📜

६. छक्कनिपातो

१. अवारियवग्गो

[३७६] १. अवारियजातकवण्णना

मासुकुज्झ भूमिपतीति इदं सत्था जेतवने विहरन्तो एकं तित्थनाविकं आरब्भ कथेसि. सो किर बालो अहोसि अञ्ञाणो, नेव सो बुद्धादीनं रतनानं, न अञ्ञेसं पुग्गलानं गुणं जानाति, चण्डो फरुसो साहसिको. अथेको जानपदो भिक्खु ‘‘बुद्धुपट्ठानं करिस्सामी’’ति आगच्छन्तो सायं अचिरवतीतित्थं पत्वा तं एवमाह ‘‘उपासक, परतीरं गमिस्सामि, नावं मे देही’’ति. ‘‘भन्ते, इदानि अकालो, एकस्मिं ठाने वसस्सू’’ति. ‘‘उपासक, इध कुहिं वसिस्सामि, मं गण्हित्वा गच्छा’’ति. सो कुज्झित्वा ‘‘एहि रे समण, वहामी’’ति थेरं नावं आरोपेत्वा उजुकं अगन्त्वा हेट्ठा नावं नेत्वा उल्लोळं कत्वा तस्स पत्तचीवरं तेमेत्वा किलमेत्वा तीरं पत्वा अन्धकारवेलायं उय्योजेसि. अथ सो विहारं गन्त्वा तं दिवसं बुद्धुपट्ठानस्स ओकासं अलभित्वा पुनदिवसे सत्थारं उपसङ्कमित्वा वन्दित्वा एकमन्तं निसीदित्वा सत्थारा कतपटिसन्थारो ‘‘कदा आगतोसी’’ति वुत्ते ‘‘हिय्यो, भन्ते’’ति वत्वा ‘‘अथ कस्मा अज्ज बुद्धुपट्ठानं आगतोसी’’ति वुत्ते तमत्थं आरोचेसि. तं सुत्वा सत्था ‘‘न खो भिक्खु इदानेव, पुब्बेपेस चण्डो फरुसो साहसिको, इदानि पन तेन त्वं किलमितो, पुब्बेपेस पण्डिते किलमेसी’’ति वत्वा तेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो तक्कसिलायं सब्बसिप्पानि उग्गण्हित्वा इसिपब्बज्जं पब्बजित्वा दीघमद्धानं हिमवन्ते फलाफलेन यापेत्वा लोणम्बिलसेवनत्थाय बाराणसिं पत्वा राजुय्याने वसित्वा पुनदिवसे नगरं भिक्खाय पाविसि. अथ नं राजङ्गणप्पत्तं राजा दिस्वा तस्स इरियापथे पसीदित्वा अन्तेपुरं आनेत्वा भोजेत्वा पटिञ्ञं गहेत्वा राजुय्याने वसापेसि, देवसिकं उपट्ठानं अगमासि. तमेनं बोधिसत्तो ‘‘रञ्ञा नाम, महाराज, चत्तारि अगतिगमनानि वज्जेत्वा अप्पमत्तेन खन्तिमेत्तानुद्दयसम्पन्नेन हुत्वा धम्मेन रज्जं कारेतब्ब’’न्ति वत्वा देवसिकं ओवदन्तो –

.

‘‘मासु कुज्झ भूमिपति, मासु कुज्झ रथेसभ;

कुद्धं अप्पटिकुज्झन्तो, राजा रट्ठस्स पूजितो.

.

‘‘गामे वा यदि वारञ्ञे, निन्ने वा यदि वा थले;

सब्बत्थ अनुसासामि, मासु कुज्झ रथेसभा’’ति. – द्वे गाथा अभासि;

तत्थ रट्ठस्स पूजितोति एवरूपो राजा रट्ठस्स पूजनीयो होतीति अत्थो. सब्बत्थ अनुसासामीति एतेसु गामादीसु यत्थ कत्थचि वसन्तोपाहं महाराज, इमाय एव अनुसिट्ठिया तमनुसासामि, एतेसु वा गामादीसु यत्थ कत्थचि एकस्मिम्पि एकसत्तेपि अनुसासामि. मासु कुज्झ रथेसभाति एवमेवाहं तं अनुसासामि, रञ्ञा नाम कुज्झतुं न वट्टति. किंकारणा? राजानो नाम वाचावुधा, तेसं कुद्धानं वचनमत्तेनेव बहू जीवितक्खयं पापुणन्तीति.

एवं बोधिसत्तो रञ्ञो आगतागतदिवसे इमा द्वे गाथा अभासि. राजा अनुसिट्ठिया पसन्नचित्तो महासत्तस्स सतसहस्सुट्ठानकं एकं गामवरं अदासि, बोधिसत्तो पटिक्खिपि. इति सो तत्थेव द्वादससंवच्छरं वसित्वा ‘‘अतिचिरं निवुत्थोम्हि, जनपदचारिकं ताव चरित्वा आगमिस्सामी’’ति रञ्ञो अकथेत्वाव उय्यानपालं आमन्तेत्वा ‘‘तात, उक्कण्ठितरूपोस्मि, जनपदं चरित्वा आगमिस्सामि, त्वं रञ्ञो कथेय्यासी’’ति वत्वा पक्कन्तो गङ्गाय नावातित्थं पापुणि. तत्थ अवारियपिता नाम नाविको अहोसि. सो बालो नेव गुणवन्तानं गुणं जानाति, न अत्तनो आयापायं जानाति, सो गङ्गं तरितुकामं जनं पठमं तारेत्वा पच्छा वेतनं याचति, वेतनं अदेन्तेहि सद्धिं कलहं करोन्तो अक्कोसप्पहारेयेव बहू लभति, अप्पं लाभं, एवरूपो अन्धबालो. तं सन्धाय सत्था अभिसम्बुद्धो हुत्वा ततियं गाथमाह –

.

‘‘अवारियपिता नाम, अहु गङ्गाय नाविको;

पुब्बे जनं तारेत्वान, पच्छा याचति वेतनं;

तेनस्स भण्डनं होति, न च भोगेहि वड्ढती’’ति.

तत्थ अवारियपिता नामाति अवारिया नाम तस्स धीता, तस्सा वसेन अवारियपिता नाम जातो. तेनस्स भण्डनन्ति तेन कारणेन, तेन वा पच्छा याचियमानेन जनेन सद्धिं तस्स भण्डनं होति.

बोधिसत्तो तं नाविकं उपसङ्कमित्वा ‘‘आवुसो, परतीरं मं नेही’’ति आह. तं सुत्वा सो आह ‘‘समण, किं मे नावावेतनं दस्ससी’’ति? ‘‘आवुसो, अहं भोगवड्ढिं अत्थवड्ढिं धम्मवड्ढिं नाम ते कथेस्सामी’’ति. तं सुत्वा नाविको ‘‘धुवं एस मय्हं किञ्चि दस्सती’’ति तं परतीरं नेत्वा ‘‘देहि मे नावाय वेतन’’न्ति आह. सो तस्स ‘‘साधु, आवुसो’’ति पठमं भोगवड्ढिं कथेन्तो –

.

‘‘अतिण्णंयेव याचस्सु, अपारं तात नाविक;

अञ्ञो हि तिण्णस्स मनो, अञ्ञो होति पारेसिनो’’ति. – गाथमाह;

तत्थ अपारन्ति तात, नाविक परतीरं अतिण्णमेव जनं ओरिमतीरे ठितञ्ञेव वेतनं याचस्सु, ततो लद्धञ्च गहेत्वा गुत्तट्ठाने ठपेत्वा पच्छा मनुस्से परतीरं नेय्यासि, एवं ते भोगवड्ढि भविस्सति. अञ्ञो हि तिण्णस्स मनोति तात नाविक, परतीरं गतस्स अञ्ञो मनो भवति, अदत्वाव गन्तुकामो होति. यो पनेस पारेसी नाम परतीरं एसति, परतीरं गन्तुकामो होति, सो अतिरेकम्पि दत्वा गन्तुकामो होति, इति पारेसिनो अञ्ञो मनो होति, तस्मा त्वं अतिण्णमेव याचेय्यासि, अयं ताव ते भोगानं वड्ढि नामाति.

तं सुत्वा नाविको चिन्तेसि ‘‘अयं ताव मे ओवादो भविस्सति, इदानि पनेस अञ्ञं किञ्चि मय्हं दस्सती’’ति. अथ नं बोधिसत्तो ‘‘अयं ताव ते, आवुसो, भोगवड्ढि, इदानि अत्थधम्मवड्ढिं सुणाही’’ति वत्वा ओवदन्तो –

.

‘‘गामे वा यदि वारञ्ञे, निन्ने वा यदि वा थले;

सब्बत्थ अनुसासामि, मासु कुज्झित्थ नाविका’’ति. – गाथमाह;

इतिस्स इमाय गाथाय अत्थधम्मवड्ढिं कथेत्वा ‘‘अयं ते अत्थवड्ढि च धम्मवड्ढि चा’’ति आह. सो पन दन्धपुरिसो तं ओवादं न किञ्चि मञ्ञमानो ‘‘इदं, समण, तया मय्हं दिन्नं नावावेतन’’न्ति आह. ‘‘आमावुसो’’ति. ‘‘मय्हं इमिना कम्मं नत्थि, अञ्ञं मे देही’’ति. ‘‘आवुसो, इदं ठपेत्वा मय्हं अञ्ञं नत्थी’’ति. ‘‘अथ त्वं कस्मा मम नावं आरुळ्होसी’’ति तापसं गङ्गातीरे पातेत्वा उरे निसीदित्वा मुखमेवस्स पोथेसि.

सत्था ‘‘इति सो, भिक्खवे, तापसो यं ओवादं दत्वा रञ्ञो सन्तिका गामवरं लभि, तमेव ओवादं अन्धबालस्स नाविकस्स कथेत्वा मुखपोथनं पापुणि, तस्मा ओवादं देन्तेन युत्तजनस्सेव दातब्बो, न अयुत्तजनस्सा’’ति वत्वा अभिसम्बुद्धो हुत्वा तदनन्तरं गाथमाह –

.

‘‘यायेवानुसासनिया, राजा गामवरं अदा;

तायेवानुसासनिया, नाविको पहरी मुख’’न्ति.

तस्स तं पहरन्तस्सेव भरिया भत्तं गहेत्वा आगता पापपुरिसं दिस्वा ‘‘सामि, अयं तापसो नाम राजकुलूपको, मा पहरी’’ति आह. सो कुज्झित्वा ‘‘त्वं मे इमं कूटतापसं पहरितुं न देसी’’ति उट्ठाय तं पहरित्वा पातेसि. अथ भत्तपाति पतित्वा भिज्जि, तस्सा च पन गरुगब्भाय गब्भो भूमियं पति. अथ नं मनुस्सा सम्परिवारेत्वा ‘‘पुरिसघातकचोरो’’ति गहेत्वा बन्धित्वा रञ्ञो दस्सेसुं. राजा विनिच्छिनित्वा तस्स राजाणं कारेसि. सत्था अभिसम्बुद्धो हुत्वा तमत्थं पकासेन्तो ओसानगाथमाह –

.

‘‘भत्तं भिन्नं हता भरिया, गब्भो च पतितो छमा;

मिगोव जातरूपेन, न तेनत्थं अबन्धि सू’’ति.

तत्थ भत्तं भिन्नन्ति भत्तपाति भिन्ना. हताति पहता. छमाति भूमियं. मिगोव जातरूपेनाति यथा मिगो सुवण्णं वा हिरञ्ञं वा मुत्तामणिआदीनि वा मद्दित्वा गच्छन्तोपि अत्थरित्वा निपज्जन्तोपि तेन जातरूपेन अत्तनो अत्थं वड्ढेतुं निब्बत्तेतुं न सक्कोति, एवमेव सो अन्धबालो पण्डितेहि दिन्नं ओवादं सुत्वापि अत्तनो अत्थं वड्ढेतुं निब्बत्तेतुं नासक्खीति वुत्तं होति. अबन्धि सूति एत्थ अबन्धि सोति एवमत्थो दट्ठब्बो. स-ओइति इमेसं पदानञ्हि सूति सन्धि होति.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने सो भिक्खु सोतापत्तिफले पतिट्ठहि. तदा नाविको इदानि नाविकोव अहोसि, राजा आनन्दो, तापसो पन अहमेव अहोसिन्ति.

अवारियजातकवण्णना पठमा.

[३७७] २. सेतकेतुजातकवण्णना

मा तात कुज्झि न हि साधु कोधोति इदं सत्था जेतवने विहरन्तो कुहकभिक्खुं आरब्भ कथेसि, पच्चुप्पन्नवत्थु उद्दालजातके (जा. १.१४.६२ आदयो) आवि भविस्सति.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो बाराणसियं दिसापामोक्खो आचरियो हुत्वा पञ्चसते माणवे मन्ते वाचेसि. तेसं जेट्ठको सेतकेतु नाम उदिच्चब्राह्मणकुले निब्बत्तमाणवो, तस्स जातिं निस्साय महन्तो मानो अहोसि. सो एकदिवसं अञ्ञेहि माणवेहि सद्धिं नगरा निक्खमन्तो नगरं पविसन्तं एकं चण्डालं दिस्वा ‘‘कोसि त्व’’न्ति पुच्छित्वा ‘‘चण्डालोहमस्मी’’ति वुत्ते तस्स सरीरं पहरित्वा आगतवातस्स अत्तनो सरीरे फुसनभयेन ‘‘नस्स, चण्डाल, काळकण्णी, अधोवातं याही’’ति वत्वा वेगेन तस्स उपरिवातं अगमासि. चण्डालो सीघतरं गन्त्वा तस्स उपरिवाते अट्ठासि. अथ नं सो ‘‘नस्स काळकण्णी’’ति सुट्ठुतरं अक्कोसि परिभासि. तं सुत्वा चण्डालो ‘‘त्वं कोसी’’ति पुच्छि. ‘‘ब्राह्मणमाणवोहमस्मी’’ति . ‘‘ब्राह्मणो होतु, मया पन पुट्ठपञ्हं कथेतुं सक्खिस्ससी’’ति. ‘‘आम, सक्खिस्सामी’’ति. ‘‘सचे न सक्कोसि, पादन्तरेन तं गमेमी’’ति. सो अत्तानं तक्केत्वा ‘‘गमेही’’ति आह.

चण्डालपुत्तो तस्स कथं परिसं गाहापेत्वा ‘‘माणव, दिसा नाम कतरा’’ति पञ्हं पुच्छि. ‘‘दिसा नाम पुरत्थिमादयो चतस्सो दिसा’’ति. चण्डालो ‘‘नाहं तं एतं दिसं पुच्छामि, त्वं एत्तकम्पि अजानन्तो मम सरीरे पहटवातं जिगुच्छसी’’ति तं खन्धट्ठिके गहेत्वा ओनमेत्वा अत्तनो पादन्तरेन गमेसि. माणवा तं पवत्तिं आचरियस्स आचिक्खिंसु. तं सुत्वा आचरियो ‘‘सच्चं किर, तात, सेतकेतु चण्डालेनासि पादन्तरेन गमितो’’ति? ‘‘आम, आचरिय, सो मं चण्डालदासिपुत्तो दिसामत्तम्पि न जानासी’’ति अत्तनो पादन्तरेन गमेसि, इदानि दिस्वा कत्तब्बं अस्स जानिस्सामीति कुद्धो चण्डालपुत्तं अक्कोसि परिभासि. अथ नं आचरियो ‘तात, सेतकेतु मा तस्स कुज्झि, पण्डितो चण्डालदासिपुत्तो , न सो तं एतं दिसं पुच्छति, अञ्ञं दिसं पुच्छि, तया पन दिट्ठसुतविञ्ञाततो अदिट्ठासुताविञ्ञातमेव बहुतर’’न्ति ओवदन्तो द्वे गाथा अभासि –

.

‘‘मा तात कुज्झि न हि साधु कोधो, बहुम्पि ते अदिट्ठमस्सुतञ्च;

माता पिता दिसता सेतकेतु, आचरियमाहु दिसतं पसत्था.

.

‘‘अगारिनो अन्नदपानवत्थदा, अव्हायिका तम्पि दिसं वदन्ति;

एसा दिसा परमा सेतकेतु, यं पत्वा दुक्खी सुखिनो भवन्ती’’ति.

तत्थ न हि साधु कोधोति कोधो नाम उप्पज्जमानो सुभासितदुब्भासितं अत्थानत्थं हिताहितं जानितुं न देतीति न साधु न लद्धको. बहुम्पि ते अदिट्ठन्ति तया चक्खुना अदिट्ठं सोतेन च अस्सुतमेव बहुतरं. दिसताति दिसा. मातापितरो पुत्तानं पुरिमतरं उप्पन्नत्ता पुरत्थिमदिसा नाम जाताति वदति. आचरियमाहु दिसतं पसत्थाति आचरिया पन दक्खिणेय्यत्ता दिसतं पसत्था दक्खिणा दिसाति बुद्धादयो अरिया आहु कथेन्ति दीपेन्ति.

अगारिनोति गहट्ठा. अन्नदपानवत्थदाति अन्नदा, पानदा, वत्थदा च. अव्हायिकाति ‘‘एथ देय्यधम्मं पटिग्गण्हथा’’ति पक्कोसनका. तम्पि दिसं वदन्तीति तम्पि बुद्धादयो अरिया एकं दिसं वदन्ति. इमिना चतुपच्चयदायका गहट्ठा पच्चये अपदिसित्वा धम्मिकसमणब्राह्मणेहि उपगन्तब्बत्ता एका दिसा नामाति दीपेति. अपरो नयो – ये एते अगारिनो अन्नपानवत्थदा, तेसं छकामसग्गसम्पत्तिदायकट्ठेन उपरूपरि अव्हायनतो ये अव्हायिका धम्मिकसमणब्राह्मणा, तम्पि दिसं वदन्ति, बुद्धादयो अरिया उपरिमदिसं नाम वदन्तीति दीपेति. वुत्तम्पि चेतं –

‘‘माता पिता दिसा पुब्बा, आचरिया दक्खिणा दिसा;

पुत्तदारा दिसा पच्छा, मित्तामच्चा च उत्तरा.

‘‘दासकम्मकरा हेट्ठा, उद्धं समणब्राह्मणा;

एता दिसा नमस्सेय्य, अलमत्तो कुले गिही’’ति. (दी. नि. ३.२७३);

एसा दिसाति इदं पन निब्बानं सन्धाय वुत्तं. जातिआदिना हि नानप्पकारेन दुक्खेन दुक्खिता सत्ता यं पत्वा निद्दुक्खा सुखिनो भवन्ति, एसा एव च सत्तेहि अगतपुब्बा दिसा नाम. तेनेव च निब्बानं ‘‘परमा’’ति आह. वुत्तम्पि चेतं –

‘‘समतित्तिकं अनवसेसकं, तेलपत्तं यथा परिहरेय्य;

एवं सचित्तमनुरक्खे, पत्थयानो दिसं अगतपुब्ब’’न्ति. (जा. १.१.९६);

एवं महासत्तो माणवस्स दिसा कथेसि. सो पन ‘‘चण्डालेनम्हि पादन्तरेन गमितो’’ति तस्मिं ठाने अवसित्वा तक्कसिलं गन्त्वा दिसापामोक्खाचरियस्स सन्तिके सब्बसिप्पानि उग्गण्हित्वा आचरियेन अनुञ्ञातो तक्कसिलतो निक्खमित्वा सब्बसमयसिप्पं सिक्खन्तो विचरि. सो एकं पच्चन्तगामं पत्वा तं निस्साय वसन्ते पञ्चसते तापसे दिस्वा तेसं सन्तिके पब्बजित्वा यं ते जानन्ति सिप्पमन्तचरणं, तं उग्गण्हित्वा गणसत्था हुत्वा तेहि परिवारितो बाराणसिं गन्त्वा पुनदिवसे भिक्खं चरन्तो राजङ्गणं अगमासि. राजा तापसानं इरियापथे पसीदित्वा अन्तोनिवेसने भोजेत्वा ते अत्तनो उय्याने वसापेसि. सो एकदिवसं तापसे परिविसित्वा ‘‘अज्ज सायन्हे उय्यानं गन्त्वा अय्ये वन्दिस्सामी’’ति आह.

सेतकेतु उय्यानं गन्त्वा तापसे सन्निपातेत्वा ‘‘मारिसा, अज्ज राजा आगमिस्सति, राजानो च नाम सकिं आराधेत्वा यावतायुकं सुखं जीवितुं सक्का, अज्ज एकच्चे वग्गुलिवतं चरथ, एकच्चे कण्टकसेय्यं कप्पेथ, एकच्चे पञ्चातपं तप्पेथ, एकच्चे उक्कुटिकप्पधानमनुयुञ्जथ, एकच्चे उदकोरोहणकम्मं करोथ, एकच्चे मन्ते सज्झायथा’’ति विचारेत्वा सयं पक्कसालद्वारे अपस्सयपीठके निसीदित्वा पञ्चवण्णरङ्गसमुज्जलवासनं एकं पोत्थकं विचित्रवण्णे आधारके ठपेत्वा सुसिक्खितेहि चतूहि पञ्चहि माणवेहि पुच्छिते पुच्छिते पञ्हे कथेसि. तस्मिं खणे राजा आगन्त्वा ते मिच्छातपं करोन्ते दिस्वा तुट्ठो सेतकेतुं उपसङ्कमित्वा वन्दित्वा एकमन्तं निसिन्नो पुरोहितेन सद्धिं सल्लपन्तो ततियं गाथमाह –

१०.

‘‘खराजिना जटिला पङ्कदन्ता, दुम्मक्खरूपा येमे जप्पन्ति मन्ते;

कच्चि नु ते मानुसके पयोगे, इदं विदू परिमुत्ता अपाया’’ति.

तत्थ खराजिनाति सखुरेहि अजिनचम्मेहि समन्नागता. पङ्कदन्ताति दन्तकट्ठस्स अखादनेन मलग्गहितदन्ता. दुम्मक्खरूपाति अनञ्जितामण्डितलूखनिवासनपारुपना मालागन्धविलेपनवज्जिता , किलिट्ठरूपाति वुत्तं होति. येमे जप्पन्तीति ये इमे मन्ते सज्झायन्ति. मानुसके पयोगेति मनुस्सेहि कत्तब्बपयोगे ठिता. इदं विदू परिमुत्ता अपायाति इमस्मिं पयोगे ठत्वा इमं लोकं विदित्वा पाकटं कत्वा ‘‘कच्चि एते इसयो चतूहि अपायेहि मुत्ता’’ति पुच्छति.

तं सुत्वा पुरोहितो चतुत्थं गाथमाह –

११.

‘‘पापानि कम्मानि करित्व राज, बहुस्सुतो चे न चरेय्य धम्मं;

सहस्सवेदोपि न तं पटिच्च, दुक्खा पमुञ्चे चरणं अपत्वा’’ति.

तत्थ करित्वाति कत्वा. चरणन्ति सह सीलेन अट्ठ समापत्तियो. इदं वुत्तं होति. महाराज, ‘‘अहं बहुस्सुतोम्ही’’ति सहस्सवेदोपि चे तिविधं सुचरितधम्मं न चरेय्य, पापानेव करेय्य, सो तानि पापानि कम्मानि कत्वा तं बाहुसच्चं पटिच्च सीलसमापत्तिसङ्खातं चरणं अप्पत्वा दुक्खा न पमुञ्चे, अपायदुक्खतो न मुच्चतेवाति.

तं सुत्वा राजा तापसेसु पसादं हरि. ततो सेतकेतु चिन्तेसि ‘‘इमस्स रञ्ञो तापसेसु पसादो उदपादि, तं पनेस पुरोहितो वासिया पहरित्वा विय छिन्दि, मया एतेन सद्धिं कथेतुं वट्टती’’ति. सो तेन सद्धिं कथेन्तो पञ्चमं गाथमाह –

१२.

‘‘सहस्सवेदोपि न तं पटिच्च, दुक्खा पमुञ्चे चरणं अपत्वा;

मञ्ञामि वेदा अफला भवन्ति, ससंयमं चरणमेव सच्च’’न्ति.

तस्सत्थो – सचे सहस्सवेदोपि तं बाहुसच्चं पटिच्च चरणं अप्पत्वा अत्तानं दुक्खा न पमुञ्चे, एवं सन्ते अहं मञ्ञामि ‘‘तयो वेदा अफला होन्ति, ससीलं समापत्तिचरणमेव सच्चं होती’’ति.

तं सुत्वा पुरोहितो छट्ठं गाथमाह –

१३.

‘‘न हेव वेदा अफला भवन्ति, ससंयमं चरणमेव सच्चं;

कित्तिञ्हि पप्पोति अधिच्च वेदे, सन्तिं पुणेति चरणेन दन्तो’’ति.

तस्सत्थो – तयो वेदा अफला न भवन्ति, ससंयमं चरणमेव सच्चं सेय्यं उत्तमं पवरं न हेव होति. किंकारणा? कित्तिञ्हि पप्पोति अधिच्च वेदेति तयो वेदे अधिच्च दिट्ठधम्मे कित्तिमत्तं यसमत्तं लाभमत्तं लभति, इतो परं अञ्ञं नत्थि, तस्मा न ते अफला. सन्तिं पुणेति चरणेन दन्तोति सीले पतिट्ठाय समापत्तियो निब्बत्तेत्वा समापत्तिपदट्ठानं विपस्सनं वड्ढेन्तो अच्चन्तं सन्तं निब्बानं नाम तं एति पापुणाति.

इति पुरोहितो सेतकेतुनो वादं भिन्दित्वा ते सब्बे गिही कारेत्वा फलकावुधानि गाहापेत्वा महन्ततरके कत्वा रञ्ञो उपट्ठाके कारेसि. अयं किर महन्ततरकानं वंसो.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा सेतकेतु कुहकभिक्खु अहोसि, चण्डालो सारिपुत्तो, राजा आनन्दो, पुरोहितो पन अहमेव अहोसि’’न्ति.

सेतकेतुजातकवण्णना दुतिया.

[३७८] ३. दरीमुखजातकवण्णना

पङ्कोच कामाति इदं सत्था जेतवने विहरन्तो महाभिनिक्खमनं आरब्भ कथेसि. पच्चुप्पन्नवत्थु हेट्ठा कथितमेव.

अतीते राजगहनगरे मगधराजा नाम रज्जं कारेसि. तदा बोधिसत्तो तस्स अग्गमहेसिया कुच्छिम्हि निब्बत्ति, ब्रह्मदत्तकुमारोतिस्स नामं अकंसु. तस्स जातदिवसेयेव पुरोहितस्सपि पुत्तो जायि, तस्स मुखं अतिविय सोभति, तेनस्स दरीमुखोति नामं अकंसु. ते उभोपि राजकुलेयेव संवड्ढा अञ्ञमञ्ञं पियसहाया हुत्वा सोळसवस्सकाले तक्कसिलं गन्त्वा सब्बसिप्पानि उग्गण्हित्वा ‘‘सब्बसमयसिप्पञ्च सिक्खिस्साम, देसचारित्तञ्च जानिस्सामा’’ति गामनिगमादीसु चरन्ता बाराणसिं पत्वा देवकुले वसित्वा पुनदिवसे बाराणसिं भिक्खाय पविसिंसु. तत्थ एकस्मिं कुले ‘‘ब्राह्मणे भोजेत्वा वाचनकं दस्सामा’’ति पायासं पचित्वा आसनानि पञ्ञत्तानि होन्ति. मनुस्सा ते उभोपि भिक्खाय चरन्ते दिस्वा ‘‘ब्राह्मणा आगता’’ति गेहं पवेसेत्वा महासत्तस्स आसने सुद्धवत्थं पञ्ञापेसुं, दरीमुखस्स आसने रत्तकम्बलं. दरीमुखो तं निमित्तं दिस्वा ‘‘अज्ज मय्हं सहायो बाराणसिराजा भविस्सति, अहं सेनापती’’ति अञ्ञासि. ते तत्थ भुञ्जित्वा वाचनकं गहेत्वा मङ्गलं वत्वा निक्खम्म तं राजुय्यानं अगमंसु. तत्थ महासत्तो मङ्गलसिलापट्टे निपज्जि, दरीमुखो पनस्स पादे परिमज्जन्तो निसीदि.

तदा बाराणसिरञ्ञो मतस्स सत्तमो दिवसो होति. पुरोहितो रञ्ञो सरीरकिच्चं कत्वा अपुत्तके रज्जे सत्तमे दिवसे फुस्सरथं विस्सज्जेसि. फुस्सरथविस्सज्जनकिच्चं महाजनकजातके (जा. २.२२.१२३ आदयो) आवि भविस्सति. फुस्सरथो नगरा निक्खमित्वा चतुरङ्गिनिया सेनाय परिवुतो अनेकसतेहि तूरियेहि वज्जमानेहि उय्यानद्वारं पापुणि. दरीमुखो तूरियसद्दं सुत्वा ‘‘सहायस्स मे फुस्सरथो आगच्छति, अज्जेवेस राजा हुत्वा मय्हं सेनापतिट्ठानं दस्सति, को मे घरावासेनत्थो, निक्खमित्वा पब्बजिस्सामी’’ति बोधिसत्तं अनामन्तेत्वाव एकमन्तं गन्त्वा पटिच्छन्ने अट्ठासि. पुरोहितो उय्यानद्वारे रथं ठपेत्वा उय्यानं पविट्ठो बोधिसत्तं मङ्गलसिलापट्टे निपन्नं दिस्वा पादेसु लक्खणानि ओलोकेत्वा ‘‘अयं पुञ्ञवा सत्तो द्विसहस्सदीपपरिवारानं चतुन्नम्पि महादीपानं रज्जं कारेतुं समत्थो, धिति पनस्स कीदिसा’’ति सब्बतूरियानि पग्गण्हापेसि. बोधिसत्तो पबुज्झित्वा मुखतो साटकं अपनेत्वा महाजनं ओलोकेत्वा पुन साटकेन मुखं पटिच्छादेत्वा थोकं निपज्जित्वा पस्सद्धदरथो उट्ठाय सिलापट्टे पल्लङ्केन निसीदि. पुरोहितो जाणुकेन पतिट्ठाय ‘‘देव, रज्जं तुम्हाकं पापुणाती’’ति आह. ‘‘अपुत्तकं भणे रज्ज’’न्ति. ‘‘आम, देवा’’ति. ‘‘तेन हि साधू’’ति सम्पटिच्छि. ते तस्स उय्यानेयेव अभिसेकं अकंसु. सो यसमहन्तताय दरीमुखं असरित्वाव रथं अभिरुय्ह महाजनपरिवुतो नगरं पविसित्वा पदक्खिणं कत्वा राजद्वारे ठितोव अमच्चानं ठानन्तरानि विचारेत्वा पासादं अभिरुहि.

तस्मिं खणे दरीमुखो ‘‘सुञ्ञं दानि उय्यान’’न्ति आगन्त्वा मङ्गलसिलाय निसीदि, अथस्स पुरतो पण्डुपलासं पति. सो तस्मिंयेव पण्डुपलासे खयवयं पट्ठपेत्वा तिलक्खणं सम्मसित्वा पथविं उन्नादेन्तो पच्चेकबोधिं निब्बत्तेसि. तस्स तङ्खणञ्ञेव गिहिलिङ्गं अन्तरधायि, इद्धिमयपत्तचीवरं आकासतो ओतरित्वा सरीरे पटिमुञ्चि. तावदेव अट्ठपरिक्खारधरो इरियापथसम्पन्नो वस्ससट्ठिकत्थेरो विय हुत्वा इद्धिया आकासे उप्पतित्वा हिमवन्तपदेसे नन्दमूलकपब्भारं अगमासि. बोधिसत्तोपि धम्मेन रज्जं कारेसि, यसमहन्तताय पन यसेन पमत्तो हुत्वा चत्तालीस वस्सानि दरीमुखं न सरि, चत्तालीसे पन संवच्छरे अतीते तं सरित्वा ‘‘मय्हं सहायो दरीमुखो नाम अत्थि, कहं नु खो सो’’ति तं दट्ठुकामो अहोसि. सो ततो पट्ठाय अन्तेपुरेपि परिसमज्झेपि ‘‘कहं नु खो मय्हं सहायो दरीमुखो , यो मे तस्स वसनट्ठानं कथेति, महन्तमस्स यसं दस्सामी’’ति वदति. एवं तस्स पुनप्पुनं तं सरन्तस्सेव अञ्ञानि दस संवच्छरानि अतिक्कन्तानि.

दरीमुखपच्चेकबुद्धोपि पञ्ञासवस्सच्चयेन आवज्जेन्तो ‘‘मं खो सहायो सरती’’ति ञत्वा ‘‘इदानि सो महल्लको पुत्तधीतादीहि वुद्धिप्पत्तो, गन्त्वा धम्मं कथेत्वा पब्बाजेस्सामि न’’न्ति इद्धिया आकासेन आगन्त्वा उय्याने ओतरित्वा सुवण्णपटिमा विय सिलापट्टे निसीदि. उय्यानपालो तं दिस्वा उपसङ्कमित्वा ‘‘भन्ते, कुतो तुम्हे एथा’’ति पुच्छि. ‘‘नन्दमूलकपब्भारतो’’ति. ‘‘के नाम तुम्हे’’ति? ‘‘दरीमुखपच्चेकबुद्धो नामाहं, आवुसो’’ति. ‘‘भन्ते, अम्हाकं राजानं जानाथा’’ति? ‘‘आम जानामि, गिहिकाले नो सहायो’’ति. ‘‘भन्ते, राजा तुम्हे दट्ठुकामो, कथेस्सामि तस्स तुम्हाकं आगतभाव’’न्ति. ‘‘गच्छ कथेही’’ति. सो ‘‘साधू’’ति वत्वा तुरिततुरितोव गन्त्वा तस्स सिलापट्टे निसिन्नभावं रञ्ञो कथेसि. राजा ‘‘आगतो किर मे सहायो, पस्सिस्सामि न’’न्ति रथं आरुय्ह महन्तेन परिवारेन उय्यानं गन्त्वा पच्चेकबुद्धं वन्दित्वा पटिसन्थारं कत्वा एकमन्तं निसीदि. अथ नं पच्चेकबुद्धो ‘‘किं, ब्रह्मदत्त, धम्मेन रज्जं कारेसि, अगतिगमनं न गच्छसि, धनत्थाय लोकं न पीळेसि, दानादीनि पुञ्ञानि करोसी’’तिआदीनि वदन्तो पटिसन्थारं कत्वा ‘‘ब्रह्मदत्त, महल्लकोसि, एतरहि कामे पहाय पब्बजितुं ते समयो’’ति वत्वा तस्स धम्मं देसेन्तो पठमं गाथमाह –

१४.

‘‘पङ्को च कामा पलिपो च कामा, भयञ्च मेतं तिमूलं पवुत्तं;

रजो च धूमो च मया पकासिता, हित्वा तुवं पब्बज ब्रह्मदत्ता’’ति.

तत्थ पङ्कोति उदके जातानि तिणसेवालकुमुदगच्छादीनि अधिप्पेतानि. यथा हि उदकं तरन्तं तानि लग्गापेन्ति सज्जापेन्ति, तथा संसारसागरं तरन्तस्स योगावचरस्स पञ्च कामगुणा सब्बे वा पन वत्थुकामकिलेसकामा लग्गापनवसेन पङ्को नाम. इमस्मिञ्हि पङ्के आसत्ता विसत्ता देवापि मनुस्सापि तिरच्छानापि किलमन्ति रोदन्ति परिदेवन्ति. पलिपो च कामाति पलिपो वुच्चति महाकद्दमो, यम्हि लग्गा सूकरमिगादयोपि सीहापि वारणापि अत्तानं उद्धरित्वा गन्तुं न सक्कोन्ति, वत्थुकामकिलेसकामापि तंसरिक्खताय ‘‘पलिपा’’ति वुत्ता. पञ्ञवन्तोपि हि सत्ता तेसु कामेसु सकिं लग्गकालतो पट्ठाय ते कामे पदालेत्वा सीघं उट्ठाय अकिञ्चनं अपलिबोधं रमणीयं पब्बज्जं उपगन्तुं न सक्कोन्ति. भयञ्च मेतन्ति भयञ्च एतं, म-कारो ब्यञ्जनसन्धिवसेन वुत्तो. तिमूलन्ति तीहि मूलेहि पतिट्ठितं विय अचलं. बलवभयस्सेतं नामं. पवुत्तन्ति महाराज, एते कामा नाम दिट्ठधम्मिकसम्परायिकस्स अत्तानुवादभयादिकस्स चेव द्वत्तिंसकम्मकरणछनवुतिरोगवसप्पवत्तस्स च भयस्स पच्चयट्ठेन बलवभयन्ति बुद्धपच्चेकबुद्धबुद्धसावकेहि चेव सब्बञ्ञुबोधिसत्तेहि च पवुत्तं कथितं, दीपितन्ति अत्थो. अथ वा भयञ्च मेतन्ति भयञ्च मया एतं तिमूलं पवुत्तन्ति एवञ्चेत्थ अत्थो दट्ठब्बोयेव.

रजो च धूमो चाति रजधूमसदिसत्ता ‘‘रजो’’ति च ‘‘धूमो’’ति च मया पकासिता. यथा हि सुन्हातस्स सुविलित्तालङ्कतस्स पुरिसस्स सरीरे सुखुमरजं पतितं, तं सरीरं दुब्बण्णं सोभारहितं किलिट्ठं करोति, एवमेव इद्धिबलेन आकासेन आगन्त्वा चन्दो विय च सूरियो विय च लोके पञ्ञातापि सकिं कामरजस्स अन्तो पतितकालतो पट्ठाय गुणवण्णगुणसोभागुणसुद्धीनं उपहतत्ता दुब्बण्णा सोभारहिता किलिट्ठायेव होन्ति. यथा च धूमेन पहटकालतो पट्ठाय सुपरिसुद्धापि भित्ति काळवण्णा होति, एवं अतिपरिसुद्धञ्ञाणापि कामधूमेन पहटकालतो पट्ठाय गुणविनासप्पत्तिया महाजनमज्झे काळकाव हुत्वा पञ्ञायन्ति. इति रजधूमसरिक्खताय एते कामा ‘‘रजो च धूमो चा’’ति मया तुय्हं पकासिता, तस्मा इमे कामे हित्वा तुवं पब्बज ब्रह्मदत्ताति राजानं पब्बज्जाय उस्साहं जनेति.

तं सुत्वा राजा किलेसेहि अत्तनो बद्धभावं कथेन्तो दुतियं गाथमाह –

१५.

‘‘गधितो च रत्तो च अधिमुच्छितो च, कामेस्वहं ब्राह्मण भिंसरूपं;

तं नुस्सहे जीविकत्थो पहातुं, काहामि पुञ्ञानि अनप्पकानी’’ति.

तत्थ गधितोति अभिज्झाकायगन्थेन बद्धो. रत्तोति पकतिजहापनेन रागेन रत्तो. अधिमुच्छितोति अतिविय मुच्छितो. कामेस्वहन्ति दुविधेसुपि कामेसु अहं. ब्राह्मणाति दरीमुखपच्चेकबुद्धं आलपति. भिंसरूपन्ति बलवरूपं. तं नुस्सहेति तं दुविधम्पि कामं न उस्सहामि न सक्कोमि. जीविकत्थो पहातुन्ति इमाय जीविकाय अत्थिको अहं तं कामं पहातुं न सक्कोमीति वदति. काहामि पुञ्ञानीति इदानि दानसीलउपोसथकम्मसङ्खातानि पुञ्ञानि अनप्पकानि बहूनि करिस्सामीति.

एवं किलेसकामो नामेस सकिं अल्लीनकालतो पट्ठाय अपनेतुं न सक्कोति, येन संकिलिट्ठचित्तो महापुरिसो पच्चेकबुद्धेन पब्बज्जाय गुणे कथितेपि ‘‘पब्बजितुं न सक्कोमी’’ति आह. योयं दीपङ्करपादमूले अत्तनि सम्भवेन ञाणेन बुद्धकरधम्मे विचिनन्तो ततियं नेक्खम्मपारमिं दिस्वा –

‘‘इमं त्वं ततियं ताव, दळ्हं कत्वा समादिय;

नेक्खम्मपारमितं गच्छ, यदि बोधिं पत्तुमिच्छसि.

‘‘यथा अन्दुघरे पुरिसो, चिरवुत्थो दुखट्टितो;

न तत्थ रागं जनेति, मुत्तिंयेव गवेसति.

‘‘तथेव त्वं सब्बभवे, पस्स अन्दुघरे विय;

नेक्खम्माभिमुखो हुत्वा, सम्बोधिं पापुणिस्ससी’’ति. –

एवं नेक्खम्मे गुणं परिकित्तेसि, सो पच्चेकबुद्धेन पब्बज्जाय वण्णं वत्वा ‘‘किलेसे छड्डेत्वा समणो होही’’ति वुच्चमानोपि ‘‘नाहं किलेसे छड्डेत्वा समणो भवितुं सक्कोमी’’ति वदति.

इमस्मिं किर लोके अट्ठ उम्मत्तका नाम. तेनाहु पोराणा ‘‘अट्ठ पुग्गला उम्मत्तकसञ्ञं पटिलभन्ति, कामुम्मत्तको लोभवसं गतो , कोधुम्मत्तको दोसवसं गतो, दिट्ठुम्मत्तको विपल्लासवसं गतो, मोहुम्मत्तको अञ्ञाणवसं गतो, यक्खुम्मत्तको यक्खवसं गतो, पित्तुम्मत्तको पित्तवसं गतो, सुरुम्मत्तको पानवसं गतो, ब्यसनुम्मत्तको सोकवसं गतो’’ति. इमेसु अट्ठसु उम्मत्तकेसु महासत्तो इमस्मिं जातके कामुम्मत्तको हुत्वा लोभवसं गतो पब्बज्जाय गुणं न अञ्ञासि.

एवं अनत्थकारकं पन इमं गुणपरिधंसकं लोभजातं कस्मा सत्ता परिमुञ्चितुं न सक्कोन्तीति? अनमतग्गे संसारे अनेकानि कप्पकोटिसतसहस्सानि एकतो बन्धितभावेन. एवं सन्तेपि तं पण्डिता ‘‘अप्पस्सादा कामा’’तिआदीनं अनेकेसं पच्चवेक्खणानं वसेन पजहन्ति. तेनेव दरीमुखपच्चेकबुद्धो महासत्तेन ‘‘पब्बजितुं न सक्कोमी’’ति वुत्तेपि धुरनिक्खेपं अकत्वा उत्तरिम्पि ओवदन्तो द्वे गाथा आह.

१६.

‘‘यो अत्थकामस्स हितानुकम्पिनो, ओवज्जमानो न करोति सासनं;

इदमेव सेय्यो इति मञ्ञमानो, पुनप्पुनं गब्भमुपेति मन्दो.

१७.

‘‘सो घोररूपं निरयं उपेति, सुभासुभं मुत्तकरीसपूरं;

सत्ता सकाये न जहन्ति गिद्धा, ये होन्ति कामेसु अवीतरागा’’ति.

तत्थ अत्थकामस्साति वुड्ढिकामस्स. हितानुकम्पिनोति हितेन मुदुचित्तेन अनुकम्पन्तस्स. ओवज्जमानोति ओवदियमानो. इदमेव सेय्योति यं अत्तना गहितं असेय्यं अनुत्तमम्पि समानं, तं इदमेव सेय्यो इति मञ्ञमानो. मन्दोति सो अञ्ञाणपुग्गलो मातुकुच्छियं वासं नातिक्कमति, पुनप्पुनं गब्भं उपेतियेवाति अत्थो.

सो घोररूपन्ति महाराज, सो मन्दो तं मातुकुच्छिं उपेन्तो घोररूपं दारुणजातिकं निरयं उपेति नाम. मातुकुच्छि हि निरस्सादट्ठेन इध ‘‘निरयो’’ति वुत्तो, ‘‘चतुकुट्टिकनिरयो’’ति वुच्चति. ‘‘चतुकुट्टिकनिरयो नाम कतरो’’ति वुत्ते मातुकुच्छिमेव वत्तुं वट्टति. अवीचिमहानिरये निब्बत्तसत्तस्स हि अपरापरं आधावनपरिधावनं होतियेव, तस्मा तं ‘‘चतुकुट्टिकनिरयो’’ति वत्तुं न लब्भति, मातुकुच्छियं पन नव वा दस वा मासे चतूहिपि पस्सेहि इतो चितो च धावितुं नाम न सक्का, अतिसम्बाधे ओकासे चतुकोटेन चतुसङ्कुटितेनेव हुत्वा अच्छितब्बं, तस्मा एस ‘‘चतुकुट्टिकनिरयो’’ति वुच्चति.

सुभासुभन्ति सुभानं असुभं. सुभानञ्हि संसारभीरुकानं योगावचरकुलपुत्तानं मातुकुच्छि एकन्तं असुभसम्मतो. तेन वुत्तं –

‘‘अजञ्ञं जञ्ञसङ्खातं, असुचिं सुचिसम्मतं;

नानाकुणपपरिपूरं, जञ्ञरूपं अपस्सतो.

‘‘धिरत्थुमं आतुरं पूतिकायं, जेगुच्छियं अस्सुचिं ब्याधिधम्मं;

यत्थप्पमत्ता अधिमुच्छिता पजा, हापेन्ति मग्गं सुगतूपपत्तिया’’ति. (जा. १.३.१२८-१२९);

सत्ताति आसत्ता विसत्ता लग्गा लग्गिता सकाये न जहन्तीति तं मातुकुच्छिं न परिच्चजन्ति . गिद्धाति गधिता. ये होन्तीति ये कामेसु अवीतरागा होन्ति, ते एतं गब्भवासं न जहन्तीति.

एवं दरीमुखपच्चेकबुद्धो गब्भओक्कन्तिमूलकञ्च, परिहारमूलकञ्च दुक्खं दस्सेत्वा इदानि गब्भवुट्ठानमूलकं दस्सेतुं दियड्ढगाथमाह.

१८.

‘‘मीळ्हेन लित्ता रुहिरेन मक्खिता, सेम्हेन लित्ता उपनिक्खमन्ति;

यं यञ्हि कायेन फुसन्ति तावदे, सब्बं असातं दुखमेव केवलं.

१९.

‘‘दिस्वा वदामि न हि अञ्ञतो सवं, पुब्बेनिवासं बहुकं सरामी’’ति.

तत्थ मीळ्हेन लित्ताति महाराज, इमे सत्ता मातुकुच्छितो निक्खमन्ता न चतुज्जातिगन्धेहि विलिम्पित्वा सुरभिमालं पिळन्धित्वा निक्खमन्ति, पुराणगूथेन पन मक्खिता पलिबुद्धा हुत्वा निक्खमन्ति. रुहिरेन मक्खिताति रत्तलोहितचन्दनानुलित्तापि च हुत्वा न निक्खमन्ति, रत्तलोहितमक्खिता पन हुत्वा निक्खमन्ति. सेम्हेन लित्ताति न चापि सेतचन्दनविलित्ता निक्खमन्ति, बहलपिच्छिलसेम्हलित्ता पन हुत्वा निक्खमन्ति. इत्थीनञ्हि गब्भवुट्ठानकाले एता असुचियो निक्खमन्ति. तावदेति तस्मिं समये. इदं वुत्तं होति – महाराज, इमे सत्ता तस्मिं मातुकुच्छितो निक्खमनसमये एवं मीळ्हादिलित्ता निक्खमन्ता यं यं निक्खमनमग्गपदेसं वा हत्थं वा पादं वा फुसन्ति, तं सब्बं असातं अमधुरं केवलं असम्मिस्सं दुक्खमेव फुसन्ति, सुखं नाम तेसं तस्मिं समये नत्थीति.

दिस्वा वदामि न हि अञ्ञतो सवन्ति महाराज, अहं इमं एत्तकं वदन्तो न अञ्ञतो सवं, अञ्ञस्स समणस्स वा ब्राह्मणस्स वा तं सुत्वा न वदामि, अत्तनो पन पच्चेकबोधिञाणेन दिस्वा पटिविज्झित्वा पच्चक्खं कत्वा वदामीति अत्थो. पुब्बेनिवासं बहुकन्ति इदं अत्तनो आनुभावं दस्सेन्तो आह. इदं वुत्तं होति – महाराज, अहञ्हि पुब्बे निवुत्थक्खन्धपटिपाटिसङ्खातं पुब्बेनिवासं बहुकं सरामि, सतसहस्सकप्पाधिकानि द्वे असङ्ख्येय्यानि सरामीति.

इदानि सत्था अभिसम्बुद्धो हुत्वा ‘‘एवं सो पच्चेकबुद्धो राजानं सुभासितकथाय सङ्गण्ही’’ति वत्वा ओसाने उपड्ढगाथमाह –

‘‘चित्राहि गाथाहि सुभासिताहि, दरीमुखो निज्झापयि सुमेध’’न्ति.

तत्थ चित्राहीति अनेकत्थसन्निस्सिताहि. सुभासिताहीति सुकथिताहि. दरीमुखो निज्झापयि सुमेधन्ति भिक्खवे, सो दरीमुखपच्चेकबुद्धो तं सुमेधं सुन्दरपञ्ञं कारणाकारणजाननसमत्थं राजानं निज्झापेसि सञ्ञापेसि, अत्तनो वचनं गण्हापेसीति अत्थो.

एवं पच्चेकबुद्धो कामेसु दोसं दस्सेत्वा अत्तनो वचनं गाहापेत्वा ‘‘महाराज, इदानि पब्बज वा मा वा, मया पन तुय्हं कामेसु आदीनवो पब्बज्जाय च आनिसंसो कथितो, त्वं अप्पमत्तो होही’’ति वत्वा सुवण्णराजहंसो विय आकासे उप्पतित्वा वलाहकगब्भं मद्दन्तो नन्दमूलकपब्भारमेव गतो. महासत्तो दसनखसमोधानसमुज्जलं अञ्जलिं सिरस्मिं ठपेत्वा नमस्समानो तस्मिं दस्सनविसये अतीते जेट्ठपुत्तं पक्कोसापेत्वा रज्जं पटिच्छापेत्वा महाजनस्स रोदन्तस्स परिदेवन्तस्स कामे पहाय हिमवन्तं पविसित्वा पण्णसालं मापेत्वा इसिपब्बज्जं पब्बजित्वा न चिरस्सेव अभिञ्ञा च समापत्तियो च निब्बत्तेत्वा आयुपरियोसाने ब्रह्मलोकूपगो अहोसि.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने बहू सोतापन्नादयो अहेसुं. तदा राजा अहमेव अहोसिन्ति.

दरीमुखजातकवण्णना ततिया.

[३७९] ४. नेरुजातकवण्णना

काकोला काकसङ्घा चाति इदं सत्था जेतवने विहरन्तो अञ्ञतरं भिक्खुं आरब्भ कथेसि. सो किर सत्थु सन्तिके कम्मट्ठानं गहेत्वा एकं पच्चन्तगामं अगमासि. मनुस्सा तस्स इरियापथे पसीदित्वा तं भोजेत्वा पटिञ्ञं गहेत्वा अरञ्ञे पण्णसालं कत्वा तत्थ वसापेसुं, अतिविय चस्स सक्कारं करिंसु. अथेके सस्सतवादा आगमंसु. ते तेसं वचनं सुत्वा थेरस्स वादं विस्सज्जेत्वा सस्सतवादं गहेत्वा तेसञ्ञेव सक्कारं करिंसु. ततो उच्छेदवादा आगमंसु ते सस्सतवादं विस्सज्जेत्वा उच्छेदवादमेव गण्हिंसु. अथञ्ञे अचेलका आगमिंसु. ते उच्छेदवादं विस्सज्जेत्वा अचेलकवादं गण्हिंसु. सो तेसं गुणागुणं अजानन्तानं मनुस्सानं सन्तिके दुक्खेन वसित्वा वुत्थवस्सो पवारेत्वा सत्थु सन्तिकं गन्त्वा कतपटिसन्थारो ‘‘कहं वस्संवुत्थोसी’’ति वुत्ते ‘‘पच्चन्तं निस्साय, भन्ते’’ति वत्वा ‘‘सुखं वुत्थोसी’’ति पुट्ठो ‘‘भन्ते, गुणागुणं अजानन्तानं सन्तिके दुक्खं वुत्थोस्मी’’ति आह. सत्था ‘‘भिक्खु पोराणकपण्डिता तिरच्छानयोनियं निब्बत्तापि गुणागुणं अजानन्तेहि सद्धिं एकदिवसम्पि न वसिंसु, त्वं अत्तनो गुणागुणं अजाननट्ठाने कस्मा वसी’’ति वत्वा तेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सुवण्णहंसयोनियं निब्बत्ति, कनिट्ठभातापिस्स अत्थि. ते चित्तकूटपब्बते वसन्ता हिमवन्तपदेसे सयंजातसालिं खादन्ति. ते एकदिवसं तत्थ चरित्वा चित्तकूटं आगच्छन्ता अन्तरामग्गे एकं नेरुं नाम कञ्चनपब्बतं दिस्वा तस्स मत्थके निसीदिंसु. तं पन पब्बतं निस्साय वसन्ता सकुणसङ्घा चतुप्पदा च गोचरभूमियं नानावण्णा होन्ति, पब्बतं पविट्ठकालतो पट्ठाय ते सब्बे तस्सोभासेन सुवण्णवण्णा होन्ति. तं दिस्वा बोधिसत्तस्स कनिट्ठो तं कारणं अजानित्वा ‘‘किं नु खो एत्थ कारण’’न्ति भातरा सद्धिं सल्लपन्तो द्वे गाथा अभासि –

२०.

‘‘काकोला काकसङ्घा च, मयञ्च पततं वरा;

सब्बेव सदिसा होम, इमं आगम्म पब्बतं.

२१.

‘‘इध सीहा च ब्यग्घा च, सिङ्गाला च मिगाधमा;

सब्बेव सदिसा होन्ति, अयं को नाम पब्बतो’’ति.

तत्थ काकोलाति वनकाका. काकसङ्घाति पकतिकाकसङ्घा च. पततं वराति पक्खीनं सेट्ठा. सदिसा होमाति सदिसवण्णा होम.

तस्स वचनं सुत्वा बोधिसत्तो ततियं गाथमाह –

२२.

‘‘इमं नेरूति जानन्ति, मनुस्सा पब्बतुत्तमं;

इध वण्णेन सम्पन्ना, वसन्ति सब्बपाणिनो’’ति.

तत्थ इध वण्णेनाति इमस्मिं नेरुपब्बते ओभासेन वण्णसम्पन्ना हुत्वा.

तं सुत्वा कनिट्ठो सेसगाथा अभासि –

२३.

‘‘अमानना यत्थ सिया, अन्तानं वा विमानना;

हीनसम्मानना वापि, न तत्थ विसतिंवसे.

२४.

‘‘यत्थालसो च दक्खो च, सूरो भीरु च पूजिया;

न तत्थ सन्तो वसन्ति, अविसेसकरे नरे.

२५.

‘‘नायं नेरु विभजति, हीनउक्कट्ठमज्झिमे;

अविसेसकरो नेरु, हन्द नेरुं जहामसे’’ति.

तत्थ पठमगाथाय अयमत्थो – यत्थ सन्तानं पण्डितानं सीलसम्पन्नानं माननस्स अभावेन अमानना अवमञ्ञना च अवमानवसेन विमानना वा हीनानं वा दुस्सीलानं सम्मानना सिया, तत्थ निवासे न वसेय्य. पूजियाति एते एत्थ एकसदिसाय पूजाय पूजनीया होन्ति, समकं सक्कारं लभन्ति. हीनउक्कट्ठमज्झिमेति जातिगोत्तकुलप्पदेससीलाचारञाणादीहि हीने च मज्झिमे च उक्कट्ठे च अयं न विभजति. हन्दाति ववस्सग्गत्थे निपातो. जहामसेति परिच्चजाम. एवञ्च पन वत्वा उभोपि ते हंसा उप्पतित्वा चित्तकूटमेव गता.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने सो भिक्खु सोतापत्तिफले पतिट्ठहि. तदा कनिट्ठहंसो आनन्दो अहोसि, जेट्ठकहंसो पन अहमेव अहोसिन्ति.

नेरुजातकवण्णना चतुत्था.

[३८०] ५. आसङ्कजातकवण्णना

आसावतीनाम लताति इदं सत्था जेतवने विहरन्तो पुराणदुतियिकापलोभनं आरब्भ कथेसि. वत्थु इन्द्रियजातके (जा. १.८.६० आदयो) आवि भविस्सति. इध पन सत्था तं भिक्खुं ‘‘सच्चं किर त्वं उक्कण्ठितोसी’’ति पुच्छित्वा ‘‘सच्चं, भन्ते’’ति वुत्ते ‘‘केन उक्कण्ठापितोसी’’ति वत्वा ‘‘पुराणदुतियिकाय, भन्ते’’ति वुत्ते ‘‘भिक्खु एसा इत्थी तुय्हं अनत्थकारिका, पुब्बेपि त्वं एतं निस्साय चतुरङ्गिनिसेनं जहित्वा हिमवन्तपदेसे महन्तं दुक्खं अनुभवन्तो तीणि संवच्छरानि वसी’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो कासिगामे ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो तक्कसिलायं उग्गहितसिप्पो इसिपब्बज्जं पब्बजित्वा वनमूलफलाहारो अभिञ्ञा च समापत्तियो च निब्बत्तेत्वा हिमवन्तपदेसे वसि. तस्मिं काले एको पुञ्ञसम्पन्नो सत्तो तावतिंसभवनतो चवित्वा तस्मिं ठाने पदुमसरे एकस्मिं पदुमगब्भे दारिका हुत्वा निब्बत्ति, सेसपदुमेसु पुराणभावं पत्वा पतन्तेसुपि तं महाकुच्छिकं हुत्वा तिट्ठतेव. तापसो नहायितुं पदुमसरं गतो तं दिस्वा ‘‘अञ्ञेसु पदुमेसु पतन्तेसुपि इदं महाकुच्छिकं हुत्वा तिट्ठति, किं नु खो कारण’’न्ति चिन्तेत्वा उदकसाटकं निवासेत्वा ओतरन्तो गन्त्वा तं पदुमं विवरित्वा तं दारिकं दिस्वा धीतुसञ्ञं उप्पादेत्वा पण्णसालं आनेत्वा पटिजग्गि. सा अपरभागे सोळसवस्सिका हुत्वा अभिरूपा अहोसि उत्तमरूपधरा अतिक्कन्ता मानुसकवण्णं, अपत्ता देववण्णं. तदा सक्को बोधिसत्तस्स उपट्ठानं आगच्छति, सो तं दारिकं दिस्वा ‘‘कुतो एसा’’ति पुच्छित्वा लद्धनियामं सुत्वा ‘‘इमिस्सा किं लद्धुं वट्टती’’ति पुच्छि. ‘‘निवासट्ठानं वत्थालङ्कारभोजनविधानं, मारिसा’’ति. सो ‘‘साधु, भन्ते’’ति तस्सा वसनट्ठानस्स आसन्ने फलिकपासादं मापेत्वा दिब्बसयनदिब्बवत्थालङ्कारदिब्बन्नपानानि मापेसि.

सो पासादो तस्सा अभिरुहनकाले ओतरित्वा भूमियं पतिट्ठाति, अभिरुळ्हकाले लङ्घित्वा आकासे तिट्ठति. सा बोधिसत्तस्स वत्तपटिवत्तं कुरुमाना पासादे वसति. तमेको वनचरको दिस्वा ‘‘अयं, वो भन्ते, किं होती’’ति पुच्छित्वा ‘‘धीता मे’’ति सुत्वा बाराणसिं गन्त्वा ‘‘देव, मया हिमवन्तपदेसे एवरूपा नाम एकस्स तापसस्स धीता दिट्ठा’’ति रञ्ञो आरोचेसि. तं सुत्वा सो सवनसंसग्गेन बज्झित्वा वनचरकं मग्गदेसकं कत्वा चतुरङ्गिनिया सेनाय तं ठानं गन्त्वा खन्धावारं निवासापेत्वा वनचरकं आदाय अमच्चगणपरिवुतो अस्समपदं पविसित्वा महासत्तं वन्दित्वा एकमन्तं निसिन्नो ‘‘भन्ते, इत्थियो नाम ब्रह्मचरियस्स मलं, तुम्हाकं धीतरं अहं पटिजग्गिस्सामी’’ति आह. बोधिसत्तो पन ‘‘किं नु खो एतस्मिं पदुमे’’ति आसङ्कं कत्वा उदकं ओतरित्वा आनीतभावेन तस्सा कुमारिकाय आसङ्काति नामं अकासि. सो तं राजानं ‘‘इमं गहेत्वा गच्छा’’ति उजुकं अवत्वा ‘‘महाराज, इमाय कुमारिकाय नामं जानन्तो गण्हित्वा गच्छा’’ति आह. ‘‘तुम्हेहि कथिते ञस्सामि, भन्ते’’ति. ‘‘अहं ते न कथेमि, त्वं अत्तनो पञ्ञाबलेन नामं जानन्तोव गहेत्वा याही’’ति. सो ‘‘साधू’’ति सम्पटिच्छित्वा ततो पट्ठाय अमच्चेहि सद्धिं ‘‘किन्नामा नु खो एसा’’ति नामं उपधारेति. सो यानि दुज्जानानि नामानि, तानि कित्तेत्वा ‘‘असुका नाम भविस्सती’’ति बोधिसत्तेन सद्धिं कथेति. बोधिसत्तो ‘‘न एवंनामा’’ति पटिक्खिपति.

रञ्ञो च नामं उपधारेन्तस्स संवच्छरो अतीतो. तदा हत्थिअस्समनुस्से सीहादयो वाळा गण्हन्ति, दीघजातिकपरिपन्थो होति, मक्खिकपरिपन्थो होति, सीतेन किलमित्वा बहू मनुस्सा मरन्ति. अथ राजा कुज्झित्वा ‘‘किं मे एताया’’ति बोधिसत्तस्स कथेत्वा पायासि. आसङ्का कुमारिका तं दिवसं फलिकवातपानं विवरित्वा अत्तानं दस्सेन्ती अट्ठासि. राजा तं दिस्वा ‘‘मयं तव नामं जानितुं न सक्कोम, त्वं हिमवन्तेयेव वस, मयं गमिस्सामा’’ति आह. ‘‘कहं, महाराज, गच्छन्तो मादिसं इत्थिं लभिस्ससि, मम वचनं सुणाहि, तावतिंसदेवलोके चित्तलतावने आसावती नाम लता अत्थि, तस्सा फलस्स अब्भन्तरे दिब्बपानं निब्बत्तं, तं एकवारं पिवित्वा चत्तारो मासे मत्ता हुत्वा दिब्बसयने सयन्ति, सा पन वस्ससहस्सेन फलति, सुरासोण्डा देवपुत्ता ‘इतो फलं लभिस्सामा’ति दिब्बपानपिपासं अधिवासेत्वा वस्ससहस्सं निबद्धं गन्त्वा तं लतं ‘अरोगा नु खो’ति ओलोकेन्ति, त्वं पन एकसंवच्छरेनेव उक्कण्ठितो, आसाफलवती नाम सुखा, मा उक्कण्ठी’’ति वत्वा तिस्सो गाथा अभासि –

२६.

‘‘आसावती नाम लता, जाता चित्तलतावने;

तस्सा वस्ससहस्सेन, एकं निब्बत्तते फलं.

२७.

‘‘तं देवा पयिरुपासन्ति, ताव दूरफलं सतिं;

आसीसेव तुवं राज, आसा फलवती सुखा.

२८.

‘‘आसीसतेव सो पक्खी, आसीसतेव सो दिजो;

तस्स चासा समिज्झति, ताव दूरगता सती;

आसीसेव तुवं राज, आसा फलवती सुखा’’ति.

तत्थ आसावतीति एवंनामिका. सा हि यस्मा तस्सा फले आसा उप्पज्जति, तस्मा एतं नामं लभति. चित्तलतावनेति एवंनामके उय्याने. तस्मिं किर उय्याने तिणरुक्खलतादीनं पभा तत्थ पविट्ठपविट्ठानं देवतानं सरीरवण्णं चित्तं करोति, तेनस्स ‘‘चित्तलतावन’’न्ति नामं जातं. पयिरुपासन्तीति पुनप्पुनं उपेन्ति. आसीसेवाति आसीसाहियेव पत्थेहियेव, मा आसच्छेदं करोहीति.

राजा तस्सा कथाय बज्झित्वा पुन अमच्चे सन्निपातापेत्वा दसनामकं कारेत्वा नामं गवेसन्तो अपरम्पि संवच्छरं वसि. तस्सा दसनामकम्पि नामं नाहोसि, ‘‘असुका नामा’’ति वुत्ते बोधिसत्तो पटिक्खिपतेव. पुन राजा ‘‘किं मे इमाया’’ति तुरङ्गं आरुय्ह पायासि. सापि पुन वातपाने ठत्वा अत्तानं दस्सेसि. राजा ‘‘तिट्ठ त्वं, मयं गमिस्सामा’’ति आह. ‘‘कस्मा यासि, महाराजा’’ति? ‘‘तव नामं जानितुं न सक्कोमी’’ति. ‘‘महाराज, कस्मा नामं न जानिस्ससि, आसा नाम असमिज्झनका नाम नत्थि, एको किर बको पब्बतमुद्धनि ठितो अत्तना पत्थितं लभि, त्वं कस्मा न लभिस्ससि, अधिवासेहि, महाराजा’’ति. एको किर बको एकस्मिं पदुमसरे गोचरं गहेत्वा उप्पतित्वा पब्बतमत्थके निलीयि. सो तं दिवसं तत्थेव वसित्वा पुनदिवसे चिन्तेसि ‘‘अहं इमस्मिं पब्बतमत्थके सुखं निसिन्नो, सचे इतो अनोतरित्वा एत्थेव निसिन्नो गोचरं गहेत्वा पानीयं पिवित्वा इमं दिवसं वसेय्यं, भद्रकं वत अस्सा’’ति. अथ तं दिवसमेव सक्को देवराजा असुरनिम्मथनं कत्वा तावतिंसभवने देविस्सरियं लद्धा चिन्तेसि ‘मम ताव मनोरथो मत्थकं पत्तो, अत्थि नु खो अञ्ञो कोचि अपरिपुण्णमनोरथो’ति उपधारेन्तो तं दिस्वा ‘इमस्स मनोरथं मत्थकं पापेस्सामी’ति बकस्स निसिन्नट्ठानतो अविदूरे एका नदी अत्थि, तं नदिं ओघपुण्णं कत्वा पब्बतमत्थकेन पेसेसि. सोपि बको तत्थेव निसिन्नो मच्छे खादित्वा पानीयं पिवित्वा तं दिवसं तत्थेव वसि, उदकम्पि भस्सित्वा गतं. ‘‘एवं, महाराज, बकोपि ताव अत्तनो आसाफलं लभि, किं त्वं न लभिस्ससी’’ति वत्वा ‘‘आसीसतेवा’’तिआदिमाह.

तत्थ आसीसतेवाति आसीसतियेव पत्थेतियेव. पक्खीति पक्खेहि युत्तताय पक्खी. द्विक्खत्तुं जातताय दिजो. ताव दूरगता सतीति पब्बतमत्थकतो मच्छानञ्च उदकस्स च दूरभावं पस्स, एवं दूरगता समाना सक्कस्स आनुभावेन बकस्स आसा पूरियेवाति.

अथ राजा तस्सा कथं सुत्वा रूपे बज्झित्वा कथाय अल्लीनो गन्तुं असक्कोन्तो अमच्चे सन्निपातेत्वा सतनामं कारेसि, सतनामवसेन नामं गवेसतोपिस्स अञ्ञं संवच्छरं अतीतं . सो तिण्णं संवच्छरानं अच्चयेन बोधिसत्तं उपसङ्कमित्वा सतनामवसेन ‘‘असुका नाम भविस्सती’’ति पुच्छि. ‘‘न जानासि, महाराजा’’ति. सो ‘‘गमिस्साम दानि मय’’न्ति बोधिसत्तं वन्दित्वा पायासि. आसङ्का कुमारिका च पुन फलिकवातपानं निस्साय ठिताव. राजा तं दिस्वा ‘‘त्वं अच्छ, मयं गमिस्सामा’’ति आह. ‘‘कस्मा, महाराजा’’ति. ‘‘त्वं मं वचनेनेव सन्तप्पेसि, न च कामरतिया, तव मधुरवचनेन बज्झित्वा वसन्तस्स मम तीणि संवच्छरानि अतिक्कन्तानि, इदानि गमिस्सामी’’ति इमा गाथा आह –

२९.

‘‘सम्पेसि खो मं वाचाय, न च सम्पेसि कम्मुना;

माला सेरेय्यकस्सेव, वण्णवन्ता अगन्धिका.

३०.

‘‘अफलं मधुरं वाचं, यो मित्तेसु पकुब्बति;

अददं अविस्सजं भोगं, सन्धि तेनस्स जीरति.

३१.

‘‘यञ्हि कयिरा तञ्हि वदे, यं न कयिरा न तं वदे;

अकरोन्तं भासमानं, परिजानन्ति पण्डिता.

३२.

‘‘बलञ्च वत मे खीणं, पाथेय्यञ्च न विज्जति;

सङ्के पाणूपरोधाय, हन्द दानि वजामह’’न्ति.

तत्थ सम्पेसीति सन्तप्पेसि पीणेसि. सेरेय्यकस्साति सुवण्णकुरण्डकस्स. देसनासीसमेवेतं, यंकिञ्चि पन सुवण्णकुरण्डकजयसुमनादिकं अञ्ञम्पि पुप्फं वण्णसम्पन्नं अगन्धकं, सब्बं तं सन्धायेवमाह. वण्णवन्ता अगन्धिकाति यथा सेरेय्यकादीनं माला वण्णवन्तताय दस्सनेन तप्पेति, अगन्धताय गन्धेन न तप्पेति, एवं त्वम्पि दस्सनेन पियवचनेन च सन्तप्पेसि, न कम्मुनाति दीपेति. अददन्ति भद्दे, यो ‘‘इमं नाम वो भोगं दस्सामी’’ति मधुरवचनेन वत्वा तं भोगं अददन्तो अविस्सज्जेन्तो केवलं मधुरवचनमेव करोति, तेन सद्धिं अस्स मित्तस्स सन्धि जीरति, मित्तसन्थवो न घटीयति. पाथेय्यञ्चाति भद्दे, मय्हं तव मधुरवचनेन बज्झित्वा तीणि संवच्छरानि वसन्तस्सेव हत्थिअस्सरथपत्तिसङ्खातं बलञ्च खीणं, मनुस्सानं भत्तवेतनसङ्खातं पाथेय्यञ्च नत्थि. सङ्के पाणूपरोधायाति स्वाहं इधेव अत्तनो जीवितविनासं आसङ्कामि, हन्द दानाहं गच्छामीति.

आसङ्का कुमारिका रञ्ञो वचनं सुत्वा ‘‘महाराज, त्वं मय्हं नामं जानासि, तया वुत्तमेव मम नामं, इदं मे पितु कथेत्वा मं गण्हित्वा याही’’ति रञ्ञा सद्धिं सल्लपन्ती आह –

३३.

‘‘एतदेव हि मे नामं, यंनामस्मि रथेसभ;

आगमेहि महाराज, पितरं आमन्तयामह’’न्ति.

तस्सत्थो – यंनामा अहं अस्मि, तं एतं आसङ्कात्वेव मम नामन्ति.

तं सुत्वा राजा बोधिसत्तस्स सन्तिकं गन्त्वा ‘‘भन्ते, तुम्हाकं धीता आसङ्का नामा’’ति आह. ‘‘नामं ञातकालतो पट्ठाय तं गहेत्वा गच्छ, महाराजा’’ति. सो महासत्तं वन्दित्वा फलिकविमानद्वारं आगन्त्वा आह – ‘‘भद्दे, पितरापि ते मय्हं दिन्ना, एहि दानि गमिस्सामा’’ति. ‘‘आगमेहि, महाराज, पितरं आमन्तयामह’’न्ति पासादा ओतरित्वा महासत्तं वन्दित्वा रोदित्वा खमापेत्वा रञ्ञो सन्तिकं आगता. राजा तं गहेत्वा बाराणसिं गन्त्वा पुत्तधीताहि वड्ढन्तो पियसंवासं वसि. बोधिसत्तो अपरिहीनज्झानो ब्रह्मलोके उप्पज्जि.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने उक्कण्ठितभिक्खु सोतापत्तिफले पतिट्ठहि. तदा आसङ्का कुमारिका पुराणदुतियिका अहोसि, राजा उक्कण्ठितभिक्खु, तापसो पन अहमेव अहोसिन्ति.

आसङ्कजातकवण्णना पञ्चमा.

[३८१] ६. मिगालोपजातकवण्णना

मे रुच्चीति इदं सत्था जेतवने विहरन्तो एकं दुब्बचभिक्खुं आरब्भ कथेसि. सत्था तं भिक्खुं पक्कोसापेत्वा ‘‘सच्चं किर त्वं भिक्खु दुब्बचो’’ति पुच्छित्वा ‘‘आम, भन्ते’’ति वुत्ते ‘‘न खो भिक्खु इदानेव, पुब्बेपि त्वं दुब्बचोयेव, दुब्बचभावञ्च पन निस्साय पण्डितानं वचनं अकरोन्तो वेरम्भवातमुखे ब्यसनं गतोसी’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो गिज्झयोनियं निब्बत्तित्वा अपनन्दगिज्झो नाम अहोसि. सो गिज्झगणपरिवुतो गिज्झकूटपब्बते वसि. पुत्तो पनस्स मिगालोपो नाम थामबलसम्पन्नो अहोसि, सो अञ्ञेसं गिज्झानं सीमं अतिक्कमित्वा अतिउच्चं उप्पति. गिज्झा ‘‘पुत्तो ते अतिदूरं उप्पतती’’ति गिज्झरञ्ञो आचिक्खिंसु. सो तं पक्कोसेत्वा ‘‘त्वं किर, तात, अतिउच्चं गच्छसि, अतिउच्चं गच्छन्तो जीवितक्खयं पापुणिस्ससी’’ति वत्वा तिस्सो गाथा अभासि –

३४.

‘‘न मे रुच्चि मिगालोप, यस्स ते तादिसी गती;

अतुच्चं तात पतसि, अभूमिं तात सेवसि.

३५.

‘‘चतुक्कण्णंव केदारं, यदा ते पथवी सिया;

ततो तात निवत्तस्सु, मास्सु एत्तो परं गमि.

३६.

‘‘सन्ति अञ्ञेपि सकुणा, पत्तयाना विहङ्गमा;

अक्खित्ता वातवेगेन, नट्ठा ते सस्सतीसमा’’ति.

तत्थ मिगालोपाति पुत्तं नामेन आलपति. अतुच्चं तात पतसीति तात, त्वं अञ्ञेसं गिज्झानं सीमं अतिक्कमित्वा अतिउच्चं गच्छसि. चतुक्कण्णंव केदारन्ति इमिनास्स सीमं आचिक्खति. इदं वुत्तं होति – तात, यदा ते अयं महापथवी चतुक्कण्णं केदारं विय सिया, एवं खुद्दिका विय हुत्वा पञ्ञायेथ, अथ त्वं एत्तका ठाना निवत्तेय्यासि, एत्तो परं मा गमीति. सन्ति अञ्ञेपीति न केवलं त्वमेव, अञ्ञेपि गिज्झा एवं करिंसूति दीपेति. अक्खित्ताति तेपि गिज्झा अम्हाकं सीमं अतिक्कमित्वा गता वातवेगेन आकड्ढिता नस्सिंसु. सस्सतीसमाति सस्सतीहि पथवीपब्बतादीहि समं अत्तानं मञ्ञमाना अत्तनो वस्ससहस्सपरिमाणं आयुं अपूरेत्वापि अन्तरा नट्ठाति अत्थो.

मिगालोपो अनोवादकत्ता पितु वचनं अकत्वा लङ्घन्तो पितरा अक्खातं सीमं दिस्वा तं अतिक्कम्म कालवाते पत्वा तेपि छिन्दित्वा उप्पतितो वेरम्भवातमुखं पक्खन्दि, अथ नं वेरम्भवाता पहरिंसु. सो तेहि पहटमत्तोव खण्डाखण्डं हुत्वा आकासेयेव अन्तरधायि.

३७.

‘‘अकत्वा अपनन्दस्स, पितु वुद्धस्स सासनं;

कालवाते अतिक्कम्म, वेरम्भानं वसं अगा.

३८.

‘‘तस्स पुत्ता च दारा च, ये चञ्ञे अनुजीविनो;

सब्बे ब्यसनमापादुं, अनोवादकरे दिजे.

३९.

‘‘एवम्पि इध वुद्धानं, यो वाक्यं नावबुज्झति;

अतिसीमचरो दित्तो, गिज्झोवातीतसासनो;

सब्बे ब्यसनं पप्पोन्ति, अकत्वा वुद्धसासन’’न्ति. –

इमा तिस्सो अभिसम्बुद्धगाथा.

तत्थ अनुजीविनोति तं निस्साय जीवनका. अनोवादकरे दिजेति तस्मिं मिगालोपे गिज्झे ओवादं अगण्हन्ते सब्बेपि ते तेन सद्धिं अतिसीमं गन्त्वा विनासं पापुणिंसु. एवम्पीति, भिक्खवे, यथा सो गिज्झो, एवं यो अञ्ञोपि गहट्ठो वा पब्बजितो वा हितानुकम्पकानं वुद्धानं वचनं न गण्हाति, सोपि अयं सीमं अतिक्कमित्वा चरन्तो दित्तो गब्बितो गिज्झोव ब्यसनं पापुणातीति.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि – ‘‘तदा मिगालोपो दुब्बचभिक्खु अहोसि, अपनन्दो पन अहमेव अहोसि’’न्ति.

मिगालोपजातकवण्णना छट्ठा.

[३८२] ७. सिरिकाळकण्णिजातकवण्णना

कानु काळेन वण्णेनाति इदं सत्था जेतवने विहरन्तो अनाथपिण्डिकं आरब्भ कथेसि. सो हि सोतापत्तिफले पतिट्ठितकालतो पट्ठाय अखण्डानि पञ्च सीलानि रक्खि, भरियापिस्स पुत्तधीतरोपि दासापि भतिं गहेत्वा कम्मं करोन्ता कम्मकरापि सब्बे रक्खिंसुयेव. अथेकदिवसं भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, अनाथपिण्डिको सुचियेव सुचिपरिवारो हुत्वा चरती’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बे पोराणकपण्डितापि सुचीयेव सुचिपरिवारा अहेसु’’न्ति वत्वा तेहि याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सेट्ठि हुत्वा दानं अदासि, सीलं रक्खि, उपोसथकम्मं करि, भरियापिस्स पञ्च सीलानि रक्खि, पुत्तधीतरोपि दासकम्मकरपोरिसापि पञ्च सीलानि रक्खिंसु. सो सुचिपरिवारसेट्ठित्वेव पञ्ञायित्थ. अथेकदिवसं सो चिन्तेसि ‘‘सचे मया सुचिपरिवारसीलो कोचि आगमिस्सति, तस्स मम निसीदनपल्लङ्कं वा निपज्जनसयनं वा दातुं न युत्तं, अनुच्छिट्ठं अपरिभुत्तं दातुं वट्टती’’ति अत्तनो वसनट्ठानेयेव एकपस्से अपरिभुत्तपल्लङ्कञ्च सेनासनञ्च पञ्ञापेसि. तस्मिं समये चातुमहाराजिकदेवलोकतो विरूपक्खमहाराजस्स धीता काळकण्णी च नाम धतरट्ठमहाराजस्स धीता सिरी च नामाति इमा द्वे बहुं गन्धमालं आदाय ‘‘अनोतत्ते कीळिस्सामा’’ति अनोतत्ततित्थं आगच्छिंसु. तस्मिं पन दहे बहूनि तित्थानि, तेसु बुद्धानं तित्थे बुद्धायेव न्हायन्ति, पच्चेकबुद्धानं तित्थे पच्चेकबुद्धाव न्हायन्ति, भिक्खूनं तित्थे भिक्खूव न्हायन्ति, तापसानं तित्थे तापसाव न्हायन्ति, चातुमहाराजिकादीसु छसु कामसग्गेसु देवपुत्तानं तित्थे देवपुत्ताव न्हायन्ति, देवधीतानं तित्थे देवधीताव न्हायन्ति.

तत्रिमा द्वे आगन्त्वा ‘‘अहं पठमं न्हायिस्सामि, अहं पठम’’न्ति तित्थाय कलहं करिंसु. काळकण्णी ‘‘अहं लोकं पालेमि विचारेमि, तस्मा पठमं नायितुं युत्ताम्ही’’ति वदति. सिरी ‘‘अहं महाजनस्स इस्सरियदायिकाय पटिपदाय ठिता, तस्मा पठमं न्हायितुं युत्ताम्ही’’ति वदति. ता ‘‘अम्हेसु पठमं न्हायितुं युत्तरूपं वा अयुत्तरूपं वा चत्तारो महाराजानो जानिस्सन्ती’’ति तेसं सन्तिकं गन्त्वा ‘‘अम्हेसु का पठमं अनोतत्तदहे न्हायितुं युत्तरूपा’’ति पुच्छिंसु. धतरट्ठविरूपक्खा ‘‘न सक्का अम्हेहि विनिच्छिनितु’’न्ति विरूळ्हकवेस्सवणानं भारमकंसु. ते ‘‘अम्हेपि न सक्खिस्साम, सक्कस्स पादमूले पेसेस्सामा’’ति ता सक्कस्स सन्तिकं पेसेसुं. सक्को तासं वचनं सुत्वा चिन्तेसि ‘‘इमा द्वेपि मम पुरिसानञ्ञेव धीतरो, न सक्का मया इमं अड्डं विनिच्छिनितु’’न्ति. अथ ता सक्को आह ‘‘बाराणसियं सुचिपरिवारो नाम सेट्ठि अत्थि, तस्स घरे अनुच्छिट्ठसयनञ्च पञ्ञत्तं, या तत्थ निसीदितुं वा सयितुं वा लभति, सा पठमं न्हायितुं युत्तरूपा’’ति. तं सुत्वा काळकण्णी तस्मिं खणेयेव नीलवत्थं निवासेत्वा नीलविलेपनं विलिम्पित्वा नीलमणिपिळन्धनं पिळन्धित्वा यन्तपासाणो विय देवलोकतो ओतरित्वा मज्झिमयामसमनन्तरे सेट्ठिनो पासादस्स उपट्ठानद्वारे सयनस्स अविदूरे ठाने नीलरस्मिं विस्सज्जेत्वा आकासे अट्ठासि. सेट्ठि ओलोकेत्वा तं अद्दस, सहदस्सनेनेवस्स सा अप्पिया अहोसि अमनापा. सो ताय सद्धिं सल्लपन्तो पठमं गाथमाह –

४०.

‘‘का नु काळेन वण्णेन, न चापि पियदस्सना;

का वा त्वं कस्स वा धीता, कथं जानेमु तं मय’’न्ति.

तत्थ काळेनाति नीलेन. वण्णेनाति सरीरवत्थाभरणवण्णेन. न चापि पियदस्सनाति धातुसो, भिक्खवे, सत्ता संसन्दन्तीति वुत्तं, अयञ्च देवधीता अनाचारा दुस्सीला, तस्मा सा सहदस्सनेनेवस्स अप्पिया जाता, तेनेवमाह. का वा त्वन्ति ‘‘का च त्वं, अयमेव वा पाठो.

तं सुत्वा काळकण्णी दुतियं गाथमाह –

४१.

‘‘महाराजस्सहं धीता, विरूपक्खस्स चण्डिया;

अहं काळी अलक्खिका, काळकण्णीति मं विदू;

ओकासं याचितो देहि, वसेमु तव सन्तिके’’ति.

तत्थ चण्डियाति कोधना. कोधभावेन हि मय्हं चण्डीति नामं करिंसु. अलक्खिकाति निप्पञ्ञा. मं विदूति एवं मं चातुमहाराजिकदेवलोके जानन्ति. वसेमूति मयं अज्ज एकरत्तं तव सन्तिके वसेय्याम, एतस्मिं मे अनुच्छिट्ठासनसयने ओकासं देहीति.

ततो बोधिसत्तो ततियं गाथमाह –

४२.

‘‘किंसीले किंसमाचारे, पुरिसे निविससे तुवं;

पुट्ठा मे काळि अक्खाहि, कथं जानेमु तं मय’’न्ति.

तत्थ निविससेति तव चित्तेन निविससि पतिट्ठहसीति.

ततो सा अत्तनो गुणं कथेन्ती चतुत्थं गाथमाह –

४३.

‘‘मक्खी पळासी सारम्भी, इस्सुकी मच्छरी सठो;

सो मय्हं पुरिसो कन्तो, लद्धं यस्स विनस्सती’’ति.

तस्सत्थो – यो पुरिसो अत्तनो कतगुणं न जानाति, गुणमक्खी होति, अत्तनो किस्मिञ्चि कारणे कथिते ‘‘किं अहं एतं न जानामी’’ति युगग्गाहं गण्हाति , अञ्ञेहि किञ्चि कतं दिस्वा सारम्भवसेन करणुत्तरिकं करोति, परे लाभं लभन्ते न तुस्सति, ‘‘मय्हं इस्सरियं परेसं मा होतु, मय्हमेव होतू’’ति सकसम्पत्तिं गोपेत्वा परस्स तिणग्गेन तेलबिन्दुम्पि न देति, केराटिकलक्खणेन समन्नागतो हुत्वा अत्तनो सन्तकं परस्स अदत्वा तेहि तेहि उपायेहि परसन्तकमेव खादति, यस्स लद्धं धञ्ञं वा धनं वा विनस्सति न तिट्ठति, सुराधुत्तो अक्खधुत्तो इत्थिधुत्तो वा हुत्वा लद्धं लद्धं विनासेतियेव, अयं एतेहि गुणेहि समन्नागतो पुरिसो मय्हं कन्तो पियो मनापो, एवरूपे अहं चित्तेन पतिट्ठहामीति.

सायेव पञ्चमछट्ठसत्तमगाथा अभासि –

४४.

‘‘कोधनो उपनाही च, पिसुणो च विभेदको;

कण्डकवाचो फरुसो, सो मे कन्ततरो ततो.

४५.

‘‘अज्ज सुवेति पुरिसो, सदत्थं नावबुज्झति;

ओवज्जमानो कुप्पति, सेय्यं सो अतिमञ्ञति.

४६.

‘‘दवप्पलुद्धो पुरिसो, सब्बमित्तेहि धंसति;

सो मय्हं पुरिसो कन्तो, तस्मिं होमि अनामया’’ति.

तापि इमिनाव नयेन वित्थारेतब्बा. सङ्खेपत्थो पनेत्थ – कोधनोति अप्पमत्तकेनापि कुज्झनको. उपनाहीति परस्स अपराधं हदये ठपेत्वा सुचिरेनपि तस्स अनत्थकारको. पिसुणोति पिसुणवाचो. विभेदकोति अप्पमत्तकेनपि मित्तभिन्दनको. कण्डकवाचोति सदोसवाचो. फरुसोति थद्धवाचो. कन्ततरोति सो पुरिसो मय्हं पुरिमापि कन्ततरो पियतरो. अज्ज सुवेति ‘‘इदं कम्मं अज्ज कातब्बं, इदं स्वे , इदं ततियदिवसादीसू’’ति एवं सो सदत्थं अत्तनो किच्चं नावबुज्झति न जानाति. ओवज्जमानोति ओवदियमानो. सेय्यं सो अतिमञ्ञतीति जातिगोत्तकुलप्पदेससीलाचारगुणेहि उत्तरितरं उत्तमपुग्गलं ‘‘त्वं मय्हं किं पहोसी’’ति अतिक्कमित्वा मञ्ञति. दवप्पलुद्धोति रूपादीसु कामगुणेसु निरन्तरदवेन पलुद्धो अभिभूतो वसं गतो. धंसतीति ‘‘तया मय्हं किं कत’’न्तिआदीनि वत्वा सब्बेहेव मित्तेहि धंसति परिहायति. अनामयाति अयं एतेहि गुणेहि समन्नागते पुग्गले निद्दुक्खा निस्सोका होमि, तं लभित्वा अञ्ञत्थ अनालया हुत्वा वसामी’’ति.

अथ नं गरहन्तो महासत्तो अट्ठमं गाथमाह –

४७.

‘‘अपेहि एत्तो त्वं काळि, नेतं अम्हेसु विज्जति;

अञ्ञं जनपदं गच्छ, निगमे राजधानियो’’ति.

तत्थ अपेहीति अपगच्छ. नेतं अम्हेसूति एतं मक्खादिकं तव पियभावकरणं अम्हेसुपि न विज्जति नत्थि. निगमे राजधानियोति अञ्ञे निगमेपि अञ्ञा राजधानियोपि गच्छ, यत्थ मयं तं न पस्साम, तत्थ गच्छाति दीपेति.

तं सुत्वा काळकण्णी अद्दिता हुत्वा अनन्तरगाथमाह –

४८.

‘‘अहम्पि खो तं जानामि, नेतं तुम्हेसु विज्जति;

सन्ति लोके अलक्खिका, सङ्घरन्ति बहुं धनं;

अहं देवो च मे भाता, उभो नं विधमामसे’’ति.

तत्थ नेतं तुम्हेसूति यं मम पियभावकरणं मक्खादिकं येन अहं अत्तनापि समन्नागता, तं तुम्हेसु नत्थीति अहम्पि एतं जानामि. सन्ति लोके अलक्खिकाति अञ्ञे पन लोके निस्सीला निप्पञ्ञा सन्ति. सङ्घरन्तीति ते निस्सीला निप्पञ्ञापि समाना एतेहि मक्खादीहि बहुं धनं सङ्घरन्ति पिण्डं करोन्ति. उभो नन्ति तं पन एतेहि सङ्घरित्वा ठपितं धनं अहञ्च मय्हमेव भाता देवो च नाम देवपुत्तोति उभो एकतो हुत्वा विधमामसे नासेम, अम्हाकं पन देवलोके बहू दिब्बपरिभोगा अत्थि दिब्बानि सयनानि, त्वं ददेय्यासि वा नो वा, को मे तया अत्थोति वत्वा पक्कामि.

तस्सा पक्कन्तकाले सिरी देवधीता सुवण्णवण्णेहि वत्थविलेपनेहि सुवण्णालङ्कारेन आगन्त्वा उपट्ठानद्वारे पीतरस्मिं विस्सज्जेत्वा समेहि पादेहि समं पथवियं पतिट्ठाय सगारवा अट्ठासि. तं दिस्वा महासत्तो पठमं गाथमाह –

४९.

‘‘का नु दिब्बेन वण्णेन, पथब्या सुपतिट्ठिता;

का वा त्वं कस्स वा धीता, कथं जानेमु तं मय’’न्ति.

तत्थ दिब्बेनाति विसिट्ठेन उत्तमेन.

तं सुत्वा सिरी दुतियं गाथमाह –

५०.

‘‘महाराजस्सहं धीता, धतरट्ठस्स सिरीमतो;

अहं सिरी च लक्खी च, भूरिपञ्ञाति मं विदू;

ओकासं याचितो देहि, वसेमु तव सन्तिके’’ति.

तत्थ सिरी च लक्खी चाति सिरीति च लक्खीति च अहमेवंनामा, न अञ्ञा. भूरिपञ्ञाति मं विदूति मं चातुमहाराजिकदेवलोके पथवीसमाय विपुलाय पञ्ञाय समन्नागताति जानन्ति. वसेमु तव सन्तिकेति तव अनुच्छिट्ठासने चेव अनुच्छिट्ठसयने च एकरत्तिं वसेय्याम, ओकासं मे देहीति.

ततो परं बोधिसत्तो आह –

५१.

‘‘किंसीले किंसमाचारे, पुरिसे निविससे तुवं;

पुट्ठा मे लक्खि अक्खाहि, कथं जानेमु तं मयं.

५२.

‘‘यो चापि सीते अथ वापि उण्हे, वातातपे डंससरीसपे च;

खुधं पिपासं अभिभुय्य सब्बं, रत्तिन्दिवं यो सततं नियुत्तो.

५३.

‘‘कालागतञ्च न हापेति अत्थं, सो मे मनापो निविसे च तम्हि;

अक्कोधनो मित्तवा चागवा च, सीलूपपन्नो असठोजुभूतो.

५४.

‘‘सङ्गाहको सखिलो सण्हवाचो, महत्तपत्तोपि निवातवुत्ति;

तस्मिंहं पोसे विपुला भवामि, ऊमि समुद्दस्स यथापि वण्णं.

५५.

‘‘यो चापि मित्ते अथ वा अमित्ते, सेट्ठे सरिक्खे अथ वापि हीने;

अत्थं चरन्तं अथ वा अनत्थं, आवी रहो सङ्गहमेव वत्ते.

५६.

‘‘वाचं न वज्जा फरुसं कदाचि, मतस्स जीवस्स च तस्स होमि;

एतेसं यो अञ्ञतरं लभित्वा, कन्ता सिरी मज्जति अप्पपञ्ञो;

तं दित्तरूपं विसमं चरन्तं, करीसठानंव विवज्जयामि.

५७.

‘‘अत्तना कुरुते लक्खिं, अलक्खिं कुरुतत्तना;

न हि लक्खिं अलक्खिं वा, अञ्ञो अञ्ञस्स कारको’’ति.

सेट्ठिस्स पुच्छा होति, सिरिया विस्सज्जना.

तत्थ डंससरीसपे चाति डंसा वुच्चन्ति पिङ्गलमक्खिका, सब्बापि वा मक्खिकाजातिका इध ‘‘डंसा’’ति अधिप्पेता. सरीसपाति दीघजातिका. डंसा च सरीसपा च डंससरीसपा, तस्मिं डंससरीसपे सति. इदं वुत्तं होति – यो महासेट्ठि सीते वा उण्हे वा वातातपे वा डंससरीसपे वा सति एतेहि सीतादीहि पीळियमानोपि एतानि चेव सीतादीनि खुधञ्च पिपासञ्चाति सब्बम्पेतं परिस्सयं अभिभुय्य अभिभवित्वा तिणं विय अगणेत्वा रत्तिन्दिवं कसिवणिज्जादीसु चेव दानसीलादीसु च सततं अत्तनो कम्मेसु नियुत्तो अत्तानं योजेत्वा वत्तति.

कालागतञ्चाति कसिकालादीसु कसिआदीनि धनपरिच्चागसीलरक्खणधम्मस्सवनादिकालेसु च धनपरिच्चजनादिप्पभेदं दिट्ठधम्मसम्पराये सुखावहं अत्थं न हापेति, युत्तप्पयुत्तकाले करोतियेव, सो मय्हं मनापो तस्मिञ्च पुरिसे अहं निविसामीति. अक्कोधनोति अधिवासनखन्तिया समन्नागतो. मित्तवाति कल्याणमित्तेन समन्नागतो. चागवाति धनपरिच्चागयुत्तो.

सङ्गाहकोति मित्तसङ्गहआमिससङ्गहधम्मसङ्गहानं कारको. सखिलोति मुदुवाचो. सण्हवाचोति मधुरवचनो. महत्तपत्तोपि निवातवुत्तीति महन्तं ठानं विपुलं इस्सरियं पत्तोपि यसेन अनुद्धतो नीचवुत्ति पण्डितानं ओवादकरो होति. तस्मिंहं पोसेति तस्मिं अहं पुरिसे. विपुला भवामीति अखुद्दका होमि. सो हि महतिया सिरिया पदट्ठानं. ऊमि समुद्दस्स यथापि वण्णन्ति यथा नाम समुद्दस्स वण्णं ओलोकेन्तानं उपरूपरि आगच्छमाना ऊमि विपुला विय खायति, एवमहं तस्मिं पुग्गले विपुला होमीति दीपेति.

आवी रहोति सम्मुखा च परम्मुखा च. सङ्गहमेव वत्तेति एतस्मिं मित्तादिभेदे पुग्गले चतुब्बिधं सङ्गहमेव वत्तेति पवत्तेति.

न वज्जाति यो कदाचि किस्मिञ्चि काले फरुसवचनं न वदेय्य, मधुरवचनोव होति. मतस्स जीवस्स चाति तस्साहं पुग्गलस्स मतस्सपि जीवन्तस्सपि भत्तिका होमि, इधलोकेपि परलोकेपि तादिसमेव भजामीति दस्सेति. एतेसं योति एतेसं सीताभिभवनादीनं हेट्ठा वुत्तगुणानं यो पुग्गलो एकम्पि गुणं लभित्वा पमज्जति पमुस्सति, पुन नानुयुञ्जतीति अत्थो. कन्ता सिरी, कन्तसिरिं, कन्तं सिरिन्ति तयोपि पाठा, तेसं वसेन अयं अत्थयोजना – यो पुग्गलो सिरिं लभित्वा ‘‘कन्ता मे सिरि यथाठाने ठिता’’ति एतेसं अञ्ञतरं गुणं पमज्जति, यो वा पुग्गलो कन्तसिरिं पियसिरिं इच्छन्तो एतेसं गुणानं अञ्ञतरं लभित्वा पमज्जति, यो वा पुग्गलो सिरिं लभित्वा कन्तं मनापं सिरिं एतेसं गुणानं अञ्ञतरं पमज्जति. अप्पपञ्ञोति निप्पञ्ञो. तं दित्तरूपं विसमं चरन्तन्ति तं अहं दित्तसभावं गब्बितसभावं कायदुच्चरितादिभेदं विसमं चरन्तं सुचिजातिको मनुस्सो गूथकूपं विय दूरतो विवज्जयामीति.

अञ्ञो अञ्ञस्स कारकोति एवं सन्ते लक्खिं वा अलक्खिं वा अञ्ञो पुरिसो अञ्ञस्स कारको नाम नत्थि, यो कोचि अत्तना अत्तनो लक्खिं वा अलक्खिं वा करोतीति.

एवं महासत्तो देविया वचनं अभिनन्दित्वा ‘‘इदं अनुच्छिट्ठं आसनञ्च सयनञ्च तुय्हंयेव अनुच्छविकं, पल्लङ्के च सयने च निसीद चेव निपज्ज चा’’ति आह. सा तत्थ वसित्वा पच्चूसकाले निक्खमित्वा चातुमहाराजिकदेवलोकं गन्त्वा अनोतत्तदहे पठमं नहायि. तम्पि सयनं सिरिदेवताय परिभुत्तभावा सिरिसयनं नाम जातं. सिरिसयनस्स अयं वंसो, इमिना कारणेन यावज्जतना ‘‘सिरिसयन’’न्ति वुच्चति.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा सिरिदेवी उप्पलवण्णा अहोसि, सुचिपरिवारसेट्ठि पन अहमेव अहोसि’’न्ति.

सिरिकाळकण्णिजातकवण्णना सत्तमा.

[३८३] ८. कुक्कुटजातकवण्णना

सुचित्तपत्तछदनाति इदं सत्था जेतवने विहरन्तो एकं उक्कण्ठितभिक्खुं आरब्भ कथेसि. तञ्हि भिक्खुं सत्था ‘‘कस्मा उक्कण्ठितोसी’’ति पुच्छित्वा ‘‘एकं अलङ्कतपटियत्तं इत्थिं दिस्वा किलेसवसेन, भन्ते’’ति वुत्ते ‘‘भिक्खु इत्थियो नाम वञ्चेत्वा उपलापेत्वा अत्तनो वसं गतकाले विनासं पापेन्ति, लोलबिळारी विय होन्ती’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो अरञ्ञे कुक्कुटयोनियं निब्बत्तित्वा अनेकसतकुक्कुटपरिवारो अरञ्ञे वसति. तस्स अविदूरे एका बिळारिकापि वसति. सा ठपेत्वा बोधिसत्तं अवसेसे कुक्कुटे उपायेन वञ्चेत्वा खादि. बोधिसत्तो तस्सा गहणं न गच्छति. सा चिन्तेसि ‘‘अयं कुक्कुटो अतिविय सठो अम्हाकञ्च सठभावं उपायकुसलभावञ्च न जानाति, इमं मया ‘अहं भरिया ते भविस्सामी’ति उपलापेत्वा अत्तनो वसं आगतकाले खादितुं वट्टती’’ति. सा तेन निसिन्नरुक्खस्स मूलं गन्त्वा वण्णसम्भासनपुब्बङ्गमाय वाचाय तं याचमाना पठमं गाथमाह –

५८.

‘‘सुचित्तपत्तछदन, तम्बचूळ विहङ्गम;

ओरोह दुमसाखाय, मुधा भरिया भवामि ते’’ति.

तत्थ सुचित्तपत्तछदनाति सुचित्तेहि पत्तेहि कतच्छदन. मुधाति विना मूलेन न किञ्चि गहेत्वा अहं भरिया ते भवामि.

तं सुत्वा बोधिसत्तो ‘‘इमाय मम सब्बे ञातका खादिता, इदानि मं उपलापेत्वा खादितुकामा अहोसि, उय्योजेस्सामि न’’न्ति चिन्तेत्वा दुतियं गाथमाह –

५९.

‘‘चतुप्पदी त्वं कल्याणि, द्विपदाहं मनोरमे;

मिगी पक्खी असञ्ञुत्ता, अञ्ञं परियेस सामिक’’न्ति.

तत्थ मिगीति बिळारिं सन्धायाह. असञ्ञुत्ताति जयम्पतिका भवितुं अयुत्ता असम्बन्धा, नत्थि तेसं ईदिसो सम्बन्धोति दीपेति.

तं सुत्वा ततो सा ‘‘अयं अतिविय सठो, येन केनचि उपायेन वञ्चेत्वा नं खादिस्सामी’’ति चिन्तेत्वा ततियं गाथमाह –

६०.

‘‘कोमारिका ते हेस्सामि, मञ्जुका पियभाणिनी;

विन्द मं अरियेन वेदेन, सावय मं यदिच्छसी’’ति.

तत्थ कोमारिकाति अहं एत्तकं कालं अञ्ञं पुरिसं न जानामि, तव कोमारिका भरिया भविस्सामीति वदति. मञ्जुका पियभाणिनीति तव मधुरकथा पियभाणिनीयेव भविस्सामि. विन्द मन्ति पटिलभ मं. अरियेन वेदेनाति सुन्दरेन पटिलाभेन. अहम्पि हि इतो पुब्बे पुरिससम्फस्सं न जानामि, त्वम्पि इत्थिसम्फस्सं न जानासि, इति पकतिया ब्रह्मचारी ब्रह्मचारिनिं मं निद्दोसेन लाभेन लभ. यदि मं इच्छसि, अथ मे वचनं न सद्दहसि, द्वादसयोजनाय बाराणसिया भेरिं चरापेत्वा ‘‘अयं मे दासी’’ति सावय, मं अत्तनो दासं कत्वा गण्हाहीति वदति.

ततो बोधिसत्तो ‘‘इमं तज्जेत्वा पलापेतुं वट्टती’’ति चिन्तेत्वा चतुत्थं गाथमाह –

६१.

‘‘कुणपादिनि लोहितपे, चोरि कुक्कुटपोथिनि;

न त्वं अरियेन वेदेन, ममं भत्तारमिच्छसी’’ति.

तत्थ न त्वं अरियेनाति त्वं अरियेन ब्रह्मचरियवासलाभेन मं भत्तारं न इच्छसि, वञ्चेत्वा पन मं खादितुकामासि, नस्स पापेति तं पलापेसि. सा पन पलायित्वाव गता, न पुन ओलोकेतुम्पि विसहि.

६२.

‘‘एवम्पि चतुरा नारी, दिस्वान सधनं नरं;

नेन्ति सण्हाहि वाचाहि, बिळारी विय कुक्कुटं.

६३.

‘‘यो च उप्पतितं अत्थं, न खिप्पमनुबुज्झति;

अमित्तवसमन्वेति, पच्छा च अनुतप्पति.

६४.

‘‘यो च उप्पतितं अत्थं, खिप्पमेव निबोधति;

मुच्चते सत्तुसम्बाधा, कुक्कुटोव बिळारिया’’ति. – इमा अभिसम्बुद्धगाथा;

तत्थ चतुराति चातुरियेन समन्नागता. नारीति इत्थियो. नेन्तीति अत्तनो वसं उपनेन्ति. बिळारी वियाति यथा सा बिळारी तं कुक्कुटं नेतुं वायमति, एवं अञ्ञापि नारियो नेन्तियेव. उप्पतितं अत्थन्ति उप्पन्नं किञ्चिदेव अत्थं. न अनुबुज्झतीति यथासभावेन न जानाति, पच्छा च अनुतप्पति. कुक्कुटोवाति यथा सो ञाणसम्पन्नो कुक्कुटो बिळारितो मुत्तो, एवं सत्तुसम्बाधतो मुच्चतीति अत्थो.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने उक्कण्ठितभिक्खु सोतापत्तिफले पतिट्ठहि. तदा कुक्कुटराजा अहमेव अहोसिन्ति.

कुक्कुटजातकवण्णना अट्ठमा.

[३८४] ९. धम्मधजजातकवण्णना

धम्मं चरथ ञातयोति इदं सत्था जेतवने विहरन्तो एकं कुहकभिक्खुं आरब्भ कथेसि. तदा हि सत्था ‘‘न, भिक्खवे, अयं इदानेव कुहको, पुब्बेपि कुहकोयेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सकुणयोनियं निब्बत्तित्वा वयप्पत्तो सकुणसङ्घपरिवुतो समुद्दमज्झे दीपके वसि. अथेकच्चे कासिरट्ठवासिनो वाणिजा दिसाकाकं गहेत्वा नावाय समुद्दं पक्खन्दिंसु, समुद्दमज्झे नावा भिज्जि. सो दिसाकाको तं दीपकं गन्त्वा चिन्तेसि ‘‘अयं महासकुणसङ्घो, मया कुहककम्मं कत्वा एतेसं अण्डकानि चेव छापके च वरं वरं खादितुं वट्टती’’ति. सो ओतरित्वा सकुणसङ्घस्स मज्झे मुखं विवरित्वा एकेन पादेन पथवियं अट्ठासि. ‘‘को नाम त्वं, सामी’’ति सकुणेहि पुट्ठो ‘‘अहं धम्मिको नामा’’ति आह. ‘‘कस्मा पन एकेन पादेन ठितोसी’’ति? ‘‘मया दुतिये पादे निक्खित्ते पथवी धारेतुं न सक्कोती’’ति. ‘‘अथ कस्मा मुखं विवरित्वा तिट्ठसी’’ति? ‘‘अहं अञ्ञं आहारं न खादामि, वातमेव खादामी’’ति. एवञ्च पन वत्वा ते सकुणे आमन्तेत्वा ‘‘ओवादं वो दस्सामि, तं सुणाथा’’ति तेसं ओवादवसेन पठमं गाथमाह –

६५.

‘‘धम्मं चरथ ञातयो, धम्मं चरथ भद्दं वो;

धम्मचारी सुखं सेति, अस्मिं लोके परम्हि चा’’ति.

तत्थ धम्मं चरथाति कायसुचरितादिभेदं धम्मं करोथ. ञातयोति ते आलपति. धम्मं चरथ भद्दं वोति एकवारं चरित्वा मा ओसक्कथ, पुनप्पुनं चरथ, एवं भद्दं वो भविस्सति. सुखं सेतीति देसनासीसमेतं, धम्मचारी पन सुखं तिट्ठति गच्छति निसीदति सेति, सब्बिरियापथेसु सुखितो होतीति दीपेति.

सकुणा ‘‘अयं काको कोहञ्ञेन अण्डकानि खादितुं एवं वदती’’ति अजानित्वा तं दुस्सीलं वण्णेन्ता दुतियं गाथमाहंसु –

६६.

‘‘भद्दको वतयं पक्खी, दिजो परमधम्मिको;

एकपादेन तिट्ठन्तो, धम्ममेवानुसासती’’ति.

तत्थ धम्ममेवाति सभावमेव. अनुसासतीति कथेसि.

सकुणा तस्स दुस्सीलस्स सद्दहित्वा ‘‘त्वं किर सामि अञ्ञं गोचरं न गण्हसि, वातमेव भक्खसि, तेन हि अम्हाकं अण्डकानि च छापके च ओलोकेय्यासी’’ति वत्वा गोचराय गच्छन्ति. सो पापो तेसं गतकाले अण्डकानि च छापके च कुच्छिपूरं खादित्वा तेसं आगमनकाले उपसन्तूपसन्तो हुत्वा मुखं विवरित्वा एकेन पादेन तिट्ठति. सकुणा आगन्त्वा पुत्तके अपस्सन्ता ‘‘को नु खो खादती’’ति महासद्देन विरवन्ति, ‘‘अयं काको धम्मिको’’ति तस्मिं आसङ्कामत्तम्पि न करोन्ति. अथेकदिवसं महासत्तो चिन्तेसि ‘‘इध पुब्बे कोचि परिपन्थो नत्थि, इमस्स आगतकालतो पट्ठाय जातो, इमं परिग्गण्हितुं वट्टती’’ति. सो सकुणेहि सद्धिं गोचराय गच्छन्तो विय हुत्वा निवत्तित्वा पटिच्छन्नट्ठाने अट्ठासि. काकोपि ‘‘गता सकुणा’’ति निरासङ्को हुत्वा उट्ठाय गन्त्वा अण्डकानि च छापके च खादित्वा पुनागन्त्वा मुखं विवरित्वा एकेन पादेन अट्ठासि.

सकुणराजा सकुणेसु आगतेसु सब्बे सन्निपातापेत्वा ‘‘अहं वो अज्ज पुत्तकानं परिपन्थं परिग्गण्हन्तो इमं पापकाकं खादन्तं अद्दसं, एथ नं गण्हामा’’ति सकुणसङ्घं आमन्तेत्वा परिवारेत्वा ‘‘सचे पलायति, गण्हेय्याथ न’’न्ति वत्वा सेसगाथा अभासि –

६७.

‘‘नास्स सीलं विजानाथ, अनञ्ञाय पसंसथ;

भुत्वा अण्डञ्च पोतञ्च, धम्मो धम्मोति भासति.

६८.

‘‘अञ्ञं भणति वाचाय, अञ्ञं कायेन कुब्बति;

वाचाय नो च कायेन, न तं धम्मं अधिट्ठितो.

६९.

‘‘वाचाय सखिलो मनोविदुग्गो, छन्नो कूपसयोव कण्हसप्पो;

धम्मधजो गामनिगमासु साधु, दुज्जानो पुरिसेन बालिसेन.

७०.

‘‘इमं तुण्डेहि पक्खेहि, पादा चिमं विहेठथ;

छवञ्हिमं विनासेथ, नायं संवासनारहो’’ति.

तत्थ नास्स सीलन्ति न अस्स सीलं. अनञ्ञायाति अजानित्वा. भुत्वाति खादित्वा. वाचाय नो च कायेनाति अयञ्हि वचनेनेव धम्मं चरति, कायेन पन न करोति. न तं धम्मं अधिट्ठितोति तस्मा जानितब्बो यथायं धम्मं भणति, न तं अधिट्ठितो, तस्मिं धम्मे न अधिट्ठितो. वाचाय सखिलोति वचनेन मुदु. मनोविदुग्गोति मनसा विदुग्गो दुप्पवेसो विसमो. छन्नोति यस्मिं बिले सयति, तेन छन्नो. कूपसयोति बिलासयो. धम्मधजोति सुचरितधम्मं धजं कत्वा विचरणेन धम्मद्धजो. गामनिगमासु साधूति गामेसु च निगमेसु च साधु भद्दको सम्भावितो. दुज्जानोति अयं एवरूपो दुस्सीलो पटिच्छन्नकम्मन्तो बालिसेन अञ्ञाणेन पुरिसेन न सक्का जानितुं. पादा चिमन्ति अत्तनो अत्तनो पादेन च इमं. विहेठथाति पहरथ हनथ. छवन्ति लामकं. नायन्ति अयं अम्हेहि सद्धिं एकस्मिं ठाने संवासं न अरहतीति.

एवञ्च पन वत्वा सकुणजेट्ठको सयमेव लङ्घित्वा तस्स सीसं तुण्डेन पहरि, अवसेसा सकुणा तुण्डनखपादपक्खेहि पहरिंसु. सो तत्थेव जीवितक्खयं पापुणि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा कुहककाको इदानि कुहकभिक्खु अहोसि, सकुणराजा पन अहमेव अहोसि’’न्ति.

धम्मधजजातकवण्णना नवमा.

[३८५] १०. नन्दियमिगराजजातकवण्णना

सचेब्राह्मण गच्छेसीति इदं सत्था जेतवने विहरन्तो एकं मातुपोसकभिक्खुं आरब्भ कथेसि. तञ्हि सत्था ‘‘सच्चं किर त्वं भिक्खु गिही पोसेसी’’ति पुच्छित्वा ‘‘सच्चं, भन्ते’’ति वुत्ते ‘‘किं ते होन्ती’’ति वुत्ते ‘‘मातापितरो मे, भन्ते’’ति वुत्ते ‘‘साधु साधु भिक्खु पोराणकपण्डितानं वंसं पालेसि, पोराणकपण्डिता हि तिरच्छानयोनियं निब्बत्तित्वापि मातापितूनं जीवितं अदंसू’’ति वत्वा अतीतं आहरि.

अतीते कोसलरट्ठे साकेते कोसलराजे रज्जं कारेन्ते बोधिसत्तो मिगयोनियं निब्बत्तित्वा वयप्पत्तो नन्दियमिगो नाम हुत्वा सीलाचारसम्पन्नो मातापितरो पोसेसि. तदा कोसलराजा मिगवित्तकोव अहोसि. सो पन मनुस्सानं कसिकम्मादीनि कातुं अदत्वा महापरिवारो देवसिकं मिगवं गच्छति. मनुस्सा सन्निपतित्वा ‘‘अय्या, अयं राजा अम्हाकं कम्मच्छेदं करोति, घरावासोपि नस्सति, यंनून मयं अज्जुनवनं उय्यानं परिक्खिपित्वा द्वारं योजेत्वा पोरक्खणिं खणित्वा तिणानि आरोपेत्वा दण्डमुग्गरादिहत्था अरञ्ञं पविसित्वा गुम्बे पहरन्ता मिगे नीहरित्वा परिवारेत्वा गोरूपानि विय वजं उय्यानं पवेसेत्वा द्वारं पिदहित्वा रञ्ञो आरोचेत्वा अत्तनो कम्मं करेय्यामा’’ति मन्तयिंसु. ‘‘अत्थेसो उपायो’’ति सब्बे एकच्छन्दा हुत्वा उय्यानं सज्जेत्वा अरञ्ञं पविसित्वा योजनमत्तट्ठानं परिक्खिपिंसु.

तस्मिं खणे नन्दियो एकस्मिं खुद्दकगुम्बे मातापितरो गहेत्वा भूमियं निपन्नो होति. मनुस्सा नानाफलकावुधहत्था बाहुना बाहुं पीळेत्वा तं गुम्बं परिक्खिपिंसु. अथेकच्चे मिगे ओलोकेन्ता तं गुम्बं पविसिंसु. नन्दियो ते दिस्वा ‘‘अज्ज मया जीवितं परिच्चजित्वा मातापितूनं जीवितं दातुं वट्टती’’ति चिन्तेत्वा उट्ठाय मातापितरो वन्दित्वा ‘‘अम्मतात, इमे मनुस्सा इमं गुम्बं पविसित्वा अम्हे तयोपि पस्सिस्सन्ति, तुम्हे एकेन उपायेन जीवेय्याथ, जीवितं वो सेय्यो, अहं तुम्हाकं जीवितदानं दत्वा मनुस्सेहि गुम्बपरियन्ते ठत्वा गुम्बे पहटमत्तेयेव निक्खमिस्सामि, अथ ते ‘इमस्मिं खुद्दकगुम्बे एकोयेव मिगो भविस्सती’ति मञ्ञमाना गुम्बं न पविसिस्सन्ति, तुम्हे अप्पमत्ता होथा’’ति मातापितरो खमापेत्वा गमनसज्जो अट्ठासि. सो मनुस्सेहि गुम्बपरियन्ते ठत्वा उन्नादेत्वा गुम्बे पहटमत्तेयेव ततो निक्खमि. ते ‘‘एकोवेत्थ मिगो भविस्सती’’ति गुम्बं न पविसिंसु. अथ नन्दियो गन्त्वा मिगानं अन्तरं पाविसि. मनुस्सा परिवारेत्वा सब्बे मिगे उय्यानं पवेसेत्वा द्वारं थकेत्वा रञ्ञो आरोचेत्वा सकसकट्ठानानि अगमंसु.

ततो पट्ठाय राजा सयमेव गन्त्वा एकं मिगं विज्झित्वा तं गहेत्वा एहीति एकं पेसेत्वा आहरापेसि. मिगा वारं ठपयिंसु, पत्तवारो मिगो एकमन्ते तिट्ठति, तं विज्झित्वा गण्हन्ति. नन्दियो पोक्खरणियं पानीयं पिवति, तिणानि खादति, वारो पनस्स न ताव पापुणाति. अथ बहूनं दिवसानं अच्चयेन तस्स मातापितरो तं दट्ठुकामा हुत्वा ‘‘अम्हाकं पुत्तो नन्दियमिगराजा नागबलो थामसम्पन्नो, सचे जीवति, अवस्सं वतिं लङ्घित्वा अम्हाकं दस्सनत्थाय आगमिस्सति, सासनमस्स पेसेस्सामा’’ति चिन्तेत्वा मग्गसमीपे ठत्वा एकं ब्राह्मणं दिस्वा ‘‘अय्य, कहं गच्छसी’’ति मानुसिकाय वाचाय पुच्छित्वा ‘‘साकेत’’न्ति वुत्ते पुत्तस्स सासनं पहिणन्ता पठमं गाथमाहंसु –

७१.

‘‘सचे ब्राह्मण गच्छेसि, साकेते अज्जुनं वनं;

वज्जासि नन्दियं नाम, पुत्तं अस्माकमोरसं;

माता पिता च ते वुद्धा, ते तं इच्छन्ति पस्सितु’’न्ति.

तस्सत्थो – सचे, त्वं ब्राह्मण, साकेतं गच्छसि, साकेते अज्जुनवनं नाम उय्यानं अत्थि, तत्थ अम्हाकं पुत्तो नन्दियो नाम मिगो अत्थि, तं वदेय्यासि ‘‘मातापितरो ते वुड्ढा याव न मरन्ति, ताव तं पस्सितुं इच्छन्ती’’ति.

सो ‘‘साधू’’ति सम्पटिच्छित्वा साकेतं गन्त्वा पुनदिवसे उय्यानं पविसित्वा ‘‘नन्दियमिगो नाम कतरो’’ति पुच्छि. मिगो आगन्त्वा तस्स समीपे ठत्वा ‘‘अह’’न्ति आह. ब्राह्मणो तमत्थं आरोचेसि. नन्दियो तं सुत्वा ‘‘गच्छेय्यामहं, ब्राह्मण, वतिं लङ्घित्वा नो न गच्छेय्यं, मया पन रञ्ञो सन्तकं निवापपानभोजनं भुत्तं, तं मे इणट्ठाने ठितं, इमेसञ्च मिगानं मज्झे चिरवुत्थोस्मि, तस्स मे रञ्ञो चेव एतेसञ्च सोत्थिभावं अकत्वा अत्तनो बलं अदस्सेत्वा गमनं नाम न युत्तं, अत्तनो वारे पन सम्पत्ते अहं एतेसं सोत्थिभावं कत्वा सुखितो आगच्छिस्सामी’’ति तमत्थं पकासेन्तो द्वे गाथा अभासि –

७२.

‘‘भुत्ता मया निवापानि, राजिनो पानभोजनं;

तं राजपिण्डं अवभोत्तुं, नाहं ब्राह्मण मुस्सहे.

७३.

‘‘ओदहिस्सामहं पस्सं, खुरप्पानिस्स राजिनो;

तदाहं सुखितो मुत्तो, अपि पस्सेय्य मातर’’न्ति.

तत्थ निवापानीति तेसु तेसु ठानेसु निवुतानि निवापानि. पानभोजनन्ति पानीयञ्च अवसेसतिणञ्च. तं राजपिण्डन्ति तं रञ्ञो सन्तकं सङ्कड्ढित्वा समोधानकट्ठेन पिण्डं. अवभोत्तुन्ति दुब्भुत्तं भुञ्जितुं . रञ्ञो हि किच्चं अनिप्फादेन्तो तं अवभुत्तं भुञ्जति नाम, स्वाहं एवं अवभोत्तुं न उस्सहामीति वदति. ब्राह्मण मुस्सहेति चेत्थ ब्राह्मणाति आलपनं, म-कारो पदसन्धिवसेन वुत्तो.

ओदहिस्सामहं पस्सं, खुरप्पानिस्स राजिनोति अहं, ब्राह्मण, अत्तनो वारे सम्पत्ते खुरप्पं सन्नय्हित्वा आगतस्स रञ्ञो मिगयूथतो निक्खमित्वा एकमन्ते ठत्वा ‘‘मं विज्झ, महाराजा’’ति वत्वा अत्तनो महाफासुकपस्सं ओदहिस्सामि ओड्डेस्सामि. सुखितो मुत्तोति तदा अहं मरणभया मुत्तो सुखितो निद्दुक्खो रञ्ञा अनुञ्ञातो अपि नाम मातरं पस्सेय्यन्ति.

तं सुत्वा ब्राह्मणो पक्कामि. अपरभागे तस्स वारदिवसे राजा महन्तेन परिवारेन उय्यानं आगच्छि. महासत्तो एकमन्ते अट्ठासि. राजा ‘‘मिगं विज्झिस्सामी’’ति खुरप्पं सन्नय्हि. महासत्तो यथा अञ्ञे मरणभयतज्जिता पलायन्ति, एवं अपलायित्वा निब्भयो हुत्वा मेत्तं पुरेचारिकं कत्वा महाफासुकपस्सं ओदहित्वा निच्चलोव अट्ठासि. राजा तस्स मेत्तानुभावेन सरं विस्सज्जेतुं नासक्खि. महासत्तो ‘‘किं, महाराज, सरं न मुच्चेसि, मुञ्चाही’’ति आह. ‘‘न सक्कोमि, मिगराजा’’ति. ‘‘तेन हि गुणवन्तानं गुणं जान, महाराजा’’ति. तदा राजा बोधिसत्ते पसीदित्वा धनुं छड्डेत्वा ‘‘इमं अचित्तकं कलिङ्गरकण्डम्पि ताव तव गुणं जानाति, अहं सचित्तको मनुस्सभूतोपि तव गुणं न जानामि, मिगराज, मय्हं खम, अभयं ते दम्मी’’ति आह. ‘‘महाराज, मय्हं ताव अभयं देसि, अयं पन उय्याने मिगगणो किं करिस्सती’’ति? ‘‘एतस्सपि अभयं दम्मी’’ति. एवं महासत्तो निग्रोधजातके (जा. १.१.१२) वुत्तनयेनेव सब्बेसं अरञ्ञे मिगानं आकासगतसकुणानं जलचरमच्छानञ्च अभयं दापेत्वा राजानं पञ्चसु सीलेसु पतिट्ठापेत्वा ‘‘महाराज, रञ्ञा नाम अगतिगमनं पहाय दस राजधम्मे अकोपेन्तेन धम्मेन समेन रज्जं कारेतुं वट्टती’’ति.

‘‘दानं सीलं परिच्चागं, अज्जवं मद्दवं तपं;

अक्कोधं अविहिंसञ्च, खन्तिञ्च अविरोधनं.

‘‘इच्चेते कुसले धम्मे, ठिते पस्सामि अत्तनि;

ततो मे जायते पीति, सोमनस्सञ्चनप्पक’’न्ति. (जा. २.२१.१७६-१७७) –

एवं वुत्ते राजधम्मे गाथाबन्धेनेव देसेत्वा कतिपाहं रञ्ञो सन्तिके वसित्वा नगरे सब्बसत्तानं अभयदानपकासनत्थं सुवण्णभेरिं चरापेत्वा ‘‘अप्पमत्तो होहि, महाराजा’’ति वत्वा मातापितूनं दस्सनत्थाय गतो.

७४.

‘‘मिगराजा पुरे आसिं, कोसलस्स निकेतने;

नन्दियो नाम नामेन, अभिरूपो चतुप्पदो.

७५.

‘‘तं मं वधितुमागच्छि, दायस्मिं अज्जुने वने;

धनुं आरज्जं कत्वान, उसुं सन्नय्ह कोसलो.

७६.

‘‘तस्साहं ओदहिं पस्सं, खुरप्पानिस्स राजिनो;

तदाहं सुखितो मुत्तो, मातरं दट्ठुमागतो’’ति. –

इमा तिस्सो अभिसम्बुद्धगाथा होन्ति.

तत्थ कोसलस्स निकेतनेति कोसलस्स रञ्ञो निकेतने वसनट्ठाने, तस्स सन्तिके अरञ्ञस्मिन्ति अत्थो. दायस्मिन्ति मिगानं वसनत्थाय दिन्नउय्याने. आरज्जं कत्वानाति जियाय सद्धिं एकतो कत्वा , आरोपेत्वाति अत्थो. सन्नय्हाति सन्नय्हित्वा योजेत्वा. ओदहिन्ति ओड्डेसिं. मातरं दट्ठुमागतोति देसनासीसमेतं, रञ्ञो धम्मं देसेत्वा सब्बसत्तानं अभयत्थाय सुवण्णभेरिं चरापेत्वा मातापितरो दट्ठुं आगतोस्मीति अत्थो.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने मातुपोसकभिक्खु सोतापत्तिफले पतिट्ठहि. तदा मातापितरो महाराजकुलानि अहेसुं, ब्राह्मणो सारिपुत्तो, राजा आनन्दो, नन्दियमिगराजा पन अहमेव अहोसिन्ति.

नन्दियमिगराजजातकवण्णना दसमा.

अवारियवग्गो पठमो.

२. खरपुत्तवग्गो

[३८६] १. खरपुत्तजातकवण्णना

सच्चंकिरेवमाहंसूति इदं सत्था जेतवने विहरन्तो पुराणदुतियिकापलोभनं आरब्भ कथेसि. तञ्हि भिक्खुं सत्था ‘‘सच्चं किर त्वं भिक्खु उक्कण्ठितोसी’’ति पुच्छित्वा ‘‘आम, भन्ते’’ति वुत्ते ‘‘केन उक्कण्ठापितोसी’’ति वत्वा ‘‘पुराणदुतियिकाया’’ति वुत्ते ‘‘भिक्खु अयं ते इत्थी अनत्थकारिका, पुब्बेपि त्वं इमं निस्साय अग्गिं पविसित्वा मरन्तो पण्डिते निस्साय जीवितं लभी’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं सेनके नाम रञ्ञे रज्जं कारेन्ते बोधिसत्तो सक्कत्तं कारेसि. तदा सेनकस्स रञ्ञो एकेन नागराजेन सद्धिं मित्तभावो होति. सो किर नागराजा नागभवना निक्खमित्वा थले गोचरं गण्हन्तो चरति. अथ नं गामदारका दिस्वा ‘‘सप्पो अय’’न्ति लेड्डुदण्डादीहि पहरिंसु. अथ राजा उय्यानं कीळितुं गच्छन्तो दिस्वा ‘‘किं एते दारका करोन्ती’’ति पुच्छित्वा ‘‘एकं सप्पं पहरन्ती’’ति सुत्वा ‘‘पहरितुं मा देथ, पलापेथ ने’’ति पलापेसि. नागराजा जीवितं लभित्वा नागभवनं गन्त्वा बहूनि रतनानि आदाय अड्ढरत्तसमये रञ्ञो सयनघरं पविसित्वा तानि रतनानि दत्वा ‘‘महाराज, मया तुम्हे निस्साय जीवितं लद्ध’’न्ति रञ्ञा सद्धिं मित्तभावं कत्वा पुनप्पुनं गन्त्वा राजानं पस्सति. सो अत्तनो नागमाणविकासु एकं कामेसु अतित्तं नागमाणविकं रक्खणत्थाय रञ्ञो सन्तिके ठपेत्वा ‘‘यदा एतं न पस्ससि, तदा इमं मन्तं परिवत्तेय्यासी’’ति तस्स एकं मन्तं अदासि.

सो एकदिवसं उय्यानं गन्त्वा नागमाणविकाय सद्धिं पोक्खरणियं उदककीळं कीळि. नागमाणविका एकं उदकसप्पं दिस्वा अत्तभावं विजहित्वा तेन सद्धिं असद्धम्मं पटिसेवि. राजा तं अपस्सन्तो ‘‘कहं नु खो गता’’ति मन्तं परिवत्तेत्वा अनाचारं करोन्तिं दिस्वा वेळुपेसिकाय पहरि. सा कुज्झित्वा ततो नागभवनं गन्त्वा ‘‘कस्मा आगतासी’’ति पुट्ठा ‘‘तुम्हाकं सहायो मं अत्तनो वचनं अगण्हन्तिं पिट्ठियं पहरी’’ति पहारं दस्सेसि. नागराजा तथतो अजानित्वाव चत्तारो नागमाणवके आमन्तेत्वा ‘‘गच्छथ, सेनकस्स सयनघरं पविसित्वा नासवातेन तं भुसं विय विद्धंसेथा’’ति पेसेसि. ते गन्त्वा रञ्ञो सिरिसयने निपन्नकाले गब्भं पविसिंसु. तेसं पविसनवेलायमेव राजा देविं आह – ‘‘जानासि नु खो भद्दे, नागमाणविकाय गतट्ठान’’न्ति? ‘‘न जानामि, देवा’’ति. ‘‘अज्ज सा अम्हाकं पोक्खरणियं कीळनकाले अत्तभावं विजहित्वा एकेन उदकसप्पेन सद्धिं अनाचारं अकासि, अथ नं अहं ‘एवं मा करी’ति सिक्खापनत्थाय वेळुपेसिकाय पहरिं, सा ‘नागभवनं गन्त्वा सहायस्स मे अञ्ञं किञ्चि कथेत्वा मेत्तिं भिन्देय्या’ति मे भयं उप्पज्जती’’ति. तं सुत्वा नागमाणवका ततोव निवत्तित्वा नागभवनं गन्त्वा नागराजस्स तमत्थं आरोचेसुं. सो संवेगप्पत्तो हुत्वा तङ्खणञ्ञेव रञ्ञो सयनघरं आगन्त्वा तमत्थं आचिक्खित्वा खमापेत्वा ‘‘इदं मे दण्डकम्म’’न्ति सब्बरुतजाननं नाम मन्तं दत्वा ‘‘अयं, महाराज, अनग्घो मन्तो, सचे इमं मन्तं अञ्ञस्स ददेय्यासि, दत्वाव अग्गिं पविसित्वा मरेय्यासी’’ति आह. राजा ‘‘साधू’’ति सम्पटिच्छि. सो ततो पट्ठाय किपिल्लिकानम्पि सद्दं जानाति.

तस्सेकदिवसं महातले निसीदित्वा मधुफाणितेहि खादनीयं खादन्तस्स एकं मधुबिन्दु च फाणितबिन्दु च पूवखण्डञ्च भूमियं पति. एका किपिल्लिका तं दिस्वा ‘‘रञ्ञो महातले मधुचाटि भिन्ना, फाणितसकटं पूवसकटं निक्कुज्जितं, मधुफाणितञ्च पूवञ्च खादथा’’ति विरवन्ती विचरति. अथ राजा तस्सा रवं सुत्वा हसि. रञ्ञो समीपे ठिता देवी ‘‘किं नु खो दिस्वा राजा हसी’’ति चिन्तेसि. तस्मिं खादनीयं खादित्वा न्हत्वा पल्लङ्के निसिन्ने एकं मक्खिकं सामिको ‘‘एहि भद्दे, किलेसरतिया रमिस्सामा’’ति आह. अथ नं सा ‘‘अधिवासेहि ताव सामि, इदानि रञ्ञो गन्धे आहरिस्सन्ति, तस्स विलिम्पन्तस्स पादमूले गन्धचुण्णं पतिस्सति, अहं तत्थ वट्टेत्वा सुगन्धा भविस्सामि, ततो रञ्ञो पिट्ठियं निपज्जित्वा रमिस्सामा’’ति आह. राजा तम्पि सद्दं सुत्वा हसि. देवीपि ‘‘किं नु खो दिस्वा हसी’’ति पुन चिन्तेसि. पुन रञ्ञो सायमासं भुञ्जन्तस्स एकं भत्तसित्थं भूमियं पति. किपिल्लिका ‘‘राजकुले भत्तसकटं भग्गं, भत्तं भुञ्जथा’’ति विरवि. तं सुत्वा राजा पुनपि हसि. देवी सुवण्णकटच्छुं गहेत्वा राजानं परिविसन्ती ‘‘मं नु खो दिस्वा राजा हसती’’ति वितक्केसि.

सा रञ्ञा सद्धिं सयनं आरुय्ह निपज्जनकाले ‘‘किंकारणा देव, हसी’’ति पुच्छि. सो ‘‘किं ते मम हसितकारणेना’’ति वत्वा पुनप्पुनं निबद्धो कथेसि. अथ नं सा ‘‘तुम्हाकं जाननमन्तं मय्हं देथा’’ति वत्वा ‘‘न सक्का दातु’’न्ति पटिक्खित्तापि पुनप्पुनं निबन्धि . राजा ‘‘सचाहं इमं मन्तं तुय्हं दस्सामि, मरिस्सामी’’ति आह. ‘‘मरन्तोपि मय्हं देहि, देवा’’ति. राजा मातुगामवसिको हुत्वा ‘‘साधू’’ति सम्पटिच्छित्वा ‘‘इमिस्सा मन्तं दत्वा अग्गिं पविसिस्सामी’’ति रथेन उय्यानं पायासि.

तस्मिं खणे सक्को लोकं ओलोकेन्तो इमं कारणं दिस्वा ‘‘अयं बालराजा मातुगामं निस्साय ‘अग्गिं पविसिस्सामी’ति गच्छति, जीवितमस्स दस्सामी’’ति सुजं असुरकञ्ञं आदाय बाराणसिं आगन्त्वा तं अजिकं कत्वा अत्तना अजो हुत्वा ‘‘महाजनो मा पस्सतू’’ति अधिट्ठाय रञ्ञो रथस्स पुरतो अहोसि. तं राजा चेव रथे युत्तसिन्धवा च पस्सन्ति, अञ्ञो कोचि न पस्सति. अजो कथासमुट्ठापनत्थं रथपुरतो अजिकाय सद्धिं मेथुनं धम्मं पटिसेवन्तो विय अहोसि. तमेको रथे युत्तसिन्धवो दिस्वा ‘‘सम्म अजराज, मयं पुब्बे ‘अजा किर बाला अहिरिका’ति अस्सुम्ह, न च तं पस्सिम्ह, त्वं पन रहो पटिच्छन्नट्ठाने कत्तब्बं अनाचारं अम्हाकं एत्तकानं पस्सन्तानञ्ञेव करोसि, न लज्जसि, तं नो पुब्बे सुतं इमिना दिट्ठेन समेती’’ति वत्वा पठमं गाथमाह –

७७.

‘‘सच्चं किरेवमाहंसु, वस्तं बालोति पण्डिता;

पस्स बालो रहोकम्मं, आविकुब्बं न बुज्झती’’ति.

तत्थ वस्तन्ति अजं. पण्डिताति ञाणसम्पन्ना तं बालोति वदन्ति, सच्चं किर वदन्ति. पस्साति आलपनं, पस्सथाहि अत्थो. न बुज्झतीति एवं कातुं अयुत्तन्ति न जानाति.

तं सुत्वा अजो द्वे गाथा अभासि –

७८.

‘‘त्वं खोपि सम्म बालोसि, खरपुत्त विजानहि;

रज्जुया हि परिक्खित्तो, वङ्कोट्ठो ओहितोमुखो.

७९.

‘‘अपरम्पि सम्म ते बाल्यं, यो मुत्तो न पलायसि;

सो च बालतरो सम्म, यं त्वं वहति सेनक’’न्ति.

तत्थ त्वं खोपि सम्माति सम्म सिन्धव मयापि खो त्वं बालतरो. खरपुत्ताति सो किर गद्रभस्स जातको, तेन तं एवमाह. विजानहीति अहमेव बालोति एवं जानाहि. परिक्खित्तोति युगेन सद्धिं गीवाय परिक्खित्तो. वङ्कोट्ठोति वङ्कओट्ठो. ओहितोमुखोति मुखबन्धनेन पिहितमुखो. यो मुत्तो न पलायसीति यो त्वं रथतो मुत्तो समानो मुत्तकाले पलायित्वा अरञ्ञं न पविससि, तं ते अपलायनं अपरम्पि बाल्यं , सो च बालतरोति यं त्वं सेनकं वहसि, सो सेनको तयापि बालतरो.

राजा तेसं उभिन्नम्पि कथं जानाति, तस्मा तं सुणन्तो सणिकं रथं पेसेसि. सिन्धवोपि तस्स कथं सुत्वा पुन चतुत्थं गाथमाह –

८०.

‘‘यं नु सम्म अहं बालो, अजराज विजानहि;

अथ केन सेनको बालो, तं मे अक्खाहि पुच्छितो’’ति.

तत्थ न्ति करणत्थे पच्चत्तवचनं. नूति अनुस्सवत्थे निपातो. इदं वुत्तं होति – सम्म अजराज, येन ताव तिरच्छानगतत्तेन कारणेन अहं बालो, तं त्वं कारणं जानाहि, सक्का एतं तया ञातुं, अहञ्हि तिरच्छानगतत्ताव बालो, तस्मा मं खरपुत्तातिआदीनि वदन्तो सुट्ठु वदसि, अयं पन सेनको राजा केन कारणेन बालो, तं मे कारणं पुच्छितो अक्खाहीति.

तं सुत्वा अजो आचिक्खन्तो पञ्चमं गाथमाह –

८१.

‘‘उत्तमत्थं लभित्वान, भरियाय यो पदस्सति;

तेन जहिस्सतत्तानं, सा चेवस्स न हेस्सती’’ति.

तत्थ उत्तमत्थन्ति सब्बरुतजाननमन्तं. तेनाति तस्सा मन्तप्पदानसङ्खातेन कारणेन तं दत्वा अग्गिं पविसन्तो अत्तानञ्च जहिस्सति, सा चस्स भरिया न भविस्सति, तस्मा एस तयापि बालतरो, यो लद्धं यसं रक्खितुं न सक्कोतीति.

राजा तस्स वचनं सुत्वा ‘‘अजराज, अम्हाकं सोत्थिं करोन्तोपि त्वञ्ञेव करिस्ससि, कथेहि ताव नो कत्तब्बयुत्तक’’न्ति आह. अथ नं अजराजा ‘‘महाराज, इमेसं सत्तानं अत्तना अञ्ञो पियतरो नाम नत्थि, एकं पियभण्डं निस्साय अत्तानं नासेतुं लद्धयसं पहातुं न वट्टती’’ति वत्वा छट्ठं गाथमाह –

८२.

‘‘न वे पियम्मेति जनिन्द तादिसो, अत्तं निरंकत्वा पियानि सेवति;

अत्ताव सेय्यो परमा च सेय्यो, लब्भा पिया ओचितत्थेन पच्छा’’ति.

तत्थ पियम्मेति पियं मे, अयमेव वा पाठो. इदं वुत्तं होति – जनिन्द, तादिसो तुम्हादिसो यसमहत्ते ठितो पुग्गलो एकं पियभण्डं निस्साय ‘‘इदं पियं मे’’ति अत्तं निरंकत्वा अत्तानं छड्डेत्वा तानि पियानि न सेवतेव. किंकारणा? अत्ताव सेय्यो परमा च सेय्योति, यस्मा सतगुणेन सहस्सगुणेन अत्ताव सेय्यो वरो उत्तमो, परमा च सेय्यो, परमा उत्तमापि अञ्ञस्मा पियभण्डाति अत्थो. एत्थ हि च-कारो पि-कारत्थे निपातोति दट्ठब्बो. लब्भा पिया ओचितत्थेन पच्छाति ओचितत्थेन वड्ढितत्थेन यससम्पन्नेन पुरिसेन पच्छा पिया नाम सक्का लद्धुं, न तस्सा कारणा अत्ता नासेतब्बोति.

एवं महासत्तो रञ्ञो ओवादं अदासि. राजा तुस्सित्वा ‘‘अजराज, कुतो आगतोसी’’ति पुच्छि. सक्को अहं, महाराज, तव अनुकम्पाय तं मरणा मोचेतुं आगतोम्हीति. देवराज, अहं एतिस्सा ‘‘मन्तं दस्सामी’’ति अवचं, इदानि ‘‘किं करोमी’’ति? ‘‘महाराज, तुम्हाकं उभिन्नम्पि विनासेन किच्चं नत्थि, ‘सिप्पस्स उपचारो’ति वत्वा एतं कतिपये पहारे पहरापेहि, इमिना उपायेन न गण्हिस्सती’’ति. राजा ‘‘साधू’’ति सम्पटिच्छि. महासत्तो रञ्ञो ओवादं दत्वा सकट्ठानमेव गतो. राजा उय्यानं गन्त्वा देविं पक्कोसापेत्वा आह ‘‘गण्हिस्ससि भद्दे, मन्त’’न्ति? ‘‘आम, देवा’’ति. ‘‘तेन हि उपचारं करोमी’’ति. ‘‘को उपचारो’’ति? ‘‘पिट्ठियं पहारसते पवत्तमाने सद्दं कातुं न वट्टती’’ति. सा मन्तलोभेन ‘‘साधू’’ति सम्पटिच्छि. राजा चोरघातके पक्कोसापेत्वा कसा गाहापेत्वा उभोसु पस्सेसु पहरापेसि. सा द्वे तयो पहारे अधिवासेत्वा ततो परं ‘‘न मे मन्तेन अत्थो’’ति रवि. अथ नं राजा ‘‘त्वं मं मारेत्वा मन्तं गण्हितुकामासी’’ति पिट्ठियं निच्चम्मं कारेत्वा विस्सज्जापेसि. सा ततो पट्ठाय पुन कथेतुं नासक्खि.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने उक्कण्ठितभिक्खु सोतापत्तिफले पतिट्ठहि. तदा राजा उक्कण्ठितभिक्खु अहोसि, देवी पुराणदुतियिका, अस्सो सारिपुत्तो, सक्को पन अहमेव अहोसिन्ति.

खरपुत्तजातकवण्णना पठमा.

[३८७] २. सूचिजातकवण्णना

अकक्कसंअफरुसन्ति इदं सत्था जेतवने विहरन्तो पञ्ञापारमिं आरब्भ कथेसि. वत्थु महाउमङ्गजातके (जा. २.२२.५९० आदयो) आवि भविस्सति. तदा पन सत्था भिक्खू आमन्तेत्वा ‘‘न, भिक्खवे, इदानेव, पुब्बेपि तथागतो पञ्ञवा उपायकुसलोयेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो कासिरट्ठे कम्मारकुले निब्बत्तित्वा वयप्पत्तो परियोदातसिप्पो अहोसि. मातापितरो पनस्स दलिद्दा, तेसं गामतो अविदूरे अञ्ञो सहस्सकुटिको कम्मारगामो. तत्थ कम्मारसहस्सजेट्ठको कम्मारो राजवल्लभो अड्ढो महद्धनो, तस्सेका धीता अहोसि उत्तमरूपधरा देवच्छरापटिभागा जनपदकल्याणिलक्खणेहि समन्नागता. सामन्तगामेसु मनुस्सा वासिफरसुफालपाचनादिकारापनत्थाय तं गामं गन्त्वा येभुय्येन तं कुमारिकं पस्सन्ति, ते अत्तनो अत्तनो गामं गन्त्वा निसिन्नट्ठानादीसु तस्सा रूपं वण्णेन्ति. बोधिसत्तो तं सुत्वा सवनसंसग्गेन बज्झित्वा ‘‘पादपरिचारिकं नं करिस्सामी’’ति उत्तमजातिकं अयं गहेत्वा एकं सुखुमं घनं सूचिं कत्वा पासे विज्झित्वा उदके उप्पिलापेत्वा अपरम्पि तथारूपमेव तस्सा कोसकं कत्वा पासे विज्झि. इमिना नियामेन तस्सा सत्त कोसके अकासि, ‘‘कथं अकासी’’ति न वत्तब्बं. बोधिसत्तानञ्हि ञाणमहन्तताय करणं समिज्झतियेव. सो तं सूचिं नाळिकाय पक्खिपित्वा ओवट्टिकाय कत्वा तं गामं गन्त्वा कम्मारजेट्ठकस्स वसनवीथिं पुच्छित्वा तत्थ गन्त्वा द्वारे ठत्वा ‘‘को मम हत्थतो एवरूपं नाम सूचिं मूलेन किणितुं इच्छती’’ति सूचिं वण्णेन्तो जेट्ठककम्मारस्स घरद्वारसमीपे ठत्वा पठमं गाथमाह –

८३.

‘‘अकक्कसं अफरुसं, खरधोतं सुपासियं;

सुखुमं तिखिणग्गञ्च, को सूचिं केतुमिच्छती’’ति.

तस्सत्थो – मम पटलस्स वा तिलकस्स वा ओधिनो वा अभावेन अकक्कसं, सुमट्ठताय अफरुसं, खरेन पासाणेन धोतत्ता खरधोतं, सुन्दरेन सुविद्धेन पासेन समन्नागतत्ता सुपासियं, सण्हताय सुखुमं, अग्गस्स तिखिणताय तिखिणग्गं सूचिं मम हत्थतो मूलं दत्वा को किणितुं इच्छतीति.

एवञ्च पन वत्वा पुनपि तं वण्णेन्तो दुतियं गाथमाह –

८४.

‘‘सुमज्जञ्च सुपासञ्च, अनुपुब्बं सुवट्टितं;

घनघातिमं पटिथद्धं, को सूचिं केतुमिच्छती’’ति.

तत्थ सुमज्जञ्चाति कुरुविन्दकचुण्णेन सुट्ठु मज्जितं. सुपासञ्चाति सण्हेन पासवेधकेन विद्धत्ता सुन्दरपासं. घनघातिमन्ति या घातियमाना अधिकरणिं अनुपविसति, अयं ‘‘घनघातिमा’’ति वुच्चति, तादिसिन्ति अत्थो. पटिथद्धन्ति थद्धं अमुदुकं.

तस्मिं खणे सा कुमारिका भुत्तपातरासं पितरं दरथपटिप्पस्सम्भनत्थं चूळसयने निपन्नं तालवण्टेन बीजयमाना बोधिसत्तस्स मधुरसद्दं सुत्वा अल्लमंसपिण्डेन हदये पहटा विय घटसहस्सेन निब्बापितदरथा विय हुत्वा ‘‘को नु खो एस अतिमधुरेन सद्देन कम्मारानं वसनगामे सूचिं विक्किणाति, केन नु खो कम्मेन आगतो, जानिस्सामि न’’न्ति तालवण्टं ठपेत्वा गेहा निक्खम्म बहिआळिन्दके ठत्वा तेन सद्धिं कथेसि. बोधिसत्तानञ्हि पत्थितं नाम समिज्झति, सो हि तस्सायेवत्थाय तं गामं आगतो. सा च तेन सद्धिं कथेन्ती ‘‘माणव, सकलरट्ठवासिनो सूचिआदीनं अत्थाय इमं गामं आगच्छन्ति, त्वं बालताय कम्मारगामे सूचिं विक्किणितुं इच्छसि, सचेपि दिवसं सूचिया वण्णं भासिस्ससि, न ते कोचि हत्थतो सूचिं गण्हिस्सति, सचे त्वं मूलं लद्धुं इच्छसि, अञ्ञं गामं याही’’ति वत्वा द्वे गाथा अभासि –

८४.

‘‘इतोदानि पतायन्ति, सूचियो बळिसानि च;

कोयं कम्मारगामस्मिं, सूचिं विक्केतुमिच्छति.

८५.

‘‘इतो सत्थानि गच्छन्ति, कम्मन्ता विविधा पुथू;

कोयं कम्मारगामस्मिं, सूचिं विक्केतुमिच्छती’’ति.

तत्थ इतोदानीति इमस्मिं रट्ठे इदानि सूचियो च बळिसानि च अञ्ञानि च उपकरणानि इमम्हा कम्मारगामा पतायन्ति निक्खमन्ति, तं तं दिसं पत्थरन्ता निग्गच्छन्ति. कोयन्ति एवं सन्ते को अयं इमस्मिं कम्मारगामे सूचिं विक्किणितुं इच्छति. सत्थानीति बाराणसिं गच्छन्तानि नानप्पकारानि सत्थानि इतोव गच्छन्ति. विविधा पुथूति नानप्पकारा बहू कम्मन्तापि सकलरट्ठवासीनं इतो गहितउपकरणेहेव पवत्तन्ति.

बोधिसत्तो तस्सा वचनं सुत्वा ‘‘भद्दे, त्वं अजानन्ती अञ्ञाणेन एवं वदेसी’’ति वत्वा द्वे गाथा अभासि –

८६.

‘‘सूचिं कम्मारगामस्मिं, विक्केतब्बा पजानता;

आचरियाव जानन्ति, कम्मं सुकतदुक्कटं.

८७.

‘‘इमञ्चे ते पिता भद्दे, सूचिं जञ्ञा मया कतं;

तया च मं निमन्तेय्य, यञ्चत्थञ्ञं घरे धन’’न्ति.

तत्थ सूचिन्ति विभत्तिविपल्लासो कतो. इदं वुत्तं होति – सूचि नाम पजानता पण्डितेन पुरिसेन कम्मारगामस्मिंयेव विक्केतब्बा. किंकारणा? आचरियाव जानन्ति, कम्मं सुकतदुक्कटन्ति, तस्स तस्स सिप्पस्स आचरियाव तस्मिं तस्मिं सिप्पे सुकतदुक्कटकम्मं जानन्ति, स्वाहं कम्मारकम्मं अजानन्तानं गहपतिकानं गामं गन्त्वा मम सूचिया सुकतदुक्कटभावं कथं जानापेस्सामि, इमस्मिं पन गामे मम बलं जानापेस्सामीति. एवं बोधिसत्तो इमाय गाथाय अत्तनो बलं वण्णेसि.

तया च मं निमन्तेय्याति भद्दे सचे तव पिता इमं मया कतं सूचिं ‘‘ईदिसा वा एसा, एवं वा कता’’ति जानेय्य, ‘‘इमं मे धीतरं तव पादपरिचारिकं दम्मि, गण्हाहि न’’न्ति एवं तया च मं निमन्तेय्य. यञ्चत्थञ्ञं घरे धनन्ति यञ्च अञ्ञं सविञ्ञाणकं वा अविञ्ञाणकं वा घरे धनं अत्थि, तेन मं निमन्तेय्य. ‘‘यञ्चस्सञ्ञ’’न्तिपि पाठो, यञ्च अस्स घरे अञ्ञं धनं अत्थीति अत्थो.

कम्मारजेट्ठको सब्बं तेसं कथं सुत्वा ‘‘अम्मा’’ति धीतरं पक्कोसित्वा ‘‘केन सद्धिं सल्लपसी’’ति पुच्छि. तात, एको पुरिसो सूचिं विक्किणाति, तेन सद्धिं सल्लपेमीति. ‘‘तेन हि पक्कोसाहि न’’न्ति. सा गन्त्वा पक्कोसि. बोधिसत्तो गेहं पविसित्वा कम्मारजेट्ठकं वन्दित्वा एकमन्तं अट्ठासि. अथ नं सो ‘‘कतरगामवासिकोसी’’ति पुच्छि. ‘‘अहं असुकगामवासिकोम्हि असुककम्मारस्स पुत्तो’’ति. ‘‘कस्मा इधागतोसी’’ति. ‘‘सूचिविक्कयत्थाया’’ति . ‘‘आहर, सूचिं ते पस्सामा’’ति . बोधिसत्तो अत्तनो गुणं सब्बेसं मज्झे पकासेतुकामो ‘‘ननु एककानं ओलोकिततो सब्बेसं मज्झे ओलोकेतुं वरतर’’न्ति आह. सो ‘‘साधु, ताता’’ति सब्बे कम्मारे सन्निपातापेत्वा तेहि परिवुतो ‘‘आहर, तात, मयं पस्साम ते सूचि’’न्ति आह. ‘‘आचरिय, एकं अधिकरणिञ्च उदकपूरञ्च कंसथालं आहरापेथा’’ति. सो आहरापेसि. बोधिसत्तो ओवट्टिकतो सूचिनाळिकं नीहरित्वा अदासि. कम्मारजेट्ठको ततो सूचिं नीहरित्वा ‘‘तात, अयं सूची’’ति पुच्छि. ‘‘नायं सूचि, कोसको एसो’’ति. सो उपधारेन्तो नेव अन्तं, न कोटिं अद्दस. बोधिसत्तो आहरापेत्वा नखेन कोसकं अपनेत्वा ‘‘अयं सूचि, अयं कोसको’’ति महाजनस्स दस्सेत्वा सूचिं आचरियस्स हत्थे, कोसकं पादमूले ठपेसि. पुन तेन ‘‘अयं मञ्ञे सूची’’ति वुत्तो ‘‘अयम्पि सूचिकोसकोयेवा’’ति वत्वा नखेन पहरन्तो पटिपाटिया छ सूचिकोसके कम्मारजेट्ठकस्स पादमूले ठपेत्वा ‘‘अयं सूची’’ति तस्स हत्थे ठपेसि. कम्मारसहस्सानि अङ्गुलियो फोटेसुं, चेलुक्खेपा पवत्तिंसु.

अथ नं कम्मारजेट्ठको ‘‘तात, इमाय सूचिया किं बल’’न्ति पुच्छि. ‘‘आचरिय बलवता पुरिसेन अधिकरणिं उक्खिपापेत्वा अधिकरणिया हेट्ठा उदकपातिं ठपापेत्वा अधिकरणिया मज्झे इमं सूचिं पहरथा’’ति. सो तथा कारेत्वा अधिकरणिया मज्झे सूचिं अग्गेन पहरि. सा अधिकरणिं विनिविज्झित्वा उदकपिट्ठे केसग्गमत्तम्पि उद्धं वा अधो वा अहुत्वा तिरियं पतिट्ठासि. सब्बे कम्मारा ‘‘अम्हेहि एत्तकं कालं ‘कम्मारा नाम एदिसा होन्ती’ति सुतिवसेनपि न सुतपुब्ब’’न्ति अङ्गुलियो फोटेत्वा चेलुक्खेपसहस्सं पवत्तयिंसु . कम्मारजेट्ठको धीतरं पक्कोसित्वा तस्मिञ्ञेव परिसमज्झे ‘‘अयं कुमारिका तुय्हमेव अनुच्छविका’’ति उदकं पातेत्वा अदासि. सो अपरभागे कम्मारजेट्ठकस्स अच्चयेन तस्मिं गामे कम्मारजेट्ठको अहोसि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा कम्मारजेट्ठकस्स धीता राहुलमाता अहोसि, पण्डितकम्मारपुत्तो पन अहमेव अहोसि’’न्ति.

सूचिजातकवण्णना दुतिया.

[३८८] ३. तुण्डिलजातकवण्णना

नवछन्नकेति इदं सत्था जेतवने विहरन्तो एकं मरणभीरुकं भिक्खुं आरब्भ कथेसि. सो किर सावत्थिवासी कुलपुत्तो बुद्धसासने पब्बजित्वा मरणभीरुको अहोसि, अप्पमत्तकम्पि साखाचलनं दण्डकपतनं सकुणचतुप्पदसद्दं वा अञ्ञं वा तथारूपं सुत्वा मरणभयतज्जितो हुत्वा कुच्छियं विद्धससो विय कम्पन्तो विचरि. भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, असुको किर भिक्खु मरणभीरुको अप्पमत्तकम्पि सद्दं सुत्वा विकम्पमानो पलायति, इमेसञ्च सत्तानं मरणमेव धुवं, जीवितं अद्धुवं, ननु तदेव योनिसो मनसि कातब्ब’’न्ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते तं भिक्खुं पक्कोसापेत्वा ‘‘सच्चं किर त्वं भिक्खु मरणभीरुको’’ति वत्वा ‘‘आम, भन्ते’’ति तेन पटिञ्ञातो ‘‘न, भिक्खवे, इदानेव, पुब्बेपेस मरणभीरुकोयेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सूकरिया कुच्छिम्हि पटिसन्धिं गण्हि. सूकरी परिणतगब्भा द्वे पुत्ते विजायि. सा एकदिवसं ते गहेत्वा एकस्मिं आवाटे निपज्जि. अथेका बाराणसिद्वारगामवासिनी महल्लिका कप्पासखेत्ततो पच्छिपुण्णं कप्पासं आदाय यट्ठिया भूमिं आकोटेन्ती आगच्छि. सूकरी तं सद्दं सुत्वा मरणभयेन पुत्तके छड्डेत्वा पलायि. महल्लिका सूकरपोतके दिस्वा पुत्तसञ्ञं पटिलभित्वा पच्छियं पक्खिपित्वा घरं नेत्वा जेट्ठकस्स महातुण्डिलो, कनिट्ठस्स चूळतुण्डिलोति नामं करित्वा ते पुत्तके विय पोसेसि. ते अपरभागे वड्ढित्वा थूलसरीरा अहेसुं. महल्लिका ‘‘इमे नो मूलेन देही’’ति वुच्चमानापि ‘‘पुत्ता मे’’ति वत्वा कस्सचि न देति. अथेकस्मिं छणकाले धुत्ता सुरं पिवन्ता मंसे खीणे ‘‘कुतो नु खो मंसं लभिस्सामा’’ति वीमंसन्ता महल्लिकाय गेहे सूकरानं अत्थिभावं ञत्वा मूलं गहेत्वा तत्थ गन्त्वा ‘‘अम्म, मूलं गहेत्वा एकं नो सूकरं देही’’ति आहंसु. सा ‘‘अलं, ताता, पुत्ता मे एते, पुत्तं नाम मंसं खादनत्थाय किणन्तानं ददन्ता नाम नत्थी’’ति पटिक्खिपि. धुत्ता ‘‘अम्म, मनुस्सानं सूकरा नाम पुत्ता न होन्ति, देहि नो’’ति पुनप्पुनं याचन्तापि अलभित्वा महल्लिकं सुरं पायेत्वा मत्तकाले ‘‘अम्म, सूकरेहि किं करिस्ससि, मूलं गहेत्वा परिब्बयं करोही’’ति तस्सा हत्थे कहापणे ठपयिंसु.

सा कहापणे गहेत्वा ‘‘ताता, महातुण्डिलं दातुं न सक्कोमि. चूळतुण्डिलं पन गण्हथा’’ति आह. ‘‘कहं सो’’ति? ‘‘अयं एतस्मिं गच्छेति, सद्दमस्स देही’’ति. ‘‘आहारं न पस्सामी’’ति. धुत्ता मूलेन एकं भत्तपातिं आहरापेसुं. महल्लिका तं गहेत्वा द्वारे ठपितं सूकरदोणिं पूरेत्वा दोणिसमीपे अट्ठासि. तिंसमत्तापि धुत्ता पासहत्था तत्थेव अट्ठंसु. महल्लिका ‘‘तात, चूळतुण्डिल, एही’’ति तस्स सद्दमकासि. तं सुत्वा महातुण्डिलो ‘‘एत्तकं कालं मम मातरा चूळतुण्डिलस्स सद्दो न दिन्नपुब्बो, मंयेव पठमं सद्दायति, अवस्सं अज्ज अम्हाकं भयं उप्पन्नं भविस्सती’’ति अञ्ञासि. सो कनिट्ठं आमन्तेसि ‘‘तात, मम माता तं पक्कोसति, गच्छ ताव जानाही’’ति. सो गच्छा निक्खमित्वा भत्तदोणिसमीपे तेसं ठितभावं दिस्वा ‘‘अज्ज मे मरणं उप्पन्न’’न्ति मरणभयतज्जितो निवत्तित्वा कम्पमानो भातु सन्तिकं आगन्त्वा थम्भितुं नासक्खि, कम्पमानो परिब्भमि. महातुण्डिलो तं दिस्वा ‘‘तात, त्वं अज्ज पन पवेधसि परिब्भमसि, पविसनट्ठानं ओलोकेसि, किं नामेतं करोसी’’ति पुच्छि. सो अत्तना दिट्ठकारणं कथेन्तो पठमं गाथमाह –

८८.

‘‘नवछन्नकेदानि दिय्यति, पुण्णायं दोणि सुवामिनी ठिता;

बहुके जने पासपाणिके, नो च खो मे पटिभाति भुञ्जितु’’न्ति.

तत्थ नवछन्नकेदानि दिय्यतीति भातिक, पुब्बे अम्हाकं कुण्डकयागु वा झामभत्तं वा दिय्यति, अज्ज पन नवछन्नकं नवाकारं दानं दिय्यति. पुण्णायं दोणीति अयं अम्हाकं भत्तदोणि सुद्धभत्तस्स पुण्णा. सुवामिनी ठिताति अय्यापि नो तस्सा सन्तिके ठिता. बहुके जनेति न केवलञ्च अय्याव, अञ्ञोपि बहुको जनो पासपाणिको ठितो. नो च खो मे पटिभातीति अयं एवं एतेसं ठितभावोपि इदं भत्तं भुञ्जितुम्पि मय्हं न पटिभाति, न रुच्चतीति अत्थो.

तं सुत्वा महासत्तो ‘‘तात चूळतुण्डिल, मम किर माता एत्थेव सूकरे पोसेन्ती नाम यदत्थं पोसेति, स्वास्सा अत्थो अज्ज मत्थकं पत्तो, त्वं मा चिन्तयी’’ति वत्वा मधुरेन सरेन बुद्धलीळाय धम्मं देसेन्तो द्वे गाथा अभासि –

८९.

‘‘तससि भमसि लेणमिच्छसि, अत्ताणोसि कुहिं गमिस्ससि;

अप्पोस्सुक्को भुञ्ज तुण्डिल, मंसत्थाय हि पोसिताम्हसे.

९०.

‘‘ओगह रहदं अकद्दमं, सब्बं सेदमलं पवाहय;

गण्हाहि नवं विलेपनं, यस्स गन्धो न कदाचि छिज्जती’’ति.

तत्थ तससि भमसीति मरणभयेन उत्तससि, तेनेव किलमन्तो भमसि. लेणमिच्छसीति पतिट्ठं ओलोकेसि. अत्ताणोसीति तात, पुब्बे अम्हाकं माता पटिसरणं अहोसि, सा अज्ज पन निरपेक्खा अम्हे छड्डेसि, इदानि कुहिं गमिस्ससि. ओगहाति ओगाह, अयमेव वा पाठो. पवाहयाति पवाहेहि, हारेहीति अत्थो. न छिज्जतीति न नस्सति. इदं वुत्तं होति – तात, सचे मरणतो तससि, अकद्दमं पोक्खरणिं ओतरित्वा तव सरीरे सब्बं सेदञ्च मलञ्च पवाहेत्वा सुरभिगन्धविलेपनं विलिम्पाति.

तस्स दस पारमियो आवज्जेत्वा मेत्तापारमिं पुरेचारिकं कत्वा पठमं पदं उदाहरन्तस्सेव सद्दो सकलं द्वादसयोजनिकं बाराणसिं अज्झोत्थरित्वा गतो. सुतसुतक्खणेयेव राजउपराजादयो आदिं कत्वा बाराणसिवासिनो आगमंसु. अनागतापि गेहे ठिताव सुणिंसु. राजपुरिसा गच्छे छिन्दित्वा भूमिं समं कत्वा वालुकं ओकिरिंसु. धुत्तानं सुरामदो छिज्जि. पासे छड्डेत्वा धम्मं सुणमाना अट्ठंसु. महल्लिकायपि सुरामदो छिज्जि. महासत्तो महाजनमज्झे चूळतुण्डिलस्स धम्मदेसनं आरभि. तं सुत्वा चूळतुण्डिलो ‘‘मय्हं भाता एवं वदेति, अम्हाकञ्च वंसे पोक्खरणिं ओतरित्वा नहानं, सरीरतो सेदमलपवाहनं, पुराणविलेपनं हारेत्वा नवविलेपनगहणञ्च किस्मिञ्चि काले नत्थि, किं नु खो सन्धाय भाता मं एव माहा’’ति पुच्छन्तो चतुत्थं गाथमाह –

९१.

‘‘कतमो रहदो अकद्दमो, किंसु सेदमलन्ति वुच्चति;

कतमञ्च नवं विलेपनं, यस्स गन्धो न कदाचि छिज्जती’’ति.

तं सुत्वा महासत्तो ‘‘तेन हि कनिट्ठ ओहितसोतो सुणाही’’ति बुद्धलीळाय धम्मं देसेन्तो इमा गाथा अभासि –

९२.

‘‘धम्मो रहदो अकद्दमो, पापं सेदमलन्ति वुच्चति;

सीलञ्च नवं विलेपनं, तस्स गन्धो न कदाचि छिज्जति.

९३.

‘‘नन्दन्ति सरीरघातिनो, न च नन्दन्ति सरीरधारिनो;

पुण्णाय च पुण्णमासिया, रममानाव जहन्ति जीवित’’न्ति.

तत्थ धम्मोति पञ्चसीलअट्ठसीलदससीलानि तीणि सुचरितानि सत्ततिंसबोधिपक्खियधम्मा अमतमहानिब्बानन्ति सब्बोपेस धम्मो नाम. अकद्दमोति रागदोसमोहमानदिट्ठिकिलेसकद्दमानं अभावेन अकद्दमो. इमिना सेसधम्मतो विनिवत्तेत्वा निब्बानमेव दस्सेति. ‘‘यावता, भिक्खवे, धम्मा सङ्खता वा असङ्खता वा, विरागो तेसं धम्मानं अग्गमक्खायति, यदिदं मदनिम्मदनो पिपासविनयो आलयसमुग्घातो वट्टुपच्छेदो तण्हक्खयो विरागो निरोधो निब्बान’’न्ति (अ. नि. ४.३४; इतिवु. ९०) हि वुत्तं, तदेव दस्सेन्तो, तात चूळतुण्डिल, अहं निब्बानतळाकं ‘‘रहदो’’ति कथेमि. जातिजराब्याधिमरणादीनि हि तत्थ नत्थि, सचे मरणतो मुञ्चितुकामो, निब्बानगामिनिं पटिपदं गण्हाति. उपनिस्सयपच्चयवसेन किर बोधिसत्तो एवं कथेसि.

पापंसेदमलन्ति तात चूळतुण्डिल, पापं सेदमलसदिसत्ता ‘‘सेदमल’’न्ति पोराणकपण्डितेहि कथितं. तं पनेतं एकविधेन पापं यदिदं मनोपदोसो, दुविधेन पापं पापकञ्च सीलं, पापिका च दिट्ठि, तिविधेन पापं तीणि दुच्चरितानि, चतुब्बिधेन पापं चत्तारि अगतिगमनानि, पञ्चविधेन पापं पञ्च चेतोखिला, छब्बिधेन पापं छ अगारवा, सत्तविधेन पापं सत्त असद्धम्मा, अट्ठविधेन पापं अट्ठ मिच्छत्ता, नवविधेन पापं नव आघातवत्थूनि, दसविधेन पापं दस अकुसलकम्मपथा, बहुविधेन पापं रागो दोसो मोहोति एककदुकतिकादिवसेन विभत्ता अकुसला धम्मा, इति सब्बम्पेतं पापं ‘‘सरीरनिस्सितसेदमलसदिस’’न्ति पण्डितेहि कथितं.

सीलन्ति पञ्चसीलं दससीलं चतुपारिसुद्धिसीलं. ‘‘इदं, तात, सीलं चतुज्जातिगन्धविलेपनसदिस’’न्ति वदति. तस्साति तस्स सिलस्स गन्धो तीसु वयेसु कदाचि न छिज्जति, सकललोकं पत्थरित्वा गच्छति.

‘‘न पुप्फगन्धो पटिवातमेति, न चन्दनं तग्गरमल्लिका वा;

सतञ्च गन्धो पटिवातमेति, सब्बा दिसा सप्पुरिसो पवायति.

‘‘चन्दनं तगरं वापि, उप्पलं अथ वस्सिकी;

एतेसं गन्धजातानं, सीलगन्धो अनुत्तरो.

‘‘अप्पमत्तो अयं गन्धो, य्वायं तगरचन्दनं;

यो च सीलवतं गन्धो, वाति देवेसु उत्तमो’’ति. (ध. प. ५४-५६);

नन्दन्ति सरीरघातिनोति तात चूळतुण्डिल, इमे अञ्ञाणमनुस्सा ‘‘मधुरमंसं खादिस्साम, पुत्तदारम्पि खादापेस्सामा’’ति पाणातिपातं करोन्ता नन्दन्ति तुस्सन्ति, पाणातिपातो आसेवितो भावितो बहुलीकतो निरयसंवत्तनिको होति, तिरच्छानयोनि…पे… पेत्तिविसयसंवत्तनिको होति, यो सब्बलहुको पाणातिपातस्स विपाको, सो मनुस्सभूतस्स अप्पायुकसंवत्तनिको होतीति इमं पाणातिपाते आदीनवं न जानन्ति. अजानन्ता –

‘‘मधुवा मञ्ञति बालो, याव पापं न पच्चति;

यदा च पच्चति पापं, बालो दुक्खं निगच्छती’’ति. (ध. प. ६९) –

मधुरसञ्ञिनो हुत्वा –

‘‘चरन्ति बाला दुम्मेधा, अमित्तेनेव अत्तना;

करोन्ता पापकं कम्मं, यं होति कटुकप्फल’’न्ति. (ध. प. ६६) –

एत्तकम्पि न जानन्ति.

‘‘न तं कम्मं कतं साधु, यं कत्वा अनुतप्पति;

यस्स अस्सुमुखो रोदं, विपाकं पटिसेवती’’ति. (ध. प. ६७);

न च नन्दन्ति सरीरधारिनोति तात चूळतुण्डिल, ये पनेते सरीरधारिनो सत्ता, ते अत्तनो मरणे आगच्छन्ते ठपेत्वा सीहमिगराजहत्थाजानीयअस्साजानीयखीणासवे अवसेसा बोधिसत्तं आदिं कत्वा अभायन्ता नाम नत्थि.

‘‘सब्बे तसन्ति दण्डस्स, सब्बे भायन्ति मच्चुनो;

अत्तानं उपमं कत्वा, न हनेय्य न घातये’’ति. (ध. प. १२९);

पुण्णायाति गुणपुण्णाय. पुण्णमासियाति पुण्णचन्दयुत्ताय, मासं वा पूरेत्वा ठिताय. तदा किर पुण्णमासी उपोसथदिवसो होति. रममानाव जहन्ति जीवितन्ति तात चूळतुण्डिल, मा सोचि मा परिदेवि, मरणस्स नाम ते भायन्ति, येसं अब्भन्तरे सीलादिगुणा नत्थि. मयं पन सीलाचारसम्पन्ना पुञ्ञवन्तो, तस्मा अम्हादिसा सत्ता रममानाव जहन्ति जीवितन्ति.

एवं महासत्तो मधुरेन सरेन बुद्धलीळाय धम्मं देसेसि. महाजनकाया अङ्गुलियो फोटेसुं, चेलुक्खेपा च पवत्तिंसु, साधुकारसद्दपुण्णं अन्तलिक्खं अहोसि. बाराणसिराजा बोधिसत्तं रज्जेन पूजेत्वा महल्लिकाय यसं दत्वा उभोपि ते गन्धोदकेन न्हापेत्वा गन्धादीहि विलिम्पापेत्वा गीवासु मणिरतनानि पिळन्धापेत्वा घरं नेत्वा पुत्तट्ठाने ठपेत्वा महन्तेन परिवारेन पटिजग्गि. बोधिसत्तो रञ्ञो पञ्च सीलानि अदासि. सब्बे बाराणसिवासिनो च कासिरट्ठवासिनो च पञ्च सीलानि रक्खिंसु. महासत्तो नेसं पक्खदिवसेसु धम्मं देसेसि, विनिच्छये निसीदित्वा अड्डे तीरेसि. तस्मिं धरमाने कूटड्डकारका नाम नाहेसुं. अपरभागे राजा कालमकासि. महासत्तो तस्स सरीरपरिहारं कारेत्वा विनिच्छये पोत्थके लिखापेत्वा ‘‘इमं पोत्थकं ओलोकेत्वा अड्डं तीरेय्याथा’’ति वत्वा महाजनस्स धम्मं देसेत्वा अप्पमादेन ओवादं दत्वा सब्बेसं रोदन्तानं परिदेवन्तानञ्ञेव सद्धिं चूळतुण्डिलेन अरञ्ञं पाविसि. तदा बोधिसत्तस्स ओवादो सट्ठि वस्ससहस्सानि पवत्ति.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने सो मरणभीरुको भिक्खु सोतापत्तिफले पतिट्ठहि.

तदा राजा आनन्दो अहोसि, चूळतुण्डिलो मरणभीरुको भिक्खु, परिसा बुद्धपरिसा, महातुण्डिलो पन अहमेव अहोसिन्ति.

तुण्डिलजातकवण्णना ततिया.

[३८९] ४. सुवण्णकक्कटकजातकवण्णना

सिङ्गीमिगोति इदं सत्था वेळुवने विहरन्तो आनन्दत्थेरस्स अत्तनो अत्थाय जीवितपरिच्चागं आरब्भ कथेसि. वत्थु याव धनुग्गहपयोजना खण्डहालजातके (जा. २.२२.९८२ आदयो) धनपालविस्सज्जनं चूळहंसमहाहंसजातके (जा. १.१५.१३३ आदयो) कथितं. तदा हि भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, धम्मभण्डागारिकआनन्दत्थेरो सेक्खपटिसम्भिदाप्पत्तो हुत्वा धनपालके आगच्छन्ते सम्मासम्बुद्धस्स जीवितं परिच्चजी’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपि आनन्दो मय्हं जीवितं परिच्चजियेवा’’ति वत्वा अतीतं आहरि.

अतीते राजगहस्स पुब्बपस्से सालिन्दियो नाम ब्राह्मणगामो होति. तदा बोधिसत्तो तस्मिं गामे कस्सकब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो कुटुम्बं सण्ठपेत्वा तस्स गामस्स पुब्बुत्तराय दिसाय एकस्मिं गामखेत्ते करीससहस्समत्तं कसिं कारेसि. सो एकदिवसं मनुस्सेहि सद्धिं खेत्तं गन्त्वा कम्मकारे ‘‘कसथा’’ति आणापेत्वा मुखधोवनत्थाय खेत्तकोटियं महन्तं सोब्भं उपसङ्कमि. तस्मिं खो पन सोब्भे एको सुवण्णवण्णो कक्कटको पटिवसति अभिरूपो पासादिको. बोधिसत्तो दन्तकट्ठं खादित्वा तं सोब्भं ओतरि. तस्स मुखधोवनकाले कक्कटको सन्तिकं आगमासि. अथ नं सो उक्खिपित्वा अत्तनो उत्तरिसाटकन्तरे निपज्जापेत्वा गहेत्वा खेत्ते कत्तब्बकिच्चं कत्वा गच्छन्तो तत्थेव नं सोब्भे पक्खिपित्वा गेहं अगमासि. ततो पट्ठाय खेत्तं आगच्छन्तो पठमं तं सोब्भं गन्त्वा कक्कटकं उक्खिपित्वा उत्तरिसाटकन्तरे निपज्जापेत्वा पच्छा कम्मन्तं विचारेसि. इति तेसं अञ्ञमञ्ञं विस्सासो दळ्हो अहोसि.

बोधिसत्तो निबद्धं खेत्तं आगच्छति, अक्खीसु च पनस्स पञ्च पसादा तीणि मण्डलानि विसुद्धानि हुत्वा पञ्ञायन्ति. अथस्स खेत्तकोटियं एकस्मिं ताले काककुलावके काकी अक्खीनि दिस्वा खादितुकामा हुत्वा काकं आह – ‘‘सामि, दोहळो मे उप्पन्नो’’ति. ‘‘किं दोहळो नामा’’ति? ‘‘एतस्स ब्राह्मणस्स अक्खीनि खादितुकामाम्ही’’ति. ‘‘दुद्दोहळो ते उप्पन्नो, को एतानि आहरितुं सक्खिस्सती’’ति. ‘‘त्वं न सक्कोसी’’ति अहम्पेतं जानामि, यो पनेस तालस्स अविदूरे वम्मिको, एत्थ कण्हसप्पो वसति. ‘‘तं उपट्ठह, सो एतं डंसित्वा मारेस्सति, अथस्स अक्खीनि उप्पाटेत्वा त्वं आहरिस्ससी’’ति . सो ‘‘साधू’’ति सम्पटिच्छित्वा ततो पट्ठाय कण्हसप्पं उपट्ठहि. बोधिसत्तेनपि वापितसस्सानं गब्भग्गहणकाले कक्कटको महा अहोसि. अथेकदिवसं सप्पो काकमाह ‘‘सम्म, त्वं निबद्धं मं उपट्ठहसि, किं ते करोमी’’ति. ‘‘सामि, तुम्हाकं दासिया एतस्स खेत्तसामिकस्स अक्खीसु दोहळो उप्पज्जि, स्वाहं तुम्हाकं आनुभावेन तस्स अक्खीनि लभिस्सामीति तुम्हे उपट्ठहामी’’ति. सप्पो ‘‘होतु, नयिदं गरुकं, लभिस्ससी’’ति तं अस्सासेत्वा पुन दिवसे ब्राह्मणस्स आगमनमग्गे केदारमरियादं निस्साय तिणेहि पटिच्छन्नो हुत्वा तस्सागमनं ओलोकेन्तो निपज्जि.

बोधिसत्तो आगच्छन्तो पठमं सोब्भं ओतरित्वा मुखं धोवित्वा सिनेहं पच्चुपट्ठापेत्वा सुवण्णकक्कटकं आलिङ्गेत्वा उत्तरिसाटकन्तरे निपज्जापेत्वा खेत्तं पाविसि. सप्पो तं आगच्छन्तं दिस्वाव वेगेन पक्खन्दित्वा पिण्डिकमंसे डंसित्वा तत्थेव पातेत्वा वम्मिकं सन्धाय पलायि. बोधिसत्तस्स पतनञ्च कक्कटकस्स साटकन्तरतो लङ्घनञ्च काकस्स आगन्त्वा बोधिसत्तस्स उरे निलीयनञ्च अपच्छाअपुरिमं अहोसि. काको निलीयित्वा अक्खीनि तुण्डेन पहरि. कक्कटको ‘‘इमं काकं निस्साय मम सहायस्स भयं उप्पन्नं, एतस्मिं गहिते सप्पो आगच्छिस्सती’’ति सण्डासेन गण्हन्तो विय काकं गीवायं अळेन दळ्हं गहेत्वा किलमेत्वा थोकं सिथिलमकासि. काको ‘‘किस्स मं सम्म, छड्डेत्वा पलायसि, एस मं कक्कटको भिय्यो विहेठेति, याव न मरामि, ताव एही’’ति सप्पं पक्कोसन्तो पठमं गाथमाह –

९४.

‘‘सिङ्गीमिगो आयतचक्खुनेत्तो, अट्ठित्तचो वारिसयो अलोमो;

तेनाभिभूतो कपणं रुदामि, हरे सखा किस्स नु मं जहासी’’ति.

तत्थ सिङ्गीमिगोति सिङ्गीसुवण्णवण्णताय वा अळसङ्खातानं वा सिङ्गानं अत्थिताय कक्कटको वुत्तो. आयतचक्खुनेत्तोति दीघेहि चक्खुसङ्खातेहि नेत्तेहि समन्नागतो. अट्ठिमेव तचो अस्साति अट्ठित्तचो. हरे सखाति आलपनमेतं, अम्भो सहायाति अत्थो.

सप्पो तं सुत्वा महन्तं फणं कत्वा काकं अस्सासेन्तो अगमासि. सत्था इममत्थं दीपेन्तो अभिसम्बुद्धो हुत्वा दुतियं गाथमाह –

९५.

‘‘सो पस्ससन्तो महता फणेन, भुजङ्गमो कक्कटमज्झपत्तो;

सखा सखारं परितायमानो, भुजङ्गमं कक्कटको गहेसी’’ति.

तत्थ कक्कटमज्झपत्तोति कक्कटकं सम्पत्तो. सखा सखारन्ति सहायो सहायं. ‘‘सकं सखार’’न्तिपि पाठो, अत्तनो सहायन्ति अत्थो. परितायमानोति रक्खमानो. गहेसीति दुतियेन अळेन गीवायं दळ्हं गहेसि.

अथ नं किलमेत्वा थोकं सिथिलमकासि. अथ सप्पो ‘‘कक्कटका नाम नेव काकमंसं खादन्ति, न सप्पमंसं, अथ केन नु खो कारणेन अयं अम्हे गण्ही’’ति चिन्तेत्वा तं पुच्छन्तो ततियं गाथमाह –

९६.

‘‘न वायसं नो पन कण्हसप्पं, घासत्थिको कक्कटको अदेय्य;

पुच्छामि तं आयतचक्खुनेत्त, अथ किस्स हेतुम्ह उभो गहीता’’ति.

तत्थ घासत्थिकोति आहारत्थिको हुत्वा. अदेय्यातिआदियेय्य, न-कारेन योजेत्वा न गण्हीति अत्थो.

तं सुत्वा कक्कटको गहणकारणं कथेन्तो द्वे गाथा अभासि –

९७.

‘‘अयं पुरिसो मम अत्थकामो, यो मं गहेत्वान दकाय नेति;

तस्मिं मते दुक्खमनप्पकं मे, अहञ्च एसो च उभो न होम.

९८.

‘‘ममञ्च दिस्वान पवद्धकायं, सब्बो जनो हिंसितुमेव मिच्छे;

सादुञ्च थूलञ्च मुदुञ्च मंसं, काकापि मं दिस्व विहेठयेय्यु’’न्ति.

तत्थ अयन्ति बोधिसत्तं निद्दिसति. अत्थकामोति हितकामो. दकाय नेतीति यो मं सम्पियायमानो उत्तरिसाटकेन गहेत्वान उदकाय नेति, अत्तनो वसनकसोब्भं पापेति. तस्मिं मतेति सचे सो इमस्मिं ठाने मरिस्सति, एतस्मिं मते मम कायिकं चेतसिकं महन्तं दुक्खं भविस्सतीति दीपेति. उभो न होमाति द्वेपि जना न भविस्साम. ममञ्च दिस्वानाति गाथाय अयमत्थो – इदञ्च अपरं कारणं, इमस्मिं मते अनाथं निप्पच्चयं मं पवड्ढितकायं दिस्वा सब्बो जनो ‘‘इमस्स कक्कटकस्स सादुञ्च थूलञ्च मुदुञ्च मंस’’न्ति मं मारेतुं इच्छेय्य, न केवलञ्च जनो मनुस्सो, तिरच्छानभूता काकापि मं दिस्वा विहेठयेय्युं विहेसेय्युं मारेय्युं.

तं सुत्वा सप्पो चिन्तेसि ‘‘एकेनुपायेन इमं वञ्चेत्वा काकञ्च अत्तानञ्च मोचेस्सामी’’ति. अथ नं वञ्चेतुकामो छट्ठं गाथमाह –

९९.

‘‘सचेतस्स हेतुम्ह उभो गहीता, उट्ठातु पोसे विसमावमामि;

ममञ्च काकञ्च पमुञ्च खिप्पं, पुरे विसं गाळ्हमुपेति मच्च’’न्ति.

तत्थ सचेतस्स हेतूति सचे एतस्स कारणा. उट्ठातूति निब्बिसो होतु. विसमावमामीति अहमस्स विसं आकड्ढामि, निब्बिसं नं करोमि. पुरे विसं गाळ्हमुपेति मच्चन्ति इमञ्हि मच्चं मया अनावमियमानं विसं गाळ्हं बलवं हुत्वा उपगच्छेय्य, तं याव न उपगच्छति, तावदेव अम्हे द्वेपि जने खिप्पं मुञ्चाति.

तं सुत्वा कक्कटको चिन्तेसि ‘‘अयं एकेनुपायेन मं द्वेपि जने विस्सज्जापेत्वा पलायितुकामो, मय्हं उपायकोसल्लं न जानाति, अहं दानि यथा सप्पो सञ्चरितुं सक्कोति, एवं अळं सिथिलं करिस्सामि, काकं पन नेव विस्सज्जेस्सामी’’ति एवं चिन्तेत्वा सत्तमं गाथमाह –

१००.

‘‘सप्पं पमोक्खामि न ताव काकं, पटिबन्धको होहिति ताव काको;

पुरिसञ्च दिस्वान सुखिं अरोगं, काकं पमोक्खामि यथेव सप्प’’न्ति.

तत्थ पटिबन्धकोति पाटिभोगो. यथेव सप्पन्ति यथा भवन्तं सप्पं मुञ्चामि, तथा काकं पमोक्खामि, केवलं त्वं इमस्स ब्राह्मणस्स सरीरतो सीघं विसं आवमाहीति.

एवञ्च पन वत्वा तस्स सुखसञ्चारणत्थं अळं सिथिलमकासि. सप्पो विसं आवमित्वा महासत्तस्स सरीरं निब्बिसं अकासि. सो निद्दुक्खो उट्ठाय पकतिवण्णेनेव अट्ठासि. कक्कटको ‘‘सचे इमे द्वेपि जना अरोगा भविस्सन्ति, मय्हं सहायस्स वड्ढि नाम न भविस्सति, विनासेस्सामि ने’’ति चिन्तेत्वा कत्तरिकाय उप्पलमकुळं विय अळेहि उभिन्नम्पि सीसं कप्पेत्वा जीवितक्खयं पापेसि. काकीपि तम्हा ठाना पलायि. बोधिसत्तो सप्पस्स सरीरं दण्डके वेठेत्वा गुम्बपिट्ठे खिपि. सुवण्णकक्कटकं सोब्भे विस्सज्जेत्वा न्हत्वा सालिन्दियगाममेव गतो. ततो पट्ठाय कक्कटकेन सद्धिं अधिकतरो विस्सासो अहोसि.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेन्तो ओसानगाथमाह –

१०१.

‘‘काको तदा देवदत्तो अहोसि, मारो पन कण्हसप्पो अहोसि;

आनन्दभद्दो कक्कटको अहोसि, अहं तदा ब्राह्मणो होमि सत्था’’ति.

सच्चपरियोसाने बहू सोतापन्नादयो अहेसुं. काकी पन गाथाय न वुत्ता, सा चिञ्चमाणविका अहोसीति.

सुवण्णकक्कटकजातकवण्णना चतुत्था.

[३९०] ५. मय्हकजातकवण्णना

सकुणोमय्हको नामाति इदं सत्था जेतवने विहरन्तो आगन्तुकसेट्ठिं आरब्भ कथेसि. सावत्थियञ्हि आगन्तुकसेट्ठि नाम अड्ढो अहोसि महद्धनो. सो नेव अत्तना भोगे भुञ्जि, न परेसं अदासि, नानग्गरसे पणीते भोजने उपनीते तं न भुञ्जति, बिलङ्गदुतियं कणाजकं एव भुञ्जति, धूपितवासितेसु कासिकवत्थेसु उपनीतेसु तानि हारेत्वा थूलथूलसाटके निवासेति, आजानीययुत्ते मणिकनकविचित्ते रथे उपनीते तम्पि हरापेत्वा कत्तररथकेन गच्छति, सुवण्णच्छत्ते धारियमाने तं अपनेत्वा पण्णच्छत्तेन धारियमानेन. सो यावजीवं दानादीसु पुञ्ञेसु एकम्पि अकत्वा कालं कत्वा रोरुवनिरये निब्बत्ति. तस्स अपुत्तकं सापतेय्यं राजबलं सत्तहि रत्तिदिवसेहि राजकुलं पवेसेसि. तस्मिं पवेसिते राजा भुत्तपातरासो जेतवनं गन्त्वा सत्थारं वन्दित्वा निसिन्नो ‘‘किं, महाराज, बुद्धुपट्ठानं न करोसी’’ति वुत्ते ‘‘भन्ते, सावत्थियं आगन्तुकसेट्ठिनो नाम कालकतस्स अस्सामिकधने अम्हाकं घरे आहरियमानेयेव सत्त रत्तिदिवसा गता, सो पन एतं धनं लभित्वापि नेव अत्तना परिभुञ्जि, न परेसं अदासि, रक्खसपरिग्गहितपोक्खरणी वियस्स धनं अहोसि, सो एकदिवसम्पि पणीतभोजनादीनं रसं अननुभवित्वाव मरणमुखं पविट्ठो, एवं मच्छरी अपुञ्ञसत्तो किं कत्वा एत्तकं धनं लभि, केन चस्स भोगेसु चित्तं न रमी’’ति सत्थारं पुच्छि. सत्था ‘‘महाराज, धनलाभो च, धनं लद्धा अपरिभुञ्जनकारणञ्च तेनेव कत’’न्ति वत्वा तेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बाराणसिसेट्ठि अस्सद्धो अहोसि मच्छरी, न कस्सचि किञ्चि देति, न कञ्चि सङ्गण्हाति. सो एकदिवसं राजुपट्ठानं गच्छन्तो तगरसिखिं नाम पच्चेकबुद्धं पिण्डाय चरन्तं दिस्वा वन्दित्वा ‘‘लद्धा, भन्ते, भिक्खा’’ति पुच्छित्वा ‘‘ननु चराम महासेट्ठी’’ति वुत्ते पुरिसं आणापेसि ‘‘गच्छ, इमं अम्हाकं घरं आनेत्वा मम पल्लङ्के निसीदापेत्वा अम्हाकं पटियत्तभत्तस्स पत्तं पूरेत्वा दापेही’’ति. सो पच्चेकबुद्धं घरं नेत्वा निसीदापेत्वा सेट्ठिभरियाय आचिक्खि. सा नानग्गरसभत्तस्स पत्तं पूरेत्वा तस्स अदासि. सो भत्तं गहेत्वा सेट्ठिनिवेसना निक्खमित्वा अन्तरवीथियं पटिपज्जि. सेट्ठि राजकुलतो पच्चागच्छन्तो तं दिस्वा वन्दित्वा ‘‘लद्धं, भन्ते, भत्त’’न्ति पुच्छि. ‘‘लद्धं महासेट्ठी’’ति. सो पत्तं ओलोकेत्वा चित्तं पसादेतुं नासक्खि , ‘‘इमं मे भत्तं दासा वा कम्मकरा वा भुञ्जित्वा दुक्करम्पि कम्मं करेय्युं, अहो वत मे जानी’’ति अपरचेतनं परिपुण्णं कातुं नासक्खि. दानञ्हि नाम तिस्सो चेतना परिपुण्णं कातुं सक्कोन्तस्सेव महप्फलं होति.

‘‘पुब्बेव दाना सुमना भवाम, ददम्पि वे अत्तमना भवाम;

दत्वापि वे नानुतप्पाम पच्छा, तस्मा हि अम्हं दहरा नमिय्यरे. (जा. १.१०.९५);

‘‘पुब्बेव दाना सुमनो, ददं चित्तं पसादये;

दत्वा अत्तमनो होति, एसा यञ्ञस्स सम्पदा’’. (अ. नि. ६.३७; पे. व. ३०५);

इति, महाराज, आगन्तुकसेट्ठि तगरसिखिपच्चेकबुद्धस्स दिन्नपच्चयेन बहुं धनं लभि, दत्वा अपरचेतनं पणीतं कातुं असमत्थताय भोगे भुञ्जितुं नासक्खीति. ‘‘पुत्तं पन कस्मा न लभि, भन्ते’’ति? सत्था ‘‘पुत्तस्स अलभनकारणम्पि तेनेव कतं, महाराजा’’ति वत्वा तेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो असीतिकोटिविभवे सेट्ठिकुले निब्बत्तित्वा वयप्पत्तो मातापितूनं अच्चयेन कनिट्ठं सङ्गण्हित्वा कुटुम्बं विचारेन्तो घरद्वारे दानसालं कारेत्वा महादानं पवत्तेन्तो अगारं अज्झावसि. अथस्स एको पुत्तो जायि. सो तस्स पदसा गमनकाले कामेसु आदीनवं नेक्खम्मे चानिसंसं दिस्वा सद्धिं पुत्तदारेन सब्बं घरविभवं कनिट्ठस्स निय्यातेत्वा ‘‘अप्पमत्तो दानं पवत्तेही’’ति ओवादं दत्वा इसिपब्बज्जं पब्बजित्वा अभिञ्ञा च समापत्तियो च निब्बत्तेत्वा हिमवन्तपदेसे विहासि. कनिट्ठोपिस्स एकं पुत्तं पटिलभि. सो तं वड्ढन्तं दिस्वा चिन्तेसि ‘‘मम भातु पुत्ते जीवन्ते कुटुम्बं भिन्दित्वा द्विधा भविस्सति, भातु पुत्तं मारेस्सामी’’ति. अथ नं एकदिवसं नदियं ओपिलापेत्वा मारेसि. तमेनं न्हत्वा आगतं भातु जाया ‘‘कुहिं मम पुत्तो’’ति पुच्छि. ‘‘नदियं उदकं कीळि, अथ नं उदके विचिनन्तो नाद्दस’’न्ति. सा रोदित्वा कन्दित्वा तुण्ही अहोसि.

बोधिसत्तो तं पवत्तिं ञत्वा ‘‘इदं किच्चं पाकटं करिस्सामी’’ति आकासेनागन्त्वा बाराणसियं ओतरित्वा सुनिवत्थो सुपारुतो तस्स घरद्वारे ठत्वा दानसालं अदिस्वा ‘‘दानसालापि इमिना असप्पुरिसेन नासिता’’ति चिन्तेसि. कनिट्ठो तस्स आगतभावं ञत्वा आगन्त्वा महासत्तं वन्दित्वा पासादं आरोपेत्वा सुभोजनं भोजेसि. सो भत्तकिच्चावसाने सुखकथाय निसिन्नो ‘‘दारको न पञ्ञायति, कहं नु खो’’ति पुच्छि. ‘‘मतो, भन्ते’’ति. ‘‘केन कारणेना’’ति? ‘‘उदककीळनट्ठाने असुककारणेनाति न जानामी’’ति. ‘‘किं त्वं असप्पुरिस न जानिस्ससि, तया कतकिच्चं मय्हं पाकटं, ननु त्वं इमिना नाम कारणेन तं मारेसि, किं नु त्वं राजादीनं वसेन नस्समानं धनं रक्खितुं सक्कुणेय्यासि, मय्हकसकुणस्स च तुय्हञ्च किं नानाकरण’’न्ति? अथस्स महासत्तो बुद्धलीळाय धम्मं देसेन्तो इमा गाथा अभासि –

१०२.

‘‘सकुणो मय्हको नाम, गिरिसानुदरीचरो;

पक्कं पिप्फलिमारुय्ह, ‘मय्हं मय्ह’न्ति कन्दति.

१०३.

‘‘तस्सेवं विलपन्तस्स, दिजसङ्घा समागता;

भुत्वान पिप्फलिं यन्ति, विलपत्वेव सो दिजो.

१०४.

‘‘एवमेव इधेकच्चो, सङ्घरित्वा बहुं धनं;

नेवत्तनो न ञातीनं, यथोधिं पटिपज्जति.

१०५.

‘‘न सो अच्छादनं भत्तं, न मालं न विलेपनं;

अनुभोति सकिं किञ्चि, न सङ्गण्हाति ञातके.

१०६.

‘‘तस्सेवं विलपन्तस्स, मय्हं मय्हन्ति रक्खतो;

राजानो अथ वा चोरा, दायादा येव अप्पिया;

धनमादाय गच्छन्ति, विलपत्वेव सो नरो.

१०७.

‘‘धीरो भोगे अधिगम्म, सङ्गण्हाति च ञातके;

तेन सो कित्तिं पप्पोति, पेच्च सग्गे पमोदती’’ति.

तत्थ मय्हकोति ‘‘मय्हं मय्ह’’न्ति विरवनवसेन एवंलद्धनामो. गिरिसानुदरीसु चरतीति गिरिसानुदरीचरो. पक्कं पिप्फलिन्ति हिमवन्तपदेसे एकं फलभरितं पिप्फलिरुक्खं. कन्दतीति दिजगणे तं रुक्खं परिवारेत्वा पक्कानि खादन्ते वारेतुं ‘‘मय्हं मय्ह’’न्ति परिदेवन्तो विचरति. तस्सेवं विलपन्तस्साति तस्स विलपन्तस्सेव. भुत्वान विप्फलिं यन्तीति तं पिप्फलिरुक्खं परिभुञ्जित्वा अञ्ञं फलसम्पन्नं रुक्खं गच्छन्ति. विलपत्वेवाति सो पन दिजो विलपतियेव. यथोधिन्ति यथाकोट्ठासं, मातापिताभातुभगिनीपुत्तधीतादीनं उपभोगपरिभोगवसेन यो यो कोट्ठासो दातब्बो, तं तं न देतीति अत्थो.

सकिन्ति एकवारम्पि नानुभोति. ‘‘सक’’न्तिपि पाठो, अत्तनो सन्तकम्पीति अत्थो. न सङ्गण्हातीति भत्तच्छादनबीजनङ्गलादिदानवसेन न सङ्गण्हाति. विलपत्वेव सो नरोति एतेसु राजादीसु धनं गहेत्वा गच्छन्तेसु केवलं सो पुरिसो विलपतियेव. धीरोति पण्डितो. सङ्गण्हातीति अत्तनो सन्तिकं आगते दुब्बलञातके भत्तच्छादनबीजनङ्गलादिदानेन सङ्गण्हाति. तेनाति सो पुरिसो तेन ञातिसङ्गहेन चतुपरिसमज्झे कित्तिञ्च अत्तनो वण्णभणनञ्च पापुणाति, पेच्च सग्गे देवनगरे पमोदति.

एवं महासत्तो तस्स धम्मं देसेत्वा दानं पाकतिकं कारेत्वा हिमवन्तमेव गन्त्वा अपरिहीनज्झानो ब्रह्मलोकूपगो अहोसि.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘इति खो, महाराज, आगन्तुकसेट्ठि भातु पुत्तस्स मारितत्ता एत्तकं कालं नेव पुत्तं, न धीतरं अलभी’’ति वत्वा जातकं समोधानेसि – ‘‘तदा कनिट्ठो आगन्तुकसेट्ठि अहोसि, जेट्ठको पन अहमेव अहोसि’’न्ति.

मय्हकजातकवण्णना पञ्चमा.

[३९१] ६. विज्जाधरजातकवण्णना

दुब्बण्णरूपन्ति इदं सत्था जेतवने विहरन्तो लोकत्थचरियं आरब्भ कथेसि. वत्थु महाकण्हजातके (जा. १.१२.६१ आदयो) आवि भविस्सति. तदा पन सत्था ‘‘न, भिक्खवे, इदानेव, पुब्बेपि तथागतो लोकत्थचरियं चरियेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सक्को अहोसि. तदा एको विज्जाधरो विज्जं परिवत्तेत्वा अड्ढरत्तसमये आगन्त्वा बाराणसिरञ्ञो अग्गमहेसिया सद्धिं अतिचरति, तस्सा परिचारिकायो सञ्जानिंसु. सा सयमेव राजानं उपसङ्कमित्वा ‘‘देव, एको पुरिसो अड्ढरत्तसमये सिरिगब्भं पविसित्वा मं दूसेती’’ति आह. ‘‘सक्खिस्ससि पन किञ्चि सञ्ञाणं कातु’’न्ति? ‘‘सक्कोमि, देवा’’ति सा जातिहिङ्गुलिकपातिं आहरापेत्वा तस्स पुरिसस्स रत्तिं आगन्त्वा अभिरमित्वा गच्छन्तस्स पिट्ठियं पञ्चङ्गुलिकं दत्वा पातोव रञ्ञो आरोचेसि. राजा मनुस्से आणापेसि ‘‘गच्छथ, सब्बदिसासु ओलोकेत्वा पिट्ठियं कतजातिहिङ्गुलपञ्चङ्गुलिकपुरिसं गण्हथा’’ति. विज्जाधरोपि रत्तिं अनाचारं कत्वा दिवा सुसाने सूरियं नमस्सन्तो एकपादेन तिट्ठति. राजपुरिसा तं दिस्वा परिवारयिंसु. सो ‘‘पाकटं मे कम्मं जात’’न्ति विज्जं परिवत्तेत्वा आकासेन उप्पतित्वा गतो.

राजा तं दिस्वा आगतपुरिसे ‘‘अद्दसथा’’ति पुच्छि. ‘‘आम, अद्दसामा’’ति. ‘‘को नामेसो’’ति? ‘‘पब्बजितो, देवा’’ति. ‘‘सो हि रत्तिं अनाचारं कत्वा दिवा पब्बजितवेसेन वसति’’. राजा ‘‘इमे दिवा समणवेसेन चरित्वा रत्तिं अनाचारं करोन्ती’’ति पब्बजितानं कुज्झित्वा मिच्छागहणं गहेत्वा ‘‘मय्हं विजिता इमे सब्बे पब्बजिता पलायन्तु, दिट्ठदिट्ठट्ठाने राजाणं करिस्सन्तू’’ति भेरिं चरापेसि. तियोजनसतिका कासिरट्ठा पलायित्वा सब्बे पब्बजिता अञ्ञराजधानियो अगमिंसु. सकलकासिरट्ठे मनुस्सानं ओवाददायको एकोपि धम्मिकसमणब्राह्मणो नाहोसि. अनोवादका मनुस्सा फरुसा अहेसुं, दानसीलविमुखा मतमता येभुय्येन अपाये निब्बत्तिंसु, सग्गे निब्बत्तनका नाम नाहेसुं.

सक्को नवे देवपुत्ते अपस्सन्तो ‘‘किं नु खो कारण’’न्ति आवज्जेत्वा विज्जाधरं निस्साय बाराणसिरञ्ञा कुद्धेन मिच्छागहणं गहेत्वा पब्बजितानं रट्ठा पब्बाजितभावं ञत्वा ‘‘ठपेत्वा मं अञ्ञो इमस्स रञ्ञो मिच्छागहणं भिन्दितुं समत्थो नाम नत्थि, रञ्ञो च रट्ठवासीनञ्च अवस्सयो भविस्सामी’’ति चिन्तेत्वा नन्दमूलपब्भारे पच्चेकबुद्धानं सन्तिकं गन्त्वा वन्दित्वा ‘‘भन्ते, मय्हं एकं महल्लकं पच्चेकबुद्धं देथ, कासिरट्ठं पसादेस्सामी’’ति आह. सो सङ्घत्थेरमेव लभि, अथस्स पत्तचीवरं गहेत्वा तं पुरतो कत्वा सयं पच्छतो हुत्वा सिरस्मिं अञ्जलिं ठपेत्वा पच्चेकबुद्धं नमस्सन्तो उत्तमरूपधरो माणवको हुत्वा सकलनगरस्स मत्थकेन तिक्खत्तुं विचरित्वा राजद्वारं आगन्त्वा आकासे अट्ठासि. अमच्चा रञ्ञो आरोचेसुं ‘‘देव, अभिरूपो माणवको एकं समणं आनेत्वा राजद्वारे आकासे ठितो’’ति. राजा आसना उट्ठाय सीहपञ्जरे ठत्वा ‘‘माणवक, कस्मा त्वं अभिरूपो समानो एतस्स विरूपस्स समणस्स पत्तचीवरं गहेत्वा नमस्समानो ठितो’’ति तेन सद्धिं सल्लपन्तो पठमं गाथमाह –

१०८.

‘‘दुब्बण्णरूपं तुवमरियवण्णी, पुरक्खत्वा पञ्जलिको नमस्ससि;

सेय्यो नु तेसो उदवा सरिक्खो, नामं परस्सत्तनो चापि ब्रूही’’ति.

तत्थ अरियवण्णीति सुन्दररूपो. सेय्यो नु तेसोति एसो विरूपो पब्बजितो किं नु तया उत्तरितरो, उदाहु सरिक्खो. नामं परस्सत्तनो चापीति एतस्स परस्स च अत्तनो च नामं ब्रूहीति पुच्छति.

अथ नं सक्को ‘‘महाराज, समणा नाम गरुट्ठानिया, तेन मे नामं लपितुं न लब्भति, मय्हं पन ते नामं कथेस्सामी’’ति वत्वा दुतियं गाथमाह –

१०९.

‘‘न नामगोत्तं गण्हन्ति राज, सम्मग्गतानुज्जुगतान देवा;

अहञ्च ते नामधेय्यं वदामि, सक्कोहमस्मी तिदसानमिन्दो’’ति.

तत्थ सम्मग्गतानुज्जुगतान देवाति महाराज, सब्बसङ्खारे यथा सभावसरसवसेन सम्मसित्वा अग्गफलं अरहत्तं पत्तत्ता सम्मग्गतानं, उजुना च अट्ठङ्गिकेन मग्गेन निब्बानं गतत्ता उजुगतानं महाखीणासवानं उपपत्तिदेवेहि उत्तरितरानं विसुद्धिदेवानं उपपत्तिदेवा नामगोत्तं न गण्हन्ति. अहञ्च ते नामधेय्यन्ति अपिच अहं अत्तनो नामधेय्यं तुय्हं कथेमि.

तं सुत्वा राजा ततियगाथाय भिक्खुनमस्सने आनिसंसं पुच्छि –

११०.

‘‘यो दिस्वा भिक्खुं चरणूपपन्नं, पुरक्खत्वा पञ्जलिको नमस्सति;

पुच्छामि तं देवराजेतमत्थं, इतो चुतो किं लभते सुखं सो’’ति.

सक्को चतुत्थगाथाय कथेसि –

१११.

‘‘यो दिस्वा भिक्खुं चरणूपपन्नं, पुरक्खत्वा पञ्जलिको नमस्सति;

दिट्ठेव धम्मे लभते पसंसं, सग्गञ्च सो याति सरीरभेदा’’ति.

तत्थ भिक्खुन्ति भिन्नकिलेसं परिसुद्धपुग्गलं. चरणूपपन्नन्ति सीलचरणेन उपेतं. दिट्ठेव धम्मेति न केवलं इतो चुतोयेव, इमस्मिं पन अत्तभावे सो पसंसं लभति, पसंसासुखं विन्दतीति.

राजा सक्कस्स कथं सुत्वा अत्तनो मिच्छागहणं भिन्दित्वा तुट्ठमानसो पञ्चमं गाथमाह –

११२.

‘‘लक्खी वत मे उदपादि अज्ज, यं वासवं भूतपतिद्दसाम;

भिक्खुञ्च दिस्वान तुवञ्च सक्क, काहामि पुञ्ञानि अनप्पकानी’’ति.

तत्थ लक्खीति सिरी, पञ्ञातिपि वदन्ति. इदं वुत्तं होति – अज्ज मम तव वचनं सुणन्तस्सेव कुसलाकुसलविपाकजाननपञ्ञा उदपादीति. न्ति निपातमत्तं. भूतपतिद्दसामाति भूतपतिं अद्दसाम.

तं सुत्वा सक्को पण्डितस्स थुतिं करोन्तो छट्ठं गाथमाह –

११३.

‘‘अद्धा हवे सेवितब्बा सपञ्ञा, बहुस्सुता ये बहुठानचिन्तिनो;

भिक्खुञ्च दिस्वान ममञ्च राज, करोहि पुञ्ञानि अनप्पकानी’’ति.

तत्थ बहुठानचिन्तिनोति बहूनि कारणानि चिन्तनसमत्था.

तं सुत्वा राजा ओसानगाथमाह –

११४.

‘‘अक्कोधनो निच्चपसन्नचित्तो, सब्बातिथीयाचयोगो भवित्वा;

निहच्च मानं अभिवादयिस्सं, सुत्वान देविन्द सुभासितानी’’ति.

तत्थ सब्बातिथीयाचयोगो भवित्वाति सब्बेसं अतिथीनं आगतानं आगन्तुकानं यं यं ते याचन्ति, तस्स तस्स युत्तो अनुच्छविको भवित्वा, सब्बं तेहि याचितयाचितं ददमानोति अत्थो. सुत्वान देविन्द सुभासितानीति तव सुभासितानि सुत्वा अहं एवरूपो भविस्सामीति वदति.

एवञ्च पन वत्वा पासादा ओरुय्ह पच्चेकबुद्धं वन्दित्वा एकमन्तं अट्ठासि. पच्चेकबुद्धो आकासे पल्लङ्केन निसीदित्वा ‘‘महाराज, विज्जाधरो न समणो, त्वं इतो पट्ठाय ‘अतुच्छो लोको, अत्थि धम्मिकसमणब्राह्मणा’ति ञत्वा दानं देहि, सीलं रक्ख, उपोसथकम्मं करोही’’ति राजानं ओवदि. सक्कोपि सक्कानुभावेन आकासे ठत्वा ‘‘इतो पट्ठाय अप्पमत्ता होथा’’ति नागरानं ओवादं दत्वा ‘‘पलाता समणब्राह्मणा आगच्छन्तू’’ति भेरिं चरापेसि. अथ ते उभोपि सकट्ठानमेव अगमंसु. राजा तस्स ओवादे ठत्वा दानादीनि पुञ्ञानि अकासि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा पच्चेकबुद्धो परिनिब्बुतो, राजा आनन्दो अहोसि, सक्को पन अहमेव अहोसि’’न्ति.

विज्जाधरजातकवण्णना छट्ठा.

[३९२] ७. सिङ्घपुप्फजातकवण्णना

यमेतन्ति इदं सत्था जेतवने विहरन्तो अञ्ञतरं भिक्खुं आरब्भ कथेसि. सो किर जेतवना निक्खमित्वा कोसलरट्ठे अञ्ञतरं अरञ्ञं निस्साय विहरन्तो एकदिवसं पदुमसरं ओतरित्वा सुपुप्फितपदुमं दिस्वा अधोवाते ठत्वा उपसिङ्घि. अथ नं तस्मिं वने अधिवत्था देवता ‘‘मारिस, त्वं गन्धथेनो नाम, इदं ते एकं थेय्यङ्ग’’न्ति संवेजेसि. सो ताय संवेजितो पुन जेतवनं आगन्त्वा सत्थारं वन्दित्वा निसिन्नो ‘‘कहं भिक्खु निवुत्थोसी’’ति पुट्ठो ‘‘असुकवनसण्डे नाम, तत्थ च मं देवता एवं नाम संवेजेसी’’ति आह. अथ नं सत्था ‘‘न खो भिक्खु पुप्फं उपसिङ्घन्तो त्वमेव देवताय संवेजितो, पोराणकपण्डितापि संवेजितपुब्बा’’ति वत्वा तेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो एकस्मिं कासिकगामे ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो तक्कसिलायं उग्गहितसिप्पो अपरभागे इसिपब्बज्जं पब्बजित्वा एकं पदुमसरं निस्साय उपवसन्तो एकदिवसं सरं ओतरित्वा सुपुप्फितपदुमं उपसिङ्घमानो अट्ठासि. अथ नं एका देवधीता रुक्खक्खन्धविवरे ठत्वा संवेजयमाना पठमं गाथमाह –

११५.

‘‘यमेतं वारिजं पुप्फं, अदिन्नं उपसिङ्घसि;

एकङ्गमेतं थेय्यानं, गन्धथेनोसि मारिसा’’ति.

तत्थ एकङ्गमेतन्ति एककोट्ठासो एस.

ततो बोधिसत्तो दुतियं गाथमाह –

११६.

‘‘न हरामि न भञ्जामि, आरा सिङ्घामि वारिजं;

अथ केन नु वण्णेन, गन्धथेनोति वुच्चती’’ति.

तत्थ आरा सिङ्घामीति दूरे ठितो घायामि. वण्णेनाति कारणेन.

तस्मिं खणे एको पुरिसो तस्मिं सरे भिसानि चेव खणति, पुण्डरीकानि च भञ्जति . बोधिसत्तो तं दिस्वा ‘‘मं आरा ठत्वा उपसिङ्घन्तं ‘चोरो’ति वदसि, एतं पुरिसं कस्मा न भणसी’’ति ताय सद्धिं सल्लपन्तो ततियं गाथमाह –

११७.

‘‘योयं भिसानि खणति, पुण्डरीकानि भञ्जति;

एवं आकिण्णकम्मन्तो, कस्मा एसो न वुच्चती’’ति.

तत्थ आकिण्णकम्मन्तोति कक्खळकम्मन्तो दारुणकम्मन्तो.

अथस्स अवचनकारणं आचिक्खन्ती देवता चतुत्थपञ्चमगाथा अभासि –

११८.

‘‘आकिण्णलुद्दो पुरिसो, धातिचेलंव मक्खितो;

तस्मिं मे वचनं नत्थि, तञ्चारहामि वत्तवे.

११९.

‘‘अनङ्गणस्स पोसस्स, निच्चं सुचिगवेसिनो;

वालग्गमत्तं पापस्स, अब्भामत्तंव खायती’’ति.

तत्थ धातिचेलंवाति खेळसिङ्घाणिकमुत्तगूथमक्खितं धातिदासिया निवत्थचेलं विय अयं पापमक्खितोयेव, तेन कारणेन तस्मिं मम वचनं नत्थि. तञ्चारहामीति समणा पन ओवादक्खमा होन्ति पियसीला, तस्मा तं अप्पमत्तकम्पि अयुत्तं करोन्तं वत्तुं अरहामि समणाति. अनङ्गणस्साति निद्दोसस्स तुम्हादिसस्स. अब्भामत्तंव खायतीति महामेघप्पमाणं हुत्वा उपट्ठाति, इदानि कस्मा एवरूपं दोसं अब्बोहारिकं करोसीति.

ताय पन संवेजितो बोधिसत्तो संवेगप्पत्तो छट्ठं गाथमाह –

१२०.

‘‘अद्धा मं यक्ख जानासि, अथो मं अनुकम्पसि;

पुनपि यक्ख वज्जासि, यदा पस्ससि एदिस’’न्ति.

तत्थ यक्खाति देवतं आलपति. वज्जासीति वदेय्यासि. यदा पस्ससि एदिसन्ति यदा मम एवरूपं दोसं पस्ससि, तदा एवं मम वदेय्यासीति वदति.

अथस्स सा देवधीता सत्तमं गाथमाह –

१२१.

‘‘नेव तं उपजीवामि, नपि ते भतकाम्हसे;

त्वमेव भिक्खु जानेय्य, येन गच्छेय्य सुग्गति’’न्ति.

तत्थ भतकाम्हसेति तव भतिहता कम्मकरापि न होम. किंकारणा तं सब्बकालं रक्खमाना विचरिस्सामाति दीपेति. येन गच्छेय्याति भिक्खु येन कम्मेन त्वं सुगतिं गच्छेय्यासि, त्वमेव तं जानेय्यासीति.

एवं सा तस्स ओवादं दत्वा अत्तनो विमानमेव पविट्ठा. बोधिसत्तोपि झानं निब्बत्तेत्वा ब्रह्मलोकपरायणो अहोसि.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने सो भिक्खु सोतापत्तिफले पतिट्ठहि.

तदा देवधीता उप्पलवण्णा अहोसि, तापसो पन अहमेव अहोसिन्ति.

सिङ्घपुप्फजातकवण्णना सत्तमा.

[३९३] ८. विघासादजातकवण्णना

सुसुखं वत जीवन्तीति इदं सत्था पुब्बारामे विहरन्तो केळिसीलके भिक्खू आरब्भ कथेसि. तेसु हि महामोग्गल्लानत्थेरेन पासादं कम्पेत्वा संवेजितेसु धम्मसभायं भिक्खू तेसं अगुणं कथेन्ता निसीदिंसु. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपेते केळिसीलकायेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सक्को अहोसि. अथ अञ्ञतरस्मिं कासिकगामे सत्त भातरो कामेसु दोसं दिस्वा निक्खमित्वा इसिपब्बज्जं पब्बजित्वा मज्झारञ्ञे वसन्ता योगे योगं अकत्वा कायदळ्हीबहुला हुत्वा नानप्पकारं कीळं कीळन्ता चरिंसु. सक्को देवराजा ‘‘इमे संवेजेस्सामी’’ति सुको हुत्वा तेसं वसनट्ठानं आगन्त्वा एकस्मिं रुक्खे निलीयित्वा ते संवेजेन्तो पठमं गाथमाह –

१२२.

‘‘सुसुखं वत जीवन्ति, ये जना विघासादिनो;

दिट्ठेव धम्मे पासंसा, सम्पराये च सुग्गती’’ति.

तत्थ विघासादिनोति भुत्तातिरेकं भुञ्जन्ते सन्धायाह. दिट्ठेव धम्मेति ये एवरूपा, ते दिट्ठेव धम्मे पासंसा, सम्पराये च तेसं सुगति होति, सग्गे उप्पज्जन्तीति अधिप्पायेन वदति.

अथ तेसु एको तस्स वचनं सुत्वा अवसेसे आमन्तेत्वा दुतियं गाथमाह –

१२३.

‘‘सुकस्स भासमानस्स, न निसामेथ पण्डिता;

इदं सुणाथ सोदरिया, अम्हेवायं पसंसती’’ति.

तत्थ भासमानस्साति मानुसिकाय वाचाय भणन्तस्स. न निसामेथाति न सुणाथ. इदं सुणाथाति इदमस्स वचनं सुणाथ. सोदरियाति समाने उदरे वुत्थभावेन ते आलपन्तो आह.

अथ ने पटिक्खिपन्तो सुको ततियं गाथमाह –

१२४.

‘‘नाहं तुम्हे पसंसामि, कुणपादा सुणाथ मे;

उच्छिट्ठभोजिनो तुम्हे, न तुम्हे विघासादिनो’’ति.

तत्थ कुणपादाति कुणपखादकाति ते आलपति.

ते तस्स वचनं सुत्वा सब्बेपि चतुत्थं गाथमाहंसु –

१२५.

‘‘सत्तवस्सा पब्बजिता, मज्झारञ्ञे सिखण्डिनो;

विघासेनेव यापेन्ता, मयञ्चे भोतो गारय्हा;

के नु भोतो पसंसिया’’ति.

तत्थ सिखण्डिनोति चूळाय समन्नागता. विघासेनेवाति एत्तकं कालं सत्त वस्सानि सीहब्यग्घविघासेनेव यापेन्ता यदि भोतो गारय्हा, अथ के नु ते पसंसियाति.

ते लज्जापेन्तो महासत्तो पञ्चमं गाथमाह –

१२६.

‘‘तुम्हे सीहानं ब्यग्घानं, वाळानञ्चावसिट्ठकं;

उच्छिट्ठेनेव यापेन्ता, मञ्ञिव्हो विघासादिनो’’ति.

तत्थ वाळानञ्चावसिट्ठकन्ति सेसवाळमिगानञ्च अवसिट्ठकं उच्छिट्ठभोजनं.

तं सुत्वा तापसा ‘‘सचे मयं न विघासादा, अथ के चरहि ते विघासादा’’ति? अथ तेसं सो तमत्थं आचिक्खन्तो छट्ठं गाथमाह –

१२७.

‘‘ये ब्राह्मणस्स समणस्स, अञ्ञस्स वा वनिब्बिनो;

दत्वाव सेसं भुञ्जन्ति, ते जना विघासादिनो’’ति.

तत्थ वनिब्बिनोति तं तं भण्डं याचनकस्स. एवं ते लज्जापेत्वा महासत्तो सकट्ठानमेव गतो.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा सत्त भातरो इमे केळिसीलका भिक्खू अहेसुं, सक्को पन अहमेव अहोसि’’न्ति.

विघासादजातकवण्णना अट्ठमा.

[३९४] ९. वट्टकजातकवण्णना

पणीतन्ति इदं सत्था जेतवने विहरन्तो एकं लोलभिक्खुं आरब्भ कथेसि. तञ्हि सत्था ‘‘सच्चं किर त्वं भिक्खु लोलो’’ति पुच्छित्वा ‘‘आम, भन्ते’’ति वुत्ते ‘‘न खो भिक्खु इदानेव लोलो, पुब्बेपि त्वं लोलोयेव, लोलताय पन बाराणसियं हत्थिगवास्सपुरिसकुणपेहि अतित्तो ‘इतो उत्तरितरं लभिस्सामी’ति अरञ्ञं पविट्ठोसी’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो वट्टकयोनियं निब्बत्तित्वा अरञ्ञे लूखतिणबीजाहारो वसि. तदा बाराणसियं एको लोलकाको हत्थिकुणपादीहि अतित्तो ‘‘इतो उत्तरितरं लभिस्सामी’’ति अरञ्ञं पविसित्वा फलाफलं खादन्तो बोधिसत्तं दिस्वा ‘‘अयं वट्टको अतिविय थूलसरीरो, मधुरं गोचरं खादति मञ्ञे, एतस्स गोचरं पुच्छित्वा तं खादित्वा अहम्पि थूलो भविस्सामी’’ति चिन्तेत्वा बोधिसत्तस्स उपरिभागे साखाय निलीयित्वा बोधिसत्तं पुच्छि ‘‘भो वट्टक, किं नाम पणीताहारं भुञ्जसि, थूलसरीरो अहोसी’’ति? बोधिसत्तो तेन पुच्छितो तेन सद्धिं पटिसन्थारं करोन्तो पठमं गाथमाह –

१२८.

‘‘पणीतं भुञ्जसे भत्तं, सप्पितेलञ्च मातुल;

अथ केन नु वण्णेन, किसो त्वमसि वायसा’’ति.

तत्थ भत्तन्ति मनुस्सानं भोजननियामेन पटियादितभत्तं. मातुलाति तं पियसमुदाचारेन आलपति. किसोति अप्पमंसलोहितो.

तस्स वचनं सुत्वा काको तिस्सो गाथा अभासि –

१२९.

‘‘अमित्तमज्झे वसतो, तेसु आमिसमेसतो;

निच्चं उब्बिग्गहदयस्स, कुतो काकस्स दळ्हियं.

१३०.

‘‘निच्चं उब्बेगिनो काका, धङ्का पापेन कम्मुना;

लद्धो पिण्डो न पीणेति, किसो तेनस्मि वट्टक.

१३१.

‘‘लूखानि तिणबीजानि, अप्पस्नेहानि भुञ्जसि;

अथ केन नु वण्णेन, थूलो त्वमसि वट्टका’’ति.

तत्थ दळ्हियन्ति एवरूपस्स मय्हं काकस्स कुतो दळ्हीभावो, कुतो थूलन्ति अत्थो. उब्बेगिनोति उब्बेगवन्तो. धङ्काति काकानमेव नामं. पापेन कम्मुना लद्धोति काकेन मनुस्ससन्तकविलुम्पनसङ्खातेन पापेन कम्मेन लद्धो पिण्डो. न पीणेतीति न तप्पेति. तेनस्मीति तेन कारणेनाहं किसो अस्मि. अप्पस्नेहानीति मन्दोजानि. इदं काको बोधिसत्तं ‘‘पणीतभोजनं खादती’’ति सञ्ञी हुत्वापि वट्टकानं गहितगोचरं पुच्छन्तो आह.

तं सुत्वा बोधिसत्तो अत्तनो थूलभावकारणं कथेन्तो इमा गाथा अभासि –

१३२.

‘‘अप्पिच्छा अप्पचिन्ताय, अदूरगमनेन च;

लद्धालद्धेन यापेन्तो, थूलो तेनस्मि वायस.

१३३.

‘‘अप्पिच्छस्स हि पोसस्स, अप्पचिन्तसुखस्स च;

सुसङ्गहितमानस्स, वुत्ती सुसमुदानया’’ति.

तत्थ अप्पिच्छाति आहारेसु अप्पिच्छताय नित्तण्हताय, केवलं सरीरयापनवसेनेव आहाराहरणतायाति अत्थो. अप्पचिन्तायाति ‘‘अज्ज कहं आहारं लभिस्सामि, स्वे कह’’न्ति एवं आहारचिन्ताय अभावेन. अदूरगमनेन चाति ‘‘असुकस्मिं नाम ठाने मधुरं लभिस्सामी’’ति चिन्तेत्वा अविदूरगमनेन च. लद्धालद्धेनाति लूखं वा होतु पणीतं वा, यं लद्धं, तेनेव. थूलो तेनस्मीति तेन चतुब्बिधेन कारणेन थूलो अस्मि. वायसाति काकं आलपति. अप्पचिन्तसुखस्साति आहारचिन्तारहितानं अप्पचिन्तानमरियानं सुखं अस्सत्थीति अप्पचिन्तसुखो, तस्स तादिसेन सुखेन समन्नागतस्स. सुसङ्गहितमानस्साति ‘‘एत्तकं भुञ्जित्वा जीरापेतुं सक्खिस्सामी’’ति एवं सुट्ठु सङ्गहिताहारमानस्स. वुत्ती सुसमुदानयाति एवरूपस्स पुग्गलस्स जीवितवुत्ति सुखेन सक्का समुदानेतुं सुसमुदानया सुनिब्बत्तिया.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने लोलभिक्खु सोतापत्तिफले पतिट्ठहि.

तदा काको लोलभिक्खु अहोसि, वट्टको पन अहमेव अहोसिन्ति.

वट्टकजातकवण्णना नवमा.

[३९५] १०. पारावतजातकवण्णना

चिरस्संवत पस्सामीति इदं सत्था जेतवने विहरन्तो लोलभिक्खुंयेव आरब्भ कथेसि. पच्चुप्पन्नवत्थु हेट्ठा वुत्तनयमेव.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो पारावतो हुत्वा बाराणसिसेट्ठिनो महानसे नीळपच्छियं वसति. काकोपि तेन सद्धिं विस्सासं कत्वा तत्थेव वसतीति सब्बं वित्थारेतब्बं. भत्तकारको काकपत्तानि लुञ्चित्वा पिट्ठेन तं मक्खेत्वा एकं कपालखण्डं विज्झित्वा कण्ठे पिळन्धित्वा पच्छियं पक्खिपि. बोधिसत्तो अरञ्ञतो आगन्त्वा तं दिस्वा परिहासं करोन्तो पठमं गाथमाह –

१३४.

‘‘चिरस्सं वत पस्सामि, सहायं मणिधारिनं;

सुकता मस्सुकुत्तिया, सोभते वत मे सखा’’ति.

तत्थ मस्सुकुत्तियाति इमाय मस्सुकिरियाय.

तं सुत्वा काको दुतियं गाथमाह –

१३५.

‘‘परूळ्हकच्छनखलोमो, अहं कम्मेसु ब्यावटो;

चिरस्सं न्हापितं लद्धा, लोमं तं अज्ज हारयि’’न्ति.

तत्थ अहं कम्मेसु ब्यावटोति अहं सम्म पारावत, राजकम्मेसु ब्यावटो ओकासं अलभन्तो परूळ्हकच्छनखलोमो अहोसिन्ति वदति. अज्ज हारयिन्ति अज्ज हारेसिं.

ततो बोधिसत्तो ततियं गाथमाह –

१३६.

‘‘यं नु लोमं अहारेसि, दुल्लभं लद्ध कप्पकं;

अथ किञ्चरहि ते सम्म, कण्ठे किणिकिणायती’’ति.

तस्सत्थो – यं ताव दुल्लभं कप्पकं लभित्वा लोमं हरापेसि, तं हरापय, अथ किञ्चरहि ते वयस्स इदं कण्ठे किणिकिणायतीति.

ततो काको द्वे गाथा अभासि –

१३७.

‘‘मनुस्ससुखुमालानं, मणि कण्ठेसु लम्बति;

तेसाहं अनुसिक्खामि, मा त्वं मञ्ञि दवा कतं.

१३८.

‘‘सचेपिमं पिहयसि, मस्सुकुत्तिं सुकारितं;

कारयिस्सामि ते सम्म, मणिञ्चापि ददामि ते’’ति.

तत्थ मणीति एवरूपानं मनुस्सानं एकं मणिरतनं कण्ठेसु लम्बति. तेसाहन्ति तेसं अहं. मा त्वं मञ्ञीति त्वं पन ‘‘एतं मया दवा कत’’न्ति मा मञ्ञि. सचेपिमं पिहयसीति सचे इमं मम कतं मस्सुकुत्तिं त्वं इच्छसि.

तं सुत्वा बोधिसत्तो छट्ठं गाथमाह –

१३९.

‘‘त्वञ्ञेव मणिना छन्नो, सुकताय च मस्सुया;

आमन्त खो तं गच्छामि, पियं मे तवदस्सन’’न्ति.

तत्थ मणिनाति मणिनो, अयमेव वा पाठो. इदं वुत्तं होति – सम्म वायस, त्वञ्ञेव इमस्स मणिनो अनुच्छविको इमिस्सा च सुकताय मस्सुया , मम पन तव अदस्सनमेव पियं, तस्मा तं आमन्तयित्वा गच्छामीति.

एवञ्च पन वत्वा बोधिसत्तो उप्पतित्वा अञ्ञत्थ गतो. काको तत्थेव जीवितक्खयं पत्तो.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने लोलभिक्खु अनागामिफले पतिट्ठहि. तदा काको लोलभिक्खु अहोसि, पारावतो पन अहमेव अहोसिन्ति.

पारावतजातकवण्णना दसमा.

खरपुत्तवग्गो दुतियो निट्ठितो.

जातकुद्दानं –

अवारियं सेतकेतु, दरीमुखञ्च नेरु च;

आसङ्कमिगालोपञ्च, काळकण्णी च कुक्कुटं.

धम्मधजञ्च नन्दियं, खरपुत्तं सूचि चेव;

तुण्डिलं सोण्णकक्कटं, मय्हकं विज्जाधरञ्चेव.

सिङ्घपुप्फं विघासादं, वट्टकञ्च पारावतं;

सङ्गायिंसु महाथेरा, छक्के वीसति जातके.

छक्कनिपातवण्णना निट्ठिता.