📜

७. सत्तकनिपातो

१. कुक्कुवग्गो

[३९६] १. कुक्कुजातकवण्णना

दियड्ढकुक्कूति इदं सत्था जेतवने विहरन्तो राजोवादं आरब्भ कथेसि. पच्चुप्पन्नवत्थु तेसकुणजातके (जा. २.१७.१ आदयो) आवि भविस्सति.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स अत्थधम्मानुसासको अमच्चो अहोसि. राजा अगतिगमने पतिट्ठाय अधम्मेन रज्जं कारेसि, जनपदं पीळेत्वा धनमेव संहरि. बोधिसत्तो राजानं ओवदितुकामो एकं उपमं उपधारेन्तो विचरति, रञ्ञो उय्याने वासागारं विप्पकतं होति अनिट्ठितच्छदनं, दारुकण्णिकं आरोपेत्वा गोपानसियो पवेसितमत्ता होन्ति. राजा कीळनत्थाय उय्यानं गन्त्वा तत्थ विचरित्वा तं गेहं पविसित्वा उल्लोकेन्तो कण्णिकमण्डलं दिस्वा अत्तनो उपरिपतनभयेन निक्खमित्वा बहि ठितो पुन ओलोकेत्वा ‘‘किं नु खो निस्साय कण्णिका ठिता, किं निस्साय गोपानसियो’’ति चिन्तेत्वा बोधिसत्तं पुच्छन्तो पठमं गाथमाह –

.

‘‘दियड्ढकुक्कू उदयेन कण्णिका, विदत्थियो अट्ठ परिक्खिपन्ति नं;

सा सिंसपा, सारमया अफेग्गुका, कुहिं ठिता उप्परितो न धंसती’’ति.

तत्थ दियड्ढकुक्कूति दियड्ढरतना. उदयेनाति उच्चत्तेन. परिक्खिपन्ति नन्ति तं पनेतं अट्ठ विदत्थियो परिक्खिपन्ति, परिक्खेपतो अट्ठविदत्थिपमाणाति वुत्तं होति. कुहिं ठिताति कत्थ पतिट्ठिता हुत्वा. न धंसतीति न पतति.

तं सुत्वा बोधिसत्तो ‘‘लद्धा दानि मे रञ्ञो ओवादत्थाय उपमा’’ति चिन्तेत्वा इमा गाथा आह –

.

‘‘या तिंसति सारमया अनुज्जुका, परिकिरिय गोपानसियो समं ठिता;

ताहि सुसङ्गहिता बलसा पीळिता, समं ठिता उप्परितो न धंसति.

.

‘‘एवम्पि मित्तेहि दळ्हेहि पण्डितो, अभेज्जरूपेहि सुचीहि मन्तिभि;

सुसङ्गहीतो सिरिया न धंसति, गोपानसीभारवहाव कण्णिका’’ति.

तत्थ या तिंसति सारमयाति या एता साररुक्खमया तिंसति गोपानसियो. परिकिरियाति परिवारेत्वा. समं ठिताति समभागेन ठिता. बलसा पीळिताति ताहि ताहि गोपानसीहि बलेन पीळिता सुट्ठु सङ्गहिता एकाबद्धा हुत्वा. पण्डितोति ञाणसम्पन्नो राजा. सुचीहीति सुचिसमाचारेहि कल्याणमित्तेहि. मन्तिभीति मन्तकुसलेहि. गोपानसीभारवहाव कण्णिकाति यथा गोपानसीनं भारं वहमाना कण्णिका न धंसति न पतति, एवं राजापि वुत्तप्पकारेहि मन्तीहि अभिज्जहदयेहि सुसङ्गहितो सिरितो न धंसति न पतति न परिहायति.

राजा बोधिसत्ते कथेन्तेयेव अत्तनो किरियं सल्लक्खेत्वा कण्णिकाय असति गोपानसियो न तिट्ठन्ति, गोपानसीहि असङ्गहिता कण्णिका न तिट्ठति, गोपानसीसु भिज्जन्तीसु कण्णिका पतति, एवमेव अधम्मिको राजा अत्तनो मित्तामच्चे च बलकाये च ब्राह्मणगहपतिके च असङ्गण्हन्तो तेसु भिज्जन्तेसु तेहि असङ्गहितो इस्सरिया धंसति, रञ्ञा नाम धम्मिकेन भवितब्बन्ति. अथस्स तस्मिं खणे पण्णाकारत्थाय मातुलुङ्गं आहरिंसु. राजा ‘‘सहाय, इमं मातुलुङ्गं खादा’’ति बोधिसत्तं आह. बोधिसत्तो तं गहेत्वा ‘‘महाराज, इमं खादितुं अजानन्ता तित्तकं वा करोन्ति अम्बिलं वा, जानन्ता पन पण्डिता तित्तकं हारेत्वा अम्बिलं अनीहरित्वा मातुलुङ्गरसं अनासेत्वाव खादन्ती’’ति रञ्ञो इमाय उपमाय धनसङ्घरणूपायं दस्सेन्तो द्वे गाथा अभासि –

.

‘‘खरत्तचं बेल्लं यथापि सत्थवा, अनामसन्तोपि करोति तित्तकं;

समाहरं सादुं करोति पत्थिव, असादुं कयिरा तनुबन्धमुद्धरं.

.

‘‘एवम्पि गामनिगमेसु पण्डितो, असाहसं राजधनानि सङ्घरं;

धम्मानुवत्ती पटिपज्जमानो, स फाति कयिरा अविहेठयं पर’’न्ति.

तत्थ खरत्तचन्ति थद्धतचं. बेल्लन्ति मातुलुङ्गं. ‘बेल’’न्तिपि पाठो, अयमेवत्थो. सत्थवाति सत्थकहत्थो. अनामसन्तोति बहितचं तनुकम्पि अतच्छन्तो इदं फलं तित्तकं करोति. समाहरन्ति समाहरन्तो बहितचं तच्छन्तो अन्तो च अम्बिलं अनीहरन्तो तं सादुं करोति. पत्थिवाति राजानं आलपति. तनुबन्धमुद्धरन्ति तनुकं पन तचं उद्धरन्तो सब्बसो तित्तकस्स अनपनीतत्ता तं असादुमेव कयिरा. एवन्ति एवं पण्डितो राजापि असाहसं साहसिया तण्हाय वसं अगच्छन्तो अगतिगमनं पहाय रट्ठं अपीळेत्वा उपचिकानं वम्मिकवड्ढननियामेन मधुकरानं रेणुं गहेत्वा मधुकरणनियामेन च धनं सङ्घरन्तो –

‘‘दानं सीलं परिच्चागं, अज्जवं मद्दवं तपं;

अक्कोधं अविहिंसञ्च, खन्तिञ्च अविरोधन’’न्ति. –

इति इमेसं दसन्नं राजधम्मानं अनुवत्तनेन धम्मानुवत्ती हुत्वा पटिपज्जमानो सो अत्तनो च परेसञ्च फातिं वड्ढिं करेय्य परं अविहेठेन्तोयेवाति.

राजा बोधिसत्तेन सद्धिं मन्तेन्तो पोक्खरणीतीरं गन्त्वा सुपुप्फितं बालसूरियवण्णं उदकेन अनुपलित्तं पदुमं दिस्वा आह – ‘‘सहाय, इमं पदुमं उदके सञ्जातमेव उदकेन अलिम्पमानं ठित’’न्ति. अथ नं बोधिसत्तो ‘‘महाराज, रञ्ञा नाम एवरूपेन भवितब्ब’’न्ति ओवदन्तो इमा गाथा आह –

.

‘‘ओदातमूलं सुचिवारिसम्भवं, जातं यथा पोक्खरणीसु अम्बुजं;

पदुमं यथा अग्गिनिकासिफालिमं, न कद्दमो न रजो न वारि लिम्पति.

.

‘‘एवम्पि वोहारसुचिं असाहसं, विसुद्धकम्मन्तमपेतपापकं;

न लिम्पति कम्मकिलेस तादिसो, जातं यथा पोक्खरणीसु अम्बुज’’न्ति.

तत्थ ओदातमूलन्ति पण्डरमूलं. अम्बुजन्ति पदुमस्सेव वेवचनं. अग्गिनिकासिफालिमन्ति अग्गिनिकासिना सूरियेन फालितं विकसितन्ति अत्थो. न कद्दमो नरजो न वारि लिम्पतीति नेव कद्दमो न रजो न उदकं लिम्पति, न मक्खेतीति अत्थो. ‘‘लिप्पति’’च्चेव वा पाठो, भुम्मत्थे वा एतानि पच्चत्तवचनानि, एतेसु कद्दमादीसु न लिप्पति, न अल्लीयतीति अत्थो. वोहारसुचिन्ति पोराणकेहि धम्मिकराजूहि लिखापेत्वा ठपितविनिच्छयवोहारे सुचिं, अगतिगमनं पहाय धम्मेन विनिच्छयकारकन्ति अत्थो. असाहसन्ति धम्मिकविनिच्छये ठितत्तायेव साहसिककिरियाय विरहितं. विसुद्धकम्मन्तन्ति तेनेव असाहसिकट्ठेन विसुद्धकम्मन्तं सच्चवादिं निक्कोधं मज्झत्तं तुलाभूतं लोकस्स. अपेतपापकन्ति अपगतपापकम्मं. न लिम्पति कम्मकिलेस तादिसोति तं राजानं पाणातिपातो अदिन्नादानं कामेसुमिच्छाचारो मुसावादोति अयं कम्मकिलेसो न अल्लीयति. किंकारणा? तादिसो जातं यथा पोक्खरणीसु अम्बुजं. तादिसो हि राजा यथा पोक्खरणीसु जातं पदुमं अनुपलित्तं, एवं अनुपलित्तो नाम होति.

राजा बोधिसत्तस्स ओवादं सुत्वा ततो पट्ठाय धम्मेन रज्जं कारेन्तो दानादीनि पुञ्ञानि कत्वा सग्गपरायणो अहोसि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा राजा आनन्दो अहोसि, पण्डितामच्चो पन अहमेव अहोसि’’न्ति.

कुक्कुजातकवण्णना पठमा.

[३९७] २. मनोजजातकवण्णना

यथा चापो निन्नमतीति इदं सत्था वेळुवने विहरन्तो विपक्खसेवकं भिक्खुं आरब्भ कथेसि. वत्थु पन हेट्ठा महिळामुखजातके (जा. १.१.२६) वित्थारितमेव. तदा पन सत्था ‘‘न, भिक्खवे, इदानेव, पुब्बेपेस विपक्खसेवकोयेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सीहो हुत्वा सीहिया सद्धिं संवसन्तो द्वे पोतके लभि – पुत्तञ्च धीतरञ्च. पुत्तस्स मनोजोति नामं अहोसि, सो वयप्पत्तो एकं सीहपोतिकं गण्हि. इति ते पञ्च जना अहेसुं. मनोजो वनमहिंसादयो वधित्वा मंसं आहरित्वा मातापितरो च भगिनिञ्च पजापतिञ्च पोसेति. सो एकदिवसं गोचरभूमियं गिरियं नाम सिङ्गालं पलायितुं अप्पहोन्तं उरेन निपन्नं दिस्वा ‘‘किं, सम्मा’’ति पुच्छित्वा ‘‘उपट्ठातुकामोम्हि, सामी’’ति वुत्ते ‘‘साधु, उपट्ठहस्सू’’ति तं गहेत्वा अत्तनो वसनगुहं आनेसि. बोधिसत्तो तं दिस्वा ‘‘तात मनोज, सिङ्गाला नाम दुस्सीला पापधम्मा अकिच्चे नियोजेन्ति, मा एतं अत्तनो सन्तिके करी’’ति वारेतुं नासक्खि.

अथेकदिवसं सिङ्गालो अस्समंसं खादितुकामो मनोजं आह – ‘‘सामि, अम्हेहि ठपेत्वा अस्समंसं अञ्ञं अखादितपुब्बं नाम नत्थि, अस्सं गण्हिस्सामा’’ति. ‘‘कहं पन, सम्म, अस्सा होन्ती’’ति? ‘‘बाराणसियं नदीतीरे’’ति. सो तस्स वचनं गहेत्वा तेन सद्धिं अस्सानं नदिया न्हानवेलायं गन्त्वा एकं अस्सं गहेत्वा पिट्ठियं आरोपेत्वा वेगेन अत्तनो गुहाद्वारमेव आगतो. अथस्स पिता अस्समंसं खादित्वा ‘‘तात, अस्सा नाम राजभोगा, राजानो च नाम अनेकमाया कुसलेहि धनुग्गहेहि विज्झापेन्ति, अस्समंसखादनसीहा नाम दीघायुका न होन्ति, इतो पट्ठाय मा अस्सं गण्ही’’ति आह. सो पितु वचनं अकत्वा गण्हतेव. ‘‘सीहो अस्से गण्हाती’’ति सुत्वा राजा अन्तोनगरेयेव अस्सानं पोक्खरणिं कारापेसि. ततोपि आगन्त्वा गण्हियेव. राजा अस्ससालं कारेत्वा अन्तोसालायमेव तिणोदकं दापेसि. सीहो पाकारमत्थकेन गन्त्वा अन्तोसालातोपि गण्हियेव.

राजा एकं अक्खणवेधिं धनुग्गहं पक्कोसापेत्वा ‘‘सक्खिस्ससि तात, सीहं विज्झितु’’न्ति आह. सो ‘‘सक्कोमी’’ति वत्वा पाकारं निस्साय सीहस्स आगमनमग्गे अट्टकं कारेत्वा अट्ठासि. सीहो आगन्त्वा बहिसुसाने सिङ्गालं ठपेत्वा अस्सगहणत्थाय नगरं पक्खन्दि. धनुग्गहो आगमनकाले ‘‘अतितिखिणो वेगो’’ति सीहं अविज्झित्वा अस्सं गहेत्वा गमनकाले गरुभारताय ओलीनवेगं सीहं तिखिणेन नाराचेन पच्छाभागे विज्झि. नाराचो पुरिमकायेन निक्खमित्वा आकासं पक्खन्दि. सीहो ‘‘विद्धोस्मी’’ति विरवि. धनुग्गहो तं विज्झित्वा असनि विय जियं पोथेसि. सिङ्गालो सीहस्स च जियाय च सद्दं सुत्वा ‘‘सहायो मे धनुग्गहेन विज्झित्वा मारितो भविस्सति, मतकेन हि सद्धिं विस्सासो नाम नत्थि, इदानि मम पकतिया वसनवनमेव गमिस्सामी’’ति अत्तनाव सद्धिं सल्लपन्तो द्वे गाथा अभासि –

.

‘‘यथा चापो निन्नमति, जिया चापि निकूजति;

हञ्ञते नून मनोजो, मिगराजा सखा मम.

.

‘‘हन्द दानि वनन्तानि, पक्कमामि यथासुखं;

नेतादिसा सखा होन्ति, लब्भा मे जीवतो सखा’’ति.

तत्थ यथाति येनाकारेनेव चापो निन्नमति. हञ्ञते नूनाति नून हञ्ञति. नेतादिसाति एवरूपा मतका सहाया नाम न होन्ति. लब्भा मेति जीवतो मम सहायो नाम सक्का लद्धुं.

सीहोपि एकवेगेन गन्त्वा अस्सं गुहाद्वारे पातेत्वा सयम्पि मरित्वा पति. अथस्स ञातका निक्खमित्वा तं लोहितमक्खितं पहारमुखेहि पग्घरितलोहितं पापजनसेविताय जीवितक्खयं पत्तं अद्दसंसु, दिस्वा चस्स माता पिता भगिनी पजापतीति पटिपाटिया चतस्सो गाथा भासिंसु –

१०.

‘‘न पापजनसंसेवी, अच्चन्तं सुखमेधति;

मनोजं पस्स सेमानं, गिरियस्सानुसासनी.

११.

‘‘न पापसम्पवङ्केन, माता पुत्तेन नन्दति;

मनोजं पस्स सेमानं, अच्छन्नं सम्हि लोहिते.

१२.

‘‘एवमापज्जते पोसो, पापियो च निगच्छति;

यो वे हितानं वचनं, न करोति अत्थदस्सिनं.

१३.

‘‘एवञ्च सो होति ततो च पापियो, यो उत्तमो अधमजनूपसेवी;

पस्सुत्तमं अधमजनूपसेवितं, मिगाधिपं सरवरवेगनिद्धुत’’न्ति.

तत्थ अच्चन्तं सुखमेधतीति न चिरं सुखं लभति. गिरियस्सानुसासनीति अयं एवरूपा गिरियस्सानुसासनीति गरहन्तो आह. पापसम्पवङ्केनाति पापेसु सम्पवङ्केन पापसहायेन. अच्छन्नन्ति निमुग्गं. पापियो च निगच्छतीति पापञ्च विन्दति. हितानन्ति अत्थकामानं. अत्थदस्सिनन्ति अनागतअत्थं पस्सन्तानं. पापियोति पापतरो. अधमजनूपसेवीति अधमजनं उपसेवी. उत्तमन्ति सरीरबलेन जेट्ठकं.

पच्छिमा अभिसम्बुद्धगाथा –

१४.

‘‘निहीयति पुरिसो निहीनसेवी, न च हायेथ कदाचि तुल्यसेवी;

सेट्ठमुपगमं उदेति खिप्पं, तस्मात्तना उत्तरितरं भजेथा’’ति.

तत्थ निहीयतीति भिक्खवे, निहीनसेवी नाम मनोजो सीहो विय निहीयति परिहायति विनासं पापुणाति. तुल्यसेवीति सीलादीहि अत्तना सदिसं सेवमानो न हायति, वड्ढियेव पनस्स होति. सेट्ठमुपगमन्ति सीलादीहि उत्तरितरंयेव उपगच्छन्तो. उदेति खिप्पन्ति सीघमेव सीलादीहि गुणेहि उदेति, वुद्धिं उपगच्छतीति.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने विपक्खसेवको सोतापत्तिफले पतिट्ठहि.

तदा सिङ्गालो देवदत्तो अहोसि, मनोजो विपक्खसेवको, भगिनी उप्पलवण्णा, भरिया खेमा भिक्खुनी, माता राहुलमाता, पिता सीहराजा पन अहमेव अहोसिन्ति.

मनोजजातकवण्णना दुतिया.

[३९८] ३. सुतनुजातकवण्णना

राजा ते भत्तन्ति इदं सत्था जेतवने विहरन्तो मातुपोसकभिक्खुं आरब्भ कथेसि. वत्थु सामजातके (जा. २.२२.२९६ आदयो) आवि भविस्सति.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो दुग्गतगहपतिकुले निब्बत्ति, सुतनूतिस्स नामं अकंसु. सो वयप्पत्तो भतिं कत्वा मातापितरो पोसेत्वा पितरि कालकते मातरं पोसेति. तस्मिं पन काले बाराणसिराजा मिगवित्तको अहोसि. सो एकदिवसं महन्तेन परिवारेन योजनद्वियोजनमत्तं अरञ्ञं पविसित्वा ‘‘यस्स ठितट्ठानेन मिगो पलायति, सो इमं नाम जितो’’ति सब्बेसं आरोचापेसि. अमच्चा रञ्ञो धुवमग्गट्ठाने कोट्ठकं छादेत्वा अदंसु. मनुस्सेहि मिगानं वसनट्ठानानि परिवारेत्वा उन्नादेन्तेहि उट्ठापितेसु मिगेसु एको एणिमिगो रञ्ञो ठितट्ठानं पटिपज्जि. राजा ‘‘तं विज्झिस्सामी’’ति सरं खिपि . उग्गहितमायो मिगो सरं महाफासुकाभिमुखं आगच्छन्तं ञत्वा परिवत्तित्वा सरेन विद्धो विय हुत्वा पति. राजा ‘‘मिगो मे विद्धो’’ति गहणत्थाय धावि. मिगो उट्ठाय वातवेगेन पलायि, अमच्चादयो राजानं अवहसिंसु. सो मिगं अनुबन्धित्वा किलन्तकाले खग्गेन द्विधा छिन्दित्वा एकस्मिं दण्डके लग्गित्वा काजं वहन्तो विय आगच्छन्तो ‘‘थोकं विस्समिस्सामी’’ति मग्गसमीपे ठितं वटरुक्खं उपगन्त्वा निपज्जित्वा निद्दं ओक्कमि.

तस्मिं पन वटरुक्खे निब्बत्तो मघदेवो नाम यक्खो तत्थ पविट्ठे वेस्सवणस्स सन्तिका खादितुं लभि. सो राजानं उट्ठाय गच्छन्तं ‘‘तिट्ठ भक्खोसि मे’’ति हत्थे गण्हि. ‘‘त्वं कोनामोसी’’ति? ‘‘अहं इध निब्बत्तयक्खो, इमं ठानं पविट्ठके खादितुं लभामी’’ति. राजा सतिं उपट्ठपेत्वा ‘‘किं अज्जेव मं खादिस्ससि, उदाहु निबद्धं खादिस्ससी’’ति पुच्छि. ‘‘लभन्तो निबद्धं खादिस्सामी’’ति. राजा ‘‘इमं अज्ज मिगं खादित्वा मं विस्सज्जेहि, अहं ते स्वे पट्ठाय एकाय भत्तपातिया सद्धिं एकं मनुस्सं पेसेस्सामी’’ति. ‘‘तेन हि अप्पमत्तो होहि, अपेसितदिवसे तञ्ञेव खादिस्सामी’’ति. ‘‘अहं बाराणसिराजा, मय्हं अविज्जमानं नाम नत्थी’’ति. यक्खो पटिञ्ञं गहेत्वा तं विस्सज्जेसि. सो नगरं पविसित्वा तमत्थं एकस्स अत्थचरकस्स अमच्चस्स कथेत्वा ‘‘इदानि किं कातब्ब’’न्ति पुच्छि. ‘‘दिवसपरिच्छेदो कतो, देवा’’ति? ‘‘न कतो’’ति. ‘‘अयुत्तं वो कतं, एवं सन्तेपि मा चिन्तयित्थ, बहू बन्धनागारे मनुस्सा’’ति. ‘‘तेन हि त्वं एतं कम्मं कर, मय्हं जीवितं देही’’ति.

अमच्चो ‘‘साधू’’ति सम्पटिच्छित्वा देवसिकं बन्धनागारतो मनुस्सं नीहरित्वा भत्तपातिं गहेत्वा कञ्चि अजानापेत्वाव यक्खस्स पेसेसि. यक्खो भत्तं भुञ्जित्वा मनुस्सं खादति. अपरभागे बन्धनागारानि निम्मनुस्सानि जातानि. राजा भत्तहारकं अलभन्तो मरणभयेन कम्पि. अथ नं अमच्चो अस्सासेत्वा ‘‘देव, जीवितासातो धनासाव बलवतरा, हत्थिक्खन्धे सहस्सभण्डिकं ठपेत्वा ‘को इमं धनं गहेत्वा यक्खस्स भत्तं आदाय गमिस्सती’ति भेरिं चरापेमा’’ति वत्वा तथा कारेसि. अथ तं सुत्वा बोधिसत्तो चिन्तेसि ‘‘अहं भतिया मासकड्ढमासकं सङ्घरित्वा किच्छेन मातरं पोसेमि, इमं धनं गहेत्वा मातु दत्वा यक्खस्स सन्तिकं गमिस्सामि, सचे यक्खं दमेतुं सक्खिस्सामि, इच्चेतं कुसलं, नो चे सक्खिस्सामि, माता मे सुखं जीविस्सती’’ति. सो तमत्थं मातु आरोचेत्वा ‘‘अलं तात, न मम अत्थो धनेना’’ति द्वे वारे पटिक्खिपित्वा ततियवारे तं अनापुच्छित्वाव ‘‘आहरथ, अय्य, सहस्सं, अहं भत्तं हरिस्सामी’’ति सहस्सं गहेत्वा मातु दत्वा ‘‘अम्म , मा चिन्तयि , अहं यक्खं दमेत्वा महाजनस्स सोत्थिं करिस्सामि, अज्जेव तव अस्सुकिलिन्नमुखं हासापेन्तोव आगच्छिस्सामी’’ति मातरं वन्दित्वा राजपुरिसेहि सद्धिं रञ्ञो सन्तिकं गन्त्वा वन्दित्वा अट्ठासि.

ततो रञ्ञा ‘‘तात, त्वं भत्तं हरिस्ससी’’ति वुत्ते ‘‘आम, देवा’’ति आह. ‘‘किं ते लद्धुं वट्टती’’ति? ‘‘तुम्हाकं सुवण्णपादुका, देवा’’ति. ‘‘किंकारणा’’ति? ‘‘देव, सो यक्खो अत्तनो रुक्खमूले भूमियं ठितके खादितुं लभति, अहं एतस्स सन्तकभूमियं अट्ठत्वा पादुकासु ठस्सामी’’ति. ‘‘अञ्ञं किं लद्धुं वट्टती’’ति? ‘‘तुम्हाकं छत्तं, देवा’’ति. ‘‘इदं किमत्थाया’’ति? ‘‘देव, यक्खो अत्तनो रुक्खच्छायाय ठितके खादितुं लभति, अहं तस्स रुक्खच्छायाय अट्ठत्वा छत्तच्छायाय ठस्सामी’’ति. ‘‘अञ्ञं किं लद्धुं वट्टती’’ति. ‘‘तुम्हाकं खग्गं, देवा’’ति. ‘‘इमिना को अत्थो’’ति? ‘‘देव, अमनुस्सापि आवुधहत्थानं भायन्तियेवा’’ति. ‘‘अञ्ञं किं लद्धुं वट्टती’’ति? ‘‘सुवण्णपातिं पूरेत्वा तुम्हाकं भुञ्जनकभत्तं देथ, देवा’’ति. ‘‘किंकारणा, ताता’’ति? ‘‘देव, मादिसस्स नाम पण्डितस्स पुरिसस्स मत्तिकपातिया लूखभोजनं हरितुं अननुच्छविक’’न्ति. ‘‘साधु, ताता’’ति राजा सब्बं दापेत्वा तस्स वेय्यावच्चकरे पटिपादेसि.

बोधिसत्तो ‘‘महाराज, मा भायित्थ, अज्जाहं यक्खं दमेत्वा तुम्हाकं सोत्थिं कत्वा आगमिस्सामी’’ति राजानं वन्दित्वा उपकरणानि गाहापेत्वा तत्थ गन्त्वा मनुस्से रुक्खस्साविदूरे ठपेत्वा सुवण्णपादुकं आरुय्ह खग्गं सन्नय्हित्वा सेतच्छत्तं मत्थके कत्वा कञ्चनपातिया भत्तं गहेत्वा यक्खस्स सन्तिकं पायासि. यक्खो मग्गं ओलोकेन्तो तं दिस्वा ‘‘अयं पुरिसो न अञ्ञेसु दिवसेसु आगमननियामेन एति, किं नु खो कारण’’न्ति चिन्तेसि. बोधिसत्तोपि रुक्खसमीपं गन्त्वा असितुण्डेन भत्तपातिं अन्तोछायाय करित्वा छायाय परियन्ते ठितो पठमं गाथमाह.

१५.

‘‘राजा ते भत्तं पाहेसि, सुचिं मंसूपसेचनं;

मघदेवस्मिं अधिवत्थे, एहि निक्खम्म भुञ्जसू’’ति.

तत्थ पाहेसीति पहिणि. मघदेवस्मिं अधिवत्थेति मघदेवोति वटरुक्खो वुच्चति, तस्मिं अधिवत्थेति देवतं आलपति.

तं सुत्वा यक्खो ‘‘इमं पुरिसं वञ्चेत्वा अन्तोछायाय पविट्ठं खादिस्सामी’’ति चिन्तेत्वा दुतियं गाथमाह –

१६.

‘‘एहि माणव ओरेन, भिक्खमादाय सूपितं;

त्वञ्च माणव भिक्खा च, उभो भक्खा भविस्सथा’’ति.

तत्थ भिक्खन्ति मम निबद्धभिक्खं. सूपितन्ति सूपसम्पन्नं.

ततो बोधिसत्तो द्वे गाथा अभासि –

१७.

‘‘अप्पकेन तुवं यक्ख, थुल्लमत्थं जहिस्ससि;

भिक्खं ते नाहरिस्सन्ति, जना मरणसञ्ञिनो.

१८.

‘‘लद्धाय यक्खा तव निच्चभिक्खं, सुचिं पणीतं रससा उपेतं;

भिक्खञ्च ते आहरियो नरो इध, सुदुल्लभो हेहिति भक्खिते मयी’’ति.

तत्थ थुल्लमत्थन्ति अप्पकेन कारणेन महन्तं अत्थं जहिस्ससीति दस्सेति. नाहरिस्सन्तीति इतो पट्ठाय मरणसञ्ञिनो हुत्वा न आहरिस्सन्ति, अथ त्वं मिलातसाखो विय रुक्खो निराहारो दुब्बलो भविस्ससीति. लद्धायन्ति लद्धअयं लद्धागमनं. इदं वुत्तं होति – सम्म यक्ख, यं अहं अज्ज आहरिं, इदं तव निच्चभिक्खं सुचिं पणीतं उत्तमं रसेन उपेतं लद्धागमनं देवसिकं ते आगच्छिस्सति. आहरियोति आहरणको. इदं वुत्तं होति – ‘‘सचे त्वं इमं भिक्खं गहेत्वा आगतं मं भक्खसि, अथेवं मयि भक्खिते भिक्खञ्च ते आहरणको अञ्ञो नरो इध सुदुल्लभो भविस्सति. किंकारणा? मादिसो हि बाराणसियं अञ्ञो पण्डितमनुस्सो नाम नत्थि, मयि पन खादिते सुतनुपि नाम यक्खेन खादितो, अञ्ञस्स कस्स सो लज्जिस्सती’’ति भत्ताहरणकं न लभिस्ससि, अथ ते इतो पट्ठाय भोजनं दुल्लभं भविस्सति, अम्हाकम्पि राजानं गण्हितुं न लभिस्ससि. कस्मा? रुक्खतो बहिभावेन. सचे पनिदं भत्तं भुञ्जित्वा मं पहिणिस्ससि, अहं ते रञ्ञो कथेत्वा निबद्धं भत्तं पेसेस्सामि, अत्तानम्पि च ते खादितुं न दस्सामि, अहम्पि तव सन्तिके ठाने न ठस्सामि, पादुकासु ठस्सामि, रुक्खच्छायायम्पि ते न ठस्सामि, अत्तनो छत्तच्छायायमेव ठस्सामि, सचे पन मया सद्धिं विरुज्झिस्ससि, खग्गेन तं द्विधा भिन्दिस्सामि , अहञ्हि अज्ज एतदत्थमेव सज्जो हुत्वा आगतोति. एवं किर नं महासत्तो तज्जेसि.

यक्खो ‘‘युत्तरूपं माणवो वदती’’ति सल्लक्खेत्वा पसन्नचित्तो द्वे गाथा अभासि –

१९.

‘‘ममेव सुतनो अत्थो, यथा भाससि माणव;

मया त्वं समनुञ्ञातो, सोत्थिं पस्साहि मातरं.

२०.

‘‘खग्गं छत्तञ्च पातिञ्च, गच्छमादाय माणव;

सोत्थिं पस्सतु ते माता, त्वञ्च पस्साहि मातर’’न्ति.

तत्थ सुतनोति बोधिसत्तं आलपति. यथा भाससीति यथा त्वं भाससि, तथा यो एस तया भासितो अत्थो, एसो ममेवत्थो, मय्हमेव वड्ढीति.

यक्खस्स कथं सुत्वा बोधिसत्तो ‘‘मम कम्मं निप्फन्नं, दमितो मे यक्खो, बहुञ्च धनं लद्धं, रञ्ञो च वचनं कत’’न्ति तुट्ठचित्तो यक्खस्स अनुमोदनं करोन्तो ओसानगाथमाह –

२१.

‘‘एवं यक्ख सुखी होहि, सह सब्बेहि ञातिभि;

धनञ्च मे अधिगतं, रञ्ञो च वचनं कत’’न्ति. –

वत्वा च पन यक्खं आमन्तेत्वा ‘‘सम्म, त्वं पुब्बे अकुसलकम्मं कत्वा कक्खळो फरुसो परेसं लोहितमंसभक्खो यक्खो हुत्वा निब्बत्तो, इतो पट्ठाय पाणातिपातादीनि मा करी’’ति सीले च आनिसंसं, दुस्सील्ये च आदीनवं कथेत्वा यक्खं पञ्चसु सीलेसु पतिट्ठापेत्वा ‘‘किं ते अरञ्ञवासेन, एहि नगरद्वारे तं निसीदापेत्वा अग्गभत्तलाभिं करोमी’’ति यक्खेन सद्धिं निक्खमित्वा खग्गादीनि यक्खं गाहापेत्वा बाराणसिं अगमासि. ‘‘सुतनु माणवो यक्खं गहेत्वा एती’’ति रञ्ञो आरोचेसुं. राजा अमच्चपरिवुतो बोधिसत्तस्स पच्चुग्गमनं कत्वा यक्खं नगरद्वारे निसीदापेत्वा अग्गभत्तलाभिनं कत्वा नगरं पविसित्वा भेरिं चरापेत्वा नागरे सन्निपातापेत्वा बोधिसत्तस्स गुणं कथेत्वा सेनापतिट्ठानं अदासि. अयञ्च बोधिसत्तस्स ओवादे ठत्वा दानादीनि पुञ्ञानि कत्वा सग्गपरायणो अहोसि.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने मातुपोसकभिक्खु सोतापत्तिफले पतिट्ठहि. तदा यक्खो अङ्गुलिमालो अहोसि, राजा आनन्दो, माणवो पन अहमेव अहोसिन्ति.

सुतनुजातकवण्णना ततिया.

[३९९] ४. मातुपोसकगिज्झजातकवण्णना

ते कथं नु करिस्सन्तीति इदं सत्था जेतवने विहरन्तो एकं मातुपोसकभिक्खुं आरब्भ कथेसि. वत्थु सामजातके (जा. २.२२.२९६ आदयो) आवि भविस्सति.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो गिज्झयोनियं निब्बत्तित्वा वयप्पत्तो वुद्धे परिहीनचक्खुके मातापितरो गिज्झगुहायं ठपेत्वा गोमंसादीनि आहरित्वा पोसेसि. तस्मिं काले बाराणसियं सुसाने एको नेसादो अनियमेत्वा गिज्झानं पासे ओड्डेसि. अथेकदिवसं बोधिसत्तो गोमंसादिं परियेसन्तो सुसानं पविट्ठो पादेन पासे बज्झित्वा अत्तनो न चिन्तेसि, वुद्धे परिहीनचक्खुके मातापितरो अनुस्सरित्वा ‘‘कथं नु खो मे मातापितरो यापेस्सन्ति, मम बद्धभावम्पि अजानन्ता अनाथा निप्पच्चया पब्बतगुहायमेव सुस्सित्वा मरिस्सन्ति मञ्ञे’’ति विलपन्तो पठमं गाथमाह –

२२.

‘‘ते कथं नु करिस्सन्ति, वुद्धा गिरिदरीसया;

अहं बद्धोस्मि पासेन, निलीयस्स वसं गतो’’ति.

तत्थ निलीयस्साति एवंनामकस्स नेसादपुत्तस्स.

अथ नेसादपुत्तो गिज्झराजस्स परिदेवितसद्दं सुत्वा दुतियं गाथमाह –

२३.

‘‘किं गिज्झ परिदेवसि, का नु ते परिदेवना;

न मे सुतो वा दिट्ठो वा, भासन्तो मानुसिं दिजो’’ति.

गिज्झो आह –

२४.

‘‘भरामि मातापितरो, वुद्धे गिरिदरीसये;

ते कथं नु करिस्सन्ति, अहं वसं गतो तवा’’ति.

नेसादो आह –

२५.

‘‘यं नु गिज्झो योजनसतं, कुणपानि अवेक्खति;

कस्मा जालञ्च पासञ्च, आसज्जापि न बुज्झसी’’ति.

गिज्झराजा आह –

२६.

‘‘यदा पराभवो होति, पोसो जीवितसङ्खये;

अथ जालञ्च पासञ्च, आसज्जापि न बुज्झती’’ति.

२७.

‘‘भरस्सु मातापितरो, वुद्धे गिरिदरीसये;

मया त्वं समनुञ्ञातो, सोत्थिं पस्साहि ञातके.

२८.

‘‘एवं लुद्दक नन्दस्सु, सह सब्बेहि ञातिभि;

भरिस्सं मातापितरो, वुद्धे गिरिदरीसये’’ति. –

नेसादपुत्तेन दुतिया, गिज्झेन ततियाति इमा गाथा पटिपाटिया वुत्ता.

तत्थ यं नूति यं नु एतं लोके कथीयति. गिज्झो योजनसतं, कुणपानि अवेक्खतीति योजनसतं अतिक्कम्म ठितानिपि कुणपानि पस्सति, तं यदि तथं, अथ कस्मा त्वं इमं जालञ्च पासञ्च आसज्जापि न बुज्झसि, सन्तिकं आगन्त्वापि न जानासीति.

पराभवोति विनासो. भरस्सूति इदं सो बोधिसत्तस्स धम्मकथं सुत्वा ‘‘पण्डितो गिज्झराजा परिदेवन्तो न अत्तनो परिदेवति, मातापितूनं परिदेवति, नायं मारेतुं युत्तो’’ति तुस्सित्वा आह, वत्वा च पन पियचित्तेन मुदुचित्तेन पासं मोचेसि.

अथस्स बोधिसत्तो मरणमुखा पमुत्तो सुखितो अनुमोदनं करोन्तो ओसानगाथं वत्वा मुखपूरं मंसं आदाय मातापितूनं अदासि.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने मातुपोसकभिक्खु सोतापत्तिफले पतिट्ठहि .

तदा नेसादपुत्तो छन्नो अहोसि, मातापितरो महाराजकुलानि, गिज्झराजा पन अहमेव अहोसिन्ति.

मातुपोसकगिज्झजातकवण्णना चतुत्था.

[४००] ५. दब्भपुप्फजातकवण्णना

अनुतीरचारी भद्दन्तेति इदं सत्था जेतवने विहरन्तो उपनन्दं सक्यपुत्तं आरब्भ कथेसि. सो हि सासने पब्बजित्वा अप्पिच्छतादिगुणे पहाय महातण्हो अहोसि. वस्सूपनायिकाय द्वे तयो विहारे परिग्गहेत्वा एकस्मिं छत्तं वा उपाहनं वा एकस्मिं कत्तरयट्ठिं वा उदकतुम्बं वा ठपेत्वा एकस्मिं सयं वसति. सो एकस्मिं जनपदविहारे वस्सं उपगन्त्वा ‘‘भिक्खूहि नाम अप्पिच्छेहि भवितब्ब’’न्ति आकासे चन्दं उट्ठापेन्तो विय भिक्खूनं पच्चयसन्तोसदीपकं अरियवंसपटिपदं कथेसि. तं सुत्वा भिक्खू मनापानि पत्तचीवरानि छड्डेत्वा मत्तिकापत्तानि चेव पंसुकूलचीवरानि च गण्हिंसु. सो तानि अत्तनो वसनट्ठाने ठपेत्वा वुत्थवस्सो पवारेत्वा यानकं पूरेत्वा जेतवनं गच्छन्तो अन्तरामग्गे एकस्स अरञ्ञविहारस्स पिट्ठिभागे पादे वल्लिया पलिबुद्धो ‘‘अद्धा एत्थ किञ्चि लद्धब्बं भविस्सती’’ति तं विहारं पाविसि. तत्थ पन द्वे महल्लका भिक्खू वस्सं उपगच्छिंसु. ते द्वे च थूलसाटके एकञ्च सुखुमकम्बलं लभित्वा भाजेतुं असक्कोन्ता तं दिस्वा ‘‘थेरो नो भाजेत्वा दस्सती’’ति तुट्ठचित्ता ‘‘मयं, भन्ते, इमं वस्सावासिकं भाजेतुं न सक्कोम, इमं नो निस्साय विवादो होति, इदं अम्हाकं भाजेत्वा देथा’’ति आहंसु. सो ‘‘साधु भाजेस्सामी’’ति द्वे थूलसाटके द्विन्नम्पि भाजेत्वा ‘‘अयं अम्हाकं विनयधरानं पापुणाती’’ति कम्बलं गहेत्वा पक्कामि.

तेपि थेरा कम्बले सालया तेनेव सद्धिं जेतवनं गन्त्वा विनयधरानं भिक्खूनं तमत्थं आरोचेत्वा ‘‘लब्भति नु खो, भन्ते, विनयधरानं एवं विलोपं खादितु’’न्ति आहंसु. भिक्खू उपनन्दत्थेरेन आभतं पत्तचीवररासिं दिस्वा ‘‘महापुञ्ञोसि त्वं आवुसो, बहुं ते पत्तचीवरं लद्ध’’न्ति वदिंसु. सो ‘‘कुतो मे आवुसो, पुञ्ञं, इमिना मे उपायेन इदं लद्ध’’न्ति सब्बं कथेसि. भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, उपनन्दो सक्यपुत्तो महातण्हो महालोभो’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, उपनन्देन पटिपदाय अनुच्छविकं कतं, परस्स पटिपदं कथेन्तेन नाम भिक्खुना पठमं अत्तनो अनुच्छविकं कत्वा पच्छा परो ओवदितब्बो’’ति.

‘‘अत्तानमेव पठमं, पतिरूपे निवेसये;

अथञ्ञमनुसासेय्य, न किलिस्सेय्य पण्डितो’’ति. (ध. प. १५८) –

इमाय धम्मपदे गाथाय धम्मं देसेत्वा ‘‘न, भिक्खवे, उपनन्दो इदानेव, पुब्बेपेस महातण्हो महालोभोव, न च पन इदानेव, पुब्बेपेस इमेसं सन्तकं विलुम्पियेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो नदीतीरे रुक्खदेवता अहोसि. तदा एको सिङ्गालो मायाविं नाम भरियं गहेत्वा नदीतीरे एकस्मिं ठाने वसि. अथेकदिवसं सिङ्गाली सिङ्गालं आह ‘‘दोहळो मे सामि, उप्पन्नो, अल्लरोहितमच्छं खादितुं इच्छामी’’ति. सिङ्गालो ‘‘अप्पोस्सुक्का होहि, आहरिस्सामि ते’’ति नदीतीरे चरन्तो वल्लिया पादे पलिबुज्झित्वा अनुतीरमेव अगमासि. तस्मिं खणे गम्भीरचारी च अनुतीरचारी चाति द्वे उद्दा मच्छे परियेसन्ता तीरे अट्ठंसु. तेसु गम्भीरचारी महन्तं रोहितमच्छं दिस्वा वेगेन उदके पविसित्वा तं नङ्गुट्ठे गण्हि. बलवा मच्छो परिकड्ढन्तो यासि. सो गम्भीरचारी उद्दो ‘‘महामच्छो उभिन्नम्पि नो पहोस्सति, एहि मे सहायो होही’’ति इतरेन सद्धिं सल्लपन्तो पठमं गाथमाह –

२९.

‘‘अनुतीरचारी भद्दन्ते, सहायमनुधाव मं;

महा मे गहितो मच्छो, सो मं हरति वेगसा’’ति.

तत्थ सहायमनुधाव मन्ति सहाय अनुधाव मं, सन्धिवसेन म-कारो वुत्तो. इदं वुत्तं होति – यथाहं इमिना मच्छेन न संहीरामि, एवं मं नङ्गुट्ठखण्डे गहेत्वा त्वं अनुधावाति.

तं सुत्वा इतरो दुतियं गाथमाह –

३०.

‘‘गम्भीरचारी भद्दन्ते, दळ्हं गण्हाहि थामसा;

अहं तं उद्धरिस्सामि, सुपण्णो उरगामिवा’’ति.

तत्थ थामसाति थामेन. उद्धरिस्सामीति नीहरिस्सामि. सुपण्णो उरगामिवाति गरुळो सप्पं विय.

अथ द्वेपि ते एकतो हुत्वा रोहितमच्छं नीहरित्वा थले ठपेत्वा मारेत्वा ‘‘त्वं भाजेहि, त्वं भाजेही’’ति कलहं कत्वा भाजेतुं असक्कोन्ता ठपेत्वा निसीदिंसु. तस्मिं काले सिङ्गालो तं ठानं अनुप्पत्तो. ते तं दिस्वा उभोपि पच्चुग्गमनं कत्वा ‘‘अयं, सम्म, दब्भपुप्फमच्छो अम्हेहि एकतो हुत्वा गहितो, तं नो भाजेतुं असक्कोन्तानं विवादो उप्पन्नो, समभागं नो भाजेत्वा देही’’ति ततियं गाथमाहंसु –

३१.

‘‘विवादो नो समुप्पन्नो, दब्भपुप्फ सुणोहि मे;

समेहि मेधगं सम्मा, विवादो वूपसम्मत’’न्ति.

तत्थ दब्भपुप्फाति दब्भपुप्फसमानवण्णताय तं आलपन्ति. मेधगन्ति कलहं.

तेसं वचनं सुत्वा सिङ्गालो अत्तनो बलं दीपेन्तो –

३२.

‘‘धम्मट्ठोहं पुरे आसिं, बहू अड्डा मे तीरिता;

समेमि मेधगं सम्मा, विवादो वूपसम्मत’’न्ति. –

इदं गाथं वत्वा भाजेन्तो –

३३.

‘‘अनुतीरचारि नङ्गुट्ठं, सीसं गम्भीरचारिनो;

अच्चायं मज्झिमो खण्डो, धम्मट्ठस्स भविस्सती’’ति. –

इमं गाथमाह –

तत्थ पठमगाथाय अयमत्थो – अहं पुब्बे राजूनं विनिच्छयामच्चो आसिं, तेन मया विनिच्छये निसीदित्वा बहू अड्डा तीरिता, तेसं तेसं ब्राह्मणगहपतिकादीनं बहू अड्डा तीरिता विनिच्छिता, स्वाहं तुम्हादिसानं समजातिकानं चतुप्पदानं अड्डं तीरेतुं किं न सक्खिस्सामि, अहं वो समेमि मेधगं, सम्मा मं निस्साय तुम्हाकं विवादो वूपसम्मतूति .

एवञ्च पन वत्वा मच्छं तयो कोट्ठासे कत्वा अनुतीरचारि त्वं नङ्गुट्ठं गण्ह, सीसं गम्भीरचारिनो होतु. अच्चायं मज्झिमो खण्डोति अपिच अयं मज्झिमो कोट्ठासो. अथ वा अच्चाति अतिच्च, इमे द्वे कोट्ठासे अतिक्कमित्वा ठितो अयं मज्झिमो खण्डो धम्मट्ठस्स विनिच्छयसामिकस्स मय्हं भविस्सतीति.

एवं तं मच्छं विभजित्वा ‘‘तुम्हे कलहं अकत्वा नङ्गुट्ठञ्च सीसञ्च खादथा’’ति वत्वा मज्झिमखण्डं मुखेन डंसित्वा तेसं पस्सन्तानंयेव पलायि. ते सहस्सं पराजिता विय दुम्मुखा निसीदित्वा गाथमाहंसु –

३४.

‘‘चिरम्पि भक्खो अभविस्स, सचे न विवदेमसे;

असीसकं अनङ्गुट्ठं, सिङ्गालो हरति रोहित’’न्ति.

तत्थ चिरम्पीति द्वे तयो दिवसे सन्धाय वुत्तं.

सिङ्गालोपि ‘‘अज्ज भरियं रोहितमच्छं खादापेस्सामी’’ति तुट्ठचित्तो तस्सा सन्तिकं अगमासि. सा तं आगच्छन्तं दिस्वा अभिनन्दमाना –

३५.

‘‘यथापि राजा नन्देय्य, रज्जं लद्धान खत्तियो;

एवाहमज्ज नन्दामि, दिस्वा पुण्णमुखं पति’’न्ति. –

इमं गाथं वत्वा अधिगमूपायं पुच्छन्ती –

३६.

‘‘कथं नु थलजो सन्तो, उदके मच्छं परामसि;

पुट्ठो मे सम्म अक्खाहि, कथं अधिगतं तया’’ति. –

इमं गाथमाह –

तत्थ कथं नूति ‘‘खाद, भद्दे’’ति मच्छखण्डे पुरतो ठपिते ‘‘कथं नु त्वं थलजो समानो उदके मच्छं गण्ही’’ति पुच्छि.

सिङ्गालो तस्सा अधिगमूपायं आचिक्खन्तो अनन्तरगाथमाह –

३७.

‘‘विवादेन किसा होन्ति, विवादेन धनक्खया;

जीना उद्दा विवादेन, भुञ्ज मायावि रोहित’’न्ति.

तत्थ विवादेन किसा होन्तीति भद्दे, इमे सत्ता विवादं करोन्ता विवादं निस्साय किसा अप्पमंसलोहिता होन्ति. विवादेन धनक्खयाति हिरञ्ञसुवण्णादीनं धनानं खया विवादेनेव होन्ति. द्वीसुपि विवदन्तेसु एको पराजितो पराजितत्ता धनक्खयं पापुणाति, इतरो जयभागदानेन. जीना उद्दाति द्वे उद्दापि विवादेनेव इमं मच्छं जीना, तस्मा त्वं मया आभतस्स उप्पत्तिं मा पुच्छ, केवलं इमं भुञ्ज मायावि रोहितन्ति.

इतरा अभिसम्बुद्धगाथा –

३८.

‘‘एवमेव मनुस्सेसु, विवादो यत्थ जायति;

धम्मट्ठं पटिधावति, सो हि नेसं विनायको;

धनापि तत्थ जीयन्ति, राजकोसो पवड्ढती’’ति.

तत्थ एवमेवाति भिक्खवे, यथा एते उद्दा जीना, एवमेव मनुस्सेसुपि यस्मिं ठाने विवादो जायति, तत्थ ते मनुस्सा धम्मट्ठं पतिधावन्ति, विनिच्छयसामिकं उपसङ्कमन्ति. किंकारणा? सो हि नेसं विनायको, सो तेसं विवादापन्नानं विवादवूपसमकोति अत्थो. धनापितत्थाति तत्थ ते विवादापन्ना धनतोपि जीयन्ति, अत्तनो सन्तका परिहायन्ति, दण्डेन चेव जयभागग्गहणेन च राजकोसो पवड्ढतीति.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा सिङ्गालो उपनन्दो अहोसि, उद्दा द्वे महल्लका, तस्स कारणस्स पच्चक्खकारिका रुक्खदेवता पन अहमेव अहोसि’’न्ति.

दब्भपुप्फजातकवण्णना पञ्चमा.

[४०१] ६. पण्णकजातकवण्णना

पण्णकंतिखिणधारन्ति इदं सत्था जेतवने विहरन्तो पुराणदुतियिकापलोभनं आरब्भ कथेसि. तञ्हि भिक्खुं सत्था ‘‘सच्चं किर त्वं भिक्खु उक्कण्ठितो’’ति पुच्छित्वा ‘‘सच्चं, भन्ते’’ति वुत्ते ‘‘केन उक्कण्ठापितो’’ति वत्वा ‘‘पुराणदुतियिकाया’’ति वुत्ते ‘‘भिक्खु अयं इत्थी तुय्हं अनत्थकारिका, पुब्बेपि त्वं इमं निस्साय चेतसिकरोगेन मरन्तो पण्डिते निस्साय जीवितं अलत्था’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं मद्दवमहाराजे रज्जं कारेन्ते बोधिसत्तो ब्राह्मणकुले निब्बत्ति, सेनककुमारोतिस्स नामं अकंसु. सो वयप्पत्तो तक्कसिलायं सब्बसिप्पानि उग्गण्हित्वा बाराणसिं पच्चागन्त्वा मद्दवरञ्ञो अत्थधम्मानुसासको अमच्चो अहोसि, ‘‘सेनकपण्डितो’’ति वुत्ते सकलनगरे चन्दो विय सूरियो विय च पञ्ञायि. तदा रञ्ञो पुरोहितपुत्तो राजुपट्ठानं आगतो सब्बालङ्कारपटिमण्डितं उत्तमरूपधरं रञ्ञो अग्गमहेसिं दिस्वा पटिबद्धचित्तो हुत्वा गेहं गन्त्वा निराहारो निपज्जित्वा सहायकेहि पुट्ठो तमत्थं आरोचेसि. राजापि ‘‘पुरोहितपुत्तो न दिस्सति, कहं नु खो’’ति पुच्छित्वा तमत्थं सुत्वा तं पक्कोसापेत्वा ‘‘अहं ते इमं सत्त दिवसानि दम्मि, सत्ताहं घरे कत्वा अट्ठमे दिवसे आनेय्यासी’’ति आह. सो ‘‘साधू’’ति सम्पटिच्छित्वा तं गेहं नेत्वा ताय सद्धिं अभिरमि. ते अञ्ञमञ्ञं पटिबद्धचित्ता हुत्वा कञ्चि अजानापेत्वा अग्गद्वारेन पलायित्वा अञ्ञस्स रञ्ञो विजितं अगमसुं, कोचि गतट्ठानं न जानि, नावाय गतमग्गो विय अहोसि. राजा नगरे भेरिं चरापेत्वा नानप्पकारेन विचिनन्तोपि तस्स गतट्ठानं न अञ्ञासि. अथस्स तं निस्साय बलवसोको उप्पज्जि, हदयं उण्हं हुत्वा लोहितं पग्घरि. ततो पट्ठाय चस्स कुच्छितो लोहितं निक्खमि, ब्याधि महन्तो अहोसि. महन्तापि राजवेज्जा तिकिच्छितुं नासक्खिंसु.

बोधिसत्तो ‘‘इमस्स रञ्ञो ब्याधि नत्थि, भरियं पन अपस्सन्तो चेतसिकरोगेन फुट्ठो, उपायेन तं तिकिच्छिस्सामी’’ति आयुरञ्च पुक्कुसञ्चाति द्वे रञ्ञो पण्डितामच्चे आमन्तेत्वा ‘‘रञ्ञो देविया अदस्सनेन चेतसिकं रोगं ठपेत्वा अञ्ञो रोगो नत्थि, बहूपकारो च खो पन अम्हाकं राजा, तस्मा उपायेन नं तिकिच्छाम, राजङ्गणे समज्जं कारेत्वा असिं गिलितुं जानन्तेन असिं गिलापेत्वा राजानं सीहपञ्जरे कत्वा समज्जं ओलोकापेस्साम, राजा असिं गिलन्तं दिस्वा ‘अत्थि नु खो इतो अञ्ञं दुक्करतर’न्ति पञ्हं पुच्छिस्सति. तं सम्म आयुर, त्वं ‘असुकं नाम ददामीति वचनं इतो दुक्करतर’न्ति ब्याकरेय्यासि, ततो सम्म पुक्कुस, तं पुच्छिस्सति, अथस्स त्वं ‘महाराज, ददामीति वत्वा अददतो सा वाचा अफला होति, तथारूपं वाचं न केचि उपजीवन्ति न खादन्ति न पिवन्ति, ये पन तस्स वचनस्सानुच्छविकं करोन्ति, यथापटिञ्ञातमत्थं देन्तियेव, इदं ततो दुक्करतर’न्ति एवं ब्याकरेय्यासि, इतो परं कत्तब्बं अहं जानिस्सामी’’ति वत्वा समज्जं कारेसि.

अथ ते तयोपि पण्डिता रञ्ञो सन्तिकं गन्त्वा ‘‘महाराज, राजङ्गणे समज्जो वत्तति, तं ओलोकेन्तानं दुक्खम्पि न दुक्खं होति, एहि गच्छामा’’ति राजानं नेत्वा सीहपञ्जरं विवरित्वा समज्जं ओलोकापेसुं. बहू जना अत्तनो अत्तनो जाननकसिप्पं दस्सेसुं. एको पन पुरिसो तेत्तिंसङ्गुलं तिखिणधारं असिरतनं गिलति. राजा तं दिस्वा ‘‘अयं पुरिसो एतं असिं गिलति, ‘अत्थि नु खो इतो अञ्ञं दुक्करतर’न्ति इमे पण्डिते पुच्छिस्सामी’’ति चिन्तेत्वा आयुरं पुच्छन्तो पठमं गाथमाह –

३९.

‘‘पण्णकं तिखिणधारं, असिं सम्पन्नपायिनं;

परिसायं पुरिसो गिलति, किं दुक्करतरं ततो;

यदञ्ञं दुक्करं ठानं, तं मे अक्खाहि पुच्छितो’’ति.

तत्थ पण्णकन्ति पण्णकरट्ठे उप्पन्नं. सम्पन्नपायिनन्ति सम्पन्नं परलोहितपायिनं. परिसायन्ति परिसमज्झे धनलोभेन अयं पुरिसो गिलति. यदञ्ञन्ति इतो असिगिलनतो यं अञ्ञं दुक्करतरं कारणं, तं मया पुच्छितो कथेहीति.

अथस्स सो तं कथेन्तो दुतियं गाथमाह –

४०.

‘‘गिलेय्य पुरिसो लोभा, असिं सम्पन्नपायिनं;

यो च वज्जा ददामीति, तं दुक्करतरं ततो;

सब्बञ्ञं सुकरं ठानं, एवं जानाहि मद्दवा’’ति.

तत्थ वज्जाति वदेय्य. तं दुक्करतरन्ति ‘‘ददामी’’ति वचनं ततो असिगिलनतो दुक्करतरं. सब्बञ्ञन्ति ‘‘असुकं नाम तव दस्सामी’’ति वचनं ठपेत्वा अञ्ञं सब्बम्पि कारणं सुकरं. मद्दवाति राजानं गोत्तेन आलपति.

रञ्ञो आयुरपण्डितस्स वचनं सुत्वा ‘‘असिगिलनतो किर ‘इदं नाम दम्मी’ति वचनं दुक्करं, अहञ्च ‘पुरोहितपुत्तस्स देविं दम्मी’ति अवचं, अतिदुक्करं वत मे कत’’न्ति वीमंसन्तस्सेव हदयसोको थोकं तनुत्तं गतो. सो ततो ‘‘परस्स इमं दम्मीति वचनतो पन अञ्ञं दुक्करतरं अत्थि नु खो’’ति चिन्तेत्वा पुक्कुसपण्डितेन सद्धिं सल्लपन्तो ततियं गाथमाह –

४१.

‘‘ब्याकासि आयुरो पञ्हं, अत्थं धम्मस्स कोविदो;

पुक्कुसं दानि पुच्छामि, किं दुक्करतरं ततो;

यदञ्ञं दुक्करं ठानं, तं मे अक्खाहि पुच्छितो’’ति.

तत्थ पञ्हं अत्थन्ति पञ्हस्स अत्थं ब्याकासीति वुत्तं होति. धम्मस्स कोविदोति तदत्थजोतके गन्थे कुसलो. ततोति ततो वचनतो किं दुक्करतरन्ति.

अथस्स ब्याकरोन्तो पुक्कुसपण्डितो चतुत्थं गाथमाह –

४२.

‘‘न वाचमुपजीवन्ति, अफलं गिरमुदीरितं;

यो च दत्वा अवाकयिरा, तं दुक्करतरं ततो;

सब्बञ्ञं सुकरं ठानं, एवं जानाहि मद्दवा’’ति.

तत्थ दत्वाति ‘‘असुकं नाम दम्मी’’ति पटिञ्ञं दत्वा. अवाकयिराति तं पटिञ्ञातमत्थं ददन्तो तस्मिं लोभं अवाकरेय्य छिन्देय्य, तं भण्डं ददेय्याति वुत्तं होति. ततोति ततो असिगिलनतो ‘‘असुकं नाम ते दम्मी’’ति वचनतो च तदेव दुक्करतरं.

रञ्ञो तं वचनं सुत्वा ‘‘अहं ‘पुरोहितपुत्तस्स देविं दम्मी’ति पठमं वत्वा वाचाय अनुच्छविकं कत्वा तं अदासिं, दुक्करं वत मे कत’’न्ति परिवितक्केन्तस्स सोको तनुकतरो जातो. अथस्स एतदहोसि ‘‘सेनकपण्डिततो अञ्ञो पण्डिततरो नाम नत्थि, इमं पञ्हं एतं पुच्छिस्सामी’’ति. ततो तं पुच्छन्तो पञ्चमं गाथमाह –

४३.

‘‘ब्याकासि पुक्कुसो पञ्हं, अत्थं धम्मस्स कोविदो;

सेनकं दानि पुच्छामि, किं दुक्करतरं ततो;

यदञ्ञं दुक्करं ठानं, तं मे अक्खाहि पुच्छितो’’ति.

अथस्स ब्याकरोन्तो सेनको छट्ठं गाथमाह –

४४.

‘‘ददेय्य पुरिसो दानं, अप्पं वा यदि वा बहुं;

यो च दत्वा नानुतप्पे, तं दुक्करतरं ततो;

सब्बञ्ञं सुकरं ठानं, एवं जानाहि मद्दवा’’ति.

तत्थ नानुतप्पेति अत्तनो अतिकन्तं अतिमनापं पियभण्डं परस्स दत्वा ‘‘किमत्थं मया इदं दिन्न’’न्ति एवं तं पियभण्डं आरब्भ यो पच्छा न तप्पति न सोचति, तं असिगिलनतो च ‘‘असुकं नाम ते दम्मी’’ति वचनतो च तस्स दानतो च दुक्करतरं.

इति महासत्तो राजानं सञ्ञापेन्ता कथेसि. दानञ्हि दत्वा अपरचेतनाव दुस्सन्धारिया, तस्सा सन्धारणदुक्करता वेस्सन्तरजातकेन दीपिता. वुत्तञ्हेतं –

‘‘अदु चापं गहेत्वान, खग्गं बन्धिय वामतो;

आनेस्सामि सके पुत्ते, पुत्तानञ्हि वधो दुखो.

‘‘अट्ठानमेतं दुक्खरूपं, यं कुमारा विहञ्ञरे;

सतञ्च धम्ममञ्ञाय, को दत्वा अनुतप्पती’’ति. (जा. २.२२.२१५८-२१५९);

राजापि बोधिसत्तस्स वचनं सुत्वा सल्लक्खेसि ‘‘अहं अत्तनो मनेनेव पुरोहितपुत्तस्स देविं दत्वा सकमनं सन्धारेतुं न सक्कोमि, सोचामि किलमामि, न मे इदं अनुच्छविकं, सचे सा मयि ससिनेहा भवेय्य , इमं इस्सरियं छड्डेत्वा न पलायेय्य, मयि पन सिनेहं अकत्वा पलाताय किं ताय मय्ह’’न्ति. तस्सेवं चिन्तेन्तस्स पदुमपत्ते उदकबिन्दु विय सब्बसोको निवत्तित्वा गतो, तङ्खणञ्ञेवस्स कुच्छि परिसण्ठासि. सो निरोगो सुखितो हुत्वा बोधिसत्तस्स थुतिं करोन्तो ओसानगाथमाह –

४५.

‘‘ब्याकासि आयुरो पञ्हं, अथो पुक्कुसपोरिसो;

सब्बे पञ्हे अतिभोति, यथा भासति सेनको’’ति.

तत्थ यथा भासतीति यथा पण्डितो भासति, तथेवेतं दानं नाम दत्वा नेव अनुतप्पितब्बन्ति. इमं पनस्स थुतिं कत्वा तुट्ठो बहुं धनमदासि.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने उक्कण्ठितभिक्खु सोतापत्तिफले पतिट्ठहि. तदा राजमहेसी पुराणदुतियिका अहोसि, राजा उक्कण्ठितभिक्खु, आयुरपण्डितो मोग्गल्लानो, पुक्कुसपण्डितो सारिपुत्तो, सेनकपण्डितो अहमेव अहोसिन्ति.

पण्णकजातकवण्णना छट्ठा.

[४०२] ७. सत्तुभस्तजातकवण्णना

विब्भन्तचित्तोति इदं सत्था जेतवने विहरन्तो अत्तनो पञ्ञापारमिं आरब्भ कथेसि. पच्चुप्पन्नवत्थु उमङ्गजातके (जा. २.२२.५९० आदयो) आवि भविस्सति.

अतीते बाराणसियं जनको नाम राजा रज्जं कारेसि. तदा बोधिसत्तो ब्राह्मणकुले निब्बत्ति , सेनककुमारोतिस्स नामं करिंसु. सो वयप्पत्तो तक्कसिलायं सब्बसिप्पानि उग्गण्हित्वा बाराणसिं पच्चागन्त्वा राजानं पस्सि, राजा तं अमच्चट्ठाने ठपेसि, महन्तञ्चस्स यसं अनुप्पदासि . सो रञ्ञो अत्थञ्च धम्मञ्च अनुसासि, मधुरकथो धम्मकथिको हुत्वा राजानं पञ्चसु सीलेसु पतिट्ठापेत्वा दाने उपोसथकम्मे दससु कुसलकम्मपथेसूति इमाय कल्याणपटिपदाय पतिट्ठापेसि , सकलरट्ठे बुद्धानं उप्पन्नकालो विय अहोसि. पक्खदिवसेसु राजा च उपराजादयो च सब्बे सन्निपतित्वा धम्मसभं सज्जेन्ति. महासत्तो सज्जितधम्मसभायं रतनपल्लङ्कवरगतो बुद्धलीळाय धम्मं देसेति, बुद्धानं धम्मकथासदिसावस्स कथा होति.

अथ अञ्ञतरो महल्लकब्राह्मणो धनभिक्खं चरित्वा कहापणसहस्सं लभित्वा एकस्मिं ब्राह्मणकुले निक्खिपित्वा पुन ‘‘भिक्खं चरिस्सामी’’ति गतो. तस्स गतकाले तं कुलं कहापणे वळञ्जेसि. सो आगन्त्वा कहापणे आहरापेसि. ब्राह्मणो कहापणे दातुं असक्कोन्तो अत्तनो धीतरं तस्स पादपरिचारिकं कत्वा अदासि. ब्राह्मणो तं गहेत्वा बाराणसितो अविदूरे एकस्मिं ब्राह्मणगामे वासं कप्पेसि. अथस्स भरिया दहरताय कामेसु अतित्ता अञ्ञेन तरुणब्राह्मणेन सद्धिं मिच्छाचारं चरि. सोळस हि अतप्पनीयवत्थूनि नाम. कतमानि सोळस? सागरो सब्बसवन्तीहि न तप्पति, अग्गि उपादानेन न तप्पति, राजा रट्ठेन न तप्पति, बालो पापेहि न तप्पति, इत्थी मेथुनधम्मेन अलङ्कारेन विजायनेनाति इमेहि तीहि न तप्पति, ब्राह्मणो मन्तेहि न तप्पति, झायी विहारसमापत्तिया न तप्पति, सेक्खो अपचयेन न तप्पति, अप्पिच्छो धुतङ्गगुणेन न तप्पति, आरद्धवीरियो वीरियारम्भेन न तप्पति, धम्मकथिको साकच्छाय न तप्पति, विसारदो परिसाय न तप्पति, सद्धो सङ्घुपट्ठानेन न तप्पति, दायको परिच्चागेन न तप्पति, पण्डितो धम्मस्सवनेन न तप्पति, चतस्सो परिसा तथागतदस्सनेन न तप्पन्तीति.

सापि ब्राह्मणी मेथुनधम्मेन, अतित्ता तं ब्राह्मणं नीहरित्वा विस्सत्था पापकम्मं कातुकामा हुत्वा एकदिवसं दुम्मना निपज्जित्वा ‘‘किं भोती’’ति वुत्ता ‘‘ब्राह्मण, अहं तव गेहे कम्मं कातुं न सक्कोमि, दासिदासं आनेही’’ति आह. ‘‘भोति धनं मे नत्थि, किं दत्वा आनेमी’’ति. ‘‘भिक्खं चरित्वा धनं परियेसित्वा आनेही’’ति. ‘‘तेन हि भोति पाथेय्यं मे सज्जेही’’ति. ‘‘सा तस्स बद्धसत्तूनञ्च अबद्धसत्तूनञ्च चम्मपसिब्बकं पूरेत्वा अदासि’’. ब्राह्मणो गामनिगमराजधानीसु चरन्तो सत्त कहापणसतानि लभित्वा ‘‘अलं मे एत्तकं धनं दासिदासमूलाया’’ति निवत्तित्वा अत्तनो गामं आगच्छन्तो एकस्मिं उदकफासुकट्ठाने पसिब्बकं मुञ्चित्वा सत्तुं खादित्वा पसिब्बकमुखं अबन्धित्वाव पानीयं पिवितुं ओतिण्णो. अथेकस्मिं रुक्खसुसिरे एको कण्हसप्पो सत्तुगन्धं घायित्वा पसिब्बकं पविसित्वा भोगं आभुजित्वा सत्तुं खादन्तो निपज्जि. ब्राह्मणो आगन्त्वा पसिब्बकस्स अब्भन्तरं अनोलोकेत्वा पसिब्बकं बन्धित्वा अंसे कत्वा पायासि. अन्तरामग्गे एकस्मिं रुक्खे निब्बत्तदेवता खन्धविटपे ठत्वा ‘‘ब्राह्मण, सचे अन्तरामग्गे वसिस्ससि, सयं मरिस्ससि, सचे अज्ज घरं गमिस्ससि, भरिया ते मरिस्सती’’ति वत्वा अन्तरधायि. सो ओलोकेन्तो देवतं अदिस्वा भीतो मरणभयतज्जितो रोदन्तो परिदेवन्तो बाराणसिनगरद्वारं सम्पापुणि.

तदा च पन्नरसुपोसथो होति अलङ्कतधम्मासने निसीदित्वा बोधिसत्तस्स धम्मकथनदिवसो. महाजनो नानागन्धपुप्फादिहत्थो वग्गवग्गो हुत्वा धम्मिं कथं सोतुं गच्छति. ब्राह्मणो तं दिस्वा ‘‘कहं गच्छथा’’ति पुच्छित्वा ‘‘ब्राह्मण, अज्ज सेनकपण्डितो मधुरस्सरेन बुद्धलीळाय धम्मं देसेति, किं त्वम्पि न जानासी’’ति वुत्ते चिन्तेसि ‘‘पण्डितो किर धम्मकथिको, अहञ्चम्हि मरणभयतज्जितो, पण्डिता खो पन महन्तम्पि सोकं हरितुं सक्कोन्ति, मयापि तत्थ गन्त्वा धम्मं सोतुं वट्टती’’ति. सो तेहि सद्धिं तत्थ गन्त्वा महासत्तं परिवारेत्वा निसिन्नाय सराजिकाय परिसाय परियन्ते सत्तुपसिब्बकेन खन्धगतेन धम्मासनतो अविदूरे मरणभयतज्जितो रोदमानो अट्ठासि. महासत्तो आकासगङ्गं ओतरन्तो विय अमतवस्सं वस्सेन्तो विय च धम्मं देसेसि. महाजनो सञ्जातसोमनस्सो साधुकारं दत्वा धम्मं अस्सोसि.

पण्डिता च नाम दिसाचक्खुका होन्ति. तस्मिं खणे महासत्तो पसन्नपञ्चपसादानि अक्खीनि उम्मीलेत्वा समन्ततो परिसं ओलोकेन्तो तं ब्राह्मणं दिस्वा चिन्तेसि ‘‘एत्तका परिसा सोमनस्सजाता साधुकारं दत्वा धम्मं सुणन्ति, अयं पनेको ब्राह्मणो दोमनस्सप्पत्तो रोदति, एतस्स अब्भन्तरे अस्सुजननसमत्थेन सोकेन भवितब्बं, तमस्स अम्बिलेन पहरित्वा तम्बमलं विय पदुमपलासतो उदकबिन्दुं विय विनिवत्तेत्वा एत्थेव नं निस्सोकं तुट्ठमानसं कत्वा धम्मं देसेस्सामी’’ति. सो तं आमन्तेत्वा ‘‘ब्राह्मण, सेनकपण्डितो नामाहं, इदानेव तं निस्सोकं करिस्सामि, विस्सत्थो कथेही’’ति तेन सद्धिं सल्लपन्तो पठमं गाथमाह –

४६.

‘‘विब्भन्तचित्तो कुपितिन्द्रियोसि, नेत्तेहि ते वारिगणा सवन्ति;

किं ते नट्ठं किं पन पत्थयानो, इधागमा ब्रह्मे तदिङ्घ ब्रूही’’ति.

तत्थ कुपितिन्द्रियोसीति चक्खुन्द्रियमेव सन्धाय ‘‘कुपितिन्द्रियोसी’’ति आह. वारिगणाति अस्सुबिन्दूनि. इङ्घाति चोदनत्थे निपातो. तञ्हि महासत्तो चोदेन्तो एवमाह ‘‘ब्राह्मण, सत्ता नाम द्वीहि कारणेहि सोचन्ति परिदेवन्ति सत्तसङ्खारेसु किस्मिञ्चिदेव पियजातिके नट्ठे वा, किञ्चिदेव पियजातिकं पत्थेत्वा अलभन्ता वा. तत्थ किं ते नट्ठं, किं वा पन पत्थयन्तो त्वं इध आगतो, इदं मे खिप्पं ब्रूही’’ति.

अथस्स अत्तनो सोककारणं कथेन्तो ब्राह्मणो दुतियं गाथमाह –

४७.

‘‘मिय्येथ भरिया वजतो ममज्ज, अगच्छतो मरणमाह यक्खो;

एतेन दुक्खेन पवेधितोस्मि, अक्खाहि मे सेनक एतमत्थ’’न्ति.

तत्थ वजतोति गेहं गच्छन्तस्स. अगच्छतोति अगच्छन्तस्स. यक्खोति अन्तरामग्गे एका रुक्खदेवता एवमाहाति वदति. सा किर देवता ‘‘पसिब्बके ते ब्राह्मण, कण्हसप्पो’’ति अनाचिक्खन्ती बोधिसत्तस्स ञाणानुभावप्पकासनत्थं नाचिक्खि. एतेन दुक्खेनाति गच्छतो भरियाय मरणदुक्खेन, अगच्छतो अत्तनो मरणदुक्खेन, तेनस्मि पवेधितो घट्टितो कम्पितो. एतमत्थन्ति एतं कारणं. येन मे कारणेन गच्छतो भरियाय मरणं, अगच्छतो अत्तनो मरणं होति, एतं मे कारणं आचिक्खाहीति अत्थो.

महासत्तो ब्राह्मणस्स वचनं सुत्वा समुद्दमत्थके जालं खिपन्तो विय ञाणजालं पत्थरित्वा ‘‘इमेसं सत्तानं बहूनि मरणकारणानि. समुद्दे निमुग्गापि मरन्ति, तत्थ वाळमच्छेहि गहितापि, गङ्गाय पतितापि, तत्थ सुसुमारेहि गहितापि, रुक्खतो पतितापि, कण्टकेन विद्धापि, नानप्पकारेहि आवुधेहि पहटापि, विसं खादित्वापि, उब्बन्धित्वापि, पपाते पतितापि, अतिसीतादीहि वा नानप्पकारेहि वा रोगेहि उपद्दुतापि मरन्तियेव, एवं बहूसु मरणकारणेसु कतरेन नु खो कारणेन अज्जेस ब्राह्मणो अन्तरामग्गे वसन्तो सयं मरिस्सति, गेहमस्स वजतो भरिया मरिस्सती’’ति चिन्तेसि. चिन्तेन्तो एव ब्राह्मणस्स खन्धे पसिब्बकं दिस्वा ‘‘इमस्मिं पसिब्बके एकेन सप्पेन पविट्ठेन भवितब्बं, पविसन्तो च पनेसो इमस्मिं ब्राह्मणे पातराससमये सत्तुं खादित्वा पसिब्बकमुखं अबन्धित्वा पानीयं पातुं गते सत्तुगन्धेन सप्पो पविट्ठो भविस्सति. ब्राह्मणोपि पानीयं पिवित्वा आगतो सप्पस्स पविट्ठभावं अजानित्वा पसिब्बकं बन्धित्वा आदाय पक्कन्तो भविस्सति, सचायं अन्तरामग्गे वसन्तो सायं वसनट्ठाने ‘‘सत्तुं खादिस्सामी’’ति पसिब्बकं मुञ्चित्वा हत्थं पवेसेस्सति , अथ नं सप्पो हत्थे डंसित्वा जीवितक्खयं पापेस्सति, इदमस्स अन्तरामग्गे वसन्तस्स मरणकारणं. सचे पन गेहं गच्छेय्य, पसिब्बको भरियाय हत्थगतो भविस्सति, सा ‘अन्तोभण्डं ओलोकेस्सामी’’ति पसिब्बकं मुञ्चित्वा हत्थं पवेसेस्सति, अथ नं सप्पो डंसित्वा जीवितक्खयं पापेस्सति, इदमस्स अज्ज गेहं गतस्स भरियाय मरणकारण’’न्ति उपायकोसल्लञाणेनेव अञ्ञासि.

अथस्स एतदहोसि ‘‘इमिना कण्हसप्पेन सूरेन निब्भयेन भवितब्बं. अयञ्हि ब्राह्मणस्स महाफासुकं पहरन्तोपि पसिब्बके अत्तनो चलनं वा फन्दनं वा न दस्सेति, एवरूपाय परिसाय मज्झेपि अत्तनो अत्थिभावं न दस्सेति, तस्मा इमिना कण्हसप्पेन सूरेन निब्भयेन भवितब्ब’’न्ति. इदम्पि सो उपायकोसल्लञाणेनेव दिब्बचक्खुना पस्सन्तो विय अञ्ञासि. एवं सराजिकाय परिसाय मज्झे सप्पं पसिब्बकं पविसन्तं दिस्वा ठितपुरिसो विय महासत्तो उपायकोसल्लञाणेनेव परिच्छिन्दित्वा ब्राह्मणस्स पञ्हं कथेन्तो ततियं गाथमाह –

४८.

‘‘बहूनि ठानानि विचिन्तयित्वा, यमेत्थ वक्खामि तदेव सच्चं;

मञ्ञामि ते ब्राह्मण सत्तुभस्तं, अजानतो कण्हसप्पो पविट्ठो’’ति.

तत्थ बहूनि ठानानीति बहूनि कारणानि. विचिन्तयित्वाति पटिविज्झित्वा चिन्तावसेन पवत्तपटिवेधो हुत्वा. यमेत्थ वक्खामीति यं ते अहं एतेसु कारणेसु एतं कारणं वक्खामि. तदेव सच्चन्ति तदेव तथं दिब्बचक्खुना दिस्वा कथितसदिसं भविस्सतीति दीपेति. मञ्ञामीति सल्लक्खेमि. सत्तुभस्तन्ति सत्तुपसिब्बकं. अजानतोति अजानन्तस्सेव एको कण्हसप्पो पविट्ठोति मञ्ञामीति.

एवञ्च पन वत्वा ‘‘अत्थि ते ब्राह्मण, एतस्मिं पसिब्बके सत्तू’’ति पुच्छि. ‘‘अत्थि, पण्डिता’’ति. ‘‘अज्ज पातरासवेलाय सत्तुं खादी’’ति? ‘‘आम, पण्डिता’’ति. ‘‘कत्थ निसीदित्वा’’ति? ‘‘अरञ्ञे रुक्खमूलस्मिं, पण्डिता’’ति. ‘‘सत्तुं खादित्वा पानीयं पातुं गच्छन्तो पसिब्बकमुखं बन्धि, न बन्धी’’ति? ‘‘न बन्धिं, पण्डिता’’ति. ‘‘पानीयं पिवित्वा आगतो पसिब्बकं ओलोकेत्वा बन्धी’’ति. ‘‘अनोलोकेत्वाव बन्धिं, पण्डिता’’ति. ‘‘ब्राह्मण, तव पानीयं पातुं गतकाले अजानन्तस्सेव ते सत्तुगन्धेन पसिब्बकं सप्पो पविट्ठोति मञ्ञामि, एवमेत्थ आगतो त्वं, तस्मा पसिब्बकं ओतारेत्वा परिसमज्झे ठपेत्वा पसिब्बकमुखं मोचेत्वा पटिक्कम्म ठितो एकं दण्डकं गहेत्वा पसिब्बकं ताव पहर, ततो पत्थटफणं सुसूतिसद्दं कत्वा निक्खमन्तं कण्हसप्पं दिस्वा निक्कङ्खो भविस्सती’’ति चतुत्थं गाथमाह –

४९.

‘‘आदाय दण्डं परिसुम्भ भस्तं, पस्सेळमूगं उरगं दुजिव्हं;

छिन्दज्ज कङ्खं विचिकिच्छितानि, भुजङ्गमं पस्स पमुञ्च भस्त’’न्ति.

तत्थ परिसुम्भाति पहर. पस्सेळमूगन्ति एळं पग्घरन्तेन मुखेन एळमूगं पसिब्बकतो निक्खमन्तं दुजिव्हं उरगं पस्स. छन्दज्ज कङ्खं विचिकिच्छितानीति ‘‘अत्थि नु खो मे पसिब्बके सप्पो, उदाहु नत्थी’’ति कङ्खमेव पुनप्पुनं उप्पज्जमानानि विचिकिच्छितानि च अज्ज छिन्द, मय्हं सद्दह, अवितथञ्हि मे वेय्याकरणं, इदानेव निक्खमन्तं भुजङ्गमं पस्स पमुञ्च भस्तन्ति.

ब्राह्मणो महासत्तस्स कथं सुत्वा संविग्गो भयप्पत्तो तथा अकासि. सप्पोपि सत्तुभस्ते दण्डेन पहटे पसिब्बकमुखा निक्खमित्वा महाजनं ओलोकेन्तो अट्ठासि. तमत्थं पकासेन्तो सत्था पञ्चमं गाथमाह –

५०.

‘‘संविग्गरूपो परिसाय मज्झे, सो ब्राह्मणो सत्तुभस्तं पमुञ्चि;

अथ निक्खमि उरगो उग्गतेजो, आसीविसो सप्पो फणं करित्वा’’ति.

सप्पस्स फणं कत्वा निक्खन्तकाले ‘‘महासत्तस्स सब्बञ्ञुबुद्धस्सेव ब्याकरणं अहोसी’’ति महाजनो चेलुक्खेपसहस्सानि पवत्तेसि, अङ्गुलिफोटनसहस्सानि परिब्भमिंसु, घनमेघवस्सं विय सत्तरतनवस्सं वस्सि, साधुकारसहस्सानि पवत्तिंसु, महापथवीभिज्जनसद्दो विय अहोसि. इदं पन बुद्धलीळाय एवरूपस्स पञ्हस्स कथनं नाम नेव जातिया बलं, न गोत्तकुलप्पदेसानं बलं, कस्स पनेतं बलन्ति? पञ्ञाय बलं. पञ्ञवा हि पुग्गलो विपस्सनं वड्ढेत्वा अरियमग्गद्वारं विवरित्वा अमतमहानिब्बानं पविसति, सावकपारमिम्पि पच्चेकबोधिम्पि सम्मासम्बोधिम्पि पटिविज्झति. अमतमहानिब्बानसम्पापकेसु हि धम्मेसु पञ्ञाव सेट्ठा, अवसेसा तस्सा परिवारा होन्ति. तेनेतं वुत्तं –

‘‘पञ्ञा हि सेट्ठा कुसला वदन्ति, नक्खत्तराजारिव तारकानं;

सीलं सिरी चापि सतञ्च धम्मो, अन्वायिका पञ्ञवतो भवन्ती’’ति. (जा. २.१७.८१);

एवं कथिते च पन महासत्तेन पञ्हे एको अहितुण्डिको सप्पस्स मुखबन्धनं कत्वा सप्पं गहेत्वा अरञ्ञे विस्सज्जेसि. ब्राह्मणो राजानं उपसङ्कमित्वा जयापेत्वा अञ्जलिं पग्गय्ह रञ्ञो थुतिं करोन्तो उपड्ढगाथमाह –

५१.

‘‘सुलद्धलाभा जनकस्स रञ्ञो;

यो पस्सती सेनकं साधुपञ्ञ’’न्ति.

तस्सत्थो – यो साधुपञ्ञं उत्तमपञ्ञं सेनकपण्डितं अक्खीनि उम्मीलेत्वा इच्छितिच्छितक्खणे पियचक्खूहि पस्सितुं लभति, तस्स रञ्ञो जनकस्स एते इच्छितिच्छितक्खणे दस्सनलाभा सुलद्धलाभा वत, एतेन लद्धेसु सब्बलाभेसु एतेव लाभा सुलद्धलाभा नामाति.

ब्राह्मणोपि रञ्ञो थुतिं कत्वा पुन पसिब्बकतो सत्त कहापणसतानि गहेत्वा महासत्तस्स थुतिं कत्वा तुट्ठिदायं दातुकामो दियड्ढगाथमाह –

‘‘विवट्टछद्दो नुसि सब्बदस्सी, ञाणं नु ते ब्राह्मण भिंसरूपं.

५२.

‘‘इमानि मे सत्तसतानि अत्थि, गण्हाहि सब्बानि ददामि तुय्हं;

तया हि मे जीवितमज्ज लद्धं, अथोपि भरियाय मकासि सोत्थि’’न्ति.

तत्थ विवट्टछद्दो नुसि सब्बदस्सीति किं नु खो त्वं सब्बेसु धम्माकारेसु विवट्टछदनो विवट्टनेय्यधम्मो सब्बञ्ञुबुद्धोति थुतिवसेन पुच्छति. ञाणं नु ते ब्राह्मण भिंसरूपन्ति उदाहु असब्बञ्ञुस्सपि सतो तव ञाणं अतिविय भिंसरूपं सब्बञ्ञुतञ्ञाणं विय बलवन्ति. तया हि मेति तया हि दिन्नत्ता अज्ज मया जीवितं लद्धं. अथोपि भरियाय मकासि सोत्थिन्ति अथोपि मे भरियाय त्वमेव सोत्थिं अकासि.

इति सो वत्वा ‘‘सचेपि सतसहस्सं भवेय्य, ददेय्यमेवाहं, एत्तकमेव मे धनं, इमानि मे सत्त सतानि गण्हा’’ति पुनप्पुनं बोधिसत्तं याचि. तं सुत्वा बोधिसत्तो अट्ठमं गाथमाह –

५३.

‘‘न पण्डिता वेतनमादियन्ति, चित्राहि गाथाहि सुभासिताहि;

इतोपि ते ब्रह्मे ददन्तु वित्तं, आदाय त्वं गच्छ सकं निकेत’’न्ति.

तत्थ वेतनन्ति वेत्तनं, अयमेव वा पाठो. इतोपि ते ब्रह्मेति ब्राह्मण, इतो मम पादमूलतोपि तुय्हं धनं ददन्तु. वित्तं आदाय त्वं गच्छाति इतो अञ्ञानि तीणि सतानि गहेत्वा सहस्सभण्डिकं आदाय सकनिवेसनं गच्छ.

एवञ्च पन वत्वा महासत्तो ब्राह्मणस्स सहस्सं पूरापेन्तो कहापणे दापेत्वा ‘‘ब्राह्मण, केन त्वं धनभिक्खाय पेसितो’’ति पुच्छि. ‘‘भरियाय मे पण्डिता’’ति. ‘‘भरिया पन ते महल्लिका, दहरा’’ति. ‘‘दहरा, पण्डिता’’ति. ‘‘तेन हि सा अञ्ञेन सद्धिं अनाचारं करोन्ती ‘निब्भया हुत्वा करिस्सामी’ति तं पेसेसि, सचे इमे कहापणे घरं नेस्ससि, सा ते दुक्खेन लद्धकहापणे अत्तनो जारस्स दस्सति, तस्मा त्वं उजुकमेव गेहं अगन्त्वा बहिगामे रुक्खमूले वा यत्थ कत्थचि वा कहापणे ठपेत्वा पविसेय्यासी’’ति वत्वा तं उय्योजेसि. सो गामसमीपं गन्त्वा एकस्मिं रुक्खमूले कहापणे ठपेत्वा सायं गेहं अगमासि. भरियापिस्स तस्मिं खणे जारेन सद्धिं निसिन्ना अहोसि. ब्राह्मणो द्वारे ठत्वा ‘‘भोती’’ति आह. सा तस्स सद्दं सल्लक्खेत्वा दीपं निब्बापेत्वा द्वारं विवरित्वा ब्राह्मणे अन्तो पविट्ठे इतरं नीहरित्वा द्वारमूले ठपेत्वा गेहं पविसित्वा पसिब्बके किञ्चि अदिस्वा ‘‘ब्राह्मण, किं ते भिक्खं चरित्वा लद्ध’’न्ति पुच्छि. ‘‘सहस्सं मे लद्ध’’न्ति. ‘‘कहं पन त’’न्ति. ‘‘असुकट्ठाने नाम ठपितं, पातोव आहरिस्सामि, मा चिन्तयी’’ति. सा गन्त्वा जारस्स आचिक्खि. सो निक्खमित्वा अत्तना ठपितं विय गण्हि.

ब्राह्मणो पुनदिवसे गन्त्वा कहापणे अपस्सन्तो बोधिसत्तस्स सन्तिकं गन्त्वा ‘‘किं, ब्राह्मणा’’ति वुत्ते ‘‘कहापणे न पस्सामि, पण्डिता’’ति आह. ‘‘भरियाय ते आचिक्खी’’ति? ‘‘आम, पण्डिता’’ति. महासत्तो ताय जारस्स आचिक्खितभावं ञत्वा ‘‘अत्थि पन ते ब्राह्मण, भरियाय कुलूपकब्राह्मणो’’ति पुच्छि. ‘‘अत्थि, पण्डिता’’ति. ‘‘तुय्हम्पि अत्थी’’ति? ‘‘आम, पण्डिता’’ति. अथस्स महासत्तो सत्तन्नं दिवसानं परिब्बयं दापेत्वा ‘‘गच्छ पठमदिवसे तव सत्त, भरियाय ते सत्ताति चुद्दस ब्राह्मणे निमन्तेत्वा भोजेथ, पुनदिवसतो पट्ठाय एकेकं हापेत्वा सत्तमे दिवसे तव एकं, भरियाय ते एकन्ति द्वे ब्राह्मणे निमन्तेत्वा भरियाय ते सत्त दिवसे निमन्तितब्राह्मणस्स निबद्धं आगमनभावं ञत्वा मय्हं आरोचेही’’ति आह. ब्राह्मणो तथा कत्वा ‘‘सल्लक्खितो मे पण्डित, निबद्धं भुञ्जनकब्राह्मणो’’ति महासत्तस्स आरोचेसि.

बोधिसत्तो तेन सद्धिं पुरिसे पेसेत्वा तं ब्राह्मणं आहरापेत्वा ‘‘असुकरुक्खमूलतो ते इमस्स ब्राह्मणस्स सन्तकं कहापणसहस्सं गहित’’न्ति पुच्छि. ‘‘न गण्हामि, पण्डिता’’ति. ‘‘त्वं मम सेनकपण्डितभावं न जानासि, आहरापेस्सामि ते कहापणे’’ति. सो भीतो ‘‘गहिता मे’’ति सम्पटिच्छि. ‘‘कुहिं ते ठपिता’’ति? ‘‘तत्थेव, पण्डित, ठपिता’’ति. बोधिसत्तो ब्राह्मणं पुच्छि ‘‘ब्राह्मण, किं ते सायेव भरिया होतु, उदाहु अञ्ञं गण्हिस्ससी’’ति. ‘‘सायेव मे होतु, पण्डिता’’ति. बोधिसत्तो मनुस्से पेसेत्वा ब्राह्मणस्स कहापणे च ब्राह्मणिञ्च आहरापेत्वा चोरब्राह्मणस्स हत्थतो कहापणे ब्राह्मणस्स दापेत्वा इतरस्स राजाणं कारेत्वा नगरा नीहरापेत्वा ब्राह्मणियापि राजाणं कारेत्वा ब्राह्मणस्स महन्तं यसं दत्वा अत्तनोयेव सन्तिके वसापेसि.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने बहू सोतापत्तिफलादीनि सच्छिकरिंसु. तदा ब्राह्मणो आनन्दो अहोसि, रुक्खदेवता सारिपुत्तो, परिसा बुद्धपरिसा, सेनकपण्डितो पन अहमेव अहोसिन्ति.

सत्तुभस्तजातकवण्णना सत्तमा.

[४०३] ८. अट्ठिसेनजातकवण्णना

येमे अहं न जानामीति इदं सत्था आळविं निस्साय अग्गाळवे चेतिये विहरन्तो कुटिकारसिक्खापदं आरब्भ कथेसि. पच्चुप्पन्नवत्थु हेट्ठा मणिकण्ठजातके (जा. १.३.७ आदयो) कथितमेव. सत्था पन ते भिक्खू आमन्तेत्वा ‘‘भिक्खवे, पोराणकपण्डिता पुब्बे अनुप्पन्ने बुद्धे बाहिरकपब्बज्जाय पब्बजित्वा राजूहि पवारितापि ‘याचना नाम परेसं अप्पिया अमनापा’ति न याचिंसू’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो एकस्मिं निगमे ब्राह्मणकुले निब्बत्ति, अट्ठिसेनकुमारोतिस्स नामं करिंसु. सो वयप्पत्तो तक्कसिलायं सब्बसिप्पानि उग्गण्हित्वा अपरभागे कामेसु आदीनवं दिस्वा घरावासतो निक्खमित्वा इसिपब्बज्जं पब्बजित्वा झानाभिञ्ञासमापत्तियो निब्बत्तेत्वा हिमवन्तपदेसे चिरं वसित्वा लोणम्बिलसेवनत्थाय मनुस्सपथं ओतरित्वा अनुपुब्बेन बाराणसिं पत्वा राजुय्याने वसित्वा पुनदिवसे भिक्खाय चरन्तो राजङ्गणं अगमासि. राजा तस्साचारविहारे पसीदित्वा तं निमन्तापेत्वा पासादतले पल्लङ्के निसीदापेत्वा सुभोजनं भोजेत्वा भोजनावसाने अनुमोदनं सुत्वा पसन्नो पटिञ्ञं गहेत्वा महासत्तं राजुय्याने वसापेसि, दिवसस्स च द्वे तयो वारे उपट्ठानं अगमासि. सो एकदिवसं धम्मकथाय पसन्नो रज्जं आदिं कत्वा ‘‘येन वो अत्थो, तं वदेय्याथा’’ति पवारेसि. बोधिसत्तो ‘‘इदं नाम मे देही’’ति न वदति. अञ्ञे याचका ‘‘इदं देहि, इदं देही’’ति इच्छितिच्छितं याचन्ति, राजा असज्जमानो देतियेव. सो एकदिवसं चिन्तेसि ‘‘अञ्ञे याचनकवनिब्बका ‘इदञ्चिदञ्च अम्हाकं देही’ति मं याचन्ति, अय्यो पन अट्ठिसेनो पवारितकालतो पट्ठाय न किञ्चि याचति, पञ्ञवा खो पनेस उपायकुसलो, पुच्छिस्सामि न’’न्ति. सो एकदिवसं भुत्तपातरासो गन्त्वा वन्दित्वा एकमन्तं निसिन्नो अञ्ञेसं याचनकारणं तस्स च अयाचनकारणं पुच्छन्तो पठमं गाथमाह –

५४.

‘‘येमे अहं न जानामि, अट्ठिसेन वनिब्बके;

ते मं सङ्गम्म याचन्ति, कस्मा मं त्वं न याचसी’’ति.

तत्थ वनिब्बकेति याचनके. सङ्गम्माति समागन्त्वा. इदं वुत्तं होति – अय्य, अट्ठिसेन, येमे वनिब्बके अहं नामगोत्तजातिकुलप्पदेसेन ‘‘इमे नामेते’’तिपि न जानामि, ते मं समागन्त्वा इच्छितिच्छितं याचन्ति, त्वं पन कस्मा मं किञ्चि न याचसीति.

तं सुत्वा बोधिसत्तो दुतियं गाथमाह –

५५.

‘‘याचको अप्पियो होति, याचं अददमप्पियो;

तस्माहं तं न याचामि, मा मे विदेस्सना अहू’’ति.

तत्थ याचको अप्पियो होतीति यो हि, महाराज, पुग्गलो ‘‘इदं मे देही’’ति याचको, सो मातापितूनम्पि मित्तामच्चादीनम्पि अप्पियो होति अमनापो. तस्स अप्पियभावो मणिकण्ठजातकेन दीपेतब्बो. याचन्ति याचितभण्डं. अददन्ति अददमानो. इदं वुत्तं होति – योपि याचितं न देति, सो मातापितरो आदिं कत्वा अददमानो पुग्गलो याचकस्स अप्पियो होतीति. तस्माति यस्मा याचकोपि दायकस्स, याचितं भण्डं अददन्तोपि याचकस्स अप्पियो होति, तस्मा अहं तं न याचामि. मा मे विदेस्सना अहूति सचे हि अहं याचेय्यमेव, तव विदेस्सो भवेय्य, सा मे तव सन्तिका उप्पन्ना विदेस्सना, सचे पन त्वं न ददेय्यासि, मम विदेस्सो भवेय्यासि, सा च मम तयि विदेस्सना, एवं सब्बथापि मा मे विदेस्सना अहु, मा नो उभिन्नम्पि मेत्ता भिज्जीति एतमत्थं सम्पस्सन्तो अहं तं न किञ्चि याचामीति.

अथस्स वचनं सुत्वा राजा तिस्सो गाथा अभासि –

५६.

‘‘यो वे याचनजीवानो, काले याचं न याचति;

परञ्च पुञ्ञा धंसेति, अत्तनापि न जीवति.

५७.

‘‘यो च याचनजीवानो, काले याचञ्हि याचति;

परञ्च पुञ्ञं लब्भेति, अत्तनापि च जीवति.

५८.

‘‘न वेदेस्सन्ति सप्पञ्ञा, दिस्वा याचकमागते;

ब्रह्मचारि पियो मेसि, वद त्वं भञ्ञमिच्छसी’’ति.

तत्थ याचनजीवानोति याचनजीवमानो, अयमेव वा पाठो. इदं वुत्तं होति – अय्य, अट्ठिसेन यो याचनेन जीवमानो धम्मिको समणो वा ब्राह्मणो वा याचितब्बयुत्तपत्तकाले किञ्चिदेव याचितब्बं न याचति, सो परञ्च दायकं पुञ्ञा धंसेति परिहापेति, अत्तनापि च सुखं न जीवति. पुञ्ञं लब्भेतीति काले पन याचितब्बं याचन्तो परञ्च पुञ्ञं अधिगमेति, अत्तनापि च सुखं जीवति. न वेदेस्सन्तीति यं त्वं वदेसि ‘‘मा मे विदेस्सना अहू’’ति, तं कस्मा वदसि. सप्पञ्ञा हि दानञ्च दानफलञ्च जानन्ता पण्डिता याचके आगते दिस्वा न देस्सन्ति न कुज्झन्ति, अञ्ञदत्थु पन पमुदिताव होन्तीति दीपेति. याचकमागतेति म-कारो ब्यञ्जनसन्धिवसेन वुत्तो, याचके आगतेति अत्थो. ब्रह्मचारि पियो मेसीति अय्य अट्ठिसेन, परिसुद्धचारि महापुञ्ञ, त्वं मय्हं अतिविय पियो, तस्मा वरं त्वं मं वदेहि याचाहियेव. भञ्ञमिच्छसीति यंकिञ्चि वत्तब्बं इच्छसि, सब्बं वद, रज्जम्पि ते दस्सामियेवाति.

एवं बोधिसत्तो रञ्ञा रज्जेनापि पवारितो नेव किञ्चि याचि. रञ्ञो पन एवं अत्तनो अज्झासये कथिते महासत्तोपि पब्बजितपटिपत्तिं दस्सेतुं ‘‘महाराज, याचना हि नामेसा कामभोगीनं गिहीनं आचिण्णा, न पब्बजितानं, पब्बजितेन पन पब्बजितकालतो पट्ठाय गिहीहि असमानपरिसुद्धाजीवेन भवितब्ब’’न्ति पब्बजितपटिपदं दस्सेन्तो छट्ठं गाथमाह –

५९.

‘‘न वे याचन्ति सप्पञ्ञा, धीरो च वेदितुमरहति;

उद्दिस्स अरिया तिट्ठन्ति, एसा अरियान याचना’’ति.

तत्थ सप्पञ्ञाति बुद्धा च बुद्दसावका च बोधिया पटिपन्ना इसिपब्बज्जं पब्बजिता बोधिसत्ता च सब्बेपि सप्पञ्ञा च सुसीला च, एते एवरूपा सप्पञ्ञा ‘‘अम्हाकं इदञ्चिदञ्च देथा’’ति न याचन्ति. धीरो च वेदितुमरहतीति उपट्ठाको पन धीरो पण्डितो गिलानकाले च अगिलानकाले च येन येनत्थो, तं सब्बं सयमेव वेदितुं जानितुं अरहति. उद्दिस्स अरिया तिट्ठन्तीति अरिया पन वाचं अभिन्दित्वा येनत्थिका होन्ति, तं उद्दिस्स केवलं भिक्खाचारवत्तेन तिट्ठन्ति, नेव कायङ्गं वा वाचङ्गं वा कोपेन्ति. कायविकारं दस्सेत्वा निमित्तं करोन्तो हि कायङ्गं कोपेति नाम, वचीभेदं करोन्तो वाचङ्गं कोपेति नाम, तदुभयं अकत्वा बुद्धादयो अरिया तिट्ठन्ति. एसा अरियान याचनाति एसा कायङ्गवाचङ्गं अकोपेत्वा भिक्खाय तिट्ठमाना अरियानं याचना नाम.

राजा बोधिसत्तस्स वचनं सुत्वा ‘‘भन्ते, यदि सप्पञ्ञो उपट्ठाको अत्तनाव ञत्वा कुलूपकस्स दातब्बं देति, अहम्पि तुम्हाकं इदञ्चिदञ्च दम्मी’’ति वदन्तो सत्तमं गाथमाह –

६०.

‘‘ददामि ते ब्राह्मण रोहिणीनं, गवं सहस्सं सह पुङ्गवेन;

अरियो हि अरियस्स कथं न दज्जा, सुत्वान गाथा तव धम्मयुत्ता’’ति.

तत्थ रोहिणीनन्ति रत्तवण्णानं. गवं सहस्सन्ति खीरदधिआदिमधुररसपरिभोगत्थाय एवरूपानं गुन्नं सहस्सं तुय्हं दम्मि, तं मे पटिग्गण्ह. अरियोति आचारअरियो. अरियस्साति आचारअरियस्स. कथं न दज्जाति केन कारणेन न ददेय्य.

एवं वुत्ते बोधिसत्तो ‘‘अहं महाराज, अकिञ्चनो पब्बजितो, न मे गावीहि अत्थो’’ति पटिक्खिपि. राजा तस्सोवादे ठत्वा दानादीनि पुञ्ञानि कत्वा सग्गपरायणो अहोसि. सोपि अपरिहीनज्झानो ब्रह्मलोके उप्पज्जि.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने बहू सोतापत्तिफलादीसु पतिट्ठिता. तदा राजा आनन्दो अहोसि, अट्ठिसेनो पन अहमेव अहोसिन्ति.

अट्ठिसेनजातकवण्णना अट्ठमा.

[४०४] ९. कपिजातकवण्णना

यत्थ वेरी निवसतीति इदं सत्था जेतवने विहरन्तो देवदत्तस्स पथविपवेसनं आरब्भ कथेसि. तस्मिञ्हि पथविं पविट्ठे धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, देवदत्तो सह परिसाय नट्ठो’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव देवदत्तो सह परिसाय नट्ठो, पुब्बेपि नस्सियेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो कपियोनियं निब्बत्तित्वा पञ्चसतकपिपरिवारो राजुय्याने वसि. देवदत्तोपि कपियोनियं निब्बत्तित्वा पञ्चसतकपिपरिवारो तत्थेव वसि. अथेकदिवसं पुरोहिते उय्यानं गन्त्वा न्हत्वा अलङ्करित्वा निक्खमन्ते एको लोलकपि पुरेतरं गन्त्वा राजुय्यानद्वारे तोरणमत्थके निसीदित्वा तस्स मत्थके वच्चपिण्डं पातेत्वा पुन उद्धं ओलोकेन्तस्स मुखे पातेसि. सो निवत्तित्वा ‘‘होतु, जानिस्सामि तुम्हाकं कत्तब्ब’’न्ति मक्कटे सन्तज्जेत्वा पुन न्हत्वा पक्कामि. तेन वेरं गहेत्वा मक्कटानं सन्तज्जितभावं बोधिसत्तस्स आरोचेसुं. सो ‘‘वेरीनं निवसनट्ठाने नाम वसितुं न वट्टति, सब्बोपि कपिगणो पलायित्वा अञ्ञत्थ गच्छतू’’ति कपिसहस्सस्सपि आरोचापेसि. दुब्बचकपि अत्तनो परिवारमक्कटे गहेत्वा ‘‘पच्छा जानिस्सामी’’ति तत्थेव निसीदि. बोधिसत्तो अत्तनो परिवारं गहेत्वा अरञ्ञं पाविसि. अथेकदिवसं एकिस्सा वीहिकोट्टिकाय दासिया आतपे पसारितवीहिं खादन्तो एको एळको उम्मुक्केन पहारं लभित्वा आदित्तसरीरो पलायन्तो एकिस्सा हत्थिसालं निस्साय तिणकुटिया कुट्टे सरीरं घंसि . सो अग्गि तिणकुटिकं गण्हि, ततो उट्ठाय हत्थिसालं गण्हि, हत्थिसालाय हत्थीनं पिट्ठि झायि, हत्थिवेज्जा हत्थीनं पटिजग्गन्ति.

पुरोहितोपि मक्कटानं गहणूपायं उपधारेन्तो विचरति. अथ नं राजुपट्ठानं आगन्त्वा निसिन्नं राजा आह ‘‘आचरिय, बहू नो हत्थी वणिता जाता, हत्थिवेज्जा पटिजग्गितुं न जानन्ति, जानासि नु खो किञ्चि भेसज्ज’’न्ति? ‘‘जानामि, महाराजा’’ति. ‘‘किं नामा’’ति? ‘‘मक्कटवसा, महाराजा’’ति. ‘‘कहं लभिस्सामा’’ति? ‘‘ननु उय्याने बहू मक्कटा’’ति? राजा ‘‘उय्याने मक्कटे मारेत्वा वसं आनेथा’’ति आह. धनुग्गहा गन्त्वा पञ्चसतेपि मक्कटे विज्झित्वा मारेसुं. एको पन जेट्ठकमक्कटो पलायन्तो सरपहारं लभित्वापि तत्थेव अपतित्वा बोधिसत्तस्स वसनट्ठानं पत्वा पति. वानरा ‘‘अम्हाकं वसनट्ठानं पत्वा मतो’’ति तस्स पहारं लद्धा मतभावं बोधिसत्तस्स आरोचेसुं. सो गन्त्वा कपिगणमज्झे निसिन्नो ‘‘पण्डितानं ओवादं अकत्वा वेरिट्ठाने वसन्ता नाम एवं विनस्सन्ती’’ति कपिगणस्स ओवादवसेन इमा गाथा अभासि –

६१.

‘‘यत्थ वेरी निवसति, न वसे तत्थ पण्डितो;

एकरत्तं द्विरत्तं वा, दुक्खं वसति वेरिसु.

६२.

‘‘दिसो वे लहुचित्तस्स, पोसस्सानुविधीयतो;

एकस्स कपिनो हेतु, यूथस्स अनयो कतो.

६३.

‘‘बालोव पण्डितमानी, यूथस्स परिहारको;

सचित्तस्स वसं गन्त्वा, सयेथायं यथा कपि.

६४.

‘‘न साधु बलवा बालो, यूथस्स परिहारको;

अहितो भवति ञातीनं, सकुणानंव चेतको.

६५.

‘‘धीरोव बलवा साधु, यूथस्स परिहारको;

हितो भवति ञातीनं, तिदसानंव वासवो.

६६.

‘‘यो च सीलञ्च पञ्ञञ्च, सुतञ्चत्तनि पस्सति;

उभिन्नमत्थं चरति, अत्तनो च परस्स च.

६७.

‘‘तस्मा तुलेय्य मत्तानं, सीलपञ्ञासुतामिव;

गणं वा परिहरे धीरो, एको वापि परिब्बजे’’ति.

तत्थ लहुचित्तस्साति लहुचित्तो अस्स. इदं वुत्तं होति – यो पोसो लहुचित्तस्स मित्तस्स वा ञातिनो वा अनुविधीयति अनुवत्तति, तस्स पोसस्स अनुविधीयतो सो लहुचित्तो दिसो होति, वेरिकिच्चं करोति. एकस्स कपिनोति पस्सथ एकस्स लहुचित्तस्स अन्धबालस्स कपिनो हेतु अयं सकलस्स यूथस्स अनयो अवुड्ढि महाविनासो कतोति. पण्डितमानीति यो सयं बालो हुत्वा ‘‘अहं पण्डितो’’ति अत्तानं मञ्ञमानो पण्डितानं ओवादं अकत्वा सकस्स चित्तस्स वसं गच्छति, सो सचित्तस्स वसं गन्त्वा यथायं दुब्बचकपि मतसयनं सयितो, एवं सयेथाति अत्थो.

न साधूति बालो नाम बलसम्पन्नो यूथस्स परिहारको न साधु न लद्धको. किंकारणा? सो हि अहितो भवति ञातीनं, विनासमेव वहति. सकुणानंव चेतकोति यथा हि तित्तिरसकुणानं दीपकतित्तिरो दिवसम्पि वस्सन्तो अञ्ञे सकुणे न मारेति, ञातकेव मारेति, तेसञ्ञेव अहितो होति, एवन्ति अत्थो. हितो भवतीति कायेनपि वाचायपि मनसापि हितकारकोयेव. उभिन्नमत्थं चरतीति यो इध पुग्गलो एते सीलादयो गुणे अत्तनि पस्सति, सो ‘‘मय्हं आचारसीलम्पि अत्थि, पञ्ञापि सुतपरियत्तिपि अत्थी’’ति तथतो जानित्वा गणं परिहरन्तो अत्तनो च परेसञ्च अत्तानं परिवारेत्वा चरन्तानन्ति उभिन्नम्पि अत्थमेव चरति.

तुलेय्य मत्तानन्ति तुलेय्य अत्तानं. तुलेय्याति तुलेत्वा. सीलपञ्ञासुतामिवाति एतानि सीलादीनि विय. इदं वुत्तं होति – यस्मा सीलादीनि अत्तनि समनुपस्सन्तो उभिन्नमत्थं चरति, तस्मा पण्डितो एतानि सीलादीनि विय अत्तानम्पि तेसु तुलेत्वा ‘‘पतिट्ठितो नु खोम्हि सीले पञ्ञाय सुते’’ति तीरेत्वा पतिट्ठितभावं पच्चक्खं कत्वा धीरो गणं वा परिहरेय्य, चतूसु इरियापथेसु एको वा हुत्वा परिब्बजेय्य वत्तेय्य, परिसुपट्ठाकेनपि विवेकचारिनापि इमेहि तीहि धम्मेहि समन्नागतेनेव भवितब्बन्ति. एवं महासत्तो कपिराजा हुत्वापि विनयपरियत्तिकिच्चं कथेसि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा दुब्बचकपि देवदत्तो अहोसि, परिसापिस्स देवदत्तपरिसा, पण्डितकपिराजा पन अहमेव अहोसि’’न्ति.

कपिजातकवण्णना नवमा.

[४०५] १०. बकजातकवण्णना

द्वासत्ततीति इदं सत्था जेतवने विहरन्तो बकब्रह्मानं आरब्भ कथेसि. तस्स हि ‘‘इदं निच्चं धुवं सस्सतं अचवनधम्मं, इतो अञ्ञं लोकनिस्सरणं निब्बानं नाम नत्थी’’ति एवं दिट्ठि उप्पज्जि. हेट्ठूपपत्तिको किरेस ब्रह्मा पुब्बे झानं भावेत्वा वेहप्फलेसु निब्बत्तो, तत्थ पञ्चकप्पसतपरिमाणं आयुं खेपेत्वा सुभकिण्हेसु निब्बत्तित्वा चतुसट्ठिकप्पं खेपेत्वा ततो चुतो अट्ठकप्पायुकेसु आभस्सरेसु निब्बत्ति, तत्रस्स एसा दिट्ठि उप्पज्जि. सो हि नेव उपरिब्रह्मलोकतो चुतिं, न तत्थ उपपत्तिं अनुस्सरि, तदुभयम्पि अपस्सन्तो एवं दिट्ठिं गण्हि. भगवा तस्स चेतसा चेतोपरिवितक्कमञ्ञाय सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य, एवमेव जेतवने अन्तरहितो तस्मिं ब्रह्मलोके पातुरहोसि. अथ ब्रह्मा भगवन्तं दिस्वा ‘‘एहि खो, मारिस, स्वागतं मारिस, चिरस्सं खो, मारिस, इमं परियायमकासि, यदिदं इधागमनाय. इदञ्हि मारिस, निच्चं इदं धुवं इदं सस्सतं इदं केवलं इदं अचवनधम्मं, इदञ्हि न च जायति न जीयति न मीयति न चवति न उपपज्जति, इतो च पनञ्ञं उत्तरि निस्सरणं नत्थी’’ति आह.

एवं वुत्ते भगवा बकं ब्रह्मानं एतदवोच ‘‘अविज्जागतो वत भो बको ब्रह्मा, अविज्जागतो वत भो बको ब्रह्मा, यत्र हि नाम अनिच्चञ्ञेव समानं निच्चन्ति वक्खति…पे… सन्तञ्च पनञ्ञं उत्तरि निस्सरणं, नत्थञ्ञं उत्तरि निस्सरणन्ति वक्खती’’ति (सं. नि. १.१७५). तं सुत्वा ब्रह्मा ‘‘त्वं एवं कथेसि, त्वं एवं कथेसि, इति मं एस अनुयुञ्जन्तो अनुबन्धती’’ति चिन्तेत्वा यथा नाम दुब्बलो चोरो कतिपये पहारे लभित्वा ‘‘किं अहमेव चोरो, असुकोपि चोरो असुकोपि चोरो’’ति सब्बेपि सहायके आचिक्खति, तथेव भगवतो अनुयोगभयेन भीतो अञ्ञेपि अत्तनो सहायके आचिक्खन्तो पठमं गाथमाह –

६८.

‘‘द्वासत्तति गोतम पुञ्ञकम्मा, वसवत्तिनो जातिजरं अतीता;

अयमन्तिमा वेदगू ब्रह्मपत्ति, अस्माभिजप्पन्ति जना अनेका’’ति. (सं. नि. १.१७५);

तत्थ द्वासत्ततीति न केवलं भो गोतम, अहमेव, अथ खो इमस्मिं ब्रह्मलोके मयं द्वासत्तति जना पुञ्ञकम्मा अञ्ञेसं उपरि अत्थनो वसं वत्तनेन वसवत्तिनो जातिञ्च जरञ्च अतीता, अयं नो वेदेहि गतत्ता वेदगू, अयं भो गोतम अन्तिमा ब्रह्मपत्ति, पच्छिमकोटिप्पत्ति सेट्ठभावप्पत्ति. अस्माभिजप्पन्ति जना अनेकाति अम्हे अञ्ञे बहू जना पञ्जलिका हुत्वा – ‘‘अयं खो भवं ब्रह्मा महाब्रह्मा’’तिआदीनि वदन्ता नमस्सन्ति पत्थेन्ति पिहयन्ति, ‘‘अहो वत मयम्पि एवरूपा भवेय्यामा’’ति इच्छन्तीति अत्थो.

तस्स वचनं सुत्वा सत्था दुतियं गाथमाह –

६९.

‘‘अप्पं हि एतं न हि दीघमायु, यं त्वं बक मञ्ञसि दीघमायुं;

सतं सहस्सानि निरब्बुदानं, आयुं पजानामि तवाह ब्रह्मे’’ति. (सं. नि. १.१७५);

तत्थ सतं सहस्सानि निरब्बुदानन्ति निरब्बुदसङ्खातानं गणनानं सतसहस्सानि. वस्सानञ्हि दसदसकं सतं, दस सतानं सहस्सं, सतं सहस्सानं सतसहस्सं, सतं सतसहस्सानं कोटि नाम, सतं कोटिसतसहस्सानं पकोटि नाम, सतं पकोटिसतसहस्सानं कोटिपकोटि नाम, सतं कोटिपकोटिसतसहस्सानं एकं नहुतं नाम, सतं नहुतसतसहस्सानं एकं निन्नहुतं नाम. छेको गणको एत्तकं गणेतुं सक्कोति, ततो परं गणना नाम बुद्धानमेव विसयो. तत्थ सतं निन्नहुतसतसहस्सानं एकं अब्बुदं, वीसति अब्बुदानि एकं निरब्बुदं, तेसं निरब्बुदसतसहस्सानं एकं अहहं नाम, एत्तकं बकस्स ब्रह्मुनो तस्मिं भवे अवसिट्ठं आयु, तं सन्धाय भगवा एवमाह.

तं सुत्वा बको ततियं गाथमाह –

७०.

‘‘अनन्तदस्सी भगवाहमस्मि, जातिज्जरं सोकमुपातिवत्तो;

किं मे पुराणं वतसीलवत्तं, आचिक्ख मे तं यमहं विजञ्ञ’’न्ति. (सं. नि. १.१७५);

तत्थ भगवाति भगवा तुम्हे ‘‘आयुं पजानामि तवाह’’न्ति वदन्ता ‘‘अहं अनन्तदस्सी जातिजरञ्च सोकञ्च उपातिवत्तोस्मी’’ति वदथ. वतसीलवत्तन्ति वतसमादानञ्च सीलवत्तञ्च. इदं वुत्तं होति – यदि तुम्हे सब्बञ्ञुबुद्धा, एवं सन्ते किं मय्हं पुराणं वतञ्च सीलवत्तञ्च, आचिक्ख मे तं, यमहं तया आचिक्खितं याथावसरसतो विजानेय्यन्ति.

अथस्स भगवा अतीतानि वत्थूनि आहरित्वा आचिक्खन्तो चतस्सो गाथा अभासि –

७१.

‘‘यं त्वं अपायेसि बहू मनुस्से, पिपासिते घम्मनि सम्परेते;

तं ते पुराणं वतसीलवत्तं, सुत्तप्पबुद्धोव अनुस्सरामि.

७२.

‘‘यं एणिकूलस्मि जनं गहीतं, अमोचयी गय्हक नीयमानं;

तं ते पुराणं वतसीलवत्तं, सुत्तप्पबुद्धोव अनुस्सरामि.

७३.

‘‘गङ्गाय सोतस्मिं गहीतनावं, लुद्देन नागेन मनुस्सकप्पा;

अमोचयि त्वं बलसा पसय्ह, तं ते पुराणं वतसीलवत्तं;

सुत्तप्पबुद्धोव अनुस्सरामि.

७४.

‘‘कप्पो च ते बद्धचरो अहोसिं, सम्बुद्धिमन्तं वतिनं अमञ्ञं;

तं ते पुराणं वतसीलवत्तं, सुत्तप्पबुद्धोव अनुस्सरामी’’ति. (सं. नि. १.१७५);

तत्थ अपायेसीति पायेसि. घम्मनि सम्परेतेति घम्मेन सम्परेते अतिविय फुट्ठे घम्मकिलन्ते. सुत्तप्पबुद्धोवाति पच्चूसकाले सुपन्तो सुपिनं पस्सित्वा तं सुपिनकं विय अनुस्सरामि. सो किर बकब्रह्मा एकस्मिं कप्पे तापसो हुत्वा मरुकन्तारे वसन्तो बहूनं कन्तारपटिपन्नानं पानीयं आहरित्वा अदासि. अथेकदिवसं एको सत्थवाहो पञ्चहि सकटसतेहि मरुकन्तारं पटिपज्जि. मनुस्सा दिसा ववत्थपेतुं असक्कोन्ता सत्त दिवसानि आहिण्डित्वा खीणदारुदका निराहारा उण्हाभिभूता ‘‘इदानि नो जीवितं नत्थी’’ति सकटे परिवत्तेत्वा गोणे मोचेत्वा हेट्ठासकटेसु निपज्जिंसु. तदा तापसो आवज्जेन्तो ते दिस्वा ‘‘मयि पस्सन्ते मा नस्सिंसू’’ति चिन्तेत्वा अत्तनो इद्धानुभावेन गङ्गासोतं उब्बत्तेत्वा सत्थवाहाभिमुखं अकासि, अविदूरे च एकं वनसण्डं मापेसि. मनुस्सा पानीयं पिवित्वा न्हत्वा गोणे सन्तप्पेत्वा वनसण्डतो तिणं लायित्वा दारूनि गहेत्वा दिसं सल्लक्खेत्वा अरोगा कन्तारं अतिक्कमिंसु, तं सन्धायेतं वुत्तं.

एणिकूलस्मिन्ति एणिया नाम नदिया कूले. गय्हक नीयमानन्ति करमरगाहं गहेत्वा नीयमानं. सो किर तापसो अपरस्मिं काले एकं पच्चन्तगामं निस्साय नदीतीरे वनसण्डे विहासि. अथेकस्मिं दिवसे पब्बततो चोरा ओतरित्वा तं गामं पहरित्वा महाजनं गहेत्वा पब्बतं आरोपेत्वा अन्तरामग्गे चारकमनुस्से ठपेत्वा पब्बतबिलं पविसित्वा आहारं पचापेन्ता निसीदिंसु. तापसो गोमहिंसादीनञ्चेव दारकदारिकादीनञ्च महन्तं अट्टस्सरं सुत्वा ‘‘मयि पस्सन्ते मा नस्सिंसू’’ति इद्धानुभावेन अत्तभावं जहित्वा चतुरङ्गिनिया सेनाय परिवुतो राजा हुत्वा युद्धभेरिं आकोटापेन्तो तं ठानं अगमासि. चारकमनुस्सा तं दिस्वा चोरानं आरोचेसुं. चोरा ‘‘रञ्ञा सद्धिं विग्गहो नाम न युत्तो’’ति सब्बं गहितगहितं भण्डकं छड्डेत्वा भत्तं अभुञ्जित्वाव पलायिंसु. तापसो ते सब्बे आनेत्वा सकगामेयेव पतिट्ठापेसि, तं सन्धायेतं वुत्तं.

गहीतनावन्ति निग्गहितनावं. लुद्देनाति कक्खळेन. मनुस्सकप्पाति मनुस्से विनासेतुकामताय. बलसाति बलेन. पसय्हाति अभिभवित्वा. अपरस्मिं काले सो तापसो गङ्गातीरे विहासि. तदा मनुस्सा द्वे तयो नावासङ्घाटे बन्धित्वा सङ्घाटमत्थके पुप्फमण्डपं कारेत्वा सङ्घाटे निसीदित्वा खादन्ता पिवन्ता सम्बन्धकुलं गच्छन्ति. ते पीतावसेसं सुरं भुत्तखादितावसेसानि भत्तमच्छमंसतम्बुलादीनि गङ्गायमेव पातेन्ति. गङ्गेय्यो नागराजा ‘‘इमे उच्छिट्ठकं मम उपरि खिपन्ती’’ति कुज्झित्वा ‘‘सब्बे ते जने गहेत्वा गङ्गाय ओसीदापेस्सामी’’ति महन्तं एकदोणिकनावप्पमाणं अत्तभावं मापेत्वा उदकं भिन्दित्वा फणं धारयमानो तेसं अभिमुखो पायासि. ते नागराजानं दिस्वा मरणभयतज्जिता एकप्पहारेनेव महासद्दं करिंसु. तापसो तेसं परिदेवितसद्दं सुत्वा नागराजस्स च कुद्धभावं ञत्वा ‘‘मयि पस्सन्ते मा नस्सिंसू’’ति खिप्पनिसन्तिया अत्तनो आनुभावेन खिप्पं सुपण्णवण्णं अत्तानं मापेत्वा अगमासि . नागराजा तं दिस्वा मरणभयतज्जितो उदके निमुज्जि. मनुस्सा सोत्थिभावं पत्वा अगमंसु, तं सन्धायेतं वुत्तं.

बद्धचरोति अन्तेवासिको. सम्बुद्धिमन्तं वतिनं अमञ्ञन्ति बुद्धिसम्पन्नो चेव वतसम्पन्नो च तापसोति तं मञ्ञमानो. इमिना किं दस्सेति? महाब्रह्मे अहं अतीते तव केसवतापसकाले कप्पो नाम अन्तेवासिको वेय्यावच्चकरो हुत्वा तुय्हं नारदेन नाम अमच्चेन बाराणसितो हिमवन्तं आनीतस्स रोगं वूपसमेसिं. अथ नं नारदो दुतियवारे आगन्त्वा निरोगं दिस्वा इमं गाथं अभासि –

‘‘मनुस्सिन्दं जहित्वान, सब्बकामसमिद्धिनं;

कथं नु भगवा केसि, कप्पस्स रमति अस्समे’’ति. (जा. १.४.१८१);

तमेनं त्वं एतदवोच –

‘‘सादूनि रमणीयानि, सन्ति वक्खा मनोरमा;

सुभासितानि कप्पस्स, नारद रमयन्ति म’’न्ति. (जा. १.४.१८२);

इतिस्स भगवा इमं अत्तना अन्तेवासिकेन हुत्वा रोगस्स वूपसमितभावं दीपेन्तो एवमाह. तञ्च पन ब्रह्मुना मनुस्सलोके कतकम्मं सब्बं महाब्रह्मानं सल्लक्खापेन्तोव कथेसि.

सो सत्थु वचनेन अत्तना कतकम्मं सरित्वा तथागतस्स थुतिं करोन्तो ओसानगाथमाह –

७५.

‘‘अद्धा पजानासि ममेतमायुं, अञ्ञम्पि जानासि तथा हि बुद्धो;

तथा हि तायं जलितानुभावो, ओभासयं तिट्ठति ब्रह्मलोक’’न्ति.

तत्थ तथा हि बुद्धोति तथा हि त्वं बुद्धो. बुद्धानञ्हि अञ्ञातं नाम नत्थि, सब्बधम्मानं बुद्धत्तायेव हि ते बुद्धा नामाति दस्सेति. तथा हि तायन्ति बुद्धत्तायेव च पन तव अयं जलितो सरीरप्पभानुभावो. ओभासयं तिट्ठतीति इमं सकलम्पि ब्रह्मलोकं ओभासेन्तो तिट्ठति.

एवं सत्था अत्तनो बुद्धगुणं जानापेन्तो धम्मं देसेत्वा सच्चानि पकासेसि, सच्चपरियोसाने सम्पत्तानं दसमत्तानं ब्रह्मसहस्सानं अनुपादाय आसवेहि चित्तानि विमुच्चिंसु. इति भगवा बहूनं ब्रह्मानं अवस्सयो हुत्वा ब्रह्मलोका जेतवनं आगन्त्वा तत्थ कथितनियामेनेव तं धम्मदेसनं भिक्खूनं कथेत्वा जातकं समोधानेसि – ‘‘तदा केसवतापसो बकब्रह्मा अहोसि, कप्पमाणवो पन अहमेव अहोसि’’न्ति.

बकजातकवण्णना दसमा.

कुक्कुवग्गो पठमो.

२. गन्धारवग्गो

[४०६] १. गन्धारजातकवण्णना

हित्वागामसहस्सानीति इदं सत्था जेतवने विहरन्तो भेसज्जसन्निधिकारसिक्खापदं आरब्भ कथेसि. वत्थु पन राजगहे समुट्ठितं. आयस्मता हि पिलिन्दवच्छेन आरामिककुलं मोचेतुं राजनिवेसनं गन्त्वा रञ्ञो पासादे इद्धिबलेन सोवण्णमये कते मनुस्सा पसीदित्वा थेरस्स पञ्च भेसज्जानि पहिणिंसु. सो तानि परिसाय विस्सज्जेसि. परिसा पनस्स बाहुल्लिका अहोसि, लद्धं लद्धं कोळम्बेपि घटेपि पत्तत्थविकायोपि पूरेत्वा पटिसामेसि. मनुस्सा दिस्वा ‘‘महिच्छा इमे समणा अन्तोकोट्ठागारिका’’ति उज्झायिंसु. सत्था तं पवत्तिं सुत्वा ‘‘यानि खो पन तानि गिलानानं भिक्खून’’न्ति (पारा. ६२२-६२३) सिक्खापदं पञ्ञपेत्वा ‘‘भिक्खवे, पोराणकपण्डिता अनुप्पन्ने बुद्धे बाहिरकपब्बज्जं पब्बजित्वा पञ्चसीलमत्तकं रक्खन्तापि लोणसक्खरमत्तकं पुनदिवसत्थाय निदहन्ते गरहिंसु, तुम्हे पन एवरूपे निय्यानिकसासने पब्बजित्वा दुतियततियदिवसत्थाय सन्निधिं करोन्ता अयुत्तं करोथा’’ति वत्वा अतीतं आहरि.

अतीते गन्धाररट्ठे बोधिसत्तो गन्धाररञ्ञो पुत्तो हुत्वा पितु अच्चयेन रज्जे पतिट्ठाय धम्मेन रज्जं कारेसि. मज्झिमपदेसेपि विदेहरट्ठे विदेहो नाम राजा रज्जं कारेसि. ते द्वेपि राजानो अदिट्ठसहाया हुत्वा अञ्ञमञ्ञं थिरविस्सासा अहेसुं. तदा मनुस्सा दीघायुका होन्ति, तिंस वस्ससहस्सानि जीवन्ति. अथेकदा गन्धारराजा पुण्णमुपोसथदिवसे समादिन्नसीलो महातले पञ्ञत्तवरपल्लङ्कमज्झगतो विवटेन सीहपञ्जरेन पाचीनलोकधातुं ओलोकेन्तो अमच्चानं धम्मत्थयुत्तकथं कथेन्तो निसीदि. तस्मिं खणे गगनतलं अतिलङ्घन्तमिव परिपुण्णं चन्दमण्डलं राहु अवत्थरि, चन्दप्पभा अन्तरधायि. अमच्चा चन्दालोकं अपस्सन्ता चन्दस्स राहुना गहितभावं रञ्ञो आरोचेसुं. राजा चन्दं ओलोकेत्वा ‘‘अयं चन्दो आगन्तुकउपक्किलेसेन उपक्किलिट्ठो निप्पभो जातो, मय्हम्पेस राजपरिवारो उपक्किलेसो, न खो पन मेतं पतिरूपं, याहं राहुना गहितचन्दो विय निप्पभो भवेय्यं, विसुद्धे गगनतरे विरोचन्तं चन्दमण्डलं विय रज्जं पहाय पब्बजिस्सामि, किं मे परेन ओवदितेन , कुले च गणे च अलग्गो हुत्वा अत्तानमेव ओवदन्तो विचरिस्सामि, इदं मे पतिरूप’’न्ति चिन्तेत्वा ‘‘यं इच्छथ, तं राजानं करोथा’’ति रज्जं अमच्चानं निय्यादेसि. सो रज्जं छड्डेत्वा इसिपब्बज्जं पब्बजित्वा झानाभिञ्ञायो निब्बत्तेत्वा झानरतिसमप्पितो हिमवन्तपदेसे वासं कप्पेसि.

विदेहराजापि ‘‘सुखं मे सहायस्सा’’ति वाणिजे पुच्छित्वा तस्स पब्बजितभावं सुत्वा ‘‘मम सहाये पब्बजिते अहं रज्जेन किं करिस्सामी’’ति सत्तयोजनिके मिथिलनगरे तियोजनसतिके विदेहरट्ठे सोळससु गामसहस्सेसु पूरितानि कोट्ठागारानि, सोळससहस्सा च नाटकित्थियो छड्डेत्वा पुत्तधीतरो अमनसिकत्वा हिमवन्तपदेसं पविसित्वा पब्बजित्वा पवत्तफलभोजनो हुत्वा समप्पवत्तवासं वसन्तो विचरि. ते उभोपि समवत्तचारं चरन्ता अपरभागे समागच्छिंसु, न पन अञ्ञमञ्ञं सञ्जानिंसु, सम्मोदमाना एकतोव समप्पवत्तवासं वसिंसु. तदा विदेहतापसो गन्धारतापसस्स उपट्ठानं करोति. तेसं एकस्मिं पुण्णमदिवसे अञ्ञतरस्मिं रुक्खमूले निसीदित्वा धम्मत्थयुत्तकथं कथेन्तानं गगनतले विरोचमानं चन्दमण्डलं राहु अवत्थरि. विदेहतापसो ‘‘किं नु खो चन्दस्स पभा नट्ठा’’ति ओलोकेत्वा राहुना गहितं चन्दं दिस्वा ‘‘को नु खो एस आचरिय, चन्दं अवत्थरित्वा निप्पभमकासी’’ति पुच्छि. अन्तेवासिक अयं राहु नाम चन्दस्सेको उपक्किलेसो, विरोचितुं न देति, अहम्पि राहुगहितं चन्दमण्डलं दिस्वा ‘‘इदं परिसुद्धस्स चन्दमण्डलस्स आगन्तुकेन उपक्किलेसेन निप्पभं जातं, मय्हम्पि इदं रज्जं उपक्किलेसो, याव चन्दमण्डलं राहु विय इदं निप्पभं न करोति, ताव पब्बजिस्सामी’’ति चिन्तेत्वा तदेव राहुगहितं चन्दमण्डलं आरम्मणं कत्वा महारज्जं छड्डेत्वा पब्बजितोति. ‘‘आचरिय, त्वं गन्धारराजा’’ति ? ‘‘आम, अह’’न्ति. ‘‘आचरिय, अहम्पि विदेहरट्ठे मिथिलनगरे विदेहराजा नाम, ननु मयं अञ्ञमञ्ञं अदिट्ठसहाया’’ति. ‘‘किं पन ते आरम्मणं अहोसी’’ति? अहं ‘‘तुम्हे पब्बजिता’’ति सुत्वा ‘‘अद्धा पब्बज्जाय महन्तं गुणं अद्दसा’’ति तुम्हेयेव आरम्मणं कत्वा रज्जं पहाय पब्बजितोति. ते ततो पट्ठाय अतिविय समग्गा सम्मोदमाना पवत्तफलभोजना हुत्वा विहरिंसु. तत्थ दीघरत्तं वसित्वा च पन लोणम्बिलसेवनत्थाय हिमवन्ततो ओतरित्वा एकं पच्चन्तगामं सम्पापुणिंसु.

मनुस्सा तेसं इरियापथे पसीदित्वा भिक्खं दत्वा पटिञ्ञं गहेत्वा अरञ्ञे रत्तिदिवट्ठानादीनि मापेत्वा वसापेसुं. अन्तरामग्गेपि नेसं भत्तकिच्चकरणत्थाय उदकफासुकट्ठाने पण्णसालं कारेसुं. ते पच्चन्तगामे भिक्खं चरित्वा ताय पण्णसालाय निसीदित्वा परिभुञ्जित्वा अत्तनो वसनट्ठानं गच्छन्ति. तेपि मनुस्सा तेसं आहारं ददमाना एकदा लोणं पत्ते पक्खिपित्वा देन्ति, एकदा पण्णपुटे बन्धित्वा देन्ति, एकदा अलोणकाहारमेव देन्ति. ते एकदिवसं पण्णपुटे बहुतरं लोणं अदंसु. विदेहतापसो लोणं आदाय गन्त्वा बोधिसत्तस्स भत्तकिच्चकाले पहोनकं दत्वा अत्तनोपि पमाणयुत्तं गहेत्वा अतिरेकं पण्णपुटे बन्धित्वा ‘‘अलोणकदिवसे भविस्सती’’ति तिणवट्टिकअन्तरे ठपेसि. अथेकदिवसं अलोणके आहारे लद्धे विदेहो गन्धारस्स भिक्खाभाजनं दत्वा तिणवट्टिकअन्तरतो लोणं आहरित्वा ‘‘आचरिय, लोणं गण्हथा’’ति आह. ‘‘अज्ज मनुस्सेहि लोणं न दिन्नं, त्वं कुतो लभसी’’ति? ‘‘आचरिय, पुरिमदिवसे मनुस्सा बहुं लोणमदंसु, अथाहं ‘अलोणकदिवसे भविस्सती’ति अतिरेकं लोणं ठपेसि’’न्ति. अथ नं बोधिसत्तो ‘‘मोघपुरिस, तियोजनसतिकं विदेहरट्ठं पहाय पब्बजित्वा अकिञ्चनभावं पत्वा इदानि लोणसक्खराय तण्हं जनेसी’’ति तज्जेत्वा ओवदन्तो पठमं गाथमाह –

७६.

‘‘हित्वा गामसहस्सानि, परिपुण्णानि सोळस;

कोट्ठागारानि फीतानि, सन्निधिं दानि कुब्बसी’’ति.

तत्थ कोट्ठागारानीति सुवण्णरजतमणिमुत्तादिरतनकोट्ठागारानि चेव दुस्सकोट्ठागारानि च धञ्ञकोट्ठागारानि च. फीतानीति पूरानि. सन्निधिं दानि कुब्बसीति इदानि ‘‘स्वे भविस्सति, ततियदिवसे भविस्सती’’ति लोणमत्तं सन्निधिं करोसीति.

विदेहो एवं गरहियमानो गरहं असहन्तो पटिपक्खो हुत्वा ‘‘आचरिय, तुम्हे अत्तनो दोसं अदिस्वा मय्हमेव दोसं पस्सथ, ननु तुम्हे ‘किं मे परेन ओवदितेन, अत्तानमेव ओवदिस्सामी’ति रज्जं छड्डेत्वा पब्बजिता, तुम्हे इदानि मं कस्मा ओवदथा’’ति चोदेन्तो दुतियं गाथमाह –

७७.

‘‘हित्वा गन्धारविसयं, पहूतधनधारियं;

पसासनतो निक्खन्तो, इध दानि पसाससी’’ति.

तत्थ पसासनतोति ओवादानुसासनीदानतो. इध दानीति इदानि इध अरञ्ञे कस्मा मं ओवदथाति.

तं सुत्वा बोधिसत्तो ततियं गाथमाह –

७८.

‘‘धम्मं भणामि वेदेह, अधम्मो मे न रुच्चति;

धम्मं मे भणमानस्स, न पापमुपलिम्पती’’ति.

तत्थ धम्मन्ति सभावं, बुद्धादीहि वण्णितं पसत्थं कारणमेव. अधम्मो मे न रुच्चतीति अधम्मो नाम असभावो मय्हं कदाचिपि न रुच्चति. न पापमुपलिम्पतीति मम सभावमेव कारणमेव भणन्तस्स पापं नाम हदये न लिम्पति न अल्लीयति. ओवाददानं नामेतं बुद्धपच्चेकबुद्धसावकबोधिसत्तानं पवेणी. तेहि दिन्नोवादं बाला न गण्हन्ति, ओवाददायकस्स पन पापं नाम नत्थि.

‘‘निधीनंव पवत्तारं, यं पस्से वज्जदस्सिनं;

निग्गय्हवादिं मेधाविं, तादिसं पण्डितं भजे;

तादिसं भजमानस्स, सेय्यो होति न पापियो.

‘‘ओवदेय्यानुसासेय्य, असब्भा च निवारये;

सतञ्हि सो पियो होति, असतं होति अप्पियो’’ति. (ध. प. ७६-७७);

विदेहतापसो बोधिसत्तस्स कथं सुत्वा ‘‘आचरिय, अत्थनिस्सितं कथेन्तेनपि परं घट्टेत्वा रोसेत्वा कथेतुं न वट्टति, त्वं मं कुण्ठसत्थकेन मुण्डेन्तो विय अतिफरुसं कथेसी’’ति वत्वा चतुत्थं गाथमाह –

७९.

‘‘येन केनचि वण्णेन, परो लभति रुप्पनं;

महत्थियम्पि चे वाचं, न तं भासेय्य पण्डितो’’ति.

तत्थ येन केनचीति धम्मयुत्तेनापि कारणेन. लभति रुप्पनन्ति घट्टनं दुस्सनं कुप्पनं लभतियेव. न तं भासेय्याति तस्मा तं परपुग्गलं याय सो वाचाय दुस्सति, तं महत्थियं महन्तं अत्थनिस्सितम्पि वाचं न भासेय्याति अत्थो.

अथस्स बोधिसत्तो पञ्चमं गाथमाह –

८०.

‘‘कामं रुप्पतु वा मा वा, भुसंव विकिरीयतु;

धम्मं मे भणमानस्स, न पापमुपलिम्पती’’ति.

तत्थ कामन्ति एकंसेन. इदं वुत्तं होति – अयुत्तकारको पुग्गलो ‘‘अयुत्तं ते कत’’न्ति ओवदियमानो एकंसेनेव कुज्झतु वा मा वा कुज्झतु, अथ वा भुसमुट्ठि विय विकिरीयतु, मय्हं पन धम्मं भणन्तस्स पापं नाम नत्थीति.

एवञ्च पन वत्वा ‘‘न वो अहं, आनन्द, तथा परक्कमिस्सामि, यथा कुम्भकारो आमके आमकमत्ते. निग्गय्ह निग्गय्हाहं आनन्द, वक्खामि, यो सारो सो ठस्सती’’ति (म. नि. ३.१९६) इमस्स सुगतोवादस्स अनुरूपाय पटिपत्तिया ठत्वा ‘‘यथा कुम्भकारो भाजनेसु पुनप्पुनं आकोटेत्वा आकोटेत्वा आमकं अग्गहेत्वा सुपक्कमेव भाजनं गण्हाति, एवं पुनप्पुनं ओवदित्वा निग्गण्हित्वा पक्कभाजनसदिसो पुग्गलो गहेतब्बो’’ति दस्सेतुं पुन तं ओवदन्तो –

८१.

‘‘नो चे अस्स सका बुद्धि, विनयो वा सुसिक्खितो;

वने अन्धमहिंसोव, चरेय्य बहुको जनो.

८२.

‘‘यस्मा च पनिधेकच्चे, आचेरम्हि सुसिक्खिता;

तस्मा विनीतविनया, चरन्ति सुसमाहिता’’ति. – इदं गाथाद्वयमाह;

तस्सत्थो – सम्म वेदेह, इमेसञ्हि सत्तानं सचे अत्तनो बुद्धि वा पण्डिते ओवाददायके निस्साय आचारपण्णत्तिविनयो वा सुसिक्खितो न भवेय्य, एवं सन्ते यथा तिणलतादिगहने वने अन्धमहिंसो गोचरागोचरं सासङ्कनिरासङ्कञ्च ठानं अजानन्तो चरति, तथा तुम्हादिसो बहुको जनो चरेय्य. यस्मा पन इध एकच्चे सकाय बुद्धिया रहिता सत्ता आचरियसन्तिके आचारपण्णत्तिसुसिक्खिता, तस्मा आचरियेहि अत्तनो अत्तनो अनुरूपेन विनयेन विनीतत्ता विनीतविनया सुसमाहिता एकग्गचित्ता हुत्वा चरन्तीति.

इमिना इदं दस्सेति – इमिना हि सत्तेन गिहिना हुत्वा अत्तनो कुलानुरूपा, पब्बजितेन पब्बजितानुरूपा सिक्खा सिक्खितब्बा. गिहिनोपि हि अत्तनो कुलानुरूपेसु कसिगोरक्खादीसु सिक्खिताव सम्पन्नाजीवा हुत्वा सुसमाहिता चरन्ति, पब्बजितापि पब्बजितानुरूपेसु पासादिकेसु अभिक्कन्तपटिक्कन्तादीसु अधिसीलअधिचित्तअधिपञ्ञासिक्खासु सिक्खिताव विगतविक्खेपा सुसमाहिता चरन्ति. लोकस्मिञ्हि –

‘‘बाहुसच्चञ्च सिप्पञ्च, विनयो च सुसिक्खितो;

सुभासिता च या वाचा, एतं मङ्गलमुत्तम’’न्ति. (खु. पा. ५.५; सु. नि. २६४);

तं सुत्वा वेदेहतापसो ‘‘आचरिय, इतो पट्ठाय मं ओवदथ अनुसासथ, अहं अनधिवासनजातिकताय तुम्हेहि सद्धिं कथेसिं, तं मे खमथा’’ति वन्दित्वा महासत्तं खमापेसि. ते समग्गवासं वसित्वा पुन हिमवन्तमेव अगमंसु. तत्र बोधिसत्तो वेदेहतापसस्स कसिणपरिकम्मं कथेसि. सो तं कत्वा अभिञ्ञा च समापत्तियो च निब्बत्तेसि. इति ते उभोपि अपरिहीनज्झाना ब्रह्मलोकपरायणा अहेसुं.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा वेदेहो आनन्दो अहोसि, गन्धारराजा पन अहमेव अहोसी’’न्ति.

गन्धारजातकवण्णना पठमा.

[४०७] २. महाकपिजातकवण्णना

अत्तानं सङ्कमं कत्वाति इदं सत्था जेतवने विहरन्तो ञातत्थचरियं आरब्भ कथेसि. वत्थु भद्दसालजातके (जा. १.१२.१३ आदयो) आवि भविस्सति. तदा पन धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, सम्मासम्बुद्धो ञातकानं अत्थं चरती’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपि तथागतो ञातीनं अत्थं चरियेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो कपियोनियं निब्बत्तित्वा वयप्पत्तो आरोहपरिणाहसम्पन्नो थामबलूपेतो पञ्चहत्थिबलपरिमाणो असीतिसहस्सकपिगणपरिवुतो हिमवन्तपदेसे वसति. तत्थ गङ्गातीरं निस्साय साखाविटपसम्पन्नो सन्दच्छायो बहलपत्तो पब्बतकूटं विय समुग्गतो अम्बरुक्खो अहोसि ‘‘निग्रोधरुक्खो’’तिपि वदन्ति. तस्स मधुरानि फलानि दिब्बगन्धरसानि महन्तानि महन्तकुम्भप्पमाणानि. तस्स एकिस्सा साखाय फलानि थले पतन्ति, एकिस्सा साखाय गङ्गाजले, द्विन्नं साखानं फलानि मज्झे रुक्खमूले पतन्ति. बोधिसत्तो कपिगणं आदाय तत्थ फलानि खादन्तो ‘‘एकस्मिं काले इमस्स रुक्खस्स उदके पतितं फलं निस्साय अम्हाकं भयं उप्पज्जिस्सती’’ति उदकमत्थके साखाय एकफलम्पि अनवसेसेत्वा पुप्फकाले कळायमत्तकालतो पट्ठाय खादापेति चेव पातापेति च. एवं सन्तेपि असीतिवानरसहस्सेहि अदिट्ठं किपिल्लिकपुटपटिच्छन्नं एकं पक्कफलं नदियं पतित्वा उद्धञ्च अधो च जालं बन्धापेत्वा उदककीळं कीळन्तस्स बाराणसिरञ्ञो उद्धंजाले लग्गि. रञ्ञो दिवसं कीळित्वा सायं गमनसमये केवट्टा जालं उक्खिपन्ता तं दिस्वा ‘‘असुकफलं नामा’’ति अजानन्ता रञ्ञो दस्सेसुं.

राजा ‘‘किंफलं नामेत’’न्ति पुच्छि. ‘‘न जानाम, देवा’’ति. ‘‘के जानिस्सन्ती’’ति? ‘‘वनचरका, देवा’’ति. सो वनचरके पक्कोसापेत्वा तेसं सन्तिका ‘‘अम्बपक्क’’न्ति सुत्वा छुरिकाय छिन्दित्वा पठमं वनचरके खादापेत्वा पच्छा अत्तनापि खादि, इत्थागारस्सापि अमच्चानम्पि दापेसि. रञ्ञो अम्बपक्करसो सकलसरीरं फरित्वा अट्ठासि. सो रसतण्हाय बज्झित्वा तस्स रुक्खस्स ठितट्ठानं वनचरके पुच्छित्वा तेहि ‘‘हिमवन्तपदेसे नदीतीरे’’ति वुत्ते बहू नावासङ्घाटे बन्धापेत्वा वनचरकेहि देसितमग्गेन उद्धंसोतं अगमासि. ‘‘एत्तकानि दिवसानी’’ति परिच्छेदो न कथितो, अनुपुब्बेन पन तं ठानं पत्वा ‘‘एसो देव, रुक्खो’’ति वनचरका रञ्ञो आचिक्खिंसु. राजा नावं ठपेत्वा महाजनपरिवुतो पदसा तत्थ गन्त्वा रुक्खमूले सयनं पञ्ञपापेत्वा अम्बपक्कानि खादित्वा नानग्गरसभोजनं भुञ्जित्वा निपज्जि, सब्बदिसासु आरक्खं ठपेत्वा अग्गिं करिंसु.

महासत्तो मनुस्सेसु निद्दं ओक्कन्तेसु अड्ढरत्तसमये परिसाय सद्धिं अगमासि. असीतिसहस्सवानरा साखाय साखं चरन्ता अम्बानि खादन्ति. राजा पबुज्झित्वा कपिगणं दिस्वा मनुस्से उट्ठापेत्वा धनुग्गहे पक्कोसापेत्वा ‘‘यथा एते फलखादका वानरा न पलायन्ति, तथा ते परिक्खिपित्वा विज्झथ, स्वे अम्बानि चेव वानरमंसञ्च खादिस्सामी’’ति आह. धनुग्गहा ‘‘साधू’’ति सम्पटिच्छित्वा रुक्खं परिवारेत्वा सरे सन्नय्हित्वा अट्ठंसु. ते दिस्वा वानरा मरणभयभीता पलायितुं असक्कोन्ता महासत्तं उपसङ्कमित्वा ‘‘देव, ‘पलायनमक्कटे विज्झिस्सामा’ति रुक्खं परिवारेत्वा धनुग्गहा ठिता, किं करोमा’’ति पुच्छित्वा कम्पमाना अट्ठंसु. बोधिसत्तो ‘‘मा भायित्थ, अहं वो जीवितं दस्सामी’’ति वानरगणं समस्सासेत्वा उजुकं उग्गतसाखं आरुय्ह गङ्गाभिमुखं गतसाखं गन्त्वा तस्सा परियन्ततो पक्खन्दित्वा धनुसतमत्तं ठानं अतिक्कम्म गङ्गातीरे एकस्मिं गुम्बमत्थके पतित्वा ततो ओरुय्ह ‘‘ममागतट्ठानं एत्तकं भविस्सती’’ति आकासं परिच्छिन्दित्वा एकं वेत्तलतं मूले छिन्दित्वा सोधेत्वा ‘‘एत्तकं ठानं रुक्खे बज्झिस्सति, एत्तकं आकासट्ठं भविस्सती’’ति इमानि द्वे ठानानि ववत्थपेत्वा अत्तनो कटियं बन्धनट्ठानं न सल्लक्खेसि.

सो तं लतं आदाय एकं कोटिं गङ्गातीरे पतिट्ठितरुक्खे बन्धित्वा एकं अत्तनो कटियं बन्धित्वा वातच्छिन्नवलाहको विय वेगेन धनुसतमत्तं ठानं लङ्घित्वा कटियं बन्धनट्ठानस्स असल्लक्खितत्ता रुक्खं पापुणितुं असक्कोन्तो उभोहि हत्थेहि अम्बसाखं दळ्हं गण्हित्वा वानरगणस्स सञ्ञमदासि ‘‘सीघं मम पिट्ठिं मद्दमाना वेत्तलताय सोत्थिगमनं गच्छथा’’ति. असीतिसहस्सवानरा महासत्तं वन्दित्वा खमापेत्वा तथा अगमंसु. तदा देवदत्तोपि मक्कटो हुत्वा तेसं अब्भन्तरे होति. सो ‘‘अयं मे पच्चामित्तस्स पिट्ठिं पस्सितुं कालो’’ति उच्चं साखं आरुय्ह वेगं जनेत्वा तस्स पिट्ठियं पति. महासत्तस्स हदयं भिज्जि, बलववेदना उप्पज्जि. सोपि तं वेदनाप्पत्तं कत्वा पक्कामि. महासत्तो एककोव अहोसि. राजा अनिद्दायन्तो वानरेहि च महासत्तेन च कतकिरियं सब्बं दिस्वा ‘‘अयं तिरच्छानो हुत्वा अत्तनो जीवितं अगणेत्वा परिसाय सोत्थिभावमेव अकासी’’ति चिन्तेन्तो निपज्जि.

सो पभाताय रत्तिया महासत्तस्स तुस्सित्वा ‘‘न युत्तं इमं कपिराजानं नासेतुं, उपायेन नं ओतारेत्वा पटिजग्गिस्सामी’’ति अन्तोगङ्गाय नावासङ्घाटं ठपेत्वा तत्थ अट्टकं बन्धापेत्वा सणिकं महासत्तं ओतारापेत्वा पिट्ठियं कासाववत्थं पत्थरापेत्वा गङ्गोदकेन न्हापेत्वा फाणितोदकं पायेत्वा परिसुद्धसरीरं सहस्सपाकतेलेन अब्भञ्जापेत्वा सयनपिट्ठे एळकचम्मं सन्थरापेत्वा सणिकं तत्थ निपज्जापेत्वा अत्तना नीचे आसने निसीदित्वा पठमं गाथमाह –

८३.

‘‘अत्तानं सङ्कमं कत्वा, यो सोत्थिं समतारयि;

किं त्वं तेसं किमे तुय्हं, होन्ति एते महाकपी’’ति.

तस्सत्थो – अम्भो महाकपि, यो त्वं अत्तानं सङ्कमं कत्वा तुलं आरोपेत्वा जीवितं परिच्चजित्वा इमे वानरे सोत्थिं समतारयि, खेमेन सन्तारेसि; किं त्वं तेसं होसि, किमे तुय्हं वा किंसु एते होन्तीति?

तं सुत्वा बोधिसत्तो राजानं ओवदन्तो सेसगाथा अभासि –

८४.

‘‘राजाहं इस्सरो तेसं, यूथस्स परिहारको;

तेसं सोकपरेतानं, भीतानं ते अरिन्दम.

८५.

‘‘उल्लङ्घयित्वा अत्तानं, विस्सट्ठधनुनो सतं;

ततो अपरपादेसु, दळ्हं बन्धं लतागुणं.

८६.

‘‘छिन्नब्भमिव वातेन, नुण्णो रुक्खं उपागमिं;

सोहं अप्पभवं तत्थ, साखं हत्थेहि अग्गहिं.

८७.

‘‘तं मं वियायतं सन्तं, साखाय च लताय च;

समनुक्कमन्ता पादेहि, सोत्थिं साखामिगा गता.

८८.

‘‘तं मं न तपते बन्धो, मतो मे न तपेस्सति;

सुखमाहरितं तेसं, येसं रज्जमकारयिं.

८९.

‘‘एसा ते उपमा राज, तं सुणोहि अरिन्दम;

रञ्ञा रट्ठस्स योग्गस्स, बलस्स निगमस्स च;

सब्बेसं सुखमेट्ठब्बं, खत्तियेन पजानता’’ति.

तत्थ तेसन्ति तेसं असीतिसहस्सानं वानरानं. भीतानं तेति तव विज्झनत्थाय आणापेत्वा ठितस्स भीतानं. अरिन्दमाति राजानं आलपति. राजा हि चोरादीनं अरीनं दमनतो ‘‘अरिन्दमो’’ति वुच्चति. विस्सट्ठधनुनो सतन्ति अनारोपितधनुसतप्पमाणं ठानं अत्तानं आकासे उल्लङ्घयित्वा विस्सज्जेत्वा ततो इमम्हा रुक्खा लङ्घयित्वा गतट्ठानतो. अपरपादेसूति पच्छापादेसु. इदं कटिभागं सन्धाय वुत्तं. बोधिसत्तो हि कटिभागे तं लतागुणं दळ्हं बन्धित्वा पच्छिमपादेहि भूमियं अक्कमित्वा विस्सज्जेत्वा वातवेगेन आकासं पक्खन्दि. नुण्णोरुक्खं उपागमिन्ति वातच्छिन्नं अब्भमिव अत्तनो वेगजनितेन वातेन नुण्णो. यथा वातच्छिन्नब्भं वातेन, एवं अत्तनो वेगेन नुण्णो हुत्वा इमं अम्बरुक्खं उपागमिं . अप्पभवन्ति सो अहं तत्थ आकासप्पदेसे रुक्खं पापुणितुं अप्पहोन्तो तस्स रुक्खस्स साखं हत्थेहि अग्गहेसिन्ति अत्थो.

वियायतन्ति रुक्खसाखाय च वेत्तलताय च वीणाय भमरतन्ति विय विततं आकड्ढितसरीरं. समनुक्कमन्ताति मया अनुञ्ञाता मं वन्दित्वा पादेहि अनुक्कमन्ता निरन्तरमेव अक्कमन्ता सोत्थिं गता. तं मं न तपते बन्धोति तं मं नापि सो वल्लिया बन्धो तपति, नापि इदानि मरणं तपेस्सति. किंकारणा? सुखमाहरितं तेसन्ति यस्मा येसं अहं रज्जमकारयिं, तेसं मया सुखमाहरितं. एते हि ‘‘महाराज, अयं नो उप्पन्नं दुक्खं हरित्वा सुखं आहरिस्सती’’ति मं राजानं अकंसु. अहम्पि ‘‘तुम्हाकं उप्पन्नं दुक्खं हरिस्सामि’’च्चेव एतेसं राजा जातो. तं अज्ज मया एतेसं मरणदुक्खं हरित्वा जीवितसुखं आहटं, तेन मं नापि बन्धो तपति, न मरणवधो तपेस्सति.

एसा ते उपमाति एसा ते महाराज, मया कतकिरियाय उपमा. तं सुणोहीति तस्मा इमाय उपमाय संसन्देत्वा अत्तनो दिय्यमानं ओवादं सुणाहि. रञ्ञा रट्ठस्साति महाराज, रञ्ञा नाम उच्छुयन्ते उच्छुं विय रट्ठं अपीळेत्वा चतुब्बिधं अगतिगमनं पहाय चतूहि सङ्गहवत्थूहि सङ्गण्हन्तेन दससु राजधम्मेसु पतिट्ठाय मया विय अत्तनो जीवितं परिच्चजित्वा ‘‘किन्तिमे रट्ठवासिनो विगतभया गिम्हकाले विवटद्वारे ञातीहि च परिवारकेहि च परिवारिता उरे पुत्ते नच्चेन्ता सीतेन वातेन बीजियमाना यथारुचि अत्तनो अत्तनो सन्तकं परिभुञ्जन्ता कायिकचेतसिकसुखसमङ्गिनो भवेय्यु’’न्ति सकलरट्ठस्स च रथसकटादियुत्तवाहनस्स योग्गस्स च पत्तिसङ्खातस्स बलस्स च निगमजनपदसङ्खातस्स निगमस्स च सब्बेसं सुखमेव एसितब्बं गवेसितब्बन्ति अत्थो. खत्तियेन पजानताति खेत्तानं अधिपतिभावेन ‘‘खत्तियो’’ति लद्धनामेन पन एतेन अवसेससत्ते अतिक्कम्म पजानता ञाणसम्पन्नेन भवितब्बन्ति.

एवं महासत्तो राजानं ओवदन्तो अनुसासन्तोव कालमकासि. राजा अमच्चे पक्कोसापेत्वा ‘‘इमस्स कपिराजस्स राजूनं विय सरीरकिच्चं करोथा’’ति वत्वा इत्थागारम्पि आणापेसि ‘‘तुम्हे रत्तवत्थनिवत्था विकिण्णकेसा दण्डदीपिकहत्था कपिराजानं परिवारेत्वा आळाहनं गच्छथा’’ति. अमच्चा दारूनं सकटसतमत्तेन चितकं करित्वा राजूनं करणनियामेनेव महासत्तस्स सरीरकिच्चं कत्वा सीसकपालं गहेत्वा रञ्ञो सन्तिकं अगमंसु. राजा महासत्तस्स आळाहने चेतियं कारेत्वा दीपे जालापेत्वा गन्धमालादीहि पूजेत्वा सीसकपालं सुवण्णखचितं कारेत्वा कुन्तग्गे ठपेत्वा पुरतो कत्वा गन्धमालादीहि पूजेन्तो बाराणसिं गन्त्वा अन्तोराजद्वारे ठपेत्वा सकलनगरं सज्जापेत्वा सत्ताहं धातुपूजं कारेसि. अथ नं धातुं गहेत्वा चेतियं कारेत्वा यावजीवं गन्धमालादीहि पूजेत्वा बोधिसत्तस्स ओवादे पतिट्ठाय दानादीनि पुञ्ञानि करोन्तो धम्मेन रज्जं कारेत्वा सग्गपरायणो अहोसि.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि – ‘‘तदा राजा आनन्दो अहोसि, दुट्ठकपि देवदत्तो, परिसा बुद्धपरिसा, कपिराजा पन अहमेव अहोसि’’न्ति.

महाकपिजातकवण्णना दुतिया.

[४०८] ३. कुम्भकारजातकवण्णना

अम्बाहमद्दं वनमन्तरस्मिन्ति इदं सत्था जेतवने विहरन्तो किलेसनिग्गहं आरब्भ कथेसि. वत्थु पानीयजातके (जा. १.११.५९ आदयो) आवि भविस्सति. तदा पन सावत्थियं पञ्चसता सहायका पब्बजित्वा अन्तोकोटिसन्थारे वसमाना अड्ढरत्तसमये कामवितक्कं वितक्कयिंसु. सत्था अत्तनो सावके रत्तिया तयो वारे, दिवसस्स तयो वारेति रत्तिन्दिवं छ वारे ओलोकेन्तो किकी अण्डं विय, चमरी वालधिं विय, माता पियपुत्तं विय, एकचक्खुको पुरिसो चक्खुं विय रक्खति, तस्मिं तस्मिंयेव खणे उप्पन्नकिलेसं निग्गण्हाति. सो तं दिवसं अड्ढरत्तसमये जेतवनं परिग्गण्हन्तो तेसं भिक्खूनं वितक्कसमुदाचारं ञत्वा ‘‘इमेसं भिक्खूनं अब्भन्तरे अयं किलेसो वड्ढन्तो अरहत्तस्स हेतुं भिन्दिस्सति, इदानेव नेसं किलेसं निग्गण्हित्वा अरहत्तं दस्सामी’’ति गन्धकुटितो निक्खमित्वा आनन्दत्थेरं पक्कोसापेत्वा ‘‘आनन्द, अन्तोकोटिसन्थारे वसनकभिक्खू सब्बे सन्निपातेही’’ति सन्निपातापेत्वा पञ्ञत्तवरबुद्धासने निसीदित्वा ‘‘न, भिक्खवे, अन्तोपवत्तकिलेसानं वसे वत्तितुं वट्टति, किलेसो हि वड्ढमानो पच्चामित्तो विय महाविनासं पापेति, भिक्खुना नाम अप्पमत्तकम्पि किलेसं निग्गण्हितुं वट्टति, पोराणकपण्डिता अप्पमत्तकं आरम्मणं दिस्वा अब्भन्तरे पवत्तकिलेसं निग्गण्हित्वा पच्चेकबोधिञाणं निब्बत्तेसु’’न्ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो बाराणसिनगरस्स द्वारगामे कुम्भकारकुले निब्बत्तित्वा वयप्पत्तो कुटुम्बं सण्ठपेत्वा एकं पुत्तञ्च धीतरञ्च लभित्वा कुम्भकारकम्मं निस्साय पुत्तदारं पोसेसि. तदा कलिङ्गरट्ठे दन्तपुरनगरे करण्डको नाम राजा महन्तेन परिवारेन उय्यानं गच्छन्तो उय्यानद्वारे फलभारभरितं मधुरफलं अम्बरुक्खं दिस्वा हत्थिक्खन्धवरगतोयेव हत्थं पसारेत्वा एकं अम्बपिण्डं गहेत्वा उय्यानं पविसित्वा मङ्गलसिलाय निसिन्नो दातब्बयुत्तकानं दत्वा अम्बं परिभुञ्जि. ‘‘रञ्ञा गहितकालतो पट्ठाय सेसेहि नाम गहेतब्बमेवा’’ति अमच्चापि ब्राह्मणगहपतिकादयोपि अम्बानि पातेत्वा खादिंसु. पच्छा आगता रुक्खं आरुय्ह मुग्गरेहि पोथेत्वा ओभग्गविभग्गसाखं कत्वा आमकफलम्पि असेसेत्वा खादिंसु.

राजा दिवसं उय्याने कीळित्वा सायन्हसमये अलङ्कतहत्थिक्खन्धवरे निसीदित्वा गच्छन्तो तं रुक्खं दिस्वा हत्थितो ओतरित्वा रुक्खमूलं गन्त्वा रुक्खं ओलोकेत्वा ‘‘अयं पातोव पस्सन्तानं अतित्तिकरो फलभारभरितो सोभमानो अट्ठासि, इदानि गहितफलो ओभग्गविभग्गो असोभमानो ठितो’’ति चिन्तेत्वा पुन अञ्ञतो ओलोकेन्तो अपरं निप्फलं अम्बरुक्खं दिस्वा ‘‘एस रुक्खो अत्तनो निप्फलभावेन मुण्डमणिपब्बतो विय सोभमानो ठितो, अयं पन सफलभावेन इमं ब्यसनं पत्तो, इदं अगारमज्झम्पि फलितरुक्खसदिसं, पब्बज्जा निप्फलरुक्खसदिसा, सधनस्सेव भयं अत्थि, निद्धनस्स भयं नत्थि, मयापि निप्फलरुक्खेन विय भवितब्ब’’न्ति फलरुक्खं आरम्मणं कत्वा रुक्खमूले ठितकोव तीणि लक्खणानि सल्लक्खेत्वा विपस्सनं वड्ढेत्वा पच्चेकबोधिञाणं निब्बत्तेत्वा ‘‘विद्धंसिता दानि मे मातुकुच्छिकुटिका, छिन्ना तीसु भवेसु पटिसन्धि, सोधिता संसारउक्कारभूमि, सोसितो मया अस्सुसमुद्दो, भिन्नो अट्ठिपाकारो, नत्थि मे पुन पटिसन्धी’’ति आवज्जेन्तो सब्बालङ्कारपटिमण्डितोव अट्ठासि.

अथ नं अमच्चा आहंसु ‘‘अतिबहुं ठितत्थ, महाराजा’’ति. ‘‘न मयं महाराजानो, पच्चेकबुद्धा नाम मय’’न्ति. ‘‘पच्चेकबुद्धा नाम तुम्हादिसा न होन्ति, देवा’’ति. ‘‘अथ कीदिसा होन्ती’’ति? ‘‘ओरोपितकेसमस्सुकासाववत्थपटिच्छन्ना कुले वा गणे वा अलग्गा वातच्छिन्नवलाहकराहुमुत्तचन्दमण्डलपटिभागा हिमवन्ते नन्दमूलकपब्भारे वसन्ति, एवरूपा देव, पच्चेकबुद्धा’’ति. तस्मिं खणे राजा हत्थं उक्खिपित्वा सीसं परामसि, तावदेवस्स गिहिलिङ्गं अन्तरधायि, समणलिङ्गं पातुरहोसि.

‘‘तिचीवरञ्च पत्तो च, वासि सूचि च बन्धनं;

परिस्सावनेन अट्ठेते, युत्तयोगस्स भिक्खुनो’’ति. –

एवं वुत्ता समणपरिक्खारा कायपटिबद्धाव अहेसुं. सो आकासे ठत्वा महाजनस्स ओवादं दत्वा अनिलपथेन उत्तरहिमवन्ते नन्दमूलकपब्भारमेव अगमासि.

गन्धाररट्ठेपि तक्कसिलनगरे नग्गजि नाम राजा उपरिपासादे पल्लङ्कमज्झगतो एकं इत्थिं एकेकहत्थे एकेकं मणिवलयं पिळन्धित्वा अविदूरे निसीदित्वा गन्धं पिसमानं दिस्वा ‘‘एतानि वलयानि एकेकभावेन न घट्टेन्ति न विरवन्ती’’ति ओलोकेन्तो निसीदि. अथ सा दक्खिणहत्थतो वलयं वामहत्थेयेव पिळन्धित्वा दक्खिणहत्थेन गन्धं सङ्कड्ढित्वा पिसितुं आरभि, वामहत्थे वलयं दुतियं आगम्म घट्टियमानं सद्दमकासि. राजा तानि द्वे वलयानि अञ्ञमञ्ञं घट्टेन्तानि विरवन्तानि दिस्वा चिन्तेसि ‘‘इदं वलयं एकेककाले न घट्टेसि, दुतियं आगम्म घट्टेति, सद्दं करोति, एवमेव इमे सत्तापि एकेका न घट्टेन्ति न विवदन्ति, द्वे तयो हुत्वा अञ्ञमञ्ञं घट्टेन्ति, कलहं करोन्ति. अहं पन कस्मीरगन्धारेसु द्वीसु रज्जेसु रट्ठवासिनो विचारेमि, मयापि एकवलयसदिसेन हुत्वा परं अविचारेत्वा अत्तानमेव विचारेन्तेन वसितुं वट्टती’’ति सङ्घट्टनवलयं आरम्मणं कत्वा यथानिसिन्नोव तीणि लक्खणानि सल्लक्खेत्वा विपस्सनं वड्ढेत्वा पच्चेकबोधिञाणं निब्बत्तेसि. सेसं पुरिमसदिसमेव.

विदेहरट्ठे मिथिलनगरे निमि नाम राजा भुत्तपातरासो अमच्चगणपरिवुतो विवटसीहपञ्जरेन अन्तरवीथिं पेक्खमानो अट्ठासि. अथेको सेनो सूनापणतो मंसपेसिं गहेत्वा आकासं पक्खन्दि. तमेनं इतो चितो च गिज्झादयो सकुणा सम्परिवारेत्वा आहारहेतु तुण्डेन विज्झन्ता पक्खेहि पहरन्ता पादेहि मद्दन्ता अगमंसु. सो अत्तनो वधं असहमानो तं मंसं छड्डेसि. अञ्ञो गण्हि, सकुणा इमं मुञ्चित्वा तं अनुबन्धिंसु. तेनपि विस्सट्ठं अञ्ञो अग्गहेसि, तम्पि तथेव विहेठेसुं. राजा ते सकुणे दिस्वा चिन्तेसि ‘‘यो यो मंसपेसिं गण्हि, तस्स तस्सेव दुक्खं, यो यो तं विस्सज्जेसि, तस्स तस्सेव सुखं, इमेपि पञ्च कामगुणे यो यो गण्हाति, तस्स तस्सेव दुक्खं, इतरस्स सुखं, इमे हि बहूनं साधारणा, मय्हं खो पन सोळस इत्थिसहस्सानि, मया विस्सट्ठमंसपिण्डेन विय सेनेन पञ्च कामगुणे पहाय सुखितेन भवितुं वट्टती’’ति. सो योनिसो मनसि करोन्तो यथाठितोव तीणि लक्खणानि सल्लक्खेत्वा विपस्सनं वड्ढेत्वा पच्चेकबोधिञाणं निब्बत्तेसि. सेसं पुरिमसदिसमेव.

उत्तरपञ्चालरट्ठे कपिलनगरे दुम्मुखो नाम राजा भुत्तपातरासो सब्बालङ्कारपटिमण्डितो अमच्चगणपरिवुतो विवटसीहपञ्जरे राजङ्गणं ओलोकेन्तो अट्ठासि. तस्मिं खणे गोपालका वजद्वारं विवरिंसु, उसभा वजतो निक्खमित्वा किलेसवसेन एकं गाविं अनुबन्धिंसु. तत्थेको तिखिणसिङ्गो महाउसभो अञ्ञं उसभं आगच्छन्तं दिस्वा किलेसमच्छेराभिभूतो तिखिणेन सिङ्गेन अन्तरसत्थिम्हि पहरि. तस्स पहारमुखेन अन्तानि निक्खमिंसु, सो तत्थेव जीवितक्खयं पापुणि. राजा तं दिस्वा चिन्तेसि ‘‘इमे सत्ता तिरच्छानगते आदिं कत्वा किलेसवसेन दुक्खं पापुणन्ति, अयं उसभो किलेसं निस्साय जीवितक्खयं पत्तो, अञ्ञेपि सत्ता किलेसेहेव कम्पन्ति, मया इमेसं सत्तानं कम्पनकिलेसे पहातुं वट्टती’’ति. सो ठितकोव तीणि लक्खणानि सल्लक्खेत्वा विपस्सनं वड्ढेत्वा पच्चेकबोधिञाणं निब्बत्तेसि. सेसं पुरिमसदिसमेव.

अथेकदिवसं चत्तारो पच्चेकबुद्धा भिक्खाचारवेलं सल्लक्खेत्वा नन्दमूलकपब्भारा निक्खम्म अनोतत्तदहे नागलतादन्तकट्ठं खादित्वा कतसरीरपटिजग्गना मनोसिलातले ठत्वा निवासेत्वा पत्तचीवरमादाय इद्धिया आकासे उप्पतित्वा पञ्चवण्णवलाहके मद्दमाना गन्त्वा बाराणसिनगरद्वारगामकस्स अविदूरे ओतरित्वा एकस्मिं फासुकट्ठाने चीवरं पारुपित्वा पत्तं गहेत्वा द्वारगामं पविसित्वा पिण्डाय चरन्ता बोधिसत्तस्स गेहद्वारं सम्पापुणिंसु. बोधिसत्तो ते दिस्वा तुट्ठचित्तो हुत्वा गेहं पवेसेत्वा पञ्ञत्तासने निसीदापेत्वा दक्खिणोदकं दत्वा पणीतेन खादनीयेन भोजनीयेन परिविसित्वा एकमन्तं निसीदित्वा सङ्घत्थेरं वन्दित्वा ‘‘भन्ते, तुम्हाकं पब्बज्जा अतिविय सोभति, विप्पसन्नानि वो इन्द्रियानि, परिसुद्धो छविवण्णो, किं नु खो आरम्मणं दिस्वा तुम्हे इमं भिक्खाचरियपब्बज्जं उपगता’’ति पुच्छि. यथा च सङ्घत्थेरं, एवं सेसेपि उपसङ्कमित्वा पुच्छि. अथस्स ते चत्तारोपि जना ‘‘अहं असुकनगरे असुकरट्ठे असुकराजा नाम हुत्वा’’तिआदिना नयेन अत्तनो अत्तनो अभिनिक्खमनवत्थूनि कथेत्वा पटिपाटिया एकेकं गाथमाहंसु –

९०.

‘‘अम्बाहमद्दं वनमन्तरस्मिं, निलोभासं फलितं संविरूळ्हं;

तमद्दसं फलहेतु विभग्गं, तं दिस्वा भिक्खाचरियं चरामि.

९१.

‘‘सेलं सुमट्ठं नरवीरनिट्ठितं, नारी युगं धारयि अप्पसद्दं;

दुतियञ्च आगम्म अहोसि सद्दो, तं दिस्वा भिक्खाचरियं चरामि.

९२.

‘‘दिजा दिजं कुणपमाहरन्तं, एकं समानं बहुका समेच्च;

आहारहेतू परिपातयिंसु, तं दिस्वा भिक्खाचरियं चरामि.

९३.

‘‘उसभाहमद्दं यूथस्स मज्झे, चलक्ककुं वण्णबलूपपन्नं;

तमद्दसं कामहेतु वितुन्नं, तं दिस्वा भिक्खाचरियं चरामी’’ति.

तत्थ अम्बाहमद्दन्ति अम्बरुक्खं अहं अद्दसं. वनमन्तरस्मिन्ति वनअन्तरे, अम्बवनमज्झेति अत्थो. संविरूळ्हन्ति सुवड्ढितं. तमद्दसन्ति तं उय्यानतो निक्खन्तो फलहेतु विभग्गं पुन अद्दसं. तं दिस्वाति तं फलहेतु विभग्गं दिस्वा पटिलद्धसंवेगो पच्चेकबोधिञाणं निब्बत्तेत्वा इमं भिक्खाचरियपब्बज्जं उपगतोस्मि, तस्मा भिक्खाचरियं चरामीति. इदं सो फलहेतु विभग्गं अम्बरुक्खं दस्सनतो पट्ठाय सब्बं चित्ताचारं कथेसि. सेसानं विस्सज्जनेसुपि एसेव नयो. अयं पनेत्थ अनुत्तानपदवण्णना – सेलन्ति मणिवलयं. नरवीरनिट्ठितन्ति वीरनरेहि निट्ठितं, पण्डितपुरिसेहि कतन्ति अत्थो. युगन्ति एकेकस्मिं एकेकं कत्वा एकं वलययुगळं. दिजा दिजन्ति गहितमंसपिण्डं दिजं अवसेसदिजा. कुणपमाहरन्तन्ति मंसपिण्डं आदाय आहरन्तं. समेच्चाति समागन्त्वा सन्निपतित्वा. परिपातयिंसूति कोट्टेन्ता अनुबन्धिंसु. उसभाहमद्दन्ति उसभं अहं अद्दसं. चलक्ककुन्ति चलक्ककुधं.

बोधिसत्तो एकेकं गाथं सुत्वा ‘‘साधु, भन्ते, तुम्हाकमेव तं आरम्मणं अनुरूप’’न्ति एकेकस्स पच्चेकबुद्धस्स थुतिं अकासि. तञ्च पन चतूहि जनेहि देसितं धम्मकथं सुत्वा घरावासे अनपेक्खो हुत्वा पक्कन्तेसु पच्चेकबुद्धेसु भुत्तपातरासो सुखनिसिन्नो भरियं आमन्तेत्वा ‘‘भद्दे, एते चत्तारो पच्चेकबुद्धा रज्जं पहाय पब्बजित्वा अकिञ्चना अपलिबोधा पब्बज्जासुखेन वीतिनामेन्ति, अहं पन भतिया जीविकं कप्पेमि, किं मे घरावासेन, त्वं पुत्तके सङ्गण्हन्ती गेहे वसा’’ति वत्वा द्वे गाथा अभासि –

९४.

‘‘करण्डको कलिङ्गानं, गन्धारानञ्च नग्गजि;

निमिराजा विदेहानं, पञ्चालानञ्च दुम्मुखो;

एते रट्ठानि हित्वान, पब्बजिंसु अकिञ्चना.

९५.

‘‘सब्बेपिमे देवसमा समागता, अग्गी यथा पज्जलितो तथेविमे;

अहम्पि एको चरिस्सामि भग्गवि, हित्वान कामानि यथोधिकानी’’ति.

तासं अत्थो – भद्दे, एस सङ्घत्थेरो पच्चेकबुद्धो दन्तपुरे नाम नगरे करण्डको नाम कलिङ्गानं जनपदस्स राजा, दुतियो तक्कसिलनगरे नग्गजि नाम गन्धारानं जनपदस्स राजा, ततियो मिथिलनगरे निमि नाम विदेहानं जनपदस्स राजा, चतुत्थो कपिलनगरे दुम्मुखो नाम उत्तरपञ्चालानं जनपदस्स राजा, एते एवरूपानि रट्ठानि हित्वा अकिञ्चना हुत्वा पब्बजिंसु. सब्बेपिमेति इमे पन सब्बेपि विसुद्धिदेवेहि पुरिमपच्चेकबुद्धेहि समाना एकतो समागता. अग्गी यथाति यथा हि अग्गि पज्जलितो ओभासति. तथेविमेति इमेपि तथेव सीलादीहि पञ्चहि गुणेहि ओभासन्ति. यथा एते, तथा अहम्पि पब्बजित्वा एको चरिस्सामीति अत्थो. भग्गवीति भरियं आलपति. हित्वान कामानीति रूपादयो वत्थुकामे हित्वा. यथोधिकानीति अत्तनो ओधिवसेन ठितानि. इदं वुत्तं होति – रूपादिओधिवसेन यथाठिते कामे पहाय अहम्पि पब्बजित्वा एको चरिस्सामीति. ‘‘यतोधिकानी’’तिपि पाठो, तस्सत्थो – यतो उपरतो ओधि एतेसन्ति यतोधिकानि, उपरतकोट्ठासानि. पब्बजिस्सामीति चिन्तितकालतो पट्ठाय हि किलेसकामानं एको कोट्ठासो उपरतो नाम होति निरुद्धो, तस्स वत्थुभूतो कामकोट्ठासोपि उपरतोव होतीति.

सा तस्स कथं सुत्वा ‘‘मय्हम्पि खो सामि, पच्चेकबुद्धानं धम्मकथं सुतकालतो पट्ठाय अगारे चित्तं न सण्ठाती’’ति वत्वा इमं गाथमाह –

९६.

‘‘अयमेव कालो न हि अञ्ञो अत्थि, अनुसासिता मे न भवेय्य पच्छा;

अहम्पि एका चरिस्सामि भग्गव, सकुणीव मुत्ता पुरिसस्स हत्था’’ति.

तत्थ अनुसासिता मे न भवेय्य पच्छाति अनुसासको ओवादको न भवेय्य दुल्लभत्ता ओवादकानं, तस्मा अयमेव पब्बजितुं कालो, न हि अञ्ञो अत्थीति दस्सेति. सकुणीव मुत्ताति यथा साकुणिकेन गहेत्वा सकुणपच्छियं खित्तासु सकुणीसु तस्स हत्थतो मुत्ता एका सकुणी अनिलपथं लङ्घयित्वा यथारुचितट्ठानं गन्त्वा एकिकाव चरेय्य, तथा अहम्पि तव हत्थतो मुत्ता एकिका चरिस्सामीति सयम्पि पब्बजितुकामा हुत्वा एवमाह.

बोधिसत्तो तस्सा कथं सुत्वा तुण्ही अहोसि. सा पन बोधिसत्तं वञ्चेत्वा पुरेतरं पब्बजितुकामा ‘‘सामि, पानीयतित्थं गमिस्सामि, दारके ओलोकेही’’ति घटं आदाय गच्छन्ती विय पलायित्वा नगरसामन्ते तापसानं सन्तिके गन्त्वा पब्बजि. बोधिसत्तो तस्सा अनागमनं ञत्वा सयं दारके पोसेसि. अपरभागे तेसु थोकं वड्ढित्वा अत्तनो अयानयजाननसमत्थतं सम्पत्तेसु तेसं वीमंसनत्थं एकदिवसं भत्तं पचन्तो थोकं उत्तण्डुलं पचि, एकदिवसं थोकं किलिन्नं, एकदिवसं सुपक्कं, एकदिवसं अतिकिलिन्नं, एकदिवसं अलोणकं, एकदिवसं अतिलोणकं. दारका ‘‘तात, अज्ज भत्तं उत्तण्डुलं, अज्ज किलिन्नं, अज्ज सुपक्कं, अज्ज अतिकिलिन्नं, अज्ज अलोणकं, अज्ज अतिलोणक’’न्ति आहंसु. तं सुत्वा बोधिसत्तो ‘‘आम, ताता’’ति वत्वा चिन्तेसि ‘‘इमे दारका इदानि आमपक्कलोणिकअतिलोणिकानि जानन्ति, अत्तनो धम्मताय जीवितुं सक्खिस्सन्ति, मया पब्बजितुं वट्टती’’ति. अथ ते दारके ञातकानं दत्वा पटिच्छापेत्वा ‘‘अम्मताता, इमे दारके साधुकं पोसेथा’’ति वत्वा सो ञातकानं परिदेवन्तानञ्ञेव नगरा निक्खमित्वा इसिपब्बज्जं पब्बजित्वा नगरस्स सामन्तेयेव वसि.

अथ नं एकदिवसं बाराणसियं भिक्खाय चरन्तं परिब्बाजिका दिस्वा वन्दित्वा ‘‘अय्य, दारका ते नासिता मञ्ञे’’ति आह. महासत्तो ‘‘नाहं दारके नासेमि, तेसं अत्तनो अयानयजाननकाले पब्बजितोम्हि , त्वं तेसं अचिन्तेत्वा पब्बज्जाय अभिरमा’’ति वत्वा ओसानगाथमाह –

९७.

‘‘आमं पक्कञ्च जानन्ति, अथो लोणं अलोणकं;

तमहं दिस्वान पब्बजिं, चरेव त्वं चरामह’’न्ति.

तत्थ तमहन्ति तं अहं दारकानं किरियं दिस्वा पब्बजितो. चरेव त्वं चरामहन्ति त्वम्पि भिक्खाचरियमेव चर, अहम्पि भिक्खाचरियमेव चरिस्सामीति.

इति सो परिब्बाजिकं ओवदित्वा उय्योजेसि. सापि ओवादं गहेत्वा महासत्तं वन्दित्वा यथारुचितं ठानं गता. ठपेत्वा किर तं दिवसं न ते पुन अञ्ञमञ्ञं अद्दसंसु. बोधिसत्तो च झानाभिञ्ञं निब्बत्तेत्वा ब्रह्मलोकूपगो अहोसि.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने ते पञ्चसता भिक्खू अरहत्ते पतिट्ठहिंसु. तदा धीता उप्पलवण्णा अहोसि, पुत्तो राहुलकुमारो, परिब्बाजिका राहुलमाता, परिब्बाजको पन अहमेव अहोसिन्ति.

कुम्भकारजातकवण्णना ततिया.

[४०९] ४. दळ्हधम्मजातकवण्णना

अहं चेदळ्हधम्मस्साति इदं सत्था कोसम्बिं निस्साय घोसितारामे विहरन्तो उदेनस्स रञ्ञो भद्दवतिकं हत्थिनिं आरब्भ कथेसि. तस्सा पन हत्थिनिया लद्धविधानञ्च उदेनस्स राजवंसो च मातङ्गजातके (जा. १.१५.१ आदयो) आवि भविस्सति. एकदिवसं पन सा हत्थिनी नगरा निक्खमन्ती भगवन्तं पातोव अरियगणपरिवुतं अनोमाय बुद्धसिरिया नगरं पिण्डाय पविसन्तं दिस्वा तथागतस्स पादमूले निपज्जित्वा ‘‘भगवा सब्बञ्ञु सब्बलोकनित्थरण उदेनो वंसराजा मं तरुणकाले कम्मं नित्थरितुं समत्थकाले ‘इमं निस्साय मया जीवितञ्च रज्जञ्च देवी च लद्धा’ति पियायित्वा महन्तं परिहारं अदासि, सब्बालङ्कारेहि अलङ्करित्वा ठितट्ठानं गन्धेन परिभण्डं कारेत्वा मत्थके सुवण्णतारकखचितवितानं बन्धापेत्वा समन्ता चित्रसाणिं परिक्खिपापेत्वा गन्धतेलेन दीपं जालापेत्वा धूमतट्टकं ठपापेत्वा करीसछड्डनट्ठाने सुवण्णकटाहं पतिट्ठपापेत्वा मं चित्तत्थरणपिट्ठे ठपेसि, राजारहञ्च मे नानग्गरसभोजनं दापेसि. इदानि पन मे महल्लककाले कम्मं नित्थरितुं असमत्थकाले सब्बं तं परिहारं अच्छिन्दि, अनाथा निप्पच्चया हुत्वा अरञ्ञे केतकानि खादन्ती जीवामि, अञ्ञं मय्हं पटिसरणं नत्थि, उदेनं मम गुणं सल्लक्खापेत्वा पोराणकपरिहारं मे पटिपाकतिकं कारेथ भगवा’’ति परिदेवमाना तथागतं याचि.

सत्था ‘‘गच्छ त्वं, अहं ते रञ्ञो कथेत्वा यसं पटिपाकतिकं कारेस्सामी’’ति वत्वा रञ्ञो निवेसनद्वारं अगमासि. राजा तथागतं अन्तोनिवेसनं पवेसेत्वा बुद्धप्पमुखस्स सङ्घस्स महादानं पवत्तेसि. सत्था भत्तकिच्चपरियोसाने अनुमोदनं करोन्तो ‘‘महाराज, भद्दवतिका कह’’न्ति पुच्छि. ‘‘न जानामि, भन्ते’’ति. ‘‘महाराज, उपकारकानं यसं दत्वा महल्लककाले गहेतुं नाम न वट्टति, कतञ्ञुना कतवेदिना भवितुं वट्टति. भद्दवतिका इदानि महल्लिका जराजिण्णा अनाथा हुत्वा अरञ्ञे केतकानि खादन्ती जीवति, तं जिण्णकाले अनाथं कातुं तुम्हाकं अयुत्त’’न्ति भद्दवतिकाय गुणं कथेत्वा ‘‘सब्बं पोराणकपरिहारं पटिपाकतिकं करोही’’ति वत्वा पक्कामि. राजा तथा अकासि. ‘‘तथागतेन किर भद्दवतिकाय गुणं कथेत्वा पोराणकयसो पटिपाकतिको कारितो’’ति सकलनगरं पत्थरि, भिक्खुसङ्घेपि सा पवत्ति पाकटा जाता. अथ भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, सत्थारा किर भद्दवतिकाय गुणं कथेत्वा पोराणकयसो पटिपाकतिको कारितो’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपि तथागतो एतिस्सा गुणं कथेत्वा नट्ठयसं पटिपाकतिकं कारेसियेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं दळ्हधम्मो नाम राजा रज्जं कारेसि. तदा बोधिसत्तो अमच्चकुले निब्बत्तित्वा वयप्पत्तो तं राजानं उपट्ठहि. सो तस्स सन्तिका महन्तं यसं लभित्वा अमच्चरतनट्ठाने अट्ठासि. तदा तस्स रञ्ञो एका ओट्ठिब्याधि हत्थिनी थामबलसम्पन्ना महब्बला अहोसि. सा एकदिवसं योजनसतं गच्छति, रञ्ञो दूतेय्यहरणकिच्चं करोति, सङ्गामे युद्धं कत्वा सत्तु मद्दनं करोति. राजा ‘‘अयं मे बहूपकारा’’ति तस्सा सब्बालङ्कारं दत्वा उदेनेन भद्दवतिकाय दिन्नसदिसं सब्बं परिहारं दापेसि. अथस्सा जिण्णदुब्बलकाले राजा सब्बं यसं गण्हि. सा ततो पट्ठाय अनाथा हुत्वा अरञ्ञे तिणपण्णानि खादन्ती जीवति. अथेकदिवसं राजकुले भाजनेसु अप्पहोन्तेसु राजा कुम्भकारं पक्कोसापेत्वा ‘‘भाजनानि किर नप्पहोन्ती’’ति आह. ‘‘गोमयाहरणयानके योजेतुं गोणे न लभामि, देवा’’ति. राजा तस्स कथं सुत्वा ‘‘अम्हाकं ओट्ठिब्याधि कह’’न्ति पुच्छि. ‘‘अत्तनो धम्मताय चरति, देवा’’ति. राजा ‘‘इतो पट्ठाय तं योजेत्वा गोमयं आहरा’’ति तं कुम्भकारस्स अदासि. कुम्भकारो ‘‘साधु, देवा’’ति तथा अकासि.

अथेकदिवसं सा नगरा निक्खममाना नगरं पविसन्तं बोधिसत्तं दिस्वा वन्दित्वा तस्स पादमूले निपज्जित्वा परिदेवमाना ‘‘सामि, राजा मं ‘तरुणकाले बहूपकारा’ति सल्लक्खेत्वा महन्तं यसं दत्वा इदानि महल्लककाले सब्बं अच्छिन्दित्वा मयि चित्तम्पि न करोति, अहं पन अनाथा अरञ्ञे तिणपण्णानि खादन्ती जीवामि, एवं दुक्खप्पत्तं मं इदानि यानके योजेतुं कुम्भकारस्स अदासि, ठपेत्वा तुम्हे अञ्ञं मय्हं पटिसरणं नत्थि, मया रञ्ञो कतूपकारं तुम्हे जानाथ, साधु इदानि मे नट्ठं यसं पटिपाकतिकं करोथा’’ति वत्वा तिस्सो गाथा अभासि –

९८.

‘‘अहं चे दळ्हधम्मस्स, वहन्ती नाभिराधयिं;

धरन्ती उरसि सल्लं, युद्धे विक्कन्तचारिनी.

९९.

‘‘नून राजा न जानाति, मम विक्कमपोरिसं;

सङ्गामे सुकतन्तानि, दूतविप्पहितानि च.

१००.

‘‘सा नूनाहं मरिस्सामि, अबन्धु अपरायिनी;

तदा हि कुम्भकारस्स, दिन्ना छकणहारिका’’ति.

तत्थ वहन्तीति दूतेय्यहरणं सङ्गामे बलकोट्ठकभिन्दनं तं तं किच्चं वहन्ती नित्थरन्ती. धरन्ती उरसि सल्लन्ति उरस्मिं बद्धं कण्डं वा असिं वा सत्तिं वा युद्धकाले सत्तूनं उपरि अभिहरन्ती. विक्कन्तचारिनीति विक्कमं परक्कमं कत्वा परबलविजयेन युद्धे विक्कन्तगामिनी. इदं वुत्तं होति – सचे सामि, अहं इमानि किच्चानि करोन्ती रञ्ञो दळ्हधम्मस्स चित्तं नाराधयिं न परितोसेसिं, को दानि अञ्ञो तस्स चित्तं आराधयिस्सतीति.

मम विक्कमपोरिसन्ति मया कतं पुरिसपरक्कमं. सुकतन्तानीति सुकतानि. यथा हि कम्मानेव कम्मन्तानि, वनानेव वनन्तानि, एवमिध सुकतानेव ‘‘सुकतन्तानी’’ति वुत्तानि. दूतविप्पहितानि चाति गले पण्णं बन्धित्वा ‘‘असुकरञ्ञो नाम देही’’ति पहिताय मया एकदिवसेनेव योजनसतं गन्त्वा कतानि दूतपेसनानि च. नून राजा न जानातीति नून तुम्हाकं एस राजा एतानि मया कतानि किच्चानि न जानाति. अपरायिनीति अप्पतिट्ठा अप्पटिसरणा. तदा हीति तथा हि, अयमेव वा पाठो. दिन्नाति अहं रञ्ञा छकणहारिका कत्वा कुम्भकारस्स दिन्नाति.

बोधिसत्तो तस्सा कथं सुत्वा ‘‘त्वं मा सोचि, अहं रञ्ञो कथेत्वा तव यसं पटिपाकतिकं करिस्सामी’’ति तं समस्सासेत्वा नगरं पविसित्वा भुत्तपातरासो रञ्ञो सन्तिकं गन्त्वा कथं समुट्ठापेत्वा ‘‘महाराज, ननु तुम्हाकं असुका नाम ओट्ठिब्याधि असुकट्ठाने च असुकट्ठाने च उरे सल्लं बन्धित्वा सङ्गामं नित्थरि, असुकदिवसं नाम गीवाय पण्णं बन्धित्वा पेसिता योजनसतं अगमासि, तुम्हेपिस्सा महन्तं यसं अदत्थ, सा इदानि कह’’न्ति पुच्छि. ‘‘तमहं कुम्भकारस्स गोमयहरणत्थाय अदासि’’न्ति. अथ नं बोधिसत्तो ‘‘अयुत्तं खो, महाराज, तुम्हाकं तं कुम्भकारस्स यानके योजनत्थाय दातु’’न्ति वत्वा रञ्ञो ओवादवसेन चतस्सो गाथा अभासि –

१०१.

‘‘यावतासीसती पोसो, तावदेव पवीणति;

अत्थापाये जहन्ति नं, ओट्ठिब्याधिंव खत्तियो.

१०२.

‘‘यो पुब्बे कतकल्याणो, कतत्थो नावबुज्झति;

अत्था तस्स पलुज्जन्ति, ये होन्ति अभिपत्थिता.

१०३.

‘‘यो पुब्बे कतकल्याणो, कतत्थो मनुबुज्झति;

अत्था तस्स पवड्ढन्ति, ये होन्ति अभिपत्थिका.

१०४.

‘‘तं वो वदामि भद्दन्ते, यावन्तेत्थ समागता;

सब्बे कतञ्ञुनो होथ, चिरं सग्गम्हि ठस्सथा’’ति.

तत्थ पठमगाथाय ताव अत्थो – इधेकच्चो अञ्ञाणजातिको पोसो यावतासीसती, याव ‘‘इदं नाम मे अयं कातुं सक्खिस्सती’’ति पच्चासीसति, तावदेव तं पुरिसं पवीणति भजति सेवति, तस्स पन अत्थापाये वड्ढिया अपगमने परिहीनकाले तं नानाकिच्चेसु पत्थितं पोसं एकच्चे बाला इमं ओट्ठिब्याधिं अयं खत्तियो विय जहन्ति.

कतकल्याणोति परेन अत्तनो कतकल्याणकम्मो. कतत्थोति निप्फादितकिच्चो. नावबुज्झतीति पच्छापि तं परेन कतं उपकारं तस्स जराजिण्णकाले असमत्थकाले न सरति, अत्तना दिन्नम्पि यसं पुन गण्हाति. पलुज्जन्तीति भिज्जन्ति नस्सन्ति. ये होन्ति अभिपत्थिताति ये केचि अत्था इच्छिता नाम होन्ति, सब्बे नस्सन्तीति दीपेति. मित्तदुब्भिपुग्गलस्स हि पत्थितपत्थितं अग्गिम्हि पक्खित्तबीजं विय नस्सति. कतत्थो मनुबुज्झतीति कतत्थो अनुबुज्झति, म-कारो ब्यञ्जनसन्धिवसेन गहितो. तं वो वदामीति तेन कारणेन तुम्हे वदामि. ठस्सथाति कतञ्ञुनो हुत्वा चिरकालं सग्गम्हि दिब्बसम्पत्तिं अनुभवन्ता पतिट्ठहिस्सथ.

एवं महासत्तो राजानं आदिं कत्वा सन्निपतितानं सब्बेसं ओवादं अदासि. तं सुत्वा राजा ओट्ठिब्याधिया यसं पटिपाकतिकं अकासि. बोधिसत्तस्स च ओवादे ठत्वा दानादीनि पुञ्ञानि कत्वा सग्गपरायणो अहोसि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा ओट्ठिब्याधि भद्दवतिका अहोसि, राजा आनन्दो, अमच्चो पन अहमेव अहोसि’’न्ति.

दळ्हधम्मजातकवण्णना चतुत्था.

[४१०] ५. सोमदत्तजातकवण्णना

योमं पुरे पच्चुड्डेतीति इदं सत्था जेतवने विहरन्तो अञ्ञतरं महल्लकं आरब्भ कथेसि. सो किरेकं सामणेरं पब्बाजेसि, सामणेरो तस्स उपकारको हुत्वा तथारूपेन रोगेन कालमकासि. महल्लको तस्मिं कालकते रोदन्तो परिदेवन्तो विचरति. तं दिस्वा भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, असुकमहल्लको सामणेरस्स कालकिरियाय रोदन्तो परिदेवन्तो विचरति, मरणस्सतिकम्मट्ठानरहितो मञ्ञे’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपेस इमस्मिं मते रोदियेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तावतिंसभवने सक्कत्तं कारेसि. अथेको कासिगामवासी ब्राह्मणमहासालो कामे पहाय हिमवन्तं पविसित्वा इसिपब्बज्जं पब्बजित्वा उञ्छाचरियाय वनमूलफलाफलेहि यापेन्तो वासं कप्पेसि. एकदिवसं फलाफलत्थाय गतो एकं हत्थिछापं दिस्वा अत्तनो अस्समं आनेत्वा पुत्तट्ठाने ठपेत्वा सोमदत्तोतिस्स नामं कत्वा तिणपण्णानि खादापेन्तो पटिजग्गि. सो वयप्पत्तो महासरीरो हुत्वा एकदिवसं बहुं भोजनं गहेत्वा अजीरकेन दुब्बलो अहोसि. तापसो तं अस्समपदे कत्वा फलाफलत्थाय गतो, तस्मिं अनागतेयेव हत्थिपोतको कालमकासि. तापसो फलाफलं गहेत्वा आगच्छन्तो ‘‘अञ्ञेसु दिवसेसु मे पुत्तो पच्चुग्गमनं करोति, अज्ज न दिस्सति, कहं नु खो गतो’’ति परिदेवन्तो पठमं गाथमाह –

१०५.

‘‘यो मं पुरे पच्चुड्डेति, अरञ्ञे दूरमायतो;

सो न दिस्सति मातङ्गो, सोमदत्तो कुहिं गतो’’ति.

तत्थ पुरेति इतो पुरे. पच्चुड्डेतीति पच्चुग्गच्छति. अरञ्ञे दूरन्ति इमस्मिं निम्मनुस्से अरञ्ञे मं दूरं पच्चुड्डेति. आयतोति आयामसम्पन्नो.

एवं परिदेवमानो आगन्त्वा तं चङ्कमनकोटियं पतितं दिस्वा गले गहेत्वा परिदेवमानो दुतियं गाथमाह –

१०६.

‘‘अयं वा सो मतो सेति, अल्लसिङ्गंव वच्छितो;

भूम्या निपतितो सेति, अमरा वत कुञ्जरो’’ति.

तत्थ अयं वाति विभावनत्थे वा-सद्दो. अयमेव सो, न अञ्ञोति तं विभावेन्तो एवमाह. अल्लसिङ्गन्ति मालुवलताय अग्गपवालं. वच्छितोति छिन्नो, गिम्हकाले मज्झन्हिकसमये तत्तवालिकापुलिने नखेन छिन्दित्वा पातितो मालुवलताय अङ्कुरो वियाति वुत्तं होति. भूम्याति भूमियं. अमरा वताति मतो वत, ‘‘अमरी’’तिपि पाठो.

तस्मिं खणे सक्को लोकं ओलोकेन्तो तं दिस्वा ‘‘अयं तापसो पुत्तदारं पहाय पब्बजितो, इदानि हत्थिपोतके पुत्तसञ्ञं कत्वा परिदेवति, संवेजेत्वा नं सतिं पटिलभापेस्सामी’’ति तस्स अस्समपदं आगन्त्वा आकासे ठितोव ततियं गाथमाह –

१०७.

‘‘अनगारियुपेतस्स , विप्पमुत्तस्स ते सतो;

समणस्स न तं साधु, यं पेतमनुसोचसी’’ति.

अथस्स वचनं सुत्वा तापसो चतुत्थं गाथमाह –

१०८.

‘‘संवासेन हवे सक्क, मनुस्सस्स मिगस्स वा;

हदये जायते पेमं, तं न सक्का असोचितु’’न्ति.

तत्थ मिगस्स वाति इमस्मिं ठाने सब्बेपि तिरच्छाना ‘‘मिगा’’ति वुत्ता. न्ति पियायितं सत्तं.

अथ नं ओवदन्तो सक्को द्वे गाथा अभासि –

१०९.

‘‘मतं मरिस्सं रोदन्ति, ये रुदन्ति लपन्ति च;

तस्मा त्वं इसि मा रोदि, रोदितं मोघमाहु सन्तो.

११०.

‘‘कन्दितेन हवे ब्रह्मे, मतो पेतो समुट्ठहे;

सब्बे सङ्गम्म रोदाम, अञ्ञमञ्ञस्स ञातके’’ति.

तत्थ ये रुदन्ति लपन्ति चाति ब्रह्मे ये सत्ता रोदन्ति परिदेवन्ति च, सब्बे ते मतं, यो च मरिस्सति, तं रोदन्ति, तेसंयेव एवं रोदन्तानं अस्सुसुक्खनकालो नत्थि, तस्मा त्वं इसि मा रोदि. किंकारणा? रोदितं मोघमाहु सन्तो, पण्डिता हि ‘‘रोदितं निप्फल’’न्ति वदन्ति. मतो पेतोति यदि एस पेतोति सङ्ख्यं गतो मतो रोदितेन समुट्ठहेय्य, एवं सन्ते सब्बेपि मयं समागन्त्वा अञ्ञमञ्ञस्स ञातके रोदाम, किं निक्कम्मा अच्छामाति.

तापसो सक्कस्स वचनं सुत्वा सतिं पटिलभित्वा विगतसोको अस्सूनि पुञ्छित्वा सक्कस्स थुतिवसेन सेसगाथा आह –

१११.

‘‘आदित्तं वत मं सन्तं, घतसित्तंव पावकं;

वारिना विय ओसिञ्चं, सब्बं निब्बापये दरं.

११२.

‘‘अब्बही वत मे सल्लं, यमासि हदयस्सितं;

यो मे सोकपरेतस्स, पुत्तसोकं अपानुदि.

११३.

‘‘सोहं अब्बूळ्हसल्लोस्मि, वीतसोको अनाविलो;

न सोचामि न रोदामि, तव सुत्वान वासवा’’ति.

ता हेट्ठा वुत्तत्थायेव. एवं सक्को तापसस्स ओवादं दत्वा सकट्ठानमेव गतो.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा हत्थिपोतको सामणेरो अहोसि, तापसो महल्लको, सक्को पन अहमेव अहोसि’’न्ति.

सोमदत्तजातकवण्णना पञ्चमा.

[४११] ६. सुसीमजातकवण्णना

काळानि केसानि पुरे अहेसुन्ति इदं सत्था जेतवने विहरन्तो महाभिनिक्खमनं आरब्भ कथेसि. तस्मिञ्हि समये भिक्खू धम्मसभायं निसीदित्वा दसबलस्स निक्खमनं वण्णयिंसु. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘अनच्छरियं, भिक्खवे, मया दानि अनेकानि कप्पकोटिसतसहस्सानि पूरितपारमिना महाभिनिक्खमनं, पुब्बेपाहं तियोजनसतिके कासिरट्ठे रज्जं छड्डेत्वा निक्खन्तोयेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स पुरोहितस्स अग्गमहेसिया कुच्छिम्हि निब्बत्ति, तस्स जातदिवसेयेव बाराणसिरञ्ञोपि पुत्तो जायि. तेसं नामग्गहणदिवसे महासत्तस्स सुसीमकुमारोति नामं अकंसु, राजपुत्तस्स ब्रह्मदत्तकुमारोति. बाराणसिराजा ‘‘पुत्तेन मे सद्धिं एकदिवसे जातो’’ति बोधिसत्तं आणापेत्वा धातियो दत्वा तेन सद्धिं एकतो वड्ढेसि. ते उभोपि वयप्पत्ता अभिरूपा देवकुमारवण्णिनो हुत्वा तक्कसिलायं सब्बसिप्पानि उग्गण्हित्वा पच्चागमिंसु. राजपुत्तो उपराजा हुत्वा बोधिसत्तेन सद्धिं एकतो खादन्तो पिवन्तो निसीदन्तो सयन्तो पितु अच्चयेन रज्जं पत्वा महासत्तस्स महन्तं यसं दत्वा पुरोहितट्ठाने तं ठपेत्वा एकदिवसं नगरं सज्जापेत्वा सक्को देवराजा विय अलङ्कतो अलङ्कतएरावणपटिभागस्स मत्तवरवारणस्स खन्धे निसीदित्वा बोधिसत्तं पच्छासने हत्थिपिट्ठे निसीदापेत्वा नगरं पदक्खिणं अकासि. मातापिस्स ‘‘पुत्तं ओलोकेस्सामी’’ति सीहपञ्जरे ठत्वा तस्स नगरं पदक्खिणं कत्वा आगच्छन्तस्स पच्छतो निसिन्नं पुरोहितं दिस्वा पटिबद्धचित्ता हुत्वा सयनगब्भं पविसित्वा ‘‘इमं अलभन्ती एत्थेव मरिस्सामी’’ति आहारं पच्छिन्दित्वा निपज्जि.

राजा मातरं अपस्सन्तो ‘‘कुहिं मे माता’’ति पुच्छित्वा ‘‘गिलाना’’ति सुत्वा तस्सा सन्तिकं गन्त्वा वन्दित्वा ‘‘किं अम्म, अफासुक’’न्ति पुच्छि. सा लज्जाय न कथेसि. सो गन्त्वा राजपल्लङ्के निसीदित्वा अत्तनो अग्गमहेसिं पक्कोसित्वा ‘‘गच्छ अम्माय अफासुकं जानाही’’ति पेसेसि. सा गन्त्वा पिट्ठिं परिमज्जन्ती पुच्छि, इत्थियो नाम इत्थीनं रहस्सं न निगुहन्ति, सा तस्सा तमत्थं आरोचेसि. इतरापि तं सुत्वा गन्त्वा रञ्ञो आरोचेसि. राजा ‘‘होतु, गच्छ नं समस्सासेहि, पुरोहितं राजानं कत्वा तस्स तं अग्गमहेसिं करिस्सामी’’ति आह. सा आगन्त्वा तं समस्सासेसि. राजापि पुरोहितं पक्कोसापेत्वा एतमत्थं आरोचेत्वा ‘‘सम्म, मातु मे जीवितं देहि, त्वं राजा भविस्ससि, सा अग्गमहेसी, अहं उपराजा’’ति आह. सो ‘‘न सक्का एवं कातु’’न्ति पटिक्खिपित्वा तेन पुनप्पुनं याचियमानो सम्पटिच्छि. राजा पुरोहितं राजानं, मातरं अग्गमहेसिं कारेत्वा सयं उपराजा अहोसि.

तेसं समग्गवासं वसन्तानं अपरभागे बोधिसत्तो अगारमज्झे उक्कण्ठितो कामे पहाय पब्बज्जाय निन्नचित्तो किलेसरतिं अनल्लीयन्तो एककोव तिट्ठति, एककोव निसीदति, एककोव सयति, बन्धनागारे बद्धो विय पञ्जरे पक्खित्तकुक्कुटो विय च अहोसि. अथस्स अग्गमहेसी ‘‘अयं राजा मया सद्धिं नाभिरमति, एककोव तिट्ठति निसीदति सेय्यं कप्पेति, अयं खो पन दहरो तरुणो, अहं महल्लिका, सीसे मे पलितानि पञ्ञायन्ति, यंनूनाहं ‘सीसे ते देव, एकं पलितं पञ्ञायती’ति मुसावादं कत्वा एकेनुपायेन राजानं पत्तियापेत्वा मया सद्धिं अभिरमापेय्य’’न्ति चिन्तेत्वा एकदिवसं रञ्ञो सीसे ऊका विचिनन्ती विय हुत्वा ‘‘देव, महल्लकोसि जातो, सीसे ते एकं पलितं पञ्ञायती’’ति आह. ‘‘तेन हि भद्दे, एतं पलितं लुञ्जित्वा मय्हं हत्थे ठपेही’’ति. सा तस्स सीसतो एकं केसं लुञ्जित्वा अत्तनो सीसे पलितं गहेत्वा ‘‘इदं ते, देव, पलित’’न्ति तस्स हत्थे ठपेसि. बोधिसत्तस्स तं दिस्वाव भीततसितस्स कञ्चनपट्टसदिसा नलाटा सेदा मुच्चिंसु.

सो अत्तानं ओवदन्तो ‘‘सुसीम, त्वं दहरो हुत्वा महल्लको जातो, एत्तकं कालं गूथकलले निमुग्गो गामसूकरो विय कामकलले निमुज्जित्वा तं कललं जहितुं न सक्कोसि, ननु कामे पहाय हिमवन्तं पविसित्वा पब्बजित्वा ब्रह्मचरियवासस्स ते कालो’’ति चिन्तेत्वा पठमं गाथमाह –

११४.

‘‘काळानि केसानि पुरे अहेसुं, जातानि सीसम्हि यथापदेसे;

तानज्ज सेतानि सुसीम दिस्वा, धम्मं चर ब्रह्मचरियस्स कालो’’ति.

तत्थ यथापदेसेति तव सीसे तस्मिं तस्मिं केसानं अनुरूपे पदेसे इतो पुब्बे काळानि भमरपत्तवण्णानि केसानि जातानि अहेसुन्ति वदति. धम्मं चराति दसकुसलकम्मपथधम्मं चराति अत्तानमेव आणापेति. ब्रह्मचरियस्साति मेथुनविरतिया ते कालोति अत्थो.

एवं बोधिसत्तेन ब्रह्मचरियवासस्स गुणे वण्णिते इतरा ‘‘अहं ‘इमस्स लग्गनं करिस्सामी’ति विस्सज्जनमेव करि’’न्ति भीततसिता ‘‘इदानिस्स अपब्बज्जनत्थाय सरीरवण्णं वण्णयिस्सामी’’ति चिन्तेत्वा द्वे गाथा अभासि –

११५.

‘‘ममेव देव पलितं न तुय्हं, ममेव सीसं मम उत्तमङ्गं;

‘अत्थं करिस्स’न्ति मुसा अभाणिं, एकापराधं खम राजसेट्ठ.

११६.

‘‘दहरो तुवं दस्सनियोसि राज, पठमुग्गतो होति यथा कळीरो;

रज्जञ्च कारेहि ममञ्च पस्स, मा कालिकं अनुधावी जनिन्दा’’ति.

तत्थ ममेव सीसन्ति ममेव सीसे सञ्जातं पलितन्ति दीपेति. इतरं तस्सेव वेवचनं. अत्थन्ति अत्तनो वुड्ढिं करिस्सामीति मुसा कथेसिं. एकापराधन्ति. इमं मय्हं एकं अपराधं. पठमुग्गतोति पठमवयेन उग्गतो. होहीति होसि, पठमवये पतिट्ठितोसीति अत्थो. ‘‘होसी’’तियेव वा पाठो. यथा कळीरोति यथा सिनिद्धछवितरुणकळीरो मन्दवातेरितो अतिविय सोभति, एवरूपोसि त्वन्ति दस्सेति. ‘‘पठमुग्गतो होती’’तिपि पाठो, तस्सत्थो – यथा पठमुग्गतो तरुणकळीरो दस्सनीयो होति, एवं त्वम्पि दस्सनीयोति. ममञ्च पस्साति ममञ्च ओलोकेहि, मा मं अनाथं विधवं करोहीति अत्थो. कालिकन्ति ब्रह्मचरियचरणं नाम दुतिये वा ततिये वा अत्तभावे विपाकदानतो कालिकं नाम, रज्जं पन इमस्मिंयेव अत्तभावे कामगुणसुखुप्पादनतो अकालिकं, सो त्वं इमं अकालिकं पहाय मा कालिकं अनुधावीति वदति.

बोधिसत्तो तस्सा वचनं सुत्वा ‘‘भद्दे, त्वं भवितब्बमेवेतं कथं कथेसि, परिणमन्ते हि मम वये इमेहि काळकेसेहि परिवत्तेत्वा साणवाकसदिसेहि पण्डरेहि भवितब्बं. अहञ्हि नीलुप्पलादिकुसुमदामसदिसकुमारानं कञ्चनरूपपटिभागानं उत्तमयोब्बनविलाससम्पत्तानं खत्तियकञ्ञादीनं वये परिणमन्ते जरं पत्तानं वेवण्णियञ्चेव सरीरभङ्गञ्च पस्सामि. एवं विपत्तिपरियोसानोवेस भद्दे, जीवलोको’’ति वत्वा उपरि बुद्धलीळाय धम्मं देसेन्तो गाथाद्वयमाह –

११७.

‘‘पस्सामि वोहं दहरिं कुमारिं, सामट्ठपस्सं सुतनुं सुमज्झं;

काळप्पवाळाव पवेल्लमाना, पलोभयन्तीव नरेसु गच्छति.

११८.

‘‘तमेन पस्सामिपरेन नारिं, आसीतिकं नावुतिकंव जच्चा;

दण्डं गहेत्वान पवेधमानं, गोपानसीभोग्गसमं चरन्ति’’न्ति.

तत्थ वोति निपातमत्तं. सामट्ठपस्सन्ति सम्मट्ठपस्सं. अयमेव वा पाठो, सब्बपस्सेसु मट्ठछविवण्णन्ति अत्थो. सुतनुन्ति सुन्दरसरीरं. सुमज्झन्ति सुसण्ठितमज्झं. काळप्पवाळाव पवेल्लमानाति यथा नाम तरुणकाले सुसमुग्गता काळवल्ली पवाळा वा हुत्वा मन्दवातेरिता इतो चितो च पवेल्लति, एवं पवेल्लमाना इत्थिविलासं दस्सयमाना कुमारिका पलोभयन्तीव नरेसु गच्छति. समीपत्थे भुम्मवचनं, पुरिसानं सन्तिके ते पुरिसे किलेसवसेन पलोभयन्ती विय गच्छति.

तमेन पस्सामिपरेन नारिन्ति तमेनं नारिं अपरेन समयेन जरं पत्तं अन्तरहितरूपसोभग्गप्पत्तं पस्सामि. बोधिसत्तो हि पठमगाथाय रूपे अस्सादं कथेत्वा इदानि आदीनवं दस्सेन्तो एवमाह. आसीतिकं नावुतिकंव जच्चाति असीतिसंवच्छरं वा नवुतिसंवच्छरं वा जातिया. गोपानसीभोग्गसमन्ति गोपानसीसमं भोग्गं, गोपानसीआकारेन भग्गसरीरं ओनमित्वा नट्ठकाकणिकं परियेसन्तिं विय चरमानन्ति अत्थो. कामञ्च बोधिसत्तेन दहरकाले दिस्वा पुन नावुतिककाले दिट्ठपुब्बा नाम नत्थि, ञाणेन दिट्ठभावं सन्धाय पनेतं वुत्तं.

इति महासत्तो इमाय गाथाय रूपस्स आदीनवं दस्सेत्वा इदानि अगारमज्झे अत्तनो अनभिरतिं पकासेन्तो गाथाद्वयमाह –

११९.

‘‘सोहं तमेवानुविचिन्तयन्तो, एको सयामि सयनस्स मज्झे;

‘अहम्पि एवं’ इति पेक्खमानो, न गहे रमे ब्रह्मचरियस्स कालो.

१२०.

‘‘रज्जुवालम्बनी चेसा, या गेहे वसतो रति;

एतम्पि छेत्वान वजन्ति धीरा, अनपेक्खिनो कामसुखं पहाया’’ति.

तत्थ सोहन्ति सो अहं. तमेवानुविचिन्तयन्तोति तमेव रूपानं अस्सादञ्च आदीनवञ्च चिन्तेन्तो. एवं इति पेक्खमानोति ‘‘यथा एसा परिणता, अहम्पि जरं पत्तो भग्गसरीरो भविस्सामी’’ति पेक्खमानो. न गहे रमेति गेहे न रमामि. ब्रह्मचरियस्स कालोति भद्दे, ब्रह्मचरियस्स मे कालो, तस्मा पब्बजिस्सामीति दीपेति.

रज्जुवालम्बनी चेसाति च-कारो निपातमत्तो, आलम्बनरज्जु विय एसाति अत्थो. कतरा? या गेहे वसतो रति, या गेहे वसन्तस्स रूपादीसु आरम्मणेसु कामरतीति अत्थो. इमिना कामानं अप्पस्सादतं दस्सेति. अयं एत्थाधिप्पायो – यथा गिलानस्स मनुस्सस्स अत्तनो बलेन परिवत्तितुं असक्कोन्तस्स ‘‘इमं आलम्बित्वा परिवत्तेय्यासी’’ति आलम्बनरज्जुं बन्धेय्युं, तस्स तं आलम्बित्वा परिवत्तन्तस्स अप्पमत्तकं कायिकचेतसिकसुखं भवेय्य, एवं किलेसातुरानं सत्तानं विवेकसुखवसेन परिवत्तितुं असक्कोन्तानं अगारमज्झे ठपितानि कामरतिदायकानि रूपादीनि आरम्मणानि तेसं किलेसपरिळाहकाले मेथुनधम्मपटिसेवनवसेन तानि आरब्भ परिवत्तमानानं कायिकचेतसिकसुखसङ्खाता कामरति नाम तं मुहुत्तं उप्पज्जमाना अप्पमत्तिका होति, एवं अप्पस्सादा कामाति. एतम्पि छेत्वानाति यस्मा पन बहुदुक्खा कामा बहुपायासा, आदीनवो एत्थ भिय्यो, तस्मा तं आदीनवं सम्पस्समाना पण्डिता एतम्पि रज्जुं छेत्वा गूथकूपे निमुग्गपुरिसो तं पजहन्तो विय अनपेक्खिनो एतं अप्पमत्तकं बहुदुक्खं कामसुखं पहाय वजन्ति, निक्खमित्वा मनोरमं पब्बज्जं पब्बजन्तीति.

एवं महासत्तो कामेसु अस्सादञ्च आदीनवञ्च दस्सेन्तो बुद्धलीळाय धम्मं देसेत्वा सहायं पक्कोसापेत्वा रज्जं पटिच्छापेत्वा ञातिमित्तसुहज्जानं रोदन्तानं परिदेवन्तानमेव सिरिविभवं छड्डेत्वा हिमवन्तं पविसित्वा इसिपब्बज्जं पब्बजित्वा झानाभिञ्ञं निब्बत्तेत्वा ब्रह्मलोकपरायणो अहोसि.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा बहू जने अमतपानं पायेत्वा जातकं समोधानेसि – ‘‘तदा अग्गमहेसी राहुलमाता अहोसि, सहायराजा आनन्दो, सुसीमराजा पन अहमेव अहोसि’’न्ति.

सुसीमजातकवण्णना छट्ठा.

[४१२] ७. कोटसिम्बलिजातकवण्णना

अहं दससतंब्यामन्ति इदं सत्था जेतवने विहरन्तो किलेसनिग्गहं आरब्भ कथेसि. वत्थु पन पानीयजातके (जा. १.११.५९ आदयो) आवि भविस्सति. इधापि सत्था अन्तोकोटिसन्थारे कामवितक्काभिभूते पञ्चसते भिक्खू दिस्वा भिक्खुसङ्घं सन्निपातापेत्वा ‘‘भिक्खवे, आसङ्कितब्बयुत्तकं नाम आसङ्कितुं वट्टति, किलेसा नाम वड्ढन्ता वने निग्रोधादयो विय रुक्खं, पुरिसं भञ्जन्ति, तेनेव पुब्बेपि कोटसिम्बलियं निब्बत्तदेवता एकं सकुणं निग्रोधबीजानि खादित्वा अत्तनो रुक्खस्स साखन्तरे वच्चं पातेन्तं दिस्वा ‘इतो मे विमानस्स विनासो भविस्सती’ति भयप्पत्ता अहोसी’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो कोटसिम्बलियं रुक्खदेवता हुत्वा निब्बत्ति. अथेको सुपण्णराजा दियड्ढयोजनसतिकं अत्तभावं मापेत्वा पक्खवातेहि महासमुद्दे उदकं द्विधा कत्वा एकं ब्यामसहस्सायामं नागराजानं नङ्गुट्ठे गहेत्वा मुखेनस्स गहितगोचरं छड्डापेत्वा कोटसिम्बलिं सन्धाय वनमत्थकेन पायासि. नागराजा ‘‘ओलम्बेन्तो अत्तानं मोचेस्सामी’’ति निग्रोधरुक्खे भोगं पवेसेत्वा निग्रोधं वेठेत्वा गण्हि. सुपण्णरञ्ञो महाबलताय नागराजस्स च महासरीरताय निग्रोधरुक्खो समुग्घाटं अगमासि. नागराजा नेव रुक्खं विस्सज्जेसि, सुपण्णराजा सद्धिं निग्रोधरुक्खेन नागराजानं गहेत्वा कोटसिम्बलिं पत्वा नागराजानं खन्धपिट्ठे निपज्जापेत्वा उदरमस्स फालेत्वा नागमेदं खादित्वा सेसकळेवरं समुद्दे विस्सज्जेसि. तस्मिं पन निग्रोधे एका सकुणिका अत्थि, सा निग्रोधरुक्खे विस्सट्ठे उप्पतित्वा कोटसिम्बलिया साखन्तरे निसीदि. रुक्खदेवता तं दिस्वा ‘‘अयं सकुणिका मम रुक्खक्खन्धे वच्चं पातेस्सति, ततो निग्रोधगच्छो वा पिलक्खगच्छो वा उट्ठहित्वा सकलरुक्खं ओत्थरित्वा गच्छिस्सति, अथ मे विमानं नस्सिस्सती’’ति भीततसिता पवेधि. तस्सा पवेधन्तिया कोटसिम्बलीपि याव मूला पवेधि. सुपण्णराजा तं पवेधमानं दिस्वा कारणं पुच्छन्तो द्वे गाथा अभासि –

१२१.

‘‘अहं दससतंब्यामं, उरगमादाय आगतो;

तञ्च मञ्च महाकायं, धारयं नप्पवेधसि.

१२२.

‘‘अथिमं खुद्दकं पक्खिं, अप्पमंसतरं मया;

धारयं ब्यथसि भीता, कमत्थं कोटसिम्बली’’ति.

तत्थ दससतंब्यामन्ति सहस्सब्याममत्तायामं. उरगमादाय आगतोति एवं महन्तं उरगं आदाय इध आगतो. तञ्च मञ्चाति तञ्च उरगं मञ्च. धारयन्ति धारयमाना. ब्यथसीति कम्पसि. कमत्थन्ति किं अत्थं, केन कारणेनाति पुच्छति, कं वा अत्थं सम्पस्समानातिपि अत्थो. कोटसिम्बलीति रुक्खनामेन देवपुत्तं आलपति. सो हि सिम्बलिरुक्खो खन्धसाखमहन्तताय कोटसिम्बलिनामं लभति, तस्मिं अधिवत्थदेवपुत्तस्सपि तदेव नामं.

अथस्स कारणं कथेन्तो देवपुत्तो चतस्सो गाथा अभासि –

१२३.

‘‘मंसभक्खो तुवं राज, फलभक्खो अयं दिजो;

अयं निग्रोधबीजानि, पिलक्खुदुम्बरानि च;

अस्सत्थानि च भक्खित्वा, खन्धे मे ओहदिस्सति.

१२४.

‘‘ते रुक्खा संविरूहन्ति, मम पस्से निवातजा;

ते मं परियोनन्धिस्सन्ति, अरुक्खं मं करिस्सरे.

१२५.

‘‘सन्ति अञ्ञेपि रुक्खा से, मूलिनो खन्धिनो दुमा;

इमिना सकुणजातेन, बीजमाहरिता हता.

१२६.

‘‘अज्झारूहाभिवड्ढन्ति, ब्रहन्तम्पि वनप्पतिं;

तस्मा राज पवेधामि, सम्पस्संनागतं भय’’न्ति.

तत्थ ओहदिस्सतीति वच्चं पातेस्सति. ते रुक्खाति तेहि बीजेहि जाता निग्रोधादयो रुक्खा. संविरूहन्तीति संविरुहिस्सन्ति वड्ढिस्सन्ति. मम पस्सेति मम साखन्तरादीसु. निवातजाति मम साखाहि वातस्स निवारितत्ता निवाते जाता. ते मं परियोनन्धिस्सन्तीति एते एवं वड्ढिता मं परियोनन्धिस्सन्तीति अयमेत्थाधिप्पायो. करिस्सरेति अथेवं परियोनन्धित्वा मं अरुक्खमेव करिस्सन्ति सब्बसो भञ्जिस्सन्ति. रुक्खा सेति रुक्खा. मूलिनो खन्धिनोति मूलसम्पन्ना चेव खन्धसम्पन्ना च. दुमाति रुक्खवेवचनमेव. बीजमाहरिताति बीजं आहरित्वा. हताति अञ्ञेपि इमस्मिं वने रुक्खा विनासिता सन्ति. अज्झारूहाभिवड्ढन्तीति निग्रोधादयो रुक्खा अज्झारूहा हुत्वा महन्तम्पि अञ्ञं वनप्पतिं अतिक्कम्म वड्ढन्तीति दस्सेति. एत्थ पन वने पति, वनस्स पति, वनप्पतीति तयोपि पाठायेव. राजाति सुपण्णं आलपति.

रुक्खदेवताय वचनं सुत्वा सुपण्णो ओसानगाथमाह –

१२७.

‘‘सङ्केय्य सङ्कितब्बानि, रक्खेय्यानागतं भयं;

अनागतभया धीरो, उभो लोके अवेक्खती’’ति.

तत्थ अनागतं भयन्ति पाणातिपातादीहि विरमन्तो दिट्ठधम्मिकम्पि सम्परायिकम्पि अनागतं भयं रक्खति नाम, पापमित्ते वेरिपुग्गले च अनुपसङ्कमन्तो अनागतभयं रक्खति नाम. एवं अनागतं भयं रक्खेय्य. अनागतभयाति अनागतभयकारणा तं भयं पस्सन्तो धीरो इधलोकञ्च परलोकञ्च अवेक्खति ओलोकेति नाम.

एवञ्च पन वत्वा सुपण्णो अत्तनो आनुभावेन तं पक्खिं तम्हा रुक्खा पलापेसि.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘आसङ्कितब्बयुत्तकं आसङ्कितुं वट्टती’’ति वत्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने पञ्चसता भिक्खू अरहत्तफले पतिट्ठहिंसु.

तदा सुपण्णराजा सारिपुत्तो अहोसि, रुक्खदेवता पन अहमेव अहोसिन्ति.

कोटसिम्बलिजातकवण्णना सत्तमा.

[४१३] ८. धूमकारिजातकवण्णना

राजाअपुच्छि विधुरन्ति इदं सत्था जेतवने विहरन्तो कोसलरञ्ञो आगन्तुकसङ्गहं आरब्भ कथेसि. सो किर एकस्मिं समये पवेणिआगतानं पोराणकयोधानं सङ्गहं अकत्वा अभिनवागतानं आगन्तुकानञ्ञेव सक्कारसम्मानं अकासि. अथस्स पच्चन्ते कुपिते युज्झनत्थाय गतस्स ‘‘आगन्तुका लद्धसक्कारा युज्झिस्सन्ती’’ति पोराणकयोधा न युज्झिंसु, ‘‘पोराणकयोधा युज्झिस्सन्ती’’ति आगन्तुकापि न युज्झिंसु. चोरा राजानं जिनिंसु. राजा पराजितो आगन्तुकसङ्गहदोसेन अत्तनो पराजितभावं ञत्वा सावत्थिं पच्चागन्त्वा ‘‘किं नु खो अहमेव एवं करोन्तो पराजितो, उदाहु अञ्ञेपि राजानो पराजितपुब्बाति दसबलं पुच्छिस्सामी’’ति भुत्तपातरासो जेतवनं गन्त्वा सक्कारं कत्वा सत्थारं वन्दित्वा तमत्थं पुच्छि. सत्था ‘‘न खो, महाराज, त्वमेवेको, पोराणकराजानोपि आगन्तुकसङ्गहं कत्वा पराजिता’’ति वत्वा तेन याचितो अतीतं आहरि.

अतीते कुरुरट्ठे इन्दपत्थनगरे युधिट्ठिलगोत्तो धनञ्चयो नाम कोरब्यराजा रज्जं कारेसि. तदा बोधिसत्तो तस्स पुरोहितकुले निब्बत्तित्वा वयप्पत्तो तक्कसिलायं सब्बसिप्पानि उग्गण्हित्वा इन्दपत्थं पच्चागन्त्वा पितु अच्चयेन पुरोहितट्ठानं लभित्वा रञ्ञो अत्थधम्मानुसासको अहोसि, विधुरपण्डितोतिस्स नामं करिंसु. तदा धनञ्चयराजा पोराणकयोधे अगणेत्वा आगन्तुकानञ्ञेव सङ्गहं अकासि. तस्स पच्चन्ते कुपिते युज्झनत्थाय गतस्स ‘‘आगन्तुका जानिस्सन्ती’’ति नेव पोराणका युज्झिंसु, ‘‘पोराणका युज्झिस्सन्ती’’ति न आगन्तुका युज्झिंसु. राजा पराजितो इन्दपत्थमेव पच्चागन्त्वा ‘‘आगन्तुकसङ्गहस्स कतभावेन पराजितोम्ही’’ति चिन्तेसि. सो एकदिवसं ‘‘किं नु खो अहमेव आगन्तुकसङ्गहं कत्वा पराजितो, उदाहु अञ्ञेपि राजानो पराजितपुब्बा अत्थीति विधुरपण्डितं पुच्छिस्सामी’’ति चिन्तेत्वा तं राजुपट्ठानं आगन्त्वा निसिन्नं तमत्थं पुच्छि. अथस्स तं पुच्छनाकारं आविकरोन्तो सत्था उपड्ढं गाथमाह –

१२८.

‘‘राजा अपुच्छि विधुरं, धम्मकामो युधिट्ठिलो’’ति.

तत्थ धम्मकामोति सुचरितधम्मप्पियो.

‘‘अपि ब्राह्मण जानासि, को एको बहु सोचती’’ति –

सेसउपड्ढगाथाय पन अयमत्थो – अपि नाम, ब्राह्मण, त्वं जानासि ‘‘को इमस्मिं लोके

एको बहु सोचति, नानाकारणेन सोचती’’ति.

तं सुत्वा बोधिसत्तो ‘‘महाराज, किं सोको नाम तुम्हाकं सोको, पुब्बे धूमकारी नामेको अजपालब्राह्मणो महन्तं अजयूथं गहेत्वा अरञ्ञे वजं कत्वा तत्थ अजा ठपेत्वा अग्गिञ्च धूमञ्च कत्वा अजयूथं पटिजग्गन्तो खीरादीनि परिभुञ्जन्तो वसि. सो तत्थ आगते सुवण्णवण्णे सरभे दिस्वा तेसु सिनेहं कत्वा अजा अगणेत्वा अजानं सक्कारं सरभानं कत्वा सरदकाले सरभेसु पलायित्वा हिमवन्तं गतेसु अजासुपि नट्ठासु सरभे अपस्सन्तो सोकेन पण्डुरोगी हुत्वा जीवितक्खयं पत्तो, अयं आगन्तुकसङ्गहं कत्वा तुम्हेहि सतगुणेन सहस्सगुणेन सोचित्वा किलमित्वा विनासं पत्तो’’ति इदं उदाहरणं आनेत्वा दस्सेन्तो इमा गाथा आह –

१२९.

‘‘ब्राह्मणो अजयूथेन, पहूतेजो वने वसं;

धूमं अकासि वासेट्ठो, रत्तिन्दिवमतन्दितो.

१३०.

‘‘तस्स तंधूमगन्धेन, सरभा मकसड्डिता;

वस्सावासं उपगच्छुं, धूमकारिस्स सन्तिके.

१३१.

‘‘सरभेसु मनं कत्वा, अजा सो नावबुज्झथ;

आगच्छन्ती वजन्ती वा, तस्स ता विनसुं अजा.

१३२.

‘‘सरभा सरदे काले, पहीनमकसे वने;

पाविसुं गिरिदुग्गानि, नदीनं पभवानि च.

१३३.

‘‘सरभे च गते दिस्वा, अजा च विभवं गता;

किसो च विवण्णो चासि, पण्डुरोगी च ब्राह्मणो.

१३४.

‘‘एवं यो सं निरंकत्वा, आगन्तुं कुरुते पियं;

सो एको बहु सोचति, धूमकारीव ब्राह्मणो’’ति.

तत्थ पहूतेजोति पहूतइन्धनो. धूमं अकासीति मक्खिकपरिपन्थहरणत्थाय अग्गिञ्च धूमञ्च अकासि. वासेट्ठोति तस्स गोत्तं. अतन्दितोति अनलसो हुत्वा. तंधूमगन्धेनाति तेन धूमगन्धेन. सरभाति सरभमिगा. मकसड्डिताति मकसेहि उपद्दुता पीळिता. सेसमक्खिकापि मकसग्गहणेनेव गहिता. वस्सावासन्ति वस्सारत्तवासं वसिंसु. मनं कत्वाति सिनेहं उप्पादेत्वा. नावबुज्झथाति अरञ्ञतो चरित्वा वजं आगच्छन्ती चेव वजतो अरञ्ञं गच्छन्ती च ‘‘एत्तका आगता, एत्तका अनागता’’ति न जानाति. तस्स ता विनसुन्ति तस्स ता एवं अपच्चवेक्खन्तस्स सीहपरिपन्थादितो अरक्खियमाना अजा सीहपरिपन्थादीहि विनस्सिंसु, सब्बाव विनट्ठा.

नदीनं पभवानि चाति पब्बतेय्यानं नदीनं पभवट्ठानानि च पविट्ठा. विभवन्ति अभावं. अजा च विनासं पत्ता दिस्वा जानित्वा. किसो च विवण्णोति खीरादिदायिका अजा पहाय सरभे सङ्गण्हित्वा तेपि अपस्सन्तो उभतो परिहीनो सोकाभिभूतो किसो चेव दुब्बण्णो च अहोसि. एवं यो सं निरंकत्वाति एवं महाराज, यो सकं पोराणं अज्झत्तिकं जनं नीहरित्वा पहाय किस्मिञ्चि अगणेत्वा आगन्तुकं पियं करोति, सो तुम्हादिसो एको बहु सोचति, अयं ते मया दस्सितो धूमकारी ब्राह्मणो विय बहु सोचतीति.

एवं महासत्तो राजानं सञ्ञापेन्तो कथेसि. सोपि सञ्ञत्तं गन्त्वा तस्स पसीदित्वा बहुं धनं अदासि. ततो पट्ठाय च अज्झत्तिकसङ्गहमेव करोन्तो दानादीनि पुञ्ञानि कत्वा सग्गपरायणो अहोसि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा कोरब्यराजा आनन्दो अहोसि, धूमकारी पसेनदिकोसलो, विधुरपण्डितो पन अहमेव अहोसि’’न्ति.

धूमकारिजातकवण्णना अट्ठमा.

[४१४] ९. जागरजातकवण्णना

कोधजागरतं सुत्तोति इदं सत्था जेतवने विहरन्तो अञ्ञतरं उपासकं आरब्भ कथेसि. सो हि सोतापन्नो अरियसावको सावत्थितो सकटसत्थेन सद्धिं कन्तारमग्गं पटिपज्जि. सत्थवाहो तत्थ एकस्मिं उदकफासुकट्ठाने पञ्च सकटसतानि मोचेत्वा खादनीयभोजनीयं संविदहित्वा वासं उपगच्छि. ते मनुस्सा तत्थ तत्थ निपज्जित्वा सुपिंसु, उपासको पन सत्थवाहस्स सन्तिके एकस्मिं रुक्खमूले चङ्कमं अधिट्ठासि. अथ नं सत्थं विलुम्पितुकामा पञ्चसता चोरा नानावुधानि गहेत्वा सत्थं परिवारेत्वा अट्ठंसु. ते तं उपासकं चङ्कमन्तं दिस्वा ‘‘इमस्स निद्दायनकाले विलुम्पिस्सामा’’ति तत्थ तत्थ अट्ठंसु, सोपि तियामरत्तिं चङ्कमियेव. चोरा पच्चूससमये गहितगहिता पासाणमुग्गरादयो छड्डेत्वा ‘‘भो सत्थवाह, इमं अप्पमादेन जग्गन्तं पुरिसं निस्साय जीवितं लभित्वा तव सन्तकस्स सामिको जातो, एतस्स सक्कारं करेय्यासी’’ति वत्वा पक्कमिंसु. मनुस्सा कालस्सेव वुट्ठाय तेहि छड्डितपासाणमुग्गरादयो दिस्वा ‘‘इमं निस्साय अम्हेहि जीवितं लद्ध’’न्ति उपासकस्स सक्कारं अकंसु. उपासकोपि इच्छितट्ठानं गन्त्वा कतकिच्चो पुन सावत्थिं आगन्त्वा जेतवनं गन्त्वा तथागतं पूजेत्वा वन्दित्वा निसिन्नो ‘‘किं, उपासक, न पञ्ञायसी’’ति वुत्ते तमत्थं आरोचेसि. सत्था ‘‘न खो, उपासक, त्वंयेव अनिद्दायित्वा जग्गन्तो विसेसं लभि, पोराणकपण्डितापि जग्गन्ता विसेसं गुणं लभिंसू’’ति वत्वा तेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो तक्कसिलायं सब्बसिप्पानि उग्गण्हित्वा पच्चागन्त्वा अगारमज्झे वसन्तो अपरभागे निक्खमित्वा इसिपब्बज्जं पब्बजित्वा न चिरस्सेव झानाभिञ्ञं निब्बत्तेत्वा हिमवन्तपदेसे ठानचङ्कमिरियापथो हुत्वा वसन्तो निद्दं अनुपगन्त्वा सब्बरत्तिं चङ्कमति. अथस्स चङ्कमनकोटियं निब्बत्तरुक्खदेवता तुस्सित्वा रुक्खविटपे ठत्वा पञ्हं पुच्छन्ती पठमं गाथमाह –

१३५.

‘‘कोध जागरतं सुत्तो, कोध सुत्तेसु जागरो;

को ममेतं विजानाति, को तं पटिभणाति मे’’ति.

तत्थ कोधाति को इध. को ममेतन्ति को मम एतं पञ्हं विजानाति. को तं पटिभणाति मेति एतं मया पुट्ठं पञ्हं मय्हं को पटिभणाति, को ब्याकरितुं सक्खिस्सतीति पुच्छति.

बोधिसत्तो तस्सा वचनं सुत्वा –

१३६.

‘‘अहं जागरतं सुत्तो, अहं सुत्तेसु जागरो;

अहमेतं विजानामि, अहं पटिभणामि ते’’ति. –

इमं गाथं वत्वा पुन ताय –

१३७.

‘‘कथं जागरतं सुत्तो, कथं सुत्तेसु जागरो;

कथं एतं विजानासि, कथं पटिभणासि मे’’ति. –

इमं गाथं पुट्ठो तमत्थं ब्याकरोन्तो –

१३८.

‘‘ये धम्मं नप्पजानन्ति, संयमोति दमोति च;

तेसु सुप्पमानेसु, अहं जग्गामि देवते.

१३९.

‘‘येसं रागो च दोसो च, अविज्जा च विराजिता;

तेसु जागरमानेसु, अहं सुत्तोस्मि देवते.

१४०.

‘‘एवं जागरतं सुत्तो, एवं सुत्तेसु जागरो;

एवमेतं विजानामि, एवं पटिभणामि ते’’ति. – इमा गाथा आह;

तत्थ कथं जागरतं सुत्तोति कथं त्वं जागरतं सत्तानं अन्तरे सुत्तो नाम होसि. एस नयो सब्बत्थ. ये धम्मन्ति ये सत्ता नवविधं लोकुत्तरधम्मं न पजानन्ति. संयमोति दमोति चाति ‘‘अयं संयमो, अयं दमो’’ति एवञ्च ये मग्गेन आगतं सीलञ्चेव इन्द्रियसंवरञ्च न जानन्ति. इन्द्रियसंवरो हि मनच्छट्ठानं इन्द्रियानं दमनतो ‘‘दमो’’ति वुच्चति. तेसु सुप्पमानेसूति तेसु किलेसनिद्दावसेन सुपन्तेसु सत्तेसु अहं अप्पमादवसेन जग्गामि.

‘‘येसं रागो चा’’ति गाथाय येसं महाखीणासवानं पदसतेन निद्दिट्ठदियड्ढसहस्सतण्हालोभसङ्खातो रागो च नवआघातवत्थुसमुट्ठानो दोसो च दुक्खादीसु अट्ठसु वत्थूसु अञ्ञाणभूता अविज्जा चाति इमे किलेसा विराजिता पहीना, तेसु अरियेसु सब्बाकारेन जागरमानेसु ते उपादाय अहं सुत्तो नाम देवतेति अत्थो. एवं जागरतन्ति एवं देवते अहं इमिना कारणेन जागरतं सुत्तो नामाति. एस नयो सब्बपदेसु.

एवं महासत्तेन पञ्हे कथिते तुट्ठा देवता तस्स थुतिं करोन्ती ओसानगाथमाह –

१४१.

‘‘साधु जागरतं सुत्तो, साधु सुत्तेसु जागरो;

साधु मेतं विजानासि, साधु पटिभणासि मे’’ति.

तत्थ साधूति भद्दकं कत्वा त्वं इमं पञ्हं कथेसि, मयम्पि नं एवमेव कथेमाति. एवं सा बोधिसत्तस्स थुतिं कत्वा अत्तनो विमानमेव पाविसि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा देवधीता उप्पलवण्णा अहोसि, तापसो पन अहमेव अहोसि’’न्ति.

जागरजातकवण्णना नवमा.

[४१५] १०. कुम्मासपिण्डिजातकवण्णना

न किरत्थीति इदं सत्था जेतवने विहरन्तो मल्लिकं देविं आरब्भ कथेसि. सा हि सावत्थियं एकस्स मालाकारजेट्ठकस्स धीता उत्तमरूपधरा महापुञ्ञा सोळसवस्सिककाले एकदिवसं कुमारिकाहि सद्धिं पुप्फारामं गच्छन्ती तयो कुम्मासपिण्डे गहेत्वा पुप्फपच्छियं ठपेत्वा गच्छति. सा नगरतो निक्खमनकाले भगवन्तं सरीरप्पभं विस्सज्जेत्वा भिक्खुसङ्घपरिवुतं नगरं पविसन्तं दिस्वा तयो कुम्मासपिण्डे उपनामेसि. सत्था चतुमहाराजदत्तियं पत्तं उपनेत्वा पटिग्गहेसि. सापि तथागतस्स पादे सिरसा वन्दित्वा बुद्धारम्मणं पीतिं गहेत्वा एकमन्तं अट्ठासि. सत्था तं ओलोकेत्वा सितं पात्वाकासि. आयस्मा आनन्दो ‘‘को नु खो, भन्ते, हेतु को पच्चयो तथागतस्स सितकरणे’’ति भगवन्तं पुच्छि. अथस्स सत्था ‘‘आनन्द, अयं कुमारिका इमेसं कुम्मासपिण्डानं फलेन अज्जेव कोसलरञ्ञो अग्गमहेसी भविस्सती’’ति सितकारणं कथेसि.

कुमारिकापि पुप्फारामं गता . तं दिवसमेव कोसलराजा अजातसत्तुना सद्धिं युज्झन्तो युद्धपराजितो पलायित्वा अस्सं अभिरुय्ह आगच्छन्तो तस्सा गीतसद्दं सुत्वा पटिबद्धचित्तो अस्सं तं आरामाभिमुखं पेसेसि. पुञ्ञसम्पन्ना कुमारिका राजानं दिस्वा अपलायित्वाव आगन्त्वा अस्सस्स नासरज्जुया गण्हि, राजा अस्सपिट्ठियं निसिन्नोव ‘‘ससामिकासि, असामिकासी’’ति पुच्छित्वा असामिकभावं ञत्वा अस्सा ओरुय्ह वातातपकिलन्तो तस्सा अङ्के निपन्नो मुहुत्तं विस्समित्वा तं अस्सपिट्ठियं निसीदापेत्वा बलकायपरिवुतो नगरं पविसित्वा अत्तनो कुलघरं पेसेत्वा सायन्हसमये यानं पहिणित्वा महन्तेन सक्कारसम्मानेन कुलघरतो आहरापेत्वा रतनरासिम्हि ठपेत्वा अभिसेकं दत्वा अग्गमहेसिं अकासि. ततो पट्ठाय च सा रञ्ञो पिया अहोसि मनापा, पुब्बुट्ठायिकादीहि पञ्चहि कल्याणधम्मेहि समन्नागता पतिदेवता, बुद्धानम्पि वल्लभा अहोसि. तस्सा सत्थु तयो कुम्मासपिण्डे दत्वा तं सम्पत्तिं अधिगतभावो सकलनगरं पत्थरित्वा गतो.

अथेकदिवसं धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, मल्लिका देवी बुद्धानं तयो कुम्मासपिण्डे दत्वा तेसं फलेन तं दिवसञ्ञेव अभिसेकं पत्ता, अहो बुद्धानं महागुणता’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘अनच्छरियं, भिक्खवे, मल्लिकाय एकस्स सब्बञ्ञुबुद्धस्स तयो कुम्मासपिण्डे दत्वा कोसलरञ्ञो अग्गमहेसिभावाधिगमो. कस्मा? बुद्धानं गुणमहन्तताय. पोराणकपण्डिता पन पच्चेकबुद्धानं अलोणकं अस्नेहं अफाणितं कुम्मासं दत्वा तस्स फलेन दुतिये अत्तभावे तियोजनसतिके कासिरट्ठे रज्जसिरिं पापुणिंसू’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो एकस्मिं दलिद्दकुले निब्बत्तित्वा वयप्पत्तो एकं सेट्ठिं निस्साय भतिया कम्मं करोन्तो जीविकं कप्पेसि. सो एकदिवसं ‘‘पातरासत्थाय मे भविस्सती’’ति अन्तरापणतो चत्तारो कुम्मासपिण्डे गहेत्वा कम्मन्तं गच्छन्तो चत्तारो पच्चेकबुद्धे भिक्खाचारत्थाय बाराणसिनगराभिमुखे आगच्छन्ते दिस्वा ‘‘इमे भिक्खं सन्धाय बाराणसिं गच्छन्ति , मय्हम्पिमे चत्तारो कुम्मासपिण्डा अत्थि, यंनूनाहं इमे इमेसं ददेय्य’’न्ति चिन्तेत्वा ते उपसंकमित्वा वन्दित्वा ‘‘भन्ते, इमे मे हत्थे चत्तारो कुम्मासपिण्डा, अहं इमे तुम्हाकं ददामि, साधु मे, भन्ते, पटिग्गण्हथ, एवमिदं पुञ्ञं मय्हं भविस्सति दीघरत्तं हिताय सुखाया’’ति वत्वा तेसं अधिवासनं विदित्वा वालिकं उस्सापेत्वा चत्तारि आसनानि पञ्ञपेत्वा तेसं उपरि साखाभङ्गं अत्थरित्वा पच्चेकबुद्धे पटिपाटिया निसीदापेत्वा पण्णपुटेन उदकं आहरित्वा दक्खिणोदकं पातेत्वा चतूसु पत्तेसु चत्तारो कुम्मासपिण्डे पतिट्ठापेत्वा वन्दित्वा ‘‘भन्ते, एतेसं निस्सन्देन दलिद्दगेहे निब्बत्ति नाम मा होतु, सब्बञ्ञुतञ्ञाणप्पटिवेधस्स पच्चयो होतू’’ति आह. पच्चेकबुद्धा परिभुञ्जिंसु, परिभोगावसाने अनुमोदनं कत्वा उप्पतित्वा नन्दमूलकपब्भारमेव अगमंसु.

बोधिसत्तो अञ्जलिं पग्गय्ह पच्चेकबुद्धगतं पीतिं गहेत्वा तेसु चक्खुपथं अतीतेसु अत्तनो कम्मन्तं गन्त्वा यावतायुकं दानं अनुस्सरित्वा कालं कत्वा तस्स फलेन बाराणसिरञ्ञो अग्गमहेसिया कुच्छिम्हि निब्बत्ति, ब्रह्मदत्तकुमारोतिस्स नामं अकंसु. सो अत्तनो पदसा गमनकालतो पट्ठाय ‘‘अहं इमस्मिंयेव नगरे भतको हुत्वा कम्मन्तं गच्छन्तो पच्चेकबुद्धानं चत्तारो कुम्मासपिण्डे दत्वा तस्स दानस्स फलेन इध निब्बत्तो’’ति पसन्नादासे मुखनिमित्तं विय सब्बं पुरिमजातिकिरियं जातिस्सरञाणेन पाकटं कत्वा पस्सि. सो वयप्पत्तो तक्कसिलायं गन्त्वा सब्बसिप्पानि उग्गण्हित्वा पच्चागन्त्वा सिक्खितसिप्पं पितु दस्सेत्वा तुट्ठेन पितरा ओपरज्जे पतिट्ठापितो, अपरभागे पितु अच्चयेन रज्जे पतिट्ठासि. अथस्स उत्तमरूपधरं कोसलरञ्ञो धीतरं आनेत्वा अग्गमहेसिं अकंसु, छत्तमङ्गलदिवसे पनस्स सकलनगरं देवनगरं विय अलङ्करिंसु.

सो नगरं पदक्खिणं कत्वा अलङ्कतपासादं अभिरुहित्वा महातलमज्झे समुस्सितसेतच्छत्तं पल्लङ्कं अभिरुय्ह निसिन्नो परिवारेत्वा ठिते एकतो अमच्चे, एकतो ब्राह्मणगहपतिआदयो नानाविभवे सिरिविलाससमुज्जले, एकतो नानाविधपण्णाकारहत्थे नागरमनुस्से, एकतो अलङ्कतदेवच्छरसङ्घं विय सोळससहस्ससङ्खं नाटकित्थिगणन्ति इमं अतिमनोरमं सिरिविभवं ओलोकेन्तो अत्तनो पुब्बकम्मं अनुस्सरित्वा ‘‘इदं सुवण्णपिण्डिकं कञ्चनमालं सेतच्छत्तं, इमानि च अनेकसहस्सानि हत्थिवाहनअस्सवाहनरथवाहनानि, मणिमुत्तादिपूरिता सारगब्भा, नानाविधधञ्ञपूरिता महापथवी, देवच्छरपटिभागा नारियो चाति सब्बोपेस मय्हं सिरिविभवो न अञ्ञस्स सन्तको, चतुन्नं पच्चेकबुद्धानं दिन्नस्स चतुकुम्मासपिण्डदानस्सेव सन्तको, ते निस्साय मया एस लद्धो’’ति पच्चेकबुद्धानं गुणं अनुस्सरित्वा अत्तनो कम्मं पाकटं अकासि. तस्स तं अनुस्सरन्तस्स सकलसरीरं पीतिया पूरि. सो पीतिया तेमितहदयो महाजनस्स मज्झे उदानगीतं गायन्तो द्वे गाथा अभासि –

१४२.

‘‘न किरत्थि अनोमदस्सिसु, पारिचरिया बुद्धेसु अप्पिका;

सुक्खाय अलोणिकाय च, पस्स फलं कुम्मासपिण्डिया.

१४३.

‘‘हत्थिगवास्सा चिमे बहू, धनधञ्ञं पथवी च केवला;

नारियो चिमा अच्छरूपमा, पस्स फलं कुम्मासपिण्डिया’’ति.

तत्थ अनोमदस्सिसूति अनोमस्स अलामकस्स पच्चेकबोधिञाणस्स दिट्ठत्ता पच्चेकबुद्धा अनोमदस्सिनो नाम. पारिचरियाति अभिवादनपच्चुट्ठानञ्जलिकम्मादिभेदा सामीचिकिरियापि, सम्पत्ते दिस्वा अत्तनो सन्तकं अप्पं वा बहुं वा लूखं वा पणीतं वा देय्यधम्मं चित्तं पसादेत्वा गुणं सल्लक्खेत्वा तिस्सो चेतना विसोधेत्वा फलं सद्दहित्वा परिच्चजनकिरियापि . बुद्धेसूति पच्चेकबुद्धेसु. अप्पिकाति मन्दा परित्ता नाम नत्थि किर. सुक्खायाति निस्नेहाय. अलोणिकायाति फाणितविरहिताय. निप्फाणितत्ता हि सा ‘‘अलोणिका’’ति वुत्ता. कुम्मासपिण्डियाति चत्तारो कुम्मासपिण्डे एकतो कत्वा गहितं कुम्मासं सन्धाय एवमाह. गुणवन्तानं समणब्राह्मणानं गुणं सल्लक्खेत्वा चित्तं पसादेत्वा फलुप्पत्तिं पाटिकङ्खमानानं तिस्सो चेतना विसोधेत्वा दिन्नपदक्खिणा अप्पिका नाम नत्थि, निब्बत्तनिब्बत्तट्ठाने महासम्पत्तिमेव देतीति वुत्तं होति. होति चेत्थ –

‘‘नत्थि चित्ते पसन्नम्हि, अप्पिका नाम दक्खिणा;

तथागते वा सम्बुद्धे, अथ वा तस्स सावके.

‘‘तिट्ठन्ते निब्बुते चापि, समे चित्ते समं फलं;

चेतोपणिधिहेतु हि, सत्ता गच्छन्ति सुग्गति’’न्ति. (वि. व. ८०४, ८०६);

इमस्स पनत्थस्स दीपनत्थाय –

‘‘खीरोदनं अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स; (वि. व. ४१३);

तस्सा मे पस्स विमानं, अच्छरा कामवण्णिनीहमस्मि. (वि. व. ३३४);

‘‘अच्छरासहस्सस्साहं , पवरा पस्स पुञ्ञानं विपाकं;

तेन मेतादिसो वण्णो, तेन मे इध मिज्झति.

‘‘उप्पज्जन्ति च मे भोगा, ये केचि मनसो पिया;

तेनम्हि एवं जलितानुभावा, वण्णो च मे सब्बदिसा पभासती’’ति. (वि. व. ३३४-३३६) –

एवमादीनि विमानवत्थूनि आहरितब्बानि.

धनधञ्ञन्ति मुत्तादिधनञ्च सत्त धञ्ञानि च. पथवी च केवलाति सकला चेसा महापथवीति सकलपथविं हत्थगतं मञ्ञमानो वदति. पस्स फलं कुम्मासपिण्डियाति अत्तनो दानफलं अत्तनाव दस्सेन्तो एवमाह. दानफलं किर बोधिसत्ता च सब्बञ्ञुबुद्धायेव च जानन्ति. तेनेव सत्था इतिवुत्तके सुत्तन्तं कथेन्तो –

‘‘एवञ्चे, भिक्खवे, सत्ता जानेय्युं दानसंविभागस्स विपाकं, यथाहं जानामि, न अदत्वा भुञ्जेय्युं, न च नेसं मच्छेरमलं चित्तं परियादाय तिट्ठेय्य. योपि नेसं अस्स चरिमो आलोपो चरिमं कबळं, ततोपि न असंविभजित्वा भुञ्जेय्युं, सचे नेसं पटिग्गाहका अस्सु. यस्मा च खो, भिक्खवे, सत्ता न एवं जानन्ति दानसंविभागस्स विपाकं, यथाहं जानामि, तस्मा अदत्वा भुञ्जन्ति, मच्छेरमलञ्च नेसं चित्तं परियादाय तिट्ठती’’ति (इतिवु. २६).

बोधिसत्तोपि अत्तनो छत्तमङ्गलदिवसे सञ्जातपीतिपामोज्जो इमाहि द्वीहि गाथाहि उदानगीतं गायि. ततो पट्ठाय ‘‘रञ्ञो पियगीत’’न्ति बोधिसत्तस्स नाटकित्थियो च सेसनाटकगन्धब्बादयोपि च अन्तेपुरजनोपि अन्तोनगरवासिनोपि बहिनगरवासिनोपि पानागारेसुपि अमच्चमण्डलेसुपि ‘‘अम्हाकं रञ्ञो पियगीत’’न्ति तदेव गीतं गायन्ति. एवं अद्धाने गते अग्गमहेसी तस्स गीतस्स अत्थं जानितुकामा अहोसि, महासत्तं पन पुच्छितुं न विसहति. अथस्सा एकस्मिं गुणे पसीदित्वा एकदिवसं राजा ‘‘भद्दे, वरं ते दस्सामि, वरं गण्हाही’’ति आह. ‘‘साधु, देव, गण्हामी’’ति. ‘‘हत्थिअस्सादीसु ते किं दम्मी’’ति? ‘‘देव, तुम्हे निस्साय मय्हं न किञ्चि नत्थि, न मे एतेहि अत्थो, सचे पन दातुकामात्थ, तुम्हाकं गीतस्स अत्थं कथेत्वा देथा’’ति. ‘‘भद्दे, को ते इमिना वरेन अत्थो, अञ्ञं गण्हाही’’ति. ‘‘देव, अञ्ञेन मे अत्थो नत्थि, एतदेव गण्हामी’’ति. ‘‘साधु भद्दे, कथेस्सामि, तुय्हं पन एकिकाय रहो न कथेस्सामि, द्वादसयोजनिकाय बाराणसिया भेरिं चरापेत्वा राजद्वारे रतनमण्डपं कारेत्वा रतनपल्लङ्कं पञ्ञापेत्वा अमच्चब्राह्मणादीहि च नागरेहि चेव सोळसहि इत्थिसहस्सेहि च परिवुतो तेसं मज्झे रतनपल्लङ्के निसीदित्वा कथेस्सामी’’ति. सा ‘‘साधु, देवा’’ति सम्पटिच्छि.

राजा तथा कारेत्वा अमरगणपरिवुतो सक्को देवराजा विय महाजनकायपरिवुतो रतनपल्लङ्के निसीदि. देवीपि सब्बालङ्कारपटिमण्डिता कञ्चनभद्दपीठं अत्थरित्वा एकमन्ते अक्खिकोटिया ओलोकेत्वा तथारूपे ठाने निसीदित्वा ‘‘देव, तुम्हाकं तुस्सित्वा गायनमङ्गलगीतस्स ताव मे अत्थं गगनतले पुण्णचन्दं उट्ठापेन्तो विय पाकटं कत्वा कथेथा’’ति वत्वा ततियं गाथमाह –

१४४.

‘‘अभिक्खणं राजकुञ्जर, गाथा भाससि कोसलाधिप;

पुच्छामि तं रट्ठवड्ढन, बाळ्हं पीतिमनो पभाससी’’ति.

तत्थ कोसलाधिपाति न सो कोसलरट्ठाधिपो, कुसले पन धम्मे अधिपतिं कत्वा विहरति, तेन नं आलपन्ती एवमाह, कुसलाधिप कुसलज्झासयाति अत्थो. बाळ्हं पीतिमनो पभाससीति अतिविय पीतियुत्तचित्तो हुत्वा भाससि, तस्मा कथेथ ताव मे एतासं गाथानं अत्थन्ति.

अथस्स गाथानमत्थं आवि करोन्तो महासत्तो चतस्सो गाथा अभासि –

१४५.

‘‘इमस्मिंयेव नगरे, कुले अञ्ञतरे अहुं;

परकम्मकरो आसिं, भतको सीलसंवुतो.

१४६.

‘‘कम्माय निक्खमन्तोहं, चतुरो समणेद्दसं;

आचारसीलसम्पन्ने, सीतिभूते अनासवे.

१४७.

‘‘तेसु चित्तं पसादेत्वा, निसीदेत्वा पण्णसन्थते;

अदं बुद्धानं कुम्मासं, पसन्नो सेहि पाणिभि.

१४८.

‘‘तस्स कम्मस्स कुसलस्स, इदं मे एदिसं फलं;

अनुभोमि इदं रज्जं, फीतं धरणिमुत्तम’’न्ति.

तत्थ कुले अञ्ञतरेति नामेन वा गोत्तेन वा अपाकटे एकस्मिंयेव कुले. अहुन्ति निब्बत्तिं. परकम्मकरो आसिन्ति तस्मिं कुले जातोवाहं दलिद्दताय परस्स कम्मं कत्वा जीविकं कप्पेन्तो परकम्मकरो आसिं. भतकोति परवेतनभतो. सीलसंवुतोति पञ्चसीलसंवरे ठितो, भतिया जीवन्तोपि दुस्सील्यं पहाय सीलसम्पन्नोव अहोसिन्ति दीपेति. कम्माय निक्खमन्तोहन्ति तं दिवसं कत्तब्बकिच्चस्स करणत्थाय निक्खन्तो अहं. चतुरो समणेद्दसन्ति भद्दे, अहं नगरा निक्खम्म महामग्गं आरुय्ह अत्तनो कम्मभूमिं गच्छन्तो भिक्खाय बाराणसिनगरं पविसन्ते समितपापे चत्तारो पब्बजिते अद्दसं. आचारसीलसम्पन्नेति एकवीसतिया अनेसनाहि जीविककप्पनं अनाचारो नाम, तस्स पटिपक्खेन आचारेन चेव मग्गफलेहि आगतेन सीलेन च समन्नागते. सीतिभूतेति रागादिपरिळाहवूपसमेन चेव एकादसअग्गिनिब्बापनेन च सीतिभावप्पत्ते. अनासवेति कामासवादिविरहिते. निसीदेत्वाति वालिकासनानं उपरि सन्थते पण्णसन्थरे निसीदापेत्वा. सन्थरो हि इध सन्थतोति वुत्तो. अदन्ति नेसं उदकं दत्वा सक्कच्चं सकेहि हत्थेहि कुम्मासं अदासिं. कुसलस्साति आरोग्यानवज्जट्ठेन कुसलस्स. फलन्ति तस्स निस्सन्दफलं. फीतन्ति सब्बसम्पत्तिफुल्लितं.

एवञ्च महासत्तस्स अत्तनो कम्मफलं वित्थारेत्वा कथेन्तस्स सुत्वा देवी पसन्नमना ‘‘सचे, महाराज, एवं पच्चक्खतो दानफलं जानाथ, इतो दानि पट्ठाय एकं भत्तपिण्डं लभित्वा धम्मिकसमणब्राह्मणानं दत्वाव परिभुञ्जेय्याथा’’ति बोधिसत्तस्स थुतिं करोन्ती –

१४९.

‘‘ददं भुञ्ज मा च पमादो, चक्कं वत्तय कोसलाधिप;

मा राज अधम्मिको अहु, धम्मं पालय कोसलाधिपा’’ति. – इमं गाथमाह;

तत्थ ददं भुञ्जाति अञ्ञेसं दत्वाव अत्तना भुञ्ज. मा च पमादोति दानादीसु पुञ्ञेसु मा पमज्जि. चक्कं वत्तय कोसलाधिपाति कुसलज्झासय, महाराज, पतिरूपदेसवासादिकं चतुब्बिधं धम्मचक्कं पवत्तेहि. पकतिरथो हि द्वीहि चक्केहि गच्छति, अयं पन कायो इमेहि चतूहि चक्केहि देवलोकं गच्छति, तेन ते ‘‘धम्मचक्क’’न्ति सङ्ख्यं गता, तं त्वं चक्कं पवत्तेहि. अधम्मिकोति यथा अञ्ञे छन्दागतिं गच्छन्ता लोकं उच्छुयन्ते पीळेत्वा विय धनमेव संकड्ढन्ता अधम्मिका होन्ति, तथा त्वं मा अधम्मिको अहु. धम्मं पालयाति –

‘‘दानं सीलं परिच्चागं, अज्जवं मद्दवं तपं;

अक्कोधं अविहिंसञ्च, खन्तिञ्च अविरोधन’’न्ति. (जा. २.२१.१७६) –

इमं पन दसविधं राजधम्ममेव पालय रक्ख, मा परिच्चजि.

महासत्तो तस्सा वचनं सम्पटिच्छन्तो –

१५०.

‘‘सोहं तदेव पुनप्पुनं, वटुमं आचरिस्सामि सोभने;

अरियाचरितं सुकोसले, अरहन्तो मे मनापाव पस्सितु’’न्ति. – गाथमाह;

तत्थ वटुमन्ति मग्गं. अरियाचरितन्ति अरियेहि बुद्धादीहि आचिण्णं. सुकोसलेति सोभने कोसलरञ्ञो धीतेति अत्थो. अरहन्तोति किलेसेहि आरकत्ता, अरानञ्च अरीनञ्च हतत्ता, पच्चयानं अरहत्ता एवंलद्धनामा पच्चेकबुद्धा. इदं वुत्तं होति – भद्दे, कोसलराजधीते सो अहं ‘‘दानं मे दिन्न’’न्ति तित्तिं अकत्वा पुनप्पुनं तदेव अरियाचरितं दानमग्गं आचरिस्सामि. मय्हञ्हि अग्गदक्खिणेय्यत्ता अरहन्तो मनापदस्सना, चीवरादीनि दातुकामताय तेयेव पस्सितुं इच्छामीति.

एवञ्च पन वत्वा राजा देविया सम्पत्तिं ओलोकेत्वा ‘‘भद्दे, मया ताव पुरिमभवे अत्तनो कुसलकम्मं वित्थारेत्वा कथितं, इमासं पन नारीनं मज्झे रूपेन वा लीळाविलासेन वा तया सदिसी एकापि नत्थि, सा त्वं किं कम्मं कत्वा इमं सम्पत्तिं पटिलभी’’ति पुच्छन्तो पुन गाथमाह –

१५१.

‘‘देवी विय अच्छरूपमा, मज्झे नारिगणस्स सोभसि;

किं कम्ममकासि भद्दकं, केनासि वण्णवती सुकोसले’’ति.

तस्सत्थो – भद्दे सुकोसले कोसलरञ्ञो सुधीते त्वं रूपसम्पत्तिया अच्छरूपमा तिदसपुरे सक्कस्स देवरञ्ञो अञ्ञतरा देवधीता विय इमस्स नारीगणस्स मज्झे सोभसि, पुब्बे किं नाम भद्दकं कल्याणकम्मं अकासि, केनासि कारणेन एवं वण्णवती जाताति.

अथस्स सा पुरिमभवे कल्याणकम्मं कथेन्ती सेसगाथाद्वयमाह –

१५२.

‘‘अम्बट्ठकुलस्स खत्तिय, दास्याहं परपेसिया अहुं;

सञ्ञता च धम्मजीविनी, सीलवती च अपापदस्सना.

१५३.

‘‘उद्धटभत्तं अहं तदा, चरमानस्स अदासिं भिक्खुनो;

वित्ता सुमना सयं अहं, तस्स कम्मस्स फलं ममेदिस’’न्ति.

सापि किर जातिस्सराव अहोसि, तस्मा अत्तनो जातिस्सरञाणेन परिच्छिन्दित्वाव कथेसि.

तत्थ अम्बट्ठकुलस्साति कुटुम्बियकुलस्स. दास्याहन्ति दासी अहं, ‘‘दासाह’’न्तिपि पाठो. परपेसियाति परेहि तस्स तस्स किच्चस्स करणत्थाय पेसितब्बा पेसनकारिका. सञ्ञताति दासियो नाम दुस्सीला होन्ति, अहं पन तीहि द्वारेहि सञ्ञता सीलसम्पन्ना. धम्मजीविनीति परवञ्चनादीनि अकत्वा धम्मेन समेन पवत्तितजीविका. सीलवतीति आचारसम्पन्ना गुणवती. अपापदस्सनाति कल्याणदस्सना पियधम्मा.

उद्धटभत्तन्ति अत्तनो पत्तकोट्ठासवसेन उद्धरित्वा लद्धभागभत्तं. भिक्खुनोति भिन्नकिलेसस्स पच्चेकबुद्धस्स. वित्ता सुमनाति तुट्ठा सोमनस्सजाता कम्मफलं सद्दहन्ती. तस्स कम्मस्साति तस्स एकभिक्खादानकम्मस्स. इदं वुत्तं होति – अहं, महाराज, पुब्बे सावत्थियं अञ्ञतरस्स कुटुम्बियकुलस्स दासी हुत्वा अत्तनो लद्धभागभत्तं आदाय निक्खमन्ती एकं पच्चेकबुद्धं पिण्डाय चरन्तं दिस्वा अत्तनो तण्हं मिलापेत्वा सञ्ञतादिगुणसम्पन्ना कम्मफलं सद्दहन्ती तस्स तं भत्तं अदासिं, साहं यावतायुकं ठत्वा कालं कत्वा तत्थ सावत्थियं कोसलरञ्ञो अग्गमहेसिया कुच्छिम्हि निब्बत्तित्वा इदानि तव पादे परिचरमाना एवरूपं सम्पत्तिं अनुभवामि, तस्स मम कम्मस्स इदमीदिसं फलन्ति. तत्थ गुणसम्पन्नानं दिन्नदानस्स महप्फलभावदस्सनत्थं –

‘‘अग्गतो वे पसन्नान’’न्ति (इतिवु. ९०) च.

‘‘एस देवमनुस्सानं, सब्बकामददो निधी’’ति (खु. पा. ८.१०) च. –

आदिगाथा वित्थारेतब्बा.

इति ते उभोपि अत्तनो पुरिमकम्मं वित्थारतो कथेत्वा ततो पट्ठाय चतूसु नगरद्वारेसु नगरमज्झे निवेसनद्वारेति छ दानसालायो कारेत्वा सकलजम्बुदीपं उन्नङ्गलं कत्वा महादानं पवत्तेत्वा सीलं रक्खित्वा उपोसथकम्मं कत्वा जीवितपरियोसाने सग्गपरायणा अहेसुं.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा देवी राहुलमाता अहोसि, राजा पन अहमेव अहोसि’’न्ति.

कुम्मासपिण्डिजातकवण्णना दसमा.

[४१६] ११. परन्तपजातकवण्णना

आगमिस्सतिमे पापन्ति इदं सत्था वेळुवने विहरन्तो देवदत्तस्स वधाय परिसक्कनं आरब्भ कथेसि. तदा हि धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, देवदत्तो तथागतस्स मारणत्थमेव परिसक्कति, धनुग्गहे पयोजेसि, सिलं पविज्झि, नाळागिरिं विस्सज्जापेसि, तथागतस्स विनासत्थमेव उपायं करोती’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपेस मम वधाय परिसक्कि, तासमत्तम्पि पन कातुं असक्कोन्तो अत्तनाव दुक्खं अनुभोसी’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स अग्गमहेसिया कुच्छिम्हि निब्बत्तित्वा वयप्पत्तो तक्कसिलायं सब्बसिप्पानि सिक्खि, सब्बरुतजाननमन्तं उग्गण्हि. सो आचरियस्स अनुयोगं दत्वा बाराणसिं पच्चागच्छि, पिता तं ओपरज्जे ठपेसि. किञ्चापि ओपरज्जे ठपेति, मारापेतुकामो पन नं हुत्वा दट्ठुम्पि न इच्छि. अथेका सिङ्गाली द्वे पोतके गहेत्वा रत्तिं मनुस्सेसु पटिसल्लीनेसु निद्धमनेन नगरं पाविसि. बोधिसत्तस्स च पासादे सयनगब्भस्स अविदूरे एका साला अत्थि, तत्थेको अद्धिकमनुस्सो उपाहना ओमुञ्चित्वा पादमूले भूमियं ठपेत्वा एकस्मिं फलके निपज्जि, न ताव निद्दायति. तदा सिङ्गालिया पोतका छाता विरविंसु. अथ तेसं माता ‘‘ताता, मा सद्दं करित्थ, एतिस्सा सालाय एको मनुस्सो उपाहना ओमुञ्चित्वा भूमियं ठपेत्वा फलके निपन्नो न ताव निद्दायति, एतस्स निद्दायनकाले एता उपाहना आहरित्वा तुम्हे खादापेस्सामी’’ति अत्तनो भासाय आह. बोधिसत्तो मन्तानुभावेन तस्सा भासं जानित्वा सयनगब्भा निक्खम्म वातपानं विवरित्वा ‘‘को एत्था’’ति आह. ‘‘अहं, देव, अद्धिकमनुस्सो’’ति. ‘‘उपाहना ते कुहि’’न्ति? ‘‘भूमियं, देवा’’ति. ‘‘उक्खित्वा ओलम्बेत्वा ठपेही’’ति. तं सुत्वा सिङ्गाली बोधिसत्तस्स कुज्झि.

पुन एकदिवसं सा तथेव नगरं पाविसि. तदा चेको मत्तमनुस्सो ‘‘पानीयं पिविस्सामी’’ति पोक्खरणिं ओतरन्तो पतित्वा निमुग्गो निरस्सासो मरि. निवत्था पनस्स द्वे साटका निवासनन्तरे कहापणसहस्सं अङ्गुलिया च मुद्दिका अत्थि. तदापि सा पुत्तके ‘‘छातम्हा, अम्मा’’ति विरवन्ते ‘‘ताता, मा सद्दं करित्थ, एतिस्सा पोक्खरणिया मनुस्सो मतो, तस्स इदञ्चिदञ्च अत्थि, सो पन मरित्वा सोपानेयेव निपन्नो, तुम्हे एतं मनुस्सं खादापेस्सामी’’ति आह. बोधिसत्तो तं सुत्वा वातपानं विवरित्वा ‘‘सालाय को अत्थी’’ति वत्वा एकेनुट्ठाय ‘‘अहं, देवा’’ति वुत्ते ‘‘गच्छ एतिस्सा पोक्खरणिया मतमनुस्सस्स साटके च कहापणसहस्सञ्च अङ्गुलिमुद्दिकञ्च गहेत्वा सरीरमस्स यथा न उट्ठहति, एवं उदके ओसीदापेही’’ति आह. सो तथा अकासि. सा पुनपि कुज्झित्वा ‘‘पुरिमदिवसे ताव मे पुत्तकानं उपाहना खादितुं न अदासि, अज्ज मतमनुस्सं खादितुं न देति, होतु, इतो दानि ततियदिवसे एको सपत्तराजा आगन्त्वा नगरं परिक्खिपिस्सति. अथ नं पिता युद्धत्थाय पेसेस्सति, तत्र ते सीसं छिन्दिस्सन्ति, अथ ते गललोहितं पिवित्वा वेरं मुञ्चिस्सामि. त्वं मया सद्धिं वेरं बन्धसि, जानिस्सामी’’ति विरवित्वा बोधिसत्तं तज्जेत्वा पुत्तके गहेत्वा निक्खमति.

ततियदिवसे एको सपत्तराजा आगन्त्वा नगरं परिवारेसि. राजा बोधिसत्तं ‘‘गच्छ, तात, तेन सद्धिं युज्झा’’ति आह. ‘‘मया, देव, एकं दिट्ठं अत्थि, गन्तुं न विसहामि, जीवितन्तरायं भायामी’’ति. ‘‘मय्हं तयि मते वा अमते वा किं, गच्छाहेव त्व’’न्ति? सो ‘‘साधु, देवा’’ति महासत्तो परिसं गहेत्वा सपत्तरञ्ञो ठितद्वारेन अनिक्खमित्वा अञ्ञं द्वारं विवरित्वा निक्खमि. तस्मिं गच्छन्ते सकलनगरं तुच्छं विय अहोसि. सब्बे तेनेव सद्धिं निक्खमिंसु. सो एकस्मिं सभागट्ठाने खन्धावारं निवासेत्वा अच्छि. राजा चिन्तेसि ‘‘उपराजा नगरं तुच्छं कत्वा बलं गहेत्वा पलायि, सपत्तराजापि नगरं परिवारेत्वा ठितो, इदानि मय्हं जीवितं नत्थी’’ति. सो ‘‘जीवितं रक्खिस्सामी’’ति देविञ्च पुरोहितञ्च परन्तपं नामेकं पादमूलिकञ्च दासं गहेत्वा रत्तिभागे अञ्ञातकवेसेन पलायित्वा अरञ्ञं पाविसि. बोधिसत्तो तस्स पलातभावं ञत्वा नगरं पविसित्वा युद्धं कत्वा सपत्तं पलापेत्वा रज्जं गण्हि. पितापिस्स एकस्मिं नदीतीरे पण्णसालं कारेत्वा फलाफलेन यापेन्तो वसि. राजा च पुरोहितो च फलाफलत्थाय गच्छन्ति. परन्तपदासो देविया सद्धिं पण्णसालायमेव होति. तत्रापि राजानं पटिच्च देविया कुच्छिस्मिं गब्भो पतिट्ठासि. सा अभिण्हसंसग्गवसेन परन्तपेन सद्धिं अतिचरि. सा एकदिवसं परन्तपं आह ‘‘रञ्ञा ञाते नेव तव, न मय्हं जीवितं अत्थि, तस्मा मारेहि न’’न्ति. ‘‘कथं मारेमी’’ति? एस तं खग्गञ्च न्हानसाटकञ्च गाहापेत्वा न्हायितुं गच्छति, तत्रस्स न्हानट्ठाने पमादं ञत्वा खग्गेन सीसं छिन्दित्वा सरीरं खण्डाखण्डिकं कत्वा भूमियं निखणाहीति. सो ‘‘साधू’’ति सम्पटिच्छि.

अथेकदिवसं पुरोहितोयेव फलाफलत्थाय गन्त्वा अविदूरे रञ्ञो न्हानतित्थसामन्ते एकं रुक्खं आरुय्ह फलाफलं गण्हाति. राजा ‘‘न्हायिस्सामी’’ति परन्तपं खग्गञ्च न्हानसाटकञ्च गाहापेत्वा नदीतीरं अगमासि. तत्थ नं न्हानकाले पमादमापन्नं ‘‘मारेस्सामी’’ति परन्तपो गीवाय गहेत्वा खग्गं उक्खिपि. सो मरणभयेन विरवि. पुरोहितो तं सद्दं सुत्वा ओलोकेन्तो परन्तपं राजानं मारेन्तं दिस्वा भीततसितो साखं विस्सज्जेत्वा रुक्खतो ओरुय्ह एकं गुम्बं पविसित्वा निलीयि. परन्तपो तस्स साखाविस्सज्जनसद्दं सुत्वा राजानं मारेत्वा भूमियं खणित्वा ‘‘इमस्मिं ठाने साखाविस्सज्जनसद्दो अहोसि, को नु खो एत्था’’ति विचिनन्तो कञ्चि अदिस्वा न्हत्वा गतो. तस्स गतकाले पुरोहितो निसिन्नट्ठाना निक्खमित्वा रञ्ञो सरीरं खण्डाखण्डिकं छिन्दित्वा आवाटे निखातभावं ञत्वा न्हत्वा अत्तनो वधभयेन अन्धवेसं गहेत्वा पण्णसालं अगमासि. तं दिस्वा परन्तपो ‘‘किं ते, ब्राह्मण, कत’’न्ति आह. सो अजानन्तो विय ‘‘देव, अक्खीनि मे नासेत्वा आगतोम्हि, उस्सन्नासीविसे अरञ्ञे एकस्मिं वम्मिकपस्से अट्ठासिं, तत्रेकेन आसीविसेन नासवातो विस्सट्ठो मे भविस्सती’’ति आह. परन्तपो ‘‘न मं सञ्जानाति, ‘देवा’ति वदति, समस्सासेस्सामि न’’न्ति चिन्तेत्वा ‘‘ब्राह्मण, मा चिन्तयि, अहं तं पटिजग्गिस्सामी’’ति अस्सासेत्वा फलाफलं दत्वा सन्तप्पेसि. ततो पट्ठाय परन्तपदासो फलाफलं आहरि, देवीपि पुत्तं विजायि. सा पुत्ते वड्ढन्ते एकदिवसं पच्चूससमये सुखनिसिन्ना सणिकं परन्तपदासं एतदवोच ‘‘त्वं राजानं मारेन्तो केनचि दिट्ठो’’ति. ‘‘न मं कोचि अद्दस, साखाविस्सज्जनसद्दं पन अस्सोसिं, तस्सा साखाय मनुस्सेन वा तिरच्छानेन वा विस्सट्ठभावं न जानामि, यदा कदाचि पन मे भयं आगच्छन्तं साखाविस्सट्ठट्ठानतो आगमिस्सती’’ति ताय सद्धिं सल्लपन्तो पठमं गाथमाह –

१५४.

‘‘आगमिस्सति मे पापं, आगमिस्सति मे भयं;

तदा हि चलिता साखा, मनुस्सेन मिगेन वा’’ति.

तत्थ पापन्ति लामकं अनिट्ठं अकन्तं. भयन्ति चित्तुत्रासभयम्पि मे आगमिस्सति, न सक्का नागन्तुं. किंकारणा? तदा हि चलिता साखा मनुस्सेन मिगेन वाति न पञ्ञायति, तस्मा ततो मं भयं आगमिस्सति.

ते ‘‘पुरोहितो निद्दायती’’ति मञ्ञिंसु. सो पन अनिद्दायमानोव तेसं कथं अस्सोसि. अथेकदिवसं पुरोहितो परन्तपदासे फलाफलत्थाय गते अत्तनो ब्राह्मणिं सरित्वा विलपन्तो दुतियं गाथमाह –

१५५.

‘‘भीरुया नून मे कामो, अविदूरे वसन्तिया;

करिस्सति किसं पण्डुं, साव साखा परन्तप’’न्ति.

तत्थ भीरुयाति इत्थी च नाम अप्पमत्तकेनापि भायति, तस्मा ‘‘भीरू’’ति वुच्चति. अविदूरेति नातिदूरे इतो कतिपययोजनमत्थके वसन्तिया भीरुया मय्हं ब्राह्मणिया यो मम कामो उप्पन्नो, सो नून मं किसञ्च पण्डुञ्च करिस्सतीति दस्सेति. ‘‘साव साखा’’ति इमिना पन ओपम्मं दस्सेति, यथा साखा परन्तपं किसं पण्डुं करोति, एवन्ति अत्थो.

इति ब्राह्मणो गाथमेव वदति, अत्थं पन न कथेति, तस्मा इमाय गाथाय किच्चं देविया अपाकटं. अथ नं ‘‘किं कथेसि ब्राह्मणा’’ति आह. सोपि ‘‘सल्लक्खितं मे’’ति वत्वा पुन एकदिवसं ततियं गाथमाह –

१५६.

‘‘सोचयिस्सति मं कन्ता, गामे वसमनिन्दिता;

करिस्सति किसं पण्डुं, साव साखा परन्तप’’न्ति.

तत्थ सोचयिस्सतीति सोकुप्पादनेन सुक्खापेस्सति. कन्ताति इट्ठभरिया. गामे वसन्ति बाराणसियं वसन्तीति अधिप्पायो. अनिन्दिताति अगरहिता उत्तमरूपधरा.

पुनेकदिवसं चतुत्थं गाथमाह –

१५७.

‘‘तया मं असितापङ्गि, सितानि भणितानि च;

किसं पण्डुं करिस्सन्ति, साव साखा परन्तप’’न्ति.

तत्थ तया मं असितापङ्गीति तया मं असिता अपङ्गि. इदं वुत्तं होति – भद्दे, अक्खिकोटितो अञ्जनसलाकाय नीहरित्वा अभिसङ्खतअसितापङ्गि तया पवत्तितानि मन्दहसितानि च मधुरभासितानि च मं सा विस्सट्ठसाखा विरवमाना परन्तपं विय किसं पण्डुं करिस्सतीति. प-कारस्स व-कारं कत्वा ‘‘वङ्गी’’तिपि पाठोयेव.

अपरभागे कुमारो वयप्पत्तो अहोसि सोळसवस्सुद्देसिको. अथ नं ब्राह्मणो यट्ठिकोटिं गाहापेत्वा न्हानतित्थं गन्त्वा अक्खीनि उम्मीलेत्वा ओलोकेसि. कुमारो ‘‘ननु त्वं ब्राह्मण, अन्धो’’ति आह. सो ‘‘नाहं अन्धो, इमिना मे उपायेन जीवितं रक्खामी’’ति वत्वा ‘‘तव पितरं जानासी’’ति आह. ‘‘अयं मे पिता’’ति वुत्ते ‘‘नायं तव पिता, पिता पन ते बाराणसिराजा, अयं तुम्हाकं दासो, सो मातरि ते विप्पटिपज्जित्वा इमस्मिं ठाने तव पितरं मारेत्वा निखणी’’ति अट्ठीनि नीहरित्वा दस्सेसि. कुमारस्स बलवकोधो उप्पज्जि. अथ नं ‘‘इदानि किं करोमी’’ति पुच्छि. ‘‘यं ते इस्मिंयेव तित्थे पितु तेन कतं, तं करोही’’ति सब्बं पवत्तिं आचिक्खित्वा कुमारं कतिपाहं थरुगण्हनं सिक्खापेसि. अथेकदिवसं कुमारो खग्गञ्च न्हानसाटकञ्च गहेत्वा ‘‘न्हायितुं गच्छाम, ताता’’ति आह. परन्तपो ‘‘साधू’’ति तेन सद्धिं गतो. अथस्स न्हायितुं ओतिण्णकाले दक्खिणहत्थेन असिं, वामहत्थेन चूळं गहेत्वा ‘‘त्वं किर इमस्मिंयेव तित्थे मम पितरं चूळाय गहेत्वा विरवन्तं मारेसि, अहम्पि तं तथेव करिस्सामी’’ति आह. सो मरणभयभीतो परिदेवमानो द्वे गाथा अभासि –

१५८.

‘‘आगमा नून सो सद्दो, असंसि नून सो तव;

अक्खातं नून तं तेन, यो तं साखमकम्पयि.

१५९.

‘‘इदं खो तं समागम्म, मम बालस्स चिन्तितं;

तदा हि चलिता साखा, मनुस्सेन मिगेन वा’’ति.

तत्थ आगमाति सो साखसद्दो नून तं आगतो सम्पत्तो. असंसि नून सो तवाति सो सद्दो तव आरोचेसि मञ्ञे. अक्खातं नून तं तेनाति यो सत्तो तदा तं साखं अकम्पयि, तेन ‘‘एवं ते पिता मारितो’’ति नून तं कारणं अक्खातं. समागम्माति सङ्गम्म, समागतन्ति अत्थो. यं मम बालस्स ‘‘तदा चलिता साखा मनुस्सेन मिगेन वा, ततो मे भयं उप्पज्जिस्सती’’ति चिन्तितं परिवितक्कितं अहोसि, इदं तया सद्धिं समागतन्ति वुत्तं होति.

ततो कुमारो ओसानगाथमाह –

१६०.

‘‘तथेव त्वं अवेदेसि, अवञ्चि पितरं मम;

हन्त्वा साखाहि छादेन्तो, आगमिस्सति मे भय’’न्ति.

तत्थ तथेव त्वं अवेदेसीति तथेव त्वं अञ्ञासि. अवञ्चि पितरं ममाति त्वं मम पितरं ‘‘न्हायितुं गच्छामा’’ति विस्सासेत्वा न्हायन्तं मारेत्वा खण्डाखण्डिकं छिन्दित्वा निखणित्वा ‘‘सचे कोचि जानिस्सति, मय्हम्पि एवरूपं भयं आगच्छिस्सती’’ति वञ्चेसि, इदं खो पन मरणभयं इदानि तवागतन्ति.

इति तं वत्वा तत्थेव जीवितक्खयं पापेत्वा निखणित्वा साखाहि पटिच्छादेत्वा खग्गं धोवित्वा न्हत्वा पण्णसालं गन्त्वा तस्स मारितभावं पुरोहितस्स कथेत्वा मातरं परिभासित्वा ‘‘इध किं करिस्सामा’’ति तयो जना बाराणसिमेव अगमंसु. बोधिसत्तो कनिट्ठस्स ओपरज्जं दत्वा दानादीनि पुञ्ञानि कत्वा सग्गपदं पूरेसि.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि – ‘‘तदा पितुराजा देवदत्तो अहोसि, पुरोहितो आनन्दो, पुत्तराजा पन अहमेव अहोसि’’न्ति.

परन्तपजातकवण्णना एकादसमा.

गन्धारवग्गो दुतियो.

जातकुद्दानं –

कुक्कु मनोज सुतनो, गिज्झ दब्भपुप्फ पण्णको;

सत्तुभस्त अट्ठिसेनो, कपि बकब्रह्मा दस.

गन्धारो महाकपि च, कुम्भकारो दळ्हधम्मो;

सोमदत्तो सुसीमो च, कोटसिम्बलि धूमकारी;

जागरो कुम्मासपिण्डो, परन्तपा एकादस.

सत्तकनिपातवण्णना निट्ठिता.