📜
९. नवकनिपातो
[४२७] १. गिज्झजातकवण्णना
परिसङ्कुपथो ¶ ¶ ¶ नामाति इदं सत्था जेतवने विहरन्तो एकं दुब्बचभिक्खुं आरब्भ कथेसि. सो किर एको कुलपुत्तो निय्यानिकसासने पब्बजित्वापि अत्थकामेहि आचरियुपज्झायेहि चेव सब्रह्मचारीहि च ‘‘एवं ते अभिक्कमितब्बं, एवं पटिक्कमितब्बं, एवं आलोकितब्बं, एवं विलोकितब्बं, एवं समिञ्जितब्बं, एवं पसारितब्बं, एवं निवासेतब्बं, एवं पारुपितब्बं, एवं पत्तो गहेतब्बो, यापनमत्तं भत्तं गहेत्वा पच्चवेक्खित्वाव परिभुञ्जितब्बं, इन्द्रियेसु गुत्तद्वारेन भोजने मत्तञ्ञुना जागरियमनुयुत्तेन भवितब्बं, इदं आगन्तुकवत्तं नाम जानितब्बं, इदं गमिकवत्तं नाम, इमानि चुद्दस खन्धकवत्तानि, असीति महावत्तानि. तत्थ ते सम्मा वत्तितब्बं, इमे तेरस धुतङ्गगुणा नाम, एते समादाय वत्तितब्ब’’न्ति ओवदियमानो दुब्बचो अहोसि अक्खमो अप्पदक्खिणग्गाही अनुसासनिं. ‘‘अहं तुम्हे न वदामि, तुम्हे पन मं कस्मा वदथ, अहमेव अत्तनो अत्थं वा अनत्थं वा जानिस्सामी’’ति अत्तानं अवचनीयं अकासि. अथस्स दुब्बचभावं ञत्वा भिक्खू धम्मसभायं अगुणकथं कथेन्ता निसीदिंसु. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते तं भिक्खुं पक्कोसापेत्वा ‘‘सच्चं किर त्वं भिक्खु दुब्बचोसी’’ति पुच्छित्वा ‘‘सच्च’’न्ति वुत्ते ‘‘कस्मा भिक्खु एवरूपे निय्यानिकसासने पब्बजित्वा ¶ अत्थकामानं वचनं न करोसि, पुब्बेपि त्वं पण्डितानं वचनं अकत्वा वेरम्भवातमुखे चुण्णविचुण्णो जातो’’ति वत्वा अतीतं आहरि.
अतीते गिज्झकूटे पब्बते बोधिसत्तो गिज्झयोनियं निब्बत्ति. पुत्तो पनस्स सुपत्तो नाम गिज्झराजा अनेकसहस्सगिज्झपरिवारो थामसम्पन्नो अहोसि. सो मातापितरो पोसेसि, थामसम्पन्नत्ता पन अतिदूरं उप्पतति. अथ नं पिता ‘‘तात, एत्तकं नाम ठानं अतिक्कमित्वा न गन्तब्ब’’न्ति ओवदि. सो ‘‘साधू’’ति वत्वापि एकदिवसं पन ¶ वुट्ठे देवे गिज्झेहि ¶ सद्धिं उप्पतित्वा सेसे ओहाय अतिभूमिं गन्त्वा वेरम्भवातमुखं पत्वा चुण्णविचुण्णभावं पापुणि. सत्था तमत्थं दस्सेन्तो अभिसम्बुद्धो हुत्वा इमा गाथा अभासि –
‘‘परिसङ्कुपथो नाम, गिज्झपन्थो सनन्तनो;
तत्रासि मातापितरो, गिज्झो पोसेसि जिण्णके;
तेसं अजगरमेदं, अच्चहासि बहुत्तसो.
‘‘पिता च पुत्तं अवच, जानं उच्चं पपातिनं;
सुपत्तं थामसम्पन्नं, तेजस्सिं दूरगामिनं.
‘‘परिप्लवन्तं पथविं, यदा तात विजानहि;
सागरेन परिक्खित्तं, चक्कंव परिमण्डलं;
ततो तात निवत्तस्सु, मास्सु एत्तो परं गमि.
‘‘उदपत्तोसि वेगेन, बली पक्खी दिजुत्तमो;
ओलोकयन्तो वक्कङ्गो, पब्बतानि वनानि च.
‘‘अद्दस्स पथविं गिज्झो, यथासासि पितुस्सुतं;
सागरेन परिक्खित्तं, चक्कंव परिमण्डलं.
‘‘तञ्च सो समतिक्कम्म, परमेवच्चवत्तथ;
तञ्च वातसिखा तिक्खा, अच्चहासि बलिं दिजं.
‘‘नासक्खातिगतो पोसो, पुनदेव निवत्तितुं;
दिजो ब्यसनमापादि, वेरम्भानं वसं गतो.
‘‘तस्स ¶ पुत्ता च दारा च, ये चञ्ञे अनुजीविनो;
सब्बे ब्यसनमापादुं, अनोवादकरे दिजे.
‘‘एवम्पि ¶ इध वुड्ढानं, यो वाक्यं नावबुज्झति;
अतिसीमचरो दित्तो, गिज्झोवातीतसासनो;
स वे ब्यसनं पप्पोति, अकत्वा वुड्ढसासन’’न्ति.
तत्थ परिसङ्कुपथोति सङ्कुपथो. मनुस्सा हिरञ्ञसुवण्णत्थाय गच्छन्ता तस्मिं पदेसे खाणुके कोट्टेत्वा तेसु रज्जुयो बन्धित्वा गच्छन्ति, तेन सो गिज्झपब्बते जङ्घमग्गो ‘‘सङ्कुपथो’’ति वुच्चति. गिज्झपन्थोति ¶ गिज्झपब्बतमत्थके महामग्गो. सनन्तनोति पोराणो. तत्रासीति तस्मिं गिज्झपब्बतमत्थके सङ्कुपथे एको गिज्झो आसि, सो जिण्णके मातापितरो पोसेसि. अजगरमेदन्ति अजगरानं मेदं. अच्चहासीति अतिविय आहरि. बहुत्तसोति बहुसो. जानं उच्चं पपातिनन्ति ‘‘पुत्तो ते अतिउच्चं ठानं लङ्घती’’ति सुत्वा ‘‘उच्चे पपाती अय’’न्ति जानन्तो. तेजस्सिन्ति पुरिसतेजसम्पन्नं. दूरगामिनन्ति तेनेव तेजेन दूरगामिं. परिप्लवन्तन्ति उप्पलपत्तं विय उदके उप्लवमानं. विजानहीति विजानासि. चक्कंव परिमण्डलन्ति यस्मिं ते पदेसे ठितस्स समुद्देन परिच्छिन्नो जम्बुदीपो चक्कमण्डलंव पञ्ञायति, ततो तात निवत्ताहीति ओवदन्तो एवमाह.
उदपत्तोसीति पितु ओवादं अकत्वा एकदिवसं गिज्झेहि सद्धिं उप्पतितो ते ओहाय पितरा कथितट्ठानं अगमासि. ओलोकयन्तोति तं ठानं पत्वा हेट्ठा ओलोकेन्तो. वक्कङ्गोति वङ्कगीवो. यथासासि पितुस्सुतन्ति यथास्स पितु सन्तिका सुतं आसि, तथेव अद्दस, ‘‘यथास्सासी’’तिपि पाठो. परमेवच्चवत्तथाति पितरा अक्खातट्ठानतो परं अतिवत्तोव. तञ्च वातसिखा तिक्खाति तं अनोवादकं बलिम्पि समानं दिजं तिखिणवेरम्भवातसिखा अच्चहासि अतिहरि, चुण्णविचुण्णं अकासि. नासक्खातिगतोति नासक्खि अतिगतो. पोसोति सत्तो. अनोवादकरेति तस्मिं दिजे पण्डितानं ओवादं अकरोन्ते सब्बेपि ते महादुक्खं पापुणिंसु. अकत्वा वुड्ढसासनन्ति वुड्ढानं हितकामानं वचनं अकत्वा एवमेव ब्यसनं महादुक्खं पापुणाति. तस्मा ¶ त्वं भिक्खु मा गिज्झसदिसो भव, अत्थकामानं वचनं करोहीति. सो सत्थारा एवं ओवदितो ततो पट्ठाय सुवचो अहोसि.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा दुब्बचगिज्झो एतरहि दुब्बचभिक्खु अहोसि, गिज्झपिता पन अहमेव अहोसि’’न्ति.
गिज्झजातकवण्णना पठमा.
[४२८] २. कोसम्बियजातकवण्णना
पुथुसद्दोति ¶ ¶ इदं सत्था कोसम्बिं निस्साय घोसितारामे विहरन्तो कोसम्बियं भण्डनकारके भिक्खू आरब्भ कथेसि. वत्थु कोसम्बकक्खन्धके (महाव. ४५१ आदयो) आगतमेव, अयं पनेत्थ सङ्खेपो. तदा किर द्वे भिक्खू एकस्मिं आवासे वसिंसु विनयधरो च सुत्तन्तिको च. तेसु सुत्तन्तिको एकदिवसं सरीरवलञ्जं कत्वा उदककोट्ठके आचमनउदकावसेसं भाजने ठपेत्वा निक्खमि. पच्छा विनयधरो तत्थ पविट्ठो तं उदकं दिस्वा निक्खमित्वा इतरं पुच्छि ‘‘आवुसो, तया उदकं ठपित’’न्ति. ‘‘आमावुसो’’ति. ‘‘किं पनेत्थ आपत्तिभावं न जानासी’’ति? ‘‘आमावुसो न जानामी’’ति. ‘‘होति, आवुसो, एत्थ आपत्ती’’ति? ‘‘तेन हि पटिकरिस्सामि न’’न्ति. ‘‘सचे पन ते, आवुसो, असञ्चिच्च असतिया कतं, नत्थि आपत्ती’’ति. सो तस्सा आपत्तिया अनापत्तिदिट्ठि अहोसि. विनयधरोपि अत्तनो निस्सितकानं ‘‘अयं सुत्तन्तिको आपत्तिं आपज्जमानोपि न जानाती’’ति आरोचेसि. ते तस्स निस्सितके दिस्वा ‘‘तुम्हाकं उपज्झायो आपत्तिं आपज्जित्वापि आपत्तिभावं न जानाती’’ति आहंसु. ते गन्त्वा अत्तनो उपज्झायस्स आरोचेसुं. सो एवमाह – ‘‘अयं विनयधरो पुब्बे ‘अनापत्ती’ति वत्वा इदानि ‘आपत्ती’ति वदति, मुसावादी एसो’’ति. ते गन्त्वा ‘‘तुम्हाकं उपज्झायो मुसावादी’’ति एवं अञ्ञमञ्ञं कलहं वड्ढयिंसु. ततो विनयधरो ओकासं लभित्वा तस्स आपत्तिया अदस्सनेन उक्खेपनीयकम्मं अकासि. ततो पट्ठाय तेसं पच्चयदायका उपासकापि द्वे कोट्ठासा अहेसुं. ओवादपटिग्गाहिका भिक्खुनियोपि आरक्खदेवतापि द्वे कोट्ठासा अहेसुं. तासं सन्दिट्ठसम्भत्ता आकासट्ठदेवतापि याव ¶ ब्रह्मलोका सब्बे पुथुज्जना द्वे पक्खा अहेसुं. याव अकनिट्ठभवना पन इदं कोलाहलं अगमासि.
अथेको भिक्खु तथागतं उपसङ्कमित्वा उक्खेपकानं ‘‘धम्मिकेनेव कम्मेन अयं उक्खित्तो, उक्खित्तानुवत्तकानं अधम्मिकेन कम्मेन उक्खित्तो’’ति लद्धिं, उक्खेपकेहि वारियमानानम्पि तेसं तं अनुपरिवारेत्वा चरणभावञ्च सत्थु आरोचेसि. भगवा ‘‘समग्गा किर होन्तू’’ति द्वे वारे पेसेत्वा ‘‘न इच्छन्ति भन्ते समग्गा भवितु’’न्ति सुत्वा ¶ ततियवारे ‘‘भिन्नो भिक्खुसङ्घो’’ति तेसं सन्तिकं गन्त्वा उक्खेपकानं उक्खेपने, इतरेसञ्च असञ्चिच्च आपत्तिया अदस्सने आदीनवं वत्वा पक्कामि. पुन तेसं तत्थेव एकसीमायं उपोसथादीनि कारेत्वा भत्तग्गादीसु भण्डनजातानं ‘‘आसनन्तरिकाय निसीदितब्ब’’न्ति भत्तग्गे वत्तं पञ्ञापेत्वा ‘‘इदानिपि भण्डनजाता विहरन्ती’’ति सुत्वा तत्थ गन्त्वा ‘‘अलं, भिक्खवे, मा भण्डन’’न्तिआदीनि ¶ वत्वा अञ्ञतरेन भिक्खुना धम्मवादिना भगवतो विहेसं अनिच्छन्तेन ‘‘आगमेतु, भन्ते, भगवा धम्मसामि, अप्पोस्सुक्को भन्ते, भगवा दिट्ठधम्मसुखविहारं अनुयुत्तो विहरतु, मयं तेन भण्डनेन कलहेन विग्गहेन विवादेन पञ्ञायिस्सामा’’ति वुत्ते –
भूतपुब्बं, भिक्खवे, बाराणसियं ब्रह्मदत्तो नाम कासिराजा अहोसीति ब्रह्मदत्तेन दीघीतिस्स कोसलरञ्ञो रज्जं अच्छन्दित्वा अञ्ञातकवेसेन वसन्तस्स मारितभावञ्चेव दीघावुकुमारेन अत्तनो जीविते दिन्ने ततो पट्ठाय तेसं समग्गभावञ्च कथेत्वा ‘‘तेसञ्हि नाम, भिक्खवे, राजूनं आदिन्नदण्डानं आदिन्नसत्थानं एवरूपं खन्तिसोरच्चं भविस्सति. इध खो तं, भिक्खवे, सोभेथ, यं तुम्हे एवं स्वाक्खाते धम्मविनये पब्बजिता समाना खमा च भवेय्याथ सोरता चा’’ति ओवदित्वा दुतियम्पि ततियम्पि ‘‘अलं, भिक्खवे, मा भण्डन’’न्ति वारेत्वा अनोरमन्ते दिस्वा ‘‘परियादिण्णरूपा खो इमे मोघपुरिसा, न यिमे सुकरा सञ्ञापेतु’’न्ति पक्कमित्वा पुनदिवसे पिण्डपातपटिक्कन्तो गन्धकुटिया थोकं विस्समित्वा सेनासनं संसामेत्वा अत्तनो पत्तचीवरमादाय सङ्घमज्झे आकासे ठत्वा इमा गाथा अभासि –
‘‘पुथुसद्दो ¶ समजनो, न बालो कोचि मञ्ञथ;
सङ्घस्मिं भिज्जमानस्मिं, नाञ्ञं भिय्यो अमञ्ञरुं.
‘‘परिमुट्ठा पण्डिताभासा, वाचागोचरभाणिनो;
याविच्छन्ति मुखायामं, येन नीता न तं विदू.
‘‘अक्कोच्छि मं अवधि मं, अजिनि मं अहासि मे;
ये च तं उपनय्हन्ति, वेरं तेसं न सम्मति.
‘‘अक्कोच्छि ¶ मं अवधि मं, अजिनि मं अहासि मे;
ये च तं नुपनय्हन्ति, वेरं तेसूपसम्मति.
‘‘न हि वेरेन वेरानि, सम्मन्तीध कुदाचनं;
अवेरेन च सम्मन्ति, एस धम्मो सनन्तनो.
‘‘परे ¶ च न विजानन्ति, मयमेत्थ यमामसे;
ये च तत्थ विजानन्ति, ततो सम्मन्ति मेधगा.
‘‘अट्ठिच्छिन्ना पाणहरा, गवास्सधनहारिनो;
रट्ठं विलुम्पमानानं, तेसम्पि होति सङ्गति;
कस्मा तुम्हाक नो सिया.
‘‘सचे लभेथ निपकं सहायं, सद्धिंचरं साधुविहारिधीरं;
अभिभुय्य सब्बानि परिस्सयानि, चरेय्य तेनत्तमनो सतीमा.
‘‘नो चे लभेथ निपकं सहायं, सद्धिंचरं साधुविहारिधीरं;
राजाव रट्ठं विजितं पहाय, एको चरे मातङ्गरञ्ञेव नागो.
‘‘एकस्स चरितं सेय्यो, नत्थि बाले सहायता;
एको चरे न पापानि कयिरा, अप्पोस्सुक्को मातङ्गरञ्ञेव नागो’’ति.
तत्थ पुथु महासद्दो अस्साति पुथुसद्दो. समजनोति समानो एकसदिसो जनो, सब्बोवायं भण्डनकारकजनो समन्ततो सद्दनिच्छारणेन पुथुसद्दो चेव सदिसो चाति वुत्तं होति. न बालो कोचि मञ्ञथाति तत्थ कोचि एकोपि ‘‘अहं बालो’’ति ¶ न मञ्ञित्थ, सब्बे पण्डितमानिनो, सब्बोवायं भण्डनकारको जनोयेव. नाञ्ञं भिय्यो अमञ्ञरुन्ति कोचि एकोपि ‘‘अहं बालो’’ति न मञ्ञित्थ, भिय्यो च सङ्घस्मिं भिज्जमाने अञ्ञम्पि एकं ‘‘मय्हं कारणा सङ्घो भिज्जती’’ति इदं कारणं न मञ्ञित्थाति अत्थो.
परिमुट्ठाति मुट्ठस्सतिनो. पण्डिताभासाति अत्तनो पण्डितमानेन ¶ पण्डितसदिसा. वाचागोचरभाणिनोति रा-कारस्स रस्सादेसो कतो, वाचागोचरा च न सतिपट्ठानादिअरियधम्मगोचरा, भाणिनो च. कथं भाणिनो? याविच्छन्ति मुखायामन्ति, याव मुखं पसारेतुं इच्छन्ति, ताव पसारेत्वा अग्गपादेहि ठत्वा भाणिनो, एकोपि सङ्घगारवेन मुखसङ्कोचनं न करोतीति अत्थो. येन नीताति येन भण्डनेन इमं निल्लज्जभावं नीता. न तं विदूति एवं ‘‘आदीनवं इद’’न्ति तं न जानन्ति.
ये ¶ च तं उपनय्हन्तीति तं ‘‘अक्कोच्छि म’’न्तिआदिकं आकारं ये उपनय्हन्ति. सनन्तनोति पोराणो. परेति पण्डिते ठपेत्वा ततो अञ्ञे भण्डनकारका परे नाम. ते एत्थ सङ्घमज्झे कोलाहलं करोन्ता ‘‘मयं यमामसे उपयमाम नस्साम, सततं समितं मच्चुसन्तिकं गच्छामा’’ति न जानन्ति. ये च तत्थ विजानन्तीति ये तत्थ पण्डिता ‘‘मयं मच्चुसमीपं गच्छामा’’ति विजानन्ति. ततो सम्मन्ति मेधगाति भिक्खवे, एवञ्हि ते जानन्ता योनिसोमनसिकारं उप्पादेत्वा मेधगानं कलहानं वूपसमाय पटिपज्जन्ति.
अट्ठिच्छिन्नाति अयं गाथा ब्रह्मदत्तञ्च दीघावुकुमारञ्च सन्धाय वुत्ता. तेसम्पि होति सङ्गति. कस्मा तुम्हाकं न होति? येसं वो नेव मातापितूनं अट्ठीनि छिन्नानि, न पाणा हटा, न गवास्सधनानि हटानि. इदं वुत्तं होति – भिक्खवे, तेसञ्हि नाम आदिन्नदण्डानं आदिन्नसत्थानं राजूनं एवरूपा सङ्गति समागमो आवाहविवाहसम्बन्धं कत्वा एकतो पानभोजनं होति, तुम्हे एवरूपे सासने पब्बजित्वा अत्तनो वेरमत्तम्पि जहितुं न सक्कोथ, को तुम्हाकं भिक्खुभावोति.
सचे ¶ लभेथातिआदिगाथायो पण्डितसहायस्स च बालसहायस्स च वण्णावण्णदीपनत्थं वुत्ता. अभिभुय्य सब्बानि परिस्सयानीति सब्बे पाकटपरिस्सये च पटिच्छन्नपरिस्सये च अभिभवित्वा तेन सद्धिं अत्तमनो सतिमा चरेय्य. राजाव रट्ठं विजितं पहायाति यथा अत्तनो विजितं रट्ठं महाजनकराजा च अरिन्दमराजा च पहाय एककोव चरिंसु, एवं चरेय्याति अत्थो. मातङ्गरञ्ञेव नागोति मातङ्गो अरञ्ञे नागोव. मातङ्गोति हत्थी वुच्चति, नागोति महन्ताधिवचनमेतं. यथा हि मातुपोसको मातङ्गनागो अरञ्ञे एकको चरि, न च पापानि अकासि, यथा च सीलवहत्थिनागो. यथा च पालिलेय्यको, एवं एको चरे, न च पापानि कयिराति वुत्तं होति.
सत्था एवं कथेत्वापि ते भिक्खू समग्गे कातुं असक्कोन्तो बालकलोणकगामं गन्त्वा भगुत्थेरस्स एकीभावे आनिसंसं कथेत्वा ततो तिण्णं कुलपुत्तानं वसनट्ठानं गन्त्वा तेसं सामग्गिवासे आनिसंसं कथेत्वा ततो पालिलेय्यकवनसण्डं गन्त्वा तत्थ ¶ तेमासं वसित्वा पुन कोसम्बिं अगन्त्वा सावत्थिमेव अगमासि. कोसम्बिवासिनोपि उपासका ‘‘इमे खो अय्या, कोसम्बका भिक्खू बहुनो अम्हाकं अनत्थस्स कारका, इमेहि उब्बाळ्हो भगवा पक्कन्तो, इमेसं नेव अभिवादनादीनि करिस्साम, न उपगतानं पिण्डपातं दस्साम, एवं इमे ¶ पक्कमिस्सन्ति वा वेरं विरमिस्सन्ति वा भगवन्तं वा पसादेस्सन्ती’’ति सम्मन्तयित्वा तथेव अकंसु. ते तेन दण्डकम्मेन पीळिता सावत्थिं गन्त्वा भगवन्तं खमापेसुं.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘पिता सुद्धोदनमहाराजा अहोसि, माता महामाया, दीघावुकुमारो पन अहमेव अहोसि’’न्ति.
कोसम्बियजातकवण्णना दुतिया.
[४२९] ३. महासुवजातकवण्णना
दुमो ¶ यदा होतीति इदं सत्था जेतवने विहरन्तो अञ्ञतरं भिक्खुं आरब्भ कथेसि. सो किर सत्थु सन्तिके कम्मट्ठानं गहेत्वा कोसलजनपदे अञ्ञतरं पच्चन्तगामं उपनिस्साय अरञ्ञे विहासि. मनुस्सा तस्स रत्तिट्ठानदिवाट्ठानानि सम्पादेत्वा गमनागमनसम्पन्ने ठाने सेनासनं कत्वा सक्कच्चं उपट्ठहिंसु. तस्स वस्सूपगतस्स पठममासेयेव सो गामो झायि, मनुस्सानं बीजमत्तम्पि अवसिट्ठं नाहोसि. ते तस्स पणीतं पिण्डपातं दातुं नासक्खिंसु. सो सप्पायसेनासनेपि पिण्डपातेन किलमन्तो मग्गं वा फलं वा निब्बत्तेतुं नासक्खि. अथ नं तेमासच्चयेन सत्थारं वन्दितुं आगतं सत्था पटिसन्थारं कत्वा ‘‘कच्चि भिक्खु पिण्डपातेन न किलमन्तोसि, सेनासनसप्पायञ्च अहोसी’’ति पुच्छि. सो तमत्थं आरोचेसि. सत्था ‘‘तस्स सेनासनं सप्पाय’’न्ति ञत्वा ‘‘भिक्खु समणेन नाम सेनासनसप्पाये सति लोलुप्पचारं पहाय किञ्चिदेव यथालद्धं परिभुञ्जित्वा सन्तुट्ठेन समणधम्मं कातुं वट्टति. पोराणकपण्डिता तिरच्छानयोनियं निब्बत्तित्वा अत्तनो निवाससुक्खरुक्खे चुण्णं ¶ खादन्तापि लोलुप्पचारं पहाय सन्तुट्ठा मित्तधम्मं अभिन्दित्वा अञ्ञत्थ न गमिंसु, त्वं पन कस्मा ‘पिण्डपातो परित्तो लूखो’ति सप्पायसेनासनं परिच्चजी’’ति वत्वा तेन याचितो अतीतं आहरि.
अतीते हिमवन्ते गङ्गातीरे एकस्मिं उदुम्बरवने अनेकसतसहस्सा सुका वसिंसु. तत्र एको सुवराजा अत्तनो निवासरुक्खस्स फलेसु खीणेसु यदेव अवसिट्ठं होति अङ्कुरो वा पत्तं वा तचो वा पपटिका वा, तं खादित्वा गङ्गाय पानीयं पिवित्वा परमप्पिच्छसन्तुट्ठो हुत्वा अञ्ञत्थ न गच्छति. तस्स अप्पिच्छसन्तुट्ठभावगुणेन सक्कस्स भवनं कम्पि. सक्को आवज्जमानो तं दिस्वा तस्स वीमंसनत्थं अत्तनो आनुभावेन तं रुक्खं सुक्खापेसि. रुक्खो ¶ खाणुकमत्तो हुत्वा छिद्दावछिद्दो वाते पहरन्ते आकोटियमानो विय अट्ठासि. तस्स छिद्देहि चुण्णानि निक्खमन्ति. सुवराजा तानि चुण्णानि खादित्वा गङ्गाय पानीयं पिवित्वा अञ्ञत्थ अगन्त्वा वातातपं अगणेत्वा उदुम्बरखाणुके निसीदि. सक्को तस्स परमप्पिच्छभावं ञत्वा ‘‘मित्तधम्मगुणं कथापेत्वा वरमस्स दत्वा उदुम्बरं ¶ अमतफलं करित्वा आगमिस्सामी’’ति एको हंसराजा हुत्वा सुजं असुरकञ्ञं पुरतो कत्वा तं उदुम्बरवनं गन्त्वा अविदूरे एकरुक्खस्स साखाय निसीदित्वा तेन सद्धिं कथं समुट्ठापेन्तो पठमं गाथमाह –
‘‘दुमो यदा होति फलूपपन्नो, भुञ्जन्ति नं विहङ्गमा सम्पतन्ता;
खीणन्ति ञत्वान दुमं फलच्चये, दिसोदिसं यन्ति ततो विहङ्गमा’’ति.
तस्सत्थो – सुवराज, रुक्खो नाम यदा फलसम्पन्नो होति, तदा तं साखतो साखं सम्पतन्ताव विहङ्गमा भुञ्जन्ति, तं पन खीणं ञत्वा फलानं अच्चयेन ततो रुक्खतो दिसोदिसं विहङ्गमा गच्छन्तीति.
एवञ्च ¶ पन वत्वा ततो नं उय्योजेतुं दुतियं गाथमाह –
‘‘चर चारिकं लोहिततुण्ड मा मरि, किं त्वं सुव सुक्खदुमम्हि झायसि;
तदिङ्घ मं ब्रूहि वसन्तसन्निभ, कस्मा सुव सुक्खदुमं न रिञ्चसी’’ति.
तत्थ ¶ झायसीति किंकारणा सुक्खखाणुमत्थके झायन्तो पज्झायन्तो तिट्ठसि. इङ्घाति चोदनत्थे निपातो. वसन्तसन्निभाति वसन्तकाले वनसण्डो सुवगणसमोकिण्णो विय नीलोभासो होति, तेन तं ‘‘वसन्तसन्निभा’’ति आलपति. न रिञ्चसीति न छड्डेसि.
अथ नं सुवराजा ‘‘अहं हंस अत्तनो कतञ्ञुकतवेदिताय इमं रुक्खं न जहामी’’ति वत्वा द्वे गाथा अभासि –
‘‘ये वे सखीनं सखारो भवन्ति, पाणच्चये दुक्खसुखेसु हंस;
खीणं अखीणम्पि न तं जहन्ति, सन्तो सतं धम्ममनुस्सरन्ता.
‘‘सोहं ¶ सतं अञ्ञतरोस्मि हंस, ञाती च मे होति सखा च रुक्खो;
तं नुस्सहे जीविकत्थो पहातुं, खीणन्ति ञत्वान न हेस धम्मो’’ति.
तत्थ ये वे सखीनं सखारो भवन्तीति ये सहायानं सहाया होन्ति. खीणं अखीणम्पीति पण्डिता नाम अत्तनो सहायं भोगपरिक्खयेन खीणम्पि अखीणम्पि न जहन्ति. सतं धम्ममनुस्सरन्ताति पण्डितानं पवेणिं अनुस्सरमाना. ञाती च मेति हंसराज, अयं रुक्खो सम्पियायनत्थेन मय्हं ञाति च समाचिण्णचरणताय सखा च. जीविकत्थोति तमहं जीविकाय अत्थिको हुत्वा पहातुं न सक्कोमि.
सक्को तस्स वचनं सुत्वा तुट्ठो पसंसित्वा वरं दातुकामो द्वे गाथा अभासि –
‘‘साधु ¶ सक्खि कतं होति, मेत्ति संसति सन्थवो;
सचेतं धम्मं रोचेसि, पासंसोसि विजानतं.
‘‘सो ते सुव वरं दम्मि, पत्तयान विहङ्गम;
वरं वरस्सु वक्कङ्ग, यं किञ्चि मनसिच्छसी’’ति.
तत्थ साधूति सम्पहंसनं. सक्खि कतं होति, मेत्ति संसति सन्थवोति सखिभावो च मेत्ति च परिसमज्झे सन्थवो चाति तया मित्तं कतं साधु होति लद्धकं भद्दकमेव. सचेतं धम्मन्ति सचे एतं मित्तधम्मं. विजानतन्ति एवं सन्ते विञ्ञूनं पसंसितब्बयुत्तकोसीति अत्थो. सो तेति सो अहं तुय्हं. वरस्सूति इच्छस्सु. यं किञ्चि मनसिच्छसीति यं किञ्चि मनसा इच्छसि, सब्बं तं वरं ददामि तेति.
तं सुत्वा सुवराजा वरं गण्हन्तो सत्तमं गाथमाह –
‘‘वरञ्च मे हंस भवं ददेय्य, अयञ्च रुक्खो पुनरायुं लभेथ;
सो साखवा फलिमा संविरूळ्हो, मधुत्थिको तिट्ठतु सोभमानो’’ति.
तत्थ साखवाति साखसम्पन्नो. फलिमाति फलेन उपेतो. संविरूळ्होति समन्ततो विरूळ्हपत्तो ¶ तरुणपत्तसम्पन्नो हुत्वा. मधुत्थिकोति संविज्जमानमधुरफलेसु पक्खित्तमधु विय मधुरफलो हुत्वाति अत्थो.
अथस्स ¶ सक्को वरं ददमानो अट्ठमं गाथमाह –
‘‘तं पस्स सम्म फलिमं उळारं, सहाव ते होतु उदुम्बरेन;
सो साखवा फलिमा संविरूळ्हो, मधुत्थिको तिट्ठतु सोभमानो’’ति.
तत्थ सहाव ते होतु उदुम्बरेनाति तव उदुम्बरेन सद्धिं सह एकतोव वासो होतु.
एवञ्च ¶ पन वत्वा सक्को तं अत्तभावं विजहित्वा अत्तनो च सुजाय च आनुभावं दस्सेत्वा गङ्गातो हत्थेन उदकं गहेत्वा उदुम्बरखाणुकं पहरि. तावदेव साखाविटपसच्छन्नो मधुरफलो रुक्खो उट्ठहित्वा मुण्डमणिपब्बतो विय विलाससम्पन्नो अट्ठासि. सुवराजा तं दिस्वा सोमनस्सप्पत्तो सक्कस्स थुतिं करोन्तो नवमं गाथमाह –
‘‘एवं सक्क सुखी होहि, सह सब्बेहि ञातिभि;
यथाहमज्ज सुखितो, दिस्वान सफलं दुम’’न्ति.
सक्कोपि तस्स वरं दत्वा उदुम्बरं अमतफलं कत्वा सद्धिं सुजाय अत्तनो ठानमेव गतो. तमत्थं दीपयमाना ओसाने अभिसम्बुद्धगाथा ठपिता –
‘‘सुवस्स च वरं दत्वा, कत्वान सफलं दुमं;
पक्कामि सह भरियाय, देवानं नन्दनं वन’’न्ति.
सत्था इमं धम्मदेसनं आहरित्वा ‘‘एवं भिक्खु पोराणकपण्डिता तिरच्छानयोनियं निब्बत्तापि अलोलुप्पचारा अहेसुं. त्वं पन कस्मा एवरूपे सासने पब्बजित्वा लोलुप्पचारं चरसि, गच्छ तत्थेव वसाही’’ति कम्मट्ठानमस्स कथेत्वा जातकं समोधानेसि. सो भिक्खु तत्थ गन्त्वा विपस्सनं वड्ढेन्तो अरहत्तं पापुणि. तदा सक्को अनुरुद्धो अहोसि, सुवराजा पन अहमेव अहोसिन्ति.
महासुवजातकवण्णना ततिया.
[४३०] ४. चूळसुवजातकवण्णना
सन्ति ¶ ¶ रुक्खाति इदं सत्था सावत्थियं जेतवने विहरन्तो वेरञ्जकण्डं आरब्भ कथेसि. सत्थरि वेरञ्जायं वस्सं वसित्वा अनुपुब्बेन सावत्थिं अनुप्पत्ते भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, तथागतो खत्तियसुखुमालो बुद्धसुखुमालो महन्तेन इद्धानुभावेन समन्नागतोपि वेरञ्जब्राह्मणेन निमन्तितो तेमासं वसन्तो मारावट्टनवसेन तस्स सन्तिका एकदिवसम्पि भिक्खं अलभित्वा लोलुप्पचारं पहाय तेमासं पत्थपुलकपिट्ठोदकेन यापेन्तो अञ्ञत्थ न अगमासि, अहो तथागतानं ¶ अप्पिच्छसन्तुट्ठभावो’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘अनच्छरियं, भिक्खवे, तथागतस्स इदानि लोलुप्पचारप्पहानं, पुब्बेपि तिरच्छानयोनियं निब्बत्तोपि लोलुप्पचारं पहासि’’न्ति वत्वा अतीतं आहरि. सब्बम्पि वत्थु पुरिमनयेनेव वित्थारेतब्बं.
‘‘सन्ति रुक्खा हरिपत्ता, दुमा नेकफला बहू;
कस्मा नु सुक्खे कोळापे, सुवस्स निरतो मनो.
‘‘फलस्स उपभुञ्जिम्हा, नेकवस्सगणे बहू;
अफलम्पि विदित्वान, साव मेत्ति यथा पुरे.
‘‘सुक्खञ्च रुक्खं कोळापं, ओपत्तमफलं दुमं;
ओहाय सकुणा यन्ति, किं दोसं पस्ससे दिज.
‘‘ये फलत्था सम्भजन्ति, अफलोति जहन्ति नं;
अत्तत्थपञ्ञा दुम्मेधा, ते होन्ति पक्खपातिनो.
‘‘साधु सक्खि कतं होति, मेत्ति संसति सन्थवो;
सचेतं धम्मं रोचेसि, पासंसोसि विजानतं.
‘‘सो ते सुव वरं दम्मि, पत्तयान विहङ्गम;
वरं वरस्सु वक्कङ्ग, यं किञ्चि मनसिच्छसि.
‘‘अपि ¶ ¶ नाम नं पस्सेय्यं, सपत्तं सफलं दुमं;
दलिद्दोव निधिं लद्धा, नन्देय्याहं पुनप्पुनं.
‘‘ततो अमतमादाय, अभिसिञ्चि महीरुहं;
तस्स साखा विरूहिंसु, सीतच्छाया मनोरमा.
‘‘एवं सक्क सुखी होहि, सह सब्बेहि ञातिभि;
यथाहमज्ज सुखितो, दिस्वान सफलं दुमं.
‘‘सुवस्स च वरं दत्वा, कत्वान सफलं दुमं;
पक्कामि सह भरियाय, देवानं नन्दनं वन’’न्ति. –
पञ्हपटिपञ्हापि अत्थोपि पुरिमनयेनेव वेदितब्बा, अनुत्तानपदमेव पन वण्णयिस्साम.
हरिपत्ताति नीलपत्तसच्छन्ना. कोळापेति वाते पहरन्ते आकोटितसद्दं ¶ विय मुञ्चमाने निस्सारे. सुवस्साति आयस्मतो सुवराजस्स कस्मा एवरूपे रुक्खे मनो निरतो. फलस्साति फलं अस्स रुक्खस्स. नेकवस्सगणेति अनेकवस्सगणे. बहूति समानेपि अनेकसते न द्वे तयो, अथ खो बहूव. विदित्वानाति हंसराज इदानि अम्हाकं इमं रुक्खं अफलं विदित्वापि यथा पुरे एतेन सद्धिं मेत्ति, साव मेत्ति, तञ्हि मयं न भिन्दाम, मेत्तिं भिन्दन्ता हि अनरिया असप्पुरिसा नाम होन्तीति पकासेन्तो एवमाह.
ओपत्तन्ति अवपत्तं निप्पत्तं पतितपत्तं. किं दोसं पस्ससेति अञ्ञे सकुणा एतं ओहाय अञ्ञत्थ गच्छन्ति, त्वं एवं गमने किं नाम दोसं पस्ससि. ये फलत्थाति ये पक्खिनो फलत्थाय फलकारणा सम्भजन्ति उपगच्छन्ति, अफलोति ञत्वा एतं जहन्ति. अत्तत्थपञ्ञाति अत्तनो अत्थाय पञ्ञा, परं अनोलोकेत्वा अत्तनियेव वा ठिता एतेसं पञ्ञाति अत्तत्थपञ्ञा. पक्खपातिनोति ते अत्तनोयेव वुड्ढिं पच्चासीसमाना मित्तपक्खं पातेन्ति नासेन्तीति पक्खपातिनो नाम होन्ति. अत्तपक्खेयेव वा पतन्तीति पक्खपातिनो.
अपि ¶ नाम नन्ति हंसराज, सचे मे मनोरथो निप्फज्जेय्य, तया दिन्नो वरो सम्पज्जेय्य, अपि नाम अहं इमं रुक्खं सपत्तं सफलं पुन पस्सेय्यं, ततो दलिद्दो निधिं ¶ लभित्वाव पुनप्पुनं एतं अभिनन्देय्यं, तं दिस्वाव पमोदेय्यं. अमतमादायाति अत्तनो आनुभावेन ठितो गङ्गोदकं गहेत्वा अभिसिञ्चयीति अत्थो. इमस्मिं जातके इमाय सद्धिं द्वे अभिसम्बुद्धगाथा होन्ति.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा सक्को अनुरुद्धो अहोसि, सुवराजा पन अहमेव अहोसि’’न्ति.
चूळसुवजातकवण्णना चतुत्था.
[४३१] ५. हरितचजातकवण्णना
सुतं मेतं महाब्रह्मेति इदं सत्था जेतवने विहरन्तो उक्कण्ठितभिक्खुं आरब्भ कथेसि. तञ्हि भिक्खुं एकं अलङ्कतमातुगामं दिस्वा उक्कण्ठितं दीघकेसनखलोमं विब्भमितुकामं आचरियुपज्झायेहि अरुचिया आनीतं. सत्था ‘‘सच्चं किर त्वं भिक्खु उक्कण्ठितोसी’’ति पुच्छित्वा ‘‘सच्चं, भन्ते’’ति वुत्ते ‘‘किंकारणा’’ति वत्वा ‘‘अलङ्कतमातुगामं दिस्वा किलेसवसेन, भन्ते’’ति ¶ वुत्ते ‘‘भिक्खु किलेसो नाम गुणविद्धंसको अप्पस्सादो निरये निब्बत्तापेति, एस पन किलेसो किंकारणा तं न किलमेस्सति? न हि सिनेरुं पहरित्वा पहरणवातो पुराणपण्णस्स लज्जति, इमञ्हि किलेसं निस्साय बोधिञाणस्स अनुपदं चरमाना पञ्चअभिञ्ञअट्ठसमापत्तिलाभिनो विसुद्धमहापुरिसापि सतिं उपट्ठपेतुं असक्कोन्ता झानं अन्तरधापेसु’’न्ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो एकस्मिं निगमे असीतिकोटिविभवे ब्राह्मणकुले निब्बत्ति, कञ्चनछविताय पनस्स ‘‘हरितचकुमारो’’ति नामं करिंसु. सो वयप्पत्तो तक्कसिलं गन्त्वा उग्गहितसिप्पो कुटुम्बं सण्ठपेत्वा मातापितूनं अच्चयेन धनविलोकनं कत्वा ‘‘धनमेव पञ्ञायति, धनस्स उप्पादका न पञ्ञायन्ति, मयापि मरणमुखे चुण्णविचुण्णेन भवितब्ब’’न्ति मरणभयभीतो महादानं दत्वा ¶ हिमवन्तं पविसित्वा इसिपब्बज्जं पब्बजित्वा सत्तमे दिवसे अभिञ्ञा च समापत्तियो च निब्बत्तेत्वा तत्थ चिरं वनमूलफलाहारो यापेत्वा लोणम्बिलसेवनत्थाय पब्बता ओतरित्वा अनुपुब्बेन बाराणसिं पत्वा राजुय्याने वसित्वा पुनदिवसे बाराणसियं भिक्खाय चरन्तो राजद्वारं सम्पापुणि. राजा तं दिस्वा पसन्नचित्तो पक्कोसापेत्वा समुस्सितसेतच्छत्ते राजपल्लङ्के निसीदापेत्वा ¶ नानग्गरसभोजनं भोजेत्वा अनुमोदनावसाने अतिरेकतरं पसीदित्वा ‘‘कहं, भन्ते, गच्छथा’’ति वत्वा ‘‘वस्सावासट्ठानं उपधारेम, महाराजा’’ति वुत्ते ‘‘साधु, भन्ते’’ति भुत्तपातरासो तं आदाय उय्यानं गन्त्वा तत्थ रत्तिट्ठानदिवाट्ठानादीनि कारापेत्वा उय्यानपालं परिचारकं कत्वा दत्वा वन्दित्वा निक्खमि. महासत्तो ततो पट्ठाय निबद्धं रञ्ञो गेहे भुञ्जन्तो द्वादस वस्सानि तत्थ वसि.
अथेकदिवसं राजा पच्चन्तं कुपितं वूपसमेतुं गच्छन्तो ¶ ‘‘अम्हाकं पुञ्ञक्खेत्तं मा पमज्जी’’ति महासत्तं देविया निय्यादेत्वा अगमासि. ततो पट्ठाय सा महासत्तं सहत्था परिविसति. अथेकदिवसं सा भोजनं सम्पादेत्वा तस्मिं चिरायमाने गन्धोदकेन न्हत्वा सण्हं मट्ठसाटकं निवासेत्वा सीहपञ्जरं विवरापेत्वा सरीरे वातं पहरापेन्ती खुद्दकमञ्चके निपज्जि. महासत्तोपि दिवातरं सुनिवत्थो सुपारुतो भिक्खाभाजनं आदाय आकासेनागन्त्वा सीहपञ्जरं पापुणि. देविया तस्स वाकचिरसद्दं सुत्वा वेगेन उट्ठहन्तिया मट्ठसाटको भस्सि, महासत्तस्स विसभागारम्मणं चक्खुं पटिहञ्ञि. अथस्स अनेकवस्सकोटिसतसहस्सकाले अब्भन्तरे निवुत्थकिलेसो करण्डके सयितआसीविसो विय उट्ठहित्वा झानं अन्तरधापेसि. सो सतिं उपट्ठापेतुं असक्कोन्तो गन्त्वा देविं हत्थे गण्हि, तावदेव साणिं परिक्खिपिंसु. सो ताय सद्धिं लोकधम्मं सेवित्वा भुञ्जित्वा उय्यानं गन्त्वा ततो पट्ठाय देवसिकं तथेव अकासि. तस्स ताय सद्धिं लोकधम्मपटिसेवनं सकलनगरे पाकटं जातं. अमच्चा ‘‘हरितचतापसो एवमकासी’’ति रञ्ञो पण्णं पहिणिंसु. राजा ‘‘मं भिन्दितुकामा एवं वदन्ती’’ति असद्दहित्वा पच्चन्तं वूपसमेत्वा बाराणसिं पच्चागन्त्वा नगरं पदक्खिणं कत्वा देविया सन्तिकं गन्त्वा ‘‘सच्चं, किर मम अय्यो ¶ हरितचतापसो तया सद्धिं लोकधम्मं पटिसेवती’’ति पुच्छि. ‘‘सच्चं, देवा’’ति. सो तस्सापि असद्दहित्वा ‘‘तमेव पटिपुच्छिस्सामी’’ति उय्यानं गन्त्वा वन्दित्वा एकमन्तं निसीदित्वा तं पुच्छन्तो पठमं गाथमाह –
‘‘सुतं मेतं महाब्रह्मे, कामे भुञ्जति हारितो;
कच्चेतं वचनं तुच्छं, कच्चि सुद्धो इरिय्यसी’’ति.
तत्थ कच्चेतन्ति कच्चि एतं ‘‘हारितो कामे परिभुञ्जती’’ति अम्हेहि सुतं वचनं तुच्छं अभूतं, कच्चि त्वं सुद्धो इरिय्यसि विहरसीति.
सो ¶ ¶ चिन्तेसि – ‘‘अयं राजा ‘नाहं परिभुञ्जामी’ति वुत्तेपि मम सद्दहिस्सतेव, इमस्मिं लोके सच्चसदिसी पतिट्ठा नाम नत्थि. उज्झितसच्चा हि बोधिमूले निसीदित्वा बोधिं पापुणितुं न सक्कोन्ति, मया सच्चमेव कथेतुं वट्टती’’ति. बोधिसत्तस्स हि एकच्चेसु ठानेसु पाणातिपातोपि अदिन्नादानम्पि कामेसुमिच्छाचारोपि सुरामेरयमज्जपानम्पि होतियेव, अत्थभेदकविसंवादनं पुरक्खत्वा मुसावादो नाम न होति, तस्मा सो सच्चमेव कथेन्तो दुतियं गाथमाह –
‘‘एवमेतं महाराज, यथा ते वचनं सुतं;
कुम्मग्गं पटिपन्नोस्मि, मोहनेय्येसु मुच्छितो’’ति.
तत्थ मोहनेय्येसूति कामगुणेसु. कामगुणेसु हि लोको मुय्हति, ते च लोकं मोहयन्ति, तस्मा ते ‘‘मोहनेय्या’’ति वुच्चन्तीति.
तं सुत्वा राजा ततियं गाथमाह –
‘‘अदु पञ्ञा किमत्थिया, निपुणा साधुचिन्तिनी;
याय उप्पतितं रागं, किं मनो न विनोदये’’ति.
तत्थ अदूति निपातो. इदं वुत्तं होति – भन्ते, गिलानस्स नाम भेसज्जं, पिपासितस्स पानीयं पटिसरणं, तुम्हाकं पनेसा निपुणा साधूनं अत्थानं चिन्तिनी पञ्ञा किमत्थिया, याय पुन उप्पतितं रागं किं मनो न विनोदये, किं चित्तं विनोदेतुं नासक्खीति.
अथस्स ¶ किलेसबलं दस्सेन्तो हारितो चतुत्थं गाथमाह –
‘‘चत्तारोमे महाराज, लोके अतिबला भुसा;
रागो दोसो मदो मोहो, यत्थ पञ्ञा न गाधती’’ति.
तत्थ ¶ यत्थाति येसु परियुट्ठानं पत्तेसु महोघे पतिता विय पञ्ञा गाधं पतिट्ठं न लभति.
तं ¶ सुत्वा राजा पञ्चमं गाथमाह –
‘‘अरहा सीलसम्पन्नो, सुद्धो चरति हारितो;
मेधावी पण्डितो चेव, इति नो सम्मतो भव’’न्ति.
तत्थ इति नो सम्मतोति एवं अम्हाकं सम्मतो सम्भावितो भवं.
ततो हारितो छट्ठमं गाथमाह –
‘‘मेधावीनम्पि हिंसन्ति, इसिं धम्मगुणे रतं;
वितक्का पापका राज, सुभा रागूपसंहिता’’ति.
तत्थ सुभाति सुभनिमित्तग्गहणेन पवत्ताति.
अथ नं किलेसप्पहाने उस्साहं कारेन्तो राजा सत्तमं गाथमाह –
‘‘उप्पन्नायं सरीरजो, रागो वण्णविदूसनो तव;
तं पजह भद्दमत्थु ते, बहुन्नासि मेधाविसम्मतो’’ति.
तत्थ वण्णविदूसनो तवाति तव सरीरवण्णस्स च गुणवण्णस्स च विदूसनो. बहुन्नासीति बहूनं आसि मेधावीति सम्मतो.
ततो महासत्तो सतिं लभित्वा कामेसु आदीनवं सल्लक्खेत्वा अट्ठमं गाथमाह –
‘‘ते अन्धकारके कामे, बहुदुक्खे महाविसे;
तेसं मूलं गवेसिस्सं, छेच्छं रागं सबन्धन’’न्ति.
तत्थ ¶ अन्धकारकेति पञ्ञाचक्खुविनासनतो अन्धभावकरे. बहुदुक्खेति एत्थ ‘‘अप्पस्सादा कामा’’तिआदीनि (म. नि. १.२३४; पाचि. ४१७; चूळव. ६५) सुत्तानि हरित्वा तेसं बहुदुक्खता दस्सेतब्बा. महाविसेति सम्पयुत्तकिलेसविसस्स चेव विपाकविसस्स ¶ च महन्तताय महाविसे. तेसं मूलन्ति ते वुत्तप्पकारे कामे पहातुं तेसं मूलं ¶ गवेसिस्सं परियेसिस्सामि. किं पन तेसं मूलन्ति? अयोनिसोमनसिकारो. छेच्छं रागं सबन्धनन्ति महाराज, इदानेव पञ्ञाखग्गेन पहरित्वा सुभनिमित्तबन्धनेन सबन्धनं रागं छिन्दिस्सामीति.
इदञ्च पन वत्वा ‘‘महाराज, ओकासं ताव मे करोही’’ति ओकासं कारेत्वा पण्णसालं पविसित्वा कसिणमण्डलं ओलोकेत्वा पुन नट्ठज्झानं उप्पादेत्वा पण्णसालतो निक्खमित्वा आकासे पल्लङ्केन निसीदित्वा रञ्ञो धम्मं देसेत्वा ‘‘महाराज, अहं अट्ठाने वुत्थकारणा महाजनमज्झे गरहप्पत्तो, अप्पमत्तो होहि, पुन दानि अहं अनित्थिगन्धवनसण्डमेव गमिस्सामी’’ति रञ्ञो रोदन्तस्स परिदेवन्तस्स हिमवन्तमेव गन्त्वा अपरिहीनज्झानो ब्रह्मलोकूपगो अहोसि.
सत्था तं कारणं ञत्वा –
‘‘इदं वत्वान हारितो, इसि सच्चपरक्कमो;
कामरागं विराजेत्वा, ब्रह्मलोकूपगो अहू’’ति. –
अभिसम्बुद्धो हुत्वा इमं गाथं वत्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने उक्कण्ठितभिक्खु अरहत्ते पतिट्ठहि.
तदा राजा आनन्दो अहोसि, हरितचतापसो पन अहमेव अहोसिन्ति.
हरितचजातकवण्णना पञ्चमा.
[४३२] ६. पदकुसलमाणवजातकवण्णना
बहुस्सुतन्ति इदं सत्था जेतवने विहरन्तो एकं दारकं आरब्भ कथेसि. सो किर सावत्थियं कुटुम्बिकपुत्तो सत्तवस्सकालेयेव पदकुसलो अहोसि. अथस्स पिता ‘‘इमं वीमंसिस्सामी’’ति तस्स अजानन्तस्सेव ¶ मित्तघरं अगमासि. सो पितु गतट्ठानं अपुच्छित्वाव तस्स पदानुसारेन गन्त्वा पितु सन्तिके अट्ठासि. अथ नं पिता एकदिवसं पुच्छि ¶ ‘‘तात, त्वं मयि तं अजानापेत्वा गतेपि मम गतट्ठानं किं जानासी’’ति? ‘‘तात ¶ , पदं ते सञ्जानामि, पदकुसलो अह’’न्ति. अथस्स वीमंसनत्थाय पिता भुत्तपातरासो घरा निक्खमित्वा अनन्तरं पटिविस्सकघरं गन्त्वा ततो दुतियं, ततो ततियं घरं पविसित्वा ततियघरा निक्खमित्वा पुन अत्तनो घरं आगन्त्वा ततो उत्तरद्वारेन निक्खमित्वा नगरं वामं करोन्तो जेतवनं गन्त्वा सत्थारं वन्दित्वा धम्मं सुणन्तो निसीदि. दारको ‘‘कहं मे पिता’’ति पुच्छित्वा ‘‘न जानामा’’ति वुत्ते तस्स पदानुसारेन अनन्तरपटिविस्सकस्स घरं आदिं कत्वा पितु गतमग्गेनेव जेतवनं गन्त्वा सत्थारं वन्दित्वा पितु सन्तिके अट्ठासि. पितरा च ‘‘कथं तात, मम इधागतभावं अञ्ञासी’’ति पुट्ठो ‘‘पदं ते सञ्जानित्वा पदानुसारेन आगतोम्ही’’ति आह. सत्था ‘‘किं कथेसि उपासका’’ति पुच्छित्वा ‘‘भन्ते, अयं दारको पदकुसलो, अहं इमं वीमंसन्तो इमिना नाम उपायेन आगतो, अयम्पि मं गेहे अदिस्वा मम पदानुसारेन आगतो’’ति वुत्ते ‘‘अनच्छरियं, उपासक, भूमियं पदसञ्जाननं, पोराणकपण्डिता आकासे पदं सञ्जानिंसू’’ति वत्वा तेन याचितो अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते तस्स अग्गमहेसी अतिचरित्वा रञ्ञा पुच्छिता ‘‘सचे अहं तुम्हे अतिचरामि, अस्समुखी यक्खिनी होमी’’ति सपथं कत्वा ततो कालं कत्वा एकस्मिं पब्बतपादे अस्समुखी यक्खिनी हुत्वा लेणगुहायं वसमाना महाअटवियं पुब्बन्ततो अपरन्तं गमनमग्गे अनुसञ्चरन्ते मनुस्से गहेत्वा खादति. सा किर तीणि वस्सानि वेस्सवणं उपट्ठहित्वा आयामतो तिंसयोजने वित्थारतो पञ्चयोजने ठाने मनुस्से खादितुं लभि. अथेकदिवसं एको अड्ढो महद्धनो महाभोगो अभिरूपो ब्राह्मणो बहूहि मनुस्सेहि परिवुतो तं मग्गं अभिरुहि. तं दिस्वा यक्खिनी तुस्सित्वा पक्खन्दि, तं दिस्वा परिवारमनुस्सा पलायिंसु. सा वातवेगेन गन्त्वा ब्राह्मणं गहेत्वा पिट्ठिया ¶ निपज्जापेत्वा गुहं गच्छन्ती पुरिससम्फस्सं पटिलभित्वा किलेसवसेन तस्मिं सिनेहं उप्पादेत्वा तं अखादित्वा अत्तनो सामिकं अकासि. ते उभोपि समग्गसंवासं वसिंसु ¶ ततो पट्ठाय यक्खिनी मनुस्से गण्हन्ती वत्थतण्डुलतेलादीनिपि गहेत्वा तस्स नानग्गरसभोजनं उपनेत्वा अत्तना मनुस्समंसं खादति. गमनकाले तस्स पलायनभयेन महतिया सिलाय गुहाद्वारं पिदहित्वा गच्छति. एवं तेसु सम्मोदमानेसु वसन्तेसु बोधिसत्तो निब्बत्तट्ठाना चवित्वा ब्राह्मणं पटिच्च तस्सा कुच्छिम्हि पटिसन्धिं गण्हि. सा दसमासच्चयेन पुत्तं विजायित्वा पुत्ते च ब्राह्मणे च बलवसिनेहा हुत्वा उभोपि पोसेसि. सा अपरभागे पुत्ते वुड्ढिप्पत्ते पुत्तम्पि पितरा सद्धिं अन्तोगुहायं पवेसेत्वा द्वारं पिदहि.
अथेकदिवसं ¶ बोधिसत्तो तस्सा गतकालं ञत्वा सिलं अपनेत्वा पितरं बहि अकासि. सा आगन्त्वा ‘‘केन सिला अपनीता’’ति वत्वा ‘‘अम्म, मया अपनीता, अन्धकारे निसीदितुं न सक्कोमी’’ति वुत्ते पुत्तसिनेहेन न किञ्चि अवोच. अथेकदिवसं बोधिसत्तो पितरं पुच्छि ‘‘तात, मय्हं मातु मुखं अञ्ञादिसं, तुम्हाकं मुखं अञ्ञादिसं, किं नु खो कारण’’न्ति? ‘‘तात, तव माता मनुस्समंसखादिका यक्खिनी, मयं उभो मनुस्सा’’ति. ‘‘तात, यदि एवं, इध कस्मा वसाम, एहि मनुस्सपथं गच्छामा’’ति. ‘‘तात, सचे मयं पलायिस्साम, उभोपि अम्हे तव माता खादिस्सती’’ति. बोधिसत्तो ‘‘मा भायि, तात, तव मनुस्सपथसम्पापनं मम भारो’’ति पितरं समस्सासेत्वा पुनदिवसे मातरि गताय पितरं गहेत्वा पलायि. यक्खिनी आगन्त्वा ते अदिस्वा वातवेगेन पक्खन्दित्वा ते गहेत्वा ‘‘ब्राह्मण, किं पलायसि, किं ते इध नत्थी’’ति वत्वा ‘‘भद्दे, मा मय्हं कुज्झि, पुत्तो ते मं ¶ गहेत्वा पलायती’’ति वुत्ते पुत्तसिनेहेन किञ्चि अवत्वा ते अस्सासेत्वा अत्तनो वसनट्ठानञ्ञेव ते गहेत्वा गन्त्वा एवं पुनपि कतिपये दिवसे पलायन्ते आनेसि.
बोधिसत्तो चिन्तेसि ‘‘मय्हं मातु परिच्छिन्नेन ओकासेन भवितब्बं, यंनूनाहं इमिस्सा आणापवत्तिट्ठानसीमं पुच्छेय्यं, अथ नं अतिक्कमित्वा पलायिस्सामा’’ति. सो एकदिवसं मातरं गहेत्वा एकमन्तं निसिन्नो ‘‘अम्म, मातुसन्तकं नाम पुत्तानं पापुणाति, अक्खाहि ताव मे अत्तनो सन्तकाय भूमिया परिच्छेद’’न्ति आह. सा सब्बदिसासु पब्बतनदीनिमित्तादीनि कथेत्वा आयामतो तिंसयोजनं, वित्थारतो पञ्चयोजनं पुत्तस्स कथेत्वा ‘‘इदं एत्तकं ठानं सल्लक्खेहि पुत्ता’’ति आह. सो ¶ द्वे तयो दिवसे अतिक्कमित्वा मातु अटविगतकाले पितरं खन्धं आरोपेत्वा तस्सा दिन्नसञ्ञाय वातवेगेन पक्खन्दो परिच्छेदनदीतीरं सम्पापुणि. सापि आगन्त्वा ते अपस्सन्ती अनुबन्धि. बोधिसत्तो पितरं गहेत्वा नदीमज्झं अगमासि. सा आगन्त्वा नदीतीरे ठत्वा अत्तनो परिच्छेदं अतिक्कन्तभावं ञत्वा तत्थेव ठत्वा ‘‘तात, पितरं गहेत्वा एहि, को मय्हं दोसो, तुम्हाकं मं निस्साय किं नाम न सम्पज्जति, निवत्त, सामी’’ति पुत्तञ्च पतिञ्च याचि. अथ ब्राह्मणो नदिं उत्तरि. सा पुत्तमेव याचन्ती ‘‘तात, मा एवं करि, निवत्ताही’’ति आह. ‘‘अम्म, मयं मनुस्सा, त्वं यक्खिनी, न सक्का सब्बकालं तव सन्तिके वसितु’’न्ति. ‘‘नेव निवत्तिस्ससि, ताता’’ति. ‘‘आम, अम्मा’’ति. ‘‘तात, यदि न निवत्तिस्ससि, मनुस्सलोके जीवितं नाम दुक्खं, सिप्पं अजानन्ता जीवितुं न सक्कोन्ति, अहं एकं चिन्तामणिं नाम विज्जं जानामि, तस्सानुभावेन द्वादससंवच्छरमत्थके हटभण्डम्पि पदानुपदं गन्त्वा ¶ सक्का जानितुं. अयं ते जीविका भविस्सति, उग्गण्ह, तात, अनग्घं मन्त’’न्ति तथारूपेन दुक्खेन अभिभूतापि पुत्तसिनेहेन मन्तं ¶ अदासि.
बोधिसत्तो नदिया ठितकोव मातरं वन्दित्वा अतिसक्कच्चं सुतं कत्वा मन्तं गहेत्वा मातरं वन्दित्वा ‘‘गच्छथ, अम्मा’’ति आह. ‘‘तात, तुम्हेसु अनिवत्तन्तेसु मय्हं जीवितं नत्थी’’ति वत्वा –
‘‘एहि पुत्त निवत्तस्सु, मा अनाथं करोहि मे;
अज्ज पुत्तं अपस्सन्ती, यक्खिनी मरणं गता’’ति.
यक्खिनी उरं पहरि, तावदेवस्सा पुत्तसोकेन हदयं फलि. सा मरित्वा तत्थेव पतिता. तदा बोधिसत्तो तस्सा मतभावं ञत्वा पितरं पक्कोसित्वा मातु सन्तिकं गन्त्वा चितकं कत्वा झापेत्वा आळाहनं निब्बापेत्वा नानावण्णेहि पुप्फेहि पूजेत्वा वन्दित्वा रोदित्वा परिदेवित्वा पितरं आदाय बाराणसिं गन्त्वा राजद्वारे ठत्वा ‘‘पदकुसलो माणवो द्वारे ठितो’’ति रञ्ञो पटिवेदेत्वा ‘‘तेन हि आगच्छतू’’ति वुत्ते पविसित्वा राजानं वन्दित्वा ‘‘तात, किं सिप्पं जानासी’’ति वुत्ते ‘‘देव, द्वादससंवच्छरमत्थके हटभण्डं पदानुपदं गन्त्वा गण्हितुं ¶ जानामी’’ति आह. ‘‘तेन हि मं उपट्ठाही’’ति. ‘‘देव, देवसिकं सहस्सं लभन्तो उपट्ठहिस्सामी’’ति. ‘‘साधु तात, उपट्ठहा’’ति. राजा देवसिकं सहस्सं दापेसि.
अथेकदिवसं पुरोहितो राजानं आह – ‘‘महाराज, मयं तस्स माणवस्स सिप्पानुभावेन कस्सचि कम्मस्स अकतत्ता ‘सिप्पं अत्थि वा नत्थि वा’ति न जानाम, वीमंसिस्साम ताव न’’न्ति. राजा ‘‘साधू’’ति सम्पटिच्छित्वा उभोपि जना नानारतनगोपकानं सञ्ञं दत्वा रतनसारभण्डिकं गहेत्वा पासादा ओरुय्ह राजनिवेसनन्तरे तिक्खत्तुं आविज्झित्वा निस्सेणिं अत्थरित्वा पाकारमत्थकेन बहि ओतरित्वा विनिच्छयसालं पविसित्वा तत्थ निसीदित्वा पुन गन्त्वा निस्सेणिं अत्थरित्वा पाकारमत्थकेन ओतरित्वा अन्तेपुरे पोक्खरणिया तीरं गन्त्वा पोक्खरणिं तिक्खत्तुं पदक्खिणं कत्वा ओतरित्वा अन्तोपोक्खरणियं भण्डिकं ठपेत्वा पासादं अभिरुहिंसु. पुनदिवसे ‘‘राजनिवेसनतो ¶ किर रतनं हरिंसू’’ति एककोलाहलं अहोसि. राजा अजानन्तो विय हुत्वा बोधिसत्तं पक्कोसापेत्वा ‘‘तात, राजनिवेसनतो बहुरतनभण्डं हटं, हन्द नं अनुविचिनितुं वट्टती’’ति आह ¶ . ‘‘महाराज, द्वादससंवच्छरमत्थके हटभण्डं चोरानं पदानुपदं गन्त्वा आहरणसमत्थस्स मम अनच्छरियं अज्ज रत्तिं हटभण्डं आहरितुं, आहरिस्सामि तं, मा चिन्तयित्था’’ति. ‘‘तेन हि आहरा’’ति. सो ‘‘साधु, देवा’’ति वत्वा मातरं वन्दित्वा मन्तं परिवत्तेत्वा महातले ठितोव ‘‘महाराज, द्विन्नं चोरानं पदं पञ्ञायती’’ति वत्वा रञ्ञो च पुरोहितस्स च पदानुसारेन सिरिगब्भं पविसित्वा ततो निक्खमित्वा पासादा ओरुय्ह राजनिवेसनन्तरे तिक्खत्तुं परिगन्त्वा पदानुसारेनेव पाकारसमीपं गन्त्वा पाकारे ठत्वा ‘‘महाराज, इमस्मिं ठाने पाकारतो मुच्चित्वा आकासे पदं पञ्ञायति, निस्सेणिं अत्थरापेत्वा देथा’’ति निस्सेणिं पाकारमत्थकेन ओतरित्वा पदानुसारेनेव विनिच्छयसालं गन्त्वा पुन राजनिवेसनं आगन्त्वा निस्सेणिं अत्थरापेत्वा पाकारमत्थकेन ओरुय्ह पोक्खरणिं गन्त्वा तिक्खत्तुं पदक्खिणं कत्वा ‘‘महाराज, चोरा इमं पोक्खरणिं ओतिण्णा’’ति वत्वा अत्तना ठपितं विय भण्डिकं नीहरित्वा ¶ रञ्ञो दत्वा ‘‘महाराज, इमे द्वे चोरा अभिञ्ञातमहाचोरा इमिना मग्गेन राजनिवेसनं अभिरुळ्हा’’ति आह. महाजना तुट्ठपहट्ठा अङ्गुलियो फोटेसुं, चेलुक्खेपा पवत्तिंसु.
राजा चिन्तेसि – ‘‘अयं माणवो पदानुसारेन गन्त्वा चोरेहि ठपितभण्डट्ठानमेव मञ्ञे जानाति, चोरे पन गण्हितुं न सक्कोती’’ति. अथ नं आह ‘‘चोरेहि हटभण्डं ताव नो तया आहटं, चोरा पन न आहटा’’ति. ‘‘महाराज, इधेव चोरा, न दूरे’’ति. ‘‘को ¶ च को चा’’ति. ‘‘यो महाराज, इच्छति, सोव चोरो होति, ततो तुम्हाकं भण्डिकस्स लद्धकालतो पट्ठाय चोरेहि को अत्थो, मा पुच्छित्था’’ति. ‘‘तात, अहं तुय्हं देवसिकं सहस्सं दम्मि, चोरे मे गहेत्वा देही’’ति. ‘‘महाराज, धने लद्धे किं चोरेही’’ति. ‘‘धनतोपि नो, तात, चोरे लद्धुं वट्टती’’ति. ‘‘तेन हि, महाराज, ‘इमे नाम चोरा’ति तुम्हाकं न कथेस्सामि, अतीते पवत्तकारणं पन ते आहरिस्सामि, सचे तुम्हे पञ्ञवन्तो, तं कारणं जानाथा’’ति सो एवं वत्वा अतीतं आहरि.
अतीते बाराणसितो अविदूरे नदीतीरगामके पाटलि नाम एको नटो वसति. सो एकस्मिं उस्सवदिवसे भरियमादाय बाराणसिं पविसित्वा नच्चित्वा वीणं वादित्वा गायित्वा धनं लभित्वा उस्सवपरियोसाने बहुं सुराभत्तं गाहापेत्वा अत्तनो गामं गच्छन्तो नदीतीरं पत्वा नवोदकं आगच्छन्तं दिस्वा भत्तं भुञ्जन्तो सुरं पिवन्तो निसीदित्वा मत्तो हुत्वा अत्तनो बलं अजानन्तो ‘‘महावीणं गीवाय बन्धित्वा नदिं उत्तरित्वा गमिस्सामी’’ति भरियं हत्थे गहेत्वा नदिं ओतरि. वीणाछिद्देहि उदकं पाविसि. अथ नं सा वीणा उदके ओसीदापेसि ¶ . भरिया पनस्स ओसीदनभावं ञत्वा तं विस्सज्जेत्वा उत्तरित्वा तीरे अट्ठासि. नटपाटलि सकिं उम्मुज्जति, सकिं निमुज्जति, उदकं पविसित्वा उद्धुमातउदरो अहोसि. अथस्स भरिया चिन्तेसि ‘‘मय्हं सामिको इदानि मरिस्सति, एकं नं गीतकं याचित्वा परिसमज्झे तं गायन्ती जीविकं कप्पेस्सामी’’ति चिन्तेत्वा ‘‘सामि, त्वं उदके निमुज्जसि, एकं मे गीतकं देहि, तेन जीविकं कप्पेस्सामी’’ति वत्वा गाथमाह –
‘‘बहुस्सुतं ¶ चित्तकथिं, गङ्गा वहति पाटलिं;
वुय्हमानक भद्दन्ते, एकं मे देहि गाथक’’न्ति.
तत्थ गाथकन्ति खुद्दकं गाथं.
अथ ¶ नं नटपाटलि ‘‘भद्दे, कथं तव गीतकं दस्सामि, इदानि महाजनस्स पटिसरणभूतं उदकं मं मारेती’’ति वत्वा गाथमाह –
‘‘येन सिञ्चन्ति दुक्खितं, येन सिञ्चन्ति आतुरं;
तस्स मज्झे मरिस्सामि, जातं सरणतो भय’’न्ति.
बोधिसत्तो इमं गाथं वत्वा ‘‘महाराज, यथा उदकं महाजनस्स पटिसरणं, तथा राजानोपि, तेसं सन्तिका भये उप्पन्ने तं भयं को पटिबाहिस्सती’’ति वत्वा ‘‘महाराज, इदं कारणं पटिच्छन्नं, मया पन पण्डितवेदनीयं कत्वा कथितं, जानाहि, महाराजा’’ति आह. ‘‘तात अहं एवरूपं पटिच्छन्नकथं न जानामि, चोरे मे गहेत्वा देही’’ति. अथस्स महासत्तो ‘‘तेन हि, महाराज, इदं सुत्वा जानाही’’ति अपरम्पि कारणं आहरि. देव, पुब्बे इमिस्साव बाराणसिया द्वारगामे एको कुम्भकारो भाजनत्थाय मत्तिकं आहरन्तो एकस्मिंयेव ठाने निबद्धं गण्हित्वा अन्तोपब्भारं महन्तं आवाटं खणि. अथेकदिवसं तस्स मत्तिकं गण्हन्तस्स अकालमहामेघो उट्ठहित्वा महावुट्ठिं पातेसि. उदकं अवत्थरमानं आवाटं पातेसि, तेनस्स मत्थको भिज्जि. सो परिदेवन्तो गाथमाह –
‘‘यत्थ बीजानि रूहन्ति, सत्ता यत्थ पतिट्ठिता;
सा मे सीसं निपीळेति, जातं सरणतो भय’’न्ति.
तत्थ ¶ निपीळेतीति निपतित्वा पीळेति भिन्दति.
यथा हि देव, महाजनस्स पटिसरणभूता महापथवी कुम्भकारस्स सीसं भिन्दि, एवमेव महापथवीसमे सब्बलोकस्स पटिसरणे नरिन्दे उट्ठाय चोरकम्मं करोन्ते को बाहिस्सति, सक्खिस्ससि, महाराज, एवं पटिच्छादेत्वा ¶ कथितं चोरं जानितुन्ति. तात, मय्हं पटिच्छन्नेन कारणं नत्थि, अयं चोरोति एवं मे चोरं गहेत्वा देहीति. सो राजानं रक्खन्तो ‘‘त्वं चोरो’’ति अवत्वा अपरम्पि उदाहरणं आहरि. महाराज, पुब्बे इमस्मिंयेव नगरे एकस्स पुरिसस्स गेहं आदित्तं. सो ¶ ‘‘अन्तो पविसित्वा भण्डकं नीहरा’’ति अञ्ञं आणापेसि. तस्मिं पविसित्वा नीहरन्ते गेहद्वारं पिदहि. सो धूमन्धो हुत्वा निक्खमनमग्गं अलभन्तो उप्पन्नडाहदुक्खो हुत्वा अन्तो ठितोव परिदेवन्तो गाथमाह –
‘‘येन भत्तानि पच्चन्ति, सीतं येन विहञ्ञति;
सो मं डहति गत्तानि, जातं सरणतो भय’’न्ति.
तत्थ सो मं डहतीति सो मे डहति, अयमेव वा पाठो.
‘‘महाराज, अग्गि विय महाजनस्स पटिसरणभूतो एको मनुस्सो रतनभण्डिकं हरि, मा मं चोरं पुच्छा’’ति. ‘‘तात, मय्हं चोरं देहियेवा’’ति. सो राजानं ‘‘त्वं चोरो’’ति अवत्वा अपरम्पि उदाहरणं आहरि. देव, पुब्बे इमस्मिंयेव नगरे एको पुरिसो अतिबहुं भुञ्जित्वा जीरापेतुं असक्कोन्तो वेदनाप्पत्तो हुत्वा परिदेवन्तो गाथमाह –
‘‘येन भुत्तेन यापन्ति, पुथू ब्राह्मणखत्तिया;
सो मं भुत्तो ब्यापादेति, जातं सरणतो भय’’न्ति.
तत्थ सो मं भुत्तो ब्यापादेतीति सो ओदनो भुत्तो मं ब्यापादेति मारेति.
‘‘महाराज, भत्तं विय महाजनस्स पटिसरणभूतो एको भण्डं हरि, तस्मिं लद्धे किं चोरं पुच्छसी’’ति? ‘‘तात, सक्कोन्तो चोरं मे देही’’ति. सो तस्स सञ्ञापनत्थं अपरम्पि उदाहरणं आहरि. महाराज ¶ , पुब्बेपि इमस्मिंयेव नगरे एकस्स वातो उट्ठहित्वा गत्तानि भञ्जि. सो परिदेवन्तो गाथमाह –
‘‘गिम्हानं ¶ पच्छिमे मासे, वातमिच्छन्ति पण्डिता;
सो मं भञ्जति गत्तानि, जातं सरणतो भय’’न्ति.
इति महाराज, सरणतो भयं उप्पन्नं, जानाहि तं कारणन्ति. तात, चोरं मे देहीति. सो तस्स सञ्ञापनत्थं अपरम्पि उदाहरणं आहरि. देव, अतीते हिमवन्तपदेसे साखाविटपसम्पन्नो महारुक्खो अहोसि पुप्फफलसम्पन्नो अनेकसहस्सानं सकुणानं निवासो ¶ तस्स द्वे साखा अञ्ञमञ्ञं सङ्घट्टेसुं, ततो धूमो उप्पज्जि, अग्गिचुण्णानि पतिंसु. तं दिस्वा सकुणजेट्ठको गाथमाह –
‘‘यं निस्सिता जगतिरुहं, स्वायं अग्गिं पमुञ्चति;
दिसा भजथ वक्कङ्गा, जातं सरणतो भय’’न्ति.
तत्थ जगतिरुहन्ति महीरुहं.
यथा हि, देव, रुक्खो पक्खीनं पटिसरणं, एवं राजा महाजनस्स पटिसरणं, तस्मिं चोरिकं करोन्ते को पटिबाहिस्सति, सल्लक्खेहि, देवाति. तात, मय्हं चोरमेव देहीति. अथस्स सो अपरम्पि उदाहरणं आहरि. महाराज, एकस्मिं कासिगामे अञ्ञतरस्स कुलघरस्स पच्छिमभागे कक्खळा सुसुमारनदी अत्थि, तस्स च कुलस्स एकोव पुत्तो. सो पितरि कालकते मातरं पटिजग्गि. तस्स माता अनिच्छमानस्सेव एकं कुलधीतरं आनेसि. सा पुब्बभागे सस्सुं सम्पियायित्वा पच्छा पुत्तधीताहि वड्ढमाना तं नीहरितुकामा अहोसि. तस्सा पन मातापि तस्मिंयेव घरे वसति. सा सामिकस्स सन्तिके सस्सुया नानप्पकारं दोसं वत्वा परिभिन्दित्वा ‘‘अहं ते मातरं पोसेतुं न सक्कोमि, मारेहि न’’न्ति वत्वा ‘‘मनुस्समारणं नाम ¶ भारियं, कथं नं मारेमी’’ति वुत्ते ‘‘निद्दोक्कमनकाले नं मञ्चकेनेव सद्धिं गहेत्वा सुसुमारनदियं खिपिस्साम, अथ नं सुसमारा खादिस्सन्ती’’ति आह. ‘‘तुय्हं पन माता कह’’न्ति? ‘‘तस्सायेव सन्तिके सुपती’’ति. ‘‘तेन हि गच्छ, तस्सा निपन्नमञ्चके रज्जुं बन्धित्वा सञ्ञं करोही’’ति. सा तथा कत्वा ‘‘कता मे सञ्ञा’’ति आह. इतरो ‘‘थोकं अधिवासेहि, मनुस्सा ताव निद्दायन्तू’’ति निद्दायन्तो विय निपज्जित्वा गन्त्वा तं रज्जुकं भरियाय मातु मञ्चके बन्धित्वा भरियं पबोधेत्वा उभोपि गन्त्वा तं मञ्चकेनेव सद्धिं उक्खिपित्वा नदियं खिपिंसु. तत्थ नं निद्दायमानं सुसुमारा विद्धंसेत्वा खादिंसु.
सा ¶ पुनदिवसे मातु परिवत्तितभावं ञत्वा ‘‘सामि, मम माताव मारिता, इदानि तव मातरं मारेही’’ति वत्वा ‘‘तेन हि साधू’’ति वुत्ते ‘‘सुसाने चितकं कत्वा अग्गिम्हि नं पक्खिपित्वा मारेस्सामा’’ति आह. अथ नं निद्दायमानं उभोपि सुसानं नेत्वा ठपयिंसु. तत्थ सामिको ¶ भरियं आह ‘‘अग्गि ते आभतो’’ति? ‘‘पमुट्ठास्मि, सामी’’ति. ‘‘तेन हि गन्त्वा आनेही’’ति. ‘‘न सक्कोमि सामि, गन्तुं, तयि गतेपि ठातुं न सक्खिस्सामि, उभोपि मयं गच्छिस्सामा’’ति. तेसु गतेसु महल्लिका सीतवातेन पबोधिता सुसानभावं ञत्वा ‘‘इमे मं मारेतुकामा अग्गिअत्थाय गता’’ति च उपधारेत्वा ‘‘न मे बलं जानन्ती’’ति एकं मतकळेवरं गहेत्वा मञ्चके निपज्जापेत्वा उपरि पिलोतिकाय पटिच्छादेत्वा सयं पलायित्वा तत्थेव लेणगुहं पाविसि. इतरे अग्गिं आहरित्वा ‘‘महल्लिका’’ति सञ्ञाय कळेवरं झापेत्वा पक्कमिंसु. एकेन चोरेन तस्मिं गुहालेणे पुब्बे भण्डिका ठपिता, सो ‘‘तं गण्हिस्सामी’’ति आगन्त्वा महल्लिकं दिस्वा ‘‘एका यक्खिनी भविस्सति, भण्डिका मे अमनुस्सपरिग्गहिता’’ति एकं भूतवेज्जं आनेसि. वेज्जो मन्तं करोन्तो गुहं पाविसि.
अथ नं सा आह ‘‘नाहं यक्खिनी, एहि उभोपि इमं धनं भाजेस्सामा’’ति. ‘‘कथं सद्दहितब्ब’’न्ति? ‘‘तव जिव्हं मम जिव्हाय ठपेही’’ति. सो तथा अकासि. अथस्स सा जिव्हं डंसित्वा छिन्दित्वा पातेसि. भूतवेज्जो ‘‘अद्धा एसा यक्खिनी’’ति जिव्हाय लोहितं पग्घरन्तिया विरवमानो ¶ पलायि. महल्लिका पुनदिवसे मट्ठसाटकं निवासेत्वा नानारतनभण्डिकं गहेत्वा घरं अगमासि. सुणिसा तं दिस्वा ‘‘कहं ते, अम्म, इदं लद्ध’’न्ति पुच्छि. ‘‘अम्म, एतस्मिं सुसाने दारुचितकाय झापिता एवरूपं लभन्ती’’ति. ‘‘अम्म, मयापि सक्का लद्धु’’न्ति. ‘‘मादिसी हुत्वा लभिस्ससी’’ति. सा लद्धभण्डिकलोभेन सामिकस्स कथेत्वा तत्थ अत्तानं झापेसि. अथ नं पुनदिवसे सामिको अपस्सन्तो ‘‘अम्म, इमायपि वेलाय त्वं आगता, सुणिसा ते नागच्छती’’ति आह. सा तं सुत्वा ‘‘अरे पापपुरिस, किं मता नाम आगच्छन्ती’’ति तं तज्जेत्वा गाथमाह –
‘‘यमानयिं सोमनस्सं, मालिनिं चन्दनुस्सदं;
सा मं घरा निच्छुभति, जातं सरणतो भय’’न्ति.
तत्थ सोमनस्सन्ति सोमनस्सं उप्पादेत्वा. ‘‘सोमनस्सा’’तिपि पाठो, सोमनस्सवती हुत्वाति अत्थो. इदं वुत्तं होति – यमहं ‘‘इमं ¶ मे निस्साय पुत्तो पुत्तधीताहि वड्ढिस्सति, मञ्च ¶ महल्लिककाले पोसेस्सती’’ति मालिनिं चन्दनुस्सदं कत्वा अलङ्करित्वा सोमनस्सजाता आनेसिं. सा मं अज्ज घरा नीहरति, सरणतोयेव मे भयं उप्पन्नन्ति.
‘‘महाराज, सुणिसा विय सस्सुया महाजनस्स राजा पटिसरणं, ततो भये उप्पन्ने किं सक्का कातुं, सल्लक्खेहि, देवा’’ति. तं सुत्वा राजा ‘‘तात, नाहं तया आनीतकारणानि जानामि, चोरमेव मे देही’’ति आह. सो ‘‘राजानं रक्खिस्सामी’’ति अपरम्पि उदाहरणं आहरि. देव, पुब्बे इमस्मिंयेव नगरे एको पुरिसो पत्थनं कत्वा पुत्तं लभि. सो पुत्तजातकाले ‘‘पुत्तो मे लद्धो’’ति सोमनस्सजातो तं पोसेत्वा वयप्पत्तकाले दारेन संयोजेत्वा अपरभागे जरं पत्वा कम्मं अधिट्ठातुं नासक्खि. अथ नं पुत्तो ‘‘त्वं कम्मं कातुं न सक्कोसि, इतो निक्खमा’’ति गेहतो नीहरि ¶ . सो किच्छेन कसिरेन जीविकं कप्पेन्तो परिदेवमानो गाथमाह –
‘‘येन जातेन नन्दिस्सं, यस्स च भवमिच्छिसं;
सो मं घरा निच्छुभति, जातं सरणतो भय’’न्ति.
तत्थ सो मन्ति सो पुत्तो मं घरतो निच्छुभति नीहरति. स्वाहं भिक्खं चरित्वा दुक्खेन जीवामि, सरणतोयेव मे भयं उप्पन्नन्ति.
‘‘महाराज, यथा पिता नाम महल्लको पटिबलेन पुत्तेन रक्खितब्बो, एवं सब्बोपि जनपदो रञ्ञा रक्खितब्बो, इदञ्च भयं उप्पज्जमानं सब्बसत्ते रक्खन्तस्स रञ्ञो सन्तिका उप्पन्नं, इमिना कारणेन ‘असुको नाम चोरो’ति जानाहि, देवा’’ति. ‘‘तात, नाहं कारणं वा अकारणं वा जानामि, चोरं वा मे देहि, त्वञ्ञेव वा चोरो होही’’ति एवं राजा पुनप्पुनं माणवं अनुयुञ्जि. अथ नं सो एवमाह ‘‘किं पन, महाराज, एकंसेन चोरगहणं रोचेथा’’ति? ‘‘आम, ताता’’ति. तेन हि ‘‘असुको च असुको च चोरो’’ति परिसमज्झे पकासेमीति. ‘‘एवं करोहि, ताता’’ति. सो तस्स वचनं सुत्वा ‘‘अयं राजा अत्तानं रक्खितुं न देति, गण्हिस्सामि दानि चोर’’न्ति सन्निपतिते महाजने आमन्तेत्वा इमा गाथा आह –
‘‘सुणन्तु ¶ मे जानपदा, नेगमा च समागता;
यतोदकं तदादित्तं, यतो खेमं ततो भयं.
‘‘राजा ¶ विलुम्पते रट्ठं, ब्राह्मणो च पुरोहितो;
अत्तगुत्ता विहरथ, जातं सरणतो भय’’न्ति.
तत्थ यतोदकं तदादित्तन्ति यं उदकं तदेव आदित्तं. यतो खेमन्ति यतो राजतो खेमेन भवितब्बं, ततोव भयं उप्पन्नं. अत्थगुत्ता विहरथाति तुम्हे इदानि अनाथा जाता, अत्तानं मा विनासेथ, अत्तनाव ¶ गुत्ता हुत्वा अत्तनो सन्तकं धनधञ्ञं रक्खथ, राजा नाम महाजनस्स पटिसरणं, ततो तुम्हाकं भयं उप्पन्नं, राजा च पुरोहितो च विलोपखादकचोरा, सचे चोरे गण्हितुकामत्थ, इमे द्वे गहेत्वा कम्मकरणं करोथाति.
ते तस्स कथं सुत्वा चिन्तयिंसु ‘‘अयं राजा रक्खणारहोपि समानो इदानि अञ्ञस्स उपरि दोसं आरोपेत्वा अत्तनो भण्डिकं सयमेव पोक्खरणियं ठपेत्वा चोरं परियेसापेति, इतो दानि पट्ठाय पुन चोरकम्मस्स अकरणत्थाय मारेम नं पापराजान’’न्ति. ते दण्डमुग्गरादिहत्था उट्ठाय तत्थेव राजानञ्च पुरोहितञ्च पोथेत्वा जीवितक्खयं पापेत्वा महासत्तं अभिसिञ्चित्वा रज्जे पतिट्ठपेसुं.
सत्था इमं धम्मदेसनं आहरित्वा ‘‘अनच्छरियं, उपासक, पथवियं पदसञ्जाननं, पोराणकपण्डिता एवं आकासे पदं सञ्जानिंसू’’ति वत्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने उपासको च पुत्तो च सोतापत्तिफले पतिट्ठिता. तदा पिता कस्सपो अहोसि, पदकुसलमाणवो पन अहमेव अहोसिन्ति.
पदकुसलमाणवजातकवण्णना छट्ठा.
[४३३] ७. लोमसकस्सपजातकवण्णना
अस्स इन्दसमो राजाति इदं सत्था जेतवने विहरन्तो एकं उक्कण्ठितभिक्खुं आरब्भ कथेसि. तञ्हि भिक्खुं सत्था ‘‘सच्चं किर त्वं भिक्खु उक्कण्ठितोसी’’ति पुच्छित्वा ‘‘सच्च’’न्ति वुत्ते ‘‘भिक्खु सिनेरुकम्पनवातो किं ¶ पुराणपण्णानि न कम्पेस्सति, यससमङ्गिनोपि सप्पुरिसा आयसक्यं पापुणन्ति, किलेसा नामेते परिसुद्धसत्तेपि संकिलिट्ठे करोन्ति, पगेव तादिस’’न्ति वत्वा तेन याचितो अतीतं आहरि.
अतीते ¶ बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते ब्रह्मदत्तस्स पुत्तो ब्रह्मदत्तकुमारो नाम पुरोहितपुत्तो च कस्सपो नाम द्वे सहायका ¶ हुत्वा एकाचरियकुले सब्बसिप्पानि उग्गण्हिंसु. अपरभागे ब्रह्मदत्तकुमारो पितु अच्चयेन रज्जे पतिट्ठासि. कस्सपो चिन्तेसि ‘‘मय्हं सहायो राजा जातो, इदानि मे महन्तं इस्सरियं दस्सति, किं मे इस्सरियेन, अहं मातापितरो च राजानञ्च आपुच्छित्वा पब्बजिस्सामी’’ति. सो राजानञ्च मातापितरो च आपुच्छित्वा हिमवन्तं पविसित्वा इसिपब्बज्जं पब्बजित्वा सत्तमे दिवसे अभिञ्ञा च समापत्तियो च निब्बत्तेत्वा उञ्छाचरियाय यापेन्तो विहासि. पब्बजितं पन नं ‘‘लोमसकस्सपो’’ति सञ्जानिंसु. सो परमजितिन्द्रियो घोरतपो तापसो अहोसि. तस्स तेजेन सक्कस्स भवनं कम्पि. सक्को आवज्जेन्तो तं दिस्वा चिन्तेसि ‘‘अयं तापसो अतिविय उग्गतेजो सक्कभावापि मं चावेय्य, बाराणसिरञ्ञा सद्धिं एकतो हुत्वा तपमस्स भिन्दिस्सामी’’ति. सो सक्कानुभावेन अड्ढरत्तसमये बाराणसिरञ्ञो सिरिगब्भं पविसित्वा सकलगब्भं सरीरप्पभाय ओभासेत्वा रञ्ञो सन्तिके आकासे ठितो ‘‘उट्ठेहि, महाराजा’’ति राजानं पबोधेसि. ‘‘कोसि त्व’’न्ति वुत्ते ‘‘सक्कोहमस्मी’’ति आह. ‘‘किमत्थं आगतोसी’’ति? ‘‘महाराज, सकलजम्बुदीपे एकरज्जं इच्छसि, न इच्छसी’’ति? ‘‘किस्स न इच्छामी’’ति? अथ नं सक्को ‘‘तेन हि लोमसकस्सपं आनेत्वा पसुघातयञ्ञं यजापेहि, सक्कसमो अजरामरो हुत्वा सकलजम्बुदीपे रज्जं कारेस्ससी’’ति वत्वा पठमं गाथमाह –
‘‘अस्स इन्दसमो राज, अच्चन्तं अजरामरो;
सचे त्वं यञ्ञं याजेय्य, इसिं लोमसकस्सप’’न्ति.
तत्थ अस्साति भविस्ससि. याजेय्याति सचे त्वं अरञ्ञायतनतो इसिं लोमसकस्सपं आनेत्वा यञ्ञं यजेय्यासीति.
तस्स ¶ वचनं सुत्वा राजा ‘‘साधू’’ति सम्पटिच्छि. सक्को ‘‘तेन हि मा पपञ्चं करी’’ति वत्वा पक्कामि. राजा पुनदिवसे ¶ सेय्यं नाम अमच्चं पक्कोसापेत्वा ‘‘सम्म, मय्हं पियसहायकस्स लोमसकस्सपस्स सन्तिकं गन्त्वा मम वचनेन एवं वदेहि ‘राजा किर तुम्हेहि पसुघातयञ्ञं यजापेत्वा सकलजम्बुदीपे एकराजा भविस्सति, तुम्हाकम्पि यत्तकं पदेसं इच्छथ, तत्तकं दस्सति, मया सद्धिं यञ्ञं यजितुं आगच्छथा’’’ति आह. सो ‘‘साधु, देवा’’ति तापसस्स वसनोकासजाननत्थं नगरे भेरिं चरापेत्वा एकेन वनचरकेन ‘‘अहं ¶ जानामी’’ति वुत्ते तं पुरतो कत्वा महन्तेन परिवारेन तत्थ गन्त्वा इसिं वन्दित्वा एकमन्तं निसिन्नो तं सासनं आरोचेसि. अथ नं सो ‘‘सेय्य किं नामेतं कथेसी’’ति वत्वा पटिक्खिपन्तो चतस्सो गाथा अभासि –
‘‘ससमुद्दपरियायं, महिं सागरकुण्डलं;
न इच्छे सह निन्दाय, एवं सेय्य विजानहि.
‘‘धिरत्थु तं यसलाभं, धनलाभञ्च ब्राह्मण;
या वुत्ति विनिपातेन, अधम्मचरणेन वा.
‘‘अपि चे पत्तमादाय, अनगारो परिब्बजे;
सायेव जीविका सेय्यो, या चाधम्मेन एसना.
‘‘अपि चे पत्तमादाय, अनगारो परिब्बजे;
अञ्ञं अहिंसयं लोके, अपि रज्जेन तं वर’’न्ति.
तत्थ ससमुद्दपरियायन्ति ससमुद्दपरिक्खेपं. सागरकुण्डलन्ति चत्तारो दीपे परिक्खिपित्वा ठितसागरेहि कण्णवलिया ठपितकुण्डलेहि विय समन्नागतं. सह निन्दायाति ‘‘इमिना पसुघातकम्मं कत’’न्ति इमाय निन्दाय सह चक्कवाळपरियन्तं महापथविं न इच्छामीति वदति. या वुत्ति विनिपातेनाति नरके विनिपातकम्मेन या च जीवितवुत्ति होति, तं धिरत्थु, गरहामि तं वुत्तिन्ति दीपेति. सायेव जीविकाति पब्बजितस्स मत्तिकापत्तं आदाय परघरानि उपसङ्कमित्वा आहारपरियेसनजीविकाव यसधनलाभतो सतगुणेन सहस्सगुणेन वरतराति अत्थो ¶ अपि रज्जेन तं वरन्ति तं अनगारस्स सतो अञ्ञं अविहिंसन्तस्स परिब्बजनं सकलजम्बुदीपरज्जेनपि वरन्ति अत्थो.
अमच्चो तस्स कथं सुत्वा गन्त्वा रञ्ञो आरोचेसि. तं सुत्वा राजा ‘‘अनागच्छन्ते किं सक्का कातु’’न्ति तुण्ही अहोसि. पुन सक्को अड्ढरत्तसमये ¶ आगन्त्वा आकासे ठत्वा ‘‘किं, महाराज, लोमसकस्सपं आनेत्वा यञ्ञं न यजापेसी’’ति आह. ‘‘मया पेसितोपि नागच्छती’’ति. ‘‘तेन हि, महाराज, अत्तनो धीतरं चन्दवतिं कुमारिकं अलङ्करित्वा सेय्यं तथेव पेसेत्वा ‘सचे किर आगन्त्वा यञ्ञं यजिस्ससि, राजा ते इमं कुमारिकं ¶ दस्सती’ति वदापेहि, अद्धा सो कुमारिकाय पटिबद्धचित्तो हुत्वा आगच्छिस्सती’’ति. राजा ‘‘साधू’’ति सम्पटिच्छित्वा पुनदिवसे सेय्यस्स हत्थे धीतरं अदासि. सो राजधीतरं गहेत्वा तत्थ गन्त्वा इसिं वन्दित्वा पटिसन्थारं कत्वा देवच्छरपटिभागं राजधीतरं तस्स दस्सेत्वा एकमन्तं अट्ठासि. अथ इसि इन्द्रियानि भिन्दित्वा तं ओलोकेसि, सह ओलोकनेनेव पटिबद्धचित्तो हुत्वा झाना परिहायि. अमच्चो तस्स पटिबद्धचित्तभावं ञत्वा ‘‘भन्ते, सचे किर यञ्ञं यजिस्सथ, राजा ते इमं दारिकं पादपरिचारिकं कत्वा दस्सती’’ति आह. सो किलेसवसेन कम्पन्तो ‘‘इमं किर मे दस्सती’’ति आह. ‘‘आम, यञ्ञं यजन्तस्स ते दस्सती’’ति. सो ‘‘साधु इमं लभन्तो यजिस्सामी’’ति वत्वा तं गहेत्वा सहेव जटाहि अलङ्कतरथं अभिरुय्ह बाराणसिं अगमासि. राजापि ‘‘आगच्छति किरा’’ति सुत्वा यञ्ञावाटे कम्मं पट्ठपेसि. अथ नं आगतं दिस्वा ‘‘स्वे यञ्ञं यजाहि, अहं इन्दसमो भविस्सामि, यञ्ञपरियोसाने ते धीतरं दस्सामी’’ति आह. कस्सपो ‘‘साधू’’ति सम्पटिच्छि. अथ नं राजा पुनदिवसे तं आदाय चन्दवतिया सद्धिंयेव यञ्ञावाटं गतो. तत्थ हत्थिअस्सउसभादिसब्बचतुप्पदा पटिपाटिया ठपिताव अहेसुं. कस्सपो ते सब्बे हनित्वाव घातेत्वा यञ्ञं यजितुं आरभि. अथ नं तत्थ सन्निपतितो महाजनो दिस्वा ‘‘इदं ते ¶ लोमसकस्सप अयुत्तं अप्पतिरूपं, किं नामेतं करोसी’’ति वत्वा परिदेवन्तो द्वे गाथा अभासि –
‘‘बलं ¶ चन्दो बलं सुरियो, बलं समणब्राह्मणा;
बलं वेला समुद्दस्स, बलातिबलमित्थियो.
‘‘यथा उग्गतपं सन्तं, इसिं लोमसकस्सपं;
पितु अत्था चन्दवती, वाजपेय्यं अयाजयी’’ति.
तत्थ बलं चन्दो बलं सुरियोति महन्धकारविधमने अञ्ञं बलं नाम नत्थि, चन्दिमसूरियावेत्थ बलवन्तोति अत्थो. समणब्राह्मणाति इट्ठानिट्ठविसयवेगसहने खन्तिबलञाणबलेन समन्नागता समितपापबाहितपापा समणब्राह्मणा. बलं वेला समुद्दस्साति महासमुद्दस्स उत्तरितुं अदत्वा उदकं आवरित्वा विनासेतुं समत्थताय वेला बलं नाम. बलातिबलमित्थियोति इत्थियो पन विसदञाणेपि अवीतरागे अत्तनो वसं आनेत्वा विनासेतुं समत्थताय तेहि सब्बेहि बलेहिपि अतिबला नाम, सब्बबलेहि इत्थिबलमेव महन्तन्ति अत्थो. यथाति यस्मा. पितु अत्थाति पितु वुड्ढिअत्थाय. इदं वुत्तं होति – यस्मा इमं उग्गतपं समानं ¶ सीलादिगुणानं एसितत्ता इसिं अयं चन्दवती निस्सीलं कत्वा पितु वुड्ढिअत्थाय वाजपेय्यं यञ्ञं याजेति, तस्मा जानितब्बमेतं ‘‘बलातिबलमित्थियो’’ति.
तस्मिं समये कस्सपो यञ्ञं यजनत्थाय ‘‘मङ्गलहत्थिं गीवायं पहरिस्सामी’’ति खग्गरतनं उक्खिपि. हत्थी तं दिस्वा मरणभयतज्जितो महारवं रवि. तस्स रवं सुत्वा सेसापि हत्थिअस्सउसभादयो मरणभयतज्जिता भयेन विरविंसु. महाजनोपि विरवि. कस्सपो तं महाविरवं सुत्वा संवेगप्पत्तो हुत्वा अत्तनो जटादीनि ओलोकेसि. अथस्स जटामस्सुकच्छलोमानि पाकटानि अहेसुं. सो विप्पटिसारी हुत्वा ‘‘अननुरूपं वत मे पापकम्मं कत’’न्ति संवेगं पकासेन्तो अट्ठमं गाथमाह –
‘‘तं ¶ लोभपकतं कम्मं, कटुकं कामहेतुकं;
तस्स मूलं गवेसिस्सं, छेच्छं रागं सबन्धन’’न्ति.
तस्सत्थो – महाराज, यं एतं मया चन्दवतिया लोभं उप्पादेत्वा तेन लोभेन पकतं कामहेतुकं पापकं, तं कटुकं तिखिणविपाकं. तस्साहं अयोनिसोमनसिकारसङ्खातं मूलं गवेसिस्सं, अलं ¶ मे इमिना खग्गेन, पञ्ञाखग्गं नीहरित्वा सुभनिमित्तबन्धनेन सद्धिं सबन्धनं रागं छिन्दिस्सामीति.
अथ नं राजा ‘‘मा भायि सम्म, इदानि ते चन्दवतिं कुमारिञ्च रट्ठञ्च सत्तरतनरासिञ्च दस्सामि, यजाहि यञ्ञ’’न्ति आह. तं सुत्वा कस्सपो ‘‘न मे, महाराज, इमिना किलेसेन अत्थो’’ति वत्वा ओसानगाथमाह –
‘‘धिरत्थु कामे सुबहूपि लोके, तपोव सेय्यो कामगुणेहि राज;
तपो करिस्सामि पहाय कामे, तवेव रट्ठं चन्दवती च होतू’’ति.
तत्थ सुबहूपीति अतिबहुकेपि. तपो करिस्सामीति सीलसंयमतपमेव करिस्सामि.
सो एवं वत्वा कसिणं समन्नाहरित्वा नट्ठं विसेसं उप्पादेत्वा आकासे पल्लङ्केन निसीदित्वा रञ्ञो धम्मं देसेत्वा ‘‘अप्पमत्तो होही’’ति ओवदित्वा यञ्ञावाटं विद्धंसापेत्वा महाजनस्स ¶ अभयदानं दापेत्वा रञ्ञो याचन्तस्सेव उप्पतित्वा अत्तनो वसनट्ठानमेव गन्त्वा यावजीवं ठत्वा आयुपरियोसाने ब्रह्मलोकपरायणो अहोसि.
सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने उक्कण्ठितभिक्खु सोतापत्तिफले पतिट्ठहि. तदा सेय्यो महाअमच्चो सारिपुत्तो अहोसि, लोमसकस्सपो पन अहमेव अहोसिन्ति.
लोमसकस्सपजातकवण्णना सत्तमा.
[४३४] ८. चक्कवाकजातकवण्णना
कासायवत्थेति ¶ इदं सत्था जेतवने विहरन्तो एकं लोलभिक्खुं आरब्भ कथेसि. सो किर लोलो अहोसि पच्चयलुद्धो, आचरियुपज्झायवत्तादीनि छड्डेत्वा पातोव सावत्थिं पविसित्वा विसाखाय ¶ गेहे अनेकखादनीयपरिवारं यागुं पिवित्वा नानग्गरससालिमंसोदनं भुञ्जित्वापि तेन अतित्तो ततो चूळअनाथपिण्डिकस्स महाअनाथपिण्डिकस्स कोसलरञ्ञोति तेसं तेसं निवेसनानि सन्धाय विचरि. अथेकदिवसं तस्स लोलभावं आरब्भ धम्मसभायं कथं समुट्ठापेसुं. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते तं भिक्खुं पक्कोसापेत्वा ‘‘सच्चं किर त्वं भिक्खु लोलो’’ति पुच्छित्वा ‘‘सच्चं, भन्ते’’ति वुत्ते ‘‘भिक्खु कस्मा लोलोसि, पुब्बेपि त्वं लोलभावेन बाराणसियं हत्थिकुणपादीनि खादित्वा विचरन्तो तेहि अतित्तो ततो निक्खमित्वा गङ्गातीरे विचरन्तो हिमवन्तं पवट्ठो’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते एको लोलकाको बाराणसियं हत्थिकुणपादीनि खादित्वा विचरन्तो तेहि अतित्तो ‘‘गङ्गाकूले मच्छमतं खादिस्सामी’’ति गन्त्वा तत्थ मतमच्छे खादन्तो कतिपाहं वसित्वा हिमवन्तं पविसित्वा नानाफलाफलानि खादन्तो बहुमच्छकच्छपं महन्तं पदुमसरं पत्वा तत्थ सुवण्णवण्णे द्वे चक्कवाके सेवालं खादित्वा वसन्ते दिस्वा ‘‘इमे अतिविय वण्णसम्पन्ना सोभग्गप्पत्ता, इमेसं भोजनं मनापं भविस्सति, इमेसं भोजनं पुच्छित्वा अहम्पि तदेव भुञ्जित्वा सुवण्णवण्णो भविस्सामी’’ति चिन्तेत्वा तेसं सन्तिकं गन्त्वा पटिसन्थारं कत्वा एकस्मिं साखपरियन्ते निसीदित्वा तेसं पसंसनपटिसंयुत्तं कथं कथेन्तो पठमं गाथमाह –
‘‘कासायवत्थे ¶ सकुणे वदामि, दुवे दुवे नन्दमने चरन्ते;
कं अण्डजं अण्डजा मानुसेसु, जातिं पसंसन्ति तदिङ्घ ब्रूथा’’ति.
तत्थ ¶ कासायवत्थेति सुवण्णवण्णे कासायवत्थे विय. दुवे दुवेति द्वे द्वे हुत्वा. नन्दमनेति तुट्ठचित्ते. कं अण्डजं अण्डजा मानुसेसु जातिं पसंसन्तीति अम्भो अण्डजा तुम्हे मनुस्सेसु पसंसन्ता कं अण्डजं जातिं कतरं नाम अण्डजन्ति वत्वा पसंसन्ति, कं सकुणं ¶ नामाति वत्वा तुम्हे मनुस्सानं अन्तरे वण्णेन्तीति अत्थो. ‘‘कं अण्डजं अण्डजमानुसेसू’’तिपि पाठो. तस्सत्थो – तुम्हे अण्डजेसु च मानुसेसु च कतरं अण्डजन्ति वत्वा पसंसन्तीति.
तं सुत्वा चक्कवाको दुतियं गाथमाह –
‘‘अम्हे मनुस्सेसु मनुस्सहिंस, अनुब्बते चक्कवाके वदन्ति;
कल्याणभावम्हे दिजेसु सम्मता, अभिरूपा विचराम अण्णवे’’ति.
तत्थ मनुस्सहिंसाति काको मनुस्से हिंसति विहेठेति, तेन नं एवं आलपति. अनुब्बतेति अञ्ञमञ्ञं अनुगते सम्मोदमाने वियसंवासे. चक्कवाकेति चक्कवाका नाम सा अण्डजजातीति पसंसन्ति वण्णेन्ति कथेन्ति. दिजेसूति यत्तका पक्खिनो नाम, तेसु मयं ‘‘कल्याणभावा’’तिपि मनुस्सेसु सम्मता. दुतिये अत्थविकप्पे मनुस्सेसु अम्हे ‘‘चक्कवाका’’तिपि वदन्ति, दिजेसु पन मयं ‘‘कल्याणभावा’’ति सम्मता, ‘‘कल्याणभावा’’ति नो दिजा वदन्तीति अत्थो. अण्णवेति इमस्मिं ठाने सरो ‘‘अण्णवो’’ति वुत्तो, इमस्मिं पदुमसरे मयमेव द्वे जना परेसं अहिंसनतो अभिरूपा विचरामाति अत्थो. इमिस्साय पन गाथाय चतुत्थपदं ‘‘न घासहेतूपि करोम पाप’’न्ति पठन्ति. तस्सत्थो – यस्मा मयं घासहेतूपि पापं न करोम, तस्मा ‘‘कल्याणभावा’’ति अम्हे मनुस्सेसु च दिजेसु च सम्मता.
तं सुत्वा काको ततियं गाथमाह –
‘‘किं अण्णवे कानि फलानि भुञ्जे, मंसं कुतो खादथ चक्कवाका;
किं भोजनं भुञ्जथ वो अनोमा, बलञ्च वण्णो च अनप्परूपा’’ति.
तत्थ ¶ किन्ति पुच्छावसेन आलपनं, किं भो चक्कवाकाति वुत्तं होति. अण्णवेति इमस्मिं सरे. भुञ्जेति भुञ्जथ, किं भुञ्जथाति अत्थो ¶ मंसं कुतो खादथाति कतरपाणानं सरीरतो मंसं खादथ. भुञ्जथ वोति ¶ वोकारो निपातमत्तं, परपदेन वास्स सम्बन्धो ‘‘बलञ्च वा वण्णो च अनप्परूपा’’ति.
ततो चक्कवाको चतुत्थं गाथमाह –
‘‘न अण्णवे सन्ति फलानि धङ्क, मंसं कुतो खादितुं चक्कवाके;
सेवालभक्खम्ह अपाणभोजना, न घासहेतूपि करोम पाप’’न्ति.
तत्थ चक्कवाकेति चक्कवाकस्स. अपाणभोजनाति पाणकरहितउदकभोजना. अम्हाकञ्हि सेवालञ्चेव उदकञ्च भोजनन्ति दस्सेति. न घासहेतूति तुम्हादिसा विय मयं घासहेतु पापं न करोमाति.
ततो काको द्वे गाथा अभासि –
‘‘न मे इदं रुच्चति चक्कवाक, अस्मिं भवे भोजनसन्निकासो;
अहोसि पुब्बे ततो मे अञ्ञथा, इच्चेव मे विमति एत्थ जाता.
‘‘अहम्पि मंसानि फलानि भुञ्जे, अन्नानि च लोणियतेलियानि;
रसं मनुस्सेसु लभामि भोत्तुं, सूरोव सङ्गाममुखं विजेत्वा;
न च मे तादिसो वण्णो, चक्कवाक यथा तवा’’ति.
तत्थ इदन्ति इदं तुम्हाकं भुञ्जनभोजनं मय्हं न रुच्चति. अस्मिं भवे भोजनसन्निकासोति इमस्मिं भवे भोजनसन्निकासो यं इमस्मिं चक्कवाकभवे भोजनं, त्वं तेन सन्निकासो तंसदिसो तदनुरूपो अहोसि, अतिविय पसन्नसरीरोसीति अत्थो. ततो मे अञ्ञथाति ¶ यं मय्हं पुब्बे तुम्हे दिस्वाव एते एत्थ नानाविधानि फलानि चेव मच्छमंसञ्च खादन्ति, तेन एवं सोभग्गप्पत्ताति अहोसि, इदानि मे ततो अञ्ञथा होतीति अत्थो. इच्चेव मेति एतेनेव मे कारणेन एत्थ तुम्हाकं सरीरवण्णे ¶ विमति जाता ‘‘कथं नु खो एते एवरूपं लूखभोजनं भुञ्जन्ता वण्णवन्तो जाता’’ति. अहम्पीति अहञ्हि, अयमेव वा पाठो ¶ . भुञ्जेति भुञ्जामि. अन्नानि चाति भोजनानि च. लोणियतेलियानीति लोणतेलयुत्तानि. रसन्ति मनुस्सेसु परिभोगं पणीतरसं. विजेत्वाति यथा सूरो वीरयोधो सङ्गाममुखं विजेत्वा विलुम्पित्वा परिभुञ्जति, तथा विलुम्पित्वा परिभुञ्जामीति अत्थो. यथा तवाति एवं पणीतं भोजनं भुञ्जन्तस्सपि मम तादिसो वण्णो नत्थि, यादिसो तव वण्णो, तेन तव वचनं न सद्दहामीति दीपेति.
अथस्स वण्णसम्पत्तिया अभावकारणं अत्तनो च भावकारणं कथेन्तो चक्कवाको सेसगाथा अभासि –
‘‘असुद्धभक्खोसि खणानुपाती, किच्छेन ते लब्भति अन्नपानं;
न तुस्ससी रुक्खफलेहि धङ्क, मंसानि वा यानि सुसानमज्झे.
‘‘यो साहसेन अधिगम्म भोगे, परिभुञ्जति धङ्क खणानुपाती;
ततो उपक्कोसति नं सभावो, उपक्कुट्ठो वण्णबलं जहाति.
‘‘अप्पम्पि चे निब्बुतिं भुञ्जती यदि, असाहसेन अपरूपघाती;
बलञ्च वण्णो च तदस्स होति, न हि सब्बो आहारमयेन वण्णो’’ति.
तत्थ असुद्धभक्खोसीति त्वं थेनेत्वा वञ्चेत्वा भक्खनतो असुद्धभक्खो असि. खणानुपातीति पमादक्खणे अनुपतनसीलो. किच्छेन ¶ तेति तया दुक्खेन अन्नपानं लब्भति. मंसानि वा यानीति यानि वा सुसानमज्झे मंसानि, तेहि न तुस्ससि. ततोति पच्छा. उपक्कोसति नं सभावोति अत्ताव तं पुग्गलं गरहि. उपक्कुट्ठोति अत्तनापि परेहिपि उपक्कुट्ठो गरहितो विप्पटिसारिताय वण्णञ्च बलञ्च जहासि. निब्बुतिं भुञ्जती यदीति यदि पन परं अविहेठेत्वा अप्पकम्पि धम्मलद्धं निब्बुतिभोजनं भुञ्जति. तदस्स होतीति तदा अस्स पण्डितस्स सरीरे बलञ्च ¶ वण्णो च होति. आहारमयेनाति नानप्पकारेन आहारेनेव. इदं वुत्तं होति – भो काक, वण्णो नामेस चतुसमुट्ठानो, सो न आहारमत्तेनेव होति, उतुचित्तकम्मेहिपि होतियेवाति.
एवं चक्कवाको अनेकपरियायेन काकं गरहि. काको हरायित्वा ‘‘न मय्हं तव वण्णेन अत्थो, का का’’ति वस्सन्तो पलायि.
सत्था ¶ इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने लोलभिक्खु अनागामिफले पतिट्ठहि. तदा काको लोलभिक्खु अहोसि, चक्कवाकी राहुलमाता, चक्कवाको पन अहमेव अहोसिन्ति.
चक्कवाकजातकवण्णना अट्ठमा.
[४३५] ९. हलिद्दिरागजातकवण्णना
सुतितिक्खन्ति इदं सत्था जेतवने विहरन्तो थुल्लकुमारिकापलोभनं आरब्भ कथेसि. वत्थु तेरसकनिपाते चूळनारदजातके (जा. १.१३.४० आदयो) आवि भविस्सति. अतीतवत्थुम्हि पन सा कुमारिका तस्स तापसकुमारस्स सीलं भिन्दित्वा अत्तनो वसे ठितभावं ञत्वा ‘‘इमं वञ्चेत्वा मनुस्सपथं नेस्सामी’’ति चिन्तेत्वा ‘‘रूपादिकामगुणविरहिते अरञ्ञे रक्खितसीलं नाम न महप्फलं होति, मनुस्सपथे रूपादीनं पच्चुपट्ठाने महप्फलं होति, एहि मया सद्धिं तत्थ गन्त्वा सीलं रक्खाहि, किं ते अरञ्ञेना’’ति वत्वा पठमं गाथमाह –
‘‘सुतितिक्खं ¶ अरञ्ञम्हि, पन्तम्हि सयनासने;
ये च गामे तितिक्खन्ति, ते उळारतरा तया’’ति.
तत्थ सुतितिक्खन्ति सुट्ठु अधिवासनं. तितिक्खन्तीति सीतादीनि अधिवासेन्ति.
तं सुत्वा तापसकुमारो ‘‘पिता मे अरञ्ञं गतो, तस्मिं आगते तं आपुच्छित्वा गमिस्सामी’’ति आह. सा चिन्तेसि ‘‘पिता किरस्स ¶ अत्थि, सचे मं सो पस्सिस्सति, काजकोटिया मं पोथेत्वा विनासं पापेस्सति, मया पठममेव गन्तब्ब’’न्ति. अथ नं सा ‘‘तेन हि अहं मग्गसञ्ञं कुरुमाना पठमतरं गमिस्सामि, त्वं पच्छा आगच्छाही’’ति वत्वा अगमासि. सो तस्सा गतकाले नेव दारूनि आहरि, न पानीयं, न परिभोजनीयं उपट्ठापेसि, केवलं पज्झायन्तोव निसीदि, पितु आगमनकाले पच्चुग्गमनं नाकासि. अथ नं पिता ‘‘इत्थीनं वसं गतो एसो’’ति ञत्वापि ‘‘कस्मा तात, नेव दारूनि आहरि, न पानीयं, न परिभोजनीयं उपट्ठापेसि, पज्झायन्तोयेव पन निसिन्नोसी’’ति आह. अथ नं तापसकुमारो ‘‘तात, अरञ्ञे किर रक्खितसीलं नाम न महप्फलं होति, मनुस्सपथे महप्फलं ¶ , अहं तत्थ गन्त्वा सीलं रक्खिस्सामि, सहायो मे मं ‘आगच्छेय्यासी’ति वत्वा पुरतो गतो, अहं तेनेव सद्धिं गमिस्सामि, तत्थ पन वसन्तेन मया कतरो पुरिसो सेवितब्बो’’ति पुच्छन्तो दुतियं गाथमाह –
‘‘अरञ्ञा गाममागम्म, किंसीलं किंवतं अहं;
पुरिसं तात सेवेय्यं, तं मे अक्खाहि पुच्छितो’’ति.
अथस्स पिता कथेन्तो सेसगाथा अभासि –
‘‘यो ते विस्सासये तात, विस्सासञ्च खमेय्य ते;
सुस्सूसी च तितिक्खी च, तं भजेहि इतो गतो.
‘‘यस्स कायेन वाचाय, मनसा नत्थि दुक्कटं;
उरसीव पतिट्ठाय, तं भजेहि इतो गतो.
‘‘यो च धम्मेन चरति, चरन्तोपि न मञ्ञति;
विसुद्धकारिं सप्पञ्ञं, तं भजेहि इतो गतो.
‘‘हलिद्दिरागं ¶ कपिचित्तं, पुरिसं रागविरागिनं;
तादिसं तात मा सेवि, निम्मनुस्सम्पि चे सिया.
‘‘आसीविसंव कुपितं, मीळ्हलित्तं महापथं;
आरका परिवज्जेहि, यानीव विसमं पथं.
‘‘अनत्था ¶ तात वड्ढन्ति, बालं अच्चुपसेवतो;
मास्सु बालेन संगच्छि, अमित्तेनेव सब्बदा.
‘‘तं ताहं तात याचामि, करस्सु वचनं मम;
मास्सु बालेन संगच्छि, दुक्खो बालेहि सङ्गमो’’ति.
तत्थ ¶ यो ते विस्सासयेति यो तव विस्सासेय्य. खमेय्य तेति यो च तव अत्तनि तया कतं विस्सासं खमेय्य. सुस्सूसी च तितिक्खी चाति तव वचनं सुस्सूसाय चेव वचनाधिवासनेन च समन्नागतो भवेय्याति अत्थो. उरसीव पतिट्ठायाति यथा मातु उरसि पुत्तो पतिट्ठाति, एवं पतिट्ठहित्वा अत्तनो मातरं विय मञ्ञमानो तं भजेय्यासीति वदति. यो च धम्मेन चरतीति यो तिविधेन सुचरितेन धम्मेन इरियति. न मञ्ञतीति तथा चरन्तोपि ‘‘अहं धम्मं चरामी’’ति मानं न करोति. विसुद्धकारिन्ति विसुद्धानं दसकुसलकम्मपथानं कारकं.
रागविरागिनन्ति रागिनञ्च विरागिनञ्च रज्जित्वा तंखणञ्ञेव विरज्जनसभावं. निम्मनुस्सम्पि चे सियाति सचेपि सकलजम्बुदीपतलं निम्मनुस्सं होति, सोयेव एको मनुस्सो तिट्ठति, तथापि तादिसं मा सेवि. महापथन्ति गूथमक्खितं मग्गं विय. यानीवाति यानेन गच्छन्तो विय. विसमन्ति निन्नउन्नतखाणुपासाणादिविसमं. बालं अच्चुपसेवतोति बालं अप्पञ्ञं अतिसेवन्तस्स. सब्बदाति तात, बालेन सह संवासो नाम अमित्तसंवासो विय सब्बदा निच्चकालमेव दुक्खो. तं ताहन्ति तेन कारणेन तं अहं.
सो एवं पितरा ओवदितो ‘‘तात, अहं मनुस्सपथं गन्त्वा तुम्हादिसे पण्डिते न लभिस्सामि, तत्थ गन्तुं भायामि, इधेव तुम्हाकं सन्तिके वसिस्सामी’’ति आह. अथस्स भिय्योपि ओवादं दत्वा कसिणपरिकम्मं ¶ आचिक्खि. सो न चिरस्सेव अभिञ्ञासमापत्तियो निब्बत्तेत्वा सद्धिं पितरा ब्रह्मलोकपरायणो अहोसि.
सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने उक्कण्ठितभिक्खु सोतापत्तिफले पतिट्ठहि.
तदा तापसकुमारो उक्कण्ठितभिक्खु अहोसि, कुमारिका थुल्लकुमारिकाव, पिता तापसो पन अहमेव अहोसिन्ति.
हलिद्दिरागजातकवण्णना नवमा.
[४३६] १०. समुग्गजातकवण्णना
कुतो ¶ ¶ नु आगच्छथाति इदं सत्था जेतवने विहरन्तो उक्कण्ठितभिक्खुं आरब्भ कथेसि. तञ्हि सत्था ‘‘सच्चं किर त्वं भिक्खु उक्कण्ठितोसी’’ति पुच्छित्वा ‘‘सच्चं, भन्ते’’ति वुत्ते ‘‘कस्मा भिक्खु मातुगामं पत्थेसि, मातुगामो नामेस असब्भो अकतञ्ञू, पुब्बे दानवरक्खसा गिलित्वा कुच्छिना परिहरन्तापि मातुगामं रक्खितुं एकपुरिसनिस्सितं कातुं नासक्खिंसु, त्वं कथं सक्खिस्ससी’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो कामे पहाय हिमवन्तं पविसित्वा इसिपब्बज्जं पब्बजित्वा अभिञ्ञा च समापत्तियो च निब्बत्तेत्वा फलाफलेन यापेन्तो विहासि. तस्स पण्णसालाय अविदूरे एको दानवरक्खसो वसति. सो अन्तरन्तरा महासत्तं उपसङ्कमित्वा धम्मं सुणाति, अटवियं पन मनुस्सानं सञ्चरणमग्गे ठत्वा आगतागते मनुस्से गहेत्वा खादति. तस्मिं काले एका कासिरट्ठे कुलधीता उत्तमरूपधरा अञ्ञतरस्मिं पच्चन्तगामे निवुत्था होति. तस्सा एकदिवसं मातापितूनं दस्सनत्थाय गन्त्वा पच्चागमनकाले परिवारमनुस्से दिस्वा सो दानवो भेरवरूपेन पक्खन्दि. मनुस्सा भीता गहितगहितावुधानि छड्डेत्वा पलायिंसु. दानवो याने निसिन्नं अभिरूपं मातुगामं दिस्वा पटिबद्धचित्तो हुत्वा तं अत्तनो गुहं नेत्वा भरियं अकासि. ततो पट्ठाय सप्पितेलतण्डुलमच्छमंसादीनि चेव मधुरफलाफलानि च आहरित्वा तं पोसेसि, वत्थालङ्कारेहि च नं अलङ्करित्वा रक्खणत्थाय एकस्मिं करण्डके पक्खिपित्वा ¶ करण्डकं गिलित्वा कुच्छिना परिहरति. सो एकदिवसं न्हायितुकामताय एकं सरं गन्त्वा करण्डकं उग्गिलित्वा तं ततो नीहरित्वा न्हापेत्वा विलिम्पेत्वा अलङ्कारेत्वा ‘‘थोकं तव सरीरं उतुं गण्हापेही’’ति तं करण्डकसमीपे ठपेत्वा सयं न्हानतित्थं ओतरित्वा तं अनासङ्कमानो थोकं दूरं गन्त्वा ¶ न्हायि.
तस्मिं समये वायुस्सपुत्तो नाम विज्जाधरो सन्नद्धखग्गो आकासेन गच्छति. सा तं दिस्वा ‘‘एही’’ति हत्थमुद्दं अकासि, विज्जाधरो खिप्पं ओतरि. अथ नं सा करण्डके पक्खिपित्वा दानवस्स आगमनं ओलोकेन्ती करण्डकूपरि निसीदित्वा तं आगच्छन्तं दिस्वा तस्स अत्तानं दस्सेत्वा तस्मिं करण्डकसमीपं असम्पत्तेयेव करण्डकं विवरित्वा अन्तो पविसित्वा विज्जाधरस्स उपरि निपज्जित्वा अत्तनो साटकं पारुपि. दानवो आगन्त्वा करण्डकं असोधेत्वा ‘‘मातुगामोयेव मे’’ति सञ्ञाय करण्डकं गिलित्वा अत्तनो गुहं गच्छन्तो ¶ अन्तरामग्गे चिन्तेसि ‘‘तापसो मे चिरं दिट्ठो, अज्ज ताव नं गन्त्वा वन्दिस्सामी’’ति. सो तस्स सन्तिकं अगमासि. तापसोपि नं दूरतोव आगच्छन्तं दिस्वा द्विन्नं जनानं कुच्छिगतभावं ञत्वा सल्लपन्तो पठमं गाथमाह –
‘‘कुतो नु आगच्छथ भो तयो जना, स्वागता एथ निसीदथासने;
कच्चित्थ, भोन्तो कुसलं अनामयं, चिरस्समब्भागमनञ्हि वो इधा’’ति.
तत्थ भोति आलपनं. कच्चित्थाति कच्चि होथ भवथ विज्जथ. भोन्तोति पुन आलपन्तो आह. कुसलं अनामयन्ति कच्चि तुम्हाकं कुसलं आरोग्यं. चिरस्समब्भागमनञ्हि वो इधाति अज्ज तुम्हाकं इध अब्भागमनञ्च चिरं जातं.
तं सुत्वा दानवो ‘‘अहं इमस्स तापसस्स सन्तिकं एककोव आगतो, अयञ्च तापसो ‘तयो जना’ति वदति, किं नामेस कथेति, किं नु खो सभावं ञत्वा कथेति, उदाहु उम्मत्तको हुत्वा विलपती’’ति चिन्तेत्वा तापसं उपसङ्कमित्वा वन्दित्वा एकमन्तं निसीदित्वा तेन सद्धिं सल्लपन्तो दुतियं गाथमाह –
‘‘अहमेव ¶ ¶ एको इध मज्ज पत्तो, न चापि मे दुतियो कोचि विज्जति;
किमेव सन्धाय ते भासितं इसे, कुतो नु आगच्छथ भो तयो जना’’ति.
तत्थ इध मज्जाति इध अज्ज. किमेव सन्धाय ते भासितं इसेति भन्ते, इसि किं नामेतं सन्धाय तया भासितं, पाकटं ताव मे कत्वा कथेहीति.
तापसो ‘‘एकंसेनेवावुसो सोतुकामोसी’’ति पुच्छित्वा ‘‘आम, भन्ते’’ति वुत्ते ‘‘तेन हि सुणाही’’ति वत्वा ततियं गाथमाह –
‘‘तुवञ्च एको भरिया च ते पिया, समुग्गपक्खित्तनिकिण्णमन्तरे;
सा रक्खिता कुच्छिगताव ते सदा, वायुस्सपुत्तेन सहा तहिं रता’’ति.
तत्थ तुवञ्च एकोति पठमं ताव त्वं एको जनो. पक्खित्तनिकिण्णमन्तरेति पक्खित्तानिकिण्णअन्तरे तं तत्थ भरियं रक्खितुकामेन सदा तया समुग्गे पक्खित्ता सद्धिं समुग्गेन ¶ निकिण्णा अन्तरे, अन्तोकुच्छियं ठपिताति अत्थो. वायुस्सपुत्तेन सहाति एवंनामकेन विज्जाधरेन सद्धिं. तहिं रताति तत्थ तव अन्तोकुच्छियञ्ञेव किलेसरतिया रता. सो दानि त्वं मातुगामं ‘‘एकं पुरिसनिस्सितं करिस्सामी’’ति कुच्छिनापि परिहरन्तो तस्सा जारं उक्खिपित्वा चरसीति.
तं सुत्वा दानवो ‘‘विज्जाधरा नाम बहुमाया होन्ति, सचस्स खग्गो हत्थगतो भविस्सति, कुच्छिं मे फालेत्वापि पलायिस्सती’’ति भीततसितो हुत्वा खिप्पं करण्डकं उग्गिलित्वा पुरतो ठपेसि. सत्था अभिसम्बुद्धो हुत्वा तं पवत्तिं पकासेन्तो चतुत्थं गाथमाह –
‘‘संविग्गरूपो ¶ इसिना वियाकतो, सो दानवो तत्थ समुग्गमुग्गिलि;
अद्दक्खि ¶ भरियं सुचिमालधारिनिं, वायुस्सपुत्तेन सहा तहिं रत’’न्ति.
तत्थ अद्दक्खीति सो करण्डकं विवरित्वा अद्दस.
करण्डके पन विवटमत्तेयेव विज्जाधरो विज्जं जप्पित्वा खग्गं गहेत्वा आकासं पक्खन्दि. तं दिस्वा दानवो महासत्तस्स तुस्सित्वा थुतिपुब्बङ्गमा सेसगाथा अभासि –
‘‘सुदिट्ठरूपमुग्गतपानुवत्तिना, हीना नरा ये पमदावसं गता;
यथा हवे पाणरिवेत्थ रक्खिता, दुट्ठा मयी अञ्ञमभिप्पमोदयि.
‘‘दिवा च रत्तो च मया उपट्ठिता, तपस्सिना जोतिरिवा वने वसं;
सा धम्ममुक्कम्म अधम्ममाचरि, अकिरियरूपो पमदाहि सन्थवो.
‘‘सरीरमज्झम्हि ठिताति मञ्ञहं, मय्हं अयन्ति असतिं असञ्ञतं;
सा धम्ममुक्कम्म अधम्ममाचरि, अकिरियरूपो पमदाहि सन्थवो.
‘‘सुरक्खितं मेति कथं नु विस्ससे, अनेकचित्तासु न हत्थि रक्खणा;
एता हि पातालपपातसन्निभा, एत्थप्पमत्तो ब्यसनं निगच्छति.
‘‘तस्मा ¶ हि ते सुखिनो वीतसोका, ये मातुगामेहि चरन्ति निस्सटा;
एतं सिवं उत्तममाभिपत्थयं, न मातुगामेहि करेय्य सन्थव’’न्ति.
तत्थ ¶ ¶ सुदिट्ठरूपमुग्गतपानुवत्तिनाति भन्ते, इसि उग्गतपानुवत्तिना तया सुदिट्ठरूपं इदं कारणं. हीनाति नीचा. यथा हवे पाणरिवेत्थ रक्खिताति अयं मया अत्तनो पाणा विय एत्थ अन्तोकुच्छियं परिहरन्तेन रक्खिता. दुट्ठा मयीति इदानि मयि मित्तदुब्भिकम्मं कत्वा दुट्ठा अञ्ञं पुरिसं अभिप्पमोदति. जोतिरिवा वने वसन्ति वने वसन्तेन तपस्सिना अग्गि विय मया उपट्ठिता परिचरिता. सा धम्ममुक्कम्माति सा एसा धम्मं ओक्कमित्वा अतिक्कमित्वा. अकिरियरूपोति अकत्तब्बरूपो. सरीरमज्झम्हि ठिताति मञ्ञहं, मय्हं अयन्ति असतिं असञ्ञतन्ति इमं असतिं असप्पुरिसधम्मसमन्नागतं असञ्ञतं दुस्सीलं ‘‘मय्हं सरीरमज्झम्हि ठिता’’ति च ‘‘मय्हं अय’’न्ति च मञ्ञामि.
सुरक्खितं मेति कथं नु विस्ससेति अयं मया सुरक्खिताति कथं पण्डितो विस्सासेय्य, यत्र हि नाम मादिसोपि अन्तोकुच्छियं रक्खन्तो रक्खितुं नासक्खि. पातालपपातसन्निभाति लोकस्सादेन दुप्पूरणीयत्ता महासमुद्दे पातालसङ्खातेन पपातेन सदिसा. एत्थप्पमत्तोति एतासु एवरूपासु निग्गुणासु पमत्तो पुरिसो महाब्यसनं पापुणाति. तस्मा हीति यस्मा मातुगामवसं गता महाविनासं पापुणन्ति, तस्मा ये मातुगामेहि निस्सटा हुत्वा चरन्ति, ते सुखिनो. एतं सिवन्ति यदेतं मातुगामतो निस्सटानं विसंसट्ठानं चरणं, एतं झानसुखमेव सिवं खेमं उत्तमं अभिपत्थेतब्बं, एतं पत्थयमानो मातुगामेहि सद्धिं सन्थवं न करेय्याति.
एवञ्च पन वत्वा दानवो महासत्तस्स पादेसु निपतित्वा ‘‘भन्ते, तुम्हे निस्साय मया जीवितं लद्धं, अहं इमाय पापधम्माय विज्जाधरेन मारापितो’’ति महासत्तं अभित्थवि. सोपिस्स धम्मं देसेत्वा ‘‘इमिस्सा मा किञ्चि पापं अकासि, सीलानि गण्हाही’’ति तं पञ्चसु सीलेसु पतिट्ठापेसि. दानवो ‘‘अहं कुच्छिना परिहरन्तोपि तं रक्खितुं न सक्कोमि, अञ्ञो को रक्खिस्सती’’ति तं उय्योजेत्वा अत्तनो अरञ्ञमेव अगमासि.
सत्था ¶ इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने उक्कण्ठितभिक्खु सोतापत्तिफले पतिट्ठहि. तदा दिब्बचक्खुकतापसो अहमेव अहोसिन्ति.
समुग्गजातकवण्णना दसमा.
[४३७] ११. पूतिमंसजातकवण्णना
न ¶ ¶ खो मे रुच्चतीति इदं सत्था जेतवने विहरन्तो इन्द्रियअसंवरं आरब्भ कथेसि. एकस्मिञ्हि समये बहू भिक्खू इन्द्रियेसु अगुत्तद्वारा अहेसुं. सत्था ‘‘इमे भिक्खू ओवदितुं वट्टती’’ति आनन्दत्थेरस्स वत्वा अनियमवसेन भिक्खुसङ्घं सन्निपातापेत्वा अलङ्कतपल्लङ्कवरमज्झगतो भिक्खू आमन्तेत्वा ‘‘न, भिक्खवे, भिक्खुना नाम रूपादीसु सुभनिमित्तवसेन निमित्तं गहेतुं वट्टति, सचे हि तस्मिं समये कालं करोति, निरयादीसु निब्बत्तति, तस्मा रूपादीसु सुभनिमित्तं मा गण्हथ. भिक्खुना नाम रूपादिगोचरेन न भवितब्बं, रूपादिगोचरा हि दिट्ठेव धम्मे महाविनासं पापुणन्ति, तस्मा वरं, भिक्खवे, तत्ताय अयोसलाकाय आदित्ताय सम्पज्जलिताय सजोतिभूताय चक्खुन्द्रियं सम्पलिमट्ठ’’न्ति वित्थारेत्वा ‘‘तुम्हाकं रूपं ओलोकनकालोपि अत्थि अनोलोकनकालोपि. ओलोकनकाले सुभवसेन अनोलोकेत्वा असुभवसेनेव ओलोकेय्याथ, एवं अत्तनो गोचरा न परिहायिस्सथ. को पन तुम्हाकं गोचरोति? चत्तारो सतिपट्ठाना, चत्तारो सम्मप्पधाना, चत्तारो इद्धिपादा, अरियो अट्ठङ्गिको मग्गो, नव लोकुत्तरधम्मा. एतस्मिञ्हि वो गोचरे चरन्तानं न लच्छति मारो ओतारं, सचे पन किलेसवसिका हुत्वा सुभनिमित्तवसेन ओलोकेस्सथ, पूतिमंससिङ्गालो विय अत्तनो गोचरा परिहायिस्सथा’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते हिमवन्तपदेसे अरञ्ञायतने पब्बतगुहायं अनेकसता एळका वसन्ति. तेसं वसनट्ठानतो अविदूरे एकिस्सा गुहाय पूतिमंसो नाम सिङ्गालो वेणिया नाम भरियाय सद्धिं वसति. सो एकदिवसं भरियाय सद्धिं विचरन्तो ¶ ते एळके दिस्वा ‘‘एकेन उपायेन इमेसं मंसं खादितुं वट्टती’’ति चिन्तेत्वा उपायेन एकेकं एळकं मारेसि. ते उभोपि एळकमंसं खादन्ता थामसम्पन्ना थूलसरीरा अहेसुं. अनुपुब्बेन एळका परिक्खयं अगमंसु. तेसं अन्तरे मेण्डमाता ¶ नाम एका एळिका ब्यत्ता अहोसि उपायकुसला. सिङ्गालो तं मारेतुं असक्कोन्तो एकदिवसं भरियाय सद्धिं सम्मन्तेन्तो ‘‘भद्दे, एळका खीणा, इमं एळिकं एकेन उपायेन खादितुं वट्टति, अयं पनेत्थ उपायो, त्वं एकिकाव गन्त्वा एताय सद्धिं सखी होहि, अथ ते ताय सद्धिं विस्सासे उप्पन्ने अहं मतालयं करित्वा निपज्जिस्सामि, त्वं एतं उपसङ्कमित्वा ‘एळिके सामिको मे मतो, अहञ्च अनाथा, ठपेत्वा तं अञ्ञो मे ञातको नत्थि, एहि रोदित्वा कन्दित्वा तस्स सरीरकिच्चं करिस्सामा’ति वत्वा तं गहेत्वा आगच्छेय्यासि, अथ नं अहं उप्पतित्वा गीवाय डंसित्वा मारेस्सामी’’ति आह.
सा ¶ ‘‘साधू’’ति सम्पटिच्छित्वा ताय सद्धिं सखिभावं कत्वा विस्सासे उप्पन्ने एळिकं तथा अवोच. एळिका ‘‘आळि सिङ्गालि तव सामिकेन सब्बे मम ञातका खादिता, भायामि न सक्कोमि गन्तु’’न्ति आह. ‘‘आळि, मा भायि, मतको किं करिस्सती’’ति? ‘‘खरमन्तो ते सामिको, भायामेवाह’’न्ति सा एवं वत्वापि ताय पुनप्पुनं याचियमाना ‘‘अद्धा मतो भविस्सती’’ति सम्पटिच्छित्वा ताय सद्धिं पायासि. गच्छन्ती पन ‘‘को जानाति, किं भविस्सती’’ति तस्मिं आसङ्काय सिङ्गालिं पुरतो कत्वा सिङ्गालं परिग्गण्हन्तीयेव गच्छति. सिङ्गालो तासं पदसद्दं सुत्वा ‘‘आगता नु खो एळिका’’ति सीसं उक्खिपित्वा अक्खीनि परिवत्तेत्वा ओलोकेसि. एळिका तं तथा करोन्तं दिस्वा ‘‘अयं पापधम्मो मं वञ्चेत्वा मारेतुकामो मतालयं दस्सेत्वा निपन्नो’’ति निवत्तित्वा पलायन्ती सिङ्गालिया ‘‘कस्मा पलायसी’’ति वुत्ते तं कारणं कथेन्ती पठमं गाथमाह –
‘‘न ¶ खो मे रुच्चति आळि, पूतिमंसस्स पेक्खना;
एतादिसा सखारस्मा, आरका परिवज्जये’’ति.
तत्थ ¶ आळीति आलपनं, सखि सहायिकेति अत्थो. एतादिसा सखारस्माति एवरूपा सहायका अपक्कमित्वा तं सहायकं आरका परिवज्जेय्याति अत्थो.
एवञ्च पन वत्वा सा निवत्तित्वा अत्तनो वसनट्ठानमेव गता. सिङ्गाली तं निवत्तेतुं असक्कोन्ती तस्सा कुज्झित्वा अत्तनो सामिकस्सेव सन्तिकं गन्त्वा पज्झायमाना निसीदि. अथ नं सिङ्गालो गरहन्तो दुतियं गाथमाह –
‘‘उम्मत्तिका अयं वेणी, वण्णेति पतिनो सखिं;
पज्झायि पटिगच्छन्तिं, आगतं मेण्डमातर’’न्ति.
तत्थ वेणीति तस्सा नामं. वण्णेति पतिनो सखिन्ति पठममेव अत्तनो सखिं एळिकं ‘‘मयि सिनेहा विस्सासिका आगमिस्सति नो सन्तिकं, मतालयं करोही’’ति पतिनो सन्तिके वण्णेति. अथ नं सा इदानि आगतं मम सन्तिकं अनागन्त्वाव पटिगच्छन्तिं मेण्डमातरं पज्झायति अनुसोचतीति.
तं सुत्वा सिङ्गाली ततियं गाथमाह –
‘‘त्वं ¶ खोसि सम्म उम्मत्तो, दुम्मेधो अविचक्खणो;
यो त्वं मतालयं कत्वा, अकालेन विपेक्खसी’’ति.
तत्थ अविचक्खणोति विचारणपञ्ञारहितो. अकालेन विपेक्खसीति एळिकाय अत्तनो सन्तिकं अनागतायेव ओलोकेसीति अत्थो.
‘‘न अकाले विपेक्खय्य, काले पेक्खेय्य पण्डितो;
पूतिमंसोव पज्झायि, यो अकाले विपेक्खती’’ति. – अयं अभिसम्बुद्धगाथा;
तत्थ अकालेति कामगुणे आरब्भ सुभवसेन चित्तुप्पादकाले. अयञ्हि भिक्खुनो रूपं ओलोकेतुं अकालो नाम. कालेति असुभवसेन अनुस्सतिवसेन कसिणवसेन वा रूपग्गहणकाले. अयञ्हि ¶ भिक्खुनो रूपं ओलोकेतुं कालो नाम. तत्थ अकाले सारत्तकाले रूपं ओलोकेन्ता महाविनासं पापुणन्तीति हरितचजातकलोमसकस्सपजातकादीहि दीपेतब्बं. काले असुभवसेन ओलोकेन्ता अरहत्ते पतिट्ठहन्तीति असुभकम्मिकतिस्सत्थेरवत्थुना कथेतब्बं. पूतिमंसोव पज्झायीति भिक्खवे, यथा पूतिमंससिङ्गालो अकाले एळिकं ओलोकेत्वा अत्तनो ¶ गोचरा परिहीनो पज्झायति, एवं भिक्खु अकाले सुभवसेन रूपं ओलोकेत्वा सतिपट्ठानादिगोचरा परिहीनो दिट्ठधम्मे सम्परायेपि सोचति पज्झायति किलमतीति.
वेणीपि खो सिङ्गाली पूतिमंसं अस्सासेत्वा ‘‘सामि, मा चिन्तेसि, अहं तं पुनपि उपायेन आनेस्सामि, त्वं आगतकाले अप्पमत्तो गण्हेय्यासी’’ति वत्वा तस्सा सन्तिकं गन्त्वा ‘‘आळि, तव आगतकालेयेव नो अत्थो जातो, तव आगतकालस्मिंयेव हि मे सामिको सतिं पटिलभि, इदानि जीवति, एहि तेन सद्धिं पटिसन्थारं करोही’’ति वत्वा पञ्चमं गाथमाह –
‘‘पियं खो आळि मे होतु, पुण्णपत्तं ददाहि मे;
पति सञ्जीवितो मय्हं, एय्यासि पियपुच्छिका’’ति.
तत्थ पुण्णपत्तं ददाहि मेति पियक्खानं अक्खायिका मय्हं तुट्ठिदानं देहि. पति सञ्जीवितो मय्हन्ति मम सामिको सञ्जीवितो उट्ठितो अरोगोति अत्थो. एय्यासीति मया सद्धिं आगच्छ.
एळिका ¶ ‘‘अयं पापधम्मा मं वञ्चेतुकामा, अयुत्तं खो पन पटिपक्खकरणं, उपायेनेव नं वञ्चेस्सामी’’ति चिन्तेत्वा छट्ठं गाथमाह –
‘‘पियं खो आळि ते होतु, पुण्णपत्तं ददामि ते;
महता परिवारेन, एस्सं कयिराहि भोजन’’न्ति.
तत्थ एस्सन्ति आगमिस्सामि. आगच्छमाना च अत्तनो आरक्खं कत्वा महन्तेन परिवारेन आगमिस्सामीति.
अथ ¶ नं सिङ्गाली परिवारं पुच्छन्ती सत्तमं गाथमाह –
‘‘कीदिसो तुय्हं परिवारो, येसं काहामि भोजनं;
किं नामका च ते सब्बे, ते मे अक्खाहि पुच्छिता’’ति.
सा आचिक्खन्ती अट्ठमं गाथमाह –
‘‘मालियो चतुरक्खो च, पिङ्गियो अथ जम्बुको;
एदिसो मय्हं परिवारो, तेसं कयिराहि भोजन’’न्ति.
तत्थ ¶ ते मेति ते परिवारे मय्हं आचिक्खि. मालियोतिआदीनि चतुन्नं सुनखानं नामानि. ‘‘तत्थ एकेकस्स पञ्च पञ्च सुनखसतानि परिवारेन्ति, एवं द्वीहि सुनखसहस्सेहि परिवारिता आगमिस्सामी’’ति वत्वा ‘‘सचे ते भोजनं न लभिस्सन्ति, तुम्हे द्वेपि जने मारेत्वा खादिस्सन्ती’’ति आह.
तं सुत्वा सिङ्गाली भीता ‘‘अलं इमिस्सा तत्थ गमनेन, उपायेनस्सा अनागमनमेव करिस्सामी’’ति चिन्तेत्वा नवमं गाथमाह –
‘‘निक्खन्ताय अगारस्मा, भण्डकम्पि विनस्सति;
आरोग्यं आळिनो वज्जं, इधेव वस मागमा’’ति.
तस्सत्थो ¶ – आळि, तव गेहे बहुभण्डकं अत्थि, तं ते निक्खन्ताय अगारस्मा अनारक्खं भण्डकं विनस्सति, अहमेव ते आळिनो सहायकस्स आरोग्यं वज्जं वदिस्सामि, त्वं इधेव वस मागमाति.
एवञ्च पन वत्वा मरणभयभीता वेगेन सामिकस्स सन्तिकं गन्त्वा तं गहेत्वा पलायि. ते पुन तं ठानं आगन्तुं नासक्खिंसु.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि ‘‘तदा अहं तस्मिं ठाने वनजेट्ठकरुक्खे निब्बत्तदेवता अहोसि’’न्ति.
पूतिमंसजातकवण्णना एकादसमा.
[४३८] १२. दद्दरजातकवण्णना
यो ¶ ते पुत्तकेति इदं सत्था गिज्झकूटे विहरन्तो देवदत्तस्स वधाय परिसक्कनं आरब्भ कथेसि. तस्मिञ्हि समये धम्मसभायं कथं समुट्ठापेसुं ‘‘अहो आवुसो देवदत्तो निल्लज्जो अनरियो एवं उत्तमगुणधरस्स सम्मासम्बुद्धस्स अजातसत्तुना सद्धिं एकतो हुत्वा धनुग्गहपयोजनसिलापविज्झननाळागिरिविस्सज्जनेहि वधाय उपायं करोती’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति ¶ वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपि देवदत्तो मय्हं वधाय परिसक्कि, इदानि पन मे तासमत्तम्पि कातुं नासक्खी’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते एको दिसापामोक्खो आचरियो पञ्चसतानं माणवकानं सिप्पं वाचेन्तो एकदिवसं चिन्तेसि ‘‘मय्हं इध वसन्तस्स पलिबोधो होति, माणवकानम्पि सिप्पं न निट्ठाति, हिमवन्तपदेसे अरञ्ञायतनं पविसित्वा तत्थ वसन्तो वाचेस्सामी’’ति. सो माणवकानं कथेत्वा तिलतण्डुलतेलवत्थादीनि गाहापेत्वा अरञ्ञं पविसित्वा मग्गतो अविदूरे ठाने पण्णसालं कारेत्वा निवासं कप्पेसि, माणवापि अत्तनो पण्णसालं करिंसु. माणवकानं ञातका तेलतण्डुलादीनि पेसेन्ति. रट्ठवासिनोपि ‘‘दिसापामोक्खो आचरियो किर अरञ्ञे असुकट्ठाने नाम वसन्तो सिप्पं उग्गण्हापेती’’ति तस्स तण्डुलादीनि अभिहरन्ति, कन्तारप्पटिपन्नापि देन्ति, अञ्ञतरोपि पुरिसो खीरपानत्थाय सवच्छं ¶ धेनुं अदासि. आचरियस्स पण्णसालाय सन्तिके द्वीहि पोतकेहि सद्धिं एका गोधा वसति, सीहब्यग्घापिस्स उपट्ठानं आगच्छन्ति. एको तित्तिरोपि तत्थ निबद्धवासो अहोसि. सो आचरियस्स माणवानं मन्ते वाचेन्तस्स सद्दं सुत्वा तयोपि वेदे उग्गण्हि. माणवा तेन सद्धिं अतिविस्सासिका अहेसुं.
अपरभागे माणवेसु निप्फत्तिं अप्पत्तेसुयेव आचरियो कालमकासि. माणवा तस्स सरीरं झापेत्वा वालुकाय थूपं कत्वा नानापुप्फेहि पूजेत्वा रोदन्ति परिदेवन्ति. अथ ने तित्तिरो ‘‘कस्मा ¶ रोदथा’’ति आह. ‘‘आचरियो नो सिप्पे अनिट्ठितेयेव कालकतो, तस्मा रोदामा’’ति. ‘‘एवं सन्ते मा सोचित्थ, अहं वो सिप्पं वाचेस्सामी’’ति. ‘‘त्वं कथं जानासी’’ति? ‘‘अहं आचरिये तुम्हाकं वाचेन्ते सद्दं सुत्वा तयो वेदे पगुणे अकासिन्ति. तेन हि अत्तनो पगुणभावं अम्हे जानापेही’’ति. तित्तिरो ¶ ‘‘तेन हि सुणाथा’’ति तेसं गण्ठिट्ठानमेव पब्बतमत्थका नदिं ओतरन्तो विय ओसारेसि. माणवा हट्ठतुट्ठा हुत्वा तित्तिरपण्डितस्स सन्तिके सिप्पं पट्ठपेसुं. सोपि दिसापामोक्खाचरियस्स ठाने ठत्वा तेसं सिप्पं वाचेसि. माणवा तस्स सुवण्णपञ्जरं करित्वा उपरि वितानं बन्धित्वा सुवण्णतट्टके मधुलाजादीनि उपहरन्ता नानावण्णेहि पुप्फेहि पूजेन्ता महन्तं सक्कारं करिंसु. ‘‘तित्तिरो किर अरञ्ञायतने पञ्चसते माणवके मन्तं वाचेती’’ति सकलजम्बुदीपे पाकटो अहोसि.
तदा जम्बुदीपे गिरग्गसमज्जसदिसं महन्तं छणं घोसयिंसु. माणवानं मातापितरो ‘‘छणदस्सनत्थाय आगच्छन्तू’’ति पेसेसुं. माणवा तित्तिरस्स आरोचेत्वा तित्तिरपण्डितं सब्बञ्च अस्समपदं गोधं पटिच्छापेत्वा अत्तनो अत्तनो नगरमेव अगमिंसु. तदा एको निक्कारुणिको दुट्ठतापसो तत्थ तत्थ विचरन्तो तं ठानं सम्पापुणि. गोधा तं दिस्वा पटिसन्थारं कत्वा ‘‘असुकट्ठाने तण्डुला, असुकट्ठाने तेलादीनि अत्थि, भत्तं पचित्वा भुञ्जाही’’ति वत्वा गोचरत्थाय गता. तापसो पातोव भत्तं पचित्वा द्वे गोधापुत्तके मारेत्वा खादि, दिवा तित्तिरपण्डितञ्च वच्छकञ्च मारेत्वा खादि, सायं धेनुं आगच्छन्तं दिस्वा तम्पि मारेत्वा मंसं खादित्वा रुक्खमूले निपज्जित्वा घुरुघुरायन्तो निद्दं ओक्कमि. गोधा सायं आगन्त्वा पुत्तके अपस्सन्ती उपधारयमाना विचरि. रुक्खदेवता गोधं पुत्तके अदिस्वा कम्पमानं ओलोकेत्वा खन्धविटपब्भन्तरे दिब्बानुभावेन ठत्वा ‘‘गोधे मा कम्पि, इमिना पापपुरिसेन तव पुत्तका च तित्तिरो च वच्छो च धेनु च मारिता, गीवाय नं डंसित्वा जीवितक्खयं पापेही’’ति सल्लपन्ती पठमं गाथमाह –
‘‘यो ¶ ¶ ते पुत्तके अखादि, दिन्नभत्तो अदूसके;
तस्मिं दाठं निपातेहि, मा ते मुच्चित्थ जीवतो’’ति.
तत्थ ¶ दिन्नभत्तोति भत्तं पचित्वा भुञ्जाहीति तया दिन्नभत्तो. अदूसकेति निद्दोसे निरपराधे. तस्मिं दाठं निपातेहीति तस्मिं पापपुरिसे चतस्सोपि दाठा निपातेहीति अधिप्पायो. मा ते मुच्चित्थ जीवतोति जीवन्तो सजीवो हुत्वा तव हत्थतो एसो पापधम्मो मा मुच्चित्थ, मोक्खं मा लभतु, जीवितक्खयं पापेहीति अत्थो.
ततो गोधा द्वे गाथा अभासि –
‘‘आकिण्णलुद्दो पुरिसो, धातिचेलंव मक्खितो;
पदेसं तं न पस्सामि, यत्थ दाठं निपातये.
‘‘अकतञ्ञुस्स पोसस्स, निच्चं विवरदस्सिनो;
सब्बं चे पथविं दज्जा, नेव नं अभिराधये’’ति.
तत्थ आकिण्णलुद्दोति गाळ्हलुद्दो. विवरदस्सिनोति छिद्दं ओतारं परियेसन्तस्स. नेव नं अभिराधयेति एवरूपं पुग्गलं सकलपथविं देन्तोपि तोसेतुं न सक्कुणेय्य, किमङ्गं पनाहं भत्तमत्तदायिकाति दस्सेति.
गोधा एवं वत्वा ‘‘अयं पबुज्झित्वा मम्पि खादेय्या’’ति अत्तनो जीवितं रक्खमाना पलायि. तेपि पन सीहब्यग्घा तित्तिरस्स सहायकाव, कदाचि ते आगन्त्वा तित्तिरं पस्सन्ति, कदाचि सो गन्त्वा तेसं धम्मं देसेत्वा आगच्छति, तस्मिं पन दिवसे सीहो ब्यग्घं आह – ‘‘सम्म, चिरं दिट्ठो नो तित्तिरो, अज्ज सत्तट्ठदिवसा होन्ति, गच्छ, तावस्स पवत्तिं ञत्वा एही’’ति. ब्यग्घो ‘‘साधू’’ति सम्पटिच्छित्वा गोधाय पलायनकाले तं ठानं पत्वा तं पापपुरिसं निद्दायन्तं पस्सि. तस्स जटन्तरे तित्तिरपण्डितस्स लोमानि ¶ पञ्ञायन्ति, धेनुया च वच्छकस्स च अट्ठीनि पञ्ञायन्ति. ब्यग्घराजा तं सब्बं दिस्वा सुवण्णपञ्जरे च तित्तिरपण्डितं अदिस्वा ‘‘इमिना पापपुरिसेन एते मारिता भविस्सन्ती’’ति तं पादेन पहरित्वा उट्ठापेसि. सोपि तं दिस्वा भीततसितो अहोसि. अथ नं ब्यग्घो ‘‘त्वं एते मारेत्वा खादसी’’ति पुच्छि. ‘‘नेव मारेमि, न खादामी’’ति. ‘‘पापधम्म तयि अमारेन्ते अञ्ञो ¶ को मारेस्सति, कथेहि ताव कारणं, अकथेन्तस्स जीवितं ते नत्थी’’ति. सो मरणभयभीतो ‘‘आम, सामि, गोधापुत्तके च वच्छकञ्च धेनुञ्च मारेत्वा खादामि, तित्तिरं पन ¶ न मारेमी’’तिआह. सो तस्स बहुं कथेन्तस्सपि असद्दहित्वा ‘‘त्वं कुतो आगतोसी’’ति पुच्छित्वा ‘‘सामि, कलिङ्गरट्ठतो वाणिजकानं भण्डं वहन्तो जीविकहेतु इदञ्चिदञ्च कम्मं कत्वा इदानिम्हि इधागतो’’ति तेन सब्बस्मिं अत्तना कतकम्मे कथिते ‘‘पापधम्म तयि तित्तिरं अमारेन्ते अञ्ञो को मारेस्सति, एहि सीहस्स मिगरञ्ञो सन्तिकं तं नेस्सामी’’ति तं पुरतो कत्वा तासेन्तो अगमासि. सीहराजा तं आनेन्तं ब्यग्घं पुच्छन्तो चतुत्थं गाथमाह –
‘‘किं नु सुबाहु तरमानरूपो, पच्चागतोसि सह माणवेन;
किं किच्चमत्थं इधमत्थि तुय्हं, अक्खाहि मे पुच्छितो एतमत्थ’’न्ति.
तत्थ सुबाहूति ब्यग्घं नामेनालपति. ब्यग्घस्स हि पुरिमकायो मनापो होति, तेन तं एवमाह. किं किच्चमत्थं इधमत्थि तुय्हन्ति किं करणीयं अत्थसञ्ञितं इमिना माणवेन इध अत्थि. ‘‘तुय्हं किं किच्चमत्थ’’न्तिपि पाठो, अयमेवत्थो.
तं ¶ सुत्वा ब्यग्घो पञ्चमं गाथमाह –
‘‘यो ते सखा दद्दरो साधुरूपो, तस्स वधं परिसङ्कामि अज्ज;
पुरिसस्स कम्मायतनानि सुत्वा, नाहं सुखिं दद्दरं अज्ज मञ्ञे’’ति.
तत्थ दद्दरोति तित्तिरो. तस्स वधन्ति तस्स तित्तिरपण्डितस्स इमम्हा पुरिसम्हा अज्ज वधं परिसङ्कामि. नाहं सुखिन्ति अहं अज्ज दद्दरं सुखिं अरोगं न मञ्ञामि.
अथ नं सीहो छट्ठं गाथमाह –
‘‘कानिस्स कम्मायतनानि अस्सु, पुरिसस्स वुत्तिसमोधानताय;
कं वा पटिञ्ञं पुरिसस्स सुत्वा, परिसङ्कसि दद्दरं माणवेना’’ति.
तत्थ ¶ अस्सूति अस्सोसि. वुत्तिसमोधानतायाति जीवितवुत्तिसमोधानताय, कानि नाम इमिना ¶ अत्तनो कम्मानि तुय्हं कथितानीति अत्थो. माणवेनाति किं सुत्वा इमिना माणवेन मारितं परिसङ्कसि.
अथस्स कथेन्तो ब्यग्घराजा सेसगाथा अभासि –
‘‘चिण्णा कलिङ्गा चरिता वणिज्जा, वेत्ताचरो सङ्कुपथोपि चिण्णो;
नटेहि चिण्णं सह वाकुरेहि, दण्डेन युद्धम्पि समज्जमज्झे.
‘‘बद्धा कुलीका मितमाळकेन, अक्खा जिता संयमो अब्भतीतो;
अब्बाहितं पुब्बकं अड्ढरत्तं, हत्था दड्ढा पिण्डपटिग्गहेन.
‘‘तानिस्स ¶ कम्मायतनानि अस्सु, पुरिसस्स वुत्तिसमोधानताय;
यथा अयं दिस्सति लोमपिण्डो, गावो हता किं पन दद्दरस्सा’’ति.
तत्थ चिण्णा कलिङ्गाति वाणिजकानं भण्डं वहन्तेन किर तेन कलिङ्गरट्ठे चिण्णा. चरिता वणिज्जाति वणिज्जापि तेन कता. वेत्ताचरोति वेत्तेहि सञ्चरितब्बो. सङ्कुपथोपि चिण्णोति खाणुकमग्गोपि वलञ्जितो. नटेहीति जीविकहेतुयेव नटेहिपि सद्धिं. चिण्णं सह वाकुरेहीति वाकुरं वहन्तेन वाकुरेहि सद्धिं चरितं. दण्डेन युद्धन्ति दण्डेन युद्धम्पि किर तेन युज्झितं.
बद्धा कुलीकाति सकुणिकापि किर तेन बद्धा. मितमाळकेनाति धञ्ञमापककम्मम्पि किर तेन कतं. अक्खा जिताति अक्खधुत्तानं वेय्यावच्चं करोन्तेन ¶ अक्खा हटा. संयमो अब्भतीतोति जीवितवुत्तिं निस्साय पब्बजन्तेनेव सीलसंयमो अतिक्कन्तो. अब्बाहितन्ति अपग्घरणं कतं. पुब्बकन्ति लोहितं. इदं वुत्तं होति – इमिना किर जीविकं निस्साय राजापराधिकानं हत्थपादे छिन्दित्वा ते आनेत्वा सालाय निपज्जापेत्वा वणमुखेहि पग्घरन्तं लोहितं अड्ढरत्तसमये तत्थ गन्त्वा कुण्डकधूमं दत्वा ठपितन्ति. हत्था दड्ढाति आजीविकपब्बज्जं पब्बजितकाले उण्हपिण्डपातपटिग्गहणे हत्थापि किरस्स दड्ढा.
तानिस्स कम्मायतनानीति तानि अस्स कम्मानि. अस्सूति अस्सोसिं. यथा अयन्ति यथा एस एतस्स जटन्तरे तित्तिरलोमपिण्डोपि दिस्सति, इमिना कारणेन वेदितब्बमेतं ‘‘एतेनेव ¶ सो मारितो’’ति. गावो हता किं पन दद्दरस्साति गावोपि एतेन हता, दद्दरस्स पन किं न हनितब्बं, कस्मा एस तं न मारेस्सतीति.
सीहो तं पुरिसं पुच्छि ‘‘मारितो ते तित्तिरपण्डितो’’ति? ‘‘आम, सामी’’ति. अथस्स सच्चवचनं सुत्वा सीहो तं विस्सज्जेतुकामो अहोसि. ब्यग्घराजा पन ‘‘मारेतब्बयुत्तको एसो’’ति वत्वा तत्थेव नं दाठाहि पहरित्वा मारेत्वा आवाटं खणित्वा ¶ पक्खिपि. माणवा आगन्त्वा तित्तिरपण्डिकं अदिस्वा रोदित्वा परिदेवित्वा निवत्तिंसु.
सत्था इमं धम्मदेसनं आहरित्वा ‘‘एवं, भिक्खवे, देवदत्तो पुब्बेपि मय्हं वधाय परिसक्की’’ति वत्वा जातकं समोधानेसि – ‘‘तदा कूटजटिलो देवदत्तो अहोसि, गोधा उप्पलवण्णा, ब्यग्घो मोग्गल्लानो, सीहो सारिपुत्तो, दिसापामोक्खो आचरियो महाकस्सपो, तित्तिरपण्डितो पन अहमेव अहोसि’’न्ति.
दद्दरजातकवण्णना द्वादसमा.
जातकुद्दानं –
गिज्झकोसम्बी ¶ सुवञ्च, चूळसूवं हरित्तचं;
कुसलं लोमकस्सपं, चक्कवाकं हलिद्दि च.
समुग्गं पूतिमंसञ्च, दद्दरञ्चेव द्वादस;
जातके नवनिपाते, गीयिंसु गीतिकारका.
नवकनिपातवण्णना निट्ठिता.
(ततियो भागो निट्ठितो.)