📜
८. अट्ठकनिपातो
[४१७] १. कच्चानिजातकवण्णना
ओदातवत्था ¶ ¶ ¶ सुचि अल्लकेसाति इदं सत्था जेतवने विहरन्तो अञ्ञतरं मातुपोसकं उपासकं आरब्भ कथेसि. सो किर सावत्थियं कुलदारको आचारसम्पन्नो पितरि कालकते मातुदेवतो हुत्वा मुखधोवनदन्तकट्ठदानन्हापनपादधोवनादिवेय्यावच्चकम्मेन चेव यागुभत्तादीहि च मातरं पटिजग्गि. अथ नं माता ‘‘तात, तव अञ्ञानिपि घरावासकिच्चानि अत्थि, एकं समजातिकं कुलकुमारिकं गण्हाहि, सा मं पोसेस्सति, त्वम्पि अत्तनो कम्मं करिस्ससी’’ति आह. ‘‘अम्म, अहं अत्तनो हितसुखं अपच्चासीसमानो तुम्हे उपट्ठहामि, को अञ्ञो एवं उपट्ठहिस्सती’’ति? ‘‘कुलवड्ढनकम्मं नाम तात, कातुं वट्टती’’ति. ‘‘न मय्हं घरावासेन अत्थो, अहं तुम्हे उपट्ठहित्वा तुम्हाकं धूमकाले पब्बजिस्सामी’’ति. अथस्स माता पुनप्पुनं याचित्वापि मनं अलभमाना तस्स छन्दं अग्गहेत्वा समजातिकं कुलकुमारिकं आनेसि. सो मातरं अप्पटिक्खिपित्वा ताय सद्धिं संवासं कप्पेसि. सापि ‘‘मय्हं सामिको महन्तेन उस्साहेन मातरं उपट्ठहति, अहम्पि नं उपट्ठहिस्सामि, एवमस्स पिया भविस्सामी’’ति चिन्तेत्वा तं सक्कच्चं उपट्ठहि. सो ‘‘अयं मे मातरं सक्कच्चं उपट्ठही’’ति ततो पट्ठाय लद्धलद्धानि मधुरखादनीयादीनि तस्सायेव देति. सा अपरभागे चिन्तेसि ‘‘अयं लद्धलद्धानि मधुरखादनीयादीनि मय्हञ्ञेव देति, अद्धा मातरं नीहरितुकामो ¶ भविस्सति, नीहरणूपायमस्सा करिस्सामी’’ति एवं अयोनिसो उम्मुज्जित्वा एकं दिवसं आह – ‘‘सामि, तयि बहि निक्खमन्ते तव माता मं अक्कोसती’’ति. सो तुण्ही अहोसि.
सा चिन्तेसि – ‘‘इमं महल्लिकं उज्झापेत्वा पुत्तस्स पटिकूलं कारेस्सामी’’ति. ततो पट्ठाय यागुं ददमाना अच्चुण्हं वा अतिसीतलं वा अतिलोणं वा अलोणं वा देति. ‘‘अम्म, अच्चुण्हा’’ति वा ‘‘अतिलोणा’’ति वा वुत्ते पूरेत्वा सीतोदकं पक्खिपति. पुन ‘‘अतिसीतला ¶ , अलोणायेवा’’ति ¶ वुत्ते ‘‘इदानेव ‘अच्चुण्हा, अतिलोणा’ति वत्वा पुन ‘अतिसीतला, अलोणा’ति वदसि, का तं तोसेतुं सक्खिस्सती’’ति महासद्दं करोति. न्हानोदकम्पि अच्चुण्हं कत्वा पिट्ठियं आसिञ्चति. ‘‘अम्म, पिट्ठि मे दहती’’ति च वुत्ते पुन पूरेत्वा सीतोदकं पक्खिपति. ‘‘अतिसीतं, अम्मा’’ति वुत्ते ‘‘इदानेव ‘अच्चुण्ह’न्ति वत्वा पुन ‘अतिसीत’न्ति वदति, का एतिस्सा अवमानं सहितुं सक्खिस्सती’’ति पटिविस्सकानं कथेसि. ‘‘अम्म, मञ्चके मे बहू मङ्गुला’’ति च वुत्ता मञ्चकं नीहरित्वा तस्स उपरि अत्तनो मञ्चकं पोथेत्वा ‘‘पोथितो मे’’ति अतिहरित्वा पञ्ञपेति. महाउपासिका दिगुणेहि मङ्गुलेहि खज्जमाना सब्बरत्तिं निसिन्नाव वीतिनामेत्वा ‘‘अम्म, सब्बरत्तिं मङ्गुलेहि खादिताम्ही’’ति वदति. इतरा ‘‘हिय्यो ते मञ्चको पोथितो, का इमिस्सा किच्चं नित्थरितुं सक्कोती’’ति पटिवत्वा ‘‘इदानि नं पुत्तेन उज्झापेस्सामी’’ति तत्थ तत्थ खेळसिङ्घाणिकादीनि विप्पकिरित्वा ‘‘का इमं सकलगेहं असुचिं करोती’’ति वुत्ते ‘‘माता ते एवरूपं करोति, ‘मा करी’ति वुच्चमाना कलहं करोति, अहं एवरूपाय काळकण्णिया सद्धिं एकगेहे वसितुं न सक्कोमि, एतं वा घरे वसापेहि, मं वा’’ति आह.
सो तस्सा वचनं सुत्वा ‘‘भद्दे, त्वं तरुणा यत्थ कत्थचि गन्त्वा जीवितुं सक्का, माता पन मे जरादुब्बला, अहमेवस्सा पटिसरणं, त्वं निक्खमित्वा अत्तनो कुलगेहं गच्छाही’’ति आह. सा तस्स वचनं सुत्वा भीता चिन्तेसि ‘‘न सक्का इमं मातु अन्तरे भिन्दितुं, एकंसेनस्स माता पिया, सचे पनाहं कुलघरं गमिस्सं, विधववासं वसन्ती दुक्खिता भविस्सामि, पुरिमनयेनेव सस्सुं आराधेत्वा पटिजग्गिस्सामी’’ति ¶ . सा ततो पट्ठाय पुरिमसदिसमेव तं पटिजग्गि. अथेकदिवसं सो उपोसको धम्मस्सवनत्थाय जेतवनं गन्त्वा सत्थारं वन्दित्वा एकमन्तं निसीदि. ‘‘किं, उपासक, त्वं पुञ्ञकम्मेसु न पमज्जसि, मातुउपट्ठानकम्मं पूरेसी’’ति च वुत्तो ‘‘आम, भन्ते, सा पन मम माता मय्हं अरुचियायेव एकं कुलदारिकं आनेसि, सा इदञ्चिदञ्च अनाचारकम्मं अकासी’’ति सब्बं सत्थु आचिक्खित्वा ‘‘इति भगवा सा इत्थी नेव मं मातु ¶ अन्तरे भिन्दितुं सक्खि, इदानि नं सक्कच्चं उपट्ठहती’’ति आह. सत्था तस्स कथं सुत्वा ‘‘इदानि ताव त्वं उपासक, तस्सा वचनं न अकासि, पुब्बे पनेतिस्सा वचनेन तव मातरं निक्कड्ढित्वा मं निस्साय पुन गेहं आनेत्वा पटिजग्गी’’ति वत्वा तेन याचितो अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते अञ्ञतरस्स कुलस्स पुत्तो पितरि कालकते मातुदेवतो हुत्वा वुत्तनियामेनेव मातरं पटिजग्गीति सब्बं हेट्ठा कथितनयेनेव वित्थारेतब्बं ¶ . ‘‘अहं एवरूपाय काळकण्णिया सद्धिं वसितुं न सक्कोमि, एतं वा घरे वसापेहि, मं वा’’ति वुत्ते तस्सा कथं गहेत्वा ‘‘मातुयेव मे दोसो’’ति मातरं आह ‘‘अम्म, त्वं निच्चं इमस्मिं घरे कलहं करोसि, इतो निक्खमित्वा अञ्ञस्मिं यथारुचिते ठाने वसाही’’ति. सा ‘‘साधू’’ति रोदमाना निक्खमित्वा एकं समिद्धकुलं निस्साय भतिं कत्वा दुक्खेन जीविकं कप्पेसि. सस्सुया घरा निक्खन्तकाले सुणिसाय गब्भो पतिट्ठहि. सा ‘‘ताय काळकण्णिया गेहे वसमानाय गब्भम्पि न पटिलभिं, इदानि मे गब्भो लद्धो’’ति पतिनो च पटिविस्सकानञ्च कथेन्ती विचरति.
अपरभागे पुत्तं विजायित्वा सामिकं आह ‘‘तव मातरि गेहे वसमानाय पुत्तं न लभिं, इदानि मे लद्धो, इमिनापि कारणेन तस्सा काळकण्णिभावं जानाही’’ति. इतरा ‘‘मम किर निक्कड्ढितकाले पुत्तं लभी’’ति सुत्वा चिन्तेसि ‘‘अद्धा इमस्मिं लोके धम्मो मतो भविस्सति, सचे हि धम्मो ¶ मतो न भवेय्य, मातरं पोथेत्वा निक्कड्ढन्ता पुत्तं न लभेय्युं, सुखं न जीवेय्युं, धम्मस्स मतकभत्तं दस्सामी’’ति. सा एकदिवसं तिलपिट्ठञ्च तण्डुलञ्च पचनथालिञ्च दब्बिञ्च आदाय आमकसुसानं गन्त्वा तीहि मनुस्ससीसेहि उद्धनं कत्वा अग्गिं जालेत्वा उदकं ओरुय्ह ससीसं न्हत्वा साटकं निवासेत्वा मुखं विक्खालेत्वा उद्धनट्ठानं गन्त्वा केसे मोचेत्वा तण्डुले धोवितुं आरभि. तदा बोधिसत्तो सक्को देवराजा अहोसि. बोधिसत्ता च नाम अप्पमत्ता होन्ति, सो तस्मिं खणे लोकं ओलोकेन्तो तं दुक्खप्पत्तं ‘‘धम्मो मतो’’ति सञ्ञाय धम्मस्स मतकभत्तं दातुकामं दिस्वा ‘‘अज्ज ¶ मय्हं बलं दस्सेस्सामी’’ति ब्राह्मणवेसेन महामग्गं पटिपन्नो विय हुत्वा तं दिस्वा मग्गा ओक्कम्म तस्सा सन्तिके ठत्वा ‘‘अम्म, सुसाने आहारं पचन्ता नाम नत्थि, त्वं इमिना इध पक्केन तिलोदनेन किं करिस्ससी’’ति कथं समुट्ठापेन्तो पठमं गाथमाह –
‘‘ओदातवत्था सुचि अल्लकेसा, कच्चानि किं कुम्भिमधिस्सयित्वा;
पिट्ठा तिला धोवसि तण्डुलानि, तिलोदनो हेहिति किस्सहेतू’’ति.
तत्थ कच्चानीति तं गोत्तेन आलपति. कुम्भिमधिस्सयित्वाति पचनथालिकं मनुस्ससीसुद्धनं आरोपेत्वा. हेहितीति अयं तिलोदनो किस्स हेतु भविस्सति, किं अत्तना भुञ्जिस्ससि, उदाहु अञ्ञं कारणमत्थीति.
अथस्स सा आचिक्खन्ती दुतियं गाथमाह –
‘‘न ¶ खो अयं ब्राह्मण भोजनत्था, तिलोदनो हेहिति साधुपक्को;
धम्मो मतो तस्स पहुत्तमज्ज, अहं करिस्सामि सुसानमज्झे’’ति.
तत्थ ¶ धम्मोति जेट्ठापचायनधम्मो चेव तिविधसुचरितधम्मो च. तस्स पहुत्तमज्जाति तस्साहं धम्मस्स इदं मतकभत्तं करिस्सामीति अत्थो.
ततो सक्को ततियं गाथमाह –
‘‘अनुविच्च कच्चानि करोहि किच्चं, धम्मो मतो को नु तवेव संसि;
सहस्सनेत्तो अतुलानुभावो, न मिय्यती धम्मवरो कदाची’’ति.
तत्थ अनुविच्चाति उपपरिक्खित्वा जानित्वा. को नु तवेव संसीति को नु तव एवं आचिक्खि. सहस्सनेत्तोति अत्तानं धम्मवरं उत्तमधम्मं कत्वा दस्सेन्तो एवमाह.
तं ¶ वचनं सुत्वा इतरा द्वे गाथा अभासि –
‘‘दळ्हप्पमाणं मम एत्थ ब्रह्मे, धम्मो मतो नत्थि ममेत्थ कङ्खा;
ये येव दानि पापा भवन्ति, ते तेव दानि सुखिता भवन्ति.
‘‘सुणिसा हि मय्हं वञ्झा अहोसि, सा मं वधित्वान विजायि पुत्तं;
सा दानि सब्बस्स कुलस्स इस्सरा, अहं पनम्हि अपविद्धा एकिका’’ति.
तत्थ दळ्हप्पमाणन्ति दळ्हं थिरं निस्संसयं ब्राह्मण एत्थ मम पमाणन्ति वदति. ये येति तस्स मतभावे कारणं दस्सेन्ती एवमाह. वधित्वानाति पोथेत्वा निक्कड्ढित्वा. अपविद्धाति छड्डिता अनाथा हुत्वा एकिका वसामि.
ततो सक्को छट्ठं गाथमाह –
‘‘जीवामि वोहं न मतोहमस्मि, तवेव अत्थाय इधागतोस्मि;
या तं वधित्वान विजायि पुत्तं, सहाव पुत्तेन करोमि भस्म’’न्ति.
तत्थ ¶ वोति निपातमत्तं.
इतरा ¶ तं सुत्वा ‘‘धी अहं किं कथेसिं, मम नत्तु अमरणकारणं करिस्सामी’’ति सत्तमं गाथमाह –
‘‘एवञ्च ते रुच्चति देवराज, ममेव अत्थाय इधागतोसि;
अहञ्च पुत्तो सुणिसा च नत्ता, सम्मोदमाना घरमावसेमा’’ति.
अथस्सा ¶ सक्को अट्ठमं गाथमाह –
‘‘एवञ्च ते रुच्चति कातियानि, हतापि सन्ता न जहासि धम्मं;
तुवञ्च पुत्तो सुणिसा च नत्ता, सम्मोदमाना घरमावसेथा’’ति.
तत्थ हतापि सन्ताति यदि त्वं पोथितापि निक्कड्ढितापि समाना तव दारकेसु मेत्तधम्मं न जहासि, एवं सन्ते यथा त्वं इच्छसि, तथा होतु, अहं ते इमस्मिं गुणे पसन्नोति.
एवञ्च पन वत्वा अलङ्कतपटियत्तो सक्को अत्तनो आनुभावेन आकासे ठत्वा ‘‘कच्चानि त्वं मा भायि, पुत्तो च ते सुणिसा च ममानुभावेन आगन्त्वा अन्तरामग्गे तं खमापेत्वा आदाय गमिस्सन्ति, अप्पमत्ता होही’’ति वत्वा अत्तनो ठानमेव गतो. तेपि सक्कानुभावेन तस्सा गुणं अनुस्सरित्वा ‘‘कहं नो माता’’ति अन्तोगामे मनुस्से पुच्छित्वा ‘‘सुसानाभिमुखं गता’’ति सुत्वा ‘‘अम्म, अम्मा’’ति सुसानमग्गं पटिपज्जित्वा तं दिस्वाव पादेसु पतित्वा ‘‘अम्म, अम्हाकं दोसं खमाही’’ति तं खमापेसुं. सापि नत्तारं गण्हि. इति ते सम्मोदमाना गेहं गन्त्वा ततो पट्ठाय समग्गवासं वसिंसु.
‘‘सा कातियानी सुणिसाय सद्धिं, सम्मोदमाना घरमावसित्थ;
पुत्तो च नत्ता च उपट्ठहिंसु, देवानमिन्देन अधिग्गहीता’’ति. –
अयं अभिसम्बुद्धगाथा.
तत्थ ¶ ¶ सा कातियानीति भिक्खवे, सा कच्चानगोत्ता. देवानमिन्देन अधिग्गहीताति देविन्देन सक्केन अनुग्गहिता हुत्वा तस्सानुभावेन समग्गवासं वसिंसूति.
सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने सो उपासको सोतापत्तिफले पतिट्ठहि. तदा मातुपोसको एतरहि मातुपोसको अहोसि ¶ , भरियापिस्स तदा भरियायेव, सक्को पन अहमेव अहोसिन्ति.
कच्चानिजातकवण्णना पठमा.
[४१८] २. अट्ठसद्दजातकवण्णना
इदं पुरे निन्नमाहूति इदं सत्था जेतवने विहरन्तो कोसलरञ्ञो अड्ढरत्तसमये सुतं भिंसनकं अविनिब्भोगसद्दं आरब्भ कथेसि. वत्थु हेट्ठा लोहकुम्भिजातके (जा. १.४.५३ आदयो) कथितसदिसमेव. इध पन सत्था ‘‘मय्हं, भन्ते, इमेसं सद्दानं सुतत्ता किन्ति भविस्सती’’ति वुत्ते ‘‘मा भायि, महाराज, न ते एतेसं सुतपच्चया कोचि अन्तरायो भविस्सति, न हि, महाराज, एवरूपं भयानकं अविनिब्भोगसद्दं त्वमेवेको सुणि, पुब्बेपि राजानो एवरूपं सद्दं सुत्वा ब्राह्मणानं कथं गहेत्वा सब्बचतुक्कयञ्ञं यजितुकामा पण्डितानं वचनं सुत्वा यञ्ञहरणत्थाय गहितसत्ते विस्सज्जेत्वा नगरे माघातभेरिं चरापेसु’’न्ति वत्वा तेन याचितो अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो असीतिकोटिविभवे ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो तक्कसिलायं उग्गहितसिप्पो मातापितूनं अच्चयेन रतनविलोकनं कत्वा सब्बं विभवजातं दानमुखे विस्सज्जेत्वा कामे पहाय हिमवन्तं पविसित्वा इसिपब्बज्जं पब्बजित्वा झानाभिञ्ञायो निब्बत्तेत्वा अपरभागे लोणम्बिलसेवनत्थाय मनुस्सपथं चरन्तो बाराणसिं पत्वा राजुय्याने वसि. तदा बाराणसिराजा सिरिसयने निसिन्नो अड्ढरत्तसमये अट्ठ सद्दे अस्सोसि – पठमं राजनिवेसनसामन्ता उय्याने एको बको सद्दमकासि, दुतियं तस्मिं सद्दे अनुपच्छिन्नेयेव हत्थिसालाय तोरणनिवासिनी काकी सद्दमकासि, ततियं ¶ राजगेहे कण्णिकायं निवुत्थघुणपाणको सद्दमकासि, चतुत्थं राजगेहे पोसावनियकोकिलो सद्दमकासि, पञ्चमं तत्थेव पोसावनियमिगो सद्दमकासि, छट्ठं तत्थेव पोसावनियवानरो सद्दमकासि, सत्तमं तत्थेव पोसावनियकिन्नरो ¶ सद्दमकासि, अट्ठमं तस्मिं सद्दे ¶ अनुपच्छिन्नेयेव राजनिवेसनमत्थकेन उय्यानं गच्छन्तो पच्चेकबुद्धो एकं उदानं उदानेन्तो सद्दमकासि.
बाराणसिराजा इमे अट्ठ सद्दे सुत्वा भीततसितो पुनदिवसे ब्राह्मणे पुच्छि. ब्राह्मणा ‘‘अन्तरायो ते, महाराज, भविस्सति, सब्बचतुक्कयञ्ञं यजिस्सामा’’ति वत्वा रञ्ञा ‘‘यथारुचितं करोथा’’ति अनुञ्ञाता हट्ठपहट्ठा राजकुलतो निक्खमित्वा यञ्ञकम्मं आरभिंसु. अथ नेसं जेट्ठकस्स यञ्ञकारब्राह्मणस्स अन्तेवासी माणवो पण्डितो ब्यत्तो आचरियं आह – ‘‘आचरिय, एवरूपं कक्खळं फरुसं असातं बहूनं सत्तानं विनासकम्मं मा करी’’ति. ‘‘तात, त्वं किं जानासि, सचेपि अञ्ञं किञ्चि न भविस्सति, मच्छमंसं ताव बहुं खादितुं लभिस्सामा’’ति. ‘‘आचरिय, कुच्छिं निस्साय निरये निब्बत्तनकम्मं मा करोथा’’ति. तं सुत्वा सेसब्राह्मणा ‘‘अयं अम्हाकं लाभन्तरायं करोती’’ति तस्स कुज्झिंसु. माणवो तेसं भयेन ‘‘तेन हि तुम्हेव मच्छमंसखादनूपायं करोथा’’ति वत्वा निक्खमित्वा बहिनगरे राजानं निवारेतुं समत्थं धम्मिकसमणब्राह्मणं उपधारेन्तो राजुय्यानं गन्त्वा बोधिसत्तं दिस्वा वन्दित्वा ‘‘भन्ते, किं तुम्हाकं सत्तेसु अनुकम्पा नत्थि, राजा बहू सत्ते मारेत्वा यञ्ञं यजापेति, किं वो महाजनस्स बन्धनमोक्खं कातुं न वट्टती’’ति आह. ‘‘माणव, एत्थ नेव राजा अम्हे जानाति, न मयं राजानं जानामा’’ति. ‘‘जानाथ पन, भन्ते, रञ्ञा सुतसद्दानं निप्फत्ति’’न्ति? ‘‘आम, जानामी’’ति. ‘‘जानन्ता रञ्ञो ¶ कस्मा न कथेथा’’ति? ‘‘माणव किं सक्का ‘अहं जानामी’ति नलाटे सिङ्गं बन्धित्वा चरितुं, सचे इधागन्त्वा पुच्छिस्सति, कथेस्सामी’’ति.
माणवो वेगेन राजकुलं गन्त्वा ‘‘किं, ताता’’ति वुत्ते ‘‘महाराज, तुम्हेहि सुतसद्दानं निप्फत्तिं जाननको एको तापसो तुम्हाकं उय्याने मङ्गलसिलायं निसिन्नो ‘सचे मं पुच्छिस्सति, कथेस्सामी’ति वदति, गन्त्वा तं पुच्छितुं वट्टती’’ति आह. राजा वेगेन तत्थ गन्त्वा तापसं वन्दित्वा कतपटिसन्थारो निसीदित्वा ‘‘सच्चं किर, भन्ते, तुम्हे मया सुतसद्दानं निप्फत्तिं जानाथा’’ति पुच्छि. ‘‘आम, महाराजा’’ति. ‘‘तेन हि कथेथ तं मे’’ति. ‘‘महाराज, तेसं सुतपच्चया तव कोचि अन्तरायो नत्थि ¶ , पोराणुय्याने पन ते एको बको अत्थि, सो गोचरं अलभन्तो जिघच्छाय परेतो पठमं सद्दमकासी’’ति तस्स किरियं अत्तनो ञाणेन परिच्छिन्दित्वा पठमं गाथमाह –
‘‘इदं ¶ पुरे निन्नमाहु, बहुमच्छं महोदकं;
आवासो बकराजस्स, पेत्तिकं भवनं मम;
त्यज्ज भेकेन यापेम, ओकं न विजहामसे’’ति.
तत्थ इदन्ति मङ्गलपोक्खरणिं सन्धाय वदति. सा हि पुब्बे उदकतुम्बेन उदके पविसन्ते महोदका बहुमच्छा, इदानि पन उदकस्स पच्छिन्नत्ता न महोदका जाता. त्यज्ज भेकेनाति ते मयं अज्ज मच्छे अलभन्ता मण्डूकमत्तेन यापेम. ओकन्ति एवं जिघच्छाय पीळितापि वसनट्ठानं न विजहाम.
इति, महाराज, सो बको जिघच्छापीळितो सद्दमकासि. सचेपि तं जिघच्छातो मोचेतुकामो, तं उय्यानं सोधापेत्वा पोक्खरणिं उदकस्स पूरेहीति. राजा तथा कारेतुं एकं अमच्चं आणापेसि.
‘‘हत्थिसालतोरणे पन ते, महाराज, एका काकी वसमाना अत्तनो पुत्तसोकेन दुतियं सद्दमकासि, ततोपि ते भयं नत्थी’’ति वत्वा दुतियं गाथमाह –
‘‘को दुतियं असीलिस्स, बन्धरस्सक्खि भेच्छति;
को मे पुत्ते कुलावकं, मञ्च सोत्थिं करिस्सती’’ति.
वत्वा ¶ च पन ‘‘को नाम ते, महाराज, हत्थिसालाय हत्थिमेण्डो’’ति पुच्छि. ‘‘बन्धरो नाम, भन्ते’’ति. ‘‘एकक्खिकाणो सो, महाराजा’’ति? ‘‘आम, भन्ते’’ति. महाराज, हत्थिसालाय ते द्वारतोरणे एका काकी कुलावकं कत्वा अण्डकानि निक्खिपि. तानि परिणतानि काकपोतका निक्खन्ता, हत्थिमेण्डो हत्थिं आरुय्ह सालतो निक्खमन्तो च पविसन्तो च अङ्कुसकेन काकिम्पि पुत्तकेपिस्सा पहरति, कुलावकम्पि विद्धंसेति. सा तेन दुक्खेन पीळिता तस्स अक्खिभेदनं आयाचन्ती एवमाह, सचे ते काकिया मेत्तचित्तं अत्थि, एतं बन्धरं पक्कोसापेत्वा कुलावकविद्धंसनतो वारेहीति ¶ . राजा तं पक्कोसापेत्वा परिभासित्वा हारेत्वा अञ्ञस्स तं हत्थिं अदासि.
‘‘पासादकण्णिकाय ¶ पन ते, महाराज, एको घुणपाणको वसति. सो तत्थ फेग्गुं खादित्वा तस्मिं खीणे सारं खादितुं नासक्खि, सो भक्खं अलभित्वा निक्खमितुम्पि असक्कोन्तो परिदेवमानो ततियं सद्दमकासि, ततोपि ते भयं नत्थी’’ति वत्वा तस्स किरियं अत्तनो ञाणेन परिच्छिन्दित्वा ततियं गाथमाह –
‘‘सब्बा परिक्खता फेग्गु, याव तस्सा गती अहु;
खीणभक्खो महाराज, सारे न रमती घुणो’’ति.
तत्थ याव तस्सा गती अहूति याव तस्सा फेग्गुया निप्फत्ति अहोसि, सा सब्बा खादिता. न रमतीति ‘‘महाराज, सो पाणको ततो निक्खमित्वा गमनट्ठानम्पि अपस्सन्तो परिदेवति, नीहरापेहि न’’न्ति आह. राजा एकं पुरिसं आणापेत्वा उपायेन नं नीहरापेसि.
‘‘निवेसने पन ते, महाराज, एका पोसावनिया कोकिला अत्थी’’ति? ‘‘अत्थि, भन्ते’’ति. ‘‘महाराज, सा अत्तना निवुत्थपुब्बं वनसण्डं सरित्वा उक्कण्ठित्वा ‘कदा नु खो इमम्हा पञ्जरा मुच्चित्वा रमणीयं वनसण्डं गच्छिस्सामी’ति चतुत्थं सद्दमकासि, ततोपि ते भयं नत्थी’’ति वत्वा चतुत्थं गाथमाह –
‘‘सा ¶ नूनाहं इतो गन्त्वा, रञ्ञो मुत्ता निवेसना;
अत्तानं रमयिस्सामि, दुमसाखनिकेतिनी’’ति.
तत्थ दुमसाखनिकेतिनीति सुपुप्फितासु रुक्खसाखासु सकनिकेता हुत्वा. एवञ्च पन वत्वा ‘‘उक्कण्ठिता, महाराज, सा कोकिला, विस्सज्जेहि न’’न्ति आह. राजा तथा कारेसि.
‘‘निवेसने पन ते, महाराज, एको पोसावनियो मिगो अत्थी’’ति? ‘‘अत्थि, भन्ते’’ति. ‘‘महाराज, सो एको यूथपति अत्तनो मिगिं अनुस्सरित्वा किलेसवसेन उक्कण्ठितो पञ्चमं सद्दमकासि, ततोपि ते भयं नत्थी’’ति वत्वा पञ्चमं गाथमाह –
‘‘सो ¶ ¶ नूनाहं इतो गन्त्वा, रञ्ञो मुत्तो निवेसना;
अग्गोदकानि पिस्सामि, यूथस्स पुरतो वज’’न्ति.
तत्थ अग्गोदकानीति अग्गउदकानि, अञ्ञेहि मिगेहि पठमतरं अपीतानि अनुच्छिट्ठोदकानि यूथस्स पुरतो गच्छन्तो कदा नु खो पिविस्सामीति.
महासत्तो तम्पि मिगं विस्सज्जापेत्वा ‘‘निवेसने पन ते, महाराज, पोसावनियो मक्कटो अत्थी’’ति पुच्छि. ‘‘अत्थि, भन्ते’’ति वुत्ते ‘‘सोपि, महाराज, हिमवन्तपदेसे यूथपति मक्कटीहि सद्धिं कामगिद्धो हुत्वा विचरन्तो भरतेन नाम लुद्देन इध आनीतो, इदानि उक्कण्ठित्वा तत्थेव गन्तुकामो छट्ठं सद्दमकासि, ततोपि ते भयं नत्थी’’ति वत्वा छट्ठं गाथमाह –
‘‘तं मं कामेहि सम्मत्तं, रत्तं कामेसु मुच्छितं;
आनयी भरतो लुद्दो, बाहिको भद्दमत्थु ते’’ति.
तत्थ बाहिकोति बाहिकरट्ठवासी. भद्दमत्थु तेति इममत्थं सो वानरो आह, तुय्हं पन भद्दमत्थु, विस्सज्जेहि नन्ति.
महासत्तो तं वानरं विस्सज्जापेत्वा ‘‘निवेसने पन ते, महाराज, पोसावनियो किन्नरो अत्थी’’ति पुच्छित्वा ‘‘अत्थी’’ति वुत्ते ‘‘सो, महाराज, अत्तनो किन्नरिया कतगुणं अनुस्सरित्वा ¶ किलेसातुरो सद्दमकासि. सो हि ताय सद्धिं एकदिवसं तुङ्गपब्बतसिखरं आरुहि. ते तत्थ वण्णगन्धरससम्पन्नानि नानापुप्फानि ओचिनन्ता पिळन्धन्ता सूरियं अत्थङ्गतं न सल्लक्खेसुं, अत्थङ्गते सूरिये ओतरन्तानं अन्धकारो अहोसि. तत्र नं किन्नरी ‘सामि, अन्धकारो वत्तति, अपक्खलन्तो अप्पमादेन ओतराही’ति वत्वा हत्थे गहेत्वा ओतारेसि, सो ताय तं वचनं अनुस्सरित्वा सद्दमकासि, ततोपि ते भयं नत्थी’’ति तं कारणं अत्तनो ञाणबलेन परिच्छिन्दित्वा पाकटं करोन्तो सत्तमं गाथमाह –
‘‘अन्धकारतिमिसायं, तुङ्गे उपरिपब्बते;
सा मं सण्हेन मुदुना, मा पादं खलि यस्मनी’’ति.
तत्थ ¶ ¶ अन्धकारतिमिसायन्ति अन्धभावकारके तमे. तुङ्गेति तिखिणे. सण्हेन मुदुनाति मट्ठेन मुदुकेन वचनेन. मा पादं खलि यस्मनीति य-कारो ब्यञ्जनसन्धिवसेन गहितो. इदं वुत्तं होति – सा मं किन्नरी सण्हेन मुदकेन वचनेन ‘‘सामि, अप्पमत्तो होहि, मा पादं खलि अस्मनि, यथा ते उपक्खलित्वा पादो पासाणस्मिं न खलति, तथा ओतरा’’ति वत्वा हत्थेन गहेत्वा ओतारेसीति.
इति महासत्तो किन्नरेन कतसद्दकारणं कथेत्वा तं विस्सज्जापेत्वा ‘‘महाराज, अट्ठमो उदानसद्दो अहोसि. नन्दमूलकपब्भारस्मिं किर एको पच्चेकबुद्धो अत्तनो आयुसङ्खारपरिक्खयं ञत्वा ‘मनुस्सपथं गन्त्वा बाराणसिरञ्ञो उय्याने परिनिब्बायिस्सामि, तस्स मे मनुस्सा सरीरनिक्खेपं कारेत्वा साधुकीळं कीळित्वा धातुपूजं कत्वा सग्गपथं पूरेस्सन्ती’ति इद्धानुभावेन आगच्छन्तो तव पासादस्स मत्थकं पत्तकाले खन्धभारं ओतारेत्वा निब्बानपुरपवेसनदीपनं उदानं उदानेसी’’ति पच्चेकबुद्धेन वुत्तं गाथमाह –
‘‘असंसयं ¶ जातिखयन्तदस्सी, न गब्भसेय्यं पुनरावजिस्सं;
अयमन्तिमा पच्छिमा गब्भसेय्या, खीणो मे संसारो पुनब्भवाया’’ति.
तस्सत्थो – जातिया खयन्तसङ्खातस्स निब्बानस्स दिट्ठत्ता जातिखयन्तदस्सी अहं असंसयं पुन गब्भसेय्यं न आवजिस्सं, अयं मे अन्तिमा जाति, पच्छिमा गब्भसेय्या, खीणो मे पुनब्भवाय खन्धपटिपाटिसङ्खातो संसारोति.
‘‘इदञ्च पन सो उदानं वत्वा इमं उय्यानवनं आगम्म एकस्स सुपुप्फितस्स सालस्स मूले परिनिब्बुतो, एहि, महाराज, सरीरकिच्चमस्स करिस्सामा’’ति महासत्तो राजानं गहेत्वा पच्चेकबुद्धस्स परिनिब्बुतट्ठानं गन्त्वा सरीरं दस्सेसि. राजा तस्स सरीरं दिस्वा सद्धिं बलकायेन गन्धमालादीहि पूजेत्वा बोधिसत्तस्स वचनं निस्साय यञ्ञं हारेत्वा सब्बसत्तानं जीवितदानं दत्वा नगरे माघातभेरिं चरापेत्वा सत्ताहं साधुकीळं कीळित्वा सब्बगन्धचितके महन्तेन सक्कारेन पच्चेकबुद्धस्स ¶ सरीरं झापेत्वा धातुयो चतुमहापथे थूपं कारेसि. बोधिसत्तोपि रञ्ञो धम्मं देसेत्वा ‘‘अप्पमत्तो होही’’ति ओवदित्वा हिमवन्तमेव पविसित्वा ब्रह्मविहारेसु परिकम्मं कत्वा अपरिहीनज्झानो ब्रह्मलोकपरायणो अहोसि.
सत्था इमं धम्मदेसनं आहरित्वा ‘‘महाराज, तस्स सद्दस्स सुतकारणा तव कोचि अन्तरायो ¶ नत्थी’’ति यञ्ञं हरापेत्वा ‘‘महाजनस्स जीवितं देही’’ति जीवितदानं दापेत्वा नगरे धम्मभेरिं चरापेत्वा धम्मं देसेत्वा जातकं समोधानेसि ‘‘तदा राजा आनन्दो अहोसि, माणवो सारिपुत्तो, तापसो पन अहमेव अहोसि’’न्ति.
अट्ठसद्दजातकवण्णना दुतिया.
[४१९] ३. सुलसाजातकवण्णना
इदं ¶ सुवण्णकायूरन्ति इदं सत्था जेतवने विहरन्तो एकं अनाथपिण्डिकस्स दासिं आरब्भ कथेसि. सा किर एकस्मिं उस्सवदिवसे दासिगणेन सद्धिं उय्यानं गच्छन्ती अत्तनो सामिनिं पुञ्ञलक्खणदेविं आभरणं याचि. सा तस्सा सतसहस्समूलं अत्तनो आभरणं अदासि. सा तं पिळन्धित्वा दासिगणेन सद्धिं उय्यानं पाविसि. अथेको चोरो तस्सा आभरणे लोभं उप्पादेत्वा ‘‘इमं मारेत्वा आभरणं हरिस्सामी’’ति ताय सद्धिं सल्लपन्तो उय्यानं गन्त्वा तस्सा मच्छमंससुरादीनि अदासि. सा ‘‘किलेसवसेन देति मञ्ञे’’ति गहेत्वा उय्यानकीळं कीळित्वा वीमंसनत्थाय सायन्हसमये निपन्ने दासिगणे उट्ठाय तस्स सन्तिकं अगमासि. सो ‘‘भद्दे, इमं ठानं अप्पटिच्छन्नं, थोकं पुरतो गच्छामा’’ति आह. तं सुत्वा इतरा ‘‘इमस्मिं ठाने सक्का रहस्सकम्मं कातुं, अयं पन निस्संसयं मं मारेत्वा पिळन्धनभण्डं हरितुकामो भविस्सति, होतु, सिक्खापेस्सामि न’’न्ति चिन्तेत्वा ‘‘सामि, सुरामदेन मे सुक्खं सरीरं, पानीयं ताव मं पायेही’’ति एकं कूपं नेत्वा ‘‘इतो मे पानीयं ओसिञ्चा’’ति रज्जुञ्च घटञ्च ¶ दस्सेसि. चोरो रज्जुं कूपे ओतारेसि, अथ नं ओनमित्वा उदकं ओसिञ्चन्तं महब्बलदासी उभोहि हत्थेहि आणिसदं पहरित्वा कूपे खिपित्वा ‘‘न त्वं एत्तकेन मरिस्ससी’’ति एकं महन्तं इट्ठकं मत्थके आसुम्भि. सो तत्थेव जीवितक्खयं पत्तो. सापि नगरं पविसित्वा सामिनिया आभरणं ददमाना ‘‘मनम्हि अज्ज इमं आभरणं निस्साय मता’’ति सब्बं तं पवत्तिं आरोचेसि, सापि अनाथपिण्डिकस्स आरोचेसि, अनाथपिण्डिको तथागतस्स आरोचेसि. सत्था ‘‘न खो, गहपति, इदानेव सा दासी ठानुप्पत्तिकाय पञ्ञाय समन्नागता, पुब्बेपि समन्नागताव, न च इदानेव ताय सो मारितो, पुब्बेपि नं मारेसियेवा’’ति वत्वा तेन याचितो अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते सुलसा नाम नगरसोभिनी पञ्चसतवण्णदासिपरिवारा अहोसि, सहस्सेन रत्तिं गच्छति. तस्मिंयेव नगरे सत्तुको नाम ¶ ¶ चोरो अहोसि नागबलो, रत्तिभागे इस्सरघरानि पविसित्वा यथारुचिं विलुम्पति. नागरा सन्निपतित्वा रञ्ञो उपक्कोसिंसु. राजा नगरगुत्तिकं आणापेत्वा तत्थ तत्थ गुम्बं ठपापेत्वा चोरं गण्हापेत्वा ‘‘सीसमस्स छिन्दथा’’ति आह. तं पच्छाबाहं बन्धित्वा चतुक्के चतुक्के कसाहि ताळेत्वा आघातनं नेन्ति. ‘‘चोरो किर गहितो’’ति सकलनगरं सङ्खुभि. तदा सुलसा वातपाने ठत्वा अन्तरवीथिं ओलोकेन्ती तं दिस्वा पटिबद्धचित्ता हुत्वा ‘‘सचे इमं चोरोति गहितपुरिसं मोचेतुं सक्खिस्सामि, इदं किलिट्ठकम्मं अकत्वा इमिनाव सद्धिं समग्गवासं कप्पेस्सामी’’ति चिन्तेत्वा हेट्ठा कणवेरजातके (जा. १.४.६९ आदयो) वुत्तनयेनेव नगरगुत्तिकस्स सहस्सं पेसेत्वा तं मोचेत्वा तेन सद्धिं सम्मोदमाना समग्गवासं वसि. चोरो तिण्णं चतुन्नं मासानं अच्चयेन चिन्तेसि ‘‘अहं इमस्मिंयेव ठाने वसितुं न सक्खिस्सामि, तुच्छहत्थेन पलायितुम्पि न सक्का, सुलसाय पिळन्धनभण्डं सतसहस्सं अग्घति, सुलसं मारेत्वा इदं गण्हिस्सामी’’ति. अथ नं एकदिवसं आह – ‘‘भद्दे, अहं तदा राजपुरिसेहि नीयमानो असुकपब्बतमत्थके रुक्खदेवताय बलिकम्मं पटिस्सुणिं, सा मं बलिकम्मं अलभमाना ¶ भायापेति, बलिकम्ममस्सा करोमा’’ति. ‘‘साधु, सामि, सज्जेत्वा पेसेही’’ति. ‘‘भद्दे, पेसेतुं न वट्टति, मयं उभोपि सब्बाभरणपटिमण्डिता महन्तेन परिवारेन गन्त्वा दस्सामा’’ति. ‘‘साधु, सामि, तथा करोमा’’ति.
अथ नं तथा कारेत्वा पब्बतपादं गतकाले आह – ‘‘भद्दे, महाजनं दिस्वा देवता बलिकम्मं न सम्पटिच्छिस्सति, मयं उभोव अभिरुहित्वा देमा’’ति. सो ताय ‘‘साधू’’ति सम्पटिच्छितो तं बलिपातिं उक्खिपापेत्वा सयं सन्नद्धपञ्चावुधो हुत्वा पब्बतमत्थकं अभिरुहित्वा एकं सतपोरिसपपातं ¶ निस्साय जातरुक्खमूले बलिभाजनं ठपापेत्वा ‘‘भद्दे, नाहं बलिकम्मत्थाय आगतो, तं पन मारेत्वा पिळन्धनं ते गहेत्वा गमिस्सामीति आगतोम्हि, तव पिळन्धनं ओमुञ्चित्वा उत्तरसाटकेन भण्डिकं करोही’’ति आह. ‘‘सामि, मं कस्मा मारेसी’’ति? ‘‘धनकारणा’’ति. ‘‘सामि, मया कतगुणं अनुस्सर, अहं तं बन्धित्वा नीयमानं सेट्ठिपुत्तेन परिवत्तेत्वा बहुं धनं दत्वा जीवितं लभापेसिं, देवसिकं सहस्सं लभमानापि अञ्ञं पुरिसं न ओलोकेमि, एवञ्हि तव उपकारिकं मा मं मारेहि, बहुञ्च ते धनं दस्सामि, तव दासी च भविस्सामी’’ति याचन्ती पठमं गाथमाह –
‘‘इदं सुवण्णकायूरं, मुत्ता वेळुरिया बहू;
सब्बं हरस्सु भद्दन्ते, मञ्च दासीति सावया’’ति.
तत्थ ¶ कायूरन्ति गीवायं पिळन्धनपसाधनं कायूरं. सावयाति महाजनमज्झे सावेत्वा दासिं कत्वा गण्हाति.
ततो सत्तुकेन –
‘‘ओरोपयस्सु कल्याणि, मा बाळ्हं परिदेवसि;
न चाहं अभिजानामि, अहन्त्वा धनमाभत’’न्ति. –
अत्तनो अज्झासयानुरूपं दुतियगाथाय वुत्ताय सुलसा ठानुप्पत्तिकारणं पटिलभित्वा ‘‘अयं चोरो मय्हं जीवितं न दस्सति, उपायेन नं पठमतरं पपाते पातेत्वा जीवितक्खयं पापेस्सामी’’ति चिन्तेत्वा गाथाद्वयमाह –
‘‘यतो ¶ सरामि अत्तानं, यतो पत्तास्मि विञ्ञुतं;
न चाहं अभिजानामि, अञ्ञं पियतरं तया.
‘‘एहि तं उपगूहिस्सं, करिस्सञ्च पदक्खिणं;
न हि दानि पुन अत्थि, मम तुय्हञ्च सङ्गमो’’ति.
सत्तुको तस्साधिप्पायं अजानन्तो ‘‘साधु, भद्दे, एहि उपगूहस्सु म’’न्ति आह. सुलसा तं तिक्खत्तुं पदक्खिणं कत्वा उपगूहित्वा ‘‘इदानि तं, सामि, चतूसु पस्सेसु वन्दिस्सामी’’ति ¶ वत्वा पादपिट्ठियं सीसं ठपेत्वा बाहुपस्से वन्दित्वा पच्छिमपस्सं गन्त्वा वन्दमाना विय हुत्वा नागबला गणिका चोरं द्वीसु पच्छापादेसु गहेत्वा हेट्ठा सीसं कत्वा सतपोरिसे नरके खिपि. सो तत्थेव चुण्णविचुण्णं पत्वा मरि. तं किरियं दिस्वा पब्बतमत्थके निब्बत्तदेवता इमा गाथा अभासि –
‘‘न हि सब्बेसु ठानेसु, पुरिसो होति पण्डितो;
इत्थीपि पण्डिता होति, तत्थ तत्थ विचक्खणा.
‘‘न हि सब्बेसु ठानेसु, पुरिसो होति पण्डितो;
इत्थीपि पण्डिता होति, लहुं अत्थं विचिन्तिका.
‘‘लहुञ्च ¶ वत खिप्पञ्च, निकट्ठे समचेतयि;
मिगं पुण्णायतेनेव, सुलसा सत्तुकं वधि.
‘‘योध उप्पतितं अत्थं, न खिप्पमनुबुज्झति;
सो हञ्ञति मन्दमति, चोरोव गिरिगब्भरे.
‘‘यो च उप्पतितं अत्थं, खिप्पमेव निबोधति;
मुच्चते सत्तुसम्बाधा, सुलसा सत्तुकामिवा’’ति.
तत्थ पण्डिता होतीति इत्थीपि पण्डिता तत्थ तत्थ विचक्खणा होति, अथ वा इत्थी पण्डिता चेव तत्थ तत्थ विचक्खणा च होति. लहुं अत्थं विचिन्तिकाति लहुं खिप्पं अत्थं विचिन्तिका. लहुञ्च वताति अदन्धञ्च वत. खिप्पञ्चाति अचिरेनेव. निकट्ठे समचेतयीति सन्तिके ठिताव तस्स मरणूपायं चिन्तेसि. पुण्णायतेनेवाति पूरितधनुस्मिं. इदं ¶ वुत्तं होति – यथा छेको मिगलुद्दको सकण्डपुण्णधनुस्मिं खिप्पं मिगं वधति, एवं सुलसा सत्तुकं वधीति. योधाति यो इमस्मिं सत्तलोके. निबोधतीति जानाति. सत्तुकामिवाति सत्तुका इव, यथा सुलसा मुत्ता, एवं मुच्चतीति अत्थो.
इति सुलसा चोरं वधित्वा पब्बता ओरुय्ह अत्तनो परिजनस्स सन्तिकं गन्त्वा ‘‘अय्यपुत्तो कह’’न्ति पुट्ठा ‘‘मा तं पुच्छथा’’ति वत्वा रथं अभिरुहित्वा नगरमेव पाविसि.
सत्था ¶ इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि ‘‘तदा ते उभोपि इमेयेव अहेसुं, देवता पन अहमेव अहोसि’’न्ति.
सुलसाजातकवण्णना ततिया.
[४२०] ४. सुमङ्गलजातकवण्णना
भुसम्हि कुद्धोति इदं सत्था जेतवने विहरन्तो राजोवादसुत्तं आरब्भ कथेसि. तदा पन सत्था रञ्ञा याचितो अतीतं आहरि.
अतीते ¶ बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स अग्गमहेसिया कुच्छिम्हि निब्बत्तो वयप्पत्तो पितु अच्चयेन रज्जं कारेसि, महादानं पवत्तेसि. तस्स सुमङ्गलो नाम उय्यानपालो अहोसि. अथेको पच्चेकबुद्धो नन्दमूलकपब्भारा निक्खमित्वा चारिकं चरमानो बाराणसिं पत्वा उय्याने वसित्वा पुनदिवसे नगरं पिण्डाय पाविसि. तमेनं राजा दिस्वा पसन्नचित्तो वन्दित्वा पासादं आरोपेत्वा राजासने निसीदापेत्वा नानग्गरसेहि खादनीयभोजनीयेहि परिविसित्वा अनुमोदनं सुत्वा पसन्नो अत्तनो उय्याने वसनत्थाय पटिञ्ञं गाहापेत्वा उय्यानं पवेसेत्वा सयम्पि भुत्तपातरासो तत्थ गन्त्वा रत्तिट्ठानदिवाट्ठानादीनि संविदहित्वा सुमङ्गलं नाम उय्यानपालं वेय्यावच्चकरं कत्वा नगरं पाविसि. पच्चेकबुद्धो ततो पट्ठाय निबद्धं राजगेहे भुञ्जन्तो तत्थ चिरं वसि, सुमङ्गलोपि नं सक्कच्चं उपट्ठहि.
अथेकदिवसं ¶ पच्चेकबुद्धो सुमङ्गलं आमन्तेत्वा ‘‘अहं कतिपाहं असुकगामं निस्साय वसित्वा आगच्छिस्सामि, रञ्ञो आरोचेही’’ति वत्वा पक्कामि. सुमङ्गलोपि रञ्ञो आरोचेसि. पच्चेकबुद्धो कतिपाहं तत्थ वसित्वा सायं सूरिये अत्थङ्गते तं उय्यानं ¶ पच्चागमि. सुमङ्गलो तस्स आगतभावं अजानन्तो अत्तनो गेहं अगमासि. पच्चेकबुद्धोपि पत्तचीवरं पटिसामेत्वा थोकं चङ्कमित्वा पासाणफलके निसीदि. तं दिवसं पन उय्यानपालस्स घरं पाहुनका आगमिंसु. सो तेसं सूपब्यञ्जनत्थाय ‘‘उय्याने अभयलद्धं मिगं मारेस्सामी’’ति धनुं आदाय उय्यानं गन्त्वा मिगं उपधारेन्तो पच्चेकबुद्धं दिस्वा ‘‘महामिगो भविस्सती’’ति सञ्ञाय सरं सन्नय्हित्वा विज्झि. पच्चेकबुद्धो सीसं विवरित्वा ‘‘सुमङ्गला’’ति आह. सो संवेगप्पत्तो वन्दित्वा ‘‘भन्ते, अहं तुम्हाकं आगतभावं अजानन्तो ‘मिगो’ति सञ्ञाय विज्झिं, खमथ मे’’ति वत्वा ‘‘होतु दानि किं करिस्ससि, एहि सरं लुञ्चित्वा गण्हाही’’ति वुत्ते वन्दित्वा सरं लुञ्चि, महती वेदना उप्पज्जि. पच्चेकबुद्धो तत्थेव परिनिब्बायि. उय्यानपालो ‘‘सचे राजा जानिस्सति, नासेस्सती’’ति पुत्तदारं गहेत्वा ततोव पलायि. तावदेव ‘‘पच्चेकबुद्धो परिनिब्बुतो’’ति देवतानुभावेन सकलनगरं एककोलाहलं जातं.
पुनदिवसे मनुस्सा उय्यानं गन्त्वा पच्चेकबुद्धं दिस्वा ‘‘उय्यानपालो पच्चेकबुद्धं मारेत्वा पलातो’’ति रञ्ञो कथयिंसु. राजा महन्तेन परिवारेन उय्यानं गन्त्वा सत्ताहं सरीरपूजं कत्वा महन्तेन सक्कारेन झापेत्वा धातुयो आदाय चेतियं कत्वा तं पूजेन्तो धम्मेन रज्जं कारेसि. सुमङ्गलोपि एकसंवच्छरं वीतिनामेत्वा ‘‘रञ्ञो चित्तं जानिस्सामी’’ति आगन्त्वा ¶ एकं अमच्चं पस्सित्वा ‘‘मयि रञ्ञो चित्तं जानाही’’ति आह. अमच्चोपि रञ्ञो सन्तिकं गन्त्वा तस्स गुणं कथेसि. राजा असुणन्तो विय अहोसि. पुन किञ्चि अवत्वा रञ्ञो अनत्तमनभावं सुमङ्गलस्स कथेसि. सो दुतियसंवच्छरेपि आगन्त्वा तथेव राजा तुण्ही अहोसि. ततियसंवच्छरे आगन्त्वा पुत्तदारं गहेत्वाव आगमि. अमच्चो रञ्ञो चित्तमुदुभावं ञत्वा तं राजद्वारे ¶ ठपेत्वा तस्सागतभावं रञ्ञो कथेसि. राजा तं पक्कोसापेत्वा पटिसन्थारं ¶ कत्वा ‘‘सुमङ्गल, कस्मा तया मम पुञ्ञक्खेत्तं पच्चेकबुद्धो मारितो’’ति पुच्छि. सो ‘‘नाहं, देव, ‘पच्चेकबुद्धं मारेमी’ति मारेसिं, अपिच खो इमिना नाम कारणेन इदं नाम अकासि’’न्ति तं पवत्तिं आचिक्खि. अथ नं राजा ‘‘तेन हि मा भायी’’ति समस्सासेत्वा पुन उय्यानपालमेव अकासि.
अथ नं सो अमच्चो पुच्छि ‘‘देव, कस्मा तुम्हे द्वे वारे सुमङ्गलस्स गुणं सुत्वापि किञ्चि न कथयित्थ, कस्मा पन ततियवारे सुत्वा तं पक्कोसित्वा अनुकम्पित्था’’ति? राजा ‘‘तात, रञ्ञा नाम कुद्धेन सहसा किञ्चि कातुं न वट्टति, तेनाहं पुब्बे तुण्ही हुत्वा ततियवारे सुमङ्गले मम चित्तस्स मुदुभावं ञत्वा तं पक्कोसापेसि’’न्ति राजवत्तं कथेन्तो इमा गाथा आह –
‘‘भुसम्हि कुद्धोति अवेक्खियान, न ताव दण्डं पणयेय्य इस्सरो;
अट्ठानसो अप्पतिरूपमत्तनो, परस्स दुक्खानि भुसं उदीरये.
‘‘यतो च जानेय्य पसादमत्तनो, अत्थं नियुञ्जेय्य परस्स दुक्कटं;
तदायमत्थोति सयं अवेक्खिय, अथस्स दण्डं सदिसं निवेसये.
‘‘न चापि झापेति परं न अत्तनं, अमुच्छितो यो नयते नयानयं;
यो दण्डधारो भवतीध इस्सरो, स वण्णगुत्तो सिरिया न धंसति.
‘‘ये खत्तिया से अनिसम्मकारिनो, पणेन्ति दण्डं सहसा पमुच्छिता;
अवण्णसंयुता जहन्ति जीवितं, इतो विमुत्तापि च यन्ति दुग्गतिं.
‘‘धम्मे ¶ ¶ च ये अरियप्पवेदिते रता, अनुत्तरा ते वचसा मनसा कम्मुना च;
ते सन्तिसोरच्चसमाधिसण्ठिता, वजन्ति लोकं दुभयं तथाविधा.
‘‘राजाहमस्मि ¶ नरपमदानमिस्सरो, सचेपि कुज्झामि ठपेमि अत्तनं;
निसेधयन्तो जनतं तथाविधं, पणेमि दण्डं अनुकम्प योनिसो’’ति.
तत्थ अवेक्खियानाति अवेक्खित्वा जानित्वा. इदं वुत्तं होति – तात, पथविस्सरो राजा नाम ‘‘अहं भुसं कुद्धो बलवकोधाभिभूतो’’ति ञत्वा अट्ठवत्थुकादिभेदं दण्डं परस्स न पणयेय्य न वत्तेय्य. किंकारणा? कुद्धो हि अट्ठवत्थुकं सोळसवत्थुकं कत्वा अट्ठानेन अकारणेन अत्तनो राजभावस्स अननुरूपं ‘‘इमं एत्तकं नाम आहरथ, इदञ्च तस्स करोथा’’ति परस्स भुसं दुक्खानि बलवदुक्खानि उदीरये.
यतोति यदा. इदं वुत्तं होति – यदा पन राजा परस्मिं उप्पन्नं अत्तनो पसादं जानेय्य, अथ परस्स दुक्कटं अत्थं नियुञ्जेय्य उपपरिक्खेय्य, तदा एवं नियुञ्जन्तो ‘‘अयं नामेत्थ अत्थो, अयं एतस्स दोसो’’ति सयं अत्तपच्चक्खं कत्वा अथस्स अपराधकारकस्स अट्ठवत्थुकहेतु अट्ठेव, सोळसवत्थुकहेतु सोळसेव कहापणे गण्हमानो दण्डं सदिसं कतदोसानुरूपं निवेसये ठपेय्य पवत्तेय्याति.
अमुच्छितोति छन्दादीहि अगतिकिलेसेहि अमुच्छितो अनभिभूतो हुत्वा यो नयानयं नयते उपपरिक्खति, सो नेव परं झापेति, न अत्तानं. छन्दादिवसेन हि अहेतुकं दण्डं पवत्तेन्तो परम्पि तेन दण्डेन झापेति दहति पीळेति, अत्तानम्पि ततोनिदानेन पापेन. अयं पन न परं झापेति, न अत्तानं. यो दण्डधारो भवतीध इस्सरोति यो इध पथविस्सरो राजा इध सत्तलोके दोसानुच्छविकं दण्डं पवत्तेन्तो दण्डधारो होति. स वण्णगुत्तोति गुणवण्णेन चेव यसवण्णेन च गुत्तो रक्खितो सिरिया न धंसति न परिहायति ¶ . अवण्णसंयुता जहन्तीति अधम्मिका लोलराजानो अवण्णेन युत्ता हुत्वा जीवितं जहन्ति.
धम्मे च ये अरियप्पवेदितेति ये राजानो आचारअरियेहि धम्मिकराजूहि पवेदिते दसविधे राजधम्मे रता. अनुत्तरा तेति ते वचसा मनसा कम्मुना च तीहिपि एतेहि अनुत्तरा ¶ जेट्ठका. ते सन्तिसोरच्चसमाधिसण्ठिताति ते अगतिपहानेन किलेससन्तियञ्च सुसील्यसङ्खाते सोरच्चे च एकग्गतासमाधिम्हि च सण्ठिता पतिट्ठिता धम्मिकराजानो. वजन्ति लोकं दुभयन्ति धम्मेन रज्जं कारेत्वा मनुस्सलोकतो देवलोकं, देवलोकतो मनुस्सलोकन्ति उभयलोकमेव वजन्ति, निरयादीसु न निब्बत्तन्ति. नरपमदानन्ति नरानञ्च नारीनञ्च. ठपेमि अत्तनन्ति कुद्धोपि कोधवसेन अगन्त्वा अत्तानं पोराणकराजूहि ठपितनयस्मिंयेव धम्मे ठपेमि, विनिच्छयधम्मं न भिन्दामीति.
एवं ¶ छहि गाथाहि रञ्ञा अत्तनो गुणे कथिते सब्बापि राजपरिसा तुट्ठा ‘‘अयं सीलाचारगुणसम्पत्ति तुम्हाकञ्ञेव अनुरूपा’’ति रञ्ञो गुणे कथेसुं. सुमङ्गलो पन परिसाय कथितावसाने उट्ठाय राजानं वन्दित्वा अञ्जलिं पग्गय्ह रञ्ञो थुतिं करोन्तो तिस्सो गाथा अभासि –
‘‘सिरी च लक्खी च तवेव खत्तिय, जनाधिप मा विजहि कुदाचनं;
अक्कोधनो निच्चपसन्नचित्तो, अनीघो तुवं वस्ससतानि पालय.
‘‘गुणेहि एतेहि उपेत खत्तिय, ठितमरियवत्ती सुवचो अकोधनो;
सुखी अनुप्पीळ पसास मेदिनिं, इतो विमुत्तोपि च याहि सुग्गतिं.
‘‘एवं सुनीतेन सुभासितेन, धम्मेन ञायेन उपायसो नयं;
निब्बापये सङ्खुभितं महाजनं, महाव मेघो सलिलेन मेदिनि’’न्ति.
तत्थ ¶ सिरी च लक्खी चाति परिवारसम्पत्ति च पञ्ञा च. अनीघोति निद्दुक्खो हुत्वा. उपेत खत्तियाति उपेतो खत्तिय, अयमेव वा पाठो. ठितमरियवत्तीति ठितअरियवत्ति, अरियवत्ति नाम दसराजधम्मसङ्खातं पोराणराजवत्तं, तत्थ पतिट्ठितत्ता ठितराजधम्मो हुत्वाति अत्थो. अनुप्पीळ पसास मेदिनिन्ति अनुप्पीळं पसास मेदिनिञ्च, अयमेव ¶ वा पाठो. सुनीतेनाति सुनयेन सुट्ठु कारणेन. धम्मेनाति दसकुसलकम्मपथधम्मेन. ञायेनाति पुरिमपदस्सेव वेवचनं. उपायसोति उपायकोसल्लेन. नयन्ति नयन्तो रज्जं अनुसासन्तो धम्मिकराजा. निब्बापयेति इमाय पटिपत्तिया कायिकचेतसिकदुक्खं दरथं अपनेन्तो कायिकचेतसिकदुक्खसङ्खुभितम्पि महाजनं महामेघो सलिलेन मेदिनिं विय निब्बापेय्य, त्वम्पि तथेव निब्बापेहीति दस्सेन्तो एवमाह.
सत्था कोसलरञ्ञो ओवादवसेन इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा पच्चेकबुद्धो परिनिब्बुतो, सुमङ्गलो आनन्दो अहोसि, राजा पन अहमेव अहोसि’’न्ति.
सुमङ्गलजातकवण्णना चतुत्था.
[४२१] ५. गङ्गमालजातकवण्णना
अङ्गारजाताति ¶ इदं सत्था जेतवने विहरन्तो उपोसथकम्मं आरब्भ कथेसि. एकदिवसञ्हि सत्था उपोसथिके उपासके आमन्तेत्वा ‘‘उपासका साधुरूपं वो कतं उपोसथं उपवसन्तेहि, दानं दातब्बं, सीलं रक्खितब्बं, कोधो न कातब्बो, मेत्ता भावेतब्बा, उपोसथवासो वसितब्बो, पोराणकपण्डिता हि एकं उपड्ढुपोसथकम्मं निस्साय महायसं लभिंसू’’ति वत्वा तेहि याचितो अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते तस्मिं नगरे सुचिपरिवारो नाम सेट्ठि अहोसि असीतिकोटिधनविभवो दानादिपुञ्ञाभिरतो. तस्स पुत्तदारापि परिजनोपि अन्तमसो तस्मिं घरे वच्छपालकापि ¶ सब्बे मासस्स छ दिवसे उपोसथं उपवसन्ति. तदा बोधिसत्तो एकस्मिं दलिद्दकुले निब्बत्तित्वा भतिं कत्वा किच्छेन जीवति. सो ‘‘भतिं करिस्सामी’’ति तस्स गेहं गन्त्वा वन्दित्वा एकमन्तं ठितो ‘‘किं आगतोसी’’ति वुत्ते ‘‘तुम्हाकं गेहे भतिया कम्मकरणत्थ’’न्ति आह. सेट्ठि अञ्ञेसं भतिकानं आगतदिवसेयेव ‘‘इमस्मिं गेहे कम्मं करोन्ता सीलं रक्खन्ति, सीलं रक्खितुं सक्कोन्ता कम्मं करोथा’’ति वदति, बोधिसत्तस्स पन सीलरक्खणआचिक्खणे सञ्ञं अकत्वा ‘‘साधु ¶ , तात, अत्तनो भतिं जानित्वा कम्मं करोही’’ति आह. सो ततो पट्ठाय सुवचो हुत्वा उरं दत्वा अत्तनो किलमथं अगणेत्वा तस्स सब्बकिच्चानि करोति, पातोव कम्मन्तं गन्त्वा सायं आगच्छति.
अथेकदिवसं नगरे छणं घोसेसुं. महासेट्ठि दासिं आमन्तेत्वा ‘‘अज्जुपोसथदिवसो, गेहे कम्मकरानं पातोव भत्तं पचित्वा देहि, कालस्सेव भुञ्जित्वा उपोसथिका भविस्सन्ती’’ति आह. बोधिसत्तो कालस्सेव उट्ठाय कम्मन्तं अगमासि, ‘‘अज्जुपोसथिको भवेय्यासी’’ति तस्स कोचि नारोचेसि. सेसकम्मकरा पातोव भुञ्जित्वा उपोसथिकाव अहेसुं. सेट्ठिपि सपुत्तदारो सपरिजनो उपोसथं अधिट्ठहि, सब्बेपि उपोसथिका अत्तनो अत्तनो वसनट्ठानं गन्त्वा सीलं आवज्जेन्ता निसीदिंसु. बोधिसत्तो सकलदिवसं कम्मं कत्वा सूरियत्थङ्गमनवेलाय आगतो. अथस्स भत्तकारिका हत्थधोवनं दत्वा पातियं भत्तं वड्ढेत्वा उपनामेसि. बोधिसत्तो ‘‘अञ्ञेसु दिवसेसु इमाय वेलाय महासद्दो होति, अज्ज कहं गता’’ति पुच्छि. ‘‘सब्बे उपोसथं समादियित्वा अत्तनो अत्तनो वसनट्ठानानि गता’’ति. तं सुत्वा बोधिसत्तो चिन्तेसि ‘‘एत्तकानं सीलवन्तानं अन्तरे अहं एको दुस्सीलो हुत्वा न वसिस्सामि, इदानि उपोसथङ्गेसु अधिट्ठितेसु होति नु खो उपोसथकम्मं, नो’’ति. सो गन्त्वा सेट्ठिं ¶ पुच्छि. अथ नं सेट्ठि ‘‘तात पातोव अनधिट्ठितत्ता सकलं उपोसथकम्मं न होति, उपड्ढुपोसथकम्मं पन होती’’ति आह.
सो ‘‘एत्तकम्पि होतू’’ति सेट्ठिस्स सन्तिके समादिन्नसीलो हुत्वा उपोसथकम्मं अधिट्ठाय अत्तनो वसनोकासं पविसित्वा सीलं ¶ आवज्जेन्तो निपज्जि. अथस्स सकलदिवसं निराहारताय पच्छिमयामसमनन्तरे सत्थकवाता समुट्ठहिंसु. सेट्ठिना नानाविधानि भेसज्जानि आहरित्वा ‘‘भुञ्जा’’ति वुच्चमानोपि ‘‘उपोसथं न भिन्दिस्सामि, जीवितपरियन्तिकं कत्वा समादियि’’न्ति ¶ आह. बलववेदना उप्पज्जि, अरुणुग्गमनवेलाय सतिं पच्चुपट्ठापेतुं नासक्खि. अथ नं ‘‘इदानि मरिस्सती’’ति नीहरित्वा ‘‘ओसारके निपज्जापेसुं. तस्मिं खणे बाराणसिराजा रथवरगतो महन्तेन परिवारेन नगरं पदक्खिणं करोन्तो तं ठानं सम्पापुणि. बोधिसत्तो तस्स सिरिं ओलोकेत्वा तस्मिं लोभं उप्पादेत्वा रज्जं पत्थेसि. सो चवित्वा उपड्ढुपोसथकम्मनिस्सन्देन तस्स अग्गमहेसिया कुच्छिम्हि पटिसन्धिं गण्हि. सा लद्धगब्भपरिहारा दसमासच्चयेन पुत्तं विजायि, ‘‘उदयकुमारो’’तिस्स नामं अकंसु. सो वयप्पत्तो सब्बसिप्पेसु निप्फत्तिं पापुणि, जातिस्सरञाणेन अत्तनो पुब्बकम्मं सरित्वा ‘‘अप्पकस्स कम्मस्स फलं मम इद’’न्ति अभिक्खणं उदानं उदानेसि. सो पितु अच्चयेन रज्जं पत्वापि अत्तनो महन्तं सिरिविभवं ओलोकेत्वा तदेव उदानं उदानेसि.
अथेकदिवसं नगरे छणं सज्जयिंसु, महाजनो कीळापसुतो अहोसि. तदा बाराणसिया उत्तरद्वारवासी एको भतिको उदकभतिं कत्वा लद्धं अड्ढमासकं पाकारिट्ठकाय अन्तरे ठपेत्वा भतिं करोन्तो दक्खिणद्वारं पत्वा तत्थ उदकभतिमेव कत्वा जीवमानाय एकाय कपणित्थिया सद्धिं संवासं कप्पेसि. सा तं आह – ‘‘सामि, नगरे छणो वत्तति, सचे ते किञ्चि अत्थि, मयम्पि कीळेय्यामा’’ति? ‘‘आम, अत्थी’’ति. ‘‘कित्तकं, सामी’’ति? ‘‘अड्ढमासको’’ति. ‘‘कहं सो’’ति? ‘‘उत्तरद्वारे इट्ठकब्भन्तरे ठपितोति इतो मे द्वादसयोजनन्तरे निधानं, तव पन हत्थे किञ्चि अत्थी’’ति? ‘‘आम, अत्थी’’ति. ‘‘कित्तक’’न्ति? ‘‘अड्ढमासकोवा’’ति. ‘‘इति तव अड्ढमासको, मम अड्ढमासकोति मासकोव होति, ततो एकेन कोट्ठासेन मालं, एकेन कोट्ठासेन गन्धं, एकेन कोट्ठासेन सुरं गहेत्वा कीळिस्साम, गच्छ तया ठपितं अड्ढमासकं ¶ आहरा’’ति. सो ‘‘भरियाय मे सन्तिका कथा लद्धा’’ति हट्ठतुट्ठो ‘‘भद्दे, मा चिन्तयि, आहरिस्सामि न’’न्ति वत्वा पक्कामि. नागबलो भतिको छ योजनानि अतिक्कम्म ¶ मज्झन्हिकसमये वीतच्चिकङ्गारसन्थतं विय उण्हं वालुकं मद्दन्तो धनलोभेन हट्ठपहट्ठो कसावरत्तनिवासनो कण्णे तालपण्णं पिळन्धित्वा एकेन आयोगवत्तेन गीतं गायन्तो राजङ्गणेन पायासि.
उदयराजा ¶ सीहपञ्जरं विवरित्वा ठितो तं तथा गच्छन्तं दिस्वा ‘‘किं नु खो एस एवरूपं वातातपं अगणेत्वा हट्ठतुट्ठो गायन्तो गच्छति, पुच्छिस्सामि न’’न्ति चिन्तेत्वा पक्कोसनत्थाय एकं पुरिसं पहिणि. तेन गन्त्वा ‘‘राजा तं पक्कोसती’’ति वुत्ते ‘‘राजा मय्हं किं होति, नाहं राजानं जानामी’’ति वत्वा बलक्कारेन नीतो एकमन्तं अट्ठासि. अथ नं राजा पुच्छन्तो द्वे गाथा अभासि –
‘‘अङ्गारजाता पथवी, कुक्कुळानुगता मही;
अथ गायसि वत्तानि, न तं तपति आतपो.
‘‘उद्धं तपति आदिच्चो, अधो तपति वालुका;
अथ गायसि वत्तानि, न तं तपति आतपो’’ति.
तत्थ अङ्गारजाताति भो पुरिस, अयं पथवी वीतच्चिकङ्गारा विय उण्हजाता. कुक्कुळानुगताति आदित्तछारिकसङ्खातेन कुक्कुळेन विय उण्हवालुकाय अनुगता. वत्तानीति आयोगवत्तानि आरोपेत्वा गीतं गायसीति.
सो रञ्ञो कथं सुत्वा ततियं गाथमाह –
‘‘न मं तपति आतपो, आतपा तपयन्ति मं;
अत्था हि विविधा राज, ते तपन्ति न आतपो’’ति.
तत्थ आतपाति वत्थुकामकिलेसकामा. पुरिसञ्हि ते अभितपन्ति, तस्मा ‘‘आतपा’’ति वुत्ता. अत्था हि विविधाति, महाराज, मय्हं वत्थुकामकिलेसकामे निस्साय कत्तब्बा नानाकिच्चसङ्खाता विविधा अत्था अत्थि, ते मं तपन्ति, न आतपोति.
अथ ¶ नं राजा ‘‘को नाम ते अत्थो’’ति पुच्छि. सो आह ‘‘अहं, देव, दक्खिणद्वारे कपणित्थिया सद्धिं संवासं कप्पेसिं, सा मं ‘छणं कीळिस्साम, अत्थि ते किञ्चि हत्थे’ति पुच्छि, अथ नं अहं ‘मम निधानं उत्तरद्वारे ¶ पाकारन्तरे ठपित’न्ति अवचं, सा ‘गच्छ तं आहर, उभोपि कीळिस्सामा’ति मं पहिणि, सा मे तस्सा कथा हदयं न विजहति, तं मं अनुस्सरन्तं कामतपो तपति, अयं मे, देव, अत्थो’’ति. अथ ‘‘एवरूपं ¶ वातातपं अगणेत्वा किं ते तुस्सनकारणं, येन गायन्तो गच्छसी’’ति? ‘‘देव, तं निधानं आहरित्वा ‘ताय सद्धिं अभिरमिस्सामी’ति इमिना कारणेन तुट्ठो गायामी’’ति. ‘‘किं पन ते, भो पुरिस, उत्तरद्वारे ठपितनिधानं सतसहस्समत्तं अत्थी’’ति? ‘‘नत्थि, देवा’’ति. राजा ‘‘तेन हि पञ्ञास सहस्सानि, चत्तालीस, तिंस, वीस, दस, सहस्सं, पञ्च सतानि, चत्तारि, तीणि, द्वे, एकं, सतं, पञ्ञासं, चत्तालीसं, तिंसं, वीसं, दस, पञ्च, चत्तारि, तयो, द्वे, एको कहापणो, अड्ढो, पादो, चत्तारो मासका, तयो, द्वे, एको मासको’’ति पुच्छि. सब्बं पटिक्खिपित्वा ‘‘अड्ढमासको’’ति वुत्तो ‘‘आम, देव, एत्तकं मय्हं धनं, तं आहरित्वा ताय सद्धिं अभिरमिस्सामीति गच्छामि, ताय पीतिया तेन सोमनस्सेन न मं एस वातातपो तपती’’ति आह.
अथ नं राजा ‘‘भो पुरिस, एवरूपे आतपे तत्थ मा गमि, अहं ते अड्ढमासकं दस्सामी’’ति आह. ‘‘देव, अहं तुम्हाकं कथाय ठत्वा तञ्च गण्हिस्सामि, इतरञ्च धनं न नासेस्सामि, मम गमनं अहापेत्वा तम्पि गहेस्सामी’’ति. ‘‘भो पुरिस, निवत्त, मासकं ते दस्सामि, द्वे मासकेहि एवं वड्ढेत्वा कोटिं कोटिसतं अपरिमितं धनं दस्सामि, निवत्ता’’ति वुत्तेपि ‘‘देव, तं गहेत्वा इतरम्पि गण्हिस्सामि’’इच्चेव आह. ततो सेट्ठिट्ठानादीहि ठानन्तरेहि पलोभितो याव उपरज्जा तथेव वत्वा ‘‘उपड्ढरज्जं ¶ ते दस्सामि, निवत्ता’’ति वुत्ते सम्पटिच्छि. राजा ‘‘गच्छथ मम सहायस्स केसमस्सुं कारेत्वा न्हापेत्वा अलङ्करित्वा आनेथ न’’न्ति अमच्चे आणापेसि. अमच्चा तथा अकंसु. राजा रज्जं द्विधा भिन्दित्वा तस्स उपड्ढरज्जं अदासि. ‘‘सो पन तं गहेत्वापि अड्ढमासकपेमेन उत्तरपस्सं गतोयेवा’’ति वदन्ति. सो अड्ढमासकराजा नाम अहोसि. ते समग्गा सम्मोदमाना रज्जं कारेन्ता एकदिवसं उय्यानं गमिंसु. तत्थ कीळित्वा उदयराजा अड्ढमासकरञ्ञो अङ्के सीसं कत्वा निपज्जि. तस्मिं निद्दं ओक्कन्ते परिवारमनुस्सा कीळानुभवनवसेन तत्थ तत्थ अगमंसु.
अड्ढमासकराजा ¶ ‘‘किं मे निच्चकालं उपड्ढरज्जेन, इमं मारेत्वा अहमेव सकलरज्जं कारेस्सामी’’ति खग्गं अब्बाहित्वा ‘‘पहरिस्सामि न’’न्ति चिन्तेत्वा पुन ‘‘अयं राजा मं दलिद्दकपणं मनुस्सं अत्तना समानं कत्वा महन्ते इस्सरिये पतिट्ठपेसि, एवरूपं नाम यसदायकं मारेत्वा रज्जं कारेस्सामीति मम इच्छा उप्पन्ना, अयुत्तं वत मे कम्म’’न्ति सतिं पटिलभित्वा असिं पवेसेसि. अथस्स दुतियम्पि ततियम्पि तथेव चित्तं उप्पज्जि. ततो चिन्तेसि ‘‘इदं चित्तं पुनप्पुनं उप्पज्जमानं मं पापकम्मे नियोजेय्या’’ति. सो असिं भूमियं खिपित्वा राजानं उट्ठापेत्वा ‘‘खमाहि मे, देवा’’ति पादेसु पति. ‘‘ननु सम्म, तव ममन्तरे ¶ दोसो नत्थी’’ति? ‘‘अत्थि, महाराज, अहं इदं नाम अकासि’’न्ति. ‘‘तेन हि सम्म, खमामि ते, इच्छन्तो पन रज्जं कारेहि, अहं उपराजा हुत्वा तं उपट्ठहिस्सामी’’ति. सो ‘‘न मे, देव, रज्जेन अत्थो, अयञ्हि तण्हा मं अपायेसु निब्बत्तापेस्सति, तव रज्जं त्वमेव गण्ह, अहं पब्बजिस्सामि, दिट्ठं मे कामस्स मूलं, अयञ्हि सङ्कप्पेन वड्ढति, न दानि ¶ नं ततो पट्ठाय सङ्कप्पेस्सामी’’ति उदानेन्तो चतुत्थं गाथमाह –
‘‘अद्दसं काम ते मूलं, सङ्कप्पा काम जायसि;
न तं सङ्कप्पयिस्सामि, एवं काम न हेहिसी’’ति.
तत्थ एवन्ति एवं ममन्तरे. न हेहिसीति न उप्पज्जिस्ससीति.
एवञ्च पन वत्वा पुन कामेसु अनुयुञ्जन्तस्स महाजनस्स धम्मं देसेन्तो पञ्चमं गाथमाह –
‘‘अप्पापि कामा न अलं, बहूहिपि न तप्पति;
अहहा बाललपना, परिवज्जेथ जग्गतो’’ति.
तत्थ अहहाति संवेगदीपनं. जग्गतोति जग्गन्तो. इदं वुत्तं होति – महाराज, इमस्स महाजनस्स अप्पकापि वत्थुकामकिलेसकामा न अलं परियत्ताव, बहूहिपि च तेहि न तप्पतेव, ‘‘अहो इमे मम रूपा मम सद्दा’’ति लपनतो बाललपना कामा, इमे विपस्सनं वड्ढेत्वा बोधिपक्खियानं धम्मानं भावनानुयोगमनुयुत्तो जग्गन्तो कुलपुत्तो परिवज्जेथ, परिञ्ञापहानाभिसमयेहि अभिसमेत्वा पजहेय्याति.
एवं ¶ सो महाजनस्स धम्मं देसेत्वा उदयराजानं रज्जं पटिच्छापेत्वा महाजनं अस्सुमुखं रोदमानं पहाय हिमवन्तं पविसित्वा पब्बजित्वा झानाभिञ्ञायो निब्बत्तेत्वा विहासि. तस्स पब्बजितकाले राजा तं उदानं सकलं कत्वा उदानेन्तो छट्ठं गाथमाह –
‘‘अप्पस्स ¶ कम्मस्स फलं ममेदं, उदयो अज्झागमा महत्तपत्तं;
सुलद्धलाभो वत माणवस्स, यो पब्बजी कामरागं पहाया’’ति.
तत्थ उदयोति अत्तानं सन्धाय वदति. महत्तपत्तन्ति महन्तभावप्पत्तं विपुलं इस्सरियं अज्झागमा. माणवस्साति सत्तस्स मय्हं सहायस्स सुलद्धलाभो, यो कामरागं पहाय पब्बजितोति अधिप्पायेनेवमाह.
इमिस्सा ¶ पन गाथाय न कोचि अत्थं जानाति. अथ नं एकदिवसं अग्गमहेसी गाथाय अत्थं पुच्छि, राजा न कथेसि. एको पनस्स गङ्गमालो नाम मङ्गलन्हापितो, सो रञ्ञो मस्सुं करोन्तो पठमं खुरपरिकम्मं कत्वा पच्छा सण्डासेन लोमानि गण्हाति, रञ्ञो च खुरपरिकम्मकाले सुखं होति, लोमहरणकाले दुक्खं. सो पठमं तस्स वरं दातुकामो होति, पच्छा सीसच्छेदनमाकङ्खति. अथेकदिवसं ‘‘भद्दे, अम्हाकं गङ्गमालकप्पको बालो’’ति देविया तमत्थं आरोचेत्वा ‘‘कि पन, देव, कातुं वट्टती’’ति वुत्ते ‘‘पठमं सण्डासेन लोमानि गहेत्वा पच्छा खुरपरिकम्म’’न्ति आह. सा तं कप्पकं पक्कोसापेत्वा ‘‘तात, इदानि रञ्ञो मस्सुकरणदिवसे पठमं लोमानि गहेत्वा पच्छा खुरपरिकम्मं करेय्यासि, रञ्ञा च ‘वरं गण्हाही’ति वुत्ते ‘अञ्ञेन, देव, मे अत्थो नत्थि, तुम्हाकं उदानगाथाय अत्थं आचिक्खथा’ति वदेय्यासि, अहं ते बहुं धनं दस्सामी’’ति आह. सो ‘‘साधू’’ति सम्पटिच्छित्वा मस्सुकरणदिवसे पठमं सण्डासं गण्हि. ‘‘किं, भणे गङ्गमाल, अपुब्बं ते करण’’न्ति रञ्ञा वुत्ते ‘‘देव, कप्पका नाम अपुब्बम्पि करोन्ती’’ति वत्वा पठमं लोमानि गहेत्वा पच्छा खुरपरिकम्मं अकासि. राजा ‘‘वरं गण्हाही’’ति आह. ‘‘देव, अञ्ञेन मे ¶ अत्थो नत्थि, तुम्हाकं उदानगाथाय अत्थं कथेथा’’ति. राजा अत्तनो दलिद्दकाले कतं कथेतुं लज्जन्तो ‘‘तात, इमिना ते वरेन को अत्थो, अञ्ञं गण्हाही’’ति आह. ‘‘एतमेव देहि, देवा’’ति. सो मुसावादभयेन ‘‘साधू’’ति सम्पटिच्छित्वा कुम्मासपिण्डिजातके वुत्तनयेनेव सब्बं संविदहापेत्वा रतनपल्लङ्के निसीदित्वा ‘‘अहं गङ्गमाल, पुरिमभवे इमस्मिंयेव नगरे’’ति सब्बं पुरिमकिरियं आचिक्खित्वा ‘‘इमिना कारणेन उपड्ढगाथं, ‘सहायो पन मे पब्बजितो, अहं पमत्तो हुत्वा रज्जमेव कारेमी’ति इमिना कारणेन ¶ पच्छा उपड्ढगाथं वदामी’’ति उदानस्स अत्थं कथेसि.
तं सुत्वा कप्पको ‘‘उपड्ढुपोसथकम्मेन किर रञ्ञा अयं सम्पत्ति लद्धा, कुसलं नाम कातब्बमेव, यंनूनाहं पब्बजित्वा अत्तनो पतिट्ठं करेय्य’’न्ति चिन्तेत्वा ञातिभोगपरिवट्टं पहाय ¶ राजानं पब्बज्जं अनुजानापेत्वा हिमवन्तं गन्त्वा इसिपब्बज्जं पब्बजित्वा तिलक्खणं आरोपेन्तो विपस्सनं वड्ढेत्वा पच्चेकबोधिं पत्वा इद्धिया निब्बत्तपत्तचीवरधरो गन्धमादनपब्बते पञ्चछब्बस्सानि वसित्वा ‘‘बाराणसिराजानं ओलोकेस्सामी’’ति आकासेनागन्त्वा उय्याने मङ्गलसिलायं निसीदि. उय्यानपालो सञ्जानित्वा गन्त्वा रञ्ञो आरोचेसि ‘‘देव, गङ्गमालो पच्चेकबुद्धो हुत्वा आकासेनागन्त्वा उय्याने निसिन्नो’’ति. राजा तं सुत्वा ‘‘पच्चेकबुद्धं वन्दिस्सामी’’ति वेगेन निक्खमि. राजमाता च पुत्तेन सद्धिंयेव निक्खमि. राजा उय्यानं पविसित्वा तं वन्दित्वा एकमन्तं निसीदि सद्धिं परिसाय. सो रञ्ञा सद्धिं पटिसन्थारं करोन्तो ‘‘किं, ब्रह्मदत्त, अप्पमत्तोसि, धम्मेन रज्जं कारेसि, दानादीनि पुञ्ञानि करोसी’’ति राजानं कुलनामेन आलपित्वा पटिसन्थारं करोति. तं सुत्वा रञ्ञो माता ‘‘अयं हीनजच्चो मलमज्जको न्हापितपुत्तो अत्तानं न जानाति, मम पुत्तं पथविस्सरं जातिखत्तियं ‘ब्रह्मदत्ता’ति नामेनालपती’’ति कुज्झित्वा सत्तमं गाथमाह –
‘‘तपसा पजहन्ति पापकम्मं, तपसा न्हापितकुम्भकारभावं;
तपसा अभिभुय्य गङ्गमाल, नामेनालपसज्ज ब्रह्मदत्ता’’ति.
तस्सत्थो ¶ – इमे ताव सत्ता तपसा अत्तना कतेन तपोगुणेन पापकम्मं जहन्ति, किं पनेते तपसा न्हापितकुम्भकारभावम्पि जहन्ति, यं त्वं गङ्गमाल, अत्तनो तपसा अभिभुय्य मम पुत्तं ब्रह्मदत्तं नामेनालपसि, पतिरूपं नु ते एतन्ति?
राजा ¶ मातरं वारेत्वा पच्चेकबुद्धस्स गुणं पकासेन्तो अट्ठमं गाथमाह –
‘‘सन्दिट्ठिकमेव अम्म पस्सथ, खन्तीसोरच्चस्स अयं विपाको;
यो सब्बजनस्स वन्दितोहु, तं वन्दाम सराजिका समच्चा’’ति.
तत्थ खन्तीसोरच्चस्साति अधिवासनखन्तिया च सोरच्चस्स च. तं वन्दामाति तं इदानि मयं सराजिका समच्चा सब्बे वन्दाम, पस्सथ अम्म, खन्तीसोरच्चानं विपाकन्ति.
रञ्ञा मातरि वारिताय सेसमहाजनो उट्ठहित्वा ‘‘अयुत्तं वत, देव, एवरूपस्स हीनजच्चस्स तुम्हे नामेनालपन’’न्ति आह. राजा महाजनम्पि पटिबाहित्वा तस्स गुणकथं कथेतुं ओसानगाथमाह –
‘‘मा ¶ किञ्चि अवचुत्थ गङ्गमालं, मुनिनं मोनपथेसु सिक्खमानं;
एसो हि अतरि अण्णवं, यं तरित्वा चरन्ति वीतसोका’’ति.
तत्थ मुनिनन्ति अगारिकानगारिकसेक्खासेक्खपच्चेकमुनीसु पच्चेकमुनिं. मोनपथेसु सिक्खमानन्ति पुब्बभागपटिपदाबोधिपक्खियधम्मसङ्खातेसु मोनपथेसु सिक्खमानं. अण्णवन्ति संसारमहासमुद्दं.
एवञ्च पन वत्वा राजा पच्चेकबुद्धं वन्दित्वा ‘‘भन्ते, मय्हं मातु खमथा’’ति आह. ‘‘खमामि, महाराजा’’ति. राजपरिसापि नं खमापेसि. राजा अत्तानं निस्साय वसनत्थाय पटिञ्ञं याचि. पच्चेकबुद्धो पन पटिञ्ञं अदत्वा सराजिकाय ¶ परिसाय पस्सन्तियाव आकासे ठत्वा रञ्ञो ओवादं दत्वा गन्धमादनमेव गतो.
सत्था ¶ इमं धम्मदेसनं आहरित्वा ‘‘एवञ्च उपासका उपोसथवासो नाम वसितब्बयुत्तको’’ति वत्वा जातकं समोधानेसि – ‘‘तदा पच्चेकबुद्धो परिनिब्बायि, अड्ढमासकराजा आनन्दो अहोसि, रञ्ञो माता महामाया, अग्गमहेसी राहुलमाता, उदयराजा पन अहमेव अहोसि’’न्ति.
गङ्गमालजातकवण्णना पञ्चमा.
[४२२] ६. चेतियजातकवण्णना
धम्मो हवे हतो हन्तीति इदं सत्था जेतवने विहरन्तो देवदत्तस्स पथविपवेसनं आरब्भ कथेसि. तस्मिञ्हि दिवसे भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, देवदत्तो मुसावादं कत्वा पथविं पविट्ठो अवीचिपरायणो जातो’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपि पथविं पविट्ठोयेवा’’ति वत्वा अतीतं आहरि.
अतीते पठमकप्पे महासम्मतो नाम राजा असङ्ख्येय्यायुको अहोसि. तस्स पुत्तो रोजो नाम, तस्स पुत्तो वररोजो नाम, तस्स पुत्तो कल्याणो नाम, कल्याणस्स पुत्तो वरकल्याणो नाम, वरकल्याणस्स पुत्तो उपोसथो नाम, उपोसथस्स ¶ पुत्तो वरउपोसथो नाम, वरउपोसथस्स पुत्तो मन्धाता नाम, मन्धातुस्स पुत्तो वरमन्धाता नाम, वरमन्धातुस्स पुत्तो वरो नाम, वरस्स पुत्तो उपवरो नाम अहोसि, उपरिवरोतिपि तस्सेव नामं. सो चेतियरट्ठे सोत्थियनगरे रज्जं कारेसि, चतूहि राजिद्धीहि समन्नागतो अहोसि उपरिचरो आकासगामी, चत्तारो नं देवपुत्ता चतूसु दिसासु खग्गहत्था रक्खन्ति, कायतो चन्दनगन्धो वायति, मुखतो उप्पलगन्धो. तस्स कपिलो नाम ब्राह्मणो ¶ पुरोहितो अहोसि. कपिलब्राह्मणस्स पन कनिट्ठो कोरकलम्बो नाम रञ्ञा सद्धिं एकाचरियकुले उग्गहितसिप्पो बालसहायो. सो तस्स कुमारकालेयेव ‘‘अहं रज्जं पत्वा तुय्हं ¶ पुरोहितट्ठानं दस्सामी’’ति पटिजानि. सो रज्जं पत्वा पितु पुरोहितं कपिलब्राह्मणं पुरोहितट्ठानतो चावेतुं नासक्खि. पुरोहिते पन अत्तनो उपट्ठानं आगच्छन्ते तस्मिं गारवेन अपचिताकारं दस्सेसि. ब्राह्मणो तं सल्लक्खेत्वा ‘‘रज्जं नाम समवयेहि सद्धिं सुपरिहारं होति, अहं राजानं आपुच्छित्वा पब्बजिस्सामी’’ति चिन्तेत्वा ‘‘देव, अहं महल्लको, गेहे कुमारको अत्थि, तं पुरोहितं करोहि, अहं पब्बजिस्सामी’’ति राजानं अनुजानापेत्वा पुत्तं पुरोहितट्ठाने ठपापेत्वा राजुय्यानं पविसित्वा इसिपब्बज्जं पब्बजित्वा झानाभिञ्ञायो निब्बत्तेत्वा पुत्तं निस्साय तत्थेव वासं कप्पेसि.
कोरकलम्बो ‘‘अयं पब्बजन्तोपि न मय्हं ठानन्तरं दापेसी’’ति भातरि आघातं बन्धित्वा एकदिवसं सुखकथाय निसिन्नसमये रञ्ञा ‘‘कोरकलम्ब किं त्वं पुरोहितट्ठानं न करोसी’’ति वुत्ते ‘‘आम, देव, न करोमि, भाता मे करोती’’ति आह. ‘‘ननु ते भाता पब्बजितो’’ति? ‘‘आम पब्बजितो, ठानन्तरं पन पुत्तस्स दापेसी’’ति. ‘‘तेन हि त्वं करोही’’ति? ‘‘देव, पवेणिया आगतं ठानन्तरं मम भातरं अपनेत्वा न सक्का मया कातु’’न्ति. ‘‘एवं सन्ते अहं तं महल्लकं कत्वा भातरं ते कनिट्ठं करिस्सामी’’ति. ‘‘कथं, देवा’’ति? ‘‘मुसावादं कत्वा’’ति. ‘‘किं देव, न जानाथ, यदा मम भाता महन्तेन अब्भुतधम्मेन समन्नागतो विज्जाधरो, सो अब्भुतधम्मेन तुम्हे वञ्चेस्सति, चत्तारो देवपुत्ते अन्तरहिते विय करिस्सति, कायतो च मुखतो च सुगन्धं दुग्गन्धं विय करिस्सति, तुम्हे आकासा ओतारेत्वा भूमियं ठिते विय करिस्सति, तुम्हे पथविं पविसन्ता विय भविस्सथ, तदा तुम्हाकं कथाय पतिट्ठातुं न सक्खिस्सथा’’ति. ‘‘त्वं एवं सञ्ञं मा करि, अहं कातुं सक्खिस्सामी’’ति. ‘‘कदा करिस्सथ, देवा’’ति? ‘‘इतो ¶ सत्तमे दिवसे’’ति. सा कथा सकलनगरे पाकटा अहोसि. ‘‘राजा किर मुसावादं कत्वा महल्लकं खुद्दकं, खुद्दकं महल्लकं करिस्सति, ठानन्तरं खुद्दकस्स दापेस्सति, कीदिसो नु खो मुसावादो नाम, किं नीलको, उदाहु ¶ पीतकादीसु अञ्ञतरवण्णो’’ति एवं महाजनस्स वितक्को उदपादि ¶ . तदा किर लोकस्स सच्चवादीकालो, ‘‘मुसावादो नाम एवरूपो’’ति न जानन्ति.
पुरोहितपुत्तोपि तं कथं सुत्वा पितु सन्तिकं गन्त्वा कथेसि ‘‘तात, राजा किर मुसावादं कत्वा तुम्हे खुद्दके कत्वा अम्हाकं ठानन्तरं मम चूळपितुस्स दस्सती’’ति. ‘‘तात, राजा मुसावादं कत्वापि अम्हाकं ठानन्तरं हरितुं न सक्खिस्सति. कतरदिवसे पन करिस्सती’’ति? ‘‘इतो किर सत्तमे दिवसे’’ति. ‘‘तेन हि तदा मय्हं आरोचेय्यासी’’ति. सत्तमे दिवसे महाजना ‘‘मुसावादं पस्सिस्सामा’’ति राजङ्गणे सन्निपतित्वा मञ्चातिमञ्चे बन्धित्वा अट्ठंसु. कुमारो गन्त्वा पितु आरोचेसि. राजा अलङ्कतपटियत्तो निक्खम्म महाजनमज्झे राजङ्गणे आकासे अट्ठासि. तापसो आकासेनागन्त्वा रञ्ञो पुरतो निसीदनचम्मं अत्थरित्वा आकासे पल्लङ्केन निसीदित्वा ‘‘सच्चं किर त्वं महाराज, मुसावादं कत्वा खुद्दकं महल्लकं कत्वा तस्स ठानन्तरं दातुकामोसी’’ति? ‘‘आम आचरिय, एवं मे कथित’’न्ति. अथ नं सो ओवदन्तो ‘‘महाराज, मुसावादो नाम भारियो गुणपरिधंसको चतूसु अपायेसु निब्बत्तापेति. राजा नाम मुसावादं करोन्तो धम्मं हनति, सो धम्मं हनित्वा सयमेव हञ्ञती’’ति वत्वा पठमं गाथमाह –
‘‘धम्मो हवे हतो हन्ति, नाहतो हन्ति किञ्चनं;
तस्मा हि धम्मं न हने, मा त्वं धम्मो हतो हनी’’ति.
तत्थ ¶ धम्मोति जेट्ठापचायनधम्मो इधाधिप्पेतो.
अथ नं उत्तरिपि ओवदन्तो ‘‘सचे, महाराज, मुसावादं करिस्ससि, चतस्सो इद्धियो अन्तरधायिस्सन्ती’’ति वत्वा दुतियं गाथमाह –
‘‘अलिकं भासमानस्स, अपक्कमन्ति देवता;
पूतिकञ्च मुखं वाति, सकट्ठाना च धंसति;
यो जानं पुच्छितो पञ्हं, अञ्ञथा नं वियाकरे’’ति.
तत्थ ¶ अपक्कमन्ति देवताति महाराज, सचे अलिकं भणिस्ससि, चत्तारो देवपुत्ता आरक्खं ¶ छड्डेत्वा अन्तरधायिस्सन्तीति अधिप्पायेनेतं वदति. पूतिकञ्च मुखं वातीति मुखञ्च ते कायो च उभो पूतिगन्धं वायिस्सन्तीति सन्धायाह. सकट्ठाना च धंसतीति आकासतो भस्सित्वा पथविं पविसिस्ससीति दीपेन्तो एवमाह.
तं सुत्वा राजा भीतो कोरकलम्बं ओलोकेसि. अथ नं सो ‘‘मा भायि, महाराज, ननु मया पठममेव तुम्हाकं एतं कथित’’न्ति आह. राजा कपिलस्स वचनं सुत्वापि अनादियित्वा अत्तना कथितमेव पुरतो करोन्तो ‘‘त्वंसि, भन्ते, कनिट्ठो, कोरकलम्बो जेट्ठो’’ति आह. अथस्स सह मुसावादेन चत्तारो देवपुत्ता ‘‘तादिसस्स मुसावादिनो आरक्खं न गण्हिस्सामा’’ति खग्गे पादमूले छड्डेत्वा अन्तरधायिंसु, मुखं भिन्नकुक्कुटण्डपूति विय, कायो विवटवच्चकुटी विय दुग्गन्धं वायि, आकासतो भस्सित्वा पथवियं पतिट्ठहि, चतस्सोपि इद्धियो परिहायिंसु. अथ नं महापुरोहितो ‘‘मा भायि, महाराज, सचे सच्चं भणिस्ससि, सब्बं ते पाकतिकं करिस्सामी’’ति वत्वा ततियं गाथमाह –
‘‘सचे हि सच्चं भणसि, होहि राज यथा पुरे;
मुसा चे भाससे राज, भूमियं तिट्ठ चेतिया’’ति.
तत्थ ¶ भूमियं तिट्ठाति भूमियंयेव पतिट्ठ, पुन आकासं लङ्घितुं न सक्खिस्ससीति अत्थो.
सो ‘‘पस्स, महाराज, पठमं मुसावादेनेव ते चतस्सो इद्धियो अन्तरहिता, सल्लक्खेहि, इदानिपि सक्का पाकतिकं कातु’’न्ति वुत्तोपि ‘‘एवं वत्वा तुम्हे मं वञ्चेतुकामा’’ति दुतियम्पि मुसावादं भणित्वा याव गोप्फका पथविं पाविसि. अथ नं पुनपि ब्राह्मणो ‘‘सल्लक्खेहि, महाराज, इदानिपि सक्का पाकतिकं कातु’’न्ति वत्वा चतुत्थं गाथमाह –
‘‘अकाले वस्सती तस्स, काले तस्स न वस्सति;
यो जानं पुच्छितो पञ्हं, अञ्ञथा नं वियाकरे’’ति.
तत्थ ¶ तस्साति यो जानन्तो पुच्छितं पञ्हं मुसावादं कत्वा अञ्ञथा ब्याकरोति, तस्स रञ्ञो विजिते देवो युत्तकाले अवस्सित्वा अकाले वस्सतीति अत्थो.
अथ ¶ नं पुनपि मुसावादफलेन याव जङ्घा पथविं पविट्ठं ‘‘सल्लक्खेहि, महाराजा’’ति वत्वा पञ्चमं गाथमाह –
‘‘सचे हि सच्चं भणसि, होहि राज यथा पुरे;
मुसा चे भाससे राज, भूमिं पविस चेतिया’’ति.
सो ततियम्पि ‘‘त्वंसि, भन्ते, कनिट्ठो, जेट्ठो कोरकलम्बो’’ति मुसावादमेव कत्वा याव जाणुका पथविं पाविसि. अथ नं पुनपि ‘‘सल्लक्खेहि, महाराजा’’ति वत्वा द्वे गाथा अभासि –
‘‘जिव्हा तस्स द्विधा होति, उरगस्सेव दिसम्पति;
यो जानं पुच्छितो पञ्हं, अञ्ञथा नं वियाकरे.
‘‘सचे हि सच्चं भणसि, होहि राज यथा पुरे;
मुसा चे भाससे राज, भिय्यो पविस चेतिया’’ति.
इमा द्वे गाथा वत्वा ‘‘इदानि सक्का पाकतिकं कातु’’न्ति आह. राजा तस्स वचनं सुत्वापि अनादियित्वा ‘‘त्वंसि, भन्ते, कनिट्ठो, जेट्ठो कोरकलम्बो’’ति चतुत्थम्पि मुसावादं कत्वा ¶ याव कटितो पथविं पाविसि. अथ नं ब्राह्मणो ‘‘सल्लक्खेहि, महाराजा’’ति वत्वा पुन द्वे गाथा अभासि –
‘‘जिव्हा तस्स न भवति, मच्छस्सेव दिसम्पति;
यो जानं पुच्छितो पञ्हं, अञ्ञथा नं वियाकरे.
‘‘सचे हि सच्चं भणसि, होहि राज यथा पुरे;
मुसा चे भाससे राज, भिय्यो पविस चेतिया’’ति.
तत्थ मच्छस्सेवाति निब्बत्तनिब्बत्तट्ठाने मुसावादिनो मच्छस्स विय कथनसमत्था जिव्हा न होति, मूगोव होतीति अत्थो.
सो ¶ पञ्चमम्पि ‘‘त्वंसि कनिट्ठो, जेट्ठो कोरकलम्बो’’ति मुसावादं कत्वा याव नाभितो पथविं पाविसि. अथ नं ब्राह्मणो पुनपि ‘‘सल्लक्खेहि, महाराजा’’ति वत्वा द्वे गाथा अभासि –
‘‘थियोव ¶ तस्स जायन्ति, न पुमा जायरे कुले;
यो जानं पुच्छितो पञ्हं, अञ्ञथा नं वियाकरे.
‘‘सचे हि सच्चं भणसि, होहि राज यथा पुरे;
मुसा चे भाससे राज, भिय्यो पविस चेतिया’’ति.
तत्थ थियोवाति निब्बत्तनिब्बत्तट्ठाने मुसावादिस्स धीतरोव जायन्ति, पुत्ता न जायन्तीति अत्थो.
राजा तस्स वचनं अनादियित्वा छट्ठम्पि तथेव मुसावादं भणित्वा याव थना पथविं पाविसि. अथ नं पुनपि ब्राह्मणो ‘‘सल्लक्खेहि, महाराजा’’ति वत्वा द्वे गाथा अभासि –
‘‘पुत्ता तस्स न भवन्ति, पक्कमन्ति दिसोदिसं;
यो जानं पुच्छितो पञ्हं, अञ्ञथा नं वियाकरे.
‘‘सचे हि सच्चं भणसि, होहि राज यथा पुरे;
मुसा चे भाससे राज, भिय्यो पविस चेतिया’’ति.
तत्थ पक्कमन्तीति सचे मुसावादिस्स पुत्ता भवन्ति, मातापितूनं अनुपकारा हुत्वा पलायन्तीति अत्थो.
सो पापमित्तसंसग्गदोसेन तस्स वचनं अनादियित्वा सत्तमम्पि तथेव मुसावादं अकासि. अथस्स पथवी विवरं अदासि, अवीचितो जाला उट्ठहित्वा गण्हि.
‘‘स ¶ राजा इसिना सत्तो, अन्तलिक्खचरो पुरे;
पावेक्खि पथविं चेच्चो, हीनत्तो पत्व परियायं.
तस्मा ¶ हि छन्दागमनं, नप्पसंसन्ति पण्डिता;
अदुट्ठचित्तो भासेय्य, गिरं सच्चूपसंहित’’न्ति. –
इमा द्वे अभिसम्बुद्धगाथा होन्ति.
तत्थ स राजाति भिक्खवे, सो राजा चेतियो पुब्बे अन्तलिक्खचरो हुत्वा पच्छा इसिना अभिसत्तो परिहीनसभावो हुत्वा. पत्व परियायन्ति अत्तनो कालपरियायं पत्वा पथविं पाविसीति अत्थो. तस्माति ¶ यस्मा चेतियराजा छन्दागमनेन अवीचिपरायणो जातो, तस्मा. अदुट्ठचित्तोति छन्दादीहि अदूसितचित्तो हुत्वा सच्चमेव भासेय्य.
महाजनो ‘‘चेतियराजा इसिं अक्कोसित्वा मुसावादं कत्वा अवीचिं पविट्ठो’’ति भयप्पत्तो अहोसि. रञ्ञो पञ्च पुत्ता आगन्त्वा ब्राह्मणस्स पादेसु पतित्वा ‘‘अम्हाकं अवस्सयो होही’’ति वदिंसु. ब्राह्मणो ‘‘ताता, तुम्हाकं पिता धम्मं नासेत्वा मुसावादं कत्वा इसिं अक्कोसित्वा अवीचिं उपपन्नो, धम्मो नामेस हतो हनति, तुम्हेहि न सक्का इध वसितु’’न्ति वत्वा तेसु सब्बजेट्ठकं ‘‘एहि त्वं, तात, पाचीनद्वारेन निक्खमित्वा उजुकं गच्छन्तो सब्बसेतं सत्तपतिट्ठं हत्थिरतनं पस्सिस्ससि, ताय सञ्ञाय तत्थ नगरं मापेत्वा वस, तं नगरं हत्थिपुरं नाम भविस्सती’’ति आह. दुतियं आमन्तेत्वा ‘‘त्वं, तात, दक्खिणद्वारेन निक्खमित्वा उजुकमेव गच्छन्तो सब्बसेतं अस्सरतनं पस्सिस्ससि, ताय सञ्ञाय तत्थ नगरं मापेत्वा वस, तं नगरं अस्सपुरं नाम भविस्सती’’ति आह. ततियं आमन्तेत्वा ‘‘त्वं, तात, पच्छिमद्वारेन निक्खमित्वा उजुकमेव गच्छन्तो केसरसीहं पस्सिस्ससि, ताय सञ्ञाय तत्थ नगरं मापेत्वा वस, तं नगरं सीहपुरं नाम भविस्सती’’ति आह. चतुत्थं आमन्तेत्वा ‘‘त्वं, तात, उत्तरद्वारेन निक्खमित्वा उजुकमेव गच्छन्तो सब्बरतनमयं चक्कपञ्जरं पस्सिस्ससि, ताय सञ्ञाय तत्थ ¶ नगरं मापेत्वा वस, तं नगरं उत्तरपञ्चालं नाम भविस्सती’’ति आह. पञ्चमं आमन्तेत्वा ‘‘तात, तया इमस्मिं ठाने वसितुं न सक्का, इमस्मिं नगरे महाथूपं कत्वा निक्खमित्वा पच्छिमुत्तराय दिसाय उजुकमेव गच्छन्तो द्वे पब्बते अञ्ञमञ्ञं पहरित्वा पहरित्वा दद्दरसद्दं करोन्ते पस्सिस्ससि, ताय सञ्ञाय तत्थ नगरं मापेत्वा वस, तं नगरं दद्दरपुरं नाम भविस्सती’’ति आह. ते पञ्चपि जना ताय ताय सञ्ञाय गन्त्वा तस्मिं तस्मिं ठाने नगरानि मापेत्वा वसिंसु.
सत्था इमं धम्मदेसनं आहरित्वा ‘‘न, भिक्खवे, इदानेव, पुब्बेपि देवदत्तो मुसावादं कत्वा ¶ पथविं पविट्ठो’’ति वत्वा जातकं समोधानेसि – ‘‘तदा चेतियराजा देवदत्तो अहोसि, कपिलब्राह्मणो पन अहमेव अहोसि’’न्ति.
चेतियजातकवण्णना छट्ठा.
[४२३] ७. इन्द्रियजातकवण्णना
यो ¶ इन्द्रियानन्ति इदं सत्था जेतवने विहरन्तो पुराणदुतियिकापलोभनं आरब्भ कथेसि. सावत्थियं किरेको कुलपुत्तो सत्थु धम्मदेसनं सुत्वा ‘‘न सक्का अगारमज्झे वसन्तेन एकन्तपरिपुण्णं एकन्तपरिसुद्धं ब्रह्मचरियं चरितुं, निय्यानिकसासने पब्बजित्वा दुक्खस्सन्तं करिस्सामी’’ति घरे विभवं पुत्तदारस्स निय्यादेत्वा निक्खमित्वा सत्थारं पब्बज्जं याचि. सत्थापिस्स पब्बज्जं दापेसि. तस्स आचरियुपज्झायेहि सद्धिं पिण्डाय चरतो नवकत्ता चेव भिक्खूनं बहुभावेन च कुलघरे वा आसनसालाय वा आसनं न पापुणाति, सङ्घनवकानं कोटियं पीठकं वा फलकं वा पापुणाति. आहारोपि उळुङ्कपिट्ठेन घट्टिता भिन्नसित्थकयागु वा पूतिसुक्खखज्जकं वा झामसुक्खकूरो वा पापुणाति, यापनपमाणं न होति. सो अत्तना ¶ लद्धं गहेत्वा पुराणदुतियिकाय सन्तिकं गच्छति. अथस्स सा पत्तं गहेत्वा वन्दित्वा पत्ततो भत्तं नीहरित्वा सुसम्पादितानि यागुभत्तसूपब्यञ्जनानि देति. महल्लको रसतण्हाय बज्झित्वा पुराणदुतियिकं जहितुं न सक्कोति. सा चिन्तेसि ‘‘बद्धो नु खो, नोति वीमंसिस्सामि न’’न्ति.
अथेकदिवसं जनपदमनुस्सं सेतमत्तिकाय न्हापेत्वा गेहे निसीदापेत्वा अञ्ञेपिस्स कतिपये परिवारमनुस्से आणापेत्वा थोकथोकं पानभोजनं दापेसि. ते खादन्ता भुञ्जन्ता निसीदिंसु. गेहद्वारे च चक्केसु गोणे बन्धापेत्वा एकं सकटम्पि ठपापेसि, सयं पन पिट्ठिगब्भे निसीदित्वा पूवे पचि. महल्लको आगन्त्वा द्वारे अट्ठासि. तं दिस्वा एको महल्लकपुरिसो ‘‘अय्ये, एको थेरो द्वारे ठितो’’ति आह. ‘‘वन्दित्वा अतिच्छापेही’’ति. सो ‘‘अतिच्छथ, भन्ते’’ति पुनप्पुनं कथेत्वापि तं अगच्छन्तं दिस्वा ‘‘अय्ये, थेरो न गच्छती’’ति आह. सा आगन्त्वा साणिं उक्खिपित्वा ओलोकेत्वा ‘‘अम्भो अयं मम दारकपिता’’ति वत्वा निक्खमित्वा पत्तं गहेत्वा गेहं पवेसेत्वा परिविसित्वा भोजनपरियोसाने वन्दित्वा ‘‘भन्ते, तुम्हे इधेव परिनिब्बायथ, मयं एत्तकं कालं अञ्ञं कुलं न गण्हिम्ह, असामिके पन घरे घरावासो न सण्ठाति, मयं अञ्ञं कुलं गण्हाम, दूरं जनपदं ¶ गच्छिस्साम, तुम्हे अप्पमत्ता होथ, सचे मे दोसो अत्थि, खमथा’’ति आह. महल्लकस्स हदयफालनकालो विय अहोसि. अथ नं ‘‘अहं ¶ तं जहितुं न सक्कोमि, मा गच्छ, विब्भमिस्सामि, असुकट्ठाने मे साटकं पेसेहि, पत्तचीवरं पटिच्छापेत्वा आगच्छिस्सामी’’ति आह. सा ‘‘साधू’’ति सम्पटिच्छि. महल्लको विहारं गन्त्वा आचरियुपज्झाये पत्तचीवरं पटिच्छापेन्तो ‘‘कस्मा, आवुसो, एवं करोसी’’ति वुत्तो ‘‘पुराणदुतियिकं जहितुं न सक्कोमि विब्भमिस्सामी’’ति आह. अथ नं ते अनिच्छन्तञ्ञेव सत्थु सन्तिकं नेत्वा ‘‘किं, भिक्खवे, इमं अनिच्छन्तञ्ञेव आनयित्था’’ति वुत्ते ‘‘भन्ते, अयं उक्कण्ठित्वा विब्भमितुकामो’’ति वदिंसु. अथ नं सत्था ‘‘सच्चं किर त्वं भिक्खु उक्कण्ठितोसी’’ति पुच्छि. ‘‘सच्चं, भन्ते’’ति. ‘‘को तं उक्कण्ठापेसी’’ति? ‘‘पुराणदुतियिका भन्ते’’ति वुत्ते ‘‘भिक्खु न इदानेव सा इत्थी तुय्हं अनत्थकारिका, पुब्बेपि त्वं तं निस्साय चतूहि झानेहि परिहीनो महादुक्खं पत्वा मं निस्साय तम्हा दुक्खा मुच्चित्वा नट्ठज्झानं पटिलभी’’ति वत्वा अतीतं आहरि.
अतीते ¶ बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स पुरोहितं पटिच्च तस्स ब्राह्मणिया कुच्छिम्हि निब्बत्ति. जातदिवसे चस्स सकलनगरे आवुधानि पज्जलिंसु, तेनस्स ‘‘जोतिपालकुमारो’’ति नामं करिंसु. सो वयप्पत्तो तक्कसिलायं सब्बसिप्पानि उग्गण्हित्वा रञ्ञो सिप्पं दस्सेत्वा इस्सरियं पहाय कञ्चि अजानापेत्वा अग्गद्वारेन निक्खमित्वा अरञ्ञं पविसित्वा सक्कदत्तिये कविट्ठकअस्समे इसिपब्बज्जं पब्बजित्वा झानाभिञ्ञायो निब्बत्तेसि. तं तत्थ वसन्तं अनेकानि इसिसतानि परिवारेसुं, महासमागमो अहोसि. सो सरभङ्गसत्था नाम अहोसि, तस्स सत्त अन्तेवासिकजेट्ठका अहेसुं. तेसु सालिस्सरो नाम इसि कविट्ठकअस्समा निक्खमित्वा सुरट्ठजनपदे पुरत्थिमजनपदे सातोदिकाय नाम नदिया तीरे अनेकसहस्सइसिपरिवारो वसि. मेण्डिस्सरो नाम इसि पज्जोतकपञ्चालरञ्ञो विजिते कलब्बचूळकं नाम निगमं निस्साय अनेकसहस्सइसिपरिवारो वसि. पब्बतो नाम इसि एकं अटविजनपदं निस्साय अनेकसहस्सइसिपरिवारो वसि. काळदेविलो नाम इसि अवन्तिदक्खिणापथे एकग्घनसेलं निस्साय अनेकसहस्सइसिपरिवारो वसि. किसवच्छो नाम इसि एककोव दण्डकिरञ्ञो कुम्भवतीनगरं निस्साय उय्याने वसि. अनुपियतापसो पन बोधिसत्तस्स उपट्ठाको तस्स सन्तिके ¶ वसि. नारदो नाम इसि काळदेविलस्स कनिट्ठो मज्झिमदेसे आरञ्जरगिरिम्हि पब्बतजालन्तरे एककोव एकस्मिं गुहालेणे वसि.
आरञ्जरगिरिनो नाम अविदूरे एको आकिण्णमनुस्सो निगमो अत्थि, तेसं अन्तरे महती ¶ नदी अत्थि, तं नदिं बहू मनुस्सा ओतरन्ति. उत्तमरूपधरा वण्णदासियोपि पुरिसे पलोभयमाना तस्सा नदिया तीरे निसीदन्ति. नारदतापसो तासु एकं दिस्वा पटिबद्धचित्तो हुत्वा झानं अन्तरधापेत्वा निराहारो परिसुस्सन्तो ¶ किलेसवसं गन्त्वा सत्ताहं वसित्वा निपज्जि. अथस्स भाता काळदेविलो आवज्जेन्तो तं कारणं ञत्वा आकासेनागन्त्वा लेणं पाविसि. नारदो तं दिस्वा ‘‘कस्मा भवं आगतोसी’’ति आह. ‘‘भवं ‘अकल्लको’ति भवन्तं पटिजग्गितुं आगतोम्ही’’ति. अथ नं सो ‘‘अभूतं कथं कथेसि, अलिकं तुच्छं कथेसी’’ति मुसावादेन निग्गण्हि. सो ‘‘नेतं पहातुं वट्टती’’ति सालिस्सरं आनेसि, मेण्डिस्सरं आनेसि, पब्बतम्पि आनेसि. इतरोपि ते तयो मुसावादेन निग्गण्हि. काळदेविलो ‘‘सरभङ्गसत्थारं आनेस्सामी’’ति आकासेनागन्त्वा तं आनेसि. सो आगन्त्वा तं दिस्वा ‘‘इन्द्रियवसं गतो’’ति ञत्वा ‘‘कच्चि नारद, इन्द्रियानं वसं गतो’’ति पुच्छि. इतरेन तं सुत्वाव उट्ठाय वन्दित्वा ‘‘आम, आचरिया’’ति वुत्ते ‘‘नारद, इन्द्रियवसं गता नाम इमस्मिं अत्तभावे सुस्सन्ता दुक्खं अनुभवित्वा दुतिये अत्तभावे निरये निब्बत्तन्ती’’ति वत्वा पठमं गाथमाह –
‘‘यो इन्द्रियानं कामेन, वसं नारद गच्छति;
सो परिच्चज्जुभो लोके, जीवन्तोव विसुस्सती’’ति.
तत्थ यो इन्द्रियानन्ति नारद, यो पुरिसो रूपादीसु सुभाकारं गहेत्वा किलेसकामवसेन छन्नं इन्द्रियानं वसं गच्छति. परिच्चज्जुभो लोकेति सो मनुस्सलोकञ्च देवलोकञ्चाति उभोलोके परिच्चजित्वा निरयादीसु निब्बत्तन्तीति अत्थो. जीवन्तोव विसुस्सतीति जीवन्तोयेव अत्तना इच्छितं किलेसवत्थुं अलभन्तो सोकेन विसुस्सति, महादुक्खं पापुणातीति.
तं सुत्वा नारदो ‘‘आचरिय, कामसेवनं नाम सुखं, एवरूपं सुखं किं सन्धाय दुक्खन्ति वदसी’’ति पुच्छि. अथस्स सरभङ्गो ‘‘तेन हि सुणाही’’ति दुतियं गाथमाह –
‘‘सुखस्सानन्तरं ¶ दुक्खं, दुक्खस्सानन्तरं सुखं;
सोसि पत्तो सुखा दुक्खं, पाटिकङ्ख वरं सुख’’न्ति.
तत्थ ¶ सुखस्सानन्तरन्ति कामसुखस्स अनन्तरं निरयदुक्खं. दुक्खस्साति सीलरक्खणदुक्खस्स ¶ अनन्तरं दिब्बमानुसकसुखञ्चेव निब्बानसुखञ्च. इदं वुत्तं होति – नारद, इमे हि सत्ता कामसेवनसमये कालं कत्वा एकन्तदुक्खे निरये निब्बत्तन्ति, सीलं रक्खन्ता विपस्सनाय कम्मं करोन्ता च पन किलमन्ति, ते दुक्खेन सीलं रक्खित्वा सीलबलेन वुत्तप्पकारं सुखं लभन्ति, इदं दुक्खं सन्धायाहं एवं वदामीति. सोसि पत्तोति सो त्वं नारद, इदानि झानसुखं नासेत्वा ततो सुखा महन्तं कामनिस्सितं चेतसिकदुक्खं पत्तो. पाटिकङ्खाति इदं किलेसदुक्खं छड्डेत्वा पुन तदेव वरं उत्तमं झानसुखं इच्छ पत्थेहीति.
नारदो ‘‘इदं आचरिय, दुक्खं दुस्सहं, न तं अधिवासेतुं सक्कोमी’’ति आह. अथ नं महासत्तो ‘‘नारद, दुक्खं नाम उप्पन्नं अधिवासेतब्बमेवा’’ति वत्वा ततियं गाथमाह –
‘‘किच्छकाले किच्छसहो, यो किच्छं नातिवत्तति;
स किच्छन्तं सुखं धीरो, योगं समधिगच्छती’’ति.
तत्थ नातिवत्ततीति नानुवत्तति, अयमेव वा पाठो. इदं वुत्तं होति – नारद, यो कायिकचेतसिकदुक्खसङ्खातस्स किच्छस्स उप्पन्नकाले अप्पमत्तो तस्स किच्छस्स हरणूपायं करोन्तो किच्छसहो हुत्वा तं किच्छं नानुवत्तति, तस्स वसे अवत्तित्वा तेहि तेहि उपायेहि तं किच्छं अभिभवति विनासेति, सो धीरो किच्छस्स अन्तिमसङ्खातं निरामिससुखसङ्खातं झानसुखं अधिगच्छति, तं वा किच्छन्तं योगसुखं अधिगच्छति, अकिलमन्तोव पापुणातीति.
सो ‘‘आचरिय, कामसुखं नाम उत्तमसुखं, न तं जहितुं सक्कोमी’’ति आह. अथ नं महासत्तो ‘‘नारद, धम्मो नाम न केनचि कारणेन नासेतब्बो’’ति वत्वा चतुत्थं गाथमाह –
‘‘न ¶ हेव कामान कामा, नानत्था नात्थकारणा;
न कतञ्च निरङ्कत्वा, धम्मा चवितुमरहसी’’ति.
तत्थ ¶ कामान कामाति कामानं कामा, वत्थुकामानं पत्थनायाति अत्थो. नानत्था नात्थकारणाति न अनत्थतो न अत्थकारणा. न कतञ्च निरङ्कत्वाति कतञ्च निप्फादितं झानं ¶ निरंकत्वा. इदं वुत्तं होति – नारद, न हेव वत्थुकामपत्थनाय धम्मा चवितुमरहसि, एकस्मिं अनत्थे उप्पन्ने तं पटिहनितुकामो नानत्था न अत्थेनपि कारणभूतेन धम्मा चवितुमरहसि, ‘‘असुको नाम मे अत्थो उप्पज्जिस्सती’’ति एवम्पि अत्थकारणापि न धम्मा चवितुमरहसि, कतं पन निप्फादितं झानसुखं निरंकत्वा विनासेत्वा नेव धम्मा चवितुमरहसीसि.
एवं सरभङ्गेन चतूहि गाथाहि धम्मे देसिते काळदेविलो अत्तनो कनिट्ठं ओवदन्तो पञ्चमं गाथमाह –
‘‘दक्खं गहपती साधु, संविभज्जञ्च भोजनं;
अहासो अत्थलाभेसु, अत्थब्यापत्ति अब्यथो’’ति.
तत्थ दक्खं गहपतीति नारद घरावासं वसन्तानं गहपतीनं भोगुप्पादनत्थाय अनलस्यछेककुसलभावसङ्खातं दक्खं नाम साधु, दक्खभावो भद्दको. संविभज्जञ्च भोजनन्ति दुक्खेन उप्पादितभोगानं धम्मिकसमणब्राह्मणेहि सद्धिं संविभजित्वा परिभोगकरणं दुतियं साधु. अहासो अत्थलाभेसूति महन्ते इस्सरिये उप्पन्ने अप्पमादवसेन अहासो अनुप्पिलावितत्तं ततियं साधु. अत्थब्यापत्तीति यदा पन अत्तनो अत्थब्यापत्ति यसविनासो होति, तदा अब्यथो अकिलमनं चतुत्थं साधु, तस्मा त्वं, नारद, ‘‘झानं मे अन्तरहित’’न्ति मा सोचि, सचे इन्द्रियानं वसं न गमिस्ससि, नट्ठम्पि ते झानं पुन पाकतिकमेव भविस्सतीति.
तं पुन काळदेविलेन नारदस्स ओवदितभावं ञत्वा सत्था अभिसम्बुद्धो हुत्वा छट्ठं गाथमाह –
‘‘एत्तावतेतं पण्डिच्चं, अपि सो देविलो ब्रवि;
न यितो किञ्चि पापियो, यो इन्द्रियानं वसं वजे’’ति.
तस्सत्थो ¶ – भिक्खवे, एत्तकं एतं पण्डिच्चं सोयं देविलो अब्रवि. यो पन किलेसवसेन इन्द्रियानं वसं वजति, इतो अञ्ञो पापियो नत्थीति.
अथ ¶ ¶ नं सरभङ्गो आमन्तेत्वा ‘‘नारद, इदं ताव सुण, यो हि पठममेव कत्तब्बयुत्तकं न करोति, सो अरञ्ञं पविट्ठमाणवको विय सोचति परिदेवती’’ति वत्वा अतीतं आहरि.
अतीते एकस्मिं कासिनिगमे एको ब्राह्मणमाणवो अभिरूपो अहोसि थामसम्पन्नो नागबलो. सो चिन्तेसि – ‘‘किं मे कसिकम्मादीनि कत्वा मातापितूहि पुट्ठेहि, किं पुत्तदारेन, किं दानादीहि पुञ्ञेहि कतेहि, कञ्चि अपोसेत्वा किञ्चि पुञ्ञं अकत्वा अरञ्ञं पविसित्वा मिगे मारेत्वा अत्तानंयेव पोसेस्सामी’’ति? सो पञ्चावुधसन्नद्धो हिमवन्तं गन्त्वा नानामिगे वधित्वा खादन्तो अन्तोहिमवन्ते विधवाय नाम नदिया तीरे गिरिपरिक्खित्तं महन्तं पब्बतजालं पत्वा तत्थ मिगे वधित्वा अङ्गारे पक्कमंसं खादन्तो वासं कप्पेसि. सो चिन्तेसि ‘‘अहं सब्बदा थामसम्पन्नो न भविस्सामि, दुब्बलकाले अरञ्ञे चरितुं न सक्खिस्सामि, इदानेव नानावण्णे मिगे पब्बतजालं पवेसेत्वा द्वारं योजेत्वा अरञ्ञं अनाहिण्डन्तोव यथारुचिया मिगे वधित्वा खादिस्सामी’’ति तथा अकासि. अथस्स काले अतिक्कन्ते तं कम्मं मत्थकप्पत्तं दिट्ठधम्मवेदनीयं जातं, अत्तनो हत्थपादेहि न लभि गन्तुं, अपरापरं परिवत्तेतुं नासक्खि, नेव किञ्चि खादनीयं भोजनीयं, न पानीयं पस्सि, सरीरं मिलायि, मनुस्सपेतो अहोसि, गिम्हकाले पथवी विय सरीरं भिज्जित्वा राजियो दस्सेसि, सो दुरूपो दुस्सण्ठितो महादुक्खं अनुभवि.
एवं अद्धाने गते सिविरट्ठे सिविराजा नाम ‘‘अरञ्ञे अङ्गारपक्कमंसं खादिस्सामी’’ति अमच्चानं रज्जं निय्यादेत्वा पञ्चावुधसन्नद्धो अरञ्ञं पविसित्वा मिगे वधित्वा मंसं खादमानो अनुपुब्बेन तं पदेसं पत्वा तं पुरिसं दिस्वा भीतोपि सतिं उपट्ठपेत्वा ‘‘कोसि त्वं अम्भो पुरिसा’’ति पुच्छि. ‘‘सामि, मनुस्सपेतो अहं, अत्तनो कतकम्मस्स फलं अनुभोमि, त्वं पन कोसी’’ति? ‘‘सिविराजाहमस्मी’’ति. ‘‘अथ कस्मा इधागतोसी’’ति? ‘‘मिगमंसं ¶ खादनत्थाया’’ति. अथस्स सो ‘‘अहम्पि महाराज, इमिनाव कारणेन आगन्त्वा मनुस्सपेतो जातो’’ति सब्बं वित्थारेन कथेत्वा अत्तनो दुक्खितभावं रञ्ञो आचिक्खन्तो सेसगाथा आह –
‘‘अमित्तानंव ¶ हत्थत्थं, सिवि पप्पोति मामिव;
कम्मं विज्जञ्च दक्खेय्यं, विवाहं सीलमद्दवं;
एते च यसे हापेत्वा, निब्बत्तो सेहि कम्मेहि.
‘‘सोहं ¶ सहस्सजीनोव, अबन्धु अपरायणो;
अरियधम्मा अपक्कन्तो, यथा पेतो तथेवहं.
‘‘सुखकामे दुक्खापेत्वा, आपन्नोस्मि पदं इमं;
सो सुखं नाधिगच्छामि, ठितो भाणुमतामिवा’’ति.
तत्थ अमित्तानंव हत्थत्थन्ति अमित्तानं हत्थे अत्थं विनासं विय. सिवीति राजानं आलपति. पप्पोति मामिवाति मादिसो पापकम्मेन पापुणाति, अत्तनोव कम्मेन विनासं पापुणातीति वुत्तं होति. कम्मन्ति कसिकम्मादिभेदं आजीवसाधकं किच्चं. विज्जन्ति नानप्पकारकं हत्थिसिप्पादिकं सिप्पं. दक्खेय्यन्ति नानप्पकारेन भोगुप्पादनकोसल्लं. विवाहन्ति आवाहविवाहसम्बन्धं. सीलमद्दवन्ति पञ्चविधसीलञ्चेव मुदुवचनं हितकामं पापनिवारणं कल्याणमित्ततञ्च. सो हि इध मद्दवोति अधिप्पेतो. एते च यसे हापेत्वाति एते एत्तके यसदायके धम्मे हापेत्वा च. निब्बत्तो सेहि कम्मेहीति अत्तनो कम्मेहि निब्बत्तो. इदं वुत्तं होति – अहं, महाराज, इमस्मिं लोके इस्सरियदायकं कत्तब्बयुत्तकं कम्मं अकत्वा सिप्पं असिक्खित्वा उपायेन भोगे अनुप्पादेत्वा आवाहविवाहं अकत्वा सीलं अरक्खित्वा मं अकिच्चं करोन्तं पापनिवारणसमत्थे कल्याणमित्ते अभजित्वा इमे एत्तके यसदायकत्ता ‘‘यसे’’ति सङ्ख्यं गते लोकप्पवत्तिधम्मे हापेत्वा छड्डेत्वा इमं अरञ्ञं पविसित्वा सयं कतेहि पापकम्मेहि इदानि मनुस्सपेतो हुत्वा निब्बत्तोस्मीति.
सहस्सजीनोवाति सहस्सजीनपुरिसो वियाति अत्थो. स्वाहं सम्मा पटिपज्जित्वा भोगे उप्पादेय्यं, तेहि अनेकसहस्सेहि भोगेहि जितोतिपि अत्थो. अपरायणोति असरणो, निप्पतिट्ठोति अत्थो. अरियधम्माति सप्पुरिसधम्मतो. यथा ¶ पेतोति यथा मतो पेतो हुत्वा उप्पज्जेय्य, जीवमानोयेव तथा ¶ मनुस्सपेतो जातोस्मीति अत्थो. सुखकामे दुक्खापेत्वाति सुखकामे सत्ते दुक्खापेत्वा. ‘‘सुखकामो’’तिपि पाठो, सयं सुखकामो परं दुक्खापेत्वाति अत्थो. आपन्नोस्मि पदं इमन्ति एवरूपं कोट्ठासं पत्तोस्मि. पथन्तिपि पाठो, इदं दुक्खस्स पथभूतं अत्तभावं पत्तोस्मीति अत्थो. ठितो भाणुमतामिवाति भाणुमा वुच्चति अग्गि, वीतच्चिकङ्गारेहि समन्ता परिकिण्णो विय सरीरे उट्ठितेन महादाहेन दय्हन्तो कायिकचेतसिकसुखं न विन्दामीति वदति.
एवञ्च पन वत्वा ‘‘अहं, महाराज, सुखकामो परं दुक्खापेत्वा दिट्ठेव धम्मे मनुस्सपेतो ¶ जातो, तस्मा त्वं पापं मा करि, अत्तनो नगरं गन्त्वा दानादीनि पुञ्ञानि करोही’’ति आह. राजा तथा कत्वा सग्गपुरं पूरेसि. सरभङ्गसत्था इमं कारणं आहरित्वा तापसं सञ्ञापेसि. सो तस्स धम्मकथाय संवेगं पटिलभित्वा तं वन्दित्वा खमापेत्वा कसिणपरिकम्मं कत्वा नट्ठं झानं पटिपाकतिकं अकासि. सरभङ्गो तस्स तत्थ वसितुं अदत्वा तं आदाय अत्तनो अस्समं गतो.
सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने उक्कण्ठितभिक्खु सोतापत्तिफले पतिट्ठहि.
तदा नारदो उक्कण्ठितभिक्खु अहोसि, नगरसोभिणी पुराणदुतियिका, सालिस्सरो सारिपुत्तो, मेण्डिस्सरो कस्सपो, पब्बतो अनुरुद्धो, काळदेविलो कच्चायनो, अनुपियो आनन्दो, किसवच्छो महामोग्गल्लानो, सरभङ्गो पन अहमेव अहोसिन्ति.
इन्द्रियजातकवण्णना सत्तमा.
[४२४] ८. आदित्तजातकवण्णना
आदित्तस्मिन्ति इदं सत्था जेतवने विहरन्तो असदिसदानं आरब्भ कथेसि. असदिसदानं महागोविन्दसुत्तवण्णनातो (दी. नि. अट्ठ. २.२९६) वित्थारेत्वा कथेतब्बं. तस्स पन दिन्नदिवसतो दुतियदिवसे धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, कोसलराजा विचिनित्वाव ¶ , पुञ्ञक्खेत्तं ञत्वा बुद्धप्पमुखस्स ¶ अरियसङ्घस्स असदिसदानं अदासी’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘अनच्छरियं, भिक्खवे, रञ्ञो विचिनित्वा अनुत्तरे पुञ्ञक्खेत्ते दानपतिट्ठापनं, पोराणकपण्डितापि विचिनित्वाव महादानं अदंसू’’ति वत्वा अतीतं आहरि.
अतीते सिविरट्ठे रोरुवनगरे रोरुवमहाराजा नाम दस राजधम्मे अकोपेत्वा चतूहि सङ्गहवत्थूहि जनं सङ्गण्हन्तो महाजनस्स मातापितुट्ठाने ठत्वा कपणद्धिकवनिब्बकयाचकादीनं महादानं पवत्तेसि. तस्स समुद्दविजया नाम अग्गमहेसी अहोसि पण्डिता ञाणसम्पन्ना. सो एकदिवसं दानग्गं ओलोकेन्तो ‘‘मय्हं दानं दुस्सीला लोलसत्ता भुञ्जन्ति, तं मं न हासेति, अहं खो पन सीलवन्तानं अग्गदक्खिणेय्यानं पच्चेकबुद्धानं दातुकामो, ते च हिमवन्तपदेसे ¶ वसन्ति, को नु खो ते निमन्तेत्वा आनेस्सति, कं पेसेस्सामी’’ति चिन्तेत्वा तमत्थं देविया आरोचेसि. अथ नं सा आह ‘‘महाराज, मा चिन्तयित्थ, अम्हाकं दातब्बदानबलेन सीलबलेन सच्चबलेन पुप्फानि पेसेत्वा पच्चेकबुद्धे निमन्तेत्वा तेसं आगतकाले सब्बपरिक्खारसम्पन्नदानं दस्सामा’’ति. राजा ‘‘साधू’’ति सम्पटिच्छित्वा ‘‘सकलनगरवासिनो सीलं समादियन्तू’’ति नगरे भेरिं चरापेत्वा सयम्पि सपरिजनो उपोसथङ्गानि अधिट्ठाय महादानं पवत्तेत्वा सुमनपुप्फपुण्णं सुवण्णसमुग्गं गाहापेत्वा पासादा ओरुय्ह राजङ्गणे ठत्वा पञ्चङ्गानि पथवियं पतिट्ठापेत्वा पाचीनदिसाभिमुखो वन्दित्वा ‘‘पाचीनदिसाय अरहन्ते वन्दामि, सचे अम्हाकं कोचि गुणो अत्थि, अम्हेसु अनुकम्पं कत्वा अम्हाकं भिक्खं गण्हथा’’ति वत्वा सत्त पुप्फमुट्ठियो खिपि. पाचीनदिसाय पच्चेकबुद्धानं अभावेन पुनदिवसे नागमिंसु. दुतियदिवसे दक्खिणदिसं नमस्सि, ततोपि नागता. ततियदिवसे पच्छिमदिसं ¶ नमस्सि, ततोपि नागता. चतुत्थदिवसे उत्तरदिसं नमस्सि, नमस्सित्वा च पन ‘‘उत्तरहिमवन्तपदेसवासिनो पच्चेकबुद्धा अम्हाकं भिक्खं गण्हन्तू’’ति सत्त पुप्फमुट्ठियो विस्सज्जेसि. पुप्फानि गन्त्वा नन्दमूलकपब्भारे पञ्चन्नं पच्चेकबुद्धसतानं उपरि पतिंसु.
ते ¶ आवज्जमाना रञ्ञा अत्तनो निमन्तितभावं ञत्वा पुनदिवसे सत्त पच्चेकबुद्धे आमन्तेत्वा ‘‘मारिसा, राजा वो निमन्तेति, तस्स सङ्गहं करोथा’’ति वदिंसु. सत्त पच्चेकबुद्धा आकासेनागन्त्वा राजद्वारे ओतरिंसु. ते दिस्वा राजा सोमनस्सजातो वन्दित्वा पासादं आरोपेत्वा महन्तं सक्कारं कत्वा दानं दत्वा भत्तकिच्चपरियोसाने पुनदिवसत्थाय पुनदिवसत्थायाति एवं छ दिवसे निमन्तेत्वा सत्तमे दिवसे सब्बपरिक्खारदानं सज्जेत्वा सत्तरतनखचितानि मञ्चपीठादीनि पञ्ञपेत्वा तिचीवरादिके सब्बसमणपरिभोगे सत्तन्नं पच्चेकबुद्धानं सन्तिके ठपेत्वा ‘‘मयं इमे परिक्खारे तुम्हाकं देमा’’ति वत्वा तेसं भत्तकिच्चपरियोसाने राजा च देवी च उभोपि नमस्समाना अट्ठंसु. अथ नेसं अनुमोदनं करोन्तो सङ्घत्थेरो द्वे गाथा अभासि –
‘‘आदित्तस्मिं अगारस्मिं, यं नीहरति भाजनं;
तं तस्स होति अत्थाय, नो च यं तत्थ डय्हति.
‘‘एवमादीपितो लोको, जराय मरणेन च;
नीहरेथेव दानेन, दिन्नं होति सुनीहत’’न्ति.
तत्थ ¶ आदित्तस्मिन्ति तङ्खणे पज्जलिते. भाजनन्ति उपकरणं. नो च यं तत्थ डय्हतीति यं पन तत्थ डय्हति, अन्तमसो तिणसन्थारोपि, सब्बं तस्स अनुपकरणमेव होति. जराय मरणेन चाति देसनासीसमेतं, अत्थतो पनेस एकादसहि अग्गीहि आदीपितो नाम. नीहरेथेवाति ¶ ततो एकादसति अग्गीहि पज्जलितलोका दसविधदानवत्थुभेदं तं तं परिक्खारदानं चेतनाय निक्कड्ढेथेव. दिन्नं होतीति अप्पं वा बहुं वा यं दिन्नं, तदेव सुनीहतं नाम होतीति.
एवं सङ्घत्थेरो अनुमोदनं कत्वा ‘‘अप्पमत्तो होहि, महाराजा’’ति रञ्ञो ओवादं दत्वा आकासे उप्पतित्वा पासादकण्णिकं द्विधा कत्वा गन्त्वा नन्दमूलकपब्भारेयेव ओतरि. तस्स दिन्नपरिक्खारोपि तेनेव सद्धिं उप्पतित्वा नन्दमूलकपब्भारेयेव ओतरि. रञ्ञो च देविया च सकलसरीरं पीतिया पुण्णं अहोसि. एवं तस्मिं गते अवसेसापि –
‘‘यो ¶ धम्मलद्धस्स ददाति दानं, उट्ठानवीरियाधिगतस्स जन्तु;
अतिक्कम्म सो वेतरणिं यमस्स, दिब्बानि ठानानि उपेति मच्चो.
‘‘दानञ्च युद्धञ्च समानमाहु, अप्पापि सन्ता बहुके जिनन्ति;
अप्पम्पि चे सद्दहानो ददाति, तेनेव सो होति सुखी परत्थ.
‘‘विचेय्य दानं सुगतप्पसत्थं, ये दक्खिणेय्या इध जीवलोके;
एतेसु दिन्नानि महप्फलानि, बीजानि वुत्तानि यथा सुखेत्ते.
‘‘यो पाणभूतानि अहेठयं चरं, परूपवादा न करोति पापं;
भीरुं पसंसन्ति न तत्थ सूरं, भया हि सन्तो न करोन्ति पापं.
‘‘हीनेन ब्रह्मचरियेन, खत्तिये उपपज्जति;
मज्झिमेन च देवत्तं, उत्तमेन विसुज्झति.
‘‘अद्धा हि दानं बहुधा पसत्थं, दाना च खो धम्मपदंव सेय्यो;
पुब्बेव ¶ हि पुब्बतरेव सन्तो, निब्बानमेवज्झगमुं सपञ्ञा’’ति. –
एवमेकेकाय गाथाय अनुमोदनं कत्वा तथेव अगमिंसु सद्धिं परिक्खारेहि.
तत्थ ¶ धम्मलद्धस्साति खीणासवं आदिं कत्वा याव सुक्खविपस्सकयोगावचरो पुग्गलो धम्मस्स लद्धत्ता धम्मलद्धो नाम. स्वेव उट्ठानवीरियेन तस्स धम्मस्स अधिगतत्ता उट्ठानवीरियाधिगतो नाम. तस्स पुग्गलस्स यो जन्तु ददाति दानन्ति अत्थो, धम्मेन लद्धस्स उट्ठानसङ्खातेन वीरियेन ¶ अधिगतस्स देय्यधम्मस्स अग्गं गहेत्वा यो जन्तु सीलवन्तेसु दानं ददातीतिपि अत्थो. उपयोगत्थे वा सामिवचनं कत्वापेत्थ अत्थो वेदितब्बो. वेतरणिन्ति देसनासीसमेतं, अट्ठ महानिरये सोळस च उस्सदे अतिक्कमित्वाति अत्थो. दिब्बानि ठानानि उपेतीति देवलोके उप्पज्जति.
समानमाहूति सदिसं वदन्ति. खयभीरुकस्स हि दानं नत्थि, भयभीरुकस्स युद्धं नत्थि. जीविते आलयं विजहित्वा युज्जन्तोव युज्झितुं सक्कोति, भोगेसु आलयं विजहित्वा दायको दातुं सक्कोति, तेनेव तं उभयं ‘‘समान’’न्ति वदन्ति. अप्पापि सन्ताति थोकापि समाना परिच्चत्तजीविता बहुके जिनन्ति, एवमेव अप्पापि मुञ्चचेतना बहुम्पि मच्छेरचित्तं लोभादिं वा किलेसगहनं जिनाति. अप्पम्पि चेति थोकम्पि चे देय्यधम्मं कम्मञ्च फलञ्च सद्दहन्तो देति. तेनेव सोति तेन परित्तदेय्यधम्मवत्थुकेन परित्तकेनापि चागेन सो परत्थ सुखी होति, महाराजाति.
विचेय्य दानन्ति दक्खिणञ्च दक्खिणेय्यञ्च विचिनित्वा दिन्नदानं. तत्थ यं वा तं वा अदत्वा अग्गं पणीतं देय्यधम्मं विचिनित्वा ददन्तो दक्खिणं विचिनाति नाम, येसं तेसं वा अदत्वा सीलादिगुणसम्पन्ने विचिनित्वा तेसं ददन्तो दक्खिणेय्यं विचिनाति नाम. सुगतप्पसत्थन्ति एवरूपं दानं बुद्धेहि पसत्थं. तत्थ दक्खिणेय्यविचिननं दस्सेतुं ‘‘ये दक्खिणेय्या’’तिआदि वुत्तं. तत्थ दक्खिणेय्याति दक्खिणाय अनुच्छविका बुद्धादयो.
पाणभूतानीति पाणसङ्खातानि भूतानि. अहेठयं चरन्ति कारुञ्ञेन अविहेठयन्तो चरमानो. परूपवादाति परूपवादभयेन पापं न करोति. भीरुन्ति उपवादभीरुकं. न तत्थ सूरन्ति यो पन अयोनिसोमनसिकारेन तस्मिं उपवादे सूरो होति, तं पण्डिता नप्पसंसन्ति. भया हीति उपवादभयेन हि पण्डिता पापं न करोन्ति.
हीनेन ब्रह्मचरियेनाति बाहिरतित्थायतने ताव मेथुनविरतिसीलमत्तकं ¶ हीनं ब्रह्मचरियं नाम, तेन खत्तियकुले उप्पज्जति. झानस्स उपचारमत्तं मज्झिमं, तेन देवलोके उप्पज्जति. अट्ठ समापत्तियो उत्तमं, तेन ¶ ब्रह्मलोके उप्पज्जन्तो विसुज्झति नाम. सासने पन ¶ सीलवन्तस्सेव एकं देवनिकायं पणिधाय ब्रह्मचरियं हीनं नाम, परिसुद्धसीलस्सेव समापत्तिनिब्बत्तनं मज्झिमं नाम, परिसुद्धसीले ठत्वा विपस्सनं वड्ढेत्वा अरहत्तुप्पत्ति उत्तमं नाम.
ओसानगाथाय अयमत्थो – महाराज, किञ्चापि एकंसेनेव दानं बहुधा पसत्थं वण्णितं, दानतो पन समथविपस्सनासङ्खातं निब्बानसङ्खातञ्च धम्मकोट्ठासभूतं धम्मपदमेव उत्तरितरं. किंकारणा? पुब्बेव हि इमस्मिं कप्पे कस्सपदसबलादयो पुब्बतरेव वेस्सभूदसबलादयो सन्तो सप्पुरिसा सपञ्ञा समथविपस्सनं भावेत्वा निब्बानमेव अज्झगमुं अधिगताति.
एवं सत्त पच्चेकबुद्धा अनुमोदनाय रञ्ञो अमतमहानिब्बानं वण्णेत्वा राजानं अप्पमादेन ओवदित्वा वुत्तनयेनेव अत्तनो वसनट्ठानमेव गता. राजापि सद्धिं अग्गमहेसिया दानं दत्वा यावजीवं ठत्वा ततो चवित्वा सग्गपुरं पूरेसि.
सत्था इमं धम्मदेसनं आहरित्वा ‘‘एवं पुब्बेपि पण्डिता विचेय्य दानं अदंसू’’ति वत्वा जातकं समोधानेसि – ‘‘तदा पच्चेकबुद्धा परिनिब्बायिंसु, समुद्दविजया राहुलमाता अहोसि, रोरुवमहाराजा पन अहमेव अहोसि’’न्ति.
आदित्तजातकवण्णना अट्ठमा.
[४२५] ९. अट्ठानजातकवण्णना
गङ्गा कुमुदिनीति इदं सत्था जेतवने विहरन्तो एकं उक्कण्ठितभिक्खुं आरब्भ कथेसि. तञ्हि भिक्खुं सत्था ‘‘सच्चं किर त्वं भिक्खु उक्कण्ठितोसी’’ति पुच्छित्वा ‘‘सच्चं, भन्ते’’ति वुत्ते ‘‘किंकारणा’’ति वत्वा ‘‘किलेसवसेना’’ति वुत्ते ‘‘भिक्खु मातुगामो नाम अकतञ्ञू मित्तदुब्भी अविस्सासनीयो. अतीते पण्डिता देवसिकं सहस्सं देन्तापि मातुगामं तोसेतुं नासक्खिंसु. सा एकदिवसमत्तं सहस्सं अलभित्वाव ¶ ते गीवायं गाहापेत्वा नीहरापेसि ¶ , एवं अकतञ्ञू मातुगामो, मा तस्स कारणा किलेसवसं गच्छा’’ति वत्वा अतीतं आहरि.
अतीते ¶ बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते तस्स च पुत्तो ब्रह्मदत्तकुमारो, बाराणसिसेट्ठिनो च पुत्तो महाधनकुमारो नाम. ते उभोपि सहपंसुकीळका सहायका अहेसुं, एकाचरियकुलेयेव सिप्पं गण्हिंसु. राजकुमारो पितु अच्चयेन रज्जे पतिट्ठासि, सेट्ठिपुत्तोपिस्स सन्तिकेयेव अहोसि. बाराणसियञ्च एका नगरसोभिणी वण्णदासी अभिरूपा अहोसि सोभग्गप्पत्ता. सेट्ठिपुत्तो देवसिकं सहस्सं दत्वा निच्चकाले तायेव सद्धिं अभिरमन्तो पितु अच्चयेन सेट्ठिट्ठानं लभित्वापि न तं विजहि, तथेव देवसिकं सहस्सं दत्वा अभिरमि. सेट्ठिपुत्तो दिवसस्स तयो वारे राजुपट्ठानं गच्छति. अथस्स एकदिवसं राजुपट्ठानं गतस्स रञ्ञा सद्धिं समुल्लपन्तस्सेव सूरियो अत्थङ्गमि, अन्धकारं जातं. सो राजकुला निक्खमित्वा ‘‘इदानि गेहं गन्त्वा आगमनवेला नत्थि, नगरसोभिणियायेव गेहं गमिस्सामी’’ति उपट्ठाके उय्योजेत्वा एककोव तस्सा गेहं पाविसि. अथ नं सा दिस्वा ‘‘अय्यपुत्त, सहस्सं आभत’’न्ति आह. ‘‘भद्दे, अहं अज्जेव अतिविकालो जातो, तस्मा गेहं अगन्त्वा मनुस्से उय्योजेत्वा एककोव पविट्ठोस्मि, स्वे पन ते द्वे सहस्सानि दस्सामी’’ति.
सा चिन्तेसि ‘‘सचाहं अज्ज ओकासं करिस्सामि, अञ्ञेसुपि दिवसेसु तुच्छहत्थकोव आगमिस्सति, एवं मे धनं परिहायिस्सति, न दानिस्स ओकासं करिस्सामी’’ति. अथ नं एवमाह ‘‘सामि, मयं वण्णदासियो नाम, अम्हाकं सहस्सं अदत्वा केळि नाम नत्थी’’ति. ‘‘भद्दे, स्वे दिगुणं आहरिस्सामी’’ति पुनप्पुनं ¶ याचि. नगरसोभिणी दासियो आणापेसि ‘‘एतस्स इध ठत्वा मं ओलोकेतुं मा अदत्थ, गीवायं तं गहेत्वा नीहरित्वा द्वारं पिदहथा’’ति. तं सुत्वा दासियो तथा करिंसु. अथ सो चिन्तेसि ‘‘अहं इमाय सद्धिं असीतिकोटिधनं खादिं, सा मं एकदिवसं तुच्छहत्थं दिस्वा गीवायं गहेत्वा नीहरापेसि, अहो मातुगामो नाम पापो निल्लज्जो अकतञ्ञू मित्तदुब्भी’’ति. सो मातुगामस्स अगुणं अनुस्सरन्तोव विरज्जि, पटिकूलसञ्ञं पटिलभि, घरावासेपि उक्कण्ठितो ¶ ‘‘किं मे घरावासेन, अज्जेव निक्खमित्वा पब्बजिस्सामी’’ति पुन गेहं अगन्त्वा राजानम्पि अदिस्वाव नगरा निक्खमित्वा अरञ्ञं पविसित्वा गङ्गातीरे अस्समं मापेत्वा इसिपब्बज्जं पब्बजित्वा झानाभिञ्ञायो उप्पादेत्वा वनमूलफलाहारो तत्थ वासं कप्पेसि.
राजा तं अपस्सन्तो ‘‘कहं मम सहायो’’ति पुच्छि. नगरसोभिणियापि कतकम्मं सकलनगरे पाकटं जातं. अथस्स तमत्थं आचिक्खित्वा ‘‘इति ते देव, सहायो लज्जाय घरम्पि अगन्त्वा अरञ्ञं पविसित्वा पब्बजितो भविस्सती’’ति आहंसु. राजा तं सुत्वा नगरसोभिणिं ¶ पक्कोसापेत्वा ‘‘सच्चं किर त्वं एकदिवसं सहस्सं अलभित्वा मम सहायं गीवायं गाहापेत्वा नीहरापेसी’’ति पुच्छि. ‘‘सच्चं, देवा’’ति. ‘‘पापे जम्मी, सीघं मम सहायस्स गतट्ठानं गन्त्वा तं आनेहि, नो चे आनेस्ससि, जीवितं ते नत्थी’’ति. सा रञ्ञो वचनं सुत्वा भीता रथं आरुय्ह महन्तेन परिवारेन नगरा निक्खमित्वा तस्स वसनट्ठानं परियेसन्ती सुतवसेन तं ठानं सुत्वा तत्थ गन्त्वा वन्दित्वा ‘‘अय्य, मया अन्धबालभावेन कतं दोसं खमथ, अहं न पुनेवं करिस्सामी’’ति याचित्वा ‘‘साधु, खमामि ते, नत्थि मे तयि आघातो’’ति वुत्ते ‘‘सचे मे खमथ, मया सद्धिं रथं अभिरुहथ, नगरं गच्छिस्साम, गतकाले ¶ यं मम घरे धनं अत्थि, सब्बं दस्सामी’’ति आह. सो तस्सा वचनं सुत्वा ‘‘भद्दे, इदानि तया सद्धिं गन्तुं न सक्का, यदा पन इमस्मिं लोके येन न भवितब्बं, तं भविस्सति, अपि नाम तदा गच्छेय्य’’न्ति वत्वा पठमं गाथमाह –
‘‘गङ्गा कुमुदिनी सन्ता, सङ्खवण्णा च कोकिला;
जम्बू तालफलं दज्जा, अथ नून तदा सिया’’ति.
तस्सत्थो – भद्दे, यथा हि कुमुदसरा कुमुदेहि सञ्छन्ना तिट्ठन्ति, तथेव सचे सकलापि महागङ्गा कुमुदिनी सीघसोतं पहाय सन्ता उपसन्ता सिया, सब्बे कोकिला च सङ्खवण्णा भवेय्युं, सब्बो जम्बुरुक्खो च तालफलं ददेय्य. अथ नून तदा सियाति अथ तादिसे काले अम्हाकम्पि समागमो नून सिया, भवेय्य नामाति वुत्तं होति.
एवञ्च ¶ वत्वा पुनपि ताय ‘‘एहि, अय्य, गच्छामा’’ति वुत्ते ‘‘गच्छिस्सामा’’ति वत्वा ‘‘कस्मिं काले’’ति वुत्ते ‘‘असुकस्मिञ्च असुकस्मिञ्चा’’ति वत्वा सेसगाथा अभासि –
‘‘यदा कच्छपलोमानं, पावारो तिविधो सिया;
हेमन्तिकं पावुरणं, अथ नून तदा सिया.
‘‘यदा मकसपादानं, अट्टालो सुकतो सिया;
दळ्हो च अविकम्पी च, अथ नून तदा सिया.
‘‘यदा ससविसाणानं, निस्सेणी सुकता सिया;
सग्गस्सारोहणत्थाय, अथ नून तदा सिया.
‘‘यदा ¶ निस्सेणिमारुय्ह, चन्दं खादेय्यु मूसिका;
राहुञ्च परिपातेय्युं, अथ नून तदा सिया.
‘‘यदा सुराघटं पित्वा, मक्खिका गणचारिणी;
अङ्गारे वासं कप्पेय्युं, अथ नून तदा सिया.
‘‘यदा बिम्बोट्ठसम्पन्नो, गद्रभो सुमुखो सिया;
कुसलो नच्चगीतस्स, अथ नून तदा सिया.
‘‘यदा काका उलूका च, मन्तयेय्युं रहोगता;
अञ्ञमञ्ञं पिहय्येय्युं, अथ नून तदा सिया.
‘‘यदा ¶ मुळालपत्तानं, छत्तं थिरतरं सिया;
वस्सस्स पटिघाताय, अथ नून तदा सिया.
‘‘यदा कुलको सकुणो, पब्बतं गन्धमादनं;
तुण्डेनादाय गच्छेय्य, अथ नून तदा सिया.
‘‘यदा सामुद्दिकं नावं, सयन्तं सवटाकरं;
चेटो आदाय गच्छेय्य, अथ नून तदा सिया’’ति.
तत्थ ¶ तिविधोति एको कच्छपलोममयेन पुप्फेन, एको तूलेन, एको उभयेनाति एवं तिप्पकारो. हेमन्तिकं पावुरणन्ति हिमपातसमये पावुरणाय भवितुं समत्थो. अथ नून तदा सियाति अथ तस्मिं काले मम तया सद्धिं एकंसेनेव संसग्गो सिया. एवं सब्बत्थ पच्छिमपदं योजेतब्बं. अट्टालो सुकतोति अभिरुहित्वा युज्झन्तं पुरिससतं धारेतुं यथा सक्कोति, एवं सुकतो. परिपातेय्युन्ति पलापेय्युं. अङ्गारेति वीतच्चिकङ्गारसन्थरे. वासं कप्पेय्युन्ति एकेकं सुराघटं पिवित्वा मत्ता वसेय्युं. बिम्बोट्ठसम्पन्नोति बिम्बफलसदिसेहि ओट्ठेहि समन्नागतो. सुमुखोति सुवण्णआदाससदिसो मुखो. पिहयेय्युन्ति अञ्ञमञ्ञस्स सम्पत्तिं इच्छन्ता पिहयेय्युं पत्थेय्युं. मुळालपत्तानन्ति सण्हानं मुळालगच्छपत्तानं. कुलकोति एको खुद्दकसकुणो. सामुद्दिकन्ति समुद्दपक्खन्दनमहानावं. सयन्तं सवटाकरन्ति यन्तेन चेव वटाकरेन ¶ च सद्धिं सब्बसम्भारयुत्तं. चेटो आदायाति यदा एवरूपं नावं खुद्दको गामदारको हत्थेन गहेत्वा गच्छेय्याति अत्थो.
इति महासत्तो इमिना अट्ठानपरिकप्पेन एकादस गाथा अभासि. तं सुत्वा नगरसोभिणी महासत्तं खमापेत्वा नगरं गन्त्वा रञ्ञो तं कारणं आरोचेत्वा अत्तनो जीवितं याचित्वा गण्हि.
सत्था इमं धम्मदेसनं आहरित्वा ‘‘एवं भिक्खु मातुगामो नाम अकतञ्ञू मित्तदुब्भी’’ति वत्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने उक्कण्ठितभिक्खु सोतापत्तिफले पतिट्ठहि. तदा राजा आनन्दो अहोसि, तापसो पन अहमेव अहोसिन्ति.
अट्ठानजातकवण्णना नवमा.
[४२६] १०. दीपिजातकवण्णना
खमनीयं ¶ ¶ यापनीयन्ति इदं सत्था वेळुवने विहरन्तो एकं एळिकं आरब्भ कथेसि. एकस्मिञ्हि समये महामोग्गल्लानत्थेरो गिरिपरिक्खित्ते एकद्वारे गिरिब्बजसेनासने विहासि. द्वारसमीपेयेवस्स चङ्कमो अहोसि. तदा एळकपालका ‘‘एळका एत्थ चरन्तू’’ति गिरिब्बजं पवेसेत्वा कीळन्ता विहरन्ति. तेसु एकदिवसं सायं आगन्त्वा एळके गहेत्वा गच्छन्तेसु एका एळिका दूरे चरमाना एळके निक्खमन्ते अदिस्वा ओहीयि. तं पच्छा निक्खमन्तिं एको दीपिको दिस्वा ‘‘खादिस्सामि न’’न्ति गिरिब्बजद्वारे अट्ठासि. सापि इतो चितो च ओलोकेन्ती तं दिस्वा ‘‘एस मं मारेत्वा खादितुकामताय ठितो, सचे निवत्तित्वा पलायिस्सामि, जीवितं मे नत्थि, अज्ज मया पुरिसकारं कातुं वट्टती’’ति चिन्तेत्वा सिङ्गानि उक्खिपित्वा तस्स अभिमुखं वेगेन पक्खन्दित्वा दीपिकस्स ‘‘इतो गण्हिस्सामि, इतो गण्हिस्सामी’’ति विप्फन्दतोव गहणं अनुपगन्त्वा वेगेन पलायित्वा एळकानं अन्तरं पाविसि. अथ थेरो तं तेसं किरियं दिस्वा पुनदिवसे गन्त्वा तथागतस्स आरोचेत्वा ‘‘एवं भन्ते, सा एळिका अत्तनो उपायकुसलताय परक्कमं कत्वा दीपिकतो मुच्ची’’ति आह. सत्था ‘‘मोग्गल्लान, इदानि ताव सो दीपिको तं गहेतुं नासक्खि, पुब्बे पन नं विरवन्तिं मारेत्वा खादी’’ति वत्वा तेन याचितो अतीतं आहरि.
अतीते ¶ मगधरट्ठे बोधिसत्तो एकस्मिं गामे महाभोगकुले निब्बत्तित्वा वयप्पत्तो कामे पहाय इसिपब्बज्जं पब्बजित्वा झानाभिञ्ञायो निब्बत्तेत्वा चिरं हिमवन्ते वसित्वा लोणम्बिलसेवनत्थाय राजगहं गन्त्वा एकस्मिंयेव गिरिब्बजे पण्णसालं मापेत्वा वासं कप्पेसि. तदा इमिनाव नियामेन एळकपालकेसु एळके चरन्तेसु एकदिवसं एवमेव एकं एळिकं पच्छा निक्खमन्तिं दिस्वा एको दीपिको ‘‘खादिस्सामि न’’न्ति द्वारे अट्ठासि. सापि तं दिस्वा ‘‘अज्ज मय्हं जीवितं नत्थि, एकेनुपायेन इमिना सद्धिं मधुरपटिसन्थारं कत्वा हदयमस्स मुदुकं जनेत्वा ¶ जीवितं रक्खिस्सामी’’ति चिन्तेत्वा दूरतोव तेन सद्धिं पटिसन्थारं करोन्ती आगच्छमाना पठमं गाथमाह –
‘‘खमनीयं ¶ यापनीयं, कच्चि मातुल ते सुखं;
सुखं ते अम्मा अवच, सुखकामाव ते मय’’न्ति.
तत्थ सुखं ते अम्माति मय्हं मातापि ‘‘तुम्हाकं सुखं पुच्छेय्यासी’’ति अज्ज मं अवचाति अत्थो. मयन्ति मातुल मयम्पि तुम्हाकं सुखं एव इच्छामाति.
तं सुत्वा दीपिको ‘‘अयं धुत्तिका मं मातुलवादेन वञ्चेतुकामा, न मे कक्खळभावं जानाती’’ति चिन्तेत्वा दुतियं गाथमाह –
‘‘नङ्गुट्ठं मे अवक्कम्म, हेठयित्वान एळिके;
साज्ज मातुलवादेन, मुञ्चितब्बा नु मञ्ञसी’’ति.
तस्सत्थो – त्वं मम नङ्गुट्ठमण्डलं अक्कमित्वा हेठयित्वा आगच्छसि, सा त्वं ‘‘अज्ज मातुलवादेन मुञ्चितब्बाहमस्मी’’ति मञ्ञसि नु, एवं मञ्ञसि मञ्ञेति.
तं सुत्वा इतरा ‘‘मातुल, मा एवं करी’’ति वत्वा ततियं गाथमाह –
‘‘पुरत्थामुखो निसिन्नोसि, अहं ते मुखमागता;
पच्छतो तुय्हं नङ्गुट्ठं, कथं ख्वाहं अवक्कमि’’न्ति.
तत्थ ¶ मुखन्ति अभिमुखं. कथं ख्वाहं अवक्कमिन्ति तव पच्छतो ठितं अहं कथं अवक्कमिन्ति अत्थो.
अथ नं सो ‘‘किं कथेसि एळिके, मम नङ्गुट्ठस्स अट्ठितट्ठानं नाम नत्थी’’ति वत्वा चतुत्थं गाथमाह –
‘‘यावता ¶ चतुरो दीपा, ससमुद्दा सपब्बता;
तावता मय्हं नङ्गुट्ठं, कथं खो तं विवज्जयी’’ति.
तत्थ तावताति एत्तकं ठानं मम नङ्गुट्ठं परिक्खिपित्वा गतन्ति वदति.
तं सुत्वा एळिका ‘‘अयं पापो मधुरकथाय न अल्लीयति, पटिसत्तु हुत्वा तस्स कथेस्सामी’’ति वत्वा पञ्चमं गाथमाह –
‘‘पुब्बेव ¶ मेतमक्खिंसु, माता पिता च भातरो;
दीघं दुट्ठस्स नङ्गुट्ठं, साम्हि वेहायसागता’’ति.
तत्थ अक्खिंसूति पुब्बेव मे एतं माता च पिता च भातरो च आचिक्खिंसु. साम्हीति सा अहं ञातकानं सन्तिका तव नङ्गुट्ठस्स दीघभावं सुत्वा तव नङ्गुट्ठं परिहरन्ती वेहायसा आकासेन आगताति.
अथ नं सो ‘‘जानामि ते अहं आकासेन आगतभावं, एवं आगच्छन्ती पन मय्हं भक्खे नासेत्वा आगतासी’’ति वत्वा छट्ठं गाथमाह –
‘‘तञ्च दिस्वान आयन्तिं, अन्तलिक्खस्मि एळिके;
मिगसङ्घो पलायित्थ, भक्खो मे नासितो तया’’ति.
तं सुत्वा इतरा मरणभयभीता अञ्ञं कारणं आहरितुं असक्कोन्ती ‘‘मातुल, मा एवरूपं कक्खळकम्मं करि, जीवितं मे देही’’ति विलपि. इतरोपि नं विलपन्तिञ्ञेव खन्धे गहेत्वा मारेत्वा खादि.
‘‘इच्चेवं ¶ विलपन्तिया, एळकिया रुहग्घसो;
गलकं अन्वावमद्दि, नत्थि दुट्ठे सुभासितं.
‘‘नेव दुट्ठे नयो अत्थि, न धम्मो न सुभासितं;
निक्कमं दुट्ठे युञ्जेथ, सो च सब्भिं न रञ्जती’’ति. –
इमा द्वे अभिसम्बुद्धगाथा –
तत्थ ¶ रुहग्घसोति रुहिरभक्खो लोहितपायी साहसिकदीपिको. गलकं अन्वावमद्दीति गीवं मद्दि, डंसित्वा फालेसीति अत्थो. नयोति कारणं. धम्मोति सभावो. सुभासितन्ति सुकथितवचनं, सब्बमेतं दुट्ठे नत्थीति अत्थो. निक्कमं दुट्ठे युञ्जेथाति भिक्खवे, दुट्ठपुग्गले परक्कममेव युञ्जेय्य. सो च सब्भिं न रञ्जतीति सो पन पुग्गलो सब्भिं सुन्दरं सुभासितं न रञ्जति, न पियायतीति अत्थो. तापसो तेसं किरियं सब्बं अद्दस.
सत्था ¶ इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा एळिकाव एतरहि एळिका अहोसि, दीपिकोपि एतरहि दीपिकोव, तापसो पन अहमेव अहोसि’’न्ति.
दीपिजातकवण्णना दसमा.
जातकुद्दानं –
कच्चानी अट्ठसद्दञ्च, सुलसा च सुमङ्गलं;
गङ्गमालञ्च चेतियं, इन्द्रियञ्चेव आदित्तं;
अट्ठानञ्चेव दीपि च, दस अट्ठनिपातके.
अट्ठकनिपातवण्णना निट्ठिता.