📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

खुद्दकनिकाये

जातक-अट्ठकथा

चतुत्थो भागो

१०. दसकनिपातो

[४३९] १. चतुद्वारजातकवण्णना

चतुद्वारमिदंनगरन्ति इदं सत्था जेतवने विहरन्तो एकं दुब्बचभिक्खुं आरब्भ कथेसि. पच्चुप्पन्नवत्थु नवकनिपातस्स पठमजातके वित्थारितमेव. इध पन सत्था तं भिक्खुं ‘‘सच्चं किर त्वं भिक्खु दुब्बचो’’ति पुच्छित्वा ‘‘सच्चं, भन्ते’’ति वुत्ते ‘‘पुब्बेपि त्वं भिक्खु दुब्बचताय पण्डितानं वचनं अकत्वा खुरचक्कं आपादेसी’’ति वत्वा अतीतं आहरि.

अतीते कस्सपदसबलस्स काले बाराणसियं असीतिकोटिविभवस्स सेट्ठिनो एको पुत्तो मित्तविन्दको नाम अहोसि. तस्स मातापितरो सोतापन्ना अहेसुं, सो पन दुस्सीलो अस्सद्धो. अथ नं अपरभागे पितरि कालकते माता कुटुम्बं विचारेन्ती आह – ‘‘तात, तया दुल्लभं मनुस्सत्तं लद्धं, दानं देहि, सीलं रक्खाहि, उपोसथकम्मं करोहि, धम्मं सुणाही’’ति. अम्म, न मय्हं दानादीहि अत्थो, मा मं किञ्चि अवचुत्थ, अहं यथाकम्मं गमिस्सामीति. एवं वदन्तम्पि नं एकदिवसं पुण्णमुपोसथदिवसे माता आह – ‘‘तात, अज्ज अभिलक्खितो महाउपोसथदिवसो, अज्ज उपोसथं समादियित्वा विहारं गन्त्वा सब्बरत्तिं धम्मं सुत्वा एहि, अहं ते सहस्सं दस्सामी’’ति. सो ‘‘साधू’’ति धनलोभेन उपोसथं समादियित्वा भुत्तपातरासो विहारं गन्त्वा दिवसं वीतिनामेत्वा रत्तिं यथा एकम्पि धम्मपदं कण्णं न पहरति, तथा एकस्मिं पदेसे निपज्जित्वा निद्दं ओक्कमित्वा पुनदिवसे पातोव मुखं धोवित्वा गेहं गन्त्वा निसीदि.

माता पनस्स ‘‘अज्ज मे पुत्तो धम्मं सुत्वा पातोव धम्मकथिकत्थेरं आदाय आगमिस्सती’’ति यागुं खादनीयं भोजनीयं पटियादेत्वा आसनं पञ्ञपेत्वा तस्सागमनं पटिमानेन्ती तं एककं आगतं दिस्वा ‘‘तात, धम्मकथिको केन न आनीतो’’ति वत्वा ‘‘न मय्हं धम्मकथिकेन अत्थो’’ति वुत्ते ‘‘तेन हि यागुं पिवा’’ति आह. सो ‘‘तुम्हेहि मय्हं सहस्सं पटिस्सुतं, तं ताव मे देथ, पच्छा पिविस्सामी’’ति आह. ‘‘पिव, तात, पच्छा दस्सामी’’ति. ‘‘गहेत्वाव पिविस्सामी’’ति. अथस्स माता सहस्सभण्डिकं पुरतो ठपेसि. सो यागुं पिवित्वा सहस्सभण्डिकं गहेत्वा वोहारं करोन्तो न चिरस्सेव वीससतसहस्सं उप्पादेसि. अथस्स एतदहोसि – ‘‘नावं उपट्ठपेत्वा वोहारं करिस्सामी’’ति. सो नावं उपट्ठपेत्वा ‘‘अम्म, अहं नावाय वोहारं करिस्सामी’’ति आह. अथ नं माता ‘‘त्वं तात, एकपुत्तको, इमस्मिं घरे धनम्पि बहु, समुद्दो अनेकादीनवो, मा गमी’’ति निवारेसि. सो ‘‘अहं गमिस्सामेव, न सक्का मं निवारेतु’’न्ति वत्वा ‘‘अहं तं, तात, वारेस्सामी’’ति मातरा हत्थे गहितो हत्थं विस्सज्जापेत्वा मातरं पहरित्वा पातेत्वा अन्तरं कत्वा गन्त्वा नावाय समुद्दं पक्खन्दि.

नावा सत्तमे दिवसे मित्तविन्दकं निस्साय समुद्दपिट्ठे निच्चला अट्ठासि. काळकण्णिसलाका करियमाना मित्तविन्दकस्सेव हत्थे तिक्खत्तुं पति. अथस्स उळुम्पं दत्वा ‘‘इमं एकं निस्साय बहू मा नस्सन्तू’’ति तं समुद्दपिट्ठे खिपिंसु. तावदेव नावा जवेन महासमुद्दं पक्खन्दि. सोपि उळुम्पे निपज्जित्वा एकं दीपकं पापुणि. तत्थ फलिकविमाने चतस्सो वेमानिकपेतियो अद्दस. ता सत्ताहं दुक्खं अनुभवन्ति, सत्ताहं सुखं . सो ताहि सद्धिं सत्ताहं दिब्बसम्पत्तिं अनुभवि. अथ नं ता दुक्खानुभवनत्थाय गच्छमाना ‘‘सामि, मयं सत्तमे दिवसे आगमिस्साम, याव मयं आगच्छाम, ताव अनुक्कण्ठमानो इधेव वसा’’ति वत्वा अगमंसु. सो तण्हावसिको हुत्वा तस्मिंयेव फलके निपज्जित्वा पुन समुद्दपिट्ठेन गच्छन्तो अपरं दीपकं पत्वा तत्थ रजतविमाने अट्ठ वेमानिकपेतियो दिस्वा एतेनेव उपायेन अपरस्मिं दीपके मणिविमाने सोळस, अपरस्मिं दीपके कनकविमाने द्वत्तिंस वेमानिकपेतियो दिस्वा ताहि सद्धिं दिब्बसम्पत्तिं अनुभवित्वा तासम्पि दुक्खं अनुभवितुं गतकाले पुन समुद्दपिट्ठेन गच्छन्तो एकं पाकारपरिक्खित्तं चतुद्वारं नगरं अद्दस. उस्सदनिरयो किरेस, बहूनं नेरयिकसत्तानं कम्मकरणानुभवनट्ठानं मित्तविन्दकस्स अलङ्कतपटियत्तनगरं विय हुत्वा उपट्ठासि.

सो ‘‘इमं नगरं पविसित्वा राजा भविस्सामी’’ति चिन्तेत्वा खुरचक्कं उक्खिपित्वा सीसे पच्चमानं नेरयिकसत्तं अद्दस. अथस्स तं तस्स सीसे खुरचक्कं पदुमं विय हुत्वा उपट्ठासि. उरे पञ्चङ्गिकबन्धनं उरच्छदपसाधनं हुत्वा सीसतो गलन्तं लोहितं लोहितचन्दनविलेपनं विय हुत्वा परिदेवनसद्दो मधुरसरो गीतसद्दो विय हुत्वा उपट्ठासि. सो तस्स सन्तिकं गन्त्वा ‘‘भो पुरिस, चिरं तया पदुमं धारितं, देहि मे एत’’न्ति आह. ‘‘सम्म, नयिदं पदुमं, खुरचक्कं एत’’न्ति. ‘‘त्वं मय्हं अदातुकामताय एवं वदसी’’ति. नेरयिकसत्तो चिन्तेसि ‘‘मय्हं कम्मं खीणं भविस्सति, इमिनापि मया विय मातरं पहरित्वा आगतेन भवितब्बं, दस्सामिस्स खुरचक्क’’न्ति. अथ नं ‘‘एहि भो, गण्ह इम’’न्ति वत्वा खुरचक्कं तस्स सीसे खिपि, तं तस्स मत्थकं पिसमानं भस्सि. तस्मिं खणे मित्तविन्दको तस्स खुरचक्कभावं ञत्वा ‘‘तव खुरचक्कं गण्ह, तव खुरचक्कं गण्हा’’ति वेदनाप्पत्तो परिदेवि, इतरो अन्तरधायि. तदा बोधिसत्तो रुक्खदेवता हुत्वा महन्तेन परिवारेन उस्सदचारिकं चरमानो तं ठानं पापुणि. मित्तविन्दको तं ओलोकेत्वा ‘‘सामि देवराज, इदं मं चक्कं सण्हकरणियं विय तिलानि पिसमानं ओतरति, किं नु खो मया पापं पकत’’न्ति पुच्छन्तो द्वे गाथा अभासि –

.

‘‘चतुद्वारमिदं नगरं, आयसं दळ्हपाकारं;

ओरुद्धपटिरुद्धोस्मि, किं पापं पकतं मया.

.

‘‘सब्बे अपिहिता द्वारा, ओरुद्धोस्मि यथा दिजो;

किमाधिकरणं यक्ख, चक्काभिनिहतो अह’’न्ति.

तत्थ दळ्हपाकारन्ति थिरपाकारं. ‘‘दळ्हतोरण’’न्तिपि पाठो, थिरद्वारन्ति अत्थो. ओरुद्धपटिरुद्धोस्मीति अन्तो कत्वा समन्ता पाकारेन रुद्धो, पलायनट्ठानं न पञ्ञायति. किं पापं पकतन्ति किं नु खो मया पापकम्मं कतं. अपिहिताति थकिता. यथा दिजोति पञ्जरे पक्खित्तो सकुणो विय. किमाधिकरणन्ति किं कारणं. चक्काभिनिहतोति चक्केन अभिनिहतो.

अथस्स देवराजा कारणं कथेतुं छ गाथा अभासि –

.

‘‘लद्धा सतसहस्सानि, अतिरेकानि वीसति;

अनुकम्पकानं ञातीनं, वचनं सम्म नाकरि.

.

‘‘लङ्घिं समुद्दं पक्खन्दि, सागरं अप्पसिद्धिकं;

चतुब्भि अट्ठज्झगमा, अट्ठाहिपि च सोळस.

.

‘‘सोळसाहि च बात्तिंस, अतिच्छं चक्कमासदो;

इच्छाहतस्स पोसस्स, चक्कं भमति मत्थके.

.

‘‘उपरिविसाला दुप्पूरा, इच्छा विसटगामिनी;

ये च तं अनुगिज्झन्ति, ते होन्ति चक्कधारिनो.

.

‘‘बहुभण्डं अवहाय, मग्गं अप्पटिवेक्खिय;

येसञ्चेतं असङ्खातं, ते होन्ति चक्कधारिनो.

.

‘‘कम्मं समेक्खे विपुलञ्च भोगं, इच्छं न सेवेय्य अनत्थसंहितं;

करेय्य वाक्यं अनुकम्पकानं, तं तादिसं नातिवत्तेय्य चक्क’’न्ति.

तत्थ लद्धा सतसहस्सानि, अतिरेकानि वीसतीति त्वं उपोसथं कत्वा मातु सन्तिका सहस्सं गहेत्वा वोहारं करोन्तो सतसहस्सानि च अतिरेकानि वीसतिसहस्सानि लभित्वा. नाकरीति तेन धनेन असन्तुट्ठो नावाय समुद्दं पविसन्तो समुद्दे आदीनवञ्च कथेत्वा मातुया वारियमानोपि अनुकम्पकानं ञातीनं वचनं न करोसि, सोतापन्नं मातरं पहरित्वा अन्तरं कत्वा निक्खन्तोयेवासीति दीपेति.

लङ्घिन्ति नावं उल्लङ्घनसमत्थं. पक्खन्दीति पक्खन्दोसि. अप्पसिद्धिकन्ति मन्दसिद्धिं विनासबहुलं. चतुब्भि अट्ठाति अथ नं निस्साय ठिताय नावाय फलकं दत्वा समुद्दे खित्तोपि त्वं मातरं निस्साय एकदिवसं कतस्स उपोसथकम्मस्स निस्सन्देन फलिकविमाने चतस्सो इत्थियो लभित्वा ततो रजतविमाने अट्ठ, मणिविमाने सोळस, कनकविमाने द्वत्तिंस अधिगतोसीति. अतिच्छं चक्कमासदोति अथ त्वं यथालद्धेन असन्तुट्ठो ‘‘अत्र उत्तरितरं लभिस्सामी’’ति एवं लद्धं लद्धं अतिक्कमनलोभसङ्खाताय अतिच्छाय समन्नागतत्ता अतिच्छो पापपुग्गलो तस्स उपोसथकम्मस्स खीणत्ता द्वत्तिंस इत्थियो अतिक्कमित्वा इमं पेतनगरं आगन्त्वा तस्स मातुपहारदानअकुसलस्स निस्सन्देन इदं खुरचक्कं सम्पत्तोसि. ‘‘अत्रिच्छ’’न्तिपि पाठो, अत्र अत्र इच्छमानोति अत्थो. ‘‘अत्रिच्छा’’तिपि पाठो, अत्रिच्छायाति अत्थो. भमतीति तस्स ते इच्छाहतस्स पोसस्स इदं चक्कं मत्थकं पिसमानं इदानि कुम्भकारचक्कं विय मत्थके भमतीति अत्थो.

ये च तं अनुगिज्झन्तीति तण्हा नामेसा गच्छन्ती उपरूपरि विसाला होति, समुद्दो विय च दुप्पूरा, रूपादीसु तस्स तस्स इच्छनइच्छाय विसटगामिनी, तं एवरूपं तण्हं ये च अनुगिज्झन्ति गिद्धा गधिता हुत्वा पुनप्पुनं अल्लीयन्ति. ते होन्ति चक्कधारिनोति ते एवं पच्चन्ता खुरचक्कं धारेन्ति. बहुभण्डन्ति मातापितूनं सन्तकं बहुधनं ओहाय. मग्गन्ति गन्तब्बं अप्पसिद्धिकं समुद्दमग्गं अपच्चवेक्खित्वा यथा त्वं पटिपन्नो, एवमेव अञ्ञेसम्पि येसञ्चेतं असङ्खातं अवीमंसितं, ते यथा त्वं तथेव तण्हावसिका हुत्वा धनं पहाय गमनमग्गं अनपेक्खित्वा पटिपन्ना चक्कधारिनो होन्ति. कम्मं समेक्खेति तस्मा पण्डितो पुरिसो अत्तना कत्तब्बकम्मं ‘‘सदोसं नु खो, निद्दोस’’न्ति समेक्खेय्य पच्चवेक्खेय्य. विपुलञ्चभोगन्ति अत्तनो धम्मलद्धं धनरासिम्पि समेक्खेय्य. नातिवत्तेय्याति तं तादिसं पुग्गलं इदं चक्कं न अतिवत्तेय्य नावत्थरेय्य. ‘‘नातिवत्तेती’’तिपि पाठो, नावत्थरतीति अत्थो.

तं सुत्वा मित्तविन्दको ‘‘इमिना देवपुत्तेन मया कतकम्मं तथतो ञातं, अयं मय्हं पच्चनपमाणम्पि जानिस्सति, पुच्छामि न’’न्ति चिन्तेत्वा नवमं गाथमाह –

.

‘‘कीवचिरं नु मे यक्ख, चक्कं सिरसि ठस्सति;

कति वस्ससहस्सानि, तं मे अक्खाहि पुच्छितो’’ति.

अथस्स कथेन्तो महासत्तो दसमं गाथमाह –

१०.

‘‘अतिसरो पच्चसरो, मित्तविन्द सुणोहि मे;

चक्कं ते सिरसि माविद्धं, न तं जीवं पमोक्खसी’’ति.

तत्थ अतिसरोति अतिसरीतिपि अतिसरो, अतिसरिस्सतीतिपि अतिसरो. पच्चसरोति तस्सेव वेवचनं. इदं वुत्तं होति – सम्म मित्तविन्दक, सुणोहि मे वचनं, त्वञ्हि अतिदारुणस्स कम्मस्स कतत्ता अतिसरो, तस्स पन न सक्का वस्सगणनाय विपाको पञ्ञापेतुन्ति अपरिमाणं अतिमहन्तं विपाकदुक्खं सरिस्ससि पटिपज्जिस्ससीति अतिसरो. तेन ते ‘‘एत्तकानि वस्ससहस्सानी’’ति वत्तुं न सक्कोमि. सिरसिमाविद्धन्ति यं पन ते इदं चक्कं सिरस्मिं आविद्धं कुम्भकारचक्कमिव भमति. न तं जीवं पमोक्खसीति तं त्वं याव ते कम्मविपाको न खीयति, ताव जीवमानो न पमोक्खसि, कम्मविपाके पन खीणे इदं चक्कं पहाय यथाकम्मं गमिस्ससीति.

इदं वत्वा देवपुत्तो अत्तनो देवट्ठानमेव गतो, इतरोपि महादुक्खं पटिपज्जि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा मित्तविन्दको अयं दुब्बचभिक्खु अहोसि, देवराजा पन अहमेव अहोसि’’न्ति.

चतुद्वारजातकवण्णना पठमा.

[४४०] २. कण्हजातकवण्णना

कण्होवतायं पुरिसोति इदं सत्था कपिलवत्थुं उपनिस्साय निग्रोधारामे विहरन्तो सितपातुकम्मं आरब्भ कथेसि. तदा किर सत्था सायन्हसमये निग्रोधारामे भिक्खुसङ्घपरिवुतो जङ्घविहारं अनुचङ्कममानो अञ्ञतरस्मिं पदेसे सितं पात्वाकासि. आनन्दत्थेरो ‘‘को नु खो हेतु, को पच्चयो भगवतो सितस्स पातुकम्माय, न अहेतु तथागता सितं पातुकरोन्ति, पुच्छिस्सामि तावा’’ति अञ्जलिं पग्गय्ह सितकारणं पुच्छि. अथस्स सत्था ‘‘भूतपुब्बं, आनन्द, कण्हो नाम इसि अहोसि, सो इमस्मिं भूमिप्पदेसे विहासि झायी झानरतो, तस्स सीलतेजेन सक्कस्स भवनं कम्पी’’ति सितकारणं वत्वा तस्स वत्थुनो अपाकटत्ता थेरेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बाराणसियं एकेन असीतिकोटिविभवेन अपुत्तकेन ब्राह्मणेन सीलं समादियित्वा पुत्ते पत्थिते बोधिसत्तो तस्स ब्राह्मणिया कुच्छिम्हि निब्बत्ति. काळवण्णत्ता पनस्स नामग्गहणदिवसे ‘‘कण्हकुमारो’’ति नामं अकंसु. सो सोळसवस्सकाले मणिपटिमा विय सोभग्गप्पत्तो हुत्वा पितरा सिप्पुग्गहणत्थाय पेसितो तक्कसिलायं सब्बसिप्पानि उग्गहेत्वा पच्चागच्छि. अथ नं पिता अनुरूपेन दारेन संयोजेसि. सो अपरभागे मातापितूनं अच्चयेन सब्बिस्सरियं पटिपज्जि. अथेकदिवसं रतनकोट्ठागारानि विलोकेत्वा वरपल्लङ्कमज्झगतो सुवण्णपट्टं आहरापेत्वा ‘‘एत्तकं धनं असुकेन उप्पादितं, एत्तकं असुकेना’’ति पुब्बञातीहि सुवण्णपट्टे लिखितानि अक्खरानि दिस्वा चिन्तेसि ‘‘येहि इमं धनं उप्पादितं, ते न पञ्ञायन्ति, धनमेव पञ्ञायति, एकोपि इदं धनं गहेत्वा गतो नाम नत्थि, न खो पन सक्का धनभण्डिकं बन्धित्वा परलोकं गन्तुं. पञ्चन्नं वेरानं साधारणभावेन हि असारस्स धनस्स दानं सारो, बहुरोगसाधारणभावेन असारस्स सरीरस्स सीलवन्तेसु अभिवादनादिकम्मं सारो, अनिच्चाभिभूतभावेन असारस्स जीवितस्स अनिच्चादिवसेन विपस्सनायोगो सारो, तस्मा असारेहि भोगेहि सारग्गहणत्थं दानं दस्सामी’’ति.

सो आसना वुट्ठाय रञ्ञो सन्तिकं गन्त्वा राजानं आपुच्छित्वा महादानं पवत्तेसि. याव सत्तमा दिवसा धनं अपरिक्खीयमानं दिस्वा ‘‘किं मे धनेन, याव मं जरा नाभिभवति, तावदेव पब्बजित्वा अभिञ्ञा च समापत्तियो च निब्बत्तेत्वा ब्रह्मलोकपरायणो भविस्सामी’’ति चिन्तेत्वा गेहे सब्बद्वारानि विवरापेत्वा ‘‘दिन्नं मे, हरन्तू’’ति असुचिं विय जिगुच्छन्तो वत्थुकामे पहाय महाजनस्स रोदन्तस्स परिदेवन्तस्स नगरा निक्खमित्वा हिमवन्तपदेसं पविसित्वा इसिपब्बज्जं पब्बजित्वा अत्तनो वसनत्थाय रमणीयं भूमिभागं ओलोकेन्तो इमं ठानं पत्वा ‘‘इध वसिस्सामी’’ति एकं इन्दवारुणीरुक्खं गोचरगामं अधिट्ठाय तस्सेव रुक्खस्स मूले विहासि. गामन्तसेनासनं पहाय आरञ्ञिको अहोसि, पण्णसालं अकत्वा रुक्खमूलिको अहोसि, अब्भोकासिको नेसज्जिको. सचे निपज्जितुकामो, भूमियंयेव निपज्जति, दन्तमूसलिको हुत्वा अनग्गिपक्कमेव खादति, थुसपरिक्खित्तं किञ्चि न खादति, एकदिवसं एकवारमेव खादति, एकासनिको अहोसि. खमाय पथवीआपतेजवायुसमो हुत्वा एते एत्तके धुतङ्गगुणे समादाय वत्तति, इमस्मिं किर जातके बोधिसत्तो परमप्पिच्छो अहोसि. सो न चिरस्सेव अभिञ्ञा च समापत्तियो च निब्बत्तेत्वा झानकीळं कीळन्तो तत्थेव वसति, फलाफलत्थम्पि अञ्ञत्थ न गच्छति, रुक्खस्स फलितकाले फलं खादति, पुप्फितकाले पुप्फं खादति, सपत्तकाले पत्तानि खादति, निप्पत्तकाले पपटिकं खादति. एवं परमसन्तुट्ठो हुत्वा इमस्मिं ठाने चिरं वसति.

सो एकदिवसं पुब्बण्हसमये तस्स रुक्खस्स पक्कानि फलानि गण्हि, गण्हन्तो पन लोलुप्पचारेन उट्ठाय अञ्ञस्मिं पदेसे न गण्हाति, यथानिसिन्नोव हत्थं पसारेत्वा हत्थप्पसारणट्ठाने ठितानि फलानि संहरति, तेसुपि मनापामनापं अविचिनित्वा सम्पत्तसम्पत्तमेव गण्हाति. एवं परमसन्तुट्ठस्स तस्स सीलतेजेन सक्कस्स पण्डुकम्बलसिलासनं उण्हाकारं दस्सेसि. तं किर सक्कस्स आयुक्खयेन वा उण्हं होति पुञ्ञक्खयेन वा, अञ्ञस्मिं वा महानुभावसत्ते तं ठानं पत्थेन्ते, धम्मिकानं वा महिद्धिकसमणब्राह्मणानं सीलतेजेन उण्हं होति. सक्को ‘‘को नु खो मं ठाना चावेतुकामो’’ति आवज्जेत्वा इमस्मिं पदेसे वसन्तं कण्हं इसिं रुक्खफलानि उच्चिनन्तं दिस्वा चिन्तेसि ‘‘अयं इसि घोरतपो परमजितिन्द्रियो, इमं धम्मकथाय सीहनादं नदापेत्वा सुकारणं सुत्वा वरेन सन्तप्पेत्वा इममस्स रुक्खं धुवफलं कत्वा आगमिस्सामी’’ति. सो महन्तेनानुभावेन सीघं ओतरित्वा तस्मिं रुक्खमूले तस्स पिट्ठिपस्से ठत्वा ‘‘अत्तनो अवण्णे कथिते कुज्झिस्सति नु खो, नो’’ति वीमंसन्तो पठमं गाथमाह –

११.

‘‘कण्हो वतायं पुरिसो, कण्हं भुञ्जति भोजनं;

कण्हे भूमिपदेसस्मिं, न मय्हं मनसो पियो’’ति.

तत्थ कण्होति काळवण्णो. भोजनन्ति रुक्खफलभोजनं.

कण्हो इसि सक्कस्स वचनं सुत्वा ‘‘को नु खो मया सद्धिं कथेती’’ति दिब्बचक्खुना उपधारेन्तो ‘‘सक्को’’ति ञत्वा अनिवत्तित्वा अनोलोकेत्वाव दुतियं गाथमाह –

१२.

‘‘न कण्हो तचसा होति, अन्तोसारो हि ब्राह्मणो;

यस्मिं पापानि कम्मानि, स वे कण्हो सुजम्पती’’ति.

तत्थ तचसाति तचेन कण्हो नाम न होतीति अत्थो. अन्तोसारोति अब्भन्तरे सीलसमाधिपञ्ञाविमुत्तिविमुत्तिञाणदस्सनसारेहि समन्नागतो. एवरूपो हि बाहितपापत्ता ब्राह्मणो नाम होति. स वेति यस्मिं पन पापानि कम्मानि अत्थि, सो यत्थ कत्थचि कुले जातोपि येन केनचि सरीरवण्णेन समन्नागतोपि काळकोव.

एवञ्च पन वत्वा इमेसं सत्तानं कण्हभावकरानि पापकम्मानि एकविधादिभेदेहि वित्थारेत्वा सब्बानिपि तानि गरहित्वा सीलादयो गुणे पसंसित्वा आकासे चन्दं उट्ठापेन्तो विय सक्कस्स धम्मं देसेसि. सक्को तस्स धम्मकथं सुत्वा पमुदितो सोमनस्सजातो महासत्तं वरेन निमन्तेन्तो ततियं गाथमाह –

१३.

‘‘एतस्मिं ते सुलपिते, पतिरूपे सुभासिते;

वरं ब्राह्मण ते दम्मि, यं किञ्चि मनसिच्छसी’’ति.

तत्थ एतस्मिन्ति यं इदं तया सब्बञ्ञुबुद्धेन विय सुलपितं, तस्मिं सुलपिते तुम्हाकमेव अनुच्छविकत्ता पतिरूपे सुभासिते यं किञ्चि मनसा इच्छसि, सब्बं ते यं वरं इच्छितं पत्थितं, तं दम्मीति अत्थो.

तं सुत्वा महासत्तो चिन्तेसि ‘‘अयं किं नु खो अत्तनो अवण्णे कथिते कुज्झिस्सति, नोति मं वीमंसन्तो मय्हं छविवण्णञ्च भोजनञ्च वसनट्ठानञ्च गरहित्वा इदानि मय्हं अकुद्धभावं ञत्वा पसन्नचित्तो वरं देति, मं खो पनेस ‘सक्किस्सरियब्रह्मिस्सरियानं अत्थाय ब्रह्मचरियं चरती’तिपि मञ्ञेय्य, तत्रस्स निक्कङ्खभावत्थं मय्हं परेसु कोधो वा दोसो वा मा उप्पज्जतु, परसम्पत्तियं लोभो वा परेसु सिनेहो वा मा उप्पज्जतु, मज्झत्तोव भवेय्यन्ति इमे मया चत्तारो वरे गहेतुं वट्टती’’ति. सो तस्स निक्कङ्खभावत्थाय चत्तारो वरे गण्हन्तो चतुत्थं गाथमाह –

१४.

‘‘वरञ्चे मे अदो सक्क, सब्बभूतानमिस्सर;

सुनिक्कोधं सुनिद्दोसं, निल्लोभं वुत्तिमत्तनो;

निस्नेहमभिकङ्खामि, एते मे चतुरो वरे’’ति.

तत्थ वरञ्चे मे अदो सक्काति सचे त्वं मय्हं वरं अदासि. सुनिक्कोधन्ति अकुज्झनवसेन सुट्ठु निक्कोधं. सुनिद्दोसन्ति अदुस्सनवसेन सुट्ठु निद्दोसं. निल्लोभन्ति परसम्पत्तीसु निल्लोभं. वुत्तिमत्तनोति एवरूपं अत्तनो वुत्तिं. निस्नेहन्ति पुत्तधीतादीसु वा सविञ्ञाणकेसु धनधञ्ञादीसु वा अविञ्ञाणकेसु अत्तनो सन्तकेसुपि निस्नेहं अपगतलोभं. अभिकङ्खामीति एवरूपं इमेहि चतूहङ्गेहि समन्नागतं अत्तनो वुत्तिं अभिकङ्खामि. एते मे चतुरो वरेति एते निक्कोधादिके चतुरो मय्हं वरे देहीति.

किं पनेस न जानाति ‘‘यथा न सक्का सक्कस्स सन्तिके वरं गहेत्वा वरेन कोधादयो हनितु’’न्ति. नो न जानाति, सक्के खो पन वरं देन्ते न गण्हामीति वचनं न युत्तन्ति तस्स च निक्कङ्खभावत्थाय गण्हि . ततो सक्को चिन्तेसि ‘‘कण्हपण्डितो वरं गण्हन्तो अतिविय अनवज्जे वरे गण्हि, एतेसु वरेसु गुणदोसं एतमेव पुच्छिस्सामी’’ति. अथ नं पुच्छन्तो पञ्चमं गाथमाह –

१५.

‘‘किंनु कोधे वा दोसे वा, लोभे स्नेहे च ब्राह्मण;

आदीनवं त्वं पस्ससि, तं मे अक्खाहि पुच्छितो’’ति.

तस्सत्थो – ब्राह्मण किं नु खो त्वं कोधे दोसे लोभे स्नेहे च आदीनवं पस्ससि, तं ताव मे पुच्छितो अक्खाहि, न हि मयं एत्थ आदीनवं जानामाति.

अथ नं महासत्तो ‘‘तेन हि सुणाही’’ति वत्वा चतस्सो गाथा अभासि –

१६.

‘‘अप्पो हुत्वा बहु होति, वड्ढते सो अखन्तिजो;

आसङ्गी बहुपायासो, तस्मा कोधं न रोचये.

१७.

‘‘दुट्ठस्स फरुसा वाचा, परामासो अनन्तरा;

ततो पाणि ततो दण्डो, सत्थस्स परमा गति;

दोसो कोधसमुट्ठानो, तस्मा दोसं न रोचये.

१८.

‘‘आलोपसाहसाकारा, निकती वञ्चनानि च;

दिस्सन्ति लोभधम्मेसु, तस्मा लोभं न रोचये.

१९.

‘‘स्नेहसङ्गथिता गन्था, सेन्ति मनोमया पुथू;

ते भुसं उपतापेन्ति, तस्मा स्नेहं न रोचये’’ति.

तत्थ अखन्तिजोति सो अनधिवासकजातिकस्स अखन्तितो जातो कोधो पठमं परित्तो हुत्वा पच्छा बहु होति अपरापरं वड्ढति. तस्स वड्ढनभावो खन्तिवादीजातकेन (जा. १.४.४९ आदयो) चेव चूळधम्मपालजातकेन (जा. १.५.४४ आदयो) च वण्णेतब्बो. अपिच तिस्सामच्चस्सपेत्थ भरियं आदिं कत्वा सब्बं सपरिजनं मारेत्वा पच्छा अत्तनो मारितवत्थु कथेतब्बं. आसङ्गीति आसङ्गकरणो. यस्स उप्पज्जति, तं आसत्तं लग्गितं करोति, तं वत्थुं विस्सज्जेत्वा गन्तुं न देति, निवत्तित्वा अक्कोसनादीनि कारेति. बहुपायासोति बहुना कायिकचेतसिकदुक्खसङ्खातेन उपायासेन किलमथेन समन्नागतो. कोधं निस्साय हि कोधवसेन अरियादीसु कतवीतिक्कमा दिट्ठधम्मे चेव सम्पराये च वधबन्धविप्पटिसारादीनि चेव पञ्चविधबन्धनकम्मकरणादीनि च बहूनि दुक्खानि अनुभवन्तीति कोधो बहुपायासो नाम. तस्माति यस्मा एस एवं अनेकादीनवो, तस्मा कोधं न रोचेमि.

दुट्ठस्साति कुज्झनलक्खणेन कोधेन कुज्झित्वा अपरभागे दुस्सनलक्खणेन दोसेन दुट्ठस्स पठमं ताव ‘‘अरे, दास, पेस्सा’’ति फरुसवाचा निच्छरति, वाचाय अनन्तरा आकड्ढनविकड्ढनवसेन हत्थपरामासो, ततो अनन्तरा उपक्कमनवसेन पाणि पवत्तति, ततो दण्डो, दण्डप्पहारे अतिक्कमित्वा पन एकतोधारउभतोधारस्स सत्थस्स परमा गति, सब्बपरियन्ता सत्थनिप्फत्ति होति. यदा हि सत्थेन परं जीविता वोरोपेत्वा पच्छा तेनेव सत्थेन अत्तानं जीविता वोरोपेति, तदा दोसो मत्थकप्पत्तो होति. दोसो कोधसमुट्ठानोति यथा अनम्बिलं तक्कं वा कञ्जिकं वा परिणामवसेन परिवत्तित्वा अम्बिलं होति, तं एकजातिकम्पि समानं अम्बिलं अनम्बिलन्ति नाना वुच्चति, तथा पुब्बकाले कोधो परिणमित्वा अपरभागे दोसो होति. सो अकुसलमूलत्तेन एकजातिकोपि समानो कोधो दोसोति नाना वुच्चति. यथा अनम्बिलतो अम्बिलं, एवं सोपि कोधतो समुट्ठातीति कोधसमुट्ठानो. तस्माति यस्मा एवं अनेकादीनवो दोसो, तस्मा दोसम्पि न रोचेमि.

आलोपसाहसाकाराति दिवा दिवस्सेव गामं पहरित्वा विलुम्पनानि च आवुधं सरीरे ठपेत्वा ‘‘इदं नाम मे देही’’ति साहसाकारा च. निकती वञ्चनानि चाति पतिरूपकं दस्सेत्वा परस्स हरणं निकति नाम, सा असुवण्णमेव ‘‘सुवण्ण’’न्ति कूटकहापणं ‘‘कहापणो’’ति दत्वा परसन्तकग्गहणे दट्ठब्बा. पटिभानवसेन पन उपायकुसलताय परसन्तकग्गहणं वञ्चनं नाम. तस्सेवं पवत्ति दट्ठब्बा – एको किर उजुजातिको गामिकपुरिसो अरञ्ञतो ससकं आनेत्वा नदीतीरे ठपेत्वा न्हायितुं ओतरि. अथेको धुत्तो तं ससकं सीसे कत्वा न्हायितुं ओतिण्णो. इतरो उत्तरित्वा ससकं अपस्सन्तो इतो चितो च विलोकेसि. तमेनं धुत्तो ‘‘किं भो विलोकेसी’’ति वत्वा ‘‘इमस्मिं मे ठाने ससको ठपितो, तं न पस्सामी’’ति वुत्ते ‘‘अन्धबाल, त्वं न जानासि, ससका नाम नदीतीरे ठपिता पलायन्ति, पस्स अहं अत्तनो ससकं सीसे ठपेत्वाव न्हायामी’’ति आह. सो अप्पटिभानताय ‘‘एवं भविस्सती’’ति पक्कामि. एककहापणेन मिगपोतकं गहेत्वा पुन तं दत्वा द्विकहापणग्घनकस्स मिगस्स गहितवत्थुपेत्थ कथेतब्बं. दिस्सन्ति लोभधम्मेसूति सक्क, इमे आलोपादयो पापधम्मा लोभसभावेसु लोभाभिभूतेसु सत्तेसु दिस्सन्ति. न हि अलुद्धा एवरूपानि कम्मानि करोन्ति. एवं लोभो अनेकादीनवो, तस्मा लोभम्पि न रोचेमि.

स्नेहसङ्गथिता गन्थाति आरम्मणेसु अल्लीयनलक्खणेन स्नेहेन सङ्गथिता पुनप्पुनं उप्पादवसेन घटिता सुत्तेन पुप्फानि विय बद्धा नानप्पकारेसु आरम्मणेसु पवत्तमाना अभिज्झाकायगन्था. सेन्ति मनोमया पुथूति ते पुथूसु आरम्मणेसु उप्पन्ना सुवण्णादीहि निब्बत्तानि सुवण्णादिमयानि आभरणादीनि विय मनेन निब्बत्तत्ता मनोमया अभिज्झाकायगन्था तेसु आरम्मणेसु सेन्ति अनुसेन्ति. ते भुसं उपतापेन्तीति ते एवं अनुसयिता बलवतापं जनेन्ता भुसं उपतापेन्ति अतिकिलमेन्ति. तेसं पन भुसं उपतापने ‘‘सल्लविद्धोव रुप्पती’’ति (सु. नि. ७७३) गाथाय वत्थु, ‘‘पियजातिका हि गहपति, सोकपरिदेवदुक्खदोमनस्सुपायासा पियप्पभुतिका’’ (म. नि. २.३५३), ‘‘पियतो जायती सोको’’तिआदीनि (ध. प. २१२) सुत्तानि च आहरितब्बानि. अपिच मङ्गलबोधिसत्तस्स दारके दत्वा बलवसोकेन हदयं फलि, वेस्सन्तरबोधिसत्तस्स महन्तं दोमनस्सं उदपादि. एवं पूरितपारमीनं महासत्तानं पेमं उपतापं करोतियेव. अयं स्नेहे आदीनवो, तस्मा स्नेहम्पि न रोचेमीति.

सक्को पञ्हविस्सज्जनं सुत्वा ‘‘कण्हपण्डित तया इमे पञ्हा बुद्धलीळाय साधुकं कथिता, अतिविय तुट्ठोस्मि ते, अपरम्पि वरं गण्हाही’’ति वत्वा दसमं गाथमाह –

२०.

‘‘एतस्मिं ते सुलपिते, पतिरूपे सुभासिते;

वरं ब्राह्मण ते दम्मि, यं किञ्चि मनसिच्छसी’’ति.

ततो बोधिसत्तो अनन्तरगाथमाह –

२१.

‘‘वरञ्चे मे अदो सक्क, सब्बभूतानमिस्सर;

अरञ्ञे मे विहरतो, निच्चं एकविहारिनो;

आबाधा मा उप्पज्जेय्युं, अन्तरायकरा भुसा’’ति.

तत्थ अन्तरायकरा भुसाति इमस्स मे तपोकम्मस्स अन्तरायकरा.

तं सुत्वा सक्को ‘‘कण्हपण्डितो वरं गण्हन्तो न आमिससन्निस्सितं गण्हाति, तपोकम्मनिस्सितमेव गण्हाती’’ति चिन्तेत्वा भिय्योसोमत्ताय पसन्नो अपरम्पि वरं ददमानो इतरं गाथमाह –

२२.

‘‘एतस्मिं ते सुलपिते, पतिरूपे सुभासिते;

वरं ब्राह्मण ते दम्मि, यं किञ्चि मनसिच्छसी’’ति.

बोधिसत्तोपि वरग्गहणापदेसेन तस्स धम्मं देसेन्तो ओसानगाथमाह –

२३.

‘‘वरञ्चे मे अदो सक्क, सब्बभूतानमिस्सर;

न मनो वा सरीरं वा, मं-कते सक्क कस्सचि;

कदाचि उपहञ्ञेथ, एतं सक्क वरं वरे’’ति.

तत्थ मनो वाति मनोद्वारं वा. सरीरं वाति कायद्वारं वा, वचीद्वारम्पि एतेसं गहणेन गहितमेवाति वेदितब्बं. मं-कतेति मम कारणा. उपहञ्ञेथाति उपघातं आपज्जेय्य अपरिसुद्धं अस्स. इदं वुत्तं होति – सक्क देवराज, मम कारणा मं निस्साय मम अनत्थकामताय कस्सचि सत्तस्स किस्मिञ्चि काले इदं तिविधम्पि कम्मद्वारं न उपहञ्ञेथ, पाणातिपातादीहि दसहि अकुसलकम्मपथेहि विमुत्तं परिसुद्धमेव भवेय्याति.

इति महासत्तो छसुपि ठानेसु वरं गण्हन्तो नेक्खम्मनिस्सितमेव गण्हि, जानाति चेस ‘‘सरीरं नाम ब्याधिधम्मं, न तं सक्का सक्केन अब्याधिधम्मं कातु’’न्ति. सत्तानञ्हि तीसु द्वारेसु परिसुद्धभावो असक्कायत्तोव, एवं सन्तेपि तस्स धम्मदेसनत्थं इमे वरे गण्हि. सक्कोपि तं रुक्खं धुवफलं कत्वा महासत्तं वन्दित्वा सिरसि अञ्जलिं पतिट्ठपेत्वा ‘‘अरोगा इधेव वसथा’’ति वत्वा सकट्ठानमेव गतो. बोधिसत्तोपि अपरिहीनज्झानो ब्रह्मलोकूपगो अहोसि.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘आनन्द, पुब्बे मया निवुत्थभूमिप्पदेसो चेसो’’ति वत्वा जातकं समोधानेसि – ‘‘तदा सक्को अनुरुद्धो अहोसि, कण्हपण्डितो पन अहमेव अहोसि’’न्ति.

कण्हजातकवण्णना दुतिया.

[४४१] ३. चतुपोसथिकजातकवण्णना

२४-३८. यो कोपनेय्योति इदं चतुपोसथिकजातकं पुण्णकजातके आवि भविस्सति.

चतुपोसथिकजातकवण्णना ततिया.

[४४२] ४. सङ्खजातकवण्णना

बहुस्सुतोति इदं सत्था जेतवने विहरन्तो सब्बपरिक्खारदानं आरब्भ कथेसि. सावत्थियं किरेको उपासको तथागतस्स धम्मदेसनं सुत्वा पसन्नचित्तो स्वातनाय निमन्तेत्वा अत्तनो घरद्वारे मण्डपं कारेत्वा अलङ्करित्वा पुनदिवसे तथागतस्स कालं आरोचापेसि. सत्था पञ्चसतभिक्खुपरिवारो तत्थ गन्त्वा पञ्ञत्ते आसने निसीदि. उपासको सपुत्तदारो सपरिजनो बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा पुन स्वातनायाति एवं सत्ताहं निमन्तेत्वा महादानं पवत्तेत्वा सत्तमे दिवसे सब्बपरिक्खारं अदासि. तं पन ददमानो उपाहनदानं उस्सन्नं कत्वा अदासि. दसबलस्स दिन्नो उपाहनसङ्घाटो सहस्सग्घनको अहोसि, द्विन्नं अग्गसावकानं पञ्चसतग्घनको, सेसानं पञ्चन्नं भिक्खुसतानं सतग्घनको. इति सो सब्बपरिक्खारदानं दत्वा अत्तनो परिसाय सद्धिं भगवतो सन्तिके निसीदि. अथस्स सत्था मधुरेन सरेन अनुमोदनं करोन्तो ‘‘उपासक, उळारं ते सब्बपरिक्खारदानं, अत्तमनो होहि, पुब्बे अनुप्पन्ने बुद्धे पच्चेकबुद्धस्स एकं उपाहनसङ्घाटं दत्वा नावाय भिन्नाय अप्पतिट्ठे महासमुद्देपि उपाहनदाननिस्सन्देन पतिट्ठं लभिंसु, त्वं पन बुद्धप्पमुखस्स भिक्खुसङ्घस्स सब्बपरिक्खारदानं अदासि, तस्स ते उपाहनदानस्स फलं कस्मा न पतिट्ठा भविस्सती’’ति वत्वा तेन याचितो अतीतं आहरि.

अतीते अयं बाराणसी मोळिनी नाम अहोसि. मोळिनिनगरे ब्रह्मदत्ते रज्जं कारेन्ते सङ्खो नाम ब्राह्मणो अड्ढो महद्धनो महाभोगो पहूतवित्तुपकरणो पहूतधनधञ्ञसुवण्णरजतो चतूसु नगरद्वारेसु नगरमज्झे निवेसनद्वारे चाति छसु ठानेसु छ दानसालायो कारेत्वा देवसिकं छसतसहस्सानि विस्सज्जेन्तो कपणद्धिकानं महादानं पवत्तेसि. सो एकदिवसं चिन्तेसि ‘‘अहं गेहे धने खीणे दातुं न सक्खिस्सामि, अपरिक्खीणेयेव धने नावाय सुवण्णभूमिं गन्त्वा धनं आहरिस्सामी’’ति. सो नावं बन्धापेत्वा भण्डस्स पूरापेत्वा पुत्तदारं आमन्तेत्वा ‘‘यावाहं आगच्छामि , ताव मे दानं अनुपच्छिन्दित्वा पवत्तेय्याथा’’ति वत्वा दासकम्मकरपरिवुतो छत्तं आदाय उपाहनं आरुय्ह मज्झन्हिकसमये पट्टनगामाभिमुखो पायासि. तस्मिं खणे गन्धमादने एको पच्चेकबुद्धो आवज्जेत्वा तं धनाहरणत्थाय गच्छन्तं दिस्वा ‘‘महापुरिसो धनं आहरितुं गच्छति, भविस्सति नु खो अस्स समुद्दे अन्तरायो, नो’’ति आवज्जेत्वा ‘‘भविस्सती’’ति ञत्वा ‘‘एस मं दिस्वा छत्तञ्च उपाहनञ्च मय्हं दत्वा उपाहनदाननिस्सन्देन समुद्दे भिन्नाय नावाय पतिट्ठं लभिस्सति, करिस्सामिस्स अनुग्गह’’न्ति आकासेनागन्त्वा तस्साविदूरे ओतरित्वा चण्डवातातपे अङ्गारसन्थरसदिसं उण्हवालुकं मद्दन्तो तस्स अभिमुखो आगच्छि.

सो तं दिस्वाव ‘‘पुञ्ञक्खेत्तं मे आगतं, अज्ज मया एत्थ दानबीजं रोपेतुं वट्टती’’ति तुट्ठचित्तो वेगेन तं उपसङ्कमित्वा वन्दित्वा ‘‘भन्ते, मय्हं अनुग्गहत्थाय थोकं मग्गा ओक्कम्म इमं रुक्खमूलं उपसङ्कमथा’’ति वत्वा तस्मिं रुक्खमूलं उपसङ्कमन्ते रुक्खमूले वालुकं उस्सापेत्वा उत्तरासङ्गं पञ्ञपेत्वा पच्चेकबुद्धं निसीदापेत्वा वन्दित्वा वासितपरिस्सावितेन उदकेन पादे धोवित्वा गन्धतेलेन मक्खेत्वा अत्तनो उपाहना ओमुञ्चित्वा पप्फोटेत्वा गन्धतेलेन मक्खेत्वा तस्स पादेसु पटिमुञ्चित्वा ‘‘भन्ते, इमा उपाहना आरुय्ह छत्तं मत्थके कत्वा गच्छथा’’ति छत्तुपाहनं अदासि. सो अस्स अनुग्गहत्थाय तं गहेत्वा पसादसंवड्ढनत्थं पस्सन्तस्सेवस्स उप्पतित्वा गन्धमादनमेव अगमासि. बोधिसत्तोपि तं दिस्वा अतिविय पसन्नचित्तो पट्टनं गन्त्वा नावं अभिरुहि. अथस्स महासमुद्दं पटिपन्नस्स सत्तमे दिवसे नावा विवरं अदासि, उदकं उस्सिञ्चितुं नासक्खिंसु. महाजनो मरणभयभीतो अत्तनो अत्तनो देवता नमस्सित्वा महाविरवं विरवि. महासत्तो एकं उपट्ठाकं गहेत्वा सकलसरीरं तेलेन मक्खेत्वा सप्पिना सद्धिं सक्खरचुण्णं यावदत्थं खादित्वा तम्पि खादापेत्वा तेन सद्धिं कूपकयट्ठिमत्थकं आरुय्ह ‘‘इमाय दिसाय अम्हाकं नगर’’न्ति दिसं ववत्थपेत्वा मच्छकच्छपपरिपन्थतो अत्तानं मोचेन्तो तेन सद्धिं उसभमत्तं अतिक्कमित्वा पति. महाजनो विनासं पापुणि. महासत्तो पन उपट्ठाकेन सद्धिं समुद्दं तरितुं आरभि. तस्स तरन्तस्सेव सत्तमो दिवसो जातो. सो तस्मिम्पि काले लोणोदकेन मुखं विक्खालेत्वा उपोसथिको अहोसियेव.

तदा पन चतूहि लोकपालेहि मणिमेखला नाम देवधीता ‘‘सचे समुद्दे नावाय भिन्नाय तिसरणगता वा सीलसम्पन्ना वा मातापितुपट्ठाका वा मनुस्सा दुक्खप्पत्ता होन्ति, ते रक्खेय्यासी’’ति समुद्दे आरक्खणत्थाय ठपिता होति. सा अत्तनो इस्सरियेन सत्ताहमनुभवित्वा पमज्जित्वा सत्तमे दिवसे समुद्दं ओलोकेन्ती सीलाचारसंयुत्तं सङ्खब्राह्मणं दिस्वा ‘‘इमस्स सत्तमो दिवसो समुद्दे पतितस्स, सचे सो मरिस्सति अतिविय गारय्हा मे भविस्सती’’ति संविग्गमानहदया हुत्वा एकं सुवण्णपातिं नानग्गरसभोजनस्स पूरेत्वा वातवेगेन तत्थ गन्त्वा तस्स पुरतो आकासे ठत्वा ‘‘ब्राह्मण, त्वं सत्ताहं निराहारो, इदं दिब्बभोजनं भुञ्जा’’ति आह. सो तं ओलोकेत्वा ‘‘अपनेहि तव भत्तं, अहं उपोसथिको’’ति आह. अथस्स उपट्ठाको पच्छतो आगतो देवतं अदिस्वा सद्दमेव सुत्वा ‘‘अयं ब्राह्मणो पकतिसुखुमालो सत्ताहं निराहारताय दुक्खितो मरणभयेन विलपति मञ्ञे, अस्सासेस्सामि न’’न्ति चिन्तेत्वा पठमं गाथमाह –

३९.

‘‘बहुस्सुतो सुतधम्मोसि सङ्ख, दिट्ठा तया समणब्राह्मणा च;

अथक्खणे दस्सयसे विलापं, अञ्ञो नु को ते पटिमन्तको मया’’ति.

तत्थ सुतधम्मोसीति धम्मोपि तया धम्मिकसमणब्राह्मणानं सन्तिके सुतो असि. दिट्ठा तयाति तेसं पच्चये देन्तेन वेय्यावच्चं करोन्तेन धम्मिकसमणब्राह्मणा च तया दिट्ठा. एवं अकरोन्तो हि पस्सन्तोपि ते न पस्सतियेव. अथक्खणेति अथ अक्खणे सल्लपन्तस्स कस्सचि अभावेन वचनस्स अनोकासे. दस्सयसेति ‘‘अहं उपोसथिको’’ति वदन्तो विलापं दस्सेसि. पटिमन्तकोति मया अञ्ञो को तव पटिमन्तको पटिवचनदायको, किंकारणा एवं विप्पलपसीति?

सो तस्स वचनं सुत्वा ‘‘इमस्स देवता न पञ्ञायति मञ्ञे’’ति चिन्तेत्वा ‘‘सम्म, नाहं मरणस्स भायामि, अत्थि पन मे अञ्ञो पटिमन्तको’’ति वत्वा दुतियं गाथमाह –

४०.

‘‘सुब्भू सुभा सुप्पटिमुक्ककम्बु, पग्गय्ह सोवण्णमयाय पातिया;

‘भुञ्जस्सु भत्तं’ इति मं वदेति, सद्धावित्ता, तमहं नोति ब्रूमी’’ति.

तत्थ सुब्भूति सुभमुखा. सुभाति पासादिका उत्तमरूपधरा. सुप्पटिमुक्ककम्बूति पटिमुक्कसुवण्णालङ्कारा. पग्गय्हाति सुवण्णपातिया भत्तं गहेत्वा उक्खिपित्वा. सद्धावित्ताति सद्धा चेव तुट्ठचित्ता च. ‘‘सद्धं चित्त’’न्तिपि पाठो, तस्सत्थो सद्धन्ति सद्दहन्तं, चित्तन्ति तुट्ठचित्तं. तमहंनोतीति तमहं देवतं उपोसथिकत्ता पटिक्खिपन्तो नोति ब्रूमि, न विप्पलपामि सम्माति.

अथस्स सो ततियं गाथमाह –

४१.

‘‘एतादिसं ब्राह्मण दिस्वान यक्खं, पुच्छेय्य पोसो सुखमासिसानो;

उट्ठेहि नं पञ्जलिकाभिपुच्छ, देवी नुसि त्वं उद मानुसी नू’’ति.

तत्थ सुखमासिसानोति एतादिसं यक्खं दिस्वा अत्तनो सुखं आसीसन्तो पण्डितो पुरिसो ‘‘अम्हाकं सुखं भविस्सति, न भविस्सती’’ति पुच्छेय्य. उट्ठेहीति उदकतो उट्ठानाकारं दस्सेन्तो उट्ठह. पञ्जलिकाभिपुच्छाति अञ्जलिको हुत्वा अभिपुच्छ. उद मानुसीति उदाहु महिद्धिका मानुसी त्वन्ति.

बोधिसत्तो ‘‘युत्तं कथेसी’’ति तं पुच्छन्तो चतुत्थं गाथमाह –

४२.

‘‘यं त्वं सुखेनाभिसमेक्खसे मं, भुञ्जस्सु भत्तं इति मं वदेसि;

पुच्छामि तं नारि महानुभावे, देवी नुसि त्वं उद मानुसी नू’’ति.

तत्थ यं त्वन्ति यस्मा त्वं सुखेन मं अभिसमेक्खसे, पियचक्खूहि ओलोकेसि. पुच्छामि तन्ति तेन कारणेन तं पुच्छामि.

ततो देवधीता द्वे गाथा अभासि –

४३.

‘‘देवी अहं सङ्ख महानुभावा, इधागता सागरवारिमज्झे;

अनुकम्पिका नो च पदुट्ठचित्ता, तवेव अत्थाय इधागतास्मि.

४४.

‘‘इधन्नपानं सयनासनञ्च, यानानि नानाविविधानि सङ्ख;

सब्बस्स त्याहं पटिपादयामि, यं किञ्चि तुय्हं मनसाभिपत्थित’’न्ति.

तत्थ इधाति इमस्मिं महासमुद्दे. नानाविविधानीति बहूनि च अनेकप्पकारानि च हत्थियानअस्सयानादीनि अत्थि. सब्बस्स त्याहन्ति तस्स अन्नपानादिनो सब्बस्स सामिकं कत्वा तं ते अन्नपानादिं पटिपादयामि ददामि. यं किञ्चीति अञ्ञम्पि यं किञ्चि मनसा इच्छितं, तं सब्बं ते दम्मीति.

तं सुत्वा महासत्तो ‘‘अयं देवधीता समुद्दपिट्ठे मय्हं ‘इदञ्चिदञ्च दम्मी’ति वदति, किं नु खो एसा मया कतेन पुञ्ञकम्मेन दातुकामा, उदाहु अत्तनो बलेन, पुच्छिस्सामि ताव न’’न्ति चिन्तेत्वा पुच्छन्तो सत्तमं गाथमाह –

४५.

‘‘यं किञ्चि यिट्ठञ्च हुतञ्च मय्हं, सब्बस्स नो इस्सरा त्वं सुगत्ते;

सुस्सोणि सुब्भमु सुविलग्गमज्झे, किस्स मे कम्मस्स अयं विपाको’’ति.

तत्थ यिट्ठन्ति दानवसेन यजितं. हुतन्ति आहुनपाहुनवसेन दिन्नं. सब्बस्स नो इस्सरा त्वन्ति तस्स अम्हाकं पुञ्ञकम्मस्स त्वं इस्सरा, ‘‘इमस्स अयं विपाको, इमस्स अय’’न्ति ब्याकरितुं समत्थाति अत्थो. सुस्सोणीति सुन्दरऊरुलक्खणे. सुब्भमूति सुन्दरभमुके . सुविलग्गमज्झेति सुट्ठुविलग्गिततनुमज्झे. किस्स मेति मया कतकम्मेसु कतरकम्मस्स अयं विपाको, येनाहं अप्पतिट्ठे समुद्दे पतिट्ठं लभामीति.

तं सुत्वा देवधीता ‘‘अयं ब्राह्मणो ‘यं तेन कुसलं कतं, तं कम्मं न जानाती’ति अञ्ञाय पुच्छति मञ्ञे, कथयिस्सामि दानिस्सा’’ति तं कथेन्ती अट्ठमं गाथमाह –

४६.

‘‘घम्मे पथे ब्राह्मण एकभिक्खुं, उग्घट्टपादं तसितं किलन्तं;

पटिपादयी सङ्ख उपाहनानि, सा दक्खिणा कामदुहा तवज्जा’’ति.

तत्थ एकभिक्खुन्ति एकं पच्चेकबुद्धं सन्धायाह. उग्घट्टपादन्ति उण्हवालुकाय घट्टितपादं. तसितन्ति पिपासितं. पटिपादयीति पटिपादेसि, योजेसीति अत्थो. कामदुहाति सब्बकामदायिका.

तं सुत्वा महासत्तो ‘‘एवरूपेपि नाम अप्पतिट्ठे महासमुद्दे मया दिन्नउपाहनदानं मम सब्बकामददं जातं, अहो सुदिन्नं मे पच्चेकबुद्धस्स दान’’न्ति तुट्ठचित्तो नवमं गाथमाह –

४७.

‘‘सा होतु नावा फलकूपपन्ना, अनवस्सुता एरकवातयुत्ता;

अञ्ञस्स यानस्स न हेत्थ भूमि, अज्जेव मं मोळिनिं पापयस्सू’’ति.

तस्सत्थो – देवते, एवं सन्ते मय्हं एकं नावं मापेहि, खुद्दकं पन एकदोणिकनावं मापेहि, यं नावं मापेस्ससि, सा होतु नावा बहूहि सुसिब्बितेहि फलकेहि उपपन्ना, उदकपवेसनस्साभावेन अनवस्सुता, एरकेन सम्मा गहेत्वा गच्छन्तेन वातेन युत्ता, ठपेत्वा दिब्बनावं अञ्ञस्स यानस्स एत्थ भूमि नत्थि, ताय पन दिब्बनावाय अज्जेव मं मोळिनिनगरं पापयस्सूति.

देवधीता तस्स वचनं सुत्वा तुट्ठचित्ता सत्तरतनमयं नावं मापेसि. सा दीघतो अट्ठउसभा अहोसि वित्थारतो चतुउसभा, गम्भीरतो वीसतियट्ठिका. तस्सा इन्दनीलमया तयो कूपका, सोवण्णमयानि योत्तानि रजतमयानि पत्तानि सोवण्णमयानि च फियारित्तानि अहेसुं. देवता तं नावं सत्तन्नं रतनानं पूरेत्वा ब्राह्मणं आलिङ्गित्वा अलङ्कतनावाय आरोपेसि, उपट्ठाकं पनस्स न ओलोकेसि. ब्राह्मणो अत्तना कतकल्याणतो तस्स पत्तिं अदासि, सो अनुमोदि. तदा देवता तम्पि आलिङ्गित्वा नावाय पतिट्ठापेसि. अथ नं नावं मोळिनिनगरं नेत्वा ब्राह्मणस्स घरे धनं पतिट्ठापेत्वा अत्तनो वसनट्ठानमेव अगमासि. सत्था अभिसम्बुद्धो हुत्वा –

४८.

‘‘सा तत्थ वित्ता सुमना पतीता, नावं सुचित्तं अभिनिम्मिनित्वा;

आदाय सङ्खं पुरिसेन सद्धिं, उपानयी नगरं साधुरम्म’’न्ति. –

इमं ओसानगाथं अभासि.

तत्थ साति भिक्खवे, सा देवता तत्थ समुद्दमज्झे तस्स वचनं सुत्वा वित्तिसङ्खाताय पीतिया समन्नागतत्ता वित्ता. सुमनाति सुन्दरमना पामोज्जेन पतीतचित्ता हुत्वा विचित्रनावं निम्मिनित्वा ब्राह्मणं परिचारकेन सद्धिं आदाय साधुरम्मं अतिरमणीयं नगरं उपानयीति.

ब्राह्मणोपि यावजीवं अपरिमितधनं गेहं अज्झावसन्तो दानं दत्वा सीलं रक्खित्वा जीवितपरियोसाने सपरिसो देवनगरं परिपूरेसि.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने उपासको सोतापत्तिफले पतिट्ठहि.

तदा देवधीता उप्पलवण्णा अहोसि, उपट्ठाकपुरिसो आनन्दो, सङ्खब्राह्मणो पन अहमेव अहोसिन्ति.

सङ्खजातकवण्णना चतुत्था.

[४४३] ५. चूळबोधिजातकवण्णना

यो ते इमं विसालक्खिन्ति इदं सत्था जेतवने विहरन्तो एकं कोधनं भिक्खुं आरब्भ कथेसि. सो किर भिक्खु निय्यानिके बुद्धसासने पब्बजित्वापि कोधं निग्गहेतुं नासक्खि, कोधनो अहोसि उपायासबहुलो, अप्पम्पि वुत्तो समानो अभिसज्जि कुप्पि ब्यापज्जि पतिट्ठयि. सत्था तस्स कोधनभावं सुत्वा पक्कोसापेत्वा ‘‘सच्चं किर त्वं कोधनो’’ति पुच्छित्वा ‘‘सच्चं भन्ते’’ति वुत्ते ‘‘भिक्खु कोधो नाम वारेतब्बो, एवरूपो हि इधलोके च परलोके च अनत्थकारको, त्वं निक्कोधस्स बुद्धस्स सासने पब्बजित्वा कस्मा कुज्झसि, पोराणकपण्डिता बाहिरसासने पब्बजित्वापि कोधं न करिंसू’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते अञ्ञतरस्मिं कासिनिगमे एको ब्राह्मणो अड्ढो महद्धनो महाभोगो अपुत्तको अहोसि, तस्स ब्राह्मणी पुत्तं पत्थेसि. तदा बोधिसत्तो ब्रह्मलोका चवित्वा तस्सा कुच्छियं निब्बत्ति, तस्स नामग्गहणदिवसे ‘‘बोधिकुमारो’’ति नामं करिंसु. तस्स वयप्पत्तकाले तक्कसिलं गन्त्वा सब्बसिप्पानि उग्गण्हित्वा पच्चागतस्स अनिच्छन्तस्सेव मातापितरो समानजातिका कुला कुमारिकं आनेसुं. सापि ब्रह्मलोका चुताव उत्तमरूपधरा देवच्छरपटिभागा. तेसं अनिच्छमानानञ्ञेव अञ्ञमञ्ञं आवाहविवाहं करिंसु. उभिन्नं पनेतेसं किलेससमुदाचारो नाम न भूतपुब्बो, संरागवसेन अञ्ञमञ्ञस्स ओलोकनं नाम नाहोसि, सुपिनेपि मेथुनधम्मो नाम न दिट्ठपुब्बो, एवं परिसुद्धसीला अहेसुं.

अथापरभागे महासत्तो मातापितूसु कालकतेसु तेसं सरीरकिच्चं कत्वा तं पक्कोसित्वा ‘‘भद्दे, त्वं इमं असीतिकोटिधनं गहेत्वा सुखेन जीवाही’’ति आह. ‘‘किं करिस्सथ तुम्हे पन, अय्यपुत्ता’’ति? ‘‘मय्हं धनेन किच्चं नत्थि, हिमवन्तपदेसं पविसित्वा इसिपब्बज्जं पब्बजित्वा अत्तनो पतिट्ठं करिस्सामी’’ति. ‘‘किं पन अय्यपुत्त पब्बज्जा नाम पुरिसानञ्ञेव वट्टती’’ति? ‘‘इत्थीनम्पि वट्टति, भद्दे’’ति. ‘‘तेन हि अहं तुम्हेहि छट्टितखेळं न गण्हिस्सामि, मय्हम्पि धनेन किच्चं नत्थि, अहम्पि पब्बजिस्सामी’’ति. ‘‘साधु, भद्दे’’ति. ते उभोपि महादानं दत्वा निक्खमित्वा रमणीये भूमिभागे अस्समं कत्वा पब्बजित्वा उञ्छाचरियाय फलाफलेहि यापेन्ता तत्थ दसमत्तानि संवच्छरानि वसिंसु, झानं पन नेसं न ताव उप्पज्जति. ते तत्थ पब्बज्जासुखेनेव दस संवच्छरे वसित्वा लोणम्बिलसेवनत्थाय जनपदचारिकं चरन्ता अनुपुब्बेन बाराणसिं पत्वा राजुय्याने वसिंसु.

अथेकदिवसं राजा उय्यानपालं पण्णाकारं आदाय आगतं दिस्वा ‘‘उय्यानकीळिकं कीळिस्साम, उय्यानं सोधेही’’ति वत्वा तेन सोधितं सज्जितं उय्यानं महन्तेन परिवारेन अगमासि. तस्मिं खणे ते उभोपि जना उय्यानस्स एकपस्से पब्बज्जासुखेन वीतिनामेत्वा निसिन्ना होन्ति. अथ राजा उय्याने विचरन्तो ते उभोपि निसिन्नके दिस्वा परमपासादिकं उत्तमरूपधरं परिब्बाजिकं ओलोकेन्तो पटिबद्धचित्तो अहोसि. सो किलेसवसेन कम्पन्तो ‘‘पुच्छिस्सामि ताव, अयं परिब्बाजिका इमस्स किं होती’’ति बोधिसत्तं उपसङ्कमित्वा ‘‘पब्बजित अयं ते परिब्बाजिका किं होती’’ति पुच्छि. महाराज, किञ्चि न होति, केवलं एकपब्बज्जाय पब्बजिता, अपिच खो पन मे गिहिकाले पादपरिचारिका अहोसीति. तं सुत्वा राजा ‘‘अयं किरेतस्स किञ्चि न होति, अपिच खो पन गिहिकाले पादपरिचारिका किरस्स अहोसि , सचे पनाहं इस्सरियबलेन गहेत्वा गच्छेय्यं, किं नु खो एस करिस्सति, परिग्गण्हिस्सामि ताव न’’न्ति चिन्तेत्वा उपसङ्कमित्वा पठमं गाथमाह –

४९.

‘‘यो ते इमं विसालक्खिं, पियं संम्हितभासिनिं;

आदाय बला गच्छेय्य, किं नु कयिरासि ब्राह्मणा’’ति.

तत्थ संम्हितभासिनिन्ति मन्दहसितभासिनिं. बला गच्छेय्याति बलक्कारेन आदाय गच्छेय्य. किं नु कयिरासीति तस्स त्वं ब्राह्मण किं करेय्यासीति?

अथस्स कथं सुत्वा महासत्तो दुतियं गाथमाह –

५०.

‘‘उप्पज्जे मे न मुच्चेय्य, न मे मुच्चेय्य जीवतो;

रजंव विपुला वुट्ठि, खिप्पमेव निवारये’’ति.

तस्सत्थो – महाराज, सचे इमं गहेत्वा गच्छन्ते किस्मिञ्चि मम अब्भन्तरे कोपो उप्पज्जेय्य, सो मे अन्तो उप्पज्जित्वा न मुच्चेय्य, यावाहं जीवामि, ताव मे न मुच्चेय्य. नास्स अन्तो घनसन्निवासेन पतिट्ठातुं दस्सामि, अथ खो यथा उप्पन्नं रजं विपुला मेघवुट्ठि खिप्पं निवारेति, तथा खिप्पमेव नं मेत्ताभावनाय निग्गहेत्वा वारेस्सामीति.

एवं महासत्तो सीहनादं नदि. राजा पनस्स कथं सुत्वापि अन्धबालताय पटिबद्धं अत्तनो चित्तं निवारेतुं असक्कोन्तो अञ्ञतरं अमच्चं आणापेसि ‘‘इमं परिब्बाजिकं राजनिवेसनं नेही’’ति. सो ‘‘साधू’’ति पटिस्सुणित्वा ‘‘अधम्मो लोके वत्तति, अयुत्त’’न्तिआदीनि वत्वा परिदेवमानंयेव नं आदाय पायासि. बोधिसत्तो तस्सा परिदेवनसद्दं सुत्वा एकवारं ओलोकेत्वा पुन न ओलोकेसि. तं रोदन्तिं परिदेवन्तिं राजनिवेसनमेव नयिंसु. सोपि बाराणसिराजा उय्याने पपञ्चं अकत्वाव सीघतरं गन्त्वा तं परिब्बाजिकं पक्कोसापेत्वा महन्तेन यसेन निमन्तेसि. सा यसस्स अगुणं पब्बजाय एव गुणं कथेसि. राजा केनचि परियायेन तस्सा मनं अलभन्तो तं एकस्मिं गब्भे कारेत्वा चिन्तेसि ‘‘अयं परिब्बाजिका एवरूपं यसं न इच्छति, सोपि तापसो एवरूपं मातुगामं गहेत्वा गच्छन्ते कुज्झित्वा ओलोकितमत्तम्पि न अकासि, पब्बजिता खो पन बहुमाया होन्ति, किञ्चि पयोजेत्वा अनत्थम्पि मे करेय्य, गच्छामि ताव जानामि किं करोन्तो निसिन्नो’’ति सण्ठातुं असक्कोन्तो उय्यानं अगमासि. बोधिसत्तोपि चीवरं सिब्बन्तो निसीदि. राजा मन्दपरिवारोव पदसद्दं अकरोन्तो सणिकं उपसङ्कमि. बोधिसत्तो राजानं अनोलोकेत्वा चीवरमेव सिब्बि. राजा ‘‘अयं कुज्झित्वा मया सद्धिं न सल्लपती’’ति मञ्ञमानो ‘‘अयं कूटतापसो ‘कोधस्स उप्पज्जितुं न दस्सामि, उप्पन्नम्पि नं खिप्पमेव निग्गण्हिस्सामी’ति पठममेव गज्जित्वा इदानि कोधेन थद्धो हुत्वा मया सद्धिं न सल्लपती’’ति सञ्ञाय ततियं गाथमाह –

५१.

‘‘यं नु पुब्बे विकत्थित्थो, बलम्हिव अपस्सितो;

स्वज्ज तुण्हिकतो दानि, सङ्घाटिं सिब्बमच्छसी’’ति.

तत्थ बलम्हिव अपस्सितोति बलनिस्सितो विय हुत्वा. तुण्हिकतोति किञ्चि अवदन्तो. सिब्बमच्छसीति सिब्बन्तो अच्छसि.

तं सुत्वा महासत्तो ‘‘अयं राजा कोधवसेन मं नालपतीति मञ्ञति, कथेस्सामि दानिस्स उप्पन्नस्स कोधस्स वसं अगतभाव’’न्ति चिन्तेत्वा चतुत्थं गाथमाह –

५२.

‘‘उप्पज्जि मे न मुच्चित्थ, न मे मुच्चित्थ जीवतो;

रजंव विपुला वुट्ठि, खिप्पमेव निवारयि’’न्ति.

तस्सत्थो – महाराज, उप्पज्जि मे, न न उप्पज्जि, न पन मे मुच्चित्थ, नास्स पविसित्वा हदये ठातुं अदासिं, इति सो मम जीवतो न मुच्चित्थेव, रजं विपुला वुट्ठि विय खिप्पमेव नं निवारेसिन्ति.

तं सुत्वा राजा ‘‘किं नु खो एस कोपमेव सन्धाय वदति, उदाहु अञ्ञं किञ्चि सिप्पं सन्धाय कथेसि, पुच्छिस्सामि ताव न’’न्ति चिन्तेत्वा पुच्छन्तो पञ्चमं गाथमाह –

५३.

‘‘किं ते उप्पज्जि नो मुच्चि, किं ते न मुच्चि जीवतो;

रजंव विपुला वुट्ठि, कतमं तं निवारयी’’ति.

तत्थ किं ते उप्पज्जि नो मुच्चीति किं तव उप्पज्जि चेव न मुच्चि च.

तं सुत्वा बोधिसत्तो ‘‘महाराज, एवं कोधो बहुआदीनवो महाविनासदायको, एसो मम उप्पज्जि, उप्पन्नञ्च नं मेत्ताभावनाय निवारेसि’’न्ति कोधे आदीनवं पकासेन्तो –

५४.

‘‘यम्हि जाते न पस्सति, अजाते साधु पस्सति;

सो मे उप्पज्जि नो मुच्चि, कोधो दुम्मेधगोचरो.

५५.

‘‘येन जातेन नन्दन्ति, अमित्ता दुक्खमेसिनो;

सो मे उप्पज्जि नो मुच्चि, कोधो दुम्मेधगोचरो.

५६.

‘‘यस्मिञ्च जायमानम्हि, सदत्थं नावबुज्झति;

सो मे उप्पज्जि नो मुच्चि, कोधो दुम्मेधगोचरो.

५७.

‘‘येनाभिभूतो कुसलं जहाति, परक्करे विपुलञ्चापि अत्थं;

स भीमसेनो बलवा पमद्दी, कोधो महाराज न मे अमुच्चथ.

५८.

‘‘कट्ठस्मिं मत्थमानस्मिं, पावको नाम जायति;

तमेव कट्ठं डहति, यस्मा सो जायते गिनि.

५९.

‘‘एवं मन्दस्स पोसस्स, बालस्स अविजानतो;

सारम्भा जायते कोधो, सोपि तेनेव डय्हति.

६०.

‘‘अग्गीव तिणकट्ठस्मिं, कोधो यस्स पवड्ढति;

निहीयति तस्स यसो, काळपक्खेव चन्दिमा.

६१.

‘‘अनेधो धूमकेतूव, कोधो यस्सूपसम्मति;

आपूरति तस्स यसो, सुक्कपक्खेव चन्दिमा’’ति. – इमा गाथा आह;

तत्थ न पस्सतीति अत्तत्थम्पि न पस्सति, पगेव परत्थं. साधु पस्सतीति अत्तत्थं परत्थं उभयत्थम्पि साधु पस्सति. दुम्मेधगोचरोति निप्पञ्ञानं आधारभूतो गोचरो. दुक्खमेसिनोति दुक्खं इच्छन्ता. सदत्थन्ति अत्तनो अत्थभूतं अत्थतो चेव धम्मतो च वुद्धिं. परक्करेति विपुलम्पि अत्थं उप्पन्नं परतो कारेति, अपनेथ, न मे इमिना अत्थोति वदति. स भीमसेनोति सो कोधो भीमाय भयजननिया महतिया किलेससेनाय समन्नागतो. पमद्दीति अत्तनो बलवभावेन उळारेपि सत्ते गहेत्वा अत्तनो वसे करणेन मद्दनसमत्थो. न मे अमुच्चथाति मम सन्तिका मोक्खं न लभति, हदये वा पन मे खीरं विय मुहुत्तं दधिभावेन न पतिट्ठहित्थातिपि अत्थो.

कट्ठस्मिं मत्थमानस्मिन्ति अरणीसहितेन मत्थियमाने, ‘‘मद्दमानस्मि’’न्तिपि पाठो. यस्माति यतो कट्ठा जायति, तमेव डहति. गिनीति अग्गि. बालस्स अविजानतोति बालस्स अविजानन्तस्स. सारम्भा जायतेति अहं त्वन्ति आकड्ढनविकड्ढनं करोन्तस्स करणुत्तरियलक्खणा सारम्भा अरणीमत्थना विय पावको कोधो जायति. सोपि तेनेवाति सोपि बालो तेनेव कोधेन कट्ठं विय अग्गिना डय्हति. अनेधो धूमकेतूवाति अनिन्धनो अग्गि विय. तस्साति तस्स अधिवासनखन्तिया समन्नागतस्स पुग्गलस्स सुक्कपक्खे चन्दो विय लद्धो यसो अपरापरं आपूरतीति.

राजा महासत्तस्स धम्मकथं सुत्वा तुट्ठो एकं अमच्चं आणापेत्वा परिब्बाजिकं आहरापेत्वा ‘‘भन्ते निक्कोधतापस, उभोपि तुम्हे पब्बज्जासुखेन वीतिनामेन्ता इधेव उय्याने वसथ, अहं वो धम्मिकं रक्खावरणगुत्तिं करिस्सामी’’ति वत्वा खमापेत्वा वन्दित्वा पक्कामि. ते उभोपि तत्थेव वसिंसु. अपरभागे परिब्बाजिका कालमकासि. बोधिसत्तो तस्सा कालकताय हिमवन्तं पविसित्वा अभिञ्ञा च समापत्तियो च निब्बत्तेत्वा चत्तारो ब्रह्मविहारे भावेत्वा ब्रह्मलोकपरायणो अहोसि.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने कोधनो भिक्खु अनागामिफले पतिट्ठहि.

तदा परिब्बाजिका राहुलमाता अहोसि, राजा आनन्दो, परिब्बाजको पन अहमेव अहोसिन्ति.

चूळबोधिजातकवण्णना पञ्चमा.

[४४४] ६. कण्हदीपायनजातकवण्णना

सत्ताहमेवाहन्ति इदं सत्था जेतवने विहरन्तो एकं उक्कण्ठितभिक्खुं आरब्भ कथेसि. वत्थु कुसजातके (जा. २.२०.१ आदयो) आवि भविस्सति. सत्था तं भिक्खुं ‘‘सच्चं किर त्वं भिक्खु उक्कण्ठितोसी’’ति पुच्छित्वा ‘‘सच्चं भन्ते’’ति वुत्ते ‘‘भिक्खु पोराणकपण्डिता अनुप्पन्ने बुद्धे बाहिरकपब्बज्जं पब्बजित्वा अतिरेकपञ्ञासवस्सानि अनभिरता ब्रह्मचरियं चरन्ता हिरोत्तप्पभेदभयेन अत्तनो उक्कण्ठितभावं न कस्सचि कथेसुं, त्वं कस्मा एवरूपे निय्यानिकसासने पब्बजित्वा मादिसस्स गरुनो बुद्धस्स सम्मुखे ठत्वा चतुपरिसमज्झे उक्कण्ठितभावं आवि करोसि, किमत्थं अत्तनो हिरोत्तप्पं न रक्खसी’’ति वत्वा अतीतं आहरि.

अतीते वंसरट्ठे कोसम्बियं नाम नगरे कोसम्बको नाम राजा रज्जं कारेसि. तदा अञ्ञतरस्मिं निगमे द्वे ब्राह्मणा असीतिकोटिधनविभवा अञ्ञमञ्ञं पियसहायका कामेसु दोसं दिस्वा महादानं पवत्तेत्वा उभोपि कामे पहाय महाजनस्स रोदन्तस्स परिदेवन्तस्स निक्खमित्वा हिमवन्तपदेसे अस्समपदं कत्वा पब्बजित्वा उञ्छाचरियाय वनमूलफलाफलेन यापेन्ता पण्णास वस्सानि वसिंसु, झानं उप्पादेतुं नासक्खिंसु. ते पण्णासवस्सच्चयेन लोणम्बिलसेवनत्थाय जनपदं चरन्ता कासिरट्ठं सम्पापुणिंसु. तत्र अञ्ञतरस्मिं निगमगामे दीपायनतापसस्स गिहिसहायो मण्डब्यो नाम अत्थि, ते उभोपि तस्स सन्तिकं अगमंसु. सो ते दिस्वाव अत्तमनो पण्णसालं कारेत्वा उभोपि ते चतूहि पच्चयेहि उपट्ठहि. ते तत्थ तीणि चत्तारि वस्सानि वसित्वा तं आपुच्छित्वा चारिकं चरन्ता बाराणसिं पत्वा अतिमुत्तकसुसाने वसिंसु. तत्थ दीपायनो यथाभिरन्तं विहरित्वा पुन तस्सेव सहायस्स सन्तिकं गतो. मण्डब्यतापसो तत्थेव वसि.

अथेकदिवसं एको चोरो अन्तोनगरे चोरिकं कत्वा धनसारं आदाय निक्खन्तो ‘‘चोरो’’ति ञत्वा पटिबुद्धेहि घरस्सामिकेहि चेव आरक्खमनुस्सेहि च अनुबद्धो निद्धमनेन निक्खमित्वा वेगेन सुसानं पविसित्वा तापसस्स पण्णसालद्वारे भण्डिकं छट्टेत्वा पलायि . मनुस्सा भण्डिकं दिस्वा ‘‘अरे दुट्ठजटिल, त्वं रत्तिं चोरिकं कत्वा दिवा तापसरूपेन चरसी’’ति तज्जेत्वा पोथेत्वा तं आदाय नेत्वा रञ्ञो दस्सयिंसु. राजा अनुपपरिक्खित्वाव ‘‘गच्छथ, नं सूले उत्तासेथा’’ति आह. ते तं सुसानं नेत्वा खदिरसूलं आरोपयिंसु, तापसस्स सरीरे सूलं न पविसति. ततो निम्बसूलं आहरिंसु, तम्पि न पविसति. अयसूलं आहरिंसु, तम्पि न पविसति. तापसो ‘‘किं नु खो मे पुब्बकम्म’’न्ति ओलोकेसि, अथस्स जातिस्सरञाणं उप्पज्जि, तेन पुब्बकम्मं ओलोकेत्वा अद्दस. किं पनस्स पुब्बकम्मन्ति? कोविळारसूले मक्खिकावेधनं. सो किर पुरिमभवे वड्ढकिपुत्तो हुत्वा पितु रुक्खतच्छनट्ठानं गन्त्वा एकं मक्खिकं गहेत्वा कोविळारसलाकाय सूले विय विज्झि. तमेनं पापकम्मं इमं ठानं पत्वा गण्हि. सो ‘‘न सक्का इतो पापा मया मुच्चितु’’न्ति ञत्वा राजपुरिसे आह ‘‘सचे मं सूले उत्तासेतुकामत्थ, कोविळारसूलं आहरथा’’ति. ते तथा कत्वा तं सूले उत्तासेत्वा आरक्खं दत्वा पक्कमिंसु.

आरक्खका पटिच्छन्ना हुत्वा तस्स सन्तिकं आगच्छन्ते ओलोकेन्ति. तदा दीपायनो ‘‘चिरदिट्ठो मे सहायो’’ति मण्डब्यस्स सन्तिकं आगच्छन्तो ‘‘सूले उत्तासितो’’ति तं दिवसञ्ञेव अन्तरामग्गे सुत्वा तं ठानं गन्त्वा एकमन्तं ठितो ‘‘किं सम्म कारकोसी’’ति पुच्छित्वा ‘‘अकारकोम्ही’’ति वुत्ते ‘‘अत्तनो मनोपदोसं रक्खितुं सक्खि, नासक्खी’’ति पुच्छि. ‘‘सम्म, येहि अहं गहितो, नेव तेसं, न रञ्ञो उपरि मय्हं मनोपदोसो अत्थी’’ति. ‘‘एवं सन्ते तादिसस्स सीलवतो छाया मय्हं सुखा’’ति वत्वा दीपायनो सूलं निस्साय निसीदि. अथस्स सरीरे मण्डब्यस्स सरीरतो लोहितबिन्दूनि पतिंसु. तानि सुवण्णवण्णसरीरे पतितपतितानि सुस्सित्वा काळकानि उप्पज्जिंसु. ततो पट्ठायेव सो कण्हदीपायनो नाम अहोसि. सो सब्बरत्तिं तत्थेव निसीदि.

पुनदिवसे आरक्खपुरिसा आगन्त्वा तं पवत्तिं रञ्ञो आरोचेसुं. राजा ‘‘अनिसामेत्वाव मे कत’’न्ति वेगेन तत्थ गन्त्वा ‘‘पब्बजित, कस्मा सूलं निस्साय निसिन्नोसी’’ति दीपायनं पुच्छि. महाराज, इमं तापसं रक्खन्तो निसिन्नोम्हि. किं पन त्वं महाराज, इमस्स कारकभावं वा अकारकभावं वा ञत्वा एवं कारेसीति? सो कम्मस्स असोधितभावं आचिक्खि. अथस्स सो ‘‘महाराज, रञ्ञा नाम निसम्मकारिना भवितब्बं , अलसो गिही कामभोगी न साधू’’तिआदीनि वत्वा धम्मं देसेसि. राजा मण्डब्यस्स निद्दोसभावं ञत्वा ‘‘सूलं हरथा’’ति आणापेसि. सूलं हरन्ता हरितुं न सक्खिंसु. मण्डब्यो आह – ‘‘महाराज, अहं पुब्बे कतकम्मदोसेन एवरूपं भयं सम्पत्तो, मम सरीरतो सूलं हरितुं न सक्का, सचे मय्हं जीवितं दातुकामो, ककचं आहरापेत्वा इमं सूलं चम्मसमं छिन्दापेही’’ति. राजा तथा कारेसि. अन्तोसरीरे सूलो अन्तोयेव अहोसि. तदा किर सो सुखुमं कोविळारसलाकं गहेत्वा मक्खिकाय वच्चमग्गं पवेसेसि, तं तस्स अन्तोसरीरेयेव अहोसि. सो तेन कारणेन अमरित्वा अत्तनो आयुक्खयेनेव मरि, तस्मा अयम्पि न मतो. राजा तापसे वन्दित्वा खमापेत्वा उभोपि उय्याने वसापेन्तो पटिजग्गि, ततो पट्ठाय मण्डब्यो आणिमण्डब्यो नाम जातो. सो राजानं उपनिस्साय तत्थेव वसि, दीपायनो पन तस्स वणं फासुकं कत्वा अत्तनो गिहिसहायमण्डब्यस्स सन्तिकमेव गतो.

तं पण्णसालं पविसन्तं दिस्वा एको पुरिसो सहायस्स आरोचेसि. सो सुत्वाव तुट्ठचित्तो सपुत्तदारो बहू गन्धमालतेलफाणितादीनि आदाय तं पण्णसालं गन्त्वा दीपायनं वन्दित्वा पादे धोवित्वा तेलेन मक्खेत्वा पानकं पायेत्वा आणिमण्डब्यस्स पवत्तिं सुणन्तो निसीदि. अथस्स पुत्तो यञ्ञदत्तकुमारो नाम चङ्कमनकोटियं गेण्डुकेन कीळि, तत्र चेकस्मिं वम्मिके आसीविसो वसति. कुमारस्स भूमियं पहटगेण्डुको गन्त्वा वम्मिकबिले आसीविसस्स मत्थके पति. सो अजानन्तो बिले हत्थं पवेसेसि. अथ नं कुद्धो आसीविसो हत्थे डंसि. सो विसवेगेन मुच्छितो तत्थेव पति. अथस्स मातापितरो सप्पेन डट्ठभावं ञत्वा कुमारकं उक्खिपित्वा तापसस्स सन्तिकं आनेत्वा पादमूले निपज्जापेत्वा ‘‘भन्ते, पब्बजिता नाम ओसधं वा परित्तं वा जानन्ति, पुत्तकं नो आरोगं करोथा’’ति आहंसु. अहं ओसधं न जानामि, नाहं वेज्जकम्मं करिस्सामीति. ‘‘तेन हि भन्ते, इमस्मिं कुमारके मेत्तं कत्वा सच्चकिरियं करोथा’’ति वुत्ते तापसो ‘‘साधु, सच्चकिरियं करिस्सामी’’ति वत्वा यञ्ञदत्तस्स सीसे हत्थं ठपेत्वा पठमं गाथमाह –

६२.

‘‘सत्ताहमेवाहं पसन्नचित्तो, पुञ्ञत्थिको आचरिं ब्रह्मचरियं;

अथापरं यं चरितं ममेदं, वस्सानि पञ्ञास समाधिकानि;

अकामकोवापि अहं चरामि, एतेन सच्चेन सुवत्थि होतु;

हतं विसं जीवतु यञ्ञदत्तो’’ति.

तत्थ अथापरं यं चरितन्ति तस्मा सत्ताहा उत्तरि यं मम ब्रह्मचरियं. अकामकोवापीति पब्बज्जं अनिच्छन्तोयेव. एतेन सच्चेन सुवत्थि होतूति सचे अतिरेकपण्णासवस्सानि अनभिरतिवासं वसन्तेन मया कस्सचि अनारोचितभावो सच्चं, एतेन सच्चेन यञ्ञदत्तकुमारस्स सोत्थिभावो होतु, जीवितं पटिलभतूति.

अथस्स सह सच्चकिरियाय यञ्ञदत्तस्स थनप्पदेसतो उद्धं विसं भस्सित्वा पथविं पाविसि. कुमारो अक्खीनि उम्मीलेत्वा मातापितरो ओलोकेत्वा ‘‘अम्मताता’’ति वत्वा परिवत्तित्वा निपज्जि. अथस्स पितरं कण्हदीपायनो आह – ‘‘मया ताव मम बलं कतं, त्वम्पि अत्तनो बलं करोही’’ति. सो ‘‘अहम्पि सच्चकिरियं करिस्सामी’’ति पुत्तस्स उरे हत्थं ठपेत्वा दुतियं गाथमाह –

६३.

‘‘यस्मा दानं नाभिनन्दिं कदाचि, दिस्वानहं अतिथिं वासकाले;

चापि मे अप्पियतं अवेदुं, बहुस्सुता समणब्राह्मणा च;

अकामकोवापि अहं ददामि, एतेन सच्चेन सुवत्थि होतु;

हतं विसं जीवतु यञ्ञदत्तो’’ति.

तत्थ वासकालेति वसनत्थाय गेहं आगतकाले. न चापि मे अप्पियतं अवेदुन्ति बहुस्सुतापि समणब्राह्मणा ‘‘अयं नेव दानं अभिनन्दति न अम्हे’’ति इमं मम अप्पियभावं नेव जानिंसु. अहञ्हि ते पियचक्खूहियेव ओलोकेमीति दीपेति. एतेन सच्चेनाति सचे अहं दानं ददमानो विपाकं असद्दहित्वा अत्तनो अनिच्छाय दम्मि, अनिच्छनभावं मम परे न जानन्ति, एतेन सच्चेन सुवत्थि होतूति अत्थो.

एवं तस्स सच्चकिरियाय सह कटितो उद्धं विसं भस्सित्वा पथविं पाविसि. कुमारो उट्ठाय निसीदि, ठातुं पन न सक्कोति. अथस्स पिता मातरं आह ‘‘भद्दे, मया अत्तनो बलं कतं, त्वं इदानि सच्चकिरियं कत्वा पुत्तस्स उट्ठाय गमनभावं करोही’’ति. ‘‘सामि, अत्थि मय्हं एकं सच्चं, तव पन सन्तिके कथेतुं न सक्कोमी’’ति. ‘‘भद्दे, यथा तथा मे पुत्तं अरोगं करोही’’ति. सा ‘‘साधू’’ति सम्पटिच्छित्वा सच्चं करोन्ती ततियं गाथमाह –

६४.

‘‘आसीविसो तात पहूततेजो, यो तं अडंसी बिलरा उदिच्च;

तस्मिञ्च मे अप्पियताय अज्ज, पितरञ्च ते नत्थि कोचि विसेसो;

एतेन सच्चेन सुवत्थि होतु, हतं विसं जीवतु यञ्ञदत्तो’’ति.

तत्थ ताताति पुत्तं आलपति. पहूततेजोति बलवविसो. बिलराति विवरा, अयमेव वा पाठो. उदिच्चाति उट्ठहित्वा, वम्मिकबिलतो उट्ठायाति अत्थो. पितरञ्च तेति पितरि च ते. अट्ठकथायं पन अयमेव पाठो. इदं वुत्तं होति – ‘‘तात, यञ्ञदत्त तस्मिञ्च आसीविसे तव पितरि च अप्पियभावेन मय्हं कोचि विसेसो नत्थि. तञ्च पन अप्पियभावं ठपेत्वा अज्ज मया कोचि जानापितपुब्बो नाम नत्थि, सचे एतं सच्चं, एतेन सच्चेन तव सोत्थि होतू’’ति.

सह च सच्चकिरियाय सब्बं विसं भस्सित्वा पथविं पाविसि. यञ्ञदत्तो निब्बिसेन सरीरेन उट्ठाय कीळितुं आरद्धो. एवं पुत्ते उट्ठिते मण्डब्यो दीपायनस्स अज्झासयं पुच्छन्तो चतुत्थं गाथमाह –

६५.

‘‘सन्ता दन्तायेव परिब्बजन्ति, अञ्ञत्र कण्हा नत्थाकामरूपा;

दीपायन किस्स जिगुच्छमानो, अकामको चरसि ब्रह्मचरिय’’न्ति.

तस्सत्थो – ये केचि खत्तियादयो कामे पहाय इध लोके पब्बजन्ति, ते अञ्ञत्र कण्हा भवन्तं कण्हं ठपेत्वा अञ्ञे अकामरूपा नाम नत्थि, सब्बे झानभावनाय किलेसानं समितत्ता सन्ता, चक्खादीनि द्वारानि यथा निब्बिसेवनानि होन्ति, तथा तेसं दमितत्ता दन्ता हुत्वा अभिरताव ब्रह्मचरियं चरन्ति, त्वं पन भन्ते दीपायन, किंकारणा तपं जिगुच्छमानो अकामको हुत्वा ब्रह्मचरियं चरसि, कस्मा पुन न अगारमेव अज्झावससीति.

अथस्स सो कारणं कथेन्तो पञ्चमं गाथमाह –

६६.

‘‘सद्धाय निक्खम्म पुनं निवत्तो, सो एळमूगोव बालो वतायं;

एतस्स वादस्स जिगुच्छमानो, अकामको चरामि ब्रह्मचरियं;

विञ्ञुप्पसत्थञ्च सतञ्च ठानं, एवम्पहं पुञ्ञकरो भवामी’’ति.

तस्सत्थो – कण्हो कम्मञ्च फलञ्च सद्दहित्वा ताव महन्तं विभवं पहाय अगारा निक्खमित्वा यं जहि, पुन तदत्थमेव निवत्तो. सो अयं एळमूगो गामदारको विय बालो वताति इमं वादं जिगुच्छमानो अहं अत्तनो हिरोत्तप्पभेदभयेन अनिच्छमानोपि ब्रह्मचरियं चरामि. किञ्च भिय्यो पब्बज्जापुञ्ञञ्च नामेतं विञ्ञूहि बुद्धादीहि पसत्थं, तेसंयेव च सतं निवासट्ठानं. एवं इमिनापि कारणेन अहं पुञ्ञकरो भवामि, अस्सुमुखोपि रुदमानो ब्रह्मचरियं चरामियेवाति.

एवं सो अत्तनो अज्झासयं कथेत्वा पुन मण्डब्यं पुच्छन्तो छट्ठं गाथमाह –

६७.

‘‘समणे तुवं ब्राह्मणे अद्धिके च, सन्तप्पयासि अन्नपानेन भिक्खं;

ओपानभूतंव घरं तव यिदं, अन्नेन पानेन उपेतरूपं;

अथ किस्स वादस्स जिगुच्छमानो, अकामको दानमिमं ददासी’’ति.

तत्थ भिक्खन्ति भिक्खाय चरन्तानं भिक्खञ्च सम्पादेत्वा ददासि. ओपानभूतंवाति चतुमहापथे खतसाधारणपोक्खरणी विय.

ततो मण्डब्यो अत्तनो अज्झासयं कथेन्तो सत्तमं गाथमाह –

६८.

‘‘पितरो च मे आसुं पितामहा च, सद्धा अहुं दानपती वदञ्ञू;

तं कुल्लवत्तं अनुवत्तमानो, माहं कुले अन्तिमगन्धनो अहुं;

एतस्स वादस्स जिगुच्छमानो, अकामको दानमिमं ददामी’’ति.

तत्थ ‘‘आसु’’न्ति पदस्स ‘‘सद्धा’’ति इमिना सम्बन्धो, सद्धा अहेसुन्ति अत्थो. अहुन्ति सद्धा हुत्वा ततो उत्तरि दानजेट्ठका चेव ‘‘देथ करोथा’’ति वुत्तवचनस्स अत्थजाननका च अहेसुं. तं कुल्लवत्तन्ति तं कुलवत्तं, अट्ठकथायं पन अयमेव पाठो. माहं कुले अन्तिमगन्धनो अहुन्ति ‘‘अहं अत्तनो कुले सब्बपच्छिमको चेव कुलपलापो च मा अहु’’न्ति सल्लक्खेत्वा एतं ‘‘कुलअन्तिमो कुलपलापो’’ति वादं जिगुच्छमानो दानं अनिच्छन्तोपि इदं दानं ददामीति दीपेति.

एवञ्च पन वत्वा मण्डब्यो अत्तनो भरियं पुच्छमानो अट्ठमं गाथमाह –

६९.

‘‘दहरिं कुमारिं असमत्थपञ्ञं, यं तानयिं ञातिकुला सुगत्ते;

न चापि मे अप्पियतं अवेदि, अञ्ञत्र कामा परिचारयन्ता;

अथ केन वण्णेन मया ते भोति, संवासधम्मो अहु एवरूपो’’ति.

तत्थ असमत्थपञ्ञन्ति कुटुम्बं विचारेतुं अप्पटिबलपञ्ञं अतितरुणिञ्ञेव समानं. यं तानयिन्ति यं तं आनयिं, अहं दहरिमेव समानं तं ञातिकुलतो आनेसिन्ति वुत्तं होति. अञ्ञत्र कामा परिचारयन्ताति एत्तकं कालं विना कामेन अनिच्छाय मं परिचारयन्तापि अत्तनो अप्पियतं मं न जानापेसि, सम्पियायमानरूपाव परिचरि. केन वण्णेनाति केन कारणेन. भोतीति तं आलपति. एवरूपोति आसीविससमानपटिकूलभावेन मया सद्धिं तव संवासधम्मो एवरूपो पियसंवासो विय कथं जातोति.

अथस्स सा कथेन्ती नवमं गाथमाह –

७०.

‘‘आरा दूरे नयिध कदाचि अत्थि, परम्परा नाम कुले इमस्मिं;

तं कुल्लवत्तं अनुवत्तमाना, माहं कुले अन्तिमगन्धिनी अहुं;

एतस्स वादस्स जिगुच्छमाना, अकामिका पद्धचराम्हि तुय्ह’’न्ति.

तत्थ आरा दूरेति अञ्ञमञ्ञवेवचनं. अतिदूरेति वा दस्सेन्ती एवमाह. इधाति निपातमत्तं, न कदाचीति अत्थो. परम्पराति पुरिसपरम्परा. इदं वुत्तं होति – सामि, इमस्मिं अम्हाकं ञातिकुले दूरतो पट्ठाय याव सत्तमा कुलपरिवट्टा पुरिसपरम्परा नाम न कदाचि अत्थि, एकित्थियापि सामिकं छड्डेत्वा अञ्ञो पुरिसो गहितपुब्बो नाम नत्थीति. तं कुल्लवत्तन्ति अहम्पि तं कुलवत्तं कुलपवेणिं अनुवत्तमाना अत्तनो कुले पच्छिमिका पलालभूता मा अहुन्ति सल्लक्खेत्वा एतं कुलअन्तिमा कुलगन्धिनीति वादं जिगुच्छमाना अकामिकापि तुय्हं पद्धचराम्हि वेय्यावच्चकारिका पादपरिचारिका जाताम्हीति.

एवञ्च पन वत्वा ‘‘मया सामिकस्स सन्तिके अभासितपुब्बं गुय्हं भासितं, कुज्झेय्यपि मे अयं, अम्हाकं कुलूपकतापसस्स सम्मुखेयेव खमापेस्सामी’’ति चिन्तेत्वा खमापेन्ती दसमं गाथमाह –

७१.

‘‘मण्डब्य भासिं यमभासनेय्यं, तं खम्यतं पुत्तकहेतु मज्ज;

पुत्तपेमा न इध परत्थि किञ्चि, सो नो अयं जीवति यञ्ञदत्तो’’ति.

तत्थ तं खम्यतन्ति तं खमयतु. पुत्तकहेतु मज्जाति तं मम भासितं अज्ज इमस्स पुत्तस्स हेतु खमयतु. सो नो अयन्ति यस्स पुत्तस्स कारणा मया एतं भासितं, सो नो पुत्तो जीवति, इमस्स जीवितलाभभावेन मे खम सामि, अज्जतो पट्ठाय तव वसवत्तिनी भविस्सामीति.

अथ नं मण्डब्यो ‘‘उट्ठेहि भद्दे, खमामि ते, इतो पन पट्ठाय मा फरुसचित्ता अहोसि, अहम्पि ते अप्पियं न करिस्सामी’’ति आह. बोधिसत्तो मण्डब्यं आह – ‘‘आवुसो, तया दुस्सङ्घरं धनं सङ्घरित्वा कम्मञ्च फलञ्च असद्दहित्वा दानं ददन्तेन अयुत्तं कतं, इतो पट्ठाय दानं सद्दहित्वा देही’’ति. सो ‘‘साधू’’ति सम्पटिच्छित्वा बोधिसत्तं आह – ‘‘भन्ते, तया अम्हाकं दक्खिणेय्यभावे ठत्वा अनभिरतेन ब्रह्मचरियं चरन्तेन अयुत्तं कतं, इतो पट्ठाय इदानि यथा तयि कतकारा महप्फला होन्ति, एवं चित्तं पसादेत्वा सुद्धचित्तो अभिरतो हुत्वा ब्रह्मचरियं चराही’’ति. ते महासत्तं वन्दित्वा उट्ठाय अगमंसु. ततो पट्ठाय भरिया सामिके सस्नेहा अहोसि, मण्डब्यो पसन्नचित्तो सद्धाय दानं अदासि. बोधिसत्तो अनभिरतिं विनोदेत्वा झानाभिञ्ञं उप्पादेत्वा ब्रह्मलोकपरायणो अहोसि.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने उक्कण्ठितो भिक्खु सोतापत्तिफले पतिट्ठहि . तदा मण्डब्यो आनन्दो अहोसि, भरिया विसाखा, पुत्तो राहुलो, आणिमण्डब्यो सारिपुत्तो, कण्हदीपायनो पन अहमेव अहोसिन्ति.

कण्हदीपायनजातकवण्णना छट्ठा.

[४४५] ७. निग्रोधजातकवण्णना

न वाहमेतं जानामीति इदं सत्था वेळुवने विहरन्तो देवदत्तं आरब्भ कथेसि. एकदिवसञ्हि भिक्खू तेन ‘‘आवुसो देवदत्त, सत्था तव बहूपकारो, त्वञ्हि सत्थारं निस्साय पब्बज्जं लभि उपसम्पदं लभि, तेपिटकं बुद्धवचनं उग्गण्हि, झानं उप्पादेसि, लाभसक्कारोपि ते दसबलस्सेव सन्तको’’ति भिक्खूहि वुत्ते तिणसलाकं उक्खिपित्वा ‘‘एत्तकम्पि समणेन गोतमेन मय्हं कतं गुणं न पस्सामी’’ति वुत्ते धम्मसभायं कथं समुट्ठापेसुं. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपि देवदत्तो अकतञ्ञू मित्तदुब्भी’’ति वत्वा तेहि याचितो अतीतं आहरि.

अतीते राजगहे मगधमहाराजा नाम रज्जं कारेसि. तदा राजगहसेट्ठि अत्तनो पुत्तस्स जनपदसेट्ठिनो धीतरं आनेसि, सा वञ्झा अहोसि. अथस्सा अपरभागे सक्कारो परिहायि. ‘‘अम्हाकं पुत्तस्स गेहे वञ्झित्थिया वसन्तिया कथं कुलवंसो वड्ढिस्सती’’ति यथा सा सुणाति, एवम्पि कथं समुट्ठापेन्ति. सा तं सुत्वा ‘‘होतु गब्भिनिआलयं कत्वा एते वञ्चेस्सामी’’ति चिन्तेत्वा अत्तनो अत्थचारिकं धातिं आह ‘‘अम्म, गब्भिनियो नाम किञ्च किञ्च करोन्ती’’ति गब्भिनिपरिहारं पुच्छित्वा उतुनिकाले पटिच्छादेत्वा अम्बिलादिरुचिका हुत्वा हत्थपादानं उद्धुमायनकाले हत्थपादपिट्ठियो कोट्टापेत्वा बहलं कारेसि, दिवसे दिवसेपि पिलोतिकावेठनेन च उदरवड्ढनं वड्ढेसि, थनमुखानि काळानि कारेसि, सरीरकिच्चं करोन्तीपि अञ्ञत्र तस्सा धातिया अञ्ञेसं सम्मुखट्ठाने न करोति. सामिकोपिस्सा गब्भपरिहारं अदासि. एवं नव मासे वसित्वा ‘‘इदानि जनपदे पितु घरं गन्त्वा विजायिस्सामी’’ति ससुरे आपुच्छित्वा रथमारुहित्वा महन्तेन परिवारेन राजगहा निक्खमित्वा मग्गं पटिपज्जि. तस्सा पन पुरतो एको सत्थो गच्छति. सत्थेन वसित्वा गतट्ठानं एसा पातरासकाले पापुणाति.

अथेकदिवसं तस्मिं सत्थे एका दुग्गतित्थी रत्तिया एकस्मिं निग्रोधमूले पुत्तं विजायित्वा पातोव सत्थे गच्छन्ते ‘‘अहं विना सत्थेन गन्तुं न सक्खिस्सामि, सक्का खो पन जीवन्तिया पुत्तं लभितु’’न्ति निग्रोधमूलजाले जलाबुञ्चेव गब्भमलञ्च अत्थरित्वा पुत्तं छट्टेत्वा अगमासि. दारकस्सपि देवता आरक्खं गण्हिंसु. सो हि न यो वा सो वा, बोधिसत्तोयेव. सो पन तदा तादिसं पटिसन्धिं गण्हि. इतरा पातरासकाले तं ठानं पत्वा ‘‘सरीरकिच्चं करिस्सामी’’ति ताय धातिया सद्धिं निग्रोधमूलं गता सुवण्णवण्णं दारकं दिस्वा ‘‘अम्म, निप्फन्नं नो किच्च’’न्ति पिलोतिकायो अपनेत्वा उच्छङ्गपदेसं लोहितेन च गब्भमलेन च मक्खेत्वा अत्तनो गब्भवुट्ठानं आरोचेसि. तावदेव नं साणिया परिक्खिपित्वा हट्ठतुट्ठो सपरिजनो राजगहं पण्णं पेसेसि. अथस्सा सस्सुससुरा विजातकालतो पट्ठाय ‘‘पितु कुले किं करिस्सति, इधेव आगच्छतू’’ति पेसयिंसु. सा पटिनिवत्तित्वा राजगहमेव पाविसि. तत्थ तं सम्पटिच्छित्वा दारकस्स नामं करोन्ता निग्रोधमूले जातत्ता ‘‘निग्रोधकुमारो’’ति नामं करिंसु. तं दिवसञ्ञेव अनुसेट्ठिसुणिसापि विजायनत्थाय कुलघरं गच्छन्ती अन्तरामग्गे एकिस्सा रुक्खसाखाय हेट्ठा पुत्तं विजायि, तस्स ‘‘साखकुमारो’’ति नामं करिंसु. तं दिवसञ्ञेव सेट्ठिं निस्साय वसन्तस्स तुन्नकारस्स भरियापि पिलोतिकन्तरे पुत्तं विजायि, तस्स ‘‘पोत्तिको’’ति नामं करिंसु.

महासेट्ठि उभोपि ते दारके ‘‘निग्रोधकुमारस्स जातदिवसञ्ञेव जाता’’ति आणापेत्वा तेनेव सद्धिं संवड्ढेसि. ते एकतो वड्ढित्वा वयप्पत्ता तक्कसिलं गन्त्वा सिप्पं उग्गण्हिंसु. उभोपि सेट्ठिपुत्ता आचरियस्स द्वे सहस्सानि अदंसु. निग्रोधकुमारो पोत्तिकस्स अत्तनो सन्तिके सिप्पं पट्ठपेसि. ते निप्फन्नसिप्पा आचरियं आपुच्छित्वा निक्खन्ता ‘‘जनपदचारिकं चरिस्सामा’’ति अनुपुब्बेन बाराणसिं पत्वा एकस्मिं रुक्खमूले निपज्जिंसु. तदा बाराणसिरञ्ञो कालकतस्स सत्तमो दिवसो, ‘‘स्वे फुस्सरथं योजेस्सामा’’ति नगरे भेरिं चरापेसुं. तेसुपि सहायेसु रुक्खमूले निपज्जित्वा निद्दायन्तेसु पोत्तिको पच्चूसकाले उट्ठाय निग्रोधकुमारस्स पादे परिमज्जन्तो निसीदि. तस्मिं रुक्खे वुत्थकुक्कुटेसु उपरिकुक्कुटो हेट्ठाकुक्कुटस्स सरीरे वच्चं पातेसि. अथ नं सो ‘‘केनेतं पातित’’न्ति आह. ‘‘सम्म, मा कुज्झि, मया अजानन्तेन पातित’’न्ति आह. ‘‘अरे, त्वं मम सरीरं अत्तनो वच्चट्ठानं मञ्ञसि, किं मम पमाणं न जानासी’’ति. अथ नं इतरो ‘‘अरे त्वं ‘अजानन्तेन मे कत’न्ति वुत्तेपि कुज्झसियेव, किं पन ते पमाण’’न्ति आह. ‘‘यो मं मारेत्वा मंसं खादति, सो पातोव सहस्सं लभति, तस्मा अहं मानं करोमी’’ति. अथ नं इतरो ‘‘अरे एत्तकमत्तेन त्वं मानं करोसि, मं पन मारेत्वा यो थूलमंसं खादति, सो पातोव राजा होति, यो मज्झिममंसं खादति, सो सेनापति, यो अट्ठिनिस्सितं खादति, सो भण्डागारिको होती’’ति आह.

पोत्तिको तेसं कथं सुत्वा ‘‘किं नो सहस्सेन, रज्जमेव वर’’न्ति सणिकं रुक्खं अभिरुहित्वा उपरिसयितकुक्कुटं गहेत्वा मारेत्वा अङ्गारे पचित्वा थूलमंसं निग्रोधस्स अदासि, मज्झिममंसं साखस्स अदासि, अट्ठिमंसं अत्तना खादि. खादित्वा पन ‘‘सम्म निग्रोध, त्वं अज्ज राजा भविस्ससि, सम्म साख, त्वं सेनापति भविस्ससि, अहं पन भण्डागारिको भविस्सामी’’ति वत्वा ‘‘कथं जानासी’’ति पुट्ठो तं पवत्तिं आरोचेसि. ते तयोपि जना पातरासवेलाय बाराणसिं पविसित्वा एकस्स ब्राह्मणस्स गेहे सप्पिसक्करयुत्तं पायासं भुञ्जित्वा नगरा निक्खमित्वा उय्यानं पविसिंसु. निग्रोधकुमारो सिलापट्टे निपज्जि , इतरे द्वे बहि निपज्जिंसु. तस्मिं समये पञ्च राजककुधभण्डानि अन्तो ठपेत्वा फुस्सरथं विस्सज्जेसुं. तत्थ वित्थारकथा महाजनकजातके (जा. २.२२.१२३ आदयो) आवि भविस्सति. फुस्सरथो उय्यानं गन्त्वा निवत्तित्वा आरोहनसज्जो हुत्वा अट्ठासि. पुरोहितो ‘‘उय्याने पुञ्ञवता सत्तेन भवितब्ब’’न्ति उय्यानं पविसित्वा कुमारं दिस्वा पादन्ततो साटकं अपनेत्वा पादेसु लक्खणानि उपधारेत्वा ‘‘तिट्ठतु बाराणसियं रज्जं, सकलजम्बुदीपस्स अधिपतिराजा भवितुं युत्तो’’ति सब्बतालावचरे पग्गण्हापेसि. निग्रोधकुमारो पबुज्झित्वा मुखतो साटकं अपनेत्वा महाजनं ओलोकेत्वा परिवत्तित्वा निपन्नो थोकं वीतिनामेत्वा सिलापट्टे पल्लङ्केन निसीदि. अथ नं पुरोहितो जण्णुना पतिट्ठाय ‘‘रज्जं ते देव पापुणाती’’ति वत्वा ‘‘‘साधू’’ति वुत्ते तत्थेव रतनरासिम्हि ठपेत्वा अभिसिञ्चि. सो रज्जं पत्वा साखस्स सेनापतिट्ठानं दत्वा महन्तेन सक्कारेन नगरं पाविसि, पोत्तिकोपि तेहि सद्धिञ्ञेव अगमासि. ततो पट्ठाय महासत्तो बाराणसियं धम्मेन रज्जं कारेसि.

सो एकदिवसं मातापितूनं सरित्वा साखं आह – ‘‘सम्म, न सक्का मातापितूहि विना वत्तितुं, महन्तेन परिवारेन गन्त्वा मातापितरो नो आनेही’’ति. साखो ‘‘न मे तत्थ गमनकम्मं अत्थी’’ति पटिक्खिपि. ततो पोत्तिकं आणापेसि. सो ‘‘साधू’’ति तत्थ गन्त्वा निग्रोधस्स मातापितरो ‘‘पुत्तो वो रज्जे पतिट्ठितो, एथ गच्छामा’’ति आह. ते ‘‘अत्थि नो ताव विभवमत्तं, अलं तत्थ गमनेना’’ति पटिक्खिपिंसु. साखस्सपि मातापितरो अवोच, तेपि न इच्छिंसु. अत्तनो मातापितरो अवोच, ‘‘मयं तात तुन्नकारकम्मेन जीविस्साम अल’’न्ति पटिक्खिपिंसु. सो तेसं मनं अलभित्वा बाराणसिमेव पच्चागन्त्वा ‘‘सेनापतिस्स घरे मग्गकिलमथं विनोदेत्वा पच्छा निग्रोधसहायं पस्सिस्सामी’’ति चिन्तेत्वा तस्स निवेसनद्वारं गन्त्वा ‘‘सहायो किर ते पोत्तिको नाम आगतोति सेनापतिस्स आरोचेही’’ति दोवारिकं आह, सो तथा अकासि. साखो पन ‘‘अयं मय्हं रज्जं अदत्वा सहायनिग्रोधस्स अदासी’’ति तस्मिं वेरं बन्धि. सो तं कथं सुत्वाव कुद्धो आगन्त्वा ‘‘को इमस्स सहायो उम्मत्तको दासिपुत्तो, गण्हथ न’’न्ति वत्वा हत्थपादजण्णुकप्परेहि कोट्टापेत्वा गीवायं गाहापेत्वा नीहरापेसि.

सो चिन्तेसि ‘‘साखो मम सन्तिका सेनापतिट्ठानं लभित्वा अकतञ्ञू मित्तदुब्भी, मं कोट्टापेत्वा नीहरापेसि, निग्रोधो पन पण्डितो कतञ्ञू सप्पुरिसो, तस्सेव सन्तिकं गमिस्सामी’’ति. सो राजद्वारं गन्त्वा ‘‘देव, पोत्तिको किर नाम ते सहायो द्वारे ठितो’’ति रञ्ञो आरोचापेसि. राजा पक्कोसापेत्वा तं आगच्छन्तं दिस्वा आसना वुट्ठाय पच्चुग्गन्त्वा पटिसन्थारं कत्वा मस्सुकम्मादीनि कारापेत्वा सब्बालङ्कारपटिमण्डितेन परिभुत्तनानग्गरसभोजनेन तेन सद्धिं सुखनिसिन्नो मातापितूनं पवत्तिं पुच्छित्वा अनागमनभावं सुणि. साखोपि ‘‘पोत्तिको मं रञ्ञो सन्तिके परिभिन्देय्य , मयि पन गते किञ्चि वत्तुं न सक्खिस्सती’’ति तत्थेव अगमासि. पोत्तिको तस्स सन्तिकेयेव राजानं आमन्तेत्वा ‘‘देव, अहं मग्गकिलन्तो ‘साखस्स गेहं गन्त्वा विस्समित्वा इधागमिस्सामी’ति अगमिं. अथ मं साखो ‘नाहं तं जानामी’ति वत्वा कोट्टापेत्वा गीवायं गाहापेत्वा नीहरापेसीति सद्दहेय्यासि त्वं एत’’न्ति वत्वा तिस्सो गाथा अभासि –

७२.

‘‘न वाहमेतं जानामि, को वायं कस्स वाति वा;

यथा साखो वदि एव, निग्रोध किन्ति मञ्ञसि.

७३.

‘‘ततो गलविनीतेन, पुरिसा नीहरिंसु मं;

दत्वा मुखपहारानि, साखस्स वचनंकरा.

७४.

‘‘एतादिसं दुम्मतिना, अकतञ्ञुन दुब्भिना;

कतं अनरियं साखेन, सखिना ते जनाधिपा’’ति.

तत्थ किन्ति मञ्ञसीति यथा मं साखो अचरि, किं त्वम्पि एवमेव मञ्ञसि, उदाहु अञ्ञथा मञ्ञसि, मं साखो एवं वदेय्याति सद्दहसि, तं न सद्दहसीति अधिप्पायो. गलविनीतेनाति गलग्गाहेन. दुब्भिनाति मित्तदुब्भिना.

तं सुत्वा निग्रोधो चतस्सो गाथा अभासि –

७५.

‘‘न वाहमेतं जानामि, नपि मे कोचि संसति;

यं मे त्वं सम्म अक्खासि, साखेन कारणं कतं.

७६.

‘‘सखीनं साजीवकरो, मम साखस्स चूभयं;

त्वं नोसिस्सरियं दाता, मनुस्सेसु महन्ततं;

तयामा लब्भिता इद्धी, एत्थ मे नत्थि संसयो.

७७.

‘‘यथापि बीजमग्गिम्हि, डय्हति न विरूहति;

एवं कतं असप्पुरिसे, नस्सति न विरूहति.

७८.

‘‘कतञ्ञुम्हि च पोसम्हि, सीलवन्ते अरियवुत्तिने;

सुखेत्ते विय बीजानि, कतं तम्हि न नस्सती’’ति.

तत्थ संसतीति आचिक्खति. कारणं कतन्ति आकड्ढनविकड्ढनपोथनकोट्टनसङ्खातं कारणं कतन्ति अत्थो. सखीनं साजीवकरोति सम्म, पोत्तिक त्वं सहायकानं सुआजीवकरो जीविकाय उप्पादेता. मम साखस्स चूभयन्ति मय्हञ्च साखस्स च उभिन्नम्पि सखीनन्ति अत्थो. त्वं नोसिस्सरियन्ति त्वं नो असि इस्सरियं दाता, तव सन्तिका इमा सम्पत्ती अम्हेहि लद्धा. महन्ततन्ति महन्तभावं.

एवञ्च पन वत्वा एत्तकं कथेन्ते निग्रोधे साखो तत्थेव अट्ठासि. अथ नं राजा ‘‘साख इमं पोत्तिकं सञ्जानासी’’ति पुच्छि. सो तुण्ही अहोसि. अथस्स राजा दण्डं आणापेन्तो अट्ठमं गाथमाह –

७९.

‘‘इमं जम्मं नेकतिकं, असप्पुरिसचिन्तकं;

हनन्तु साखं सत्तीहि, नास्स इच्छामि जीवित’’न्ति.

तत्थ जम्मन्ति लामकं. नेकतिकन्ति वञ्चकं.

तं सुत्वा पोत्तिको ‘‘मा एस बालो मं निस्साय नस्सतू’’ति चिन्तेत्वा नवमं गाथमाह –

८०.

‘‘खमतस्स महाराज, पाणा न पटिआनया;

खम देव असप्पुरिसस्स, नास्स इच्छामहं वध’’न्ति.

तत्थ खमतस्साति खमतं अस्स, एतस्स असप्पुरिसस्स खमथाति अत्थो. न पटिआनयाति मतस्स नाम पाणा पटिआनेतुं न सक्का.

राजा तस्स वचनं सुत्वा साखस्स खमि, सेनापतिट्ठानम्पि पोत्तिकस्सेव दातुकामो अहोसि , सो पन न इच्छि. अथस्स सब्बसेनानीनं विचारणारहं भण्डागारिकट्ठानं नाम अदासि. पुब्बे किरेतं ठानन्तरं नाहोसि, ततो पट्ठाय जातं. अपरभागे पोत्तिको भण्डागारिको पुत्तधीताहि वड्ढमानो अत्तनो पुत्तधीतानं ओवादवसेन ओसानगाथमाह –

८१.

‘‘निग्रोधमेव सेवेय्य, न साखमुपसंवसे;

निग्रोधस्मिं मतं सेय्यो, यञ्चे साखस्मि जीवित’’न्ति.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘एवं, भिक्खवे, देवदत्तो पुब्बेपि अकतञ्ञूयेवा’’ति वत्वा जातकं समोधानेसि – ‘‘तदा साखो देवदत्तो अहोसि, पोत्तिको आनन्दो, निग्रोधो पन अहमेव अहोसि’’न्ति.

निग्रोधजातकवण्णना सत्तमा.

[४४६] ८. तक्कलजातकवण्णना

न तक्कला सन्ति न आलुवानीति इदं सत्था जेतवने विहरन्तो एकं पितुपोसकं उपासकं आरब्भ कथेसि. सो किर दलिद्दकुले पच्चाजातो मातरि कालकताय पातोव उट्ठाय दन्तकट्ठमुखोदकदानादीनि करोन्तो भतिं वा कसिं वा कत्वा लद्धविभवानुरूपेन यागुभत्तादीनि सम्पादेत्वा पितरं पोसेसि. अथ नं पिता आह – ‘‘तात, त्वं एककोव अन्तो च बहि च कत्तब्बं करोसि, एकं ते कुलदारिकं आनेस्सामि, सा ते गेहे कत्तब्बं करिस्सती’’ति. ‘‘तात, इत्थियो नाम घरं आगता नेव मय्हं, न तुम्हाकं चित्तसुखं करिस्सन्ति, मा एवरूपं चिन्तयित्थ, अहं यावजीवं तुम्हे पोसेत्वा तुम्हाकं अच्चयेन जानिस्सामी’’ति. अथस्स पिता अनिच्छमानस्सेव एकं कुमारिकं आनेसि. सा ससुरस्स च सामिकस्स च उपकारिका अहोसि नीचवुत्ति. सामिकोपिस्सा ‘‘मम पितु उपकारिका’’ति तुस्सित्वा लद्धं लद्धं मनापं आहरित्वा देति, सापि तं ससुरस्सेव उपनामेसि. सा अपरभागे चिन्तेसि ‘‘मय्हं सामिको लद्धं लद्धं पितु अदत्वा मय्हमेव देति, अद्धा पितरि निस्नेहो जातो, इमं महल्लकं एकेनुपायेन मम सामिकस्स पटिक्कूलं कत्वा गेहा निक्कड्ढापेस्सामी’’ति.

सा ततो पट्ठाय उदकं अतिसीतं वा अच्चुण्हं वा, आहारं अतिलोणं वा अलोणं वा , भत्तं उत्तण्डुलं वा अतिकिलिन्नं वाति एवमादीनि तस्स कोधुप्पत्तिकारणानि कत्वा तस्मिं कुज्झन्ते ‘‘को इमं महल्लकं उपट्ठातुं सक्खिस्सती’’ति फरुसानि वत्वा कलहं वड्ढेसि. तत्थ तत्थ खेळपिण्डादीनि छड्डेत्वापि सामिकं उज्झापेसि ‘‘पस्स पितु कम्मं, ‘इदञ्चिदञ्च मा करी’ति वुत्ते कुज्झति, इमस्मिं गेहे पितरं वा वसापेहि मं वा’’ति. अथ नं सो ‘‘भद्दे, त्वं दहरा यत्थ कत्थचि जीवितुं सक्खिस्ससि, मय्हं पिता महल्लको, त्वं तस्स असहन्ती इमम्हा गेहा निक्खमा’’ति आह. सा भीता ‘‘इतो पट्ठाय एवं न करिस्सामी’’ति ससुरस्स पादेसु पतित्वा खमापेत्वा पकतिनियामेनेव पटिजग्गितुं आरभि. अथ सो उपासको पुरिमदिवसेसु ताय उब्बाळ्हो सत्थु सन्तिकं धम्मस्सवनाय अगन्त्वा तस्सा पकतिया पतिट्ठितकाले अगमासि. अथ नं सत्था ‘‘किं, उपासक, सत्तट्ठ दिवसानि धम्मस्सवनाय नागतोसी’’ति पुच्छि. सो तं कारणं कथेसि. सत्था ‘‘इदानि ताव तस्सा कथं अग्गहेत्वा पितरं न नीहरापेसि, पुब्बे पन एतिस्सा कथं गहेत्वा पितरं आमकसुसानं नेत्वा आवाटं खणित्वा तत्थ नं पक्खिपित्वा मारणकाले अहं सत्तवस्सिको हुत्वा मातापितूनं गुणं कथेत्वा पितुघातककम्मा निवारेसिं, तदा त्वं मम कथं सुत्वा तव पितरं यावजीवं पटिजग्गित्वा सग्गपरायणो जातो, स्वायं मया दिन्नो ओवादो भवन्तरगतम्पि न विजहति, इमिना कारणेन तस्सा कथं अग्गहेत्वा इदानि तया पिता न नीहटो’’ति वत्वा तेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते अञ्ञतरस्मिं कासिगामे एकस्स कुलस्स घरे एकपुत्तको अहोसि नामेन सविट्ठको नाम. सो मातापितरो पटिजग्गन्तो अपरभागे मातरि कालकताय पितरं पोसेसीति सब्बं वत्थु पच्चुप्पन्नवत्थुनियामेनेव कथेतब्बं. अयं पनेत्थ विसेसो. तदा सा इत्थी ‘‘पस्स पितु कम्मं, ‘इदञ्चिदञ्च मा करी’ति वुत्ते कुज्झती’’ति वत्वा ‘‘सामि, पिता ते चण्डो फरुसो निच्चं कलहं करोति, जराजिण्णो ब्याधिपीळितो न चिरस्सेव मरिस्सति, अहञ्च एतेन सद्धिं एकगेहे वसितुं न सक्कोमि, सयम्पेस कतिपाहेन मरिस्सतियेव, त्वं एतं आमकसुसानं नेत्वा आवाटं खणित्वा तत्थ नं पक्खिपित्वा कुद्दालेन सीसं छिन्दित्वा जीवितक्खयं पापेत्वा उपरि पंसुना छादेत्वा आगच्छाही’’ति आह. सो ताय पुनप्पुनं वुच्चमानो ‘‘भद्दे, पुरिसमारणं नाम भारियं, कथं नं मारेस्सामी’’ति आह. ‘‘अहं ते उपायं आचिक्खिस्सामी’’ति. ‘‘आचिक्ख तावा’’ति. ‘‘सामि, त्वं पच्चूसकाले पितु निसिन्नट्ठानं गन्त्वा यथा सब्बे सुणन्ति, एवं महासद्दं कत्वा ‘तात, असुकगामे तुम्हाकं उद्धारणको अत्थि, मयि गते न देति, तुम्हाकं अच्चयेन न दस्सतेव, स्वे यानके निसीदित्वा पातोव गच्छिस्सामा’ति वत्वा तेन वुत्तवेलायमेव उट्ठाय यानकं योजेत्वा तत्थ निसीदापेत्वा आमकसुसानं नेत्वा आवाटं खणित्वा चोरेहि अच्छिन्नसद्दं कत्वा मारेत्वा आवाटे पक्खिपित्वा सीसं छिन्दित्वा न्हायित्वा आगच्छा’’ति.

सविट्ठको ‘‘अत्थेस उपायो’’ति तस्सा वचनं सम्पटिच्छित्वा यानकं गमनसज्जं अकासि. तस्स पनेको सत्तवस्सिको पुत्तो अत्थि पण्डितो ब्यत्तो. सो मातु वचनं सुत्वा ‘‘मय्हं माता पापधम्मा पितरं मे पितुघातकम्मं कारेति, अहं इमस्स पितुघातकम्मं कातुं न दस्सामी’’ति सणिकं गन्त्वा अय्यकेन सद्धिं निपज्जि. सविट्ठकोपि इतराय वुत्तवेलाय यानकं योजेत्वा ‘‘एहि, तात, उद्धारं सोधेस्सामा’’ति पितरं यानके निसीदापेसि. कुमारोपि पठमतरं यानकं अभिरुहि. सविट्ठको तं निवारेतुं असक्कोन्तो तेनेव सद्धिं आमकसुसानं गन्त्वा पितरञ्च कुमारकेन सद्धिं एकमन्ते ठपेत्वा सयं ओतरित्वा कुद्दालपिटकं आदाय एकस्मिं पटिच्छन्नट्ठाने चतुरस्सावाटं खणितुं आरभि. कुमारको ओतरित्वा तस्स सन्तिकं गन्त्वा अजानन्तो विय कथं समुट्ठापेत्वा पठमं गाथमाह –

८२.

‘‘न तक्कला सन्ति न आलुवानि, न बिळालियो न कळम्बानि तात;

एको अरञ्ञम्हि सुसानमज्झे, किमत्थिको तात खणासि कासु’’न्ति.

तत्थ न तक्कला सन्तीति पिण्डालुकन्दा न सन्ति. आलुवानीति आलुवकन्दा. बिळालियोति बिळारिवल्लिकन्दा. कळम्बानीति तालकन्दा.

अथस्स पिता दुतियं गाथमाह –

८३.

‘‘पितामहो तात सुदुब्बलो ते, अनेकब्याधीहि दुखेन फुट्ठो;

तमज्जहं निखणिस्सामि सोब्भे, न हिस्स तं जीवितं रोचयामी’’ति.

तत्थ अनेकब्याधीहीति अनेकेहि ब्याधीहि उप्पन्नेन दुक्खेन फुट्ठो. न हिस्स तन्ति अहञ्हि तस्स तव पितामहस्स तं दुज्जीवितं न इच्छामि, ‘‘एवरूपा जीविता मरणमेवस्स वर’’न्ति मञ्ञमानो तं सोब्भे निखणिस्सामीति.

तं सुत्वा कुमारो उपड्ढं गाथमाह –

८४.

‘‘सङ्कप्पमेतं पटिलद्ध पापकं, अच्चाहितं कम्म करोसि लुद्द’’न्ति.

तस्सत्थो – तात, त्वं ‘‘पीतरं दुक्खा पमोचेस्सामी’’ति मरणदुक्खेन योजेन्तो एतं पापकं सङ्कप्पं पटिलद्धा तस्स च सङ्कप्पवसेन हितं अतिक्कम्म ठितत्ता अच्चाहितं कम्मं करोसि लुद्दन्ति.

एवञ्च पन वत्वा कुमारो पितु हत्थतो कुद्दालं गहेत्वा अविदूरे अञ्ञतरं आवाटं खणितुं आरभि. अथ नं पिता उपसङ्कमित्वा ‘‘कस्मा, तात, आवाटं खणसी’’ति पुच्छि. सो तस्स कथेन्तो ततियं गाथमाह –

‘‘मयापि तात पटिलच्छसे तुवं, एतादिसं कम्म जरूपनीतो;

तं कुल्लवत्तं अनुवत्तमानो, अहम्पि तं निखणिस्सामि सोब्भे’’ति.

तस्सत्थो – तात, अहम्पि एतस्मिं सोब्भे तं महल्लककाले निखणिस्सामि, इति खो तात, मयापि कते इमस्मिं सोब्भे तुवं जरूपनीतो एतादिसं कम्मं पटिलच्छसे, यं एतं तया पवत्तितं कुलवत्तं, तं अनुवत्तमानो वयप्पत्तो भरियाय सद्धिं वसन्तो अहम्पि तं निखणिस्सामि सोब्भेति.

अथस्स पिता चतुत्थं गाथमाह –

८५.

‘‘फरुसाहि वाचाहि पकुब्बमानो, आसज्ज मं त्वं वदसे कुमार;

पुत्तो ममं ओरसको समानो, अहीतानुकम्पी मम त्वंसि पुत्ता’’ति.

तत्थ पकुब्बमानोति अभिभवन्तो. आसज्जाति घट्टेत्वा.

एवं वुत्ते पण्डितकुमारको एकं पटिवचनगाथं, द्वे उदानगाथाति तिस्सो गाथा अभासि –

८६.

‘‘न ताहं तात अहितानुकम्पी, हितानुकम्पी ते अहम्पि तात;

पापञ्च तं कम्म पकुब्बमानं, अरहामि नो वारयितुं ततो.

८७.

‘‘यो मातरं वा पितरं सविट्ठ, अदूसके हिंसति पापधम्मो;

कायस्स भेदा अभिसम्परायं, असंसयं सो निरयं उपेति.

८८.

‘‘यो मातरं वा पितरं सविट्ठ, अन्नेन पानेन उपट्ठहाति;

कायस्स भेदा अभिसम्परायं, असंसयं सो सुगतिं उपेती’’ति. –

इमं पन पुत्तस्स धम्मकथं सुत्वा पिता अट्ठमं गाथमाह –

८९.

‘‘न मे त्वं पुत्त अहितानुकम्पी, हितानुकम्पी मे त्वंसि पुत्त;

अहञ्च तं मातरा वुच्चमानो, एतादिसं कम्म करोमि लुद्द’’न्ति.

तत्थ अहञ्च तं मातराति अहञ्च ते मातरा, अयमेव वा पाठो.

तं सुत्वा कुमारो ‘‘तात, इत्थियो नाम उप्पन्ने दोसे अनिग्गय्हमाना पुनप्पुनं पापं करोन्ति, मम माता यथा पुन एवरूपं न करोति, तथा नं पणामेतुं वट्टती’’ति नवमं गाथमाह –

९०.

‘‘या ते सा भरिया अनरियरूपा, माता ममेसा सकिया जनेत्ति;

निद्धापये तञ्च सका अगारा, अञ्ञम्पि ते सा दुखमावहेय्या’’ति.

सविट्ठको पण्डितपुत्तस्स कथं सुत्वा सोमनस्सजातो हुत्वा ‘‘गच्छाम, ताता’’ति सद्धिं पुत्तेन च पितरा च यानके निसीदित्वा पायासि. सापि खो अनाचारा ‘‘निक्खन्ता नो गेहा काळकण्णी’’ति हट्ठतुट्ठा अल्लगोमयेन गेहं उपलिम्पेत्वा पायासं पचित्वा आगमनमग्गं ओलोकेन्ती ते आगच्छन्ते दिस्वा ‘‘निक्खन्तं काळकण्णिं पुन गहेत्वा आगतो’’ति कुज्झित्वा ‘‘अरे निकतिक, निक्खन्तं काळकण्णिं पुन आदाय आगतोसी’’ति परिभासि. सविट्ठको किञ्चि अवत्वा यानकं मोचेत्वा ‘‘अनाचारे किं वदेसी’’ति तं सुकोट्टितं कोट्टेत्वा ‘‘इतो पट्ठाय मा इमं गेहं पाविसी’’ति पादे गहेत्वा निक्कड्ढि. ततो पितरञ्च पुत्तञ्च न्हापेत्वा सयम्पि न्हायित्वा तयोपि पायासं परिभुञ्जिंसु. सापि पापधम्मा कतिपाहं अञ्ञस्मिं गेहे वसि. तस्मिं काले पुत्तो पितरं आह – ‘‘तात, मम माता एत्तकेन न बुज्झति, तुम्हे मम मातु मङ्कुभावकरणत्थं ‘असुकगामके मम मातुलधीता अत्थि , सा मय्हं पितरञ्च पुत्तञ्च मञ्च पटिजग्गिस्सति, तं आनेस्सामी’ति वत्वा मालागन्धादीनि आदाय यानकेन निक्खमित्वा खेत्तं अनुविचरित्वा सायं आगच्छथा’’ति. सो तथा अकासि.

पटिविस्सककुले इत्थियो ‘‘सामिको किर ते अञ्ञं भरियं आनेतुं असुकगामं नाम गतो’’ति तस्सा आचिक्खिंसु. सा ‘‘दानिम्हि नट्ठा, नत्थि मे पुन ओकासो’’ति भीता तसिता हुत्वा ‘‘पुत्तमेव याचिस्सामी’’ति पण्डितपुत्तस्स सन्तिकं गन्त्वा तस्स पादेसु पतित्वा ‘‘तात, तं ठपेत्वा अञ्ञो मम पटिसरणं नत्थि, इतो पट्ठाय तव पितरञ्च पितामहञ्च अलङ्कतचेतियं विय पटिजग्गिस्सामि, पुन मय्हं इमस्मिं घरे पवेसनं करोही’’ति आह. सो ‘‘साधु, अम्म, सचे पुन एवरूपं न करिस्सथ, करिस्सामि, अप्पमत्ता होथा’’ति वत्वा पितु आगतकाले दसमं गाथमाह –

९१.

‘‘या ते सा भरिया अनरियरूपा, माता ममेसा सकिया जनेत्ति;

दन्ता करेणूव वसूपनीता, सा पापधम्मा पुनरावजातू’’ति.

तत्थ करेणूवाति तात, इदानि सा आनेञ्जकारणं कारिका हत्थिनी विय दन्ता वसं उपनीता निब्बिसेवना जाता. पुनरागजातूति पुन इमं गेहं आगच्छतूति.

एवं सो पितु धम्मं कथेत्वा गन्त्वा मातरं आनेसि. सा सामिकञ्च ससुरञ्च खमापेत्वा ततो पट्ठाय दन्ता धम्मेन समन्नागता हुत्वा सामिकञ्च ससुरञ्च पुत्तञ्च पटिजग्गि. उभोपि च पुत्तस्स ओवादे ठत्वा दानादीनि पुञ्ञानि करित्वा सग्गपरायणा अहेसुं.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने पितुपोसको सोतापत्तिफले पतिट्ठहि. तदा पिता च पुत्तो च सुणिसा च तेयेव अहेसुं, पण्डितकुमारो पन अहमेव अहोसिन्ति.

तक्कलजातकवण्णना अट्ठमा.

[४४७] ९. महाधम्मपालजातकवण्णना

किंते वतन्ति इदं सत्था पठमगमनेन कपिलपुरं गन्त्वा निग्रोधारामे विहरन्तो पितु निवेसने रञ्ञो असद्दहनं आरब्भ कथेसि. तदा हि सुद्धोदनमहाराजा वीसतिसहस्सभिक्खुपरिवारस्स भगवतो अत्तनो निवेसने यागुखज्जकं दत्वा अन्तराभत्ते सम्मोदनीयं कथं कथेन्तो ‘‘भन्ते, तुम्हाकं पधानकाले देवता आगन्त्वा आकासे ठत्वा ‘पुत्तो ते सिद्धत्थकुमारो अप्पाहारताय मतो’ति मय्हं आरोचेसु’’न्ति आह. सत्थारा च ‘‘सद्दहि, महाराजा’’ति वुत्ते ‘‘न सद्दहिं, भन्ते, आकासे ठत्वा कथेन्तियोपि देवता, ‘मम पुत्तस्स बोधितले बुद्धत्तं अप्पत्वा परिनिब्बानं नाम नत्थी’ति पटिक्खिपि’’न्ति आह. ‘‘महाराज, पुब्बेपि त्वं महाधम्मपालकालेपि ‘पुत्तो ते मतो इमानिस्स अट्ठीनी’ति दस्सेत्वा वदन्तस्सपि दिसापामोक्खाचरियस्स ‘अम्हाकं कुले तरुणकाले कालकिरिया नाम नत्थी’ति न सद्दहि, इदानि पन कस्मा सद्दहिस्ससी’’ति वत्वा तेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते कासिरट्ठे धम्मपालगामो नाम अहोसि. सो धम्मपालकुलस्स वसनताय एतं नामं लभि. तत्थ दसन्नं कुसलकम्मपथानं पालनतो ‘‘धम्मपालो’’त्वेव पञ्ञातो ब्राह्मणो पटिवसति, तस्स कुले अन्तमसो दासकम्मकरापि दानं देन्ति, सीलं रक्खन्ति, उपोसथकम्मं करोन्ति. तदा बोधिसत्तो तस्मिं कुले निब्बत्ति, ‘‘धम्मपालकुमारो’’त्वेवस्स नामं करिंसु. अथ नं वयप्पत्तं पिता सहस्सं दत्वा सिप्पुग्गहणत्थाय तक्कसिलं पेसेसि. सो तत्थ गन्त्वा दिसापामोक्खाचरियस्स सन्तिके सिप्पं उग्गण्हि, पञ्चन्नं माणवकसतानं जेट्ठन्तेवासिको अहोसि. तदा आचरियस्स जेट्ठपुत्तो कालमकासि. आचरियो माणवकपरिवुतो ञातिगणेन सद्धिं रोदन्तो कन्दन्तो सुसाने तस्स सरीरकिच्चं कारेति. तत्थ आचरियो च ञातिवग्गो चस्स अन्तेवासिका च रोदन्ति परिदेवन्ति, धम्मपालोयेवेको न रोदति न परिदेवति. अपिच खो पन तेसु पञ्चसतेसु माणवेसु सुसाना आगम्म आचरियस्स सन्तिके निसीदित्वा ‘‘अहो एवरूपो नाम आचारसम्पन्नो तरुणमाणवो तरुणकालेयेव मातापितूहि विप्पयुत्तो मरणप्पत्तो’’ति वदन्तेसु ‘‘सम्मा, तुम्हे ‘तरुणो’ति भणथ, अथ कस्मा तरुणकालेयेव मरति, ननु अयुत्तं तरुणकाले मरितु’’न्ति आह.

अथ नं ते आहंसु ‘‘किं पन सम्म, त्वं इमेसं सत्तानं मरणभावं न जानासी’’ति? जानामि, तरुणकाले पन न मरन्ति, महल्लककालेयेव मरन्तीति. ननु अनिच्चा सब्बे सङ्खारा हुत्वा अभाविनोति? ‘‘सच्चं अनिच्चा, दहरकाले पन सत्ता न मरन्ति, महल्लककाले मरन्ति, अनिच्चतं पापुणन्ती’’ति. ‘‘किं सम्म, धम्मपाल, तुम्हाकं गेहे न केचि मरन्ती’’ति? ‘‘दहरकाले पन न मरन्ति, महल्लककालेयेव मरन्ती’’ति. ‘‘किं पनेसा तुम्हाकं कुलपवेणी’’ति? ‘‘आम कुलपवेणी’’ति. माणवा तं तस्स कथं आचरियस्स आरोचेसुं. अथ नं सो पक्कोसापेत्वा पुच्छि ‘‘सच्चं किर तात धम्मपाल, तुम्हाकं कुले दहरकाले न मीयन्ती’’ति? ‘‘सच्चं आचरिया’’ति. सो तस्स वचनं सुत्वा चिन्तेसि ‘‘अयं अतिविय अच्छरियं वदति, इमस्स पितु सन्तिकं गन्त्वा पुच्छित्वा सचे एतं सच्चं, अहम्पि तमेव धम्मं पूरेस्सामी’’ति. सो पुत्तस्स कत्तब्बकिच्चं कत्वा सत्तट्ठदिवसच्चयेन धम्मपालं पक्कोसापेत्वा ‘‘तात, अहं खिप्पं आगमिस्सामि, याव ममागमना इमे माणवे सिप्पं वाचेही’’ति वत्वा एकस्स एळकस्स अट्ठीनि गहेत्वा धोवित्वा पसिब्बके कत्वा एकं चूळुपट्ठाकं आदाय तक्कसिलतो निक्खमित्वा अनुपुब्बेन तं गामं पत्वा ‘‘कतरं महाधम्मपालस्स गेह’’न्ति पुच्छित्वा गन्त्वा द्वारे अट्ठासि. ब्राह्मणस्स दासमनुस्सेसु यो यो पठमं अद्दस, सो सो आचरियस्स हत्थतो छत्तं गण्हि, उपाहनं गण्हि, उपट्ठाकस्सपि हत्थतो पसिब्बकं गण्हि. ‘‘पुत्तस्स वो धम्मपालकुमारस्स आचरियो द्वारे ठितोति कुमारस्स पितु आरोचेथा’’ति च वुत्ता ‘‘साधू’’ति गन्त्वा आरोचयिंसु. सो वेगेन द्वारमूलं गन्त्वा ‘‘इतो एथा’’ति तं घरं अभिनेत्वा पल्लङ्के निसीदापेत्वा सब्बं पादधोवनादिकिच्चं अकासि.

आचरियो भुत्तभोजनो सुखकथाय निसिन्नकाले ‘‘ब्राह्मण, पुत्तो ते धम्मपालकुमारो पञ्ञवा तिण्णं वेदानं अट्ठारसन्नञ्च सिप्पानं निप्फत्तिं पत्तो, अपिच खो पनेकेन अफासुकेन जीवितक्खयं पत्तो, सब्बे सङ्खारा अनिच्चा, मा सोचित्था’’ति आह. ब्राह्मणो पाणिं पहरित्वा महाहसितं हसि. ‘‘किं नु ब्राह्मण, हससी’’ति च वुत्ते ‘‘मय्हं पुत्तो न मरति, अञ्ञो कोचि मतो भविस्सती’’ति आह. ‘‘ब्राह्मण, पुत्तोयेव ते मतो, पुत्तस्सेव ते अट्ठीनि दिस्वा सद्दहा’’ति अट्ठीनि नीहरित्वा ‘‘इमानि ते पुत्तस्स अट्ठीनी’’ति आह. एतानि एळकस्स वा सुनखस्स वा भविस्सन्ति, मय्हं पन पुत्तो न मरति, अम्हाकाञ्हि कुले याव सत्तमा कुलपरिवट्टा तरुणकाले मतपुब्बा नाम नत्थि, त्वं मुसा भणसीति. तस्मिं खणे सब्बेपि पाणिं पहरित्वा महाहसितं हसिंसु. आचरियो तं अच्छरियं दिस्वा सोमनस्सप्पत्तो हुत्वा ‘‘ब्राह्मण, तुम्हाकं कुलपवेणियं दहरानं अमरणेन न सक्का अहेतुकेन भवितुं, केन वो कारणेन दहरा न मीयन्ती’’ति पुच्छन्तो पठमं गाथमाह –

९२.

‘‘किं ते वतं किं पन ब्रह्मचरियं, किस्स सुचिण्णस्स अयं विपाको;

अक्खाहि मे ब्राह्मण एतमत्थं, कस्मा नु तुम्हं दहरा न मीयरे’’ति.

तत्थ वतन्ति वतसमादानं. ब्रह्मचरियन्ति सेट्ठचरियं. किस्स सुचिण्णस्साति तुम्हाकं कुले दहरानं अमरणं नाम कतरसुचरितस्स विपाकोति.

तं सुत्वा ब्राह्मणो येसं गुणानं आनुभावेन तस्मिं कुले दहरा न मीयन्ति, ते वण्णयन्तो –

९३.

‘‘धम्मं चराम न मुसा भणाम, पापानि कम्मानि परिवज्जयाम;

अनरियं परिवज्जेमु सब्बं, तस्मा हि अम्हं दहरा न मीयरे.

९४.

‘‘सुणोम धम्मं असतं सतञ्च, न चापि धम्मं असतं रोचयाम;

हित्वा असन्ते न जहाम सन्ते, तस्मा हि अम्हं दहरा न मीयरे.

९५.

‘‘पुब्बेव दाना सुमना भवाम, ददम्पि वे अत्तमना भवाम;

दत्वापि वे नानुतप्पाम पच्छा, तस्मा हि अम्हं दहरा न मीयरे.

९६.

‘‘समणे मयं ब्राह्मणे अद्धिके च, वनिब्बके याचनके दलिद्दे;

अन्नेन पानेन अभितप्पयाम, तस्मा हि अम्हं दहरा न मीयरे.

९७.

‘‘मयञ्च भरियं नातिक्कमाम, अम्हे च भरिया नातिक्कमन्ति;

अञ्ञत्र ताहि ब्रह्मचरियं चराम, तस्मा हि अम्हं दहरा न मीयरे.

९८.

‘‘पाणातिपाता विरमाम सब्बे, लोके अदिन्नं परिवज्जयाम;

अमज्जपा नोपि मुसा भणाम, तस्मा हि अम्हं दहरा न मीयरे.

९९.

‘‘एतासु वे जायरे सुत्तमासु, मेधाविनो होन्ति पहूतपञ्ञा;

बहुस्सुता वेदगुनो च होन्ति, तस्मा हि अम्हं दहरा न मीयरे.

१००.

‘‘माता पिता च भगिनी भातरो च, पुत्ता च दारा च मयञ्च सब्बे;

धम्मं चराम परलोकहेतु, तस्मा हि अम्हं दहरा न मीयरे.

१०१.

‘‘दासा च दास्यो अनुजीविनो च, परिचारका कम्मकरा च सब्बे;

धम्मं चरन्ति परलोकहेतु, तस्मा हि अम्हं दहरा न मीयरे’’ति. –

इमा गाथा आह.

तत्थ धम्मं चरामाति दसकुसलकम्मपथधम्मं चराम, अत्तनो जीवितहेतु अन्तमसो कुन्थकिपिल्लिकम्पि जीविता न वोरोपेम, परभण्डं लोभचित्तेन न ओलोकेमाति सब्बं वित्थारेतब्बं. मुसावादो चेत्थ मुसावादिस्स अकरणपापं नाम नत्थीति उस्सन्नवसेन पुन वुत्तो. ते किर हसाधिप्पायेनपि मुसा न भणन्ति. पापानीति सब्बानि निरयगामिकम्मानि. अनरियन्ति अरियगरहितं सब्बं असुन्दरं अपरिसुद्धं कम्मं परिवज्जयाम. तस्मा हि अम्हन्ति एत्थ हि-कारो निपातमत्तो, तेन कारणेन अम्हाकं दहरा न मीयन्ति, अन्तरा अकालमरणं नाम नो नत्थीति अत्थो. ‘‘तस्मा अम्ह’’न्तिपि पाठो. सुणोमाति मयं किरियवादानं सप्पुरिसानं कुसलदीपनम्पि असप्पुरिसानं अकुसलदीपनम्पि धम्मं सुणोम , सो पन नो सुतमत्तकोव होति, तं न रोचयाम. तेहि पन नो सद्धिं विग्गहो वा विवादो वा मा होतूति धम्मं सुणाम, सुत्वापि हित्वा असन्ते सन्ते वत्ताम, एकम्पि खणं न जहाम सन्ते, पापमित्ते पहाय कल्याणमित्तसेविनोव होमाति.

समणे मयं ब्राह्मणेति मयं समितपापे बाहितपापे पच्चेकबुद्धसमणब्राह्मणेपि अवसेसधम्मिकसमणब्राह्मणेपि अद्धिकयाचके सेसजनेपि अन्नपानेन अभितप्पेमाति अत्थो. पाळियं पन अयं गाथा ‘‘पुब्बेव दाना’’ति गाथाय पच्छतो आगता. नातिक्कमामाति अत्तनो भरियं अतिक्कमित्वा बहि अञ्ञं मिच्छाचारं न करोम. अञ्ञत्र ताहीति ता अत्तनो भरिया ठपेत्वा सेसइत्थीसु ब्रह्मचरियं चराम, अम्हाकं भरियापि सेसपुरिसेसु एवमेव वत्तन्ति. जायरेति जायन्ति. सुत्तमासूति सुसीलासु उत्तमित्थीसु. इदं वुत्तं होति – ये एतासु सम्पन्नसीलासु उत्तमित्थीसु अम्हाकं पुत्ता जायन्ति, ते मेधाविनोति एवंपकारा होन्ति, कुतो तेसं अन्तरा मरणं, तस्मापि अम्हाकं कुले दहरा न मरन्तीति. धम्मं चरामाति परलोकत्थाय तिविधसुचरितधम्मं चराम. दास्योति दासियो.

अवसाने

१०२.

‘‘धम्मो हवे रक्खति धम्मचारिं, धम्मो सुचिण्णो सुखमावहति;

एसानिसंसो धम्मे सुचिण्णे, न दुग्गतिं गच्छति धम्मचारी.

१०३.

‘‘धम्मो हवे रक्खति धम्मचारिं, छत्तं महन्तं विय वस्सकाले;

धम्मेन गुत्तो मम धम्मपालो, अञ्ञस्स अट्ठीनि सुखी कुमारो’’ति. –

इमाहि द्वीहि गाथाहि धम्मचारीनं गुणं कथेसि.

तत्थ रक्खतीति धम्मो नामेसो रक्खितो अत्तनो रक्खितं पटिरक्खति. सुखमावहतीति देवमनुस्ससुखञ्चेव निब्बानसुखञ्च आवहति. दुग्गतिन्ति निरयादिभेदं दुग्गतिं न गच्छति. एवं ब्राह्मण, मयं धम्मं रक्खाम, धम्मोपि अम्हे रक्खतीति दस्सेति. धम्मेन गुत्तोति महाछत्तसदिसेन अत्तना गोपितधम्मेन गुत्तो. अञ्ञस्स अट्ठीनीति तया आनीतानि अट्ठीनि अञ्ञस्स एळकस्स वा सुनखस्स वा अट्ठीनि भविस्सन्ति, छड्डेथेतानि, मम पुत्तो सुखी कुमारोति.

तं सुत्वा आचरियो ‘‘मय्हं आगमनं सुआगमनं, सफलं, नो निप्फल’’न्ति सञ्जातसोमनस्सो धम्मपालस्स पितरं खमापेत्वा ‘‘मया आगच्छन्तेन तुम्हाकं वीमंसनत्थाय इमानि एळकअट्ठीनि आभतानि, पुत्तो ते अरोगोयेव, तुम्हाकं रक्खितधम्मं मय्हम्पि देथा’’ति पण्णे लिखित्वा कतिपाहं तत्थ वसित्वा तक्कसिलं गन्त्वा धम्मपालं सब्बसिप्पानि सिक्खापेत्वा महन्तेन परिवारेन पेसेसि.

सत्था सुद्धोदनमहाराजस्स इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने राजा अनागामिफले पतिट्ठहि. तदा मातापितरो महाराजकुलानि अहेसुं, आचरियो सारिपुत्तो, परिसा बुद्धपरिसा, धम्मपालकुमारो पन अहमेव अहोसिन्ति.

महाधम्मपालजातकवण्णना नवमा.

[४४८] १०. कुक्कुटजातकवण्णना

नास्मसेकतपापम्हीति इदं सत्था वेळुवने विहरन्तो देवदत्तस्स वधाय परिसक्कनं आरब्भ कथेसि. धम्मसभायञ्हि भिक्खू देवदत्तस्स अगुणकथं समुट्ठापेसुं ‘‘आवुसो, देवदत्तो धनुग्गहादिपयोजनेन दसबलस्स वधत्थमेव उपायं करोती’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपि एस मय्हं वधाय परिसक्कियेवा’’ति वत्वा अतीतं आहरि.

अतीते कोसम्बियं कोसम्बको नाम राजा रज्जं कारेसि. तदा बोधिसत्तो एकस्मिं वेळुवने कुक्कुटयोनियं निब्बत्तित्वा अनेकसतकुक्कुटपरिवारो अरञ्ञे वसति, तस्साविदूरे एको सेनो वसति . सो उपायेन एकेकं कुक्कुटं गहेत्वा खादन्तो ठपेत्वा बोधिसत्तं सेसे खादि, बोधिसत्तो एककोव अहोसि. सो अप्पमत्तो वेलाय गोचरं गहेत्वा वेळुवनं पविसित्वा वसति. सो सेनो तं गण्हितुं असक्कोन्तो ‘‘एकेन नं उपायेन उपलापेत्वा गण्हिस्सामी’’ति चिन्तेत्वा तस्साविदूरे साखाय निलीयित्वा ‘‘सम्म कुक्कुटराज, त्वं मय्हं कस्मा भायसि, अहं तया सद्धिं विस्सासं कत्तुकामो, असुकस्मिं नाम पदेसे सम्पन्नगोचरो, तत्थ उभोपि गोचरं गहेत्वा अञ्ञमञ्ञं पियसंवासं वसिस्सामा’’ति आह. अथ नं बोधिसत्तो आह ‘‘सम्म, मय्हं तया सद्धिं विस्सासो नाम नत्थि, गच्छ त्व’’न्ति. ‘‘सम्म, त्वं मया पुब्बे कतपापताय न सद्दहसि, इतो पट्ठाय एवरूपं न करिस्सामी’’ति. ‘‘न मय्हं तादिसेन सहायेनत्थो, गच्छ त्व’’न्ति. इति नं यावततियं पटिक्खिपित्वा ‘‘एतेहि अङ्गेहि समन्नागतेन पुग्गलेन सद्धिं विस्सासो नाम कातुं न वट्टती’’ति वनघटं उन्नादेन्तो देवतासु साधुकारं ददमानासु धम्मकथं समुट्ठापेन्तो –

१०४.

‘‘नास्मसे कतपापम्हि, नास्मसे अलिकवादिने;

नास्मसे अत्तत्थपञ्ञम्हि, अतिसन्तेपि नास्मसे.

१०५.

‘‘भवन्ति हेके पुरिसा, गोपिपासिकजातिका;

घसन्ति मञ्ञे मित्तानि, वाचाय न च कम्मुना.

१०६.

‘‘सुक्खञ्जलिपग्गहिता , वाचाय पलिगुण्ठिता;

मनुस्सफेग्गू नासीदे, यस्मिं नत्थि कतञ्ञुता.

१०७.

‘‘न हि अञ्ञञ्ञचित्तानं, इत्थीनं पुरिसान वा;

नानाविकत्वा संसग्गं, तादिसम्पि च नास्मसे.

१०८.

‘‘अनरियकम्ममोक्कन्तं, अथेतं सब्बघातिनं;

निसितंव पटिच्छन्नं, तादिसम्पि च नास्मसे.

१०९.

‘‘मित्तरूपेनिधेकच्चे, साखल्येन अचेतसा;

विविधेहि उपायन्ति, तादिसम्पि च नास्मसे.

११०.

‘‘आमिसं वा धनं वापि, यत्थ पस्सति तादिसो;

दुब्भिं करोति दुम्मेधो, तञ्च हन्त्वान गच्छती’’ति. – इमा गाथा आह;

तत्थ नास्मसेति नास्ससे. अयमेव वा पाठो, न विस्ससेति वुत्तं होति. कतपापम्हीति पठमं कतपापे पुग्गले. अलिकवादिनेति मुसावादिम्हिपि न विस्ससे. तस्स हि अकत्तब्बं नाम पापं नत्थि. नास्मसे अत्तत्थपञ्ञम्हीति अत्तनो अत्थाय एव यस्स पञ्ञा स्नेहवसेन न भजति, धनत्थिकोव भजति, तस्मिं अत्तत्थपञ्ञेपि न विस्ससे. अतिसन्तेति अन्तो उपसमे अविज्जमानेयेव च बहि उपसमदस्सनेन अतिसन्ते विय पटिच्छन्नकम्मन्तेपि बिलपटिच्छन्नआसीविससदिसे कुहकपुग्गले. गोपिपासिकजातिकाति गुन्नं पिपासकजातिका विय, पिपासितगोसदिसाति वुत्तं होति. यथा पिपासितगावो तित्थं ओतरित्वा मुखपूरं उदकं पिवन्ति, न पन उदकस्स कत्तब्बयुत्तकं करोन्ति, एवमेव एकच्चे ‘‘इदञ्चिदञ्च करिस्सामा’’ति मधुरवचनेन मित्तानि घसन्ति, पियवचनानुच्छविकं पन न करोन्ति, तादिसेसु विस्सासो महतो अनत्थाय होतीति दीपेति.

सुक्खञ्जलिपग्गहिताति पग्गहिततुच्छअञ्जलिनो. वाचाय पलिगुण्ठिताति ‘‘इदं दस्साम, इदं करिस्सामा’’ति वचनेन पटिच्छादिका. मनुस्सफेग्गूति एवरूपा असारका मनुस्सा मनुस्सफेग्गू नाम. नासीदेति न आसीदे एवरूपे न उपगच्छेय्य. यस्मिं नत्थीति यस्मिञ्च पुग्गले कतञ्ञुता नत्थि, तम्पि नासीदेति अत्थो. अञ्ञञ्ञचित्तानन्ति अञ्ञेनञ्ञेन चित्तेन समन्नागतानं , लहुचित्तानन्ति अत्थो. एवरूपानं इत्थीनं वा पुरिसानं वा न विस्ससेति दीपेति. नानाविकत्वा संसग्गन्ति योपि न सक्का अनुपगन्त्वा एतस्स अन्तरायं कातुन्ति अन्तरायकरणत्थं नानाकारणेहि संसग्गमाविकत्वा दळ्हं करित्वा पच्छा अन्तरायं करोति, तादिसम्पि पुग्गलं नास्मसे न विस्ससेय्याति दीपेति.

अनरियकम्ममोक्कन्तति अनरियानं दुस्सीलानं कम्मं ओतरित्वा ठितं. अथेतन्ति अथिरं अप्पतिट्ठितवचनं. सब्बघातिनन्ति ओकासं लभित्वा सब्बेसं उपघातकरं. निसितंवपटिच्छन्नन्ति कोसिया वा पिलोतिकाय वा पटिच्छन्नं निसितखग्गमिव. तादिसम्पीति एवरूपम्पि अमित्तं मित्तपतिरूपकं न विस्ससेय्य. साखल्येनाति मट्ठवचनेन. अचेतसाति अचित्तकेन. वचनमेव हि नेसं मट्ठं, चित्तं पन थद्धं फरुसं. विविधेहीति विविधेहि उपायेहि ओतारापेक्खा उपगच्छन्ति. तादिसम्पीति यो एतेहि अमित्तेहि मित्तपतिरूपकेहि सदिसो होति, तम्पि न विस्ससेति अत्थो. आमिसन्ति खादनीयभोजनीयं. धनन्ति मञ्चपटिपादकं आदिं कत्वा अवसेसं. यत्थ पस्सतीति सहायकगेहे यस्मिं ठाने पस्सति. दुब्भिं करोतीति दुब्भिचित्तं उप्पादेति, तं धनं हरति. तञ्च हन्त्वानाति तञ्च सहायकम्पि छेत्वा गच्छति. इति इमा सत्त गाथा कुक्कुटराजा कथेसि.

१११.

‘‘मित्तरूपेन बहवो, छन्ना सेवन्ति सत्तवो;

जहे कापुरिसे हेते, कुक्कुटो विय सेनकं.

११२.

‘‘यो च उप्पतितं अत्थं, न खिप्पमनुबुज्झति;

अमित्तवसमन्वेति, पच्छा च मनुतप्पति.

११३.

‘‘यो च उप्पतितं अत्थं, खिप्पमेव निबोधति;

मुच्चते सत्तुसम्बाधा, कुक्कुटो विय सेनका.

११४.

‘‘तं तादिसं कूटमिवोड्डितं वने, अधम्मिकं निच्चविधंसकारिनं;

आरा विवज्जेय्य नरो विचक्खणो, सेनं यथा कुक्कुटो वंसकानने’’ति. –

इमा चतस्सो धम्मराजेन भासिता अभिसम्बुद्धगाथा.

तत्थ जहे कापुरिसे हेतेति भिक्खवे, एते कापुरिसे पण्डितो जहेय्य. -कारो पनेत्थ निपातमत्तं. पच्छा च मनुतप्पतीति पच्छा च अनुतप्पति. कूटमिवोड्डितन्ति वने मिगानं बन्धनत्थाय कूटपासं विय ओड्डितं. निच्चविधंसकारिनन्ति निच्चं विद्धंसनकरं. वंसकाननेति यथा वंसवने कुक्कुटो सेनं विवज्जेति, एवं विचक्खणो पापमित्ते विवज्जेय्य.

सोपि ता गाथा वत्वा सेनं आमन्तेत्वा ‘‘सचे इमस्मिं ठाने वसिस्ससि, जानिस्सामि ते कत्तब्ब’’न्ति तज्जेसि. सेनो ततो पलायित्वा अञ्ञत्र गतो.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘एवं भिक्खवे देवदत्तो पुब्बेपि मय्हं वधाय परिसक्की’’ति वत्वा जातकं समोधानेसि – ‘‘तदा सेनो देवदत्तो अहोसि, कुक्कुटो पन अहमेव अहोसि’’न्ति.

कुक्कुटजातकवण्णना दसमा.

[४४९] ११. मट्ठकुण्डलीजातकवण्णना

अलङ्कतो मट्ठकुण्डलीति इदं सत्था जेतवने विहरन्तो एकं मतपुत्तं कुटुम्बिकं आरब्भ कथेसि. सावत्थियं किरेकस्स बुद्धुपट्ठाकस्स कुटुम्बिकस्स पियपुत्तो कालमकासि. सो पुत्तसोकसमप्पितो न न्हायति न भुञ्जति न कम्मन्ते विचारेति, न बुद्धुपट्ठानं गच्छति, केवलं ‘‘पियपुत्तक, मं ओहाय पठमतरं गतोसी’’तिआदीनि वत्वा विप्पलपति. सत्था पच्चूससमये लोकं ओलोकेन्तो तस्स सोतापत्तिफलूपनिस्सयं दिस्वा पुनदिवसे भिक्खुसङ्घपरिवुतो सावत्थियं पिण्डाय चरित्वा कतभत्तकिच्चो भिक्खू उय्योजेत्वा आनन्दत्थेरेन पच्छासमणेन तस्स घरद्वारं अगमासि. सत्थु आगतभावं कुटुम्बिकस्स आरोचेसुं. अथस्स गेहजनो आसनं पञ्ञपेत्वा सत्थारं निसीदापेत्वा कुटुम्बिकं परिग्गहेत्वा सत्थु सन्तिकं आनेसि. तं वन्दित्वा एकमन्तं निसिन्नं सत्था करुणासीतलेन वचनेन आमन्तेत्वा ‘‘किं, उपासक, पुत्तकं अनुसोचसी’’ति पुच्छित्वा ‘‘आम, भन्ते’’ति वुत्ते ‘‘उपासक, पोराणकपण्डिता पुत्ते कालकते सोकसमप्पिता विचरन्तापि पण्डितानं कथं सुत्वा ‘अलब्भनीयट्ठान’न्ति तथतो ञत्वा अप्पमत्तकम्पि सोकं न करिंसू’’ति वत्वा तेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते एकस्स महाविभवस्स ब्राह्मणस्स पुत्तो पञ्चदससोळसवस्सकाले एकेन ब्याधिना फुट्ठो कालं कत्वा देवलोके निब्बत्ति. ब्राह्मणो तस्स कालकिरियतो पट्ठाय सुसानं गन्त्वा छारिकपुञ्जं आविज्झन्तो परिदेवति, सब्बकम्मन्ते परिच्चजित्वा सोकसमप्पितो विचरति. तदा देवपुत्तो अनुविचरन्तो तं दिस्वा ‘‘एकं उपमं कत्वा सोकं हरिस्सामी’’ति तस्स सुसानं गन्त्वा परिदेवनकाले तस्सेव पुत्तवण्णी हुत्वा सब्बाभरणपटिमण्डितो एकस्मिं पदेसे ठत्वा उभो हत्थे सीसे ठपेत्वा महासद्देन परिदेवि. ब्राह्मणो सद्दं सुत्वा तं ओलोकेत्वा पुत्तपेमं पटिलभित्वा तस्स सन्तिके ठत्वा ‘‘तात माणव, इमस्मिं सुसानमज्झे कस्मा परिदेवसी’’ति पुच्छन्तो पठमं गाथमाह –

११५.

‘‘अलङ्कतो मट्ठकुण्डली, मालधारी हरिचन्दनुस्सदो;

बाहा पग्गय्ह कन्दसि, वनमज्झे किं दुक्खितो तुव’’न्ति.

तत्थ अलङ्कतोति नानाभरणविभूसितो. मट्ठकुण्डलीति करणपरिनिट्ठितेहि मट्ठेहि कुण्डलेहि समन्नागतो. मालधारीति विचित्रकुसुममालधरो. हरिचन्दनुस्सदोति सुवण्णवण्णेन चन्दनेन अनुलित्तो. वनमज्झेति सुसानमज्झे. किं दुक्खितो तुवन्ति किंकारणा दुक्खितो त्वं, आचिक्ख, अहं ते यं इच्छसि, तं दस्सामीति आह.

अथस्स कथेन्तो माणवो दुतियं गाथमाह –

११६.

‘‘सोवण्णमयो पभस्सरो, उप्पन्नो रथपञ्जरो मम;

तस्स चक्कयुगं न विन्दामि, तेन दुक्खेन जहामि जीवित’’न्ति.

ब्राह्मणो सम्पटिच्छन्तो ततियं गाथमाह –

११७.

‘‘सोवण्णमयं मणीमयं, लोहमयं अथ रूपियामयं;

पावद रथं करिस्सामि ते, चक्कयुगं पटिपादयामि त’’न्ति.

तत्थ पावदाति यादिसेन ते अत्थो यादिसं रोचेसि, तादिसं वद, अहं ते रथ करिस्सामि. पटिपादयामि तन्ति तं पञ्जरानुरूपं चक्कयुगं अधिगच्छापेमि.

तं सुत्वा माणवेन कथिताय गाथाय पठमपादं सत्था अभिसम्बुद्धो हुत्वा कथेसि, सेसं माणवो.

११८.

‘‘सो माणवो तस्स पावदि, चन्दसूरिया उभयेत्थ भातरो;

सोवण्णमयो रथो मम, तेन चक्कयुगेन सोभती’’ति.

ब्राह्मणो तदनन्तरं आह –

११९.

‘‘बालो खो त्वंसि माणव, यो त्वं पत्थयसि अपत्थियं;

मञ्ञामि तुवं मरिस्ससि, न हि त्वं लच्छसि चन्दसूरिये’’ति. –

ब्राह्मणेन वुत्तगाथाय अपत्थियन्ति अपत्थेतब्बं.

ततो माणवो आह –

१२०.

‘‘गमनागमनम्पि दिस्सति, वण्णधातु उभयेत्थ वीथियो;

पेतो पन नेव दिस्सति, को नु खो कन्दतं बाल्यतरो’’ति.

माणवेन वुत्तगाथाय गमनागमनन्ति उग्गमनञ्च अत्थगमनञ्च. वण्णोयेव वण्णधातु. उभयेत्थ वीथियोति एत्थ आकासे ‘‘अयं चन्दस्स वीथि, अयं सूरियस्स वीथी’’ति एवं उभयगमनागमनभूमियोपि पञ्ञायन्ति. पेतो पनाति परलोकं गतसत्तो पन न दिस्सतेव. को नु खोति एवं सन्ते अम्हाकं द्विन्नं कन्दन्तानं को नु खो बाल्यतरोति.

एवं माणवे कथेन्ते ब्राह्मणो सल्लक्खेत्वा गाथमाह –

१२१.

‘‘सच्चं खो वदेसि माणव, अहमेव कन्दतं बाल्यतरो;

चन्दं विय दारको रुदं, पेतं कालकताभिपत्थये’’ति.

तत्थ चन्दं विय दारकोति यथा दहरो गामदारको ‘‘चन्दं देथा’’ति चन्दस्सत्थाय रोदेय्य, एवं अहम्पि पेतं कालकतं अभिपत्थेमीति.

इति ब्राह्मणो माणवस्स कथाय निस्सोको हुत्वा तस्स थुतिं करोन्तो सेसगाथा अभासि –

१२२.

‘‘आदित्तं वत मं सन्तं, घतसित्तंव पावकं;

वारिना विय ओसिञ्चं, सब्बं निब्बापये दरं.

१२३.

‘‘अब्बही वत मे सल्लं, यमासि हदयस्सितं;

यो मे सोकपरेतस्स, पुत्तसोकं अपानुदि.

१२४.

‘‘सोहं अब्बूळ्हसल्लोस्मि, वीतसोको अनाविलो;

न सोचामि न रोदामि, तव सुत्वान माणवा’’ति.

अथ नं माणवो ‘‘ब्राह्मण, यस्सत्थाय त्वं रोदसि, अहं ते पुत्तो, अहं देवलोके निब्बत्तो, इतो पट्ठाय मा मं अनुसोचि, दानं देहि, सीलं रक्खाहि, उपोसथं करोही’’ति ओवदित्वा सकट्ठानमेव गतो. ब्राह्मणोपि तस्सोवादे ठत्वा दानादीनि पुञ्ञानि कत्वा कालकतो देवलोके निब्बत्ति.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेहि, सच्चपरियोसाने कुटुम्बिको सोतापत्तिफले पतिट्ठहि.तदा धम्मदेसकदेवपुत्तो अहमेव अहोसिन्ति.

मट्ठकुण्डलीजातकवण्णना एकादसमा.

[४५०] १२. बिलारकोसियजातकवण्णना

अपचन्तापीति इदं सत्था जेतवने विहरन्तो एकं दानवित्तं भिक्खुं आरब्भ कथेसि. सो किर भगवतो धम्मदेसनं सुत्वा सासने पब्बजित्वा पब्बजितकालतो पट्ठाय दानवित्तो अहोसि दानज्झासयो, पत्तपरियापन्नम्पि पिण्डपातं अञ्ञस्स अदत्वा न भुञ्जि, अन्तमसो पानीयम्पि लभित्वा अञ्ञस्स अदत्वा न पिवि, एवं दानाभिरतो अहोसि. अथस्स धम्मसभायं भिक्खू गुणकथं कथेसुं. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते तं भिक्खुं पक्कोसापेत्वा ‘‘सच्चं किर त्वं भिक्खु दानवित्तो दानज्झासयो’’ति पुच्छित्वा ‘‘सच्चं, भन्ते’’ति वुत्ते ‘‘भिक्खवे अयं पुब्बे अस्सद्धो अहोसि अप्पसन्नो, तिणग्गेन तेलबिन्दुम्पि उद्धरित्वा कस्सचि न अदासि, अथ नं अहं दमेत्वा निब्बिसेवनं कत्वा दानफलं ञापेसिं, तमेव दाननिन्नं चित्तं भवन्तरेपि न पजहती’’ति वत्वा भिक्खूहि याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सेट्ठिकुले निब्बत्तित्वा वयप्पत्तो कुटुम्बं सण्ठपेत्वा पितु अच्चयेन सेट्ठिट्ठानं पत्वा एकदिवसं धनविलोकनं कत्वा ‘‘धनं पञ्ञायति, एतस्स उप्पादका न पञ्ञायन्ति, इमं धनं विस्सज्जेत्वा महादानं दातुं वट्टती’’ति दानसालं कारेत्वा यावजीवं महादानं पवत्तेत्वा आयुपरियोसाने ‘‘इदं दानवत्तं मा उपच्छिन्दी’’ति पुत्तस्स ओवादं दत्वा तावतिंसभवने सक्को हुत्वा निब्बत्ति. पुत्तोपिस्स तथेव दानं दत्वा पुत्तं ओवदित्वा आयुपरियोसाने चन्दो देवपुत्तो हुत्वा निब्बत्ति, तस्स पुत्तो सूरियो हुत्वा निब्बत्ति, तस्सपि पुत्तो मातलिसङ्गाहको हुत्वा निब्बत्ति, तस्स पुत्तो पञ्चसिखो गन्धब्बदेवपुत्तो हुत्वा निब्बत्ति. छट्ठो पन अस्सद्धो अहोसि थद्धचित्तो निस्नेहो मच्छरी, दानसालं विद्धंसेत्वा झापेत्वा याचके पोथेत्वा नीहरापेसि, कस्सचि तिणग्गेन उद्धरित्वा तेलबिन्दुम्पि न देति. तदा सक्को देवराजा अत्तनो पुब्बकम्मं ओलोकेत्वा ‘‘पवत्तति नु खो मे दानवंसो, उदाहु नो’’ति उपधारेन्तो ‘‘पुत्तो मे दानं पवत्तेत्वा चन्दो हुत्वा निब्बत्ति, तस्स पुत्तो सूरियो, तस्स पुत्तो मातलि, तस्स पुत्तो पञ्चसिखो गन्धब्बदेवपुत्तो हुत्वा निब्बत्ति, छट्ठो पन तं वंसं उपच्छिन्दी’’ति पस्सि.

अथस्स एतदहोसि ‘‘इमं पापधम्मं दमेत्वा दानफलं जानापेत्वा आगमिस्सामी’’ति. सो चन्दसूरियमातलिपञ्चसिखे पक्कोसापेत्वा ‘‘सम्मा, अम्हाकं वंसे छट्ठो कुलवंसं समुच्छिन्दित्वा दानसालं झापेत्वा याचके नीहरापेसि, न कस्सचि किञ्चि देति, एथ नं दमेस्सामा’’ति तेहि सद्धिं बाराणसिं अगमासि. तस्मिं खणे सेट्ठि राजुपट्ठानं कत्वा आगन्त्वा सत्तमे द्वारकोट्ठके अन्तरवीथिं ओलोकेन्तो चङ्कमति. सक्को ‘‘तुम्हे मम पविट्ठकाले पच्छतो पटिपाटिया आगच्छथा’’ति वत्वा गन्त्वा सेट्ठिस्स सन्तिके ठत्वा ‘‘भो महासेट्ठि, भोजनं मे देही’’ति आह. ‘‘ब्राह्मण नत्थि तव इध भत्तं, अञ्ञत्थ गच्छा’’ति. ‘‘भो महासेट्ठि, ब्राह्मणेहि भत्ते याचिते न दातुं न लब्भती’’ति. ‘‘ब्राह्मण, मम गेहे पक्कम्पि पचितब्बम्पि भत्तं नत्थि, अञ्ञत्थ गच्छा’’ति. ‘‘महासेट्ठि, एकं ते सिलोकं कथेस्सामि, तं सुणाही’’ति. ‘‘नत्थि मय्हं तव सिलोकेनत्थो, मा इध तिट्ठा’’ति. सक्को तस्स कथं असुणन्तो विय द्वे गाथा अभासि –

१२५.

‘‘अपचन्तापि दिच्छन्ति, सन्तो लद्धान भोजनं;

किमेव त्वं पचमानो, यं न दज्जा न तं समं.

१२६.

‘‘मच्छेरा च पमादा च, एवं दानं न दीयति;

पुञ्ञं आकङ्खमानेन, देय्यं होति विजानता’’ति.

तासं अत्थो – महासेट्ठि अपचन्तापि सन्तो सप्पुरिसा भिक्खाचरियाय लद्धम्पि भोजनं दातुं इच्छन्ति, न एकका परिभुञ्जन्ति. किमेव त्वं पचमानो यं न ददेय्यासि, न तं समं, तं तव अनुरूपं अनुच्छविकं न होति. दानञ्हि मच्छेरेन च पमादेन चाति द्वीहि दोसेहि न दीयति, पुञ्ञं आकङ्खमानेन विजानता पण्डितमनुस्सेन दातब्बमेव होतीति.

सो तस्स वचनं सुत्वा ‘‘तेन हि गेहं पविसित्वा निसीद, थोकं लच्छसी’’ति आह. सक्को पविसित्वा ते सिलोके सज्झायन्तो निसीदि. अथ नं चन्दो आगन्त्वा भत्तं याचि. ‘‘नत्थि ते भत्तं, गच्छा’’ति च वुत्तो ‘‘महासेट्ठि अन्तो एको ब्राह्मणो निसिन्नो, ब्राह्मणवाचनकं मञ्ञे भविस्सति, अहम्पि भविस्सामी’’ति वत्वा ‘‘नत्थि ब्राह्मणवाचनकं, निक्खमा’’ति वुच्चमानोपि ‘‘महासेट्ठि इङ्घ ताव सिलोकं सुणाही’’ति द्वे गाथा अभासि –

१२७.

‘‘यस्सेव भीतो न ददाति मच्छरी, तदेवाददतो भयं;

जिघच्छा च पिपासा च, यस्स भायति मच्छरी;

तमेव बालं फुसति, अस्मिं लोके परम्हि च.

१२८.

‘‘तस्मा विनेय्य मच्छेरं, दज्जा दानं मलाभिभू;

पुञ्ञानि परलोकस्मिं, पतिट्ठा होन्ति पाणिन’’न्ति.

तत्थ यस्स भायतीति ‘‘अहं अञ्ञेसं दत्वा सयं जिघच्छितो च पिपासितो च भविस्सामी’’ति यस्सा जिघच्छाय पिपासाय भायति. तमेवाति तञ्ञेव जिघच्छापिपासासङ्खातं भयं एतं बालं निब्बत्तनिब्बत्तट्ठाने इधलोके परलोके च फुसति पीळेति, अच्चन्तदालिद्दियं पापुणाति. मलाभिभूति मच्छरियमलं अभिभवन्तो.

तस्सपि वचनं सुत्वा ‘‘तेन हि पविस, थोकं लभिस्ससी’’ति आह. सोपि पविसित्वा सक्कस्स सन्तिके निसीदि. ततो थोकं वीतिनामेत्वा सूरियो आगन्त्वा भत्तं याचन्तो द्वे गाथा अभासि –

१२९.

‘‘दुद्ददं ददमानानं, दुक्करं कम्म कुब्बतं;

असन्तो नानुकुब्बन्ति, सतं धम्मो दुरन्नयो.

१३०.

‘‘तस्मा सतञ्च असतं, नाना होति इतो गति;

असन्तो निरयं यन्ति, सन्तो सग्गपरायणा’’ति.

तत्थ दुद्ददन्ति दानं नाम दुद्ददं मच्छेरं अभिभवित्वा दातब्बतो, तं ददमानानं. दुक्करन्ति तदेव दानकम्मं दुक्करं युद्धसदिसं, तं कुब्बतं. नानुकुब्बन्तीति असप्पुरिसा दानफलं अजानन्ता तेसं गतमग्गं नानुगच्छन्ति. सतं धम्मोति सप्पुरिसानं बोधिसत्तानं धम्मो अञ्ञेहि दुरनुगमो. असन्तोति मच्छरियवसेन दानं अदत्वा असप्पुरिसा निरयं यन्ति.

सेट्ठि गहेतब्बगहणं अपस्सन्तो ‘‘तेन हि पविसित्वा ब्राह्मणानं सन्तिके निसीद, थोकं लच्छसी’’ति आह. ततो थोकं वीतिनामेत्वा मातलि आगन्त्वा भत्तं याचित्वा ‘‘नत्थी’’ति वचनमत्तकालमेव सत्तमं गाथमाह –

१३१.

‘‘अप्पस्मेके पवेच्छन्ति, बहुनेके न दिच्छरे;

अप्पस्मा दक्खिणा दिन्ना, सहस्सेन समं मिता’’ति.

तत्थ अप्पस्मेके पवेच्छन्तीति महासेट्ठि एकच्चे पण्डितपुरिसा अप्पस्मिम्पि देय्यधम्मे पवेच्छन्ति, ददन्तियेवाति अत्थो. बहुनापि देय्यधम्मेन समन्नागता एके सत्ता न दिच्छरे न ददन्ति. दक्खिणाति कम्मञ्च फलञ्च सद्दहित्वा दिन्नदानं. सहस्सेन समं मिताति एवं दिन्ना कटच्छुभत्तमत्तापि दक्खिणा सहस्सदानेन सद्धिं मिता, महाफलत्ता सहस्सदानसदिसाव होतीति अत्थो.

तम्पि सो ‘‘तेन हि पविसित्वा निसीदा’’ति आह. ततो थोकं वीतिनामेत्वा पञ्चसिखो आगन्त्वा भत्तं याचित्वा ‘‘नत्थि गच्छा’’ति वुत्ते ‘‘अहं न गतपुब्बो, इमस्मिं गेहे ब्राह्मणवाचनकं भविस्सति मञ्ञे’’ति तस्स धम्मकथं आरभन्तो अट्ठमं गाथमाह –

१३२.

‘‘धम्मं चरे योपि समुञ्छकं चरे, दारञ्च पोसं ददमप्पकस्मिं;

सतं सहस्सानं सहस्सयागिनं, कलम्पि नाग्घन्ति तथाविधस्स ते’’ति.

तत्थ धम्मन्ति तिविधसुचरितधम्मं. समुञ्छकन्ति गामे वा आमकपक्कभिक्खाचरियं अरञ्ञे वा फलाफलहरणसङ्खातं उञ्छं यो चरेय्य, सोपि धम्ममेव चरे. दारञ्च पोसन्ति अत्तनो च पुत्तदारं पोसेन्तोयेव. ददमप्पकस्मिन्ति परित्ते वा देय्यधम्मे धम्मिकसमणब्राह्मणानं ददमानो धम्मं चरेति अत्थो. सतं सहस्सानं सहस्सयागिनन्ति परं पोथेत्वा विहेठेत्वा सहस्सेन यागं यजन्तानं सहस्सयागीनं इस्सरानं सतसहस्सम्पि. कलम्पि नाग्घन्ति तथाविधस्स तेति तेसं सतसहस्ससङ्खातानं सहस्सयागीनं यागा तथाविधस्स धम्मेन समेन देय्यधम्मं उप्पादेत्वा देन्तस्स दुग्गतमनुस्सस्स सोळसिं कलं न अग्घन्तीति.

सेट्ठि पञ्चसिखस्स कथं सुत्वा सल्लक्खेसि. अथ नं अनग्घकारणं पुच्छन्तो नवमं गाथमाह –

१३३.

‘‘केनेस यञ्ञो विपुलो महग्घतो, समेन दिन्नस्स न अग्घमेति;

कथं सतं सहस्सानं सहस्सयागिनं, कलम्पि नाग्घन्ति तथाविधस्स ते’’ति.

तत्थ यञ्ञोति दानयागो सतसहस्सपरिच्चागवसेन विपुलो, विपुलत्ताव महग्घतो. समेन दिन्नस्साति धम्मेन दिन्नस्स केन कारणेन अग्घं न उपेति. कथं सतं सहस्सानन्ति ब्राह्मण, कथं सहस्सयागीनं पुरिसानं बहूनं सहस्सानं सतसहस्ससङ्खाता इस्सरा तथाविधस्स धम्मेन उप्पादेत्वा दायकस्स एकस्स दुग्गतमनुस्सस्स कलं नाग्घन्तीति.

अथस्स कथेन्तो पञ्चसिखो ओसानगाथमाह –

१३४.

‘‘ददन्ति हेके विसमे निविट्ठा, छेत्वा वधित्वा अथ सोचयित्वा;

सा दक्खिणा अस्सुमुखा सदण्डा, समेन दिन्नस्स न अग्घमेति;

एवं सतं सहस्सानं सहस्सयागिनं, कलम्पि नाग्घन्ति तथाविधस्स ते’’ति.

तत्थ विसमेति विसमे कायकम्मादिम्हि निविट्ठा. छेत्वाति किलमेत्वा. वधित्वाति मारेत्वा. सोचयित्वाति ससोके कत्वा.

सो पञ्चसिखस्स धम्मकथं सुत्वा ‘‘तेन हि गच्छ, गेहं पविसित्वा निसीद, थोकं लच्छसी’’ति आह. सोपि गन्त्वा तेसं सन्तिके निसीदि. ततो बिलारकोसियो सेट्ठि एकं दासिं आमन्तेत्वा ‘‘एतेसं ब्राह्मणानं पलापवीहीनं नाळिं नाळिं देही’’ति आह. सा वीही गहेत्वा ब्राह्मणे उपसङ्कमित्वा ‘‘इमे आदाय यत्थ कत्थचि पचापेत्वा भुञ्जथा’’ति आह. ‘‘न अम्हाकं वीहिना अत्थो, न मयं वीहिं आमसामा’’ति. ‘‘अय्य, वीहिं किरेते नामसन्ती’’ति? ‘‘तेन हि तेसं तण्डुले देही’’ति. सा तण्डुले आदाय गन्त्वा ‘‘ब्राह्मणा तण्डुले गण्हथा’’ति आह. ‘‘मयं आमकं न पटिग्गण्हामा’’ति. ‘‘अय्य, आमकं किर न गण्हन्ती’’ति. ‘‘तेन हि तेसं करोटियं वड्ढेत्वा गोभत्तं देही’’ति. सा तेसं करोटियं वड्ढेत्वा महागोणानं पक्कभत्तं आहरित्वा अदासि. पञ्चपि जना कबळे वड्ढेत्वा मुखे पक्खिपित्वा गले लग्गापेत्वा अक्खीनि परिवत्तेत्वा विस्सट्ठसञ्ञा मता विय निपज्जिंसु. दासी ते दिस्वा ‘‘मता भविस्सन्ती’’ति भीता गन्त्वा सेट्ठिनो आरोचेसि ‘‘अय्य, ते ब्राह्मणा गोभत्तं गिलितुं असक्कोन्ता मता’’ति.

सो चिन्तेसि ‘‘इदानि अयं पापधम्मो सुखुमालब्राह्मणानं गोभत्तं दापेसि, ते तं गिलितुं असक्कोन्ता मताति मं गरहिस्सन्ती’’ति. ततो दासिं आह – ‘‘खिप्पं गन्त्वा एतेसं करोटिकेसु भत्तं हरित्वा नानग्गरसं सालिभत्तं वड्ढेही’’ति. सा तथा अकासि. सेट्ठि अन्तरपीथिं पटिपन्नमनुस्से पक्कोसापेत्वा ‘‘अहं मम भुञ्जननियामेन एतेसं ब्राह्मणानं भत्तं दापेसिं, एते लोभेन महन्ते पिण्डे कत्वा भुञ्जमाना गले लग्गापेत्वा मता, मम निद्दोसभावं जानाथा’’ति वत्वा परिसं सन्निपातेसि. महाजने सन्निपतिते ब्राह्मणा उट्ठाय महाजनं ओलोकेत्वा ‘‘पस्सथिमस्स सेट्ठिस्स मुसावादितं, ‘अम्हाकं अत्तनो भुञ्जनभत्तं दापेसि’न्ति वदति, पठमं गोभत्तं अम्हाकं दत्वा अम्हेसु मतेसु विय निपन्नेसु इमं भत्तं वड्ढापेसी’’ति वत्वा अत्तनो मुखेहि गहितभत्तं भूमियं पातेत्वा दस्सेसुं. महाजनो सेट्ठिं गरहि ‘‘अन्धबाल, अत्तनो कुलवंसं नासेसि, दानसालं झापेसि, याचके गीवायं गहेत्वा नीहरापेसि, इदानि इमेसं सुखुमालब्राह्मणानं भत्तं देन्तो गोभत्तं दापेसि, परलोकं गच्छन्तो तव घरे विभवं गीवायं बन्धित्वा गमिस्ससि मञ्ञे’’ति.

तस्मिं खणे सक्को महाजनं पुच्छि ‘‘जानाथ, तुम्हे इमस्मिं गेहे धनं कस्स सन्तक’’न्ति? ‘‘न जानामा’’ति. ‘‘इमस्मिं नगरे असुककाले बाराणसियं महासेट्ठि नाम दानसालं कारेत्वा महादानं पवत्तयी’’ति सुतपुब्बं तुम्हेहीति. ‘‘आम सुणामा’’ति. ‘‘अहं सो सेट्ठि, दानं दत्वा सक्को देवराजा हुत्वा पुत्तोपि मे तं वंसं अविनासेत्वा दानं दत्वा चन्दो देवपुत्तो हुत्वा निब्बत्तो, तस्स पुत्तो सूरियो, तस्स पुत्तो मातलि, तस्स पुत्तो पञ्चसिखो गन्धब्बदेवपुत्तो हुत्वा निब्बत्तो. तेसु अयं चन्दो, अयं सूरियो, अयं मातलिसङ्गाहको, अयं इमस्स पापधम्मस्स पिता पञ्चसिखो गन्धब्बदेवपुत्तो, एवं बहुगुणं एतं दानं नाम, कत्तब्बमेव कुसलं पण्डितेही’’ति कथेन्ता महाजनस्स कङ्खच्छेदनत्थं आकासे उप्पतित्वा महन्तेनानुभावेन महन्तेन परिवारेन जलमानसरीरा अट्ठंसु, सकलनगरं पज्जलन्तं विय अहोसि. सक्को महाजनं आमन्तेत्वा ‘‘मयं अत्तनो दिब्बसम्पत्तिं पहाय आगच्छन्ता इमं कुलवंसनासकरं पापधम्मबिलारकोसियं निस्साय आगता, अयं पापधम्मो अत्तनो कुलवंसं नासेत्वा दानसालं झापेत्वा याचके गीवायं गहेत्वा नीहरापेत्वा अम्हाकं वंसं समुच्छिन्दि, ‘अयं अदानसीलो हुत्वा निरये निब्बत्तेय्या’ति इमस्स अनुकम्पाय आगताम्हा’’ति वत्वा दानगुणं पकासेन्तो महाजनस्स धम्मं देसेसि. बिलारकोसियो सिरस्मिं अञ्जलिं पतिट्ठपेत्वा ‘‘देव, अहं इतो पट्ठाय पोराणकुलवंसं अनासापेत्वा दानं पवत्तेस्सामि, अज्ज आदिं कत्वा अन्तमसो उदकदन्तपोनं उपादाय अत्तनो लद्धाहारं परस्स अदत्वा न खादिस्सामी’’ति सक्कस्स पटिञ्ञं अदासि. सक्को तं दमेत्वा निब्बिसेवनं कत्वा पञ्चसु सीलेसु पतिट्ठपेत्वा चत्तारो देवपुत्ते आदाय सकट्ठानमेव गतो. सोपि सेट्ठि यावजीवं दानं दत्वा तावतिंसभवने निब्बत्ति.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘एवं, भिक्खवे, अयं भिक्खु पुब्बे अस्सद्धो अहोसि कस्सचि किञ्चि अदाता, अहं पन नं दमेत्वा दानफलं जानापेसिं, तमेव चित्तं भवन्तरगतम्पि न जहाती’’ति वत्वा जातकं समोधानेसि – ‘‘तदा सेट्ठि अयं दानपतिको भिक्खु अहोसि, चन्दो सारिपुत्तो, सूरियो मोग्गल्लानो, मातलि कस्सपो, पञ्चसिखो आनन्दो, सक्को पन अहमेव अहोसि’’न्ति.

बिलारकोसियजातकवण्णना द्वादसमा.

[४५१] १३. चक्कवाकजातकवण्णना

वण्णवाअभिरूपोसीति इदं सत्था जेतवने विहरन्तो एकं लोलभिक्खुं आरब्भ कथेसि. सो किर चीवरादीहि अतित्तो ‘‘कहं सङ्घभत्तं, कहं निमन्तन’’न्ति परियेसन्तो विचरति, आमिसकथायमेव अभिरमति. अथञ्ञे पेसला भिक्खू तस्सानुग्गहेन सत्थु आरोचेसुं. सत्था तं पक्कोसापेत्वा ‘‘सच्चं किर त्वं भिक्खु लोलो’’ति पुच्छित्वा ‘‘सच्चं, भन्ते’’ति वुत्ते ‘‘भिक्खु कस्मा एवरूपे निय्यानिकसासने पब्बजित्वा लोलो अहोसि, लोलभावो च नाम पापको, पुब्बेपि त्वं लोलभावं निस्साय बाराणसियं हत्थिकुणपादीहि अतित्तो महाअरञ्ञं पविट्ठो’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते एको लोलकाको बाराणसियं हत्थिकुणपादीहि अतित्तो ‘‘अरञ्ञं नु खो कीदिस’’न्ति अरञ्ञं गन्त्वा तत्थपि फलाफलेहि असन्तुट्ठो गङ्गाय तीरं गन्त्वा विचरन्तो जयम्पतिके चक्कवाके दिस्वा ‘‘इमे सकुणा अतिविय सोभन्ति, इमे इमस्मिं गङ्गातीरे बहुं मच्छमंसं खादन्ति मञ्ञे, इमे पटिपुच्छित्वा मयापि इमेसं भोजनं गोचरं खादित्वा वण्णवन्तेन भवितुं वट्टती’’ति तेसं अविदूरे निसीदित्वा चक्कवाकं पुच्छन्तो द्वे गाथा अभासि –

१३५.

‘‘वण्णवा अभिरूपोसि, घनो सञ्जातरोहितो;

चक्कवाक सुरूपोसि, विप्पसन्नमुखिन्द्रियो.

१३६.

‘‘पाठीनं पावुसं मच्छं, बलजं मुञ्जरोहितं;

गङ्गाय तीरे निसिन्नो, एवं भुञ्जसि भोजन’’न्ति.

तत्थ घनोति घनसरीरो. सञ्जातरोहितोति उत्तत्तसुवण्णं विय सुट्ठुजातरोहितवण्णो. पाठीनन्ति पाठीननामकं पासाणमच्छं. पावुसन्ति महामुखमच्छं, ‘‘पाहुस’’न्तिपि पाठो. बलजन्ति बलजमच्छं. मुञ्जरोहितन्ति मुञ्जमच्छञ्च रोहितमच्छञ्च. एवं भुञ्जसीति एवरूपं भोजनं मञ्ञे भुञ्जसीति पुच्छति.

चक्कवाको तस्स वचनं पटिक्खिपन्तो ततियं गाथमाह –

१३७.

‘‘न वाहमेतं भुञ्जामि, जङ्गलानोदकानि वा;

अञ्ञत्र सेवालपणका, एतं मे सम्म भोजन’’न्ति.

तस्सत्थो – अहं सम्म, अञ्ञत्र सेवाला च पणका च सेसानि जङ्गलानि वा ओदकानि वा मंसानि आदाय एतं भोजनं न भुञ्जामि, यं पनेतं सेवालपणकं, एतं मे सम्म, भोजनन्ति.

ततो काको द्वे गाथा अभासि –

१३८.

‘‘न वाहमेतं सद्दहामि, चक्कवाकस्स भोजनं;

अहम्पि सम्म भुञ्जामि, गामे लोणियतेलियं.

१३९.

‘‘मनुस्सेसु कतं भत्तं, सुचिं मंसूपसेचनं;

न च मे तादिसो वण्णो, चक्कवाक यथा तुव’’न्ति.

तत्थ यथा तुवन्ति यथा तुवं सोभग्गप्पत्तो सरीरवण्णो, तादिसो मय्हं वण्णो नत्थि, एतेन कारणेन अहं तव ‘‘सेवालपणकं मम भोजन’’न्ति वदन्तस्स वचनं न सद्दहामीति.

अथस्स चक्कवाको दुब्बण्णकारणं कथेत्वा धम्मं देसेन्तो सेसगाथा अभासि –

१४०.

‘‘सम्पस्सं अत्तनि वेरं, हिंसयं मानुसिं पजं;

उत्रस्तो घससी भीतो, तेन वण्णो तवेदिसो.

१४१.

‘‘सब्बलोकविरुद्धोसि, धङ्क पापेन कम्मुना;

लद्धो पिण्डो न पीणेति, तेन वण्णो तवेदिसो.

१४२.

‘‘अहम्पि सम्म भुञ्जामि, अहिंसं सब्बपाणिनं;

अप्पोस्सुक्को निरासङ्की, असोको अकुतोभयो.

१४३.

‘‘सो करस्सु आनुभावं, वीतिवत्तस्सु सीलियं;

अहिंसाय चर लोके, पियो होहिसि मंमिव.

१४४.

‘‘यो न हन्ति न घातेति, न जिनाति न जापये;

मेत्तंसो सब्बभूतेसु, वेरं तस्स न केनची’’ति.

तत्थ सम्पस्सन्ति सम्म काक त्वं परेसु उप्पन्नं अत्तनि वेरचित्तं सम्पस्समानो मानुसिं पजं हिंसन्तो विहेठेन्तो. उत्रस्तोति भीतो. घससीति भुञ्जसि. तेन ते एदिसो बीभच्छवण्णो जातो. धङ्काति काकं आलपति. पिण्डोति भोजनं. अहिंसं सब्बपाणिनन्ति अहं पन सब्बसत्ते अहिंसन्तो भुञ्जामीति वदति. सो करस्सु आनुभावन्ति सो त्वम्पि वीरियं करोहि, अत्तनो सीलियसङ्खातं दुस्सीलभावं वीतिवत्तस्सु. अहिंसायाति अहिंसाय समन्नागतो हुत्वा लोके चर. पियो होहिसि मंमिवाति एवं सन्ते मया सदिसोव लोकस्स पियो होहिसि. न जिनातीति धनजानिं न करोति. न जापयेति अञ्ञेपि न कारेति. मेत्तंसोति मेत्तकोट्ठासो मेत्तचित्तो. न केनचीति केनचि एकसत्तेनपि सद्धिं तस्स वेरं नाम नत्थीति.

तस्मा सचे लोकस्स पियो भवितुं इच्छसि, सब्बवेरेहि विरमाहीति एवं चक्कवाको काकस्स धम्मं देसेसि. काको ‘‘तुम्हे अत्तनो गोचरं मय्हं न कथेथ, का का’’ति वस्सन्तो उप्पतित्वा बाराणसियं उक्कारभूमियञ्ञेव ओतरि.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने लोलभिक्खु अनागामिफले पतिट्ठहि. तदा काको लोलभिक्खु अहोसि, चक्कवाकी राहुलमाता, चक्कवाको पन अहमेव अहोसिन्ति.

चक्कवाकजातकवण्णना तेरसमा.

[४५२] १४. भूरिपञ्ञजातकवण्णना

१४५-१५४. सच्चं किराति इदं भूरिपञ्ञजातकं महाउमङ्गजातके (जा. २.२२.५९० आदयो) आवि भविस्सति.

भूरिपञ्ञजातकवण्णना चुद्दसमा.

[४५३] १५. महामङ्गलजातकवण्णना

किंसुनरोति इदं सत्था जेतवने विहरन्तो महामङ्गलसुत्तं (खु. पा. ५.१ आदयो) आरब्भ कथेसि. राजगहनगरस्मिञ्हि केनचिदेव करणीयेन सन्थागारे सन्निपतितस्स महाजनस्स मज्झे एको पुरिसो ‘‘अज्ज मे मङ्गलकिरिया अत्थी’’ति उट्ठाय अगमासि. अपरो तस्स वचनं सुत्वा ‘‘अयं ‘मङ्गल’न्ति वत्वाव गतो, किं एतं मङ्गलं नामा’’ति आह . तमञ्ञो ‘‘अभिमङ्गलरूपदस्सनं मङ्गलं नाम. एकच्चो हि कालस्सेव उट्ठाय सब्बसेतं उसभं वा पस्सति, गब्भिनित्थिं वा रोहितमच्छं वा पुण्णघटं वा नवनीतं वा गोसप्पिं वा अहतवत्थं वा पायासं वा पस्सति, इतो उत्तरि मङ्गलं नाम नत्थी’’ति आह. तेन कथितं एकच्चे ‘‘सुकथित’’न्ति अभिनन्दिंसु. अपरो ‘‘नेतं मङ्गलं, सुतं नाम मङ्गलं. एकच्चो हि ‘पुण्णा’ति वदन्तानं सुणाति, तथा ‘वड्ढा’ति ‘वड्ढमाना’ति सुणाति, ‘भुञ्जा’ति ‘खादा’ति वदन्तानं सुणाति, इतो उत्तरि मङ्गलं नाम नत्थी’’ति आह. तेन कथितम्पि एकच्चे ‘‘सुकथित’’न्ति अभिनन्दिंसु. अपरो ‘‘न एतं मङ्गलं, मुतं नाम मङ्गलं. एकच्चो हि कालस्सेव उट्ठाय पथविं आमसति, हरिततिणं अल्लगोमयं परिसुद्धसाटकं रोहितमच्छं सुवण्णरजतभाजनं आमसति, इतो उत्तरि मङ्गलं नाम नत्थी’’ति आह. तेन कथितम्पि एकच्चे ‘‘सुकथित’’न्ति अभिनन्दिंसु. एवं दिट्ठमङ्गलिका सुतमङ्गलिका मुतमङ्गलिकाति तिस्सोपि परिसा हुत्वा अञ्ञमञ्ञं सञ्ञापेतुं नासक्खिंसु, भुम्मदेवता आदिं कत्वा याव ब्रह्मलोका ‘‘इदं मङ्गल’’न्ति तथतो न जानिंसु.

सक्को चिन्तेसि ‘‘इमं मङ्गलपञ्हं सदेवके लोके अञ्ञत्र भगवता अञ्ञो कथेतुं समत्थो नाम नत्थि, भगवन्तं उपसङ्कमित्वा इमं पञ्हं पुच्छिस्सामी’’ति. सो रत्तिभागे सत्थारं उपसङ्कमित्वा वन्दित्वा अञ्जलिं पग्गय्ह ‘‘बहू देवा मनुस्सा चा’’ति पञ्हं पुच्छि. अथस्स सत्था द्वादसहि गाथाहि अट्ठतिंस महामङ्गलानि कथेसि. मङ्गलसुत्ते विनिवट्टन्तेयेव कोटिसतसहस्समत्ता देवता अरहत्तं पापुणिंसु, सोतापन्नादीनं गणनपथो नत्थि. सक्को मङ्गलं सुत्वा सकट्ठानमेव गतो. सत्थारा मङ्गले कथिते सदेवको लोको ‘‘सुकथित’’न्ति अभिनन्दि. तदा धम्मसभायं तथागतस्स गुणकथं समुट्ठापेसुं ‘‘आवुसो, सत्था अञ्ञेसं अविसयं मङ्गलपञ्हं सदेवकस्स लोकस्स चित्तं गहेत्वा कुक्कुच्चं छिन्दित्वा गगनतले चन्दं उट्ठापेन्तो विय कथेसि, एवं महापञ्ञो, आवुसो, तथागतो’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘अनच्छरियं, भिक्खवे, इदानेव सम्बोधिप्पत्तस्स मम मङ्गलपञ्हकथनं, स्वाहं बोधिसत्तचरियं चरन्तोपि देवमनुस्सानं कङ्खं छिन्दित्वा मङ्गलपञ्हं कथेसि’’न्ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो एकस्मिं गामे विभवसम्पन्नस्स ब्राह्मणस्स कुले निब्बत्ति, ‘‘रक्खितकुमारो’’तिस्स नामं अकंसु. सो वयप्पत्तो तक्कसिलायं उग्गहितसिप्पो कतदारपरिग्गहो मातापितूनं अच्चयेन रतनविलोकनं कत्वा संविग्गमानसो महादानं पवत्तेत्वा कामे पहाय हिमवन्तपदेसे पब्बजित्वा झानाभिञ्ञं निब्बत्तेत्वा वनमूलफलाहारो एकस्मिं पदेसे वासं कप्पेसि. अनुपुब्बेनस्स परिवारो महा अहोसि, पञ्च अन्तेवासिकसतानि अहेसुं. अथेकदिवसं ते तापसा बोधिसत्तं उपसङ्कमित्वा वन्दित्वा ‘‘आचरिय, वस्सारत्तसमये हिमवन्ततो ओतरित्वा लोणम्बिलसेवनत्थाय जनपदचारिकं गच्छाम, एवं नो सरीरञ्च थिरं भविस्सति, जङ्घविहारो च कतो भविस्सती’’ति आहंसु. ते ‘‘तेन हि तुम्हे गच्छथ, अहं इधेव वसिस्सामी’’ति वुत्ते तं वन्दित्वा हिमवन्ता ओतरित्वा चारिकं चरमाना बाराणसिं पत्वा राजुय्याने वसिंसु. तेसं महासक्कारसम्मानो अहोसि. अथेकदिवसं बाराणसियं सन्थागारे सन्निपतिते महाजनकाये मङ्गलपञ्हो समुट्ठाति. सब्बं पच्चुप्पन्नवत्थुनयेनेव वेदितब्बं.

तदा पन मनुस्सानं कङ्खं छिन्दित्वा मङ्गलपञ्हं कथेतुं समत्थं अपस्सन्तो महाजनो उय्यानं गन्त्वा इसिगणं मङ्गलपञ्हं पुच्छि. इसयो राजानं आमन्तेत्वा ‘‘महाराज, मयं एतं कथेतुं न सक्खिस्साम, अपिच खो अम्हाकं आचरियो रक्खिततापसो नाम महापञ्ञो हिमवन्ते वसति, सो सदेवकस्स लोकस्स चित्तं गहेत्वा एतं मङ्गलपञ्हं कथेस्सती’’ति वदिंसु. राजा ‘‘भन्ते, हिमवन्तो नाम दूरे दुग्गमोव, न सक्खिस्साम मयं तत्थ गन्तुं, साधु वत तुम्हेयेव आचरियस्स सन्तिकं गन्त्वा पुच्छित्वा उग्गण्हित्वा पुनागन्त्वा अम्हाकं कथेथा’’ति आह. ते ‘‘साधू’’ति सम्पटिच्छित्वा आचरियस्स सन्तिकं गन्त्वा वन्दित्वा कतपटिसन्थारा आचरियेन रञ्ञो धम्मिकभावे जनपदचारित्ते च पुच्छिते तं दिट्ठमङ्गलादीनं उप्पत्तिं आदितो पट्ठाय कथेत्वा रञ्ञो याचनाय च अत्तनो पञ्हसवनत्थं आगतभावं पकासेत्वा ‘‘साधु नो भन्ते, मङ्गलपञ्हं पाकटं कत्वा कथेथा’’ति याचिंसु. ततो जेट्ठन्तेवासिको आचरियं पुच्छन्तो पठमं गाथमाह –

१५५.

‘‘किंसु नरो जप्पमधिच्च काले, कं वा विज्जं कतमं वा सुतानं;

सो मच्चो अस्मिञ्च परम्हि लोके, कथं करो सोत्थानेन गुत्तो’’ति.

तत्थ कालेति मङ्गलपत्थनकाले. विज्जन्ति वेदं. सुतानन्ति सिक्खितब्बयुत्तकपरियत्तीनं. अस्मिञ्चाति एत्थ चाति निपातमत्तं. सोत्थानेनाति सोत्थिभावावहेन मङ्गलेन. इदं वुत्तं होति – ‘‘आचरिय, पुरिसो मङ्गलं इच्छन्तो मङ्गलकाले किंसु नाम जप्पन्तो तीसु वेदेसु कतरं वा वेदं कतरं वा सुतानं अन्तरे सुतपरियत्तिं अधीयित्वा सो मच्चो इमस्मिञ्च लोके परम्हि च कथं करो एतेसु जप्पादीसु किं केन नियामेन करोन्तो सोत्थानेन निरपराधमङ्गलेन गुत्तो रक्खितो होति, तं उभयलोकहितं गहेत्वा ठितमङ्गलं अम्हाकं कथेही’’ति.

एवं जेट्ठन्तेवासिकेन मङ्गलपञ्हं पुट्ठो महासत्तो देवमनुस्सानं कङ्खं छिन्दन्तो ‘‘इदञ्चिदञ्च मङ्गल’’न्ति बुद्धलीळाय मङ्गलं कथेन्तो आह –

१५६.

‘‘यस्स देवा पितरो च सब्बे, सरीसपा सब्बभूतानि चापि;

मेत्ताय निच्चं अपचितानि होन्ति, भूतेसु वे सोत्थानं तदाहू’’ति.

तत्थ यस्साति यस्स पुग्गलस्स. देवाति भुम्मदेवे आदिं कत्वा सब्बेपि कामावचरदेवा. पितरो चाति ततुत्तरि रूपावचरब्रह्मानो. सरीसपाति दीघजातिका. सब्बभूतानि चापीति वुत्तावसेसानि च सब्बानिपि भूतानि. मेत्ताय निच्चं अपचितानि होन्तीति एते सब्बे सत्ता दसदिसाफरणवसेन पवत्ताय अप्पनाप्पत्ताय मेत्ताभावनाय अपचिता होन्ति. भूतेसु वेति तं तस्स पुग्गलस्स सब्बसत्तेसु सोत्थानं निरन्तरं पवत्तं निरपराधमङ्गलं आहु. मेत्ताविहारी हि पुग्गलो सब्बेसं पियो होति परूपक्कमेन अविकोपियो. इति सो इमिना मङ्गलेन रक्खितो गोपितो होतीति.

इति महासत्तो पठमं मङ्गलं कथेत्वा दुतियादीनि कथेन्तो –

१५७.

‘‘यो सब्बलोकस्स निवातवुत्ति, इत्थीपुमानं सहदारकानं;

खन्ता दुरुत्तानमप्पटिकूलवादी, अधिवासनं सोत्थानं तदाहु.

१५८.

‘‘यो नावजानाति सहायमत्ते, सिप्पेन कुल्याहि धनेन जच्चा;

रुचिपञ्ञो अत्थकाले मतीमा, सहायेसु वे सोत्थानं तदाहु.

१५९.

‘‘मित्तानि वे यस्स भवन्ति सन्तो, संविस्सत्था अविसंवादकस्स;

न मित्तदुब्भी संविभागी धनेन, मित्तेसु वे सोत्थानं तदाहु.

१६०.

‘‘यस्स भरिया तुल्यवया समग्गा, अनुब्बता धम्मकामा पजाता;

कोलिनिया सीलवती पतिब्बता, दारेसु वे सोत्थानं तदाहु.

१६१.

‘‘यस्स राजा भूतपति यसस्सी, जानाति सोचेय्यं परक्कमञ्च;

अद्वेज्झता सुहदयं ममन्ति, राजूसु वे सोत्थानं तदाहु.

१६२.

‘‘अन्नञ्च पानञ्च ददाति सद्धो, मालञ्च गन्धञ्च विलेपनञ्च;

पसन्नचित्तो अनुमोदमानो, सग्गेसु वे सोत्थानं तदाहु.

१६३.

‘‘यमरियधम्मेन पुनन्ति वुद्धा, आराधिता समचरियाय सन्तो;

बहुस्सुता इसयो सीलवन्तो, अरहन्तमज्झे सोत्थानं तदाहू’’ति. –

इमा गाथा अभासि.

तत्थ निवातवुत्तीति मुदुचित्तताय सब्बलोकस्स नीचवुत्ति होति. खन्ता दुरुत्तानन्ति परेहि वुत्तानं दुट्ठवचनानं अधिवासको होति. अप्पटिकूलवादीति ‘‘अक्कोच्छि मं, अवधि म’’न्ति युगग्गाहं अकरोन्तो अनुकूलमेव वदति. अधिवासनन्ति इदं अधिवासनं तस्स सोत्थानं निरपराधमङ्गलं पण्डिता वदन्ति.

सहायमत्तेति सहाये च सहायमत्ते च. तत्थ सहपंसुकीळिता सहाया नाम, दस द्वादस वस्सानि एकतो वुत्था सहायमत्ता नाम, ते सब्बेपि ‘‘अहं सिप्पवा, इमे निसिप्पा’’ति एवं सिप्पेन वा ‘‘अहं कुलीनो, इमे न कुलीना’’ति एवं कुलसम्पत्तिसङ्खाताहि कुल्याहि वा, ‘‘अहं अड्ढो, इमे दुग्गता’’ति एवं धनेन वा, ‘‘अहं जातिसम्पन्नो, इमे दुज्जाता’’ति एवं जच्चा वा नावजानाति. रुचिपञ्ञोति साधुपञ्ञो सुन्दरपञ्ञो . अत्थकालेति कस्सचिदेव अत्थस्स कारणस्स उप्पन्नकाले. मतीमाति तं तं अत्थं परिच्छिन्दित्वा विचारणसमत्थताय मतिमा हुत्वा ते सहाये नावजानाति. सहायेसूति तं तस्स अनवजाननं सहायेसु सोत्थानं नामाति पोराणकपण्डिता आहु. तेन हि सो निरपराधमङ्गलेन इधलोके च परलोके च गुत्तो होति. तत्थ पण्डिते सहाये निस्साय सोत्थिभावो कुसनाळिजातकेन (जा. १.१.१२१ आदयो) कथेतब्बो.

सन्तोति पण्डिता सप्पुरिसा यस्स मित्तानि भवन्ति. संविस्सत्थाति घरं पविसित्वा इच्छितिच्छितस्सेव गहणवसेन विस्सासमापन्ना. अविसंवादकस्साति अविसंवादनसीलस्स. न मित्तदुब्भीति यो च मित्तदुब्भी न होति. संविभागी धनेनाति अत्तनो धनेन मित्तानं संविभागं करोति. मित्तेसूति मित्ते निस्साय लद्धब्बं तस्स तं मित्तेसु सोत्थानं नाम होति. सो हि एवरूपेहि मित्तेहि रक्खितो सोत्थिं पापुणाति. तत्थ मित्ते निस्साय सोत्थिभावो महाउक्कुसजातकादीहि (जा. १.१४.४४ आदयो) कथेतब्बो.

तुल्यवयाति समानवया. समग्गाति समग्गवासा. अनुब्बताति अनुवत्तिता. धम्मकामाति तिविधसुचरितधम्मं रोचेति. पजाताति विजायिनी, न वञ्झा. दारेसूति एतेहि सीलगुणेहि समन्नागते मातुगामे गेहे वसन्ते सामिकस्स सोत्थि होतीति पण्डिता कथेन्ति. तत्थ सीलवन्तं मातुगामं निस्साय सोत्थिभावो मणिचोरजातक- (जा. १.२.८७ आदयो) सम्बूलजातक- (जा. १.१६.२९७ आदयो) खण्डहालजातकेहि (जा. २.२२.९८२ आदयो) कथेतब्बो.

सोचेय्यन्ति सुचिभावं. अद्वेज्झताति अद्वेज्झताय न एस मया सद्धिं भिज्जित्वा द्विधा भविस्सतीति एवं अद्वेज्झभावेन यं जानाति. सुहदयं ममन्ति सुहदो अयं ममन्ति च यं जानाति. राजूसु वेति एवं राजूसु सेवकानं सोत्थानं नामाति पण्डिता कथेन्ति. ददातिसद्धोति कम्मञ्च फलञ्च सद्दहित्वा ददाति. सग्गेसु वेति एवं सग्गे देवलोके सोत्थानं निरपराधमङ्गलन्ति पण्डिता कथेन्ति, तं पेतवत्थुविमानवत्थूहि वित्थारेत्वा कथेतब्बं.

पुनन्तिवुद्धाति यं पुग्गलं ञाणवुद्धा अरियधम्मेन पुनन्ति परिसोधेन्ति. समचरियायाति सम्मापटिपत्तिया. बहुस्सुताति पटिवेधबहुस्सुता. इसयोति एसितगुणा. सीलवन्तोति अरियसीलेन समन्नागता. अरहन्तमज्झेति अरहन्तानं मज्झे पटिलभितब्बं तं सोत्थानन्ति पण्डिता कथेन्ति. अरहन्तो हि अत्तना पटिविद्धमग्गं आचिक्खित्वा पटिपादेन्ता आराधकं पुग्गलं अरियमग्गेन पुनन्ति, सोपि अरहाव होति.

एवं महासत्तो अरहत्तेन देसनाय कूटं गण्हन्तो अट्ठहि गाथाहि अट्ठ महामङ्गलानि कथेत्वा तेसञ्ञेव मङ्गलानं थुतिं करोन्तो ओसानगाथमाह –

१६४.

‘‘एतानि खो सोत्थानानि लोके, विञ्ञुप्पसत्थानि सुखुद्रयानि;

तानीध सेवेथ नरो सपञ्ञो, न हि मङ्गले किञ्चनमत्थि सच्च’’न्ति.

तत्थ न हि मङ्गलेति तस्मिं पन दिट्ठसुतमुतप्पभेदे मङ्गले किञ्चनं एकमङ्गलम्पि सच्चं नाम नत्थि, निब्बानमेव पनेकं परमत्थसच्चन्ति.

इसयो तानि मङ्गलानि सुत्वा सत्तट्ठदिवसच्चयेन आचरियं आपुच्छित्वा तत्थेव अगमंसु. राजा तेसं सन्तिकं गन्त्वा पुच्छि. ते तस्स आचरियेन कथितनियामेन मङ्गलपञ्हं कथेत्वा हिमवन्तमेव आगमंसु. ततो पट्ठाय लोके मङ्गलं पाकटं अहोसि. मङ्गलेसु वत्तित्वा मतमता सग्गपथं पूरेसुं. बोधिसत्तो चत्तारो ब्रह्मविहारे भावेत्वा इसिगणं आदाय ब्रह्मलोके निब्बत्ति.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘न, भिक्खवे, इदानेव, पुब्बेपाहं मङ्गलपञ्हं कथेसि’’न्ति वत्वा जातकं समोधानेसि – ‘‘तदा इसिगणो बुद्धपरिसा अहोसि , मङ्गलपञ्हपुच्छको जेट्ठन्तेवासिको सारिपुत्तो, आचरियो पन अहमेव अहोसि’’न्ति.

महामङ्गलजातकवण्णना पन्नरसमा.

[४५४] १६. घटपण्डितजातकवण्णना

उट्ठेहिकण्हाति इदं सत्था जेतवने विहरन्तो मतपुत्तं कुटुम्बिकं आरब्भ कथेसि. वत्थु मट्ठकुण्डलिसदिसमेव. इध पन सत्था तं उपासकं ‘‘किं, उपासक, सोचसी’’ति वत्वा ‘‘आम, भन्ते’’न्ति वुत्ते ‘‘उपासक, पोराणकपण्डिता पण्डितानं कथं सुत्वा मतपुत्तं नानुसोचिंसू’’ति वत्वा तेन याचितो अतीतं आहरि.

अतीते उत्तरपथे कंसभोगे असितञ्जननगरे महाकंसो नाम राजा रज्जं कारेसि. तस्स कंसो च, उपकंसो चाति द्वे पुत्ता अहेसुं, देवगब्भा नाम एका धीता. तस्सा जातदिवसे नेमित्तका ब्राह्मणा ‘‘एतिस्सा कुच्छियं निब्बत्तपुत्ता कंसगोत्तं कंसवंसं नासेस्सन्ती’’ति ब्याकरिंसु. राजा बलवसिनेहेन धीतरं विनासेतुं नासक्खि, ‘‘भातरो जानिस्सन्ती’’ति यावतायुकं ठत्वा कालमकासि. तस्मिं कालकते कंसो राजा अहोसि, उपकंसो उपराजा. ते चिन्तयिंसु ‘‘सचे मयं भगिनिं नासेस्साम, गारय्हा भविस्साम, एतं कस्सचि अदत्वा निस्सामिकं कत्वा पटिजग्गिस्सामा’’ति. ते एकथूणकं पासादं कारेत्वा तं तत्थ वसापेसुं. नन्दिगोपा नाम तस्सा परिचारिका अहोसि. अन्धकवेण्डो नाम दासो तस्सा सामिको आरक्खमकासि.

तदा उत्तरमधुराय महासागरो नाम राजा रज्जं कारेसि. तस्स सागरो, उपसागरो चाति द्वे पुत्ता अहेसुं. तेसु पितु अच्चयेन सागरो राजा अहोसि, उपसागरो उपराजा. सो उपकंसस्स सहायको एकाचरियकुले एकतो उग्गहितसिप्पो. सो सागरस्स भातु अन्तेपुरे दुब्भित्वा भायमानो पलायित्वा कंसभोगे उपकंसस्स सन्तिकं अगमासि. उपकंसो तं रञ्ञो दस्सेसि, राजा तस्स महन्तं यसं अदासि. सो राजुपट्ठानं गच्छन्तो देवगब्भाय निवासं एकथम्भं पासादं दिस्वा ‘‘कस्सेसो निवासो’’ति पुच्छित्वा तं कारणं सुत्वा देवगब्भाय पटिबद्धचित्तो अहोसि. देवगब्भापि एकदिवसं तं उपकंसेन सद्धिं राजुपट्ठानं आगच्छन्तं दिस्वा ‘‘को एसो’’ति पुच्छित्वा ‘‘महासागरस्स पुत्तो उपसागरो नामा’’ति नन्दिगोपाय सन्तिका सुत्वा तस्मिं पटिबद्धचित्ता अहोसि. उपसागरो नन्दिगोपाय लञ्जं दत्वा ‘‘भगिनि, सक्खिस्ससि मे देवगब्भं दस्सेतु’’न्ति आह. सा ‘‘न एतं सामि, गरुक’’न्ति वत्वा तं कारणं देवगब्भाय आरोचेसि. सा पकतियाव तस्मिं पटिबद्धचित्ता तं वचनं सुत्वा ‘‘साधू’’ति सम्पटिच्छित्वा नन्दिगोपा उपसागरस्स सञ्ञं दत्वा रत्तिभागे तं पासादं आरोपेसि. सो देवगब्भाय सद्धिं संवासं कप्पेसि. अथ नेसं पुनप्पुनं संवासेन देवगब्भा गब्भं पटिलभि.

अपरभागे तस्सा गब्भपतिट्ठानं पाकटं अहोसि. भातरो नन्दिगोपं पुच्छिंसु, सा अभयं याचित्वा तं अन्तरं कथेसि. ते सुत्वा ‘‘भगिनिं नासेतुं न सक्का, सचे धीतरं विजायिस्सति, तम्पि न नासेस्साम, सचे पन पुत्तो भविस्सति, नासेस्सामा’’ति चिन्तेत्वा देवगब्भं उपसागरस्सेव अदंसु. सा परिपुण्णगब्भा धीतरं विजायि. भातरो सुत्वा हट्ठतुट्ठा तस्सा ‘‘अञ्जनदेवी’’ति नामं करिंसु. तेसं भोगवड्ढमानं नाम भोगगामं अदंसु. उपसागरो देवगब्भं गहेत्वा भोगवड्ढमानगामे वसि. देवगब्भाय पुनपि गब्भो पतिट्ठासि, नन्दिगोपापि तं दिवसमेव गब्भं पटिलभि. तासु परिपुण्णगब्भासु एकदिवसमेव देवगब्भा पुत्तं विजायि, नन्दिगोपा धीतरं विजायि. देवगब्भा पुत्तस्स विनासनभयेन पुत्तं नन्दिगोपाय रहस्सेन पेसेत्वा तस्सा धीतरं आहरापेसि. तस्सा विजातभावं भातिकानं आरोचेसुं. ते ‘‘पुत्तं विजाता, धीतर’’न्ति पुच्छित्वा ‘‘धीतर’’न्ति वुत्ते ‘‘तेन हि पोसेथा’’ति आहंसु. एतेनुपायेन देवगब्भा दस पुत्ते विजायि, दस धीतरो नन्दिगोपा विजायि. दस पुत्ता नन्दिगोपाय सन्तिके वड्ढन्ति, धीतरो देवगब्भाय. तं अन्तरं कोचि न जानाति. देवगब्भाय जेट्ठपुत्तो वासुदेवो नाम अहोसि, दुतियो बलदेवो, ततियो चन्ददेवो, चतुत्थो सूरियदेवो, पञ्चमो अग्गिदेवो, छट्ठो वरुणदेवो, सत्तमो अज्जुनो, अट्ठमो पज्जुनो, नवमो घटपण्डितो, दसमो अङ्कुरो नाम अहोसि. ते अन्धकवेण्डदासपुत्ता दस भातिका चेटकाति पाकटा अहेसुं.

ते अपरभागे वुद्धिमन्वाय थामबलसम्पन्ना कक्खळा फरुसा हुत्वा विलोपं करोन्ता विचरन्ति , रञ्ञो गच्छन्ते पण्णाकारेपि विलुम्पन्तेव. मनुस्सा सन्निपतित्वा ‘‘अन्धकवेण्डदासपुत्ता दस भातिका रट्ठं विलुम्पन्ती’’ति राजङ्गणे उपक्कोसिंसु. राजा अन्धकवेण्डं पक्कोसापेत्वा ‘‘कस्मा पुत्तेहि विलोपं कारापेसी’’ति तज्जेसि. एवं दुतियम्पि ततियम्पि मनुस्सेहि उपक्कोसे कते राजा तं सन्तज्जेसि. सो मरणभयभीतो राजानं अभयं याचित्वा ‘‘देव, एते न मय्हं पुत्ता, उपसागरस्स पुत्ता’’ति तं अन्तरं आरोचेसि. राजा भीतो ‘‘केन ते उपायेन गण्हामा’’ति अमच्चे पुच्छित्वा ‘‘एते, देव, मल्लयुद्धवित्तका, नगरे युद्धं कारेत्वा तत्थ ने युद्धमण्डलं आगते गाहापेत्वा मारेस्सामा’’ति वुत्ते चारुरञ्च, मुट्ठिकञ्चाति द्वे मल्ले पोसेत्वा ‘‘इतो सत्तमे दिवसे युद्धं भविस्सती’’ति नगरे भेरिं चरापेत्वा राजङ्गणे युद्धमण्डलं सज्जापेत्वा अक्खवाटं कारेत्वा युद्धमण्डलं अलङ्कारापेत्वा धजपटाकं बन्धापेसि. सकलनगरं सङ्खुभि. चक्कातिचक्कं मञ्चातिमञ्चं बन्धित्वा चारुरमुट्ठिका युद्धमण्डलं आगन्त्वा वग्गन्ता गज्जन्ता अप्फोटेन्ता विचरिंसु. दस भातिकापि आगन्त्वा रजकवीथिं विलुम्पित्वा वण्णसाटके निवासेत्वा गन्धापणेसु गन्धं , मालाकारापणेसु मालं विलुम्पित्वा विलित्तगत्ता मालधारिनो कतकण्णपूरा वग्गन्ता गज्जन्ता अप्फोटेन्ता युद्धमण्डलं पविसिंसु.

तस्मिं खणे चारुरो अप्फोटेन्तो विचरति. बलदेवो तं दिस्वा ‘‘न नं हत्थेन छुपिस्सामी’’ति हत्थिसालतो महन्तं हत्थियोत्तं आहरित्वा वग्गित्वा गज्जित्वा योत्तं खिपित्वा चारुरं उदरे वेठेत्वा द्वे योत्तकोटियो एकतो कत्वा वत्तेत्वा उक्खिपित्वा सीसमत्थके भमेत्वा भूमियं पोथेत्वा बहि अक्खवाटे खिपि. चारुरे मते राजा मुट्ठिकमल्लं आणापेसि. सो उट्ठाय वग्गित्वा गज्जित्वा अप्फोटेसि. बलदेवो तं पोथेत्वा अट्ठीनि सञ्चुण्णेत्वा ‘‘अमल्लोम्हि, अमल्लोम्ही’’ति वदन्तमेव ‘‘नाहं तव मल्लभावं वा अमल्लभावं वा जानामी’’ति हत्थे गहेत्वा भूमियं पोथेत्वा जीवितक्खयं पापेत्वा बहि अक्खवाटे खिपि. मुट्ठिको मरन्तो ‘‘यक्खो हुत्वा तं खादितुं लभिस्सामी’’ति पत्थनं पट्ठपेसि. सो कालमत्तिकअटवियं नाम यक्खो हुत्वा निब्बत्ति. राजा ‘‘गण्हथ दस भातिके चेटके’’ति उट्ठहि . तस्मिं खणे वासुदेवो चक्कं खिपि. तं द्विन्नम्पि भातिकानं सीसानि पातेसि. महाजनो भीततसितो ‘‘अवस्सया नो होथा’’ति तेसं पादेसु पतित्वा निपज्जि. ते द्वेपि मातुले मारेत्वा असितञ्जननगरे रज्जं गहेत्वा मातापितरो तत्थ कत्वा ‘‘सकलजम्बुदीपे रज्जं गण्हिस्सामा’’ति निक्खमित्वा अनुपुब्बेन कालयोनकरञ्ञो निवासं अयुज्झनगरं गन्त्वा तं परिक्खिपित्वा ठितं परिखारुक्खगहनं विद्धंसेत्वा पाकारं भिन्दित्वा राजानं गहेत्वा तं रज्जं अत्तनो हत्थगतं कत्वा द्वारवतिं पापुणिंसु. तस्स पन नगरस्स एकतो समुद्दो एकतो पब्बतो, अमनुस्सपरिग्गहितं किर तं अहोसि.

तस्स आरक्खं गहेत्वा ठितयक्खो पच्चामित्ते दिस्वा गद्रभवेसेन गद्रभरवं रवति. तस्मिं खणे यक्खानुभावेन सकलनगरं उप्पतित्वा महासमुद्दे एकस्मिं दीपके तिट्ठति. पच्चामित्तेसु गतेसु पुनागन्त्वा सकट्ठानेयेव पतिट्ठाति. तदापि सो गद्रभो तेसं दसन्नं भातिकानं आगमनं ञत्वा गद्रभरवं रवि. नगरं उप्पतित्वा दीपके पतिट्ठाय तेसु नगरं अदिस्वा निवत्तन्तेसु पुनागन्त्वा सकट्ठाने पतिट्ठासि. ते पुन निवत्तिंसु, पुनपि गद्रभो तथेव अकासि. ते द्वारवतिनगरे रज्जं गण्हितुं असक्कोन्ता कण्हदीपायनस्स इसिनो सन्तिकं गन्त्वा वन्दित्वा ‘‘भन्ते, मयं द्वारवतियं रज्जं गहेतुं न सक्कोम, एकं नो उपायं करोथा’’ति पुच्छित्वा ‘‘परिखापिट्ठे असुकस्मिं नाम ठाने एको गद्रभो चरति. सो हि अमित्ते दिस्वा विरवति, तस्मिं खणे नगरं उप्पतित्वा गच्छति, तुम्हे तस्स पादे गण्हथ, अयं वो निप्फज्जनूपायो’’ति वुत्ते तापसं वन्दित्वा गन्त्वा गद्रभस्स पादेसु गहेत्वा निपतित्वा ‘‘सामि, ठपेत्वा तुम्हे अञ्ञो अम्हाकं अवस्सयो नत्थि, अम्हाकं नगरं गण्हनकाले मा रवित्था’’ति याचिंसु. गद्रभो ‘‘न सक्का न विरवितुं, तुम्हे पन पठमतरं आगन्त्वा चत्तारो जना महन्तानि अयनङ्गलानि गहेत्वा चतूसु नगरद्वारेसु महन्ते अयखाणुके भूमियं आकोटेत्वा नगरस्स उप्पतनकाले नङ्गलानि गहेत्वा नङ्गलबद्धं अयसङ्खलिकं अयखाणुके बन्धेय्याथ, नगरं उप्पतितुं न सक्खिस्सती’’ति आह.

ते ‘‘साधू’’ति वत्वा तस्मिं अविरवन्तेयेव नङ्गलानि आदाय चतूसु नगरद्वारेसु खाणुके भूमियं आकोटेत्वा अट्ठंसु. तस्मिं खणे गद्रभो विरवि, नगरं उप्पतितुमारभि. चतूसु द्वारेसु ठिता चतूहि अयनङ्गलेहि गहेत्वा नङ्गलबद्धा अयसङ्खलिका खाणुकेसु बन्धिंसु, नगरं उप्पतितुं नासक्खि. दस भातिका ततो नगरं पविसित्वा राजानं मारेत्वा रज्जं गण्हिंसु. एवं ते सकलजम्बुदीपे तेसट्ठिया नगरसहस्सेसु सब्बराजानो चक्केन जीवितक्खयं पापेत्वा द्वारवतियं वसमाना रज्जं दस कोट्ठासे कत्वा विभजिंसु, भगिनिं पन अञ्जनदेविं न सरिंसु. ततो पुन ‘‘एकादस कोट्ठासे करोमा’’ति वुत्ते अङ्कुरो ‘‘मम कोट्ठासं तस्सा देथ, अहं वोहारं कत्वा जीविस्सामि, केवलं तुम्हे अत्तनो जनपदे मय्हं सुङ्कं विस्सज्जेथा’’ति आह. ते ‘‘साधू’’ति सम्पटिच्छित्वा तस्स कोट्ठासं भगिनिया दत्वा सद्धिं ताय नव राजानो द्वारवतियं वसिंसु. अङ्कुरो पन वणिज्जमकासि. एवं तेसु अपरापरं पुत्तधीताहि वड्ढमानेसु अद्धाने गते मातापितरो कालमकंसु.

तदा किर मनुस्सानं वीसतिवस्ससहस्सायुककालो अहोसि. तदा वासुदेवमहाराजस्स एको पुत्तो कालमकासि. राजा सोकपरेतो सब्बकिच्चानि पहाय मञ्चस्स अटनिं परिग्गहेत्वा विलपन्तो निपज्जि. तस्मिं काले घटपण्डितो चिन्तेसि ‘‘ठपेत्वा मं अञ्ञो कोचि मम भातु सोकं हरितुं समत्थो नाम नत्थि, उपायेनस्स सोकं हरिस्सामी’’ति. सो उम्मत्तकवेसं गहेत्वा ‘‘ससं मे देथ, ससं मे देथा’’ति आकासं उल्लोकेन्तो सकलनगरं विचरि. ‘‘घटपण्डितो उम्मत्तको जातो’’ति सकलनगरं सङ्खुभि. तस्मिं काले रोहिणेय्यो नाम अमच्चो वासुदेवरञ्ञो सन्तिकं गन्त्वा तेन सद्धिं कथं समुट्ठापेन्तो पठमं गाथमाह –

१६५.

‘‘उट्ठेहि कण्ह किं सेसि, को अत्थो सुपनेन ते;

योपि तुय्हं सको भाता, हदयं चक्खु च दक्खिणं;

तस्स वाता बलीयन्ति, घटो जप्पति केसवा’’ति.

तत्थ कण्हाति गोत्तेनालपति, कण्हायनगोत्तो किरेस. को अत्थोति कतरा नाम वड्ढि. हदयं चक्खु च दक्खिणन्ति हदयेन चेव दक्खिणचक्खुना च समानोति अत्थो. तस्स वाता बलीयन्तीति तस्स हदयं अपस्मारवाता अवत्थरन्तीति अत्थो. जप्पतीति ‘‘ससं मे देथा’’ति विप्पलपति. केसवाति सो किर केससोभनताय ‘‘केसवा’’ति पञ्ञायित्थ, तेन तं नामेनालपति.

एवं अमच्चेन वुत्ते तस्स उम्मत्तकभावं ञत्वा सत्था अभिसम्बुद्धो हुत्वा दुतियं गाथमाह –

१६६.

‘‘तस्स तं वचनं सुत्वा, रोहिणेय्यस्स केसवो;

तरमानरूपो वुट्ठासि, भातुसोकेन अट्टितो’’ति.

राजा उट्ठाय सीघं पासादा ओतरित्वा घटपण्डितस्स सन्तिकं गन्त्वा उभोसु हत्थेसु दळ्हं गहेत्वा तेन सद्धिं सल्लपन्तो ततियं गाथमाह –

१६७.

‘‘किं नु उम्मत्तरूपोव, केवलं द्वारकं इमं;

ससो ससोति लपसि, को नु ते ससमाहरी’’ति.

तत्थ केवलं द्वारकं इमन्ति कस्मा उम्मत्तको विय हुत्वा सकलं इमं द्वारवतिनगरं विचरन्तो ‘‘ससो ससो’’ति लपसि. को तव ससं हरि, केन ते ससो गहितोति पुच्छति.

सो रञ्ञा एवं वुत्तेपि पुनप्पुनं तदेव वचनं वदति. राजा पुन द्वे गाथा अभासि –

१६८.

‘‘सोवण्णमयं मणीमयं, लोहमयं अथ रूपियामयं;

सङ्खसिलापवाळमयं, कारयिस्सामि ते ससं.

१६९.

‘‘सन्ति अञ्ञेपि ससका, अरञ्ञे वनगोचरा;

तेपि ते आनयिस्सामि, कीदिसं ससमिच्छसी’’ति.

तत्रायं सङ्खेपत्थो – तेसु सुवण्णमयादीसु यं इच्छसि, तं वद, अहं ते कारेत्वा दस्सामि, अथापि ते न रोचेसि, अञ्ञेपि अरञ्ञे वनगोचरा ससका अत्थि, तेपि ते आनयिस्सामि, वद भद्रमुख, कीदिसं ससमिच्छसीति.

रञ्ञो कथं सुत्वा घटपण्डितो छट्ठं गाथमाह –

१७०.

‘‘न चाहमेते इच्छामि, ये ससा पथविस्सिता;

चन्दतो ससमिच्छामि, तं मे ओहर केसवा’’ति.

तत्थ ओहराति ओतारेहि.

राजा तस्स कथं सुत्वा ‘‘निस्संसयं मे भाता उम्मत्तकोव जातो’’ति दोमनस्सप्पत्तो सत्तमं गाथमाह –

१७१.

‘‘सो नून मधुरं ञाति, जीवितं विजहिस्ससि;

अपत्थियं यो पत्थयसि, चन्दतो ससमिच्छसी’’ति.

तत्थ ञातीति कनिट्ठं आलपन्तो आह. इदं वुत्तं होति – ‘‘तात, मय्हं पियञाति सो त्वं नून अतिमधुरं अत्तनो जीवितं विजहिस्ससि, यो अपत्थेतब्बं पत्थयसी’’ति.

घटपण्डितो रञ्ञो वचनं सुत्वा निच्चलो ठत्वा ‘‘भातिक, त्वं चन्दतो ससकं पत्थेन्तस्स तं अलभित्वा जीवितक्खयभावं जानन्तो किं कारणा मतपुत्तं अनुसोचसी’’ति वत्वा अट्ठमं गाथमाह –

१७२.

‘‘एवं चे कण्ह जानासि, यदञ्ञमनुसाससि;

कस्मा पुरे मतं पुत्तं, अज्जापि मनुसोचसी’’ति.

तत्थ एवन्ति इदं अलब्भनेय्यट्ठानं नाम न पत्थेतब्बन्ति यदि एवं जानासि. यदञ्ञमनुसाससीति एवं जानन्तोव यदि अञ्ञं अनुसाससीति अत्थो. पुरेति अथ कस्मा इतो चतुमासमत्थके मतपुत्तं अज्जापि अनुसोचसीति वदति.

एवं सो अन्तरवीथियं ठितकोव ‘‘भातिक, अहं ताव पञ्ञायमानं पत्थेमि, त्वं पन अपञ्ञायमानस्स सोचसी’’ति वत्वा तस्स धम्मं देसेन्तो पुन द्वे गाथा अभासि –

१७३.

‘‘यं न लब्भा मनुस्सेन, अमनुस्सेन वा पुन;

जातो मे मा मरी पुत्तो, कुतो लब्भा अलब्भियं.

१७४.

‘‘न मन्ता मूलभेसज्जा, ओसधेहि धनेन वा;

सक्का आनयितुं कण्ह, यं पेतमनुसोचसी’’ति.

तत्थ न्ति भातिक यं एवं जातो मे पुत्तो मा मरीति मनुस्सेन वा देवेन वा पुन न लब्भा न सक्का लद्धुं, तं त्वं पत्थेसि, तदेतं कुतो लब्भा केन कारणेन सक्का लद्धुं, न सक्काति दीपेति. कस्मा? यस्मा अलब्भियं, अलब्भनेय्यट्ठानञ्हि नामेतन्ति अत्थो. मन्ताति मन्तपयोगेन. मूलभेसज्जाति मूलभेसज्जेन. ओसधेहीति नानाविधोसधेहि. धनेन वाति कोटिसतसङ्ख्येनपि धनेन वा. इदं वुत्तं होति – ‘‘यं त्वं पेतमनुसोचसि, तं एतेहि मन्तपयोगादीहि आनेतुं न सक्का’’ति.

राजा तं सुत्वा ‘‘युत्तं, तात, सल्लक्खितं मे, मम सोकहरणत्थाय तया इदं कत’’न्ति घटपण्डितं वण्णेन्तो चतस्सो गाथा अभासि –

१७५.

‘‘यस्स एतादिसा अस्सु, अमच्चा पुरिसपण्डिता;

यथा निज्झापये अज्ज, घटो पुरिसपण्डितो.

१७६.

‘‘आदित्तं वत मं सन्तं, घतसित्तंव पावकं;

वारिना विय ओसिञ्चं, सब्बं निब्बापये दरं.

१७७.

‘‘अब्बही वत मे सल्लं, यमासि हदयस्सितं;

यो मे सोकपरेतस्स, पुत्तसोकं अपानुदि.

१७८.

‘‘सोहं अब्बूळ्हसल्लोस्मि, वीतसोको अनाविलो;

न सोचामि न रोदामि, तव सुत्वान माणवा’’ति.

तत्थ पठमगाथाय सङ्खेपत्थो – यथा येन कारणेन अज्ज मं पुत्तसोकपरेतं घटो पुरिसपण्डितो सोकहरणत्थाय निज्झापये निज्झापेसि बोधेसि. यस्स अञ्ञस्सपि एतादिसा पुरिसपण्डिता अमच्चा अस्सु, तस्स कुतो सोकोति. सेसगाथा वुत्तत्थायेव.

अवसाने

१७९.

‘‘एवं करोन्ति सप्पञ्ञा, ये होन्ति अनुकम्पका;

निवत्तयन्ति सोकम्हा, घटो जेट्ठंव भातर’’न्ति. –

अयं अभिसम्बुद्धगाथा उत्तानत्थायेव.

एवं घटकुमारेन वीतसोके कते वासुदेवे रज्जं अनुसासन्ते दीघस्स अद्धुनो अच्चयेन दसभातिकपुत्ता कुमारा चिन्तयिंसु ‘‘कण्हदीपायनं ‘दिब्बचक्खुको’ति वदन्ति, वीमंसिस्साम ताव न’’न्ति. ते एकं दहरकुमारं अलङ्करित्वा गब्भिनिआकारेन दस्सेत्वा उदरे मसूरकं बन्धित्वा तस्स सन्तिकं नेत्वा ‘‘भन्ते, अयं कुमारिका किं विजायिस्सती’’ति पुच्छिंसु. तापसो ‘‘दसभातिकराजूनं विनासकालो पत्तो, मय्हं नु खो आयुसङ्खारो कीदिसो होती’’ति ओलोकेन्तो ‘‘अज्जेव मरणं भविस्सती’’ति ञत्वा ‘‘कुमारा इमिना तुम्हाकं को अत्थो’’ति वत्वा ‘‘कथेथेव नो, भन्ते’’ति निबद्धो ‘‘अयं इतो सत्तमे दिवसे खदिरघटिकं विजायिस्सति, ताय वासुदेवकुलं नस्सिस्सति, अपिच खो पन तुम्हे तं खदिरघटिकं गहेत्वा झापेत्वा छारिकं नदियं पक्खिपेय्याथा’’ति आह. अथ नं ते ‘‘कूटजटिल, पुरिसो विजायनको नाम नत्थी’’ति वत्वा तन्तरज्जुकं नाम कम्मकरणं कत्वा तत्थेव जीवितक्खयं पापयिंसु. राजानो कुमारे पक्कोसापेत्वा ‘‘किं कारणा तापसं मारयित्था’’ति पुच्छित्वा सब्बं सुत्वा भीता तस्स आरक्खं दत्वा सत्तमे दिवसे तस्स कुच्छितो निक्खन्तं खदिरघटिकं झापेत्वा छारिकं नदियं खिपिंसु. सा नदिया वुय्हमाना मुखद्वारे एकपस्से लग्गि, ततो एरकं निब्बत्ति.

अथेकदिवसं ते राजानो ‘‘समुद्दकीळं कीळिस्सामा’’ति मुखद्वारं गन्त्वा महामण्डपं कारापेत्वा अलङ्कतमण्डपे खादन्ता पिवन्ता कीळावसेनेव पवत्तहत्थपादपरामासा द्विधा भिज्जित्वा महाकलहं करिंसु. अथेको अञ्ञं मुग्गरं अलभन्तो एरकवनतो एकं एरकपत्तं गण्हि. तं गहितमत्तमेव खदिरमुसलं अहोसि. सो तेन महाजनं पोथेसि . अथञ्ञेहि सब्बेहि गहितगहितं खदिरमुसलमेव अहोसि. ते अञ्ञमञ्ञं पहरित्वा महाविनासं पापुणिंसु. तेसु महाविनासं विनस्सन्तेसु वासुदेवो च बलदेवो च भगिनी अञ्जनदेवी च पुरोहितो चाति चत्तारो जना रथं अभिरुहित्वा पलायिंसु, सेसा सब्बेपि विनट्ठा. तेपि चत्तारो रथेन पलायन्ता काळमत्तिकअटविं पापुणिंसु. सो हि मुट्ठिकमल्लो पत्थनं कत्वा यक्खो हुत्वा तत्थ निब्बत्तो बलदेवस्स आगतभावं ञत्वा तत्थ गामं मापेत्वा मल्लवेसं गहेत्वा ‘‘को युज्झितुकामो’’ति वग्गन्तो गज्जन्तो अप्फोटेन्तो विचरि. बलदेवो तं दिस्वाव ‘‘भातिक, अहं इमिना सद्धिं युज्झिस्सामी’’ति वत्वा वासुदेवे वारेन्तेयेव रथा ओरुय्ह तस्स सन्तिकं गन्त्वा वग्गन्तो गज्जन्तो अप्फोटेसि. अथ नं सो पसारितहत्थेयेव गहेत्वा मूलकन्दं विय खादि. वासुदेवो तस्स मतभावं ञत्वा भगिनिञ्च पुरोहितञ्च आदाय सब्बरत्तिं गन्त्वा सूरियोदये एकं पच्चन्तगामं पत्वा ‘‘आहारं पचित्वा आहरथा’’ति भगिनिञ्च पुरोहितञ्च गामं पहिणित्वा सयं एकस्मिं गच्छन्तरे पटिच्छन्नो निपज्जि.

अथ नं जरा नाम एको लुद्दको गच्छं चलन्तं दिस्वा ‘‘सूकरो एत्थ भविस्सती’’ति सञ्ञाय सत्तिं खिपित्वा पादे विज्झित्वा ‘‘को मं विज्झी’’ति वुत्ते मनुस्सस्स विद्धभावं ञत्वा भीतो पलायितुं आरभि . राजा सतिं पच्चुपट्ठपेत्वा उट्ठाय ‘‘मातुल, मा भायि, एही’’ति पक्कोसित्वा आगतं ‘‘कोसि नाम त्व’’न्ति पुच्छित्वा ‘‘अहं सामि, जरा नामा’’ति वुत्ते ‘‘जराय विद्धो मरिस्सतीति किर मं पोराणा ब्याकरिंसु, निस्संसयं अज्ज मया मरितब्ब’’न्ति ञत्वा ‘‘मातुल, मा भायि, एहि पहारं मे बन्धा’’ति तेन पहारमुखं बन्धापेत्वा तं उय्योजेसि. बलववेदना पवत्तिंसु, इतरेहि आभतं आहारं परिभुञ्जितुं नासक्खि. अथ ते आमन्तेत्वा ‘‘अज्ज अहं मरिस्सामि, तुम्हे पन सुखुमाला अञ्ञं कम्मं कत्वा जीवितुं न सक्खिस्सथ, इमं विज्जं सिक्खथा’’ति एकं विज्जं सिक्खापेत्वा ते उय्योजेत्वा तत्थेव जीवितक्खयं पापुणि. एवं अञ्जनदेविं ठपेत्वा सब्बेव विनासं पापुणिंसूति.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘उपासक, एवं पोराणकपण्डिता पण्डितानं कथं सुत्वा अत्तनो पुत्तसोकं हरिंसु, मा चिन्तयी’’ति वत्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने उपासको सोतापत्तिफले पतिट्ठहि. तदा रोहिणेय्यो आनन्दो अहोसि, वासुदेवो सारिपुत्तो, अवसेसा बुद्धपरिसा, घटपण्डितो पन अहमेव अहोसिन्ति.

घटपण्डितजातकवण्णना सोळसमा.

इति सोळसजातकपटिमण्डितस्स

दसकनिपातजातकस्स अत्थवण्णना निट्ठिता.

जातकुद्दानं –

चतुद्वारो कण्हुपोसो, सङ्ख बोधि दीपायनो;

निग्रोध तक्कल धम्म-पालो कुक्कुट कुण्डली;

बिलार चक्क भूरि च, मङ्गल घट सोळस.

दसकनिपातवण्णना निट्ठिता.