं गाथमाह –
‘‘अत्थरस्सु ¶ पलासानि, असिं निब्बाह लुद्दक;
पठमं मं वधित्वान, हन पच्छा महामिग’’न्ति.
तत्थ ¶ पलासानीति मंसट्ठपनत्थं पलासपण्णानि अत्थरस्सु. असिं निब्बाहाति असिं कोसतो नीहर.
तं सुत्वा लुद्दको ‘‘मनुस्सभूता ताव सामिकस्स अत्थाय अत्तनो जीवितं न परिच्चजन्ति, अयं तिरच्छानगता जीवितं परिच्चजति, मनुस्सभासाय च मधुरेन सरेन ¶ कथेति, अज्ज इमिस्सा च पतिनो चस्सा जीवितं दस्सामी’’ति पसन्नचित्तो चतुत्थं गाथमाह –
‘‘न मे सुतं वा दिट्ठं वा, भासन्तिं मानुसिं मिगिं;
त्वञ्च भद्दे सुखी होहि, एसो चापि महामिगो’’ति.
तत्थ सुतं वा दिट्ठं वाति मया इतो पुब्बे एवरूपं दिट्ठं वा सुतं वा नत्थि. भासन्तिं मानुसिं मिगिन्ति अहञ्हि इतो पुब्बे मानुसिं वाचं भासन्तिं मिगिं नेव अद्दसं न अस्सोसिं. येसं पन ‘‘न मे सुता वा दिट्ठा वा, भासन्ती मानुसी मिगी’’ति पाळि, तेसं यथापाळिमेव अत्थो दिस्सति. भद्देति भद्दके पण्डिके उपायकुसले. इति तं आलपित्वा पुन ‘‘त्वञ्च एसो चापि महामिगोति द्वेपि जना सुखी निद्दुक्खा होथा’’ति तं समस्सासेत्वा लुद्दको बोधिसत्तस्स सन्तिकं गन्त्वा वासिया चम्मपासं छिन्दित्वा पादे लग्गपासकं सणिकं नीहरित्वा न्हारुना न्हारुं, मंसेन मंसं, चम्मेन चम्मं पटिपाटेत्वा पादं हत्थेन परिमज्जि. तङ्खणञ्ञेव महासत्तस्स पूरितपारमितानुभावेन लुद्दकस्स च मेत्तचित्तानुभावेन मिगिया च मेत्तधम्मानुभावेन न्हारुमंसचम्मानि न्हारुमंसचम्मेहि घटयिंसु. बोधिसत्तो पन सुखी निद्दुक्खो अट्ठासि.
मिगी बोधिसत्तं सुखितं दिस्वा सोमनस्सजाता लुद्दकस्स अनुमोदनं करोन्ती पञ्चमं गाथमाह –
‘‘एवं लुद्दक नन्दस्सु, सह सब्बेहि ञातिभि;
यथाहमज्ज नन्दामि, मुत्तं दिस्वा महामिग’’न्ति.
तत्थ ¶ लुद्दकाति दारुणकम्मकिरियाय लद्धनामवसेन आलपति.
बोधिसत्तो ‘‘अयं लुद्दो मय्हं अवस्सयो जातो, मयापिस्स अवस्सयेनेव भवितुं वटती’’ति ¶ गोचरभूमियं दिट्ठं एकं मणिक्खन्धं तस्स दत्वा ¶ ‘‘सम्म, इतो पट्ठाय पाणातिपातादीनि मा करि, इमिना कुटुम्बं सण्ठपेत्वा दारके पोसेन्तो दानसीलादीनि पुञ्ञानि करोही’’ति तस्सोवादं दत्वा अरञ्ञं पाविसि.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा लुद्दको छन्नो अहोसि, मिगी दहरभिक्खुनी, मिगराजा पन अहमेव अहोसि’’न्ति.
सुवण्णमिगजातकवण्णना नवमा.
[३६०] १०. सुयोनन्दीजातकवण्णना
वाति गन्धो तिमिरानन्ति इदं सत्था जेतवने विहरन्तो उक्कण्ठितभिक्खुं आरब्भ कथेसि. तञ्हि सत्था ‘‘सच्चं किर त्वं भिक्खु उक्कण्ठितोसी’’ति पुच्छित्वा ‘‘सच्च’’न्ति वुत्ते ‘‘किं दिस्वा’’ति वत्वा ‘‘अलङ्कतमातुगाम’’न्ति वुत्ते ‘‘मातुगामो नामेस भिक्खु न सक्का रक्खितुं, पोराणकपण्डिता सुपण्णभवने कत्वा रक्खन्तापि रक्खितुं नासक्खिंसू’’ति वत्वा तेन याचितो अतीतं आहरि.
अतीते बाराणसियं तम्बराजा नाम रज्जं कारेसि. तस्स सुयोनन्दी नाम अग्गमहेसी अहोसि उत्तमरूपधरा. तदा बोधिसत्तो सुपण्णयोनियं निब्बत्ति, तस्मिं काले नागदीपो सेदुमदीपो नाम अहोसि. बोधिसत्तो तस्मिं दीपे सुपण्णभवने वसति. सो बाराणसिं गन्त्वा तम्बराजेन सद्धिं माणवकवेसेन जूतं कीळति. तस्स रूपसम्पत्तिं दिस्वा परिचारिका ‘‘अम्हाकं रञ्ञा सद्धिं एवरूपो नाम माणवको जूतं कीळती’’ति सुयोनन्दिया आरोचेसुं. सा सुत्वा तं दट्ठुकामा हुत्वा एकदिवसं अलङ्करित्वा जूतमण्डलं आगन्त्वा परिचारिकानं ¶ अन्तरे ठिता नं ओलोकेसि. सोपि देविं ओलोकेसि. द्वेपि अञ्ञमञ्ञं पटिबद्धचित्ता अहेसुं. सुपण्णराजा अत्तनो आनुभावेन नगरे वातं समुट्ठापेसि, गेहपतनभयेन राजनिवेसना मनुस्सा निक्खमिंसु. सो अत्तनो आनुभावेन अन्धकारं कत्वा देविं ¶ गहेत्वा आकासेन आगन्त्वा नागदीपे अत्तनो भवनं पाविसि ¶ सुयोनन्दिया गतट्ठानं जानन्ता नाम नाहेसुं. सो ताय सद्धिं अभिरममानो गन्त्वा रञ्ञा सद्धिं जूतं कीळति.
रञ्ञो पन सग्गो नाम गन्धब्बो अत्थि, सो देविया गतट्ठानं अजानन्तो तं गन्धब्बं आमन्तेत्वा ‘‘गच्छ, तात, गन्धब्ब सब्बं थलजलपथं अनुविचरित्वा देविया गतट्ठानं पस्सा’’ति उय्योजेसि. सो परिब्बयं गहेत्वा द्वारगामतो पट्ठाय विचिनन्तो कुरुकच्छं पापुणि. तदा कुरुकच्छवाणिजा नावाय सुवण्णभूमिं गच्छन्ति. सो ते उपसङ्कमित्वा ‘‘अहं गन्धब्बो नावाय वेतनं खण्डेत्वा तुम्हाकं गन्धब्बं करिस्सामि, मम्पि नेथा’’ति आह. ते ‘‘साधू’’ति तम्पि आरोपेत्वा नावं विस्सज्जेसुं. ते सुखपयाताय नावाय तं पक्कोसित्वा ‘‘गन्धब्बं नो करोही’’ति आहंसु. ‘‘अहं चे गन्धब्बं करेय्यं, मयि पन गन्धब्बं करोन्ते मच्छा चलिस्सन्ति, अथ वो नावो भिज्जिस्सती’’ति. ‘‘मनुस्समत्ते गन्धब्बं करोन्ते मच्छानं चलनं नाम नत्थि, करोही’’ति. ‘‘तेन हि मा मय्हं कुज्झित्था’’ति वीणं मुच्छित्वा तन्तिस्सरेन गीतस्सरं, गीतस्सरेन तन्तिस्सरं अनतिक्कमित्वा गन्धब्बं अकासि. तेन सद्देन सम्मत्ता हुत्वा मच्छा चलिंसु.
अथेको मकरो उप्पतित्वा नावाय पतन्तो नावं भिन्दि. सग्गो फलके निपज्जित्वा यथावातं गच्छन्तो नागदीपे सुपण्णभवनस्स निग्रोधरुक्खस्स सन्तिकं पापुणि. सुयोनन्दीपि देवी सुपण्णराजस्स जूतं कीळितुं गतकाले विमाना ओतरित्वा ¶ वेलन्ते विचरन्ती सग्गं गन्धब्बं दिस्वा सञ्जानित्वा ‘‘कथं आगतोसी’’ति पुच्छि. सो सब्बं कथेसि. ‘‘तेन हि मा भायी’’ति तं अस्सासेत्वा बाहाहि परिग्गहेत्वा विमानं आरोपेत्वा सयनपिट्ठे निपज्जापेत्वा समस्सत्थकाले दिब्बभोजनं दत्वा दिब्बगन्धोदकेन न्हापेत्वा दिब्बवत्थेहि अच्छादेत्वा दिब्बगन्धपुप्फेहि अलङ्करित्वा पुन दिब्बसयने निपज्जापेसि. एवं दिवसं परिग्गहमाना सुपण्णरञ्ञो आगमनवेलाय पटिच्छादेत्वा गतकाले तेन सद्धिं किलेसवसेन अभिरमि. ततो मासद्धमासच्चयेन बाराणसिवासिनो वाणिजा दारुदकगहणत्थाय तस्मिं दीपे निग्रोधरुक्खमूलं सम्पत्ता. सो तेहि सद्धिं नावं अभिरुय्ह बाराणसिं ¶ गन्त्वा राजानं दिस्वाव तस्स जूतकीळनवेलाय वीणं गहेत्वा रञ्ञो गन्धब्बं करोन्तो पठमं गाथमाह –
‘‘वाति गन्धो तिमिरानं, कुसमुद्दो च घोसवा;
दूरे इतो सुयोनन्दी, तम्ब कामा तुदन्ति म’’न्ति.
तत्थ ¶ तिमिरानन्ति तिमिररुक्खपुप्फानं. तं किर निग्रोधं परिवारेत्वा तिमिररुक्खा अत्थि, ते सन्धायेवं वदति. कुसमुद्दोति खुद्दकसमुद्दो. घोसवाति महारवो. तस्सेव निग्रोधस्स सन्तिके समुद्दं सन्धायेवमाह. इतोति इमम्हा नगरा. तम्बाति राजानं आलपति. अथ वा तम्बकामाति तम्बेन कामितकामा तम्बकामा नाम. ते मं हदये विज्झन्तीति दीपेति.
तं सुत्वा सुपण्णो दुतियं गाथमाह –
‘‘कथं समुद्दमतरि, कथं अद्दक्खि सेदुमं;
कथं तस्सा च तुय्हञ्च, अहु सग्ग समागमो’’ति.
तत्थ सेदुमन्ति सेदुमदीपं.
ततो ¶ सग्गो तिस्सो गाथा अभासि –
‘‘कुरुकच्छा पयातानं, वाणिजानं धनेसिनं;
मकरेहि अभिदा नावा, फलकेनाहमप्लविं.
‘‘सा मं सण्हेन मुदुना, निच्चं चन्दनगन्धिनी;
अङ्गेन उद्धरी भद्दा, माता पुत्तंव ओरसं.
‘‘सा मं अन्नेन पानेन, वत्थेन सयनेन च;
अत्तनापि च मन्दक्खी, एवं तम्ब विजानही’’ति.
तत्थ सा मं सण्हेन मुदुनाति एवं फलकेन तीरं उत्तिण्णं मं समुद्दतीरे विचरन्ती सा दिस्वा ‘‘मा भायी’’ति सण्हेन मुदुना वचनेन समस्सासेत्वाति अत्थो. अङ्गेनाति बाहुयुगळं इध ‘‘अङ्गेना’’ति वुत्तं. भद्दाति दस्सनीया पासादिका. सा मं अन्नेनाति सा मं एतेन अन्नादिना ¶ सन्तप्पेसीति अत्थो. अत्तनापि चाति न केवलं अन्नादीहेव, अत्तनापि मं अभिरमेन्ती सन्तप्पेसीति दीपेति. मन्दक्खीति मन्ददस्सनी, मुदुना आकारेन ओलोकनसीलाति ¶ वुत्तं होति. ‘‘मत्तक्खी’’तिपि पाठो, मदमत्तेहि विय अक्खीहि समन्नागताति अत्थो. एवं तम्बाति एवं तम्बराज जानाहीति.
सुपण्णो गन्धब्बस्स कथेन्तस्सेव विप्पटिसारी हुत्वा ‘‘अहं सुपण्णभवने वसन्तोपि रक्खितुं नासक्खिं, किं मे ताय दुस्सीलाया’’ति तं आनेत्वा रञ्ञो पटिदत्वा पक्कामि, ततो पट्ठाय पुन नागच्छीति.
सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने उक्कण्ठितभिक्खु सोतापत्तिफले पतिट्ठहि. तदा राजा आनन्दो अहोसि, सुपण्णराजा पन अहमेव अहोसिन्ति.
सुयोनन्दीजातकवण्णना दसमा.
मणिकुण्डलवग्गो पठमो.
२. वण्णारोहवग्गो
[३६१] १. वण्णारोहजातकवण्णना
वण्णारोहेनाति ¶ ¶ इदं सत्था जेतवने विहरन्तो द्वे अग्गसावके आरब्भ कथेसि. एकस्मिञ्हि समये उभोपि महाथेरा ‘‘इमं अन्तोवस्सं सुञ्ञागारं अनुब्रूहेस्सामा’’ति सत्थारं आपुच्छित्वा गणं पहाय सयमेव पत्तचीवरं आदाय जेतवना निक्खमित्वा एकं पच्चन्तगामं निस्साय अरञ्ञे विहरिंसु. अञ्ञतरोपि विघासादपुरिसो थेरानं उपट्ठानं करोन्तो तत्थेव एकमन्ते वसि. सो थेरानं समग्गवासं दिस्वा ‘‘इमे अतिविय समग्गा वसन्ति, सक्का नु खो एते अञ्ञमञ्ञं भिन्दितु’’न्ति चिन्तेत्वा सारिपुत्तत्थेरं उपसङ्कमित्वा ‘‘किं नु खो, भन्ते, अय्येन महामोग्गल्लानत्थेरेन सद्धिं तुम्हाकं किञ्चि वेरं अत्थी’’ति पुच्छि. ‘‘किं पनावुसो’’ति. एस, भन्ते, मम आगतकाले ‘‘सारिपुत्तो ¶ नाम जातिगोत्तकुलपदेसेहि वा सुतगन्थपटिवेधइद्धीहि वा मया सद्धिं किं पहोती’’ति तुम्हाकं अगुणमेव कथेसीति. थेरो सितं कत्वा ‘‘गच्छ त्वं आवुसो’’ति आह.
सो अपरस्मिम्पि दिवसे महामोग्गल्लानत्थेरम्पि उपसङ्कमित्वा तथेव कथेसि. सोपि नं सितं कत्वा ‘‘गच्छ, त्वं, आवुसो’’ति वत्वा सारिपुत्तत्थेरं उपसङ्कमित्वा ‘‘आवुसो, एसो विघासादो तुम्हाकं सन्तिके किञ्चि कथेसी’’ति पुच्छि. ‘‘आमावुसो, मय्हम्पि सन्तिके कथेसि, इमं नीहरितुं वट्टती’’ति. ‘‘साधु, आवुसो, नीहरा’’ति वुत्ते थेरो ‘‘मा इध वसी’’ति अच्छरं पहरित्वा तं नीहरि. ते उभोपि समग्गवासं वसित्वा सत्थु सन्तिकं गन्त्वा वन्दित्वा निसीदिंसु. सत्था पटिसन्थारं कत्वा ‘‘सुखेन वस्सं वसित्था’’ति पुच्छित्वा ‘‘भन्ते, एको विघासादो अम्हे भिन्दितुकामो हुत्वा भिन्दितुं असक्कोन्तो पलायी’’ति वुत्ते ‘‘न खो सो, सारिपुत्त, इदानेव, पुब्बेपेस तुम्हे ‘भिन्दिस्सामी’ति भिन्दितुं असक्कोन्तो पलायी’’ति वत्वा तेहि याचितो अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो अरञ्ञे रुक्खदेवता अहोसि. तदा सीहो च ब्यग्घो ¶ च अरञ्ञे पब्बतगुहायं वसन्ति. एको सिङ्गालो ते उपट्ठहन्तो तेसं ¶ विघासं खादित्वा महाकायो हुत्वा एकदिवसं चिन्तेसि ‘‘मया सीहब्यग्घानं मंसं न खादितपुब्बं, मया इमे द्वे जने भिन्दितुं वट्टति, ततो नेसं कलहं कत्वा मतानं मंसं खादिस्सामी’’ति. सो सीहं उपसङ्कमित्वा ‘‘किं, सामि, तुम्हाकं ब्यग्घेन सद्धिं किञ्चि वेरं अत्थी’’ति पुच्छि. ‘‘किं पन, सम्मा’’ति? एस, भन्ते, ममागतकाले ‘‘सीहो नाम सरीरवण्णेन वा आरोहपरिणाहेन वा जातिबलवीरियेहि वा मम कलभागम्पि न पापुणाती’’ति तुम्हाकं अगुणमेव कथेसीति. अथ नं सीहो ‘‘गच्छ त्वं, न सो एवं कथेस्सती’’ति आह. ब्यग्घम्पि उपसङ्कमित्वा एतेनेव उपायेन कथेसि. तं सुत्वा ब्यग्घोपि सीहं उपसङ्कमित्वा ‘‘सम्म, त्वं किर इदञ्चिदञ्च वदेसी’’ति पुच्छन्तो पठमं गाथमाह –
‘‘वण्णारोहेन जातिया, बलनिक्कमनेन च;
सुबाहु न मया सेय्यो, सुदाठ इति भाससी’’ति.
तत्थ ¶ बलनिक्कमनेन चाति कायबलेन चेव वीरियबलेन च. सुबाहु न मया सेय्योति अयं सुबाहु नाम ब्यग्घो एतेहि कारणेहि मया नेव सदिसो न उत्तरितरोति सच्चं किर त्वं सोभनाहि दाठाहि समन्नागत सुदाठ मिगराज, एवं वदेसीति.
तं सुत्वा सुदाठो सेसा चतस्सो गाथा अभासि –
‘‘वण्णारोहेन जातिया, बलनिक्कमनेन च;
सुदाठो न मया सेय्यो, सुबाहु इति भाससि.
‘‘एवं चे मं विहरन्तं, सुबाहु सम्म दुब्भसि;
न दानाहं तया सद्धिं, संवासमभिरोचये.
‘‘यो परेसं वचनानि, सद्दहेय्य यथातथं;
खिप्पं भिज्जेथ मित्तस्मिं, वेरञ्च पसवे बहुं.
‘‘न सो मित्तो यो सदा अप्पमत्तो, भेदासङ्की रन्धमेवानुपस्सी;
यस्मिञ्च ¶ सेती उरसीव पुत्तो, स वे मित्तो यो अभेज्जो परेही’’ति.
तत्थ सम्माति ¶ वयस्स. दुब्भसीति यदि एवं तया सद्धिं समग्गवासं वसन्तं मं सिङ्गालस्स कथं गहेत्वा त्वं दुब्भसि हनितुं इच्छसि, इतो दानि पट्ठाय अहं तया सद्धिं संवासं न अभिरोचये. यथातथन्ति तथतो यथातथं यथातच्छं अविसंवादकेन अरियेन वुत्तवचनं सद्धातब्बं. एवं यो येसं केसञ्चि परेसं वचनानि सद्दहेथाति अत्थो. यो सदा अप्पमत्तोति यो निच्चं अप्पमत्तो हुत्वा मित्तस्स विस्सासं न देति, सो मित्तो नाम न होतीति अत्थो. भेदासङ्कीति ‘‘अज्ज भिज्जिस्सति, स्वे भिज्जिस्सती’’ति एवं मित्तस्स भेदमेव आसङ्कति. रन्धमेवानुपस्सीति छिद्दं विवरमेव पस्सन्तो. उरसीव पुत्तोति यस्मिं मित्ते मातु हदये पुत्तो विय निरासङ्को निब्भयो सेति.
इति ¶ इमाहि चतूहि गाथाहि सीहेन मित्तगुणे कथिते ब्यग्घो ‘‘मय्हं दोसो’’ति सीहं खमापेसि. ते तत्थेव समग्गवासं वसिंसु. सिङ्गालो पन पलायित्वा अञ्ञत्थ गतो.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा सिङ्गालो विघासादो अहोसि, सीहो सारिपुत्तो, ब्यग्घो मोग्गल्लानो, तं कारणं पच्चक्खतो दिट्ठा तस्मिं वने निवुत्थरुक्खदेवता पन अहमेव अहोसि’’न्ति.
वण्णारोहजातकवण्णना पठमा.
[३६२] २. सीलवीमंसजातकवण्णना
सीलं सेय्योति इदं सत्था जेतवने विहरन्तो एकं सीलवीमंसकब्राह्मणं आरब्भ कथेसि. तं किर राजा ‘‘एस सीलसम्पन्नो’’ति अञ्ञेहि ब्राह्मणेहि अतिरेकं कत्वा पस्सति. सो चिन्तेसि ‘‘किं नु खो मं राजा ‘सीलसम्पन्नो’ति अञ्ञेहि अतिरेकं कत्वा पस्सति, उदाहु ‘सुतधरयुत्तो’ति, वीमंसिस्सामि ताव सीलस्स वा सुतस्स वा महन्तभाव’’न्ति. सो एकदिवसं हेरञ्ञिकफलकतो कहापणं गण्हि. हेरञ्ञिको गरुभावेन न किञ्चि आह, दुतियवारेपि न किञ्चि आह. ततियवारे पन तं ‘‘विलोपखादको’’ति गाहापेत्वा रञ्ञो दस्सेत्वा ‘‘किं इमिना कत’’न्ति वुत्ते ‘‘कुटुम्बं विलुम्पती’’ति आह. ‘‘सच्चं किर ¶ , ब्राह्मणा’’ति? ‘‘न, महाराज, कुटुम्बं विलुम्पामि, मय्हं पन ‘सीलं नु खो महन्तं, सुतं नु खो’ति कुक्कुच्चं अहोसि, स्वाहं ‘एतेसु कतरं नु खो महन्त’न्ति वीमंसन्तो तयो वारे कहापणं गण्हिं, तं मं एस बन्धापेत्वा तुम्हाकं दस्सेति. इदानि मे सुततो ¶ सीलस्स महन्तभावो ञातो, न मे घरावासेनत्थो, पब्बजिस्सामह’’न्ति पब्बज्जं अनुजानापेत्वा घरद्वारं अनोलोकेत्वाव जेतवनं गन्त्वा सत्थारं पब्बज्जं याचि. तस्स सत्था पब्बज्जञ्च उपसम्पदञ्च दापेसि. सो अचिरूपसम्पन्नो विपस्सनं विपस्सित्वा अग्गफले पतिट्ठहि. भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, असुकब्राह्मणो अत्तनो सीलं वीमंसित्वा पब्बजितो ¶ विपस्सित्वा अरहत्तं पत्तो’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानि अयमेव, पुब्बे पण्डितापि सीलं वीमंसित्वा पब्बजित्वा अत्तनो पतिट्ठं करिंसुयेवा’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो तक्कसिलायं सब्बसिप्पानि उग्गण्हित्वा बाराणसिं आगन्त्वा राजानं पस्सि. राजा तस्स पुरोहितट्ठानं अदासि. सो पञ्च सीलानि रक्खति. राजापि नं ‘‘सीलवा’’ति गरुं कत्वा पस्सि. सो चिन्तेसि ‘‘किं नु खो राजा ‘सीलवा’ति मं गरुं कत्वा पस्सति, उदाहु ‘सुतधरयुत्तो’’’ति. सब्बं पच्चुप्पन्नवत्थुसदिसमेव. इध पन सो ब्राह्मणो ‘‘इदानि मे सुततो सीलस्स महन्तभावो ञातो’’ति वत्वा इमा पञ्च गाथा अभासि –
‘‘सीलं सेय्यो सुतं सेय्यो, इति मे संसयो अहु;
सीलमेव सुता सेय्यो, इति मे नत्थि संसयो.
‘‘मोघा जाति च वण्णो च, सीलमेव किरुत्तमं;
सीलेन अनुपेतस्स, सुतेनत्थो न विज्जति.
‘‘खत्तियो च अधम्मट्ठो, वेस्सो चाधम्मनिस्सितो;
ते परिच्चज्जुभो लोके, उपपज्जन्ति दुग्गतिं.
‘‘खत्तिया ब्राह्मणा वेस्सा, सुद्दा चण्डालपुक्कुसा;
इध धम्मं चरित्वान, भवन्ति तिदिवे समा.
‘‘न ¶ वेदा सम्परायाय, न जाति नापि बन्धवा;
सकञ्च सीलं संसुद्धं, सम्परायाय सुखाय चा’’ति.
तत्थ ¶ सीलमेव सुता सेय्योति सुतपरियत्तितो सतगुणेन सहस्सगुणेन सीलमेव उत्तरितरन्ति. एवञ्च पन वत्वा सीलं नामेतं ¶ एकविधं संवरवसेन, दुविधं चारित्तवारित्तवसेन, तिविधं कायिकवाचसिकमानसिकवसेन, चतुब्बिधं पातिमोक्खसंवरइन्द्रियसंवरआजीवपारिसुद्धिपच्चयसन्निस्सितवसेनाति मातिकं ठपेत्वा वित्थारेन्तो सीलस्स वण्णं अभासि.
मोघाति अफला तुच्छा. जातीति खत्तियकुलादीसु निब्बत्ति. वण्णोति सरीरवण्णो अभिरूपभावो. या हि यस्मा सीलरहितस्स जातिसम्पदा वा वण्णसम्पदा वा सग्गसुखं दातुं न सक्कोति, तस्मा उभयम्पि तं ‘‘मोघ’’न्ति आह. सीलमेव किराति अनुस्सववसेन वदति, न पन सयं जानाति. अनुपेतस्साति अनुपगतस्स. सुतेनत्थो न विज्जतीति सीलरहितस्स सुतपरियत्तिमत्तेन इधलोके वा परलोके वा काचि वड्ढि नाम नत्थि.
ततो परा द्वे गाथा जातिया मोघभावदस्सनत्थं वुत्ता. तत्थ ते परिच्चज्जुभो लोकेति ते दुस्सीला देवलोकञ्च मनुस्सलोकञ्चाति उभोपि लोके परिच्चजित्वा दुग्गतिं उपपज्जन्ति. चण्डालपुक्कुसाति छवछड्डकचण्डाला च पुप्फछड्डकपुक्कुसा च. भवन्ति तिदिवे समाति एते सब्बेपि सीलानुभावेन देवलोके निब्बत्ता समा होन्ति निब्बिसेसा, देवात्वेव सङ्ख्यं गच्छन्ति.
पञ्चमगाथा सब्बेसम्पि सुतादीनं मोघभावदस्सनत्थं वुत्ता. तस्सत्थो – महाराज, एते वेदादयो ठपेत्वा इधलोके यसमत्तदानं सम्पराये दुतिये वा ततिये वा भवे यसं वा सुखं वा दातुं नाम न सक्कोन्ति, परिसुद्धं पन अत्तनो सीलमेव तं दातुं सक्कोतीति.
एवं महासत्तो सीलगुणे थोमेत्वा राजानं पब्बज्जं अनुजानापेत्वा तं दिवसमेव हिमवन्तं पविसित्वा इसिपब्बज्जं पब्बजित्वा अभिञ्ञा च समापत्तियो च निब्बत्तेत्वा अपरिहीनज्झानो ब्रह्मलोकपरायणो अहोसि.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा सीलं वीमंसित्वा इसिपब्बज्जं पब्बजितो अहमेव अहोसि’’न्ति.
सीलवीमंसजातकवण्णना दुतिया.
[३६३] ३. हिरिजातकवण्णना
हिरिं ¶ ¶ तरन्तन्ति ¶ इदं सत्था जेतवने विहरन्तो अनाथपिण्डिकस्स सहायं पच्चन्तवासिसेट्ठिं आरब्भ कथेसि. द्वेपि वत्थूनि एककनिपाते नवमवग्गस्स परियोसानजातके वित्थारितानेव. इध पन ‘‘पच्चन्तवासिसेट्ठिनो मनुस्सा अच्छिन्नसब्बसापतेय्या अत्तनो सन्तकस्स अस्सामिनो हुत्वा पलाता’’ति बाराणसिसेट्ठिस्स आरोचिते बाराणसिसेट्ठि ‘‘अत्तनो सन्तिकं आगतानं कत्तब्बं अकरोन्ता नाम पटिकारके न लभन्तियेवा’’ति वत्वा इमा गाथा अभासि –
‘‘हिरिं तरन्तं विजिगुच्छमानं, तवाहमस्मी इति भासमानं;
सेय्यानि कम्मानि अनादियन्तं, नेसो ममन्ति इति नं विजञ्ञा.
‘‘यञ्हि कयिरा तञ्हि वदे, यं न कयिरा न तं वदे;
अकरोन्तं भासमानं, परिजानन्ति पण्डिता.
‘‘न सो मित्तो यो सदा अप्पमत्तो, भेदासङ्की रन्धमेवानुपस्सी;
यस्मिञ्च सेती उरसीव पुत्तो, स वे मित्तो यो अभेज्जो परेहि.
‘‘पामोज्जकरणं ठानं, पसंसावहनं सुखं;
फलानिसंसो भावेति, वहन्तो पोरिसं धुरं.
‘‘पविवेकरसं पित्वा, रसं उपसमस्स च;
निद्दरो होति निप्पापो, धम्मप्पीतिरसं पिव’’न्ति.
तत्थ हिरिं तरन्तन्ति लज्जं अतिक्कन्तं. विजिगुच्छमानन्ति मित्तभावेन जिगुच्छयमानं. तवाहमस्मीति ‘‘तव अहं मित्तो’’ति केवलं वचनमत्तेनेव भासमानं. सेय्यानि कम्मानिति ‘‘दस्सामि करिस्सामी’’ति वचनस्स अनुरूपानि उत्तमकम्मानि. अनादियन्तन्ति अकरोन्तं. नेसो ममन्ति एवरूपं पुग्गलं ‘‘न एसो मम मित्तो’’ति विजञ्ञा.
पामोज्जकरणं ¶ ¶ ¶ ठानन्ति दानम्पि सीलम्पि भावनापि पण्डितेहि कल्याणमित्तेहि सद्धिं मित्तभावोपि. इध पन वुत्तप्पकारं मित्तभावमेव सन्धायेवमाह. पण्डितेन हि कल्याणमित्तेन सद्धिं मित्तभावो पामोज्जम्पि करोति, पसंसम्पि वहति. इधलोकपरलोकेसु कायिकचेतसिकसुखहेतुतो ‘‘सुख’’न्तिपि वुच्चति, तस्मा एतं फलञ्च आनिसंसञ्च सम्पस्समानो फलानिसंसो कुलपुत्तो पुरिसेहि वहितब्बं दानसीलभावनामित्तभावसङ्खातं चतुब्बिधम्पि पोरिसं धुरं वहन्तो एतं मित्तभावसङ्खातं पामोज्जकरणं ठानं पसंसावहनं सुखं भावेति वड्ढेति, न पण्डितेहि मित्तभावं भिन्दतीति दीपेति.
पविवेकरसन्ति कायचित्तउपधिविवेकानं रसं ते विवेके निस्साय उप्पन्नं सोमनस्सरसं. उपसमस्स चाति किलेसूपसमेन लद्धसोमनस्सस्स. निद्दरो होति निप्पापोति सब्बकिलेसदरथाभावेन निद्दरो, किलेसाभावेन निप्पापो होति. धम्मप्पीतिरसन्ति धम्मपीतिसङ्खातं रसं, विमुत्तिपीतिं पिवन्तोति अत्थो.
इति महासत्तो पापमित्तसंसग्गतो उब्बिग्गो पविवेकरसेन अमतमहानिब्बानं पापेत्वा देसनाय कूटं गण्हि.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा पच्चन्तवासी इदानि पच्चन्तवासीयेव, तदा बाराणसिसेट्ठि अहमेव अहोसि’’न्ति.
हिरिजातकवण्णना ततिया.
[३६४] ४. खज्जोपनकजातकवण्णना
को नु सन्तम्हि पज्जोतेति अयं खज्जोपनकपञ्हो महाउमङ्गे वित्थारतो आवि भविस्सति.
खज्जोपनकजातकवण्णना चतुत्था.
[३६५] ५. अहितुण्डिकजातकवण्णना
धुत्तोम्हीति ¶ ¶ इदं सत्था जेतवने विहरन्तो एकं महल्लकभिक्खुं आरब्भ कथेसि. वत्थु हेट्ठा सालूकजातके (जा. १.३.१०६ आदयो) वित्थारितं. इधापि सो महल्लको एकं गामदारकं पब्बाजेत्वा अक्कोसति पहरति. दारको पलायित्वा विब्भमि. दुतियम्पि नं पब्बाजेत्वा ¶ तथेवाकासि. दुतियम्पि विब्भमित्वा पुन याचियमानो ओलोकेतुम्पि न इच्छि. भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, असुको नाम महल्लको अत्तनो सामणेरेन सहापि विनापि वत्तितुं न सक्कोति, इतरो तस्स दोसं दिस्वा पुन ओलोकेतुम्पि न इच्छि, सुहदयो कुमारको’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपेस सामणेरो सुहदयोव, सकिं दोसं दिस्वा पुन ओलोकेतुम्पि न इच्छी’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो धञ्ञवाणिजकुले निब्बत्तित्वा वयप्पत्तो धञ्ञविक्कयेन जीविकं कप्पेसि. अथेको अहितुण्डिको मक्कटं गहेत्वा सिक्खापेत्वा अहिं कीळापेन्तो बाराणसियं उस्सवे घुट्ठे तं मक्कटं धञ्ञवाणिजकस्स सन्तिके ठपेत्वा अहिं कीळापेन्तो सत्त दिवसानि विचरि. सोपि वाणिजो मक्कटस्स खादनीयं भोजनीयं अदासि. अहितुण्डिको सत्तमे दिवसे उस्सवकीळनतो आगन्त्वा तं मक्कटं वेळुपेसिकाय तिक्खत्तुं पहरित्वा तं आदाय उय्यानं गन्त्वा बन्धित्वा निद्दं ओक्कमि. मक्कटो बन्धनं मोचेत्वा अम्बरुक्खं आरुय्ह अम्बानि खादन्तो निसीदि. सो पबुद्धो रुक्खे मक्कटं दिस्वा ‘‘एतं मया उपलापेत्वा गहेतुं वट्टती’’ति तेन सद्धिं सल्लपन्तो पठमं गाथमाह –
‘‘धुत्तोम्हि सम्म सुमुख, जूते अक्खपराजितो;
हरेहि अम्बपक्कानि, वीरियं ते भक्खयामसे’’ति.
तत्थ अक्खपराजितोति अक्खेहि पराजितो. हरेहीति पातेहि. अयमेव वा पाठो.
तं ¶ सुत्वा मक्कटो सेसगाथा अभासि –
‘‘अलिकं ¶ वत मं सम्म, अभूतेन पसंससि;
को ते सुतो वा दिट्ठो वा, सुमुखो नाम मक्कटो.
‘‘अज्जापि ¶ मे तं मनसि, यं मं त्वं अहितुण्डिक;
धञ्ञापणं पविसित्वा, मत्तो छातं हनासि मं.
‘‘ताहं सरं दुक्खसेय्यं, अपि रज्जम्पि कारये;
नेवाहं याचितो दज्जं, तथा हि भयतज्जितो.
‘‘यञ्च जञ्ञा कुले जातं, गब्भे तित्तं अमच्छरिं;
तेन सखिञ्च मित्तञ्च, धीरो सन्धातुमरहती’’ति.
तत्थ अलिकं वताति मुसा वत. अभूतेनाति अविज्जमानेन. को तेति क्व तया. सुमुखोति सुन्दरमुखो. अहितुण्डिकाति तं आलपति. ‘‘अहिकोण्डिका’’तिपि पाठो. छातन्ति जिघच्छाभिभूतं दुब्बलं कपणं. हनासीति वेळुपेसिकाय तिक्खत्तुं पहरसि. ताहन्ति तं अहं. सरन्ति सरन्तो. दुक्खसेय्यन्ति तस्मिं आपणे दुक्खसयनं. अपि रज्जम्पि कारयेति सचेपि बाराणसिरज्जं गहेत्वा मय्हं दत्वा मं रज्जं कारेय्यासि, एवम्पि तं नेवाहं याचितो दज्जं, तं एकम्पि अम्बपक्कं अहं तया याचितो न ददेय्यं. किंकारणा? तथा हि भयतज्जितोति, तथा हि अहं तया भयेन तज्जितोति अत्थो.
गब्भे तित्तन्ति सुभोजनरसेन मातुकुच्छियंयेव अलङ्कतपटियत्ते सयनगब्भेयेव वा तित्तं भोगासाय अकपणं. सखिञ्च मित्तञ्चाति सखिभावञ्च मित्तभावञ्च तथारूपेन कुलजातेन तित्तेन अकपणेन अमच्छरिना सद्धिं पण्डितो सन्धातुं पुन घटेतुं अरहति, तया पन कपणेन अहितुण्डिकेन सद्धिं को मित्तभावं पुन घटेतुन्ति अत्थो. एवञ्च पन वत्वा वानरो वनं सहसा पाविसि.
सत्था ¶ इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा अहितुण्डिको महल्लको अहोसि, मक्कटो सामणेरो, धञ्ञवाणिजो पन अहमेव अहोसि’’न्ति.
अहितुण्डिकजातकवण्णना पञ्चमा.
[३६६] ६. गुम्बियजातकवण्णना
मधुवण्णं ¶ ¶ मधुरसन्ति इदं सत्था जेतवने विहरन्तो उक्कण्ठितभिक्खुं आरब्भ कथेसि. तञ्हि सत्था ‘‘सच्चं किर त्वं भिक्खु उक्कण्ठितोसी’’ति पुच्छित्वा ‘‘सच्चं, भन्ते’’ति वुत्ते ‘‘किं दिस्वा’’ति वत्वा ‘‘अलङ्कतमातुगाम’’न्ति वुत्ते ‘‘भिक्खु इमे पञ्च कामगुणा नाम एकेन गुम्बियेन यक्खेन हलाहलविसं पक्खिपित्वा मग्गे ठपितमधुसदिसा’’ति वत्वा तेन याचितो अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सत्थवाहकुले निब्बत्तित्वा वयप्पत्तो बाराणसितो पञ्चहि सकटसतेहि भण्डं आदाय वोहारत्थाय गच्छन्तो महावत्तनिअटविद्वारं पत्वा सत्थके सन्निपातापेत्वा ‘‘अम्भो, इमस्मिं मग्गे विसपण्णपुप्फफलादीनि अत्थि, तुम्हे किञ्चि अखादितपुब्बं खादन्ता मं अपुच्छित्वा मा खादित्थ, अमनुस्सापि विसं पक्खिपित्वा भत्तपुटमधुकफलानि मग्गे ठपेन्ति, तानिपि मं अनापुच्छित्वा मा खादित्था’’ति ओवादं दत्वा मग्गं पटिपज्जि. अथेको गुम्बियो नाम यक्खो अटविया मज्झट्ठाने मग्गे पण्णानि अत्थरित्वा हलाहलविससंयुत्तानि मधुपिण्डानि ठपेत्वा सयं मग्गसामन्ते मधुं गण्हन्तो विय रुक्खे कोट्टेन्तो विचरति. अजानन्ता ‘‘पुञ्ञत्थाय ठपितानि भविस्सन्ती’’ति खादित्वा जीवितक्खयं पापुणन्ति. अमनुस्सा आगन्त्वा ते खादन्ति. बोधिसत्तस्स सत्थकमनुस्सापि तानि दिस्वा एकच्चे लोलजातिका अधिवासेतुं असक्कोन्ता खादिंसु, पण्डितजातिका ‘‘पुच्छित्वा खादिस्सामा’’ति गहेत्वा अट्ठंसु. बोधिसत्तो ते दिस्वा हत्थगतानि छड्डापेसि, येहि पठमतरं खादितानि, ते मरिंसु. येहि अड्ढखादितानि, तेसं वमनविरेचनं दत्वा वन्तकाले चतुमधुरं ¶ ¶ अदासि. इति ते तस्स आनुभावेन जीवितं पटिलभिंसु. बोधिसत्तो सोत्थिना इच्छितट्ठानं गन्त्वा भण्डं विस्सज्जेत्वा अत्तनो गेहमेव अगमासि. तमत्थं कथेन्तो सत्था इमा अभिसम्बुद्धगाथा अभासि –
‘‘मधुवण्णं मधुरसं, मधुगन्धं विसं अहु;
गुम्बियो घासमेसानो, अरञ्ञे ओदही विसं.
‘‘मधु इति मञ्ञमाना, ये तं विसमखादिसुं;
तेसं तं कटुकं आसि, मरणं तेनुपागमुं.
‘‘ये ¶ च खो पटिसङ्खाय, विसं तं परिवज्जयुं;
ते आतुरेसु सुखिता, डय्हमानेसु निब्बुता.
‘‘एवमेव मनुस्सेसु, विसं कामा समोहिता;
आमिसं बन्धनञ्चेतं, मच्चुवेसो गुहासयो.
‘‘एवमेव इमे कामे, आतुरा परिचारिके;
ये सदा परिवज्जेन्ति, सङ्गं लोके उपच्चगु’’न्ति.
तत्थ गुम्बियोति तस्मिं वनगुम्बे विचरणेन एवंलद्धनामो यक्खो. घासमेसानोति ‘‘तं विसं खादित्वा मते खादिस्सामी’’ति एवं अत्तनो घासं परियेसन्तो. ओदहीति तं मधुना समानवण्णगन्धरसं विसं निक्खिपि. कटुकं आसीति तिखिणं अहोसि. मरणं तेनुपागमुन्ति तेन विसेन ते सत्ता मरणं उपगता.
आतुरेसूति विसवेगेन आसन्नमरणेसु. डय्हमानेसूति विसतेजेनेव डय्हमानेसु. विसं कामा समोहिताति यथा तस्मिं वत्तनिमहामग्गे विसं समोहितं निक्खित्तं, एवं मनुस्सेसुपि ये एते रूपादयो पञ्च वत्थुकामा तत्थ तत्थ समोहिता निक्खित्ता, ते ‘‘विस’’न्ति वेदितब्बा. आमिसं बन्धनञ्चेतन्ति एते पञ्च कामगुणा नाम एवं इमस्स मच्छभूतस्स लोकस्स मारबालिसिकेन पक्खित्तं आमिसञ्चेव ¶ , भवाभवतो निक्खमितुं अप्पदानेन अन्दुआदिप्पभेदं नानप्पकारं बन्धनञ्च. मच्चुवेसो गुहासयोति ¶ सरीरगुहाय वसनको मरणमच्चुवेसो.
एवमेव इमे कामेति यथा वत्तनिमहामग्गे विसं निक्खित्तं, एवं तत्थ तत्थ निक्खित्ते इमे कामे. आतुराति एकन्तमरणधम्मताय आतुरा आसन्नमरणा पण्डितमनुस्सा. परिचारिकेति किलेसपरिचारिके किलेसबन्धके. ये सदा परिवज्जेन्तीति ये वुत्तप्पकारा पण्डितपुरिसा निच्चं एवरूपे कामे वज्जेन्ति. सङ्गं लोकेति लोके सङ्गनट्ठेन ‘‘सङ्ग’’न्ति लद्धनामं रागादिभेदं किलेसजातं. उपच्चगुन्ति अतीता नामाति वेदितब्बा, अतिक्कमन्तीति वा अत्थो.
सत्था ¶ सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने उक्कण्ठितभिक्खु सोतापत्तिफले पतिट्ठहि. तदा सत्थवाहो अहमेव अहोसिन्ति.
गुम्बियजातकवण्णना छट्ठा.
[३६७] ७. साळियजातकवण्णना
य्वायं साळियछापोतीति इदं सत्था वेळुवने विहरन्तो ‘‘आवुसो, देवदत्तो तासकारकोपि भवितुं नासक्खी’’ति वचनं आरब्भ कथेसि. तदा हि सत्था ‘‘न, भिक्खवे, इदानेव, पुब्बेपेस मम तासकारकोपि भवितुं नासक्खी’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो गामके कुटुम्बिककुले निब्बत्तित्वा तरुणकाले पंसुकीळकेहि दारकेहि सद्धिं गामद्वारे निग्रोधरुक्खमूले कीळति. तदा एको दुब्बलवेज्जो गामे किञ्चि अलभित्वा निक्खमन्तो तं ठानं पत्वा एकं सप्पं विटपब्भन्तरेन सीसं नीहरित्वा निद्दायन्तं दिस्वा ‘‘मया गामे किञ्चि न लद्धं, इमे दारके वञ्चेत्वा सप्पेन डंसापेत्वा तिकिच्छित्वा किञ्चिदेव गण्हिस्सामी’’ति चिन्तेत्वा बोधिसत्तं आह ‘‘सचे साळियछापं पस्सेय्यासि, गण्हेय्यासी’’ति. ‘‘आम, गण्हेय्य’’न्ति ¶ . ‘‘पस्सेसो विटपब्भन्तरे सयितो’’ति. सो ¶ तस्स सप्पभावं अजानन्तो रुक्खं आरुय्ह तं गीवायं गहेत्वा ‘‘सप्पो’’ति ञत्वा निवत्तितुं अदेन्तो सुग्गहितं गहेत्वा वेगेन खिपि. सो गन्त्वा वेज्जस्स गीवायं पतितो गीवं पलिवेठेत्वा ‘‘कर करा’’ति डंसित्वा तत्थेव नं पातेत्वा पलायि. मनुस्सा परिवारयिंसु.
महासत्तो सम्पत्तपरिसाय धम्मं देसेन्तो इमा गाथा अभासि –
‘‘य्वायं साळियछापोति, कण्हसप्पं अगाहयि;
तेन सप्पेनयं दट्ठो, हतो पापानुसासको.
‘‘अहन्तारमहन्तारं, यो नरो हन्तुमिच्छति;
एवं सो निहतो सेति, यथायं पुरिसो हतो.
‘‘अहन्तारमघातेन्तं ¶ , यो नरो हन्तुमिच्छति;
एवं सो निहतो सेति, यथायं पुरिसो हतो.
‘‘यथा पंसुमुट्ठिं पुरिसो, पटिवातं पटिक्खिपे;
तमेव सो रजो हन्ति, तथायं पुरिसो हतो.
‘‘यो अप्पदुट्ठस्स नरस्स दुस्सति, सुद्धस्स पोसस्स अनङ्गणस्स;
तमेव बालं पच्चेति पापं, सुखुमो रजो पटिवातंव खित्तो’’ति.
तत्थ य्वायन्ति यो अयं, अयमेव वा पाठो. सप्पेनयन्ति सो अयं तेन सप्पेन दट्ठो. पापानुसासकोति पापकं अनुसासको.
अहन्तारन्ति अपहरन्तं. अहन्तारन्ति अमारेन्तं. सेतीति मतसयनं सयति. अघातेन्तन्ति अमारेन्तं. सुद्धस्साति निरपराधस्स. पोसस्साति सत्तस्स. अनङ्गणस्साति इदम्पि निरपराधभावञ्ञेव सन्धाय वुत्तं. पच्चेतीति कम्मसरिक्खकं हुत्वा पतिएति.
सत्था ¶ इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा दुब्बलवेज्जो देवदत्तो अहोसि, पण्डितदारको पन अहमेव अहोसि’’न्ति.
साळियजातकवण्णना सत्तमा.
[३६८] ८. तचसारजातकवण्णना
अमित्तहत्थत्थगताति ¶ इदं सत्था जेतवने विहरन्तो पञ्ञापारमिं आरब्भ कथेसि. तदा हि सत्था ‘‘न, भिक्खवे, इदानेव, पुब्बेपि तथागतो पञ्ञवा उपायकुसलोयेवा’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो गामके कुटुम्बिककुले निब्बत्तित्वाति सब्बं पुरिमजातकनियामेनेव कथेतब्बं. इध पन वेज्जे मते गामवासिनो मनुस्सा ‘‘मनुस्समारका’’ति ते दारके कुदण्डकेहि बन्धित्वा ‘‘रञ्ञो दस्सेस्सामा’’ति बाराणसिं ¶ नयिंसु. बोधिसत्तो अन्तरामग्गेयेव सेसदारकानं ओवादं अदासि ‘‘तुम्हे मा भायथ, राजानं दिस्वापि अभीता तुट्ठिन्द्रिया भवेय्याथ, राजा अम्हेहि सद्धिं पठमतरं कथेस्सति, ततो पट्ठाय अहं जानिस्सामी’’ति. ते ‘‘साधू’’ति सम्पटिच्छित्वा तथा करिंसु. राजा ते अभीते तुट्ठिन्द्रिये दिस्वा ‘‘इमे ‘मनुस्समारका’ति कुदण्डकबद्धा आनीता, एवरूपं दुक्खं पत्तापि न भायन्ति, तुट्ठिन्द्रियायेव, किं नु खो एतेसं असोचनकारणं, पुच्छिस्सामि ने’’ति पुच्छन्तो पठमं गाथमाह –
‘‘अमित्तहत्थत्थगता, तचसारसमप्पिता;
पसन्नमुखवण्णात्थ, कस्मा तुम्हे न सोचथा’’ति.
तत्थ अमित्तहत्थत्थगताति कुदण्डकेहि गीवायं बन्धित्वा आनेन्तानं अमित्तानं हत्थगता. तचसारसमप्पिताति वेळुदण्डकेहि बद्धत्ता एवमाह. कस्माति ‘‘एवरूपं ब्यसनं पत्तापि तुम्हे किंकारणा न सोचथा’’ति पुच्छति.
तं ¶ सुत्वा बोधिसत्तो सेसगाथा अभासि –
‘‘न सोचनाय परिदेवनाय, अत्थोव लब्भो अपि अप्पकोपि;
सोचन्तमेनं दुखितं विदित्वा, पच्चत्थिका अत्तमना भवन्ति.
‘‘यतो ¶ च खो पण्डितो आपदासु, न वेधती अत्थविनिच्छयञ्ञू;
पच्चत्थिकास्स दुखिता भवन्ति, दिस्वा मुखं अविकारं पुराणं.
‘‘जप्पेन मन्तेन सुभासितेन, अनुप्पदानेन पवेणिया वा;
यथा यथा यत्थ लभेथ अत्थं, तथा तथा तत्थ परक्कमेय्य.
‘‘यतो च जानेय्य अलब्भनेय्यो, मयाव अञ्ञेन वा एस अत्थो;
असोचमानो अधिवासयेय्य, कम्मं दळ्हं किन्ति करोमि दानी’’ति.
तत्थ अत्थोति वुड्ढि. पच्चत्थिका अत्तमनाति एतं पुरिसं सोचन्तं दुक्खितं विदित्वा पच्चामित्ता तुट्ठचित्ता होन्ति. तेसं तुस्सनकारणं नाम पण्डितेन कातुं न वट्टतीति दीपेति ¶ . यतोति यदा. न वेधतीति चित्तुत्रासभयेन न कम्पति. अत्थविनिच्छयञ्ञूति तस्स तस्स अत्थस्स विनिच्छयकुसलो.
जप्पेनाति मन्तपरिजप्पनेन. मन्तेनाति पण्डितेहि सद्धिं मन्तग्गहणेन. सुभासितेनाति पियवचनेन. अनुप्पदानेनाति लञ्जदानेन. पवेणियाति कुलवंसेन. इदं वुत्तं होति – महाराज, पण्डितेन नाम आपदासु उप्पन्नासु न सोचितब्बं न किलमितब्बं, इमेसु पन पञ्चसु कारणेसु अञ्ञतरवसेन पच्चामित्ता जिनितब्बा. सचे हि सक्कोति, मन्तं परिजप्पित्वा मुखबन्धनं कत्वापि ते जिनितब्बा, तथा असक्कोन्तेन पण्डितेहि ¶ सद्धिं मन्तेत्वा एकं उपायं सल्लक्खेत्वा जिनितब्बा, पियवचनं वत्तुं सक्कोन्तेन पियं वत्वापि ते जिनितब्बा, तथा असक्कोन्तेन विनिच्छयामच्चानं लञ्जं दत्वापि जिनितब्बा, तथा असक्कोन्तेन कुलवंसं कथेत्वा ‘‘मयं असुकपवेणिया आगता, तुम्हाकञ्च अम्हाकञ्च एकोव पुब्बपुरिसो’’ति एवं विज्जमानञातिकोटिं घटेत्वापि जिनितब्बा एवाति. यथा यथाति एतेसु पञ्चसु कारणेसु येन येन कारणेन यत्थ यत्थ अत्तनो वुड्ढिं लभेय्य. तथा तथाति तेन तेन कारणेन तत्थ तत्थ परक्कमेय्य, परक्कमं कत्वा पच्चत्थिके जिनेय्याति अधिप्पायो.
यतो च जानेय्याति यदा पन जानेय्य, मया वा अञ्ञेन वा एस अत्थो अलब्भनेय्यो नानप्पकारेन वायमित्वापि ¶ न सक्का लद्धुं, तदा पण्डितो पुरिसो असोचमानो अकिलममानो ‘‘मया पुब्बे कतकम्मं दळ्हं थिरं न सक्का पटिबाहितुं, इदानि किं सक्का कातु’’न्ति अधिवासयेय्याति.
राजा बोधिसत्तस्स धम्मकथं सुत्वा कम्मं सोधेत्वा निद्दोसभावं ञत्वा कुदण्डके हरापेत्वा महासत्तस्स महन्तं यसं दत्वा अत्तनो अत्थधम्मअनुसासकं अमच्चरतनं अकासि, सेसदारकानम्पि यसं दत्वा ठानन्तरानि अदासि.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि ‘‘तदा बाराणसिराजा आनन्दो अहोसि, दारका थेरानुथेरा, पण्डितदारको पन अहमेव अहोसि’’न्ति.
तचसारजातकवण्णना अट्ठमा.
[३६९] ९. मित्तविन्दकजातकवण्णना
क्याहं ¶ देवानमकरन्ति इदं सत्था जेतवने विहरन्तो एकं दुब्बचभिक्खुं आरब्भ कथेसि. वत्थु महामित्तविन्दकजातके (जा. १.५.१०० आदयो) आवि भविस्सति. अयं पन मित्तविन्दको समुद्दे खित्तो अत्रिच्छो हुत्वा पुरतो गन्त्वा नेरयिकसत्तानं पच्चनट्ठानं उस्सदनिरयं दिस्वा ‘‘एकं नगर’’न्ति ¶ सञ्ञाय पविसित्वा खुरचक्कं अस्सादेसि. तदा बोधिसत्तो देवपुत्तो हुत्वा उस्सदनिरयचारिकं चरति. सो तं दिस्वा पुच्छन्तो पठमं गाथमाह –
‘‘क्याहं देवानमकरं, किं पापं पकतं मया;
यं मे सिरस्मिं ओहच्च, चक्कं भमति मत्थके’’ति.
तत्थ क्याहं देवानमकरन्ति सामि देवपुत्त, किं नाम अहं देवानं अकरिं, किं मं देवा पोथेन्तीति. किं पापं पकतं मयाति दुक्खमहन्तताय वेदनाप्पत्तो अत्तना कतं पापं असल्लक्खेन्तो एवमाह. यं मेति येन पापेन मम सिरस्मिं ओहच्च ओहनित्वा इदं खुरचक्कं मम मत्थके भमति, तं किं नामाति?
तं ¶ सुत्वा बोधिसत्तो दुतियं गाथमाह –
‘‘अतिक्कम्म रमणकं, सदामत्तञ्च दूभकं;
ब्रह्मत्तरञ्च पासादं, केनत्थेन इधागतो’’ति.
तत्थ रमणकन्ति फलिकपासादं. सदामत्तन्ति रजतपासादं. दूभकन्ति मणिपासादं. ब्रह्मत्तरञ्च पासादन्ति सुवण्णपासादञ्च. केनत्थेनाति त्वं एतेसु रमणकादीसु चतस्सो अट्ठ सोळस द्वत्तिंसाति एता देवधीतरो पहाय ते पासादे अतिक्कमित्वा केन कारणेन इध आगतोति.
ततो मित्तविन्दको ततियं गाथमाह –
‘‘इतो ¶ बहुतरा भोगा, अत्र मञ्ञे भविस्सरे;
इति एताय सञ्ञाय, पस्स मं ब्यसनं गत’’न्ति.
तत्थ इतो बहुतराति इमेसु चतूसु पासादेसु भोगेहि अतिरेकतरा भविस्सन्ति.
ततो बोधिसत्तो सेसगाथा अभासि –
‘‘चतुब्भि अट्ठज्झगमा, अट्ठाहिपि च सोळस;
सोळसाहि च बात्तिंस, अत्रिच्छं चक्कमासदो;
इच्छाहतस्स पोसस्स, चक्कं भमति मत्थके.
‘‘उपरिविसाला ¶ दुप्पूरा, इच्छा विसटगामिनी;
ये च तं अनुगिज्झन्ति, ते होन्ति चक्कधारिनो’’ति.
तत्थ उपरिविसालाति मित्तविन्दक तण्हा नामेसा आसेवियमाना उपरिविसाला होति पत्थटा, महासमुद्दो विय दुप्पूरा, रूपादीसु आरम्मणेसु तं तं आरम्मणं इच्छमानाय इच्छाय पत्थटाय विसटगामिनी, तस्मा ये पुरिसा तं एवरूपं तण्हं अनुगिज्झन्ति, पुनप्पुनं गिद्धा हुत्वा गण्हन्ति. ते होन्ति चक्कधारिनोति ते एतं खुरचक्कं धारेन्तीति वदति.
मित्तविन्दकं पन कथेन्तमेव निपिसमानं तं खुरचक्कं भस्सि, तेन सो पुन कथेतुं नासक्खि. देवपुत्तो अत्तनो देवट्ठानमेव गतो.
सत्था ¶ इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा मित्तविन्दको दुब्बचभिक्खु अहोसि, देवपुत्तो पन अहमेव अहोसि’’न्ति.
मित्तविन्दकजातकवण्णना नवमा.
[३७०] १०. पलासजातकवण्णना
हंसो पलासमवचाति इदं सत्था जेतवने विहरन्तो किलेसनिग्गहं आरब्भ कथेसि. वत्थु पञ्ञासजातके ¶ आवि भविस्सति. इध पन सत्था भिक्खू आमन्तेत्वा ‘‘भिक्खवे, किलेसो नाम आसङ्कितब्बोव, अप्पमत्तको समानोपि निग्रोधगच्छो विय विनासं पापेति, पोराणकपण्डितापि आसङ्कितब्बं आसङ्किंसुयेवा’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सुवण्णहंसयोनियं निब्बत्तित्वा वयप्पत्तो चित्तकूटपब्बते सुवण्णगुहायं वसन्तो हिमवन्तपदेसे जातस्सरे सयंजातसालिं खादित्वा आगच्छति. तस्स गमनागमनमग्गे महापलासरुक्खो अहोसि. सो गच्छन्तोपि तत्थ विस्समित्वा गच्छति, आगच्छन्तोपि तत्थ विस्समित्वा आगच्छति ¶ . अथस्स तस्मिं रुक्खे निब्बत्तदेवताय सद्धिं विस्सासो अहोसि. अपरभागे एका सकुणिका एकस्मिं निग्रोधरुक्खे निग्रोधपक्कं खादित्वा आगन्त्वा तस्मिं पलासरुक्खे निसीदित्वा विटपन्तरे वच्चं पातेसि. तत्थ निग्रोधगच्छो जातो, सो चतुरङ्गुलमत्तकाले रत्तङ्कुरपलासताय सोभति. हंसराजा तं दिस्वा रुक्खदेवतं आमन्तेत्वा ‘‘सम्म पलास, निग्रोधो नाम यम्हि रुक्खे जायति, वड्ढन्तो तं नासेति, इमस्स वड्ढितुं मा देति, विमानं ते नासेस्सति, पटिकच्चेव नं उद्धरित्वा छड्डेहि, आसङ्कितब्बयुत्तकं नाम आसङ्कितुं वट्टती’’ति पलासदेवताय सद्धिं मन्तेन्तो पठमं गाथमाह –
‘‘हंसो ¶ पलासमवच, निग्रोधो सम्म जायति;
अङ्कस्मिं ते निसिन्नोव, सो ते मम्मानि छेच्छती’’ति.
पठमपादो पनेत्थ अभिसम्बुद्धेन हुत्वा सत्थारा वुत्तो. पलासन्ति पलासदेवतं. सम्माति वयस्स. अङ्कस्मिन्ति विटभियं. सो ते मम्मानि छेच्छतीति सो ते अङ्के संवड्ढो सपत्तो विय जीवितं छिन्दिस्सतीति अत्थो. जीवितसङ्खारा हि इध ‘‘मम्मानी’’ति वुत्ता.
तं सुत्वा तस्स वचनं अगण्हन्ती पलासदेवता दुतियं गाथमाह –
‘‘वड्ढतामेव निग्रोधो, पतिट्ठस्स भवामहं;
यथा पिता च माता च, एवं मे सो भविस्सती’’ति.
तस्सत्थो – सम्म, न त्वं जानासि वड्ढतमेव एस, अहमस्स यथा बालकाले पुत्तानं मातापितरो ¶ पतिट्ठा होन्ति, तथा भविस्सामि, यथा पन संवड्ढा पुत्ता पच्छा महल्लककाले मातापितूनं पतिट्ठा होन्ति, मय्हम्पि पच्छा महल्लककाले एवमेव सो पतिट्ठो भविस्सतीति.
ततो हंसो ततियं गाथमाह –
‘‘यं त्वं अङ्कस्मिं वड्ढेसि, खीररुक्खं भयानकं;
आमन्त खो तं गच्छाम, वुड्ढि मस्स न रुच्चती’’ति.
तत्थ यं त्वन्ति यस्मा त्वं एतञ्च भयदायकत्तेन भयानकं खीररुक्खं सपत्तं विय अङ्के वड्ढेसि. आमन्त खो तन्ति तस्मा मयं तं आमन्तेत्वा ¶ जानापेत्वा गच्छाम. वुड्ढि मस्साति अस्स वुड्ढि मय्हं न रुच्चतीति.
एवञ्च पन वत्वा हंसराजा पक्खे पसारेत्वा चित्तकूटपब्बतमेव गतो. ततो पट्ठाय पुन नागच्छि. अपरभागे निग्रोधो वड्ढिं, तस्मिं एका रुक्खदेवतापि निब्बत्ति. सो वड्ढन्तो पलासं भञ्जि, साखाहि सद्धिंयेव देवताय विमानं पति. सा तस्मिं काले हंसरञ्ञो वचनं सल्लक्खेत्वा ‘‘इदं अनागतभयं दिस्वा हंसराजा कथेसि ¶ , अहं पनस्स वचनं नाकासि’’न्ति परिदेवमाना चतुत्थं गाथमाह –
‘‘इदानि खो मं भायेति, महानेरुनिदस्सनं;
हंसस्स अनभिञ्ञाय, महा मे भयमागत’’न्ति.
तत्थ इदानि खो मं भायेतीति अयं निग्रोधो तरुणकाले तोसेत्वा इदानि मं भायापेति सन्तासेति. महानेरुनिदस्सनन्ति सिनेरुपब्बतसदिसं महन्तं हंसराजस्स वचनं सुत्वा अजानित्वा तरुणकालेयेव एतस्स अनुद्धटत्ता. महा मे भयमागतन्ति इदानि मय्हं महन्तं भयं आगतन्ति परिदेवि.
निग्रोधोपि वड्ढन्तो सब्बं पलासं भञ्जित्वा खाणुकमत्तमेव अकासि. देवताय विमानं सब्बं अन्तरधायि.
‘‘न ¶ तस्स वुड्ढि कुसलप्पसत्था, यो वड्ढमानो घसते पतिट्ठं;
तस्सूपरोधं परिसङ्कमानो, पतारयी मूलवधाय धीरो’’ति. –
पञ्चमा अभिसम्बुद्धगाथा.
तत्थ कुसलप्पसत्थाति कुसलेहि पसत्था. घसतेति खादति, विनासेतीति अत्थो. पतारयीति पतरति वायमति. इदं वुत्तं होति – भिक्खवे, यो वड्ढमानो अत्तनो पतिट्ठं नासेति, तस्स वुड्ढि पण्डितेहि न पसत्था, तस्स पन अब्भन्तरस्स वा बाहिरस्स वा परिस्सयस्स ‘‘इतो मे उपरोधो भविस्सती’’ति एवं उपरोधं विनासं परिसङ्कमानो वीरो ञाणसम्पन्नो मूलवधाय परक्कमतीति.
सत्था ¶ इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने पञ्चसता भिक्खू अरहत्तं पापुणिंसु. तदा सुवण्णहंसो अहमेव अहोसिन्ति.
पलासजातकवण्णना दसमा.
वण्णारोहवग्गो दुतियो.
३. अड्ढवग्गो
[३७१] १. दीघीतिकोसलजातकवण्णना
एवंभूतस्स ¶ ¶ ते राजाति इदं सत्था जेतवने विहरन्तो कोसम्बके भण्डनकारके आरब्भ कथेसि. तेसञ्हि जेतवनं आगन्त्वा खमापनकाले सत्था ते आमन्तेत्वा ‘‘भिक्खवे, तुम्हे मय्हं ओरसा मुखतो जाता पुत्ता नाम, पुत्तेहि च पितरा दिन्नं ओवादं भिन्दितुं न वट्टति, तुम्हे पन मम ओवादं न करित्थ, पोराणकपण्डिता अत्तनो मातापितरो घातेत्वा रज्जं गहेत्वा ठितचोरेपि अरञ्ञे हत्थपथं आगते मातापितूहि दिन्नं ओवादं न भिन्दिस्सामाति न मारयिंसू’’ति वत्वा अतीतं आहरि.
इमस्मिं पन जातके द्वेपि वत्थूनि. सङ्घभेदकक्खन्धके वित्थारतो आवि भविस्सन्ति. सो पन दीघावुकुमारो अरञ्ञे अत्तनो अङ्के निपन्नं बाराणसिराजानं चूळाय गहेत्वा ‘‘इदानि मय्हं मातापितुघातकं चोरं खण्डाखण्डं कत्वा छिन्दिस्सामी’’ति असिं उक्खिपन्तो तस्मिं खणे मातापितूहि दिन्नं ओवादं सरित्वा ‘‘जीवितं चजन्तोपि तेसं ओवादं न भिन्दिस्सामि, केवलं इमं तज्जेस्सामी’’ति चिन्तेत्वा पठमं गाथमाह –
‘‘एवंभूतस्स ते राज, आगतस्स वसे मम;
अत्थि नु कोचि परियायो, यो तं दुक्खा पमोचये’’ति.
तत्थ ¶ वसे ममाति मम वसं आगतस्स. परियायोति कारणं.
ततो राजा दुतियं गाथमाह –
‘‘एवंभूतस्स मे तात, आगतस्स वसे तव;
नत्थि नो कोचि परियायो, यो मं दुक्खा पमोचये’’ति.
तत्थ ¶ ¶ नोति निपातमत्थं, नत्थि कोचि परियायो, यो मं एतस्मा दुक्खा पमोचयेति अत्थो.
ततो बोधिसत्तो अवसेसगाथा अभासि –
‘‘नाञ्ञं सुचरितं राज, नाञ्ञं राज सुभासितं;
तायते मरणकाले, एवमेवितरं धनं.
‘‘अक्कोच्छि मं अवधि मं, अजिनि मं अहासि मे;
ये च तं उपनय्हन्ति, वेरं तेसं न सम्मति.
‘‘अक्कोच्छि मं अवधि मं, अजिनि मं अहासि मे;
ये च तं नुपनय्हन्ति, वेरं तेसूपसम्मति.
‘‘न हि वेरेन वेरानि, सम्मन्तीध कुदाचनं;
अवेरेन च सम्मन्ति, एस धम्मो सनन्तनो’’न्ति.
तत्थ नाञ्ञं सुचरितन्ति नाञ्ञं सुचरिता, अयमेव वा पाठो, ठपेत्वा सुचरितं अञ्ञं न पस्सामीति अत्थो. इध ‘‘सुचरित’’न्तिपि ‘‘सुभासित’’न्तिपि मातापितूहि दिन्नं ओवादंयेव सन्धायाह. एवमेवाति निरत्थकमेव. इदं वुत्तं होति – महाराज, अञ्ञत्र ओवादानुसिट्ठिसङ्खाता सुचरितसुभासिता मरणकाले तायितुं रक्खितुं समत्थो नाम अञ्ञो नत्थि, यं एतं इतरं धनं, तं एवमेव निरत्थकमेव होति, त्वञ्हि इदानि मय्हं कोटिसतसहस्समत्तम्पि धनं ददन्तो जीवितं न लभेय्यासि, तस्मा वेदितब्बमेतं ‘‘धनतो सुचरितसुभासितमेव उत्तरितर’’न्ति.
सेसगाथासुपि अयं सङ्खेपत्थो – महाराज, ये पुरिसा ‘‘अयं मं अक्कोसि, अयं मं पहरि, अयं मं अजिनि, अयं मम सन्तकं अहासी’’ति ¶ एवं वेरं उपनय्हन्ति बन्धित्वा विय हदये ठपेन्ति, तेसं वेरं न उपसम्मति. ये च पनेतं न उपनय्हन्ति हदये न ठपेन्ति, तेसं वूपसम्मति. वेरानि हि न कदाचि वेरेन सम्मन्ति, अवेरेनेव पन सम्मन्ति. एस धम्मो सनन्तनोति एसो पोराणको धम्मो चिरकालप्पवत्तो सभावोति.
एवञ्च ¶ पन वत्वा बोधिसत्तो ‘‘अहं, महाराज, तयि न दुब्भामि, त्वं पन मं मारेही’’ति तस्स हत्थे असिं ठपेसि. राजापि ‘‘नाहं तयि दुब्भामी’’ति सपथं कत्वा तेन सद्धिं नगरं गन्त्वा तं अमच्चानं दस्सेत्वा ‘‘अयं, भणे, कोसलरञ्ञो पुत्तो दीघावुकुमारो नाम, इमिना मय्हं जीवितं ¶ दिन्नं, न लब्भा इमं किञ्चि कातु’’न्ति वत्वा अत्तनो धीतरं दत्वा पितु सन्तके रज्जे पतिट्ठापेसि. ततो पट्ठाय उभोपि समग्गा सम्मोदमाना रज्जं कारेसुं.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा मातापितरो महाराजकुलानि अहेसुं, दीघावुकुमारो पन अहमेव अहोसि’’न्ति.
दीघीतिकोसलजातकवण्णना पठमा.
[३७२] २. मिगपोतकजातकवण्णना
अगारा पच्चुपेतस्साति इदं सत्था जेतवने विहरन्तो एकं महल्लकं आरब्भ कथेसि. सो किरेकं दारकं पब्बाजेसि. सामणेरो तं सक्कच्चं उपट्ठहित्वा अपरभागे अफासुकेन कालमकासि. तस्स कालकिरियाय महल्लको सोकाभिभूतो महन्तेन सद्देन परिदेवन्तो विचरि. भिक्खू सञ्ञापेतुं असक्कोन्ता धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, असुको नाम महल्लको सामणेरस्स कालकिरियाय परिदेवन्तो विचरति, मरणस्सतिभावनाय परिबाहिरो एसो भविस्सती’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपेस एतस्मिं मते परिदेवन्तो विचरी’’ति वत्वा अतीतं आहरि.
अतीते ¶ बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सक्कत्तं कारेसि. तदा एको कासिरट्ठवासी ब्राह्मणो हिमवन्तं पविसित्वा इसिपब्बज्जं पब्बजित्वा फलाफलेहि यापेसि. सो एकदिवसं अरञ्ञे एकं मतमातिकं मिगपोतकं दिस्वा अस्समं आनेत्वा गोचरं दत्वा पोसेसि. मिगपोतको वड्ढन्तो अभिरूपो अहोसि सोभग्गप्पत्तो. तापसो तं अत्तनो पुत्तकं कत्वा परिहरति. एकदिवसं मिगपोतको बहुं तिणं खादित्वा अजीरकेन कालमकासि. तापसो ‘‘पुत्तो मे मतो’’ति परिदेवन्तो विचरति. तदा सक्को देवराजा लोकं परिग्गण्हन्तो ¶ तं तापसं दिस्वा ‘‘संवेजेस्सामि ¶ न’’न्ति आगन्त्वा आकासे ठितो पठमं गाथमाह –
‘‘अगारा पच्चुपेतस्स, अनगारस्स ते सतो;
समणस्स न तं साधु, यं पेतमनुसोचसी’’ति.
तं सुत्वा तापसो दुतियं गाथमाह –
‘‘संवासेन हवे सक्क, मनुस्सस्स मिगस्स वा;
हदये जायते पेमं, न तं सक्का असोचितु’’न्ति.
तत्थ न तं सक्काति तं मनुस्सं वा तिरच्छानं वा न सक्का असोचितुं, सोचामियेवाहन्ति.
ततो सक्को द्वे गाथा अभासि –
‘‘मतं मरिस्सं रोदन्ति, ये रुदन्ति लपन्ति च;
तस्मा त्वं इसि मा रोदि, रोदितं मोघमाहु सन्तो.
‘‘रोदितेन हवे ब्रह्मे, मतो पेतो समुट्ठहे;
सब्बे सङ्गम्म रोदाम, अञ्ञमञ्ञस्स ञातके’’ति.
तत्थ मरिस्सन्ति यो इदानि मरिस्सति, तं. लपन्ति चाति विलपन्ति च. इदं वुत्तं होति – ये लोके मतञ्च मरिस्सन्तञ्च रोदन्ति, ते रुदन्ति चेव विलपन्ति च, तेसं अस्सुपच्छिज्जनदिवसो नाम नत्थि. किंकारणा? सदापि मतानञ्च मरिस्सन्तानञ्च अत्थिताय. तस्मा त्वं इसि मा रोदि. किंकारणा ¶ ? रोदितं मोघमाहु सन्तोति, बुद्धादयो पन पण्डिता रोदितं ‘‘मोघ’’न्ति वदन्ति. मतो पेतोति यो एस मतो पेतोति वुच्चति, यदि सो रोदितेन समुट्ठहेय्य, एवं सन्ते किं निक्कम्मा अच्छाम, सब्बेव समागम्म अञ्ञमञ्ञस्स ञातके रोदाम. यस्मा पन ते रोदितकारणा न उट्ठहन्ति, तस्मा रोदितस्स मोघभावं साधेति.
एवं ¶ सक्कस्स कथेन्तस्स तापसो ‘‘निरत्थकं रोदित’’न्ति सल्लक्खेत्वा सक्कस्स थुतिं करोन्तो तिस्सो गाथा अभासि –
‘‘आदित्तं ¶ वत मं सन्तं, घतसित्तंव पावकं;
वारिना विय ओसिञ्चं, सब्बं निब्बापये दरं.
‘‘अब्बहि वत मे सल्लं, यमासि हदयस्सितं;
यो मे सोकपरेतस्स, पुत्तसोकं अपानुदि.
‘‘सोहं अब्बूळ्हसल्लोस्मि, वीतसोको अनाविलो;
न सोचामि न रोदामि, तव सुत्वान वासवा’’ति.
तत्थ यमासीति यं मे आसि. हदयस्सितन्ति हदये निस्सितं. अपानुदीति नीहरि. सक्को तापसस्स ओवादं दत्वा सकट्ठानमेव गतो.
सत्था इधं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा तापसो महल्लको अहोसि, मिगो सामणेरो, सक्को पन अहमेव अहोसि’’न्ति.
मिगपोतकजातकवण्णना दुतिया.
[३७३] ३. मूसिकजातकवण्णना
कुहिं गता कत्थ गताति इदं सत्था वेळुवने विहरन्तो अजातसत्तुं आरब्भ कथेसि. वत्थु हेट्ठा थुसजातके (जा. १.४.१४९ आदयो) वित्थारितमेव. इधापि सत्था तथेव राजानं सकिं पुत्तेन सद्धिं कीळमानं सकिं धम्मं सुणन्तं दिस्वा ‘‘तं निस्साय रञ्ञो भयं उप्पज्जिस्सती’’ति ञत्वा ¶ ‘‘महाराज, पोराणकराजानो आसङ्कितब्बं आसङ्कित्वा अत्तनो पुत्तं ‘अम्हाकं धूमकाले रज्जं कारेतू’ति एकमन्ते अकंसू’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तक्कसिलायं ब्राह्मणकुले निब्बत्तित्वा दिसापामोक्खाचरियो अहोसि. तस्स सन्तिके बाराणसिरञ्ञो पुत्तो यवकुमारो नाम ¶ सब्बसिप्पानि उग्गण्हित्वा अनुयोगं दत्वा गन्तुकामो तं आपुच्छि. आचरियो ‘‘पुत्तं निस्साय तस्स अन्तरायो भविस्सती’’ति अङ्गविज्जावसेन ञत्वा ‘‘एतमस्स हरिस्सामी’’ति एकं उपमं उपधारेतुं आरभि. तदा पनस्स एको ¶ अस्सो अहोसि, तस्स पादे वणो उट्ठहि, तं वणानुरक्खणत्थं गेहेयेव करिंसु. तस्साविदूरे एको उदपानो अत्थि. अथेका मूसिका गेहा निक्खमित्वा अस्सस्स पादे वणं खादति, अस्सो वारेतुं न सक्कोति. सो एकदिवसं वेदनं अधिवासेतुं असक्कोन्तो मूसिकं खादितुं आगतं पादेन पहरित्वा मारेत्वा उदपाने पातेसि. अस्सगोपका मूसिकं अपस्सन्ता ‘‘अञ्ञेसु दिवसेसु मूसिका आगन्त्वा वणं खादति, इदानि न पञ्ञायति, कहं नु खो गता’’ति वदिंसु.
बोधिसत्तो तं कारणं पच्चक्खं कत्वा ‘‘अञ्ञे अजानन्ता ‘कहं मूसिका गता’ति वदन्ति, मूसिकाय पन मारेत्वा उदपाने खित्तभावं अहमेव जानामी’’ति इदमेव कारणं उपमं कत्वा पठमं गाथं बन्धित्वा राजकुमारस्स अदासि. सो अपरं उपमं उपधारेन्तो तमेव अस्सं परुळ्हवणं निक्खमित्वा एकं यववत्थुं गन्त्वा ‘‘यवं खादिस्सामी’’ति वतिच्छिद्देन मुखं पवेसेन्तं दिस्वा तमेव कारणं उपमं कत्वा दुतियं गाथं बन्धित्वा तस्स अदासि. ततियगाथं पन अत्तनो पञ्ञाबलेनेव बन्धित्वा तम्पि तस्स दत्वा ‘‘तात, त्वं रज्जे पतिट्ठाय सायं न्हानपोक्खरणिं गच्छन्तो याव धुरसोपाना पठमं गाथं सज्झायन्तो गच्छेय्यासि, तव निवसनपासादं पविसन्तो याव सोपानपादमूला दुतियं गाथं सज्झायन्तो गच्छेय्यासि, ततो याव सोपानमत्थका ततियं गाथं सज्झायन्तो गच्छेय्यासी’’ति वत्वा पेसेसि.
सो ¶ कुमारो गन्त्वा उपराजा हुत्वा पितु अच्चयेन रज्जं कारेसि, तस्सेको पुत्तो जायि. सो सोळसवस्सकाले रज्जलोभेन ‘‘पितरं मारेस्सामी’’ति चिन्तेत्वा उपट्ठाके आह ‘‘मय्हं पिता तरुणो, अहं एतस्स धूमकालं ओलोकेन्तो महल्लको भविस्सामि जराजिण्णो, तादिसे काले लद्धेनपि रज्जेन को अत्थो’’ति. ते आहंसु ‘‘देव, न सक्का पच्चन्तं गन्त्वा चोरत्तं कातुं, तव पितरं केनचि उपायेन मारेत्वा रज्जं गण्हा’’ति ¶ . सो ‘‘साधू’’ति अन्तोनिवेसने रञ्ञो सायं न्हानपोक्खरणीसमीपं गन्त्वा ‘‘एत्थ नं मारेस्सामी’’ति खग्गं गहेत्वा अट्ठासि. राजा सायं मूसिकं नाम दासिं ‘‘गन्त्वा पोक्खरणीपिट्ठिं सोधेत्वा एहि, न्हायिस्सामी’’ति पेसेसि. सा गन्त्वा पोक्खरणीपिट्ठिं सोधेन्ती कुमारं पस्सि. कुमारो अत्तनो कम्मस्स पाकटभावभयेन तं द्विधा छिन्दित्वा पोक्खरणियं पातेसि. राजा न्हायितुं अगमासि ¶ . सेसजनो ‘‘अज्जापि मूसिका दासी न पुनागच्छति, कुहिं गता कत्थ गता’’ति आह. राजा –
‘‘कुहिं गता कत्थ गता, इति लालप्पती जनो;
अहमेवेको जानामि, उदपाने मूसिका हता’’ति. –
पठमं गाथं भणन्तो पोक्खरणीतीरं अगमासि.
तत्थ कुहिं गता कत्थ गताति अञ्ञमञ्ञवेवचनानि. इति लालप्पतीति एवं विप्पलपति. इति अयं गाथा ‘‘अजानन्तो जनो मूसिका दासी कुहिं गताति विप्पलपति, राजकुमारेन द्विधा छिन्दित्वा मूसिकाय पोक्खरणियं पातितभावं अहमेव एको जानामी’’ति रञ्ञो अजानन्तस्सेव इममत्थं दीपेति.
कुमारो ‘‘मया कतकम्मं मय्हं पितरा ञात’’न्ति भीतो पलायित्वा तमत्थं उपट्ठाकानं आरोचेसि. ते सत्तट्ठदिवसच्चयेन पुन तं आहंसु ‘‘देव, सचे राजा जानेय्य, न तुण्ही भवेय्य, तक्कगाहेन पन तेन तं वुत्तं भविस्सति, मारेहि न’’न्ति. सो पुनेकदिवसं खग्गहत्थो सोपानपादमूले ठत्वा रञ्ञो आगमनकाले इतो चितो च पहरणोकासं ओलोकेसि. राजा –
‘‘यञ्चेतं इति चीति च, गद्रभोव निवत्तसि;
उदपाने मूसिकं हन्त्वा, यवं भक्खेतुमिच्छसी’’ति. –
दुतियं ¶ गाथं सज्झायन्तो अगमासि. अयम्पि ¶ गाथा ‘‘यस्मा त्वं इति चीति च इतो चितो च पहरणोकासं ओलोकेन्तो गद्रभोव निवत्तसि, तस्मा तं जानामि ‘पुरिमदिवसे पोक्खरणियं मूसिकं दासिं हन्त्वा अज्ज मं यवराजानं भक्खेतुं मारेतुं इच्छसी’’’ति रञ्ञो अजानन्तस्सेव इममत्थं दीपेति.
कुमारो ‘‘दिट्ठोम्हि पितरा’’ति उत्रस्तो पलायि. सो पुन अड्ढमासमत्तं अतिक्कमित्वा ‘‘राजानं दब्बिया पहरित्वा मारेस्सामी’’ति एकं दीघदण्डकं दब्बिपहरणं गहेत्वा ओलुम्बित्वा अट्ठासि. राजा –
‘‘दहरो ¶ चासि दुम्मेध, पठमुप्पत्तिको सुसु;
दीघञ्चेतं समासज्ज, न ते दस्सामि जीवित’’न्ति. –
ततियं गाथं सज्झायन्तो सोपानपादमत्थकं अभिरुहि.
तत्थ पठमुप्पत्तिकोति पठमवयेन उप्पत्तितो उपेतो, पठमवये ठितोति अत्थो. सुसूति तरुणो. दीघन्ति दीघदण्डकं दब्बिपहरणं. समासज्जाति गहेत्वा, ओलुम्बित्वा ठितोसीति अत्थो. अयम्पि गाथा ‘‘दुम्मेध, अत्तनो वयं परिभुञ्जितुं न लभिस्ससि, न ते दानि निल्लज्जस्स जीवितं दस्सामि, मारेत्वा खण्डाखण्डं छिन्दित्वा सूलेयेव आवुणापेस्सामी’’ति रञ्ञो अजानन्तस्सेव कुमारं सन्तज्जयमाना इममत्थं दीपेति.
सो तं दिवसं पलायितुं असक्कोन्तो ‘‘जीवितं मे देहि, देवा’’ति रञ्ञो पादमूले निपज्जि. राजा तं तज्जेत्वा सङ्खलिकाहि बन्धापेत्वा बन्धनागारे कारेत्वा सेतच्छत्तस्स हेट्ठा अलङ्कतराजासने निसीदित्वा ‘‘अम्हाकं आचरियो दिसापामोक्खो ब्राह्मणो इमं मय्हं अन्तरायं दिस्वा इमा तिस्सो गाथा अभासी’’ति हट्ठतुट्ठो उदानं उदानेन्तो सेसगाथा अभासि –
‘‘नान्तलिक्खभवनेन, नाङ्गपुत्तपिनेन वा;
पुत्तेन हि पत्थयितो, सिलोकेहि पमोचितो.
‘‘सब्बं ¶ सुतमधीयेथ, हीनमुक्कट्ठमज्झिमं;
सब्बस्स अत्थं जानेय्य, न च सब्बं पयोजये;
होति तादिसको कालो, यत्थ अत्थावहं सुत’’न्ति.
तत्थ ¶ नान्तलिक्खभवनेनाति अन्तलिक्खभवनं वुच्चति दिब्बविमानं, अहं अज्ज अन्तलिक्खभवनम्पि न आरुळ्हो, तस्मा अन्तलिक्खभवनेनापि अज्ज मरणतो न पमोचितोम्हि. नाङ्गपुत्तपिनेन वाति अङ्गसरिक्खकेन वा पुत्तपिनेनपि न पमोचितो. पुत्तेन हि पत्थयितोति अहं पन अत्तनो पुत्तेनेव अज्ज मारेतुं पत्थितो. सिलोकेहि पमोचितोति सोहं आचरियेन बन्धित्वा दिन्नाहि गाथाहि पमोचितो.
सुतन्ति ¶ परियत्तिं. अधीयेथाति गण्हेय्य सिक्खेय्य. हीनमुक्कट्ठमज्झिमन्ति हीनं वा होतु उत्तमं वा मज्झिमं वा, सब्बं अधीयितब्बमेवाति दीपेति. न च सब्बं पयोजयेति हीनं मन्तं वा सिप्पं वा मज्झिमं वा न पयोजये, उत्तममेव पयोजयेय्याति अत्थो. यत्थ अत्थावहं सुतन्ति यस्मिं काले महोसधपण्डितस्स कुम्भकारकम्मकरणं विय यंकिञ्चि सिक्खितसिप्पं अत्थावहं होति, तादिसोपि कालो होतियेवाति अत्थो. अपरभागे रञ्ञो अच्चयेन कुमारो रज्जे पतिट्ठासि.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा दिसापामोक्खो आचरियो अहमेव अहोसि’’न्ति.
मूसिकजातकवण्णना ततिया.
[३७४] ४. चूळधनुग्गहजातकवण्णना
सब्बं भण्डन्ति इदं सत्था जेतवने विहरन्तो पुराणदुतियिकापलोभनं आरब्भ कथेसि. तेन भिक्खुना ‘‘पुराणदुतियिका मं, भन्ते, उक्कण्ठापेती’’ति वुत्ते सत्था ‘‘एसा भिक्खु, इत्थी न इदानेव तुय्हं अनत्थकारिका, पुब्बेपि ते एतं निस्साय असिना सीसं छिन्न’’न्ति वत्वा भिक्खूहि याचितो अतीतं आहरि.
अतीते ¶ बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सक्कत्तं कारेसि. तदा एको बाराणसिवासी ब्राह्मणमाणवो तक्कसिलायं सब्बसिप्पानि उग्गण्हित्वा धनुकम्मे निप्फत्तिं पत्तो चूळधनुग्गहपण्डितो नाम अहोसि. अथस्स आचरियो ‘‘अयं मया सदिसं सिप्पं उग्गण्ही’’ति अत्तनो धीतरं अदासि. सो तं गहेत्वा ‘‘बाराणसिं गमिस्सामी’’ति मग्गं पटिपज्जि. अन्तरामग्गे एको वारणो एकं पदेसं सुञ्ञमकासि, तं ठानं अभिरुहितुं न कोचि उस्सहि. चूळधनुग्गहपण्डितो मनुस्सानं वारेन्तानञ्ञेव ¶ भरियं गहेत्वा अटविमुखं अभिरुहि. अथस्स अटविमज्झे वारणो उट्ठहि, सो तं कुम्भे सरेन विज्झि. सरो विनिविज्झित्वा पच्छाभागेन निक्खमि. वारणो तत्थेव पति, धनुग्गहपण्डितो तं ठानं खेमं कत्वा पुरतो अञ्ञं अटविं पापुणि. तत्थापि पञ्ञास चोरा मग्गं हनन्ति. तम्पि सो मनुस्सेहि वारियमानो अभिरुय्ह तेसं चोरानं मिगे वधित्वा मग्गसमीपे मंसं पचित्वा खादन्तानं ठितट्ठानं पापुणि.
तदा ¶ तं चोरा अलङ्कतपटियत्ताय भरियाय सद्धिं आगच्छन्तं दिस्वा ‘‘गण्हिस्साम न’’न्ति उस्साहं करिंसु. चोरजेट्ठको पुरिसलक्खणकुसलो, सो तं ओलोकेत्वाव ‘‘उत्तमपुरिसो अय’’न्ति ञत्वा एकस्सपि उट्ठहितुं नादासि. धनुग्गहपण्डितो ‘‘गच्छ ‘अम्हाकम्पि एकं मंससूलं देथा’ति वत्वा मंसं आहरा’’ति तेसं सन्तिकं भरियं पेसेसि. सा गन्त्वा ‘‘एकं किर मंससूलं देथा’’ति आह. चोरजेट्ठको ‘‘अनग्घो पुरिसो’’ति मंससूलं दापेसि. चोरा ‘‘अम्हेहि किर पक्कं खादित’’न्ति अपक्कमंससूलं अदंसु. धनुग्गहो अत्तानं सम्भावेत्वा ‘‘मय्हं अपक्कमंससूलं ददन्ती’’ति चोरानं कुज्झि. चोरा ‘‘किं अयमेवेको पुरिसो, मयं इत्थियो’’ति कुज्झित्वा उट्ठहिंसु. धनुग्गहो एकूनपञ्ञास जने एकूनपञ्ञासकण्डेहि विज्झित्वा पातेसि. चोरजेट्ठकं विज्झितुं कण्डं नाहोसि. तस्स किर कण्डनाळियं समपण्णासयेव कण्डानि. तेसु एकेन वारणं विज्झि, एकूनपञ्ञासकण्डेहि चोरे विज्झित्वा चोरजेट्ठकं पातेत्वा तस्स उरे निसिन्नो ‘‘सीसमस्स छिन्दिस्सामी’’ति भरियाय हत्थतो असिं आहरापेसि. सा तङ्खणञ्ञेव चोरजेट्ठके लोभं कत्वा चोरस्स ¶ हत्थे थरुं, सामिकस्स हत्थे धारं ¶ ठपेसि. चोरो थरुदण्डं परामसित्वा असिं नीहरित्वा धनुग्गहस्स सीसं छिन्दि.
सो तं घातेत्वा इत्थिं आदाय गच्छन्तो जातिगोत्तं पुच्छि. सा ‘‘तक्कसिलायं दिसापामोक्खाचरियस्स धीताम्ही’’ति आह. ‘‘कथं त्वं इमिना लद्धा’’ति. मय्हं पिता ‘‘अयं मया सदिसं कत्वा सिप्पं सिक्खी’’ति तुस्सित्वा इमस्स मं अदासि, साहं तयि सिनेहं कत्वा अत्तनो कुलदत्तियं सामिकं मारापेसिन्ति. चोरजेट्ठको ‘‘कुलदत्तियं तावेसा सामिकं मारेसि, अञ्ञं पनेकं दिस्वा मम्पि एवमेवं करिस्सति, इमं छड्डेतुं वट्टती’’ति चिन्तेत्वा गच्छन्तो अन्तरामग्गे एकं कुन्नदिं उत्तानतलं तङ्खणोदकपूरं दिस्वा ‘‘भद्दे, इमिस्सं नदियं सुसुमारा कक्खळा, किं करोमा’’ति आह. ‘‘सामि, सब्बं आभरणभण्डं मम उत्तरासङ्गेन भण्डिकं कत्वा परतीरं नेत्वा पुन आगन्त्वा मं गहेत्वा गच्छा’’ति. सो ‘‘साधू’’ति सब्बं आभरणभण्डं आदाय नदिं ओतरित्वा तरन्तो विय परतीरं पत्वा तं छड्डेत्वा पायासि. सा तं दिस्वा ‘‘सामि, किं मं छड्डेत्वा विय गच्छसि, कस्मा एवं करोसि, एहि मम्पि आदाय गच्छा’’ति तेन सद्धिं सल्लपन्ती पठमं गाथमाह –
‘‘सब्बं भण्डं समादाय, पारं तिण्णोसि ब्राह्मण;
पच्चागच्छ लहुं खिप्पं, मम्पि तारेहि दानितो’’ति.
तत्थ ¶ लहुं खिप्पन्ति लहुं पच्चागच्छ, खिप्पं मम्पि तारेहि दानि इतोति अत्थो.
चोरो तं सुत्वा परतीरे ठितोयेव दुतियं गाथमाह –
‘‘असन्थुतं मं चिरसन्थुतेन, निमीनि भोती अधुवं धुवेन;
मयापि ¶ भोती निमिनेय्य अञ्ञं, इतो अहं दूरतरं गमिस्स’’न्ति.
सा हेट्ठा वुत्तत्थायेव –
चोरो पन ‘‘इतो अहं दूरतरं गमिस्सं, तिट्ठ त्व’’न्ति वत्वा तस्सा विरवन्तियाव आभरणभण्डिकं आदाय पलातो. ततो सा ¶ बाला अत्रिच्छताय एवरूपं ब्यसनं पत्ता अनाथा हुत्वा अविदूरे एकं एळगलागुम्बं उपगन्त्वा रोदमाना निसीदि. तस्मिं खणे सक्को देवराजा लोकं ओलोकेन्तो तं अत्रिच्छताहतं सामिका च जारा च परिहीनं रोदमानं दिस्वा ‘‘एतं निग्गण्हित्वा लज्जापेत्वा आगमिस्सामी’’ति मातलिञ्च पञ्चसिखञ्च आदाय तत्थ गन्त्वा नदीतीरे ठत्वा ‘‘मातलि, त्वं मच्छो भव, पञ्चसिख त्वं सकुणो भव, अहं पन सिङ्गालो हुत्वा मुखेन मंसपिण्डं गहेत्वा एतिस्सा सम्मुखट्ठानं गमिस्सामि, त्वं मयि तत्थ गते उदकतो उल्लङ्घित्वा मम पुरतो पत, अथाहं मुखेन गहितमंसपिण्डं छड्डेत्वा मच्छं गहेतुं पक्खन्दिस्सामि, तस्मिं खणे त्वं, पञ्चसिख, तं मंसपिण्डं गहेत्वा आकासे उप्पत, त्वं मातलि, उदके पता’’ति आणापेसि. ‘‘साधु, देवा’’ति, मातलि, मच्छो अहोसि, पञ्चसिखो सकुणो अहोसि. सक्को सिङ्गालो हुत्वा मंसपिण्डं मुखेनादाय तस्सा सम्मुखट्ठानं अगमासि. मच्छो उदका उप्पतित्वा सिङ्गालस्स पुरतो पति. सो मुखेन गहितमंसपिण्डं छड्डेत्वा मच्छस्सत्थाय पक्खन्दि. मच्छो उप्पतित्वा उदके पति, सकुणो मंसपिण्डं गहेत्वा आकासे उप्पति, सिङ्गालो उभोपि अलभित्वा एळगलागुम्बं ओलोकेन्तो दुम्मुखो निसीदि. सा तं दिस्वा ‘‘अयं अत्रिच्छताहतो नेव मंसं, न मच्छं लभी’’ति कुटं भिन्दन्ती ¶ विय महाहसितं हसि. तं सुत्वा सिङ्गालो ततियं गाथमाह –
‘‘कायं एळगलागुम्बे, करोति अहुहासियं;
नयीध नच्चगीतं वा, ताळं वा सुसमाहितं;
अनम्हिकाले सुसोणि, किन्नु जग्घसि सोभने’’ति.
तत्थ ¶ कायन्ति का अयं. एळगलागुम्बेति कम्बोजिगुम्बे. अहुहासियन्ति दन्तविदंसकं महाहसितं वुच्चति, तं का एसा एतस्मिं गुम्बे करोतीति पुच्छति. नयीध नच्चगीतं वाति इमस्मिं ठाने कस्सचि नच्चन्तस्स नच्चं वा गायन्तस्स गीतं वा हत्थे सुसमाहिते कत्वा वादेन्तस्स सुसमाहितं हत्थताळं वा नत्थि, कं दिस्वा त्वं हसेय्यासीति दीपेति. अनम्हिकालेति रोदनकाले. सुसोणीति सुन्दरसोणि. किं नु जग्घसीति ¶ केन कारणेन त्वं रोदितुं युत्तकाले अरोदमानाव महाहसितं हससि. सोभनेति तं पसंसन्तो आलपति.
तं सुत्वा सा चतुत्थं गाथमाह –
‘‘सिङ्गाल बाल दुम्मेध, अप्पपञ्ञोसि जम्बुक;
जीनो मच्छञ्च पेसिञ्च, कपणो विय झायसी’’ति.
तत्थ जीनोति जानिप्पत्तो हुत्वा. पेसिन्ति मंसपेसिं. कपणो विय झायसीति सहस्सभण्डिकं पराजितो कपणो विय झायसि सोचसि चिन्तेसि.
ततो सिङ्गालो पञ्चमं गाथमाह –
‘‘सुदस्सं वज्जमञ्ञेसं, अत्तनो पन दुद्दसं;
जीना पतिञ्च जारञ्च, मञ्ञे त्वञ्ञेव झायसी’’ति.
तत्थ त्वञ्ञेव झायसीति पापधम्मे दुस्सीले अहं ताव मम गोचरं न लभिस्सामि, त्वं पन अत्रिच्छताय हता तंमुहुत्तदिट्ठके चोरे पटिबद्धचित्ता हुत्वा तञ्च जारं कुलदत्तियञ्च पतिं जीना, मं उपादाय सतगुणेन सहस्सगुणेन कपणतरा हुत्वा झायसि रोदसि परिदेवसीति लज्जापेत्वा विप्पकारं पापेन्तो महासत्तो एवमाह.
सा ¶ तस्स वचनं सुत्वा गाथमाह –
‘‘एवमेतं मिगराज, यथा भाससि जम्बुक;
सा नूनाहं इतो गन्त्वा, भत्तु हेस्सं वसानुगा’’ति.
तत्थ ¶ नूनाति एकंसत्थे निपातो. सा अहं इतो गन्त्वा पुन अञ्ञं भत्तारं लभित्वा एकंसेनेव तस्स भत्तु वसानुगा वसवत्तिनी भविस्सामीति.
अथस्सा अनाचाराय दुस्सीलाय वचनं सुत्वा सक्को देवराजा ओसानगाथमाह –
‘‘यो हरे मत्तिकं थालं, कंसथालम्पि सो हरे;
कतंयेव तया पापं, पुनपेवं करिस्ससी’’ति.
तस्सत्थो ¶ – अनाचारे किं कथेसि, यो मत्तिकं थालं हरति, सुवण्णथालरजतथालादिप्पभेदं कंसथालम्पि सो हरतेव, इदञ्च तया पापं कतमेव, न सक्का तव सद्धातुं, सा त्वं पुनपि एवं करिस्ससियेवाति. एवं सो तं लज्जापेत्वा विप्पकारं पापेत्वा सकट्ठानमेव अगमासि.
सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने उक्कण्ठितभिक्खु सोतापत्तिफले पतिट्ठहि.
तदा धनुग्गहो उक्कण्ठितभिक्खु अहोसि, सा इत्थी पुराणदुतियिका, सक्को देवराजा पन अहमेव अहोसिन्ति.
चूळधनुग्गहजातकवण्णना चतुत्था.
[३७५] ५. कपोतजातकवण्णना
इदानि खोम्हीति इदं सत्था जेतवने विहरन्तो एकं लोलभिक्खुं आरब्भ कथेसि. लोलवत्थु अनेकसो वित्थारितमेव. तं पन सत्था ‘‘सच्चं किर त्वं भिक्खु, लोलो’’ति पुच्छित्वा ‘‘आम, भन्ते’’ति वुत्ते ‘‘न खो भिक्खु इदानेव, पुब्बेपि त्वं लोलोसि, लोलताय पन जीवितक्खयं पत्तो’’ति वत्वा अतीतं आहरि.
अतीते ¶ बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो पारावतयोनियं निब्बत्तित्वा बाराणसिसेट्ठिनो महानसे नीळपच्छियं वसति. अथेको काको मच्छमंसलुद्धो तेन सद्धिं मेत्तिं ¶ कत्वा तत्थेव वसि. सो एकदिवसं बहुं मच्छमंसं दिस्वा ‘‘इमं खादिस्सामी’’ति नित्थुनन्तो नीळपच्छियंयेव निपज्जित्वा पारावतेन ‘‘एहि, सम्म, गोचराय गमिस्सामा’’ति वुच्चमानोपि ‘‘अजीरकेन निपन्नोम्हि, गच्छ त्व’’न्ति वत्वा तस्मिं गते ‘‘गतो मे पच्चामित्तकण्टको, इदानि यथारुचि मच्छमंसं खादिस्सामी’’ति चिन्तेन्तो पठमं गाथमाह –
‘‘इदानि ¶ खोम्हि सुखितो अरोगो, निक्कण्टको निप्पतितो कपोतो;
काहामि दानी हदयस्स तुट्ठिं, तथा हि मं मंससाकं बलेती’’ति.
तत्थ निप्पतितोति निग्गतो. कपोतोति पारावतो. काहामि दानीति करिस्सामि दानि. तथा हि मं मंससाकं बलेतीति तथा हि मंसञ्च अवसेसं साकञ्च मय्हं बलं करोति, उट्ठेहि खादाति वदमानं विय उस्साहं ममं करोतीति अत्थो.
सो भत्तकारके मच्छमंसं पचित्वा महानसा निक्खम्म सरीरतो सेदं पवाहेन्ते पच्छितो निक्खमित्वा रसकरोटियं निलीयित्वा ‘‘किरि किरी’’ति सद्दमकासि. भत्तकारको वेगेनागन्त्वा काकं गहेत्वा सब्बपत्तानि लुञ्जित्वा अल्लसिङ्गीवेरञ्च सिद्धत्थके च पिसित्वा लसुणं पूतितक्केन मद्दित्वा सकलसरीरं मक्खेत्वा एकं कठलं घंसित्वा ¶ विज्झित्वा सुत्तकेन तस्स गीवायं बन्धित्वा नीळपच्छियंयेव तं पक्खिपित्वा अगमासि. पारावतो आगन्त्वा तं दिस्वा ‘‘का एसा बलाका मम सहायस्स पच्छियं निपन्ना, चण्डो हि सो आगन्त्वा घातेय्यापि न’’न्ति परिहासं करोन्तो दुतियं गाथमाह –
‘‘कायं बलाका सिखिनी, चोरी लङ्घिपितामहा;
ओरं बलाके आगच्छ, चण्डो मे वायसो सखा’’ति.
सा हेट्ठा (जा. अट्ठ. २.३.७०) वुत्तत्थायेव.
तं सुत्वा काको ततियं गाथमाह –
‘‘अलञ्हि ते जग्घिताये, ममं दिस्वान एदिसं;
विलूनं सूदपुत्तेन, पिट्ठमण्डेन मक्खित’’न्ति.
तत्थ ¶ अलन्ति पटिसेधत्थे निपातो. जग्घितायेति हसितुं. इदं वुत्तं होति – इदानि मं एदिसं एवं दुक्खप्पत्तं दिस्वा तव अलं हसितुं, मा एदिसे काले परिहासकेळिं करोहीति.
सो ¶ परिहासकेळिं करोन्तोव पुन चतुत्थं गाथमाह –
‘‘सुन्हातो सुविलित्तोसि, अन्नपानेन तप्पितो;
कण्ठे च ते वेळुरियो, अगमा नु कजङ्गल’’न्ति.
तत्थ कण्ठे च ते वेळुरियोति अयं ते वेळुरियमणिपि कण्ठे पिळन्धो, त्वं एत्तकं कालं अम्हाकं एतं न दस्सेसीति कपालं सन्धायेवमाह. कजङ्गलन्ति इध बाराणसीयेव ‘‘कजङ्गला’’ति अधिप्पेता. इतो निक्खमित्वा कच्चि अन्तोनगरं गतोसीति पुच्छति.
ततो काको पञ्चमं गाथमाह –
‘‘मा ते मित्तो अमित्तो वा, अगमासि कजङ्गलं;
पिञ्छानि तत्थ लायित्वा, कण्ठे बन्धन्ति वट्टन’’न्ति.
तत्थ ¶ पिञ्छानीति पत्तानि. तत्थ लायित्वाति तस्मिं बाराणसिनगरे लुञ्चित्वा. वट्टनन्ति कठलिकं.
तं सुत्वा पारावतो ओसानगाथमाह –
‘‘पुनपापज्जसी सम्म, सीलञ्हि तव तादिसं;
न हि मानुसका भोगा, सुभुञ्जा होन्ति पक्खिना’’ति.
तत्थ पुनपापज्जसीति पुनपि एवरूपं आपज्जिस्ससि. एवरूपञ्हि ते सीलन्ति.
इति नं सो ओवदित्वा तत्थ अवसित्वा पक्खे पसारेत्वा अञ्ञत्थ अगमासि. काकोपि तत्थेव जीवितक्खयं पापुणि.
सत्था ¶ इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने लोलभिक्खु अनागामिफले पतिट्ठहि. तदा काको लोलभिक्खु अहोसि, कपोतो पन अहमेव अहोसिन्ति.
कपोतजातकवण्णना पञ्चमा.
अड्ढवग्गो ततियो.
जातकुद्दानं –
मणिकुण्डल ¶ सुजाता, वेनसाखञ्च ओरगं;
घटं कोरण्डि लटुकि, धम्मपालं मिगं तथा.
सुयोनन्दी वण्णारोह, सीलं हिरी खज्जोपनं;
अहि गुम्बिय साळियं, तचसारं मित्तविन्दं.
पलासञ्चेव दीघिति, मिगपोतक मूसिकं;
धनुग्गहो कपोतञ्च, जातका पञ्चवीसति.
पञ्चकनिपातवण्णना निट्ठिता.