📜
११. एकादसकनिपातो
[४५५] १. मातुपोसकजातकवण्णना
तस्स ¶ ¶ ¶ नागस्स विप्पवासेनाति इदं सत्था जेतवने विहरन्तो मातुपोसकभिक्खुं आरब्भ कथेसि. पच्चुप्पन्नवत्थु सामजातकवत्थुसदिसमेव. सत्था पन भिक्खू आमन्तेत्वा ‘‘मा भिक्खवे, एतं भिक्खुं उज्झायित्थ, पोराणकपण्डिता तिरच्छानयोनियं निब्बत्तापि मातरा वियुत्ता सत्ताहं निराहारताय सुस्समाना राजारहं भोजनं लभित्वापि ‘मातरा विना न भुञ्जिस्सामा’ति मातरं दिस्वाव गोचरं गण्हिंसू’’ति वत्वा तेहि याचितो अतीतमाहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो हिमवन्तपदेसे हत्थियोनियं निब्बत्तित्वा सब्बसेतो अहोसि अभिरूपो दस्सनीयो पासादिको लक्खणसम्पन्नो असीतिहत्थिसहस्सपरिवारो. सो जराजिण्णं मातरं पोसेसि, माता पनस्स अन्धा. सो मधुरमधुरानि फलाफलानि हत्थीनं दत्वा मातु सन्तिकं पेसेसि. हत्थी तस्सा अदत्वा अत्तनाव खादन्ति. सो परिग्गण्हन्तो तं पवत्तिं ञत्वा ‘‘यूथं छड्डेत्वा मातरमेव पोसेस्सामी’’ति रत्तिभागे अञ्ञेसं हत्थीनं अजानन्तानं मातरं गहेत्वा चण्डोरणपब्बतपादं गन्त्वा एकं नळिनिं उपनिस्साय ठिताय पब्बतगुहायं मातरं ठपेत्वा पोसेसि. अथेको बाराणसिवासी वनचरको मग्गमूळ्हो दिसं ववत्थपेतुं असक्कोन्तो महन्तेन ¶ सद्देन परिदेवि. बोधिसत्तो तस्स सद्दं सुत्वा ‘‘अयं पुरिसो अनाथो, न खो पन मेतं पतिरूपं, यं एस मयि ठिते इध विनस्सेय्या’’ति तस्स सन्तिकं गन्त्वा तं भयेन पलायन्तं दिस्वा ‘‘अम्भो पुरिस, नत्थि ते मं निस्साय भयं, मा पलायि, कस्मा त्वं परिदेवन्तो विचरसी’’ति पुच्छित्वा ‘‘सामि, अहं मग्गमूळ्हो, अज्ज मे सत्तमो दिवसो’’ति वुत्ते ‘‘भो पुरिस, मा भायि, अहं तं मनुस्सपथे ठपेस्सामी’’ति तं अत्तनो पिट्ठियं निसीदापेत्वा अरञ्ञा नीहरित्वा निवत्ति. सोपि पापो ‘‘नगरं गन्त्वा रञ्ञो आरोचेस्सामी’’ति रुक्खसञ्ञं पब्बतसञ्ञं करोन्तोव निक्खमित्वा बाराणसिं अगमासि.
तस्मिं ¶ ¶ काले रञ्ञो मङ्गलहत्थी कालमकासि. राजा ‘‘सचे केनचि कत्थचि ओपवय्हं कातुं युत्तरूपो हत्थी दिट्ठो अत्थि, सो आचिक्खतू’’ति भेरिं चरापेसि. सो पुरिसो राजानं उपसङ्कमित्वा ‘‘मया, देव, तुम्हाकं ओपवय्हो भवितुं युत्तरूपो सब्बसेतो सीलवा हत्थिराजा दिट्ठो, अहं मग्गं दस्सेस्सामि, मया सद्धिं हत्थाचरिये पेसेत्वा तं गण्हापेथा’’ति आह. राजा ‘‘साधू’’ति ‘‘इमं मग्गदेसकं कत्वा अरञ्ञं गन्त्वा इमिना वुत्तं हत्थिनागं आनेथा’’ति तेन सद्धिं महन्तेन परिवारेन हत्थाचरियं पेसेसि. सो तेन सद्धिं गन्त्वा बोधिसत्तं नळिनिं पविसित्वा गोचरं गण्हन्तं पस्सि. बोधिसत्तोपि हत्थाचरियं दिस्वा ‘‘इदं भयं न अञ्ञतो उप्पन्नं, तस्स पुरिसस्स सन्तिका उप्पन्नं भविस्सति, अहं खो पन महाबलो हत्थिसहस्सम्पि विद्धंसेतुं समत्थो होमि, कुज्झित्वा सरट्ठकं सेनावाहनं नासेतुं, सचे पन कुज्झिस्सामि, सीलं मे भिज्जिस्सति, तस्मा अज्ज सत्तीहि कोट्टियमानोपि न कुज्झिस्सामी’’ति अधिट्ठाय सीसं नामेत्वा निच्चलोव अट्ठासि. हत्थाचरियो पदुमसरं ओतरित्वा तस्स लक्खणसम्पत्तिं दिस्वा ‘‘एहि पुत्ता’’ति रजतदामसदिसाय सोण्डाय गहेत्वा सत्तमे दिवसे बाराणसिं पापुणि. बोधिसत्तमाता पन पुत्ते अनागच्छन्ते ‘‘पुत्तो मे राजराजमहामत्तादीहि नीतो ¶ भविस्सति, इदानि तस्स विप्पवासेन अयं वनसण्डो वड्ढिस्सती’’ति परिदेवमाना द्वे गाथा अभासि –
‘‘तस्स नागस्स विप्पवासेन, विरूळ्हो सल्लकी च कुटजा च;
कुरुविन्दकरवीरा भिससामा च, निवाते पुप्फिता च कणिकारा.
‘‘कोचिदेव सुवण्णकायुरा, नागराजं भरन्ति पिण्डेन;
यत्थ राजा राजकुमारो वा, कवचमभिहेस्सति अछम्भितो’’ति.
तत्थ ¶ विरूळ्हाति वड्ढिता नाम, नत्थेत्थ संसयोति असंसयवसेनेवमाह. सल्लकी च कुटजा चाति इन्दसालरुक्खा च कुटजरुक्खा च. कुरुविन्दकरवीरा भिससामा चाति कुरुविन्दरुक्खा च करवीरनामकानि महातिणानि च भिसानि च सामाकानि चाति अत्थो. एते च सब्बे इदानि वड्ढिस्सन्तीति परिदेवति. निवातेति पब्बतपादे. पुप्फिताति मम पुत्तेन साखं भञ्जित्वा अखादियमाना कणिकारापि पुप्फिता भविस्सन्तीति वुत्तं होति. कोचिदेवाति कत्थचिदेव गामे वा नगरे वा. सुवण्णकायुराति सुवण्णाभरणा राजराजमहामत्ता. भरन्ति पिण्डेनाति अज्ज मातुपोसकं नागराजं राजारहस्स भोजनस्स सुवड्ढितेन पिण्डेन पोसेन्ति. यत्थाति यस्मिं नागराजे राजा निसीदित्वा. कवचमभिहेस्सतीति ¶ सङ्गामं पविसित्वा पच्चामित्तानं कवचं अभिहनिस्सति भिन्दिस्सति. इदं वुत्तं होति – ‘‘यत्थ मम पुत्ते निसिन्नो राजा वा राजकुमारो वा अछम्भितो हुत्वा सपत्तानं कवचं हनिस्सति, तं मे पुत्तं नागराजानं सुवण्णाभरणा अज्ज पिण्डेन भरन्ती’’ति.
हत्थाचरियोपि अन्तरामग्गेव रञ्ञो सासनं पेसेसि. तं सुत्वा राजा नगरं अलङ्कारापेसि. हत्थाचरियो बोधिसत्तं कतगन्धपरिभण्डं अलङ्कतपटियत्तं हत्थिसालं नेत्वा विचित्रसाणिया परिक्खिपापेत्वा रञ्ञो आरोचापेसि. राजा नानग्गरसभोजनं आदाय गन्त्वा बोधिसत्तस्स दापेसि. सो ‘‘मातरं विना गोचरं न गण्हिस्सामी’’ति पिण्डं न गण्हि. अथ नं याचन्तो राजा ततियं गाथमाह –
‘‘गण्हाहि ¶ नाग कबळं, मा नाग किसको भव;
बहूनि राजकिच्चानि, तानि नाग करिस्ससी’’ति.
तं सुत्वा बोधिसत्तो चतुत्थं गाथमाह –
‘‘सा नूनसा कपणिका, अन्धा अपरिणायिका;
खाणुं पादेन घट्टेति, गिरिं चण्डोरणं पती’’ति.
तत्थ सा नूनसाति महाराज, नून सा एसा. कपणिकाति पुत्तवियोगेन कपणा. खाणुन्ति तत्थ तत्थ पतितं रुक्खकलिङ्गरं. घट्टेतीति परिदेवमाना तत्थ तत्थ पादेन पोथेन्ती नून पादेन हनति ¶ . गिरिं चण्डोरणं पतीति चण्डोरणपब्बताभिमुखी, पब्बतपादे परिप्फन्दमानाति अत्थो.
अथ नं पुच्छन्तो राजा पञ्चमं गाथमाह –
‘‘का नु ते सा महानाग, अन्धा अपरिणायिका;
खाणुं पादेन घट्टेति, गिरिं चण्डोरणं पती’’ति.
बोधिसत्तो ¶ छट्ठं गाथमाह –
‘‘माता मे सा महाराज, अन्धा अपरिणायिका;
खाणुं पादेन घट्टेति, गिरिं चण्डोरणं पती’’ति.
राजा छट्ठगाथाय तमत्थं सुत्वा मुञ्चापेन्तो सत्तमं गाथमाह –
‘‘मुञ्चथेतं महानागं, योयं भरति मातरं;
समेतु मातरा नागो, सह सब्बेहि ञातिभी’’ति.
तत्थ योयं भरतीति अयं नागो ‘‘अहं, महाराज, अन्धं मातरं पोसेमि, मया विना मय्हं माता जीवितक्खयं पापुणिस्सति, ताय विना मय्हं इस्सरियेन अत्थो नत्थि, अज्ज मे मातु गोचरं अलभन्तिया सत्तमो दिवसो’’ति वदति, तस्मा यो अयं मातरं भरति, एतं महानागं खिप्पं मुञ्चथ. सब्बेहि ञातिभीति सद्धिं एस मातरा समेतु समागच्छतूति.
अट्ठमनवमा अभिसम्बुद्धगाथा होन्ति –
‘‘मुत्तो च बन्धना नागो, मुत्तमादाय कुञ्जरो;
मुहुत्तं अस्सासयित्वा, अगमा येन पब्बतो.
‘‘ततो ¶ सो नळिनिं गन्त्वा, सीतं कुञ्जरसेवितं;
सोण्डायूदकमाहत्वा, मातरं अभिसिञ्चथा’’ति.
सो किर नागो बन्धना मुत्तो थोकं विस्समित्वा रञ्ञो दसराजधम्मगाथाय धम्मं देसेत्वा ‘‘अप्पमत्तो होहि, महाराजा’’ति ओवादं ¶ दत्वा महाजनेन गन्धमालादीहि पूजियमानो नगरा निक्खमित्वा तदहेव तं पदुमसरं पत्वा ‘‘मम मातरं गोचरं गाहापेत्वाव सयं गण्हिस्सामी’’ति बहुं भिसमुळालं आदाय सोण्डपूरं उदकं गहेत्वा गुहालेणतो निक्खमित्वा गुहाद्वारे निसिन्नाय मातुया सन्तिकं गन्त्वा सत्ताहं निराहारताय मातु सरीरस्स फस्सपटिलाभत्थं ¶ उपरि उदकं सिञ्चि, तमत्थं आविकरोन्तो सत्था द्वे गाथा अभासि. बोधिसत्तस्स मातापि ‘‘देवो वस्सती’’ति सञ्ञाय तं अक्कोसन्ती दसमं गाथमाह –
‘‘कोयं अनरियो देवो, अकालेनपि वस्सति;
गतो मे अत्रजो पुत्तो, यो मय्हं परिचारको’’ति.
तत्थ अत्रजोति अत्ततो जातो.
अथ नं समस्सासेन्तो बोधिसत्तो एकादसमं गाथमाह –
‘‘उट्ठेहि अम्म किं सेसि, आगतो त्याहमत्रजो;
मुत्तोम्हि कासिराजेन, वेदेहेन यसस्सिना’’ति.
तत्थ आगतो त्याहन्ति आगतो ते अहं. वेदेहेनाति ञाणसम्पन्नेन. यसस्सिनाति महापरिवारेन तेन रञ्ञा मङ्गलहत्थिभावाय गहितोपि अहं मुत्तो, इदानि तव सन्तिकं आगतो उट्ठेहि गोचरं गण्हाहीति.
सा तुट्ठमानसा रञ्ञो अनुमोदनं करोन्ती ओसानगाथमाह –
‘‘चिरं जीवतु सो राजा, कासीनं रट्ठवड्ढनो;
यो मे पुत्तं पमोचेसि, सदा वुद्धापचायिक’’न्ति.
तदा राजा बोधिसत्तस्स गुणे पसीदित्वा नळिनिया अविदूरे गामं मापेत्वा बोधिसत्तस्स च मातु चस्स निबद्धं वत्तं पट्ठपेसि. अपरभागे बोधिसत्तो मातरि कालकताय तस्सा सरीरपरिहारं कत्वा ¶ कारण्डकअस्समपदं नाम गतो. तस्मिं पन ठाने हिमवन्ततो ओतरित्वा पञ्चसता इसयो वसिंसु, तं वत्तं तेसं अदासि. राजा बोधिसत्तस्स समानरूपं सिलापटिमं कारेत्वा महासक्कारं पवत्तेसि ¶ . सकलजम्बुदीपवासिनो अनुसंवच्छरं सन्निपतित्वा हत्थिमहं नाम करिंसु.
सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने ¶ मातुपोसकभिक्खु सोतापत्तिफले पतिट्ठहि. तदा राजा आनन्दो अहोसि, पापपुरिसो देवदत्तो, हत्थाचरियो सारिपुत्तो, माता हत्थिनी महामाया, मातुपोसकनागो पन अहमेव अहोसिन्ति.
मातुपोसकजातकवण्णना पठमा.
[४५६] २. जुण्हजातकवण्णना
सुणोहि मय्हं वचनं जनिन्दाति इदं सत्था जेतवने विहरन्तो आनन्दत्थेरेन लद्धवरे आरब्भ कथेसि. पठमबोधियञ्हि वीसति वस्सानि भगवतो अनिबद्धुपट्ठाका अहेसुं. एकदा थेरो नागसमालो, एकदा नागितो, एकदा उपवाणो, एकदा सुनक्खत्तो, एकदा चुन्दो, एकदा नन्दो, एकदा सागतो, एकदा मेघियो भगवन्तं उपट्ठहि. अथेकदिवसं भगवा भिक्खू आमन्तेसि ‘‘भिक्खवे, इदानिम्हि महल्लको, एकच्चे भिक्खू ‘इमिना मग्गेन गच्छामा’ति वुत्ते अञ्ञेन गच्छन्ति, एकच्चे मय्हं पत्तचीवरं भूमियं निक्खिपन्ति, निबद्धुपट्ठाकं मे एकं भिक्खुं जानाथा’’ति. ‘‘भन्ते, अहं उपट्ठहिस्सामि, अहं उपट्ठहिस्सामी’’ति सिरसि अञ्जलिं कत्वा उट्ठिते सारिपुत्तत्थेरादयो ‘‘तुम्हाकं पत्थना मत्थकं पत्ता, अल’’न्ति पटिक्खिपि. ततो भिक्खू आनन्दत्थेरं ‘‘त्वं आवुसो, उपट्ठाकट्ठानं याचाही’’ति आहंसु. थेरो ‘‘सचे मे भन्ते, भगवा अत्तना लद्धचीवरं न दस्सति, पिण्डपातं न दस्सति, एकगन्धकुटियं वसितुं न दस्सति, मं गहेत्वा निमन्तनं न गमिस्सति, सचे पन भगवा मया गहितं निमन्तनं गमिस्सति, सचे अहं तिरोरट्ठा तिरोजनपदा भगवन्तं दट्ठुं आगतं परिसं आगतक्खणेयेव दस्सेतुं लभिस्सामि ¶ , यदा मे कङ्खा उप्पज्जति, तस्मिं खणेयेव भगवन्तं उपसङ्कमितुं लभिस्सामि, सचे यं भगवा मम परम्मुखा धम्मं कथेति, तं आगन्त्वा मय्हं कथेस्सति, एवाहं ¶ भगवन्तं उपट्ठहिस्सामी’’ति इमे चत्तारो पटिक्खेपे चतस्सो च आयाचनाति अट्ठ वरे याचि, भगवापिस्स अदासि.
सो ततो पट्ठाय पञ्चवीसति वस्सानि निबद्धुपट्ठाको अहोसि. सो पञ्चसु ठानेसु एतदग्गे ठपनं पत्वा आगमसम्पदा, अधिगमसम्पदा, पुब्बहेतुसम्पदा, अत्तत्थपरिपुच्छासम्पदा, तित्थवाससम्पदा, योनिसोमनसिकारसम्पदा, बुद्धूपनिस्सयसम्पदाति इमाहि सत्तहि सम्पदाहि समन्नागतो बुद्धस्स सन्तिके अट्ठवरदायज्जं लभित्वा बुद्धसासने पञ्ञातो गगनमज्झे चन्दो विय पाकटो अहोसि. अथेकदिवसं भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, तथागतो आनन्दत्थेरं ¶ वरदानेन सन्तप्पेसी’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपाहं आनन्दं वरेन सन्तप्पेसिं, पुब्बेपाहं यं यं एस याचि, तं तं अदासिंयेवा’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स पुत्तो जुण्हकुमारो नाम हुत्वा तक्कसिलायं सिप्पं उग्गहेत्वा आचरियस्स अनुयोगं दत्वा रत्तिभागे अन्धकारे आचरियस्स घरा निक्खमित्वा अत्तनो निवासट्ठानं वेगेन गच्छन्तो अञ्ञतरं ब्राह्मणं भिक्खं चरित्वा अत्तनो निवासट्ठानं गच्छन्तं अपस्सन्तो बाहुना पहरित्वा तस्स भत्तपातिं भिन्दिं, ब्राह्मणो पतित्वा विरवि. कुमारो कारुञ्ञेन निवत्तित्वा तं हत्थे गहेत्वा उट्ठापेसि. ब्राह्मणो ‘‘तया, तात, मम भिक्खाभाजनं भिन्नं, भत्तमूलं मे देही’’ति आह. कुमारो ‘‘ब्राह्मण, न दानाहं तव भत्तमूलं दातुं सक्कोमि, अहं खो पन कासिकरञ्ञो पुत्तो जुण्हकुमारो नाम, मयि रज्जे पतिट्ठिते आगन्त्वा मं धनं याचेय्यासी’’ति वत्वा निट्ठितसिप्पो आचरियं वन्दित्वा बाराणसिं गन्त्वा पितु सिप्पं दस्सेसि. पिता ‘‘जीवन्तेन मे पुत्तो दिट्ठो, राजभूतम्पि नं पस्सिस्सामी’’ति रज्जे अभिसिञ्चि. सो ¶ जुण्हराजा नाम हुत्वा धम्मेन रज्जं कारेसि. ब्राह्मणो तं पवत्तिं सुत्वा ‘‘इदानि मम भत्तमूलं आहरिस्सामी’’ति बाराणसिं गन्त्वा राजानं अलङ्कतनगरं पदक्खिणं करोन्तमेव दिस्वा एकस्मिं उन्नतप्पदेसे ठितो हत्थं पसारेत्वा जयापेसि. अथ नं राजा अनोलोकेत्वाव अतिक्कमि. ब्राह्मणो तेन अदिट्ठभावं ञत्वा कथं समुट्ठापेन्तो पठमं गाथमाह –
‘‘सुणोहि ¶ मय्हं वचनं जनिन्द, अत्थेन जुण्हम्हि इधानुपत्तो;
न ब्राह्मणे अद्धिके तिट्ठमाने, गन्तब्बमाहु द्विपदिन्द सेट्ठा’’ति.
तत्थ जुण्हम्हीति महाराज, तयि जुण्हम्हि अहं एकेन अत्थेन इधानुप्पत्तो, न निक्कारणा इधागतोम्हीति दीपेति. अद्धिकेति अद्धानं आगते. गन्तब्बन्ति तं अद्धिकं अद्धानमागतं याचमानं ब्राह्मणं अनोलोकेत्वाव गन्तब्बन्ति पण्डिता न आहु न कथेन्तीति.
राजा तस्स वचनं सुत्वा हत्थिं वजिरङ्कुसेन निग्गहेत्वा दुतियं गाथमाह –
‘‘सुणोमि ¶ तिट्ठामि वदेहि ब्रह्मे, येनासि अत्थेन इधानुपत्तो;
कं वा त्वमत्थं मयि पत्थयानो, इधागमो ब्रह्मे तदिङ्घ ब्रूही’’ति.
तत्थ इङ्घाति चोदनत्थे निपातो.
ततो परं ब्राह्मणस्स च रञ्ञो च वचनपटिवचनवसेन सेसगाथा कथिता –
‘‘ददाहि मे गामवरानि पञ्च, दासीसतं सत्त गवंसतानि;
परोसहस्सञ्च सुवण्णनिक्खे, भरिया च मे सादिसी द्वे ददाहि.
‘‘तपो ¶ नु ते ब्राह्मण भिंसरूपो, मन्ता नु ते ब्राह्मण चित्तरूपा;
यक्खा नु ते अस्सवा सन्ति केचि, अत्थं वा मे अभिजानासि कत्तं.
‘‘न ¶ मे तपो अत्थि न चापि मन्ता, यक्खापि मे अस्सवा नत्थि केचि;
अत्थम्पि ते नाभिजानामि कत्तं, पुब्बे च खो सङ्गतिमत्तमासि.
‘‘पठमं इदं दस्सनं जानतो मे, न ताभिजानामि इतो पुरत्था;
अक्खाहि मे पुच्छितो एतमत्थं, कदा कुहिं वा अहु सङ्गमो नो.
‘‘गन्धारराजस्स पुरम्हि रम्मे, अवसिम्हसे तक्कसीलायं देव;
तत्थन्धकारम्हि तिमीसिकायं, अंसेन अंसं समघट्टयिम्ह.
‘‘ते तत्थ ठत्वान उभो जनिन्द, साराणियं वीतिसारयिम्ह तत्थ;
सायेव नो सङ्गतिमत्तमासि, ततो न पच्छा न पुरे अहोसि.
‘‘यदा कदाचि मनुजेसु ब्रह्मे, समागमो सप्पुरिसेन होति;
न पण्डिता सङ्गतिसन्थवानि, पुब्बे कतं वापि विनासयन्ति.
‘‘बालाव खो सङ्गतिसन्थवानि, पुब्बे कतं वापि विनासयन्ति;
बहुम्पि बालेसु कतं विनस्सति, तथा हि बाला अकतञ्ञुरूपा.
‘‘धीरा ¶ च खो सङ्गतिसन्थवानि, पुब्बे कतं वापि न नासयन्ति;
अप्पम्पि ¶ धीरेसु कतं न नस्सति, तथा हि धीरा सुकतञ्ञुरूपा.
‘‘ददामि ¶ ते गामवरानि पञ्च, दासीसतं सत्त गवंसतानि;
परोसहस्सञ्च सुवण्णनिक्खे, भरिया च ते सादिसी द्वे ददामि.
‘‘एवं सतं होति समेच्च राज, नक्खत्तराजारिव तारकानं;
आपूरती कासिपती तथाहं, तयापि मे सङ्गमो अज्ज लद्धो’’ति.
तत्थ सादिसीति रूपवण्णजातिकुलपदेसेन मया सादिसी एकसदिसा द्वे महायसा भरिया च मे देहीति अत्थो. भिंसरूपोति किं नु ते ब्राह्मण बलवरूपसीलाचारगुणसङ्खातं तपोकम्मं अत्थीति पुच्छति. मन्ता नु तेति उदाहु विचित्ररूपा सब्बत्थसाधका मन्ता ते अत्थि. अस्सवाति वचनकारका इच्छितिच्छितदायका यक्खा वा ते केचि सन्ति. कत्तन्ति कतं, उदाहु तया कतं किञ्चि मम अत्थं अभिजानासीति पुच्छति. सङ्गतिमत्तन्ति समागममत्तं तया सद्धिं पुब्बे मम आसीति वदति. जानतो मेति जानन्तस्स मम इदं पठमं तव दस्सनं. न ताभिजानामीति न तं अभिजानामि. तिमीसिकायन्ति बहलतिमिरायं रत्तियं. ते तत्थ ठत्वानाति ते मयं तस्मिं अंसेन अंसं घट्टितट्ठाने ठत्वा वीतिसारयिम्ह तत्थाति तस्मिंयेव ठाने सरितब्बयुत्तकं कथं वीतिसारयिम्ह, अहं ‘‘भिक्खाभाजनं मे तया भिन्नं, भत्तमूलं मे देही’’ति अवचं, त्वं ‘‘इदानाहं तव भत्तमूलं दातुं न सक्कोमि, अहं खो पन कासिकरञ्ञो पुत्तो जुण्हकुमारो नाम, मयि रज्जे पतिट्ठिते आगन्त्वा मं धनं याचेय्यासी’’ति अवचाति इमं सारणीयकथं करिम्हाति आह. सायेव नो सङ्गतिमत्तमासीति देव, अम्हाकं सायेव अञ्ञमञ्ञं सङ्गतिमत्तमासि, एकमुहुत्तिकमहोसीति दीपेति. ततोति ततो पन तंमुहुत्तिकमित्तधम्मतो पच्छा वा पुरे वा कदाचि अम्हाकं सङ्गति नाम न भूतपुब्बा.
न पण्डिताति ब्राह्मण पण्डिता नाम तंमुहुत्तिकं सङ्गतिं वा चिरकालसन्थवानि वा यं किञ्चि पुब्बे कतगुणं वा न नासेन्ति. बहुम्पीति बहुकम्पि ¶ . अकतञ्ञुरूपाति यस्मा बाला अकतञ्ञुसभावा, तस्मा तेसु बहुम्पि कतं नस्सतीति अत्थो. सुकतञ्ञुरूपाति सुट्ठु कतञ्ञुसभावा. एत्थापि तत्थापि तथा हीति हि-कारो कारणत्थो. ददामि तेति ब्राह्मणेन याचितयाचितं ददन्तो एवमाह. एवं सतन्ति ब्राह्मणो रञ्ञो ¶ अनुमोदनं करोन्तो वदति, सतं ¶ सप्पुरिसानं एकवारम्पि समेच्च सङ्गति नाम एवं होति. नक्खत्तराजारिवाति एत्थ र-कारो निपातमत्तं. तारकानन्ति तारकगणमज्झे. कासिपतीति राजानमालपति. इदं वुत्तं होति – ‘‘देव, कासिरट्ठाधिपति यथा चन्दो तारकानं मज्झे ठितो तारकगणपरिवुतो पाटिपदतो पट्ठाय याव पुण्णमा आपूरति, तथा अहम्पि अज्ज तया दिन्नेहि गामवरादीहि आपूरामी’’ति. तयापि मेति मया पुब्बे तया सद्धिं लद्धोपि सङ्गमो अलद्धोव, अज्ज पन मम मनोरथस्स निप्फन्नत्ता मया तया सह सङ्गमो लद्धो नामाति निप्फन्नं मे तया सद्धिं मित्तफलन्ति वदति. बोधिसत्तो तस्स महन्तं यसं अदासि.
सत्था इमं धम्मदेसनं आहरित्वा ‘‘न, भिक्खवे, इदानेव, पुब्बेपाहं आनन्दं वरेन सन्तप्पेसिं येवा’’ति वत्वा जातकं समोधानेसि – ‘‘तदा ब्राह्मणो आनन्दो अहोसि, राजा पन अहमेव अहोसि’’न्ति.
जुण्हजातकवण्णना दुतिया.
[४५७] ३. धम्मदेवपुत्तजातकवण्णना
यसोकरो पुञ्ञकरोहमस्मीति इदं सत्था जेतवने विहरन्तो देवदत्तस्स पथविपवेसनं आरब्भ कथेसि. तदा हि भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, देवदत्तो तथागतेन सद्धिं पटिविरुज्झित्वा पथविं पविट्ठो’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न इदानेवेस, भिक्खवे, मम जिनचक्के पहारं दत्वा पथविं पविट्ठो, पुब्बेपि धम्मचक्के ¶ पहारं दत्वा पथविं पविसित्वा अवीचिपरायणो जातोयेवा’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो कामावचरदेवलोके धम्मो नाम देवपुत्तो हुत्वा निब्बत्ति, देवदत्तो अधम्मो नाम. तेसु धम्मो दिब्बालङ्कारपटिमण्डितो दिब्बरथवरमभिरुय्ह अच्छरागणपरिवुतो मनुस्सेसु सायमासं भुञ्जित्वा अत्तनो अत्तनो घरद्वारे सुखकथाय निसिन्नेसु पुण्णमुपोसथदिवसे गामनिगमजनपदराजधानीसु आकासे ठत्वा ‘‘पाणातिपातादीहि दसहि अकुसलकम्मपथेहि विरमित्वा मातुपट्ठानधम्मं पितुपट्ठानधम्मं तिविधसुचरितधम्मञ्च पूरेथ ¶ , एवं सग्गपरायणा हुत्वा महन्तं यसं अनुभविस्सथा’’ति मनुस्से दस कुसलकम्मपथे समादपेन्तो जम्बुदीपं पदक्खिणं करोति. अधम्मो पन देवपुत्तो ‘‘पाणं हनथा’’तिआदिना नयेन दस अकुसलकम्मपथे समादपेन्तो जम्बुदीपं वामं करोति. अथ तेसं ¶ आकासे रथा सम्मुखा अहेसुं. अथ नेसं परिसा ‘‘तुम्हे कस्स, तुम्हे कस्सा’’ति पुच्छित्वा ‘‘मयं धम्मस्स, मयं अधम्मस्सा’’ति वत्वा मग्गा ओक्कमित्वा द्विधा जाता. धम्मोपि अधम्मं आमन्तेत्वा ‘‘सम्म, त्वं अधम्मो, अहं धम्मो, मग्गो मय्हं अनुच्छविको, तव रथं ओक्कामेत्वा मय्हं मग्गं देही’’ति पठमं गाथमाह –
‘‘यसोकरो पुञ्ञकरोहमस्मि, सदात्थुतो समणब्राह्मणानं;
मग्गारहो देवमनुस्सपूजितो, धम्मो अहं देहि अधम्म मग्ग’’न्ति.
तत्थ यसोकरोति अहं देवमनुस्सानं यसदायको. दुतियपदेपि एसेव नयो. सदात्थुतोति सदा थुतो निच्चपसत्थो. ततो परा –
‘‘अधम्मयानं दळ्हमारुहित्वा, असन्तसन्तो बलवाहमस्मि;
स किस्स हेतुम्हि तवज्ज दज्जं, मग्गं अहं धम्म अदिन्नपुब्बं.
‘‘धम्मो ¶ हवे पातुरहोसि पुब्बे, पच्छा अधम्मो उदपादि लोके;
जेट्ठो च सेट्ठो च सनन्तनो च, उय्याहि जेट्ठस्स कनिट्ठ मग्गा.
‘‘न याचनाय नपि पातिरूपा, न अरहता तेहं ददेय्यं मग्गं;
युद्धञ्च ¶ नो होतु उभिन्नमज्ज, युद्धम्हि यो जेस्सति तस्स मग्गो.
‘‘सब्बा दिसा अनुविसटोहमस्मि, महब्बलो अमितयसो अतुल्यो;
गुणेहि सब्बेहि उपेतरूपो, धम्मो अधम्म त्वं कथं विजेस्ससि.
‘‘लोहेन वे हञ्ञति जातरूपं, न जातरूपेन हनन्ति लोहं;
सचे अधम्मो हञ्छति धम्ममज्ज, अयो सुवण्णं विय दस्सनेय्यं.
‘‘सचे तुवं युद्धबलो अधम्म, न तुय्ह वुड्ढा च गरू च अत्थि;
मग्गञ्च ते दम्मि पियाप्पियेन, वाचादुरुत्तानिपि ते खमामी’’ति. –
इमा छ गाथा तेसञ्ञेव वचनपटिवचनवसेन कथिता.
तत्थ ¶ स किस्स हेतुम्हि तवज्ज दज्जन्ति सोम्हि अहं अधम्मो अधम्मयानं रथं आरुळ्हो अभीतो बलवा. किंकारणा अज्ज भो धम्म, कस्सचि अदिन्नपुब्बं मग्गं तुय्हं दम्मीति. पुब्बेति पठमकप्पिककाले इमस्मिं लोके दसकुसलकम्मपथधम्मो च पुब्बे पातुरहोसि, पच्छा अधम्मो. जेट्ठो चाति पुरे निब्बत्तभावेन अहं जेट्ठो च सेट्ठो च पोराणको च, त्वं पन कनिट्ठो, तस्मा मग्गा उय्याहीति वदति. नपि ¶ पातिरूपाति अहञ्हि ते नेव याचनाय न पतिरूपवचनेन मग्गारहताय मग्गं ददेय्यं. अनुविसटोति अहं चतस्सो दिसा चतस्सो अनुदिसाति सब्बा दिसा अत्तनो गुणेन पत्थटो पञ्ञातो पाकटो. लोहेनाति अयमुट्ठिकेन. हञ्छतीति हनिस्सति. तुवं युद्धबलो अधम्माति सचे त्वं युद्धबलोसि अधम्म. वुड्ढा च गरू चाति यदि तुय्हं ‘‘इमे वुड्ढा, इमे गरू पण्डिता’’ति एवं नत्थि. पियाप्पियेनाति पियेनापि अप्पियेनापि ददन्तो पियेन विय ते मग्गं ददामीति अत्थो.
बोधिसत्तेन ¶ पन इमाय गाथाय कथितक्खणेयेव अधम्मो रथे ठातुं असक्कोन्तो अवंसिरो पथवियं पतित्वा पथविया विवरे दिन्ने गन्त्वा अवीचिम्हियेव निब्बत्ति. एतमत्थं विदित्वा भगवा अभिसम्बुद्धो हुत्वा सेसगाथा अभासि –
‘‘इदञ्च सुत्वा वचनं अधम्मो, अवंसिरो पतितो उद्धपादो;
युद्धत्थिको चे न लभामि युद्धं, एत्तावता होति हतो अधम्मो.
‘‘खन्तीबलो युद्धबलं विजेत्वा, हन्त्वा अधम्मं निहनित्व भूम्या;
पायासि वित्तो अभिरुय्ह सन्दनं, मग्गेनेव अतिबलो सच्चनिक्कमो.
‘‘माता पिता समणब्राह्मणा च, असम्मानिता यस्स सके अगारे;
इधेव निक्खिप्प सरीरदेहं, कायस्स भेदा निरयं वजन्ति ते;
यथा अधम्मो पतितो अवंसिरो.
‘‘माता पिता समणब्राह्मणा च, सुसम्मानिता यस्स सके अगारे;
इधेव निक्खिप्प सरीरदेहं, कायस्स भेदा सुगतिं वजन्ति ते;
यथापि धम्मो अभिरुय्ह सन्दन’’न्ति.
तत्थ ¶ युद्धत्थिको चेति अयं तस्स विलापो, सो किरेवं विलपन्तोयेव पतित्वा पथविं पविट्ठो ¶ . एत्तावताति भिक्खवे, यावता पथविं पविट्ठो, तावता अधम्मो हतो नाम होति. खन्तीबलोति भिक्खवे, एवं अधम्मो पथविं पविट्ठो अधिवासनखन्तीबलो तं युद्धबलं विजेत्वा वधित्वा भूमियं निहनित्वा पातेत्वा वित्तजातताय वित्तो अत्तनो रथं आरुय्ह मग्गेनेव सच्चनिक्कमो तथपरक्कमो धम्मदेवपुत्तो पायासि. असम्मानिताति असक्कता. सरीरदेहन्ति इमस्मिंयेव लोके सरीरसङ्खातं देहं निक्खिपित्वा. निरयं वजन्तीति यस्स पापपुग्गलस्स एते सक्कारारहा गेहे असक्कता, तथारूपा यथा अधम्मो पतितो अवंसिरो, एवं अवंसिरा ¶ निरयं वजन्तीति अत्थो. सुगतिं वजन्तीति यस्स पनेते सक्कता, तादिसा पण्डिता यथापि धम्मो सन्दनं अभिरुय्ह देवलोकं गतो, एवं सुगतिं वजन्तीति.
सत्था एवं धम्मं देसेत्वा ‘‘न, भिक्खवे, इदानेव, पुब्बेपि देवदत्तो मया सद्धिं पटिविरुज्झित्वा पथविं पविट्ठो’’ति वत्वा जातकं समोधानेसि – ‘‘तदा अधम्मो देवपुत्तो देवदत्तो अहोसि, परिसापिस्स देवदत्तपरिसा, धम्मो पन अहमेव, परिसा बुद्धपरिसायेवा’’ति.
धम्मदेवपुत्तजातकवण्णना ततिया.
[४५८] ४. उदयजातकवण्णना
एका निसिन्नाति इदं सत्था जेतवने विहरन्तो एकं उक्कण्ठितभिक्खुं आरब्भ कथेसि. वत्थु कुसजातके (जा. २.२०.१ आदयो) आवि भविस्सति. सत्था पन तं भिक्खुं ‘‘सच्चं किर त्वं उक्कण्ठितोसी’’ति पुच्छित्वा ‘‘सच्चं, भन्ते’’ति वुत्ते ‘‘भिक्खु कस्मा किलेसवसेन एवरूपे निय्यानिकसासने पब्बजित्वा उक्कण्ठितोसि? पोराणकपण्डिता समिद्धे द्वादसयोजनिके सुरुन्धननगरे रज्जं कारेन्ता देवच्छरपटिभागाय इत्थिया सद्धिं सत्त वस्ससतानि एकगब्भे वसन्तापि इन्द्रियानि भिन्दित्वा लोभवसेन न ओलोकेसु’’न्ति वत्वा अतीतं आहरि.
अतीते ¶ कासिरट्ठे सुरुन्धननगरे कासिराजा रज्जं कारेसि, तस्स नेव पुत्तो, न धीता अहोसि. सो अत्तनो देवियो ‘‘पुत्ते पत्थेथा’’ति आह. अग्गमहेसीपि रञ्ञो वचनं सम्पटिच्छित्वा तथा अकासि. तदा बोधिसत्तो ब्रह्मलोका चवित्वा तस्सेव रञ्ञो अग्गमहेसिया कुच्छिम्हि निब्बत्ति. अथस्स महाजनस्स हदयं वड्ढेत्वा जातभावेन ‘‘उदयभद्दो’’ति ¶ नामं करिंसु. कुमारस्स पदसा चरणकाले अञ्ञोपि सत्तो ब्रह्मलोका चवित्वा तस्सेव रञ्ञो अञ्ञतराय देविया कुच्छिम्हि कुमारिका हुत्वा निब्बत्ति, तस्सापि ‘‘उदयभद्दा’’ति नामं करिंसु. कुमारो वयप्पत्तो सब्बसिप्पनिप्फत्तिं पापुणि ¶ , जातब्रह्मचारी पन अहोसि, सुपिनन्तेनपि मेथुनधम्मं न जानाति, न तस्स किलेसेसु चित्तं अल्लीयि. राजा पुत्तं रज्जे अभिसिञ्चितुकामो ‘‘कुमारस्स इदानि रज्जसुखसेवनकालो, नाटकापिस्स पच्चुपट्ठापेस्सामी’’ति सासनं पेसेसि. बोधिसत्तो ‘‘न मय्हं रज्जेनत्थो, किलेसेसु मे चित्तं न अल्लीयती’’ति पटिक्खिपित्वा पुनप्पुनं वुच्चमानो रत्तजम्बुनदमयं इत्थिरूपं कारेत्वा ‘‘एवरूपं इत्थिं लभमानो रज्जं सम्पटिच्छिस्सामी’’ति मातापितूनं पेसेसि. ते तं सुवण्णरूपकं सकलजम्बुदीपं परिहारापेत्वा तथारूपं इत्थिं अलभन्ता उदयभद्दं अलङ्कारेत्वा तस्स सन्तिके ठपेसुं. सा तं सुवण्णरूपकं अभिभवित्वा अट्ठासि. अथ नेसं अनिच्छमानानञ्ञेव वेमातिकं भगिनिं उदयभद्दकुमारिं अग्गमहेसिं कत्वा बोधिसत्तं रज्जे अभिसिञ्चिंसु. ते पन द्वेपि ब्रह्मचरियवासमेव वसिंसु.
अपरभागे मातापितूनं अच्चयेन बोधिसत्तो रज्जं कारेसि. उभो एकगब्भे वसमानापि लोभवसेन इन्द्रियानि भिन्दित्वा अञ्ञमञ्ञं न ओलोकेसुं, अपिच खो पन ‘‘यो अम्हेसु पठमतरं कालं करोति, सो निब्बत्तट्ठानतो आगन्त्वा ‘असुकट्ठाने निब्बत्तोस्मी’ति आरोचेतू’’ति सङ्गरमकंसु. अथ खो बोधिसत्तो अभिसेकतो सत्तवस्ससतच्चयेन कालमकासि. अञ्ञो राजा नाहोसि, उदयभद्दाययेव आणा पवत्ति. अमच्चा रज्जं अनुसासिंसु. बोधिसत्तोपि चुतिक्खणे तावतिंसभवने सक्कत्तं पत्वा यसमहन्तताय सत्ताहं अनुस्सरितुं नासक्खि. इति सो मनुस्सगणनाय सत्तवस्ससतच्चयेन आवज्जेत्वा ‘‘उदयभद्दं राजधीतरं धनेन वीमंसित्वा सीहनादं नदापेत्वा धम्मं देसेत्वा सङ्गरं मोचेत्वा आगमिस्सामी’’ति चिन्तेसि. तदा ¶ किर मनुस्सानं दसवस्ससहस्सायुककालो होति. राजधीतापि तं दिवसं रत्तिभागे पिहितेसु द्वारेसु ठपितआरक्खे सत्तभूमिकपासादवरतले अलङ्कतसिरिगब्भे एकिकाव निच्चला अत्तनो ¶ सीलं आवज्जमाना निसीदि. अथ सक्को सुवण्णमासकपूरं एकं सुवण्णपातिं आदाय आगन्त्वा सयनगब्भेयेव पातुभवित्वा एकमन्तं ठितो ताय सद्धिं सल्लपन्तो पठमं गाथमाह –
‘‘एका निसिन्ना सुचि सञ्ञतूरू, पासादमारुय्ह अनिन्दितङ्गी;
याचामि तं किन्नरनेत्तचक्खु, इमेकरत्तिं उभयो वसेमा’’ति.
तत्थ ¶ सुचीति सुचिवत्थनिवत्था. सञ्ञतूरूति सुट्ठु ठपितऊरू, इरियापथं सण्ठपेत्वा सुचिवत्था एकिकाव निसिन्नासीति वुत्तं होति. अनिन्दितङ्गीति पादन्ततो याव केसग्गा अनिन्दितसरीरा परमसोभग्गप्पत्तसरीरा. किन्नरनेत्तचक्खूति तीहि मण्डलेहि पञ्चहि च पसादेहि उपसोभितत्ता किन्नरानं नेत्तसदिसेहि चक्खूहि समन्नागते. इमेकरत्तिन्ति इमं एकरत्तं अज्ज इमस्मिं अलङ्कतसयनगब्भे एकतो वसेय्यामाति याचति.
ततो राजधीता द्वे गाथा अभासि –
‘‘ओकिण्णन्तरपरिखं, दळ्हमट्टालकोट्ठकं;
रक्खितं खग्गहत्थेहि, दुप्पवेसमिदं पुरं.
‘‘दहरस्स युविनो चापि, आगमो च न विज्जति;
अथ केन नु वण्णेन, सङ्गमं इच्छसे मया’’ति.
तत्थ ओकिण्णन्तरपरिखन्ति इदं द्वादसयोजनिकं सुरुन्धनपुरं अन्तरन्तरा उदकपरिखानं कद्दमपरिखानं सुक्खपरिखानं ओकिण्णत्ता ओकिण्णन्तरपरिखं. दळ्हमट्टालकोट्ठकन्ति थिरतरेहि अट्टालकेहि द्वारकोट्ठकेहि च समन्नागतं. खग्गहत्थेहीति आवुधहत्थेहि दसहि योधसहस्सेहि रक्खितं. दुप्पवेसमिदं पुरन्ति इदं सकलपुरम्पि तस्स अन्तो मापितं मय्हं निवासपुरम्पि उभयं कस्सचि पविसितुं न सक्का. आगमो चाति इध इमाय ¶ वेलाय तरुणस्स वा योब्बनप्पत्तस्स वा थामसम्पन्नयोधस्स वा अञ्ञस्स वा महन्तम्पि पण्णाकारं गहेत्वा आगच्छन्तस्स आगमो नाम नत्थि. सङ्गमन्ति अथ त्वं केन कारणेन इमाय वेलाय मया सह समागमं इच्छसीति.
अथ सक्को चतुत्थं गाथमाह –
‘‘यक्खोहमस्मि ¶ कल्याणि, आगतोस्मि तवन्तिके;
त्वं मं नन्दय भद्दन्ते, पुण्णकंसं ददामि ते’’ति.
तस्सत्थो – कल्याणि, सुन्दरदस्सने अहमेको देवपुत्तो देवतानुभावेन इधागतो, त्वं अज्ज मं नन्दय तोसेहि, अहं ते इमं सुवण्णमासकपुण्णं सुवण्णपातिं ददामीति.
तं ¶ सुत्वा राजधीता पञ्चमं गाथमाह –
‘‘देवंव यक्खं अथ वा मनुस्सं, न पत्थये उदयमतिच्च अञ्ञं;
गच्छेव त्वं यक्ख महानुभाव, मा चस्सु गन्त्वा पुनरावजित्था’’ति.
तस्सत्थो – अहं देवराज, देवं वा यक्खं वा उदयं अतिक्कमित्वा अञ्ञं न पत्थेमि, सो त्वं गच्छेव, मा इध अट्ठासि, न मे तया आभतेन पण्णाकारेन अत्थो, गन्त्वा च मा इमं ठानं पुनरावजित्थाति.
सो तस्सा सीहनादं सुत्वा अट्ठत्वा गतसदिसो हुत्वा तत्थेव अन्तरहितो अट्ठासि. सो पुनदिवसे ताय वेलायमेव सुवण्णमासकपूरं रजतपातिं आदाय ताय सद्धिं सल्लपन्तो छट्ठं गाथमाह –
‘‘या सा रति उत्तमा कामभोगिनं, यंहेतु सत्ता विसमं चरन्ति;
मा तं रतिं जीयि तुवं सुचिम्हिते, ददामि ते रूपियं कंसपूर’’न्ति.
तस्सत्थो ¶ – भद्दे, राजधीते या एसा कामभोगिसत्तानं रतीसु मेथुनकामरति नाम उत्तमा रति, यस्सा रतिया कारणा सत्ता कायदुच्चरितादिविसमं चरन्ति, तं रतिं त्वं भद्दे, सुचिम्हिते मनापहसिते मा जीयि, अहम्पि आगच्छन्तो न तुच्छहत्थो आगतो, हिय्यो सुवण्णमासकपूरं सुवण्णपातिं आहरिं, अज्ज रूपियपातिं, इमं ते अहं रूपियपातिं सुवण्णपूरं ददामीति.
राजधीता चिन्तेसि ‘‘अयं कथासल्लापं लभन्तो पुनप्पुनं आगमिस्सति, न दानि तेन सद्धिं कथेस्सामी’’ति. सा किञ्चि न ¶ कथेसि.
सक्को तस्सा अकथितभावं ञत्वा तत्थेव अन्तरहितो हुत्वा पुनदिवसे तायमेव वेलाय लोहपातिं कहापणपूरं आदाय ‘‘भद्दे, त्वं मं कामरतिया सन्तप्पेहि, इमं ते कहापणपूरं लोहपातिं दस्सामी’’ति आह. तं दिस्वा राजधीता सत्तमं गाथमाह –
‘‘नारिं ¶ नरो निज्झपयं धनेन, उक्कंसती यत्थ करोति छन्दं;
विपच्चनीको तव देवधम्मो, पच्चक्खतो थोकतरेन एसी’’ति.
तस्सत्थो – भो पुरिस, त्वं जळो. नरो हि नाम नारिं किलेसरतिकारणा धनेन निज्झापेन्तो सञ्ञापेन्तो यत्थ नारिया छन्दं करोति, तं उक्कंसति वण्णेत्वा थोमेत्वा बहुतरेन धनेन पलोभेति, तुय्हं पनेसो देवसभावो विपच्चनीको, त्वञ्हि मया पच्चक्खतो थोकतरेन एसि, पठमदिवसे सुवण्णपूरं सुवण्णपातिं आहरित्वा, दुतियदिवसे सुवण्णपूरं रूपियपातिं, ततियदिवसे कहापणपूरं लोहपातिं आहरसीति.
तं सुत्वा सक्को ‘‘भद्दे राजकुमारि, अहं छेकवाणिजो न निरत्थकेन अत्थं नासेमि, सचे त्वं आयुना वा वण्णेन वा वड्ढेय्यासि, अहं ते पण्णाकारं वड्ढेत्वा आहरेय्यं, त्वं पन परिहायसेव, तेनाहम्पि धनं परिहापेमी’’ति वत्वा तिस्सो गाथा अभासि –
‘‘आयु ¶ च वण्णो च मनुस्सलोके, निहीयति मनुजानं सुगत्ते;
तेनेव वण्णेन धनम्पि तुय्हं, निहीयति जिण्णतरासि अज्ज.
‘‘एवं मे पेक्खमानस्स, राजपुत्ति यसस्सिनि;
हायतेव तव वण्णो, अहोरत्तानमच्चये.
‘‘इमिनाव त्वं वयसा, राजपुत्ति सुमेधसे;
ब्रह्मचरियं चरेय्यासि, भिय्यो वण्णवती सिया’’ति.
तत्थ निहीयतीति परिस्सावने आसित्तउदकं विय परिहायति. मनुस्सलोकस्मिञ्हि सत्ता जीवितेन वण्णेन चक्खुपसादादीहि च दिने दिने परिहायन्तेव. जिण्णतरासीति ¶ मम पठमं आगतदिवसे पवत्तञ्हि ते आयु हिय्यो दिवसं न पापुणि, कुठारिया छिन्नं विय तत्थेव निरुज्झि, हिय्यो पवत्तम्पि अज्जदिवसं न पापुणि, हिय्योव कुठारिया छिन्नं विय निरुज्झि, तस्मा अज्ज जिण्णतरासि जाता. एवं मेति तिट्ठतु हिय्यो च परहिय्यो च, अज्जेव पन मय्हं एवं पेक्खमानस्सेव हायतेव तव वण्णो. अहोरत्तानमच्चयेति इतो पट्ठाय रत्तिन्दिवेसु वीतिवत्तेसु अहोरत्तानं अच्चयेन अपण्णत्तिकभावमेव गमिस्ससीति दस्सेति. इमिनावाति तस्मा भद्दे, सचे त्वं इमिना वयेनेव इमस्मिं सुवण्णवण्णे सरीरे रजाय ¶ अविलुत्तेयेव सेट्ठचरियं चरेय्यासि, पब्बजित्वा समणधम्मं करेय्यासि. भिय्यो वण्णवती सियाति अतिरेकतरवण्णा भवेय्यासीति.
ततो राजधीता इतरं गाथमाह –
‘‘देवा न जीरन्ति यथा मनुस्सा, गत्तेसु तेसं वलियो न होन्ति;
पुच्छामि तं यक्ख महानुभाव, कथं नु देवान सरीरदेहो’’ति.
तत्थ ¶ सरीरदेहोति सरीरसङ्खातो देहो, देवानं सरीरं कथं न जीरति, इदं अहं तं पुच्छामीति वदति.
अथस्सा कथेन्तो सक्को इतरं गाथमाह –
‘‘देवा न जीरन्ति यथा मनुस्सा, गत्तेसु तेसं वलियो न होन्ति;
सुवे सुवे भिय्यतरोव तेसं, दिब्बो च वण्णो विपुला च भोगा’’ति.
तत्थ यथा मनुस्साति यथा मनुस्सा जीरन्ता रूपेन वण्णेन भोगेन चक्खुपसादादीहि च जीरन्ति, न एवं देवा. तेसञ्हि गत्तेसु वलियोपि न सन्ति, मट्ठकञ्चनपट्टमिव सरीरं होति. सुवे सुवेति दिवसे दिवसे. भिय्यतरोवाति अतिरेकतरोव तेसं दिब्बो च वण्णो विपुला च भोगा होन्ति, मनुस्सेसु हि रूपपरिहानि चिरजातभावस्स सक्खि, देवेसु अतिरेकरूपसम्पत्ति च अतिरेकपरिवारसम्पत्ति च. एवं अपरिहानधम्मो नामेस देवलोको ¶ . तस्मा त्वं जरं अप्पत्वाव निक्खमित्वा पब्बज, एवं परिहानियसभावा मनुस्सलोका चवित्वा अपरिहानियसभावं एवरूपं देवलोकं गमिस्ससीति.
सा देवलोकस्स वण्णं सुत्वा तस्स गमनमग्गं पुच्छन्ती इतरं गाथमाह –
‘‘किंसूध भीता जनता अनेका, मग्गो च नेकायतनं पवुत्तो;
पुच्छामि तं यक्ख महानुभाव, कत्थट्ठितो परलोकं न भाये’’ति.
तत्थ किंसूध भीताति देवराज, अयं खत्तियादिभेदा अनेका जनता किंभीता कस्स भयेन ¶ परिहानियसभावा मनुस्सलोका देवलोकं न गच्छतीति पुच्छति. मग्गोति देवलोकगामिमग्गो. इध पन ‘‘कि’’न्ति आहरित्वा ‘‘को’’ति पुच्छा कातब्बा. अयञ्हेत्थ अत्थो ‘‘अनेकतित्थायतनवसेन पण्डितेहि पवुत्तो देवलोकमग्गो को कतरो’’ति वुत्तो. कत्थट्ठितोति परलोकं गच्छन्तो कतरस्मिं मग्गे ठितो न भायतीति.
अथस्सा ¶ कथेन्तो सक्को इतरं गाथमाह –
‘‘वाचं मनञ्च पणिधाय सम्मा, कायेन पापानि अकुब्बमानो;
बहुन्नपानं घरमावसन्तो, सद्धो मुदू संविभागी वदञ्ञू;
सङ्गाहको सखिलो सण्हवाचो, एत्थट्ठितो परलोकं न भाये’’ति.
तस्सत्थो – भद्दे, उदये वाचं मनञ्च सम्मा ठपेत्वा कायेन पापानि अकरोन्तो इमे दस कुसलकम्मपथे समादाय वत्तन्तो बहुअन्नपाने पहूतदेय्यधम्मे घरे वसन्तो ‘‘दानस्स विपाको अत्थी’’ति सद्धाय समन्नागतो मुदुचित्तो दानसंविभागताय संविभागी पब्बजिता भिक्खाय चरमाना वदन्ति नाम, तेसं पच्चयदानेन तस्स वादस्स जाननतो वदञ्ञू चतूहि सङ्गहवत्थूहि सङ्गहताय सङ्गाहको पियवादिताय सखिलो मट्ठवचनताय सण्हवाचो एत्थ एत्तके गुणरासिम्हि ठितो परलोकं गच्छन्तो न भायतीति.
ततो ¶ राजधीता तं तस्स वचनं सुत्वा थुतिं करोन्ती इतरं गाथमाह –
‘‘अनुसाससि मं यक्ख, यथा माता यथा पिता;
उळारवण्ण पुच्छामि, को नु त्वमसि सुब्रहा’’ति.
तस्सत्थो – यथा मातापितरो पुत्तके अनुसासन्ति, तथा मं अनुसाससि. उळारवण्ण सोभग्गप्पत्तरूपदारक को नु असि त्वं एवं अच्चुग्गतसरीरोति.
ततो बोधिसत्तो इतरं गाथमाह –
‘‘उदयोहमस्मि कल्याणि, सङ्गरत्ता इधागतो;
आमन्त खो तं गच्छामि, मुत्तोस्मि तव सङ्गरा’’ति.
तस्सत्थो ¶ ¶ – कल्याणदस्सने अहं पुरिमभवे तव सामिको उदयो नाम तावतिंसभवने सक्को हुत्वा निब्बत्तो, इधागच्छन्तो न किलेसवसेनागतो, तं वीमंसित्वा पन सङ्गरं मोचेस्सामीति सङ्गरत्ता पुब्बे सङ्गरस्स कतत्ता आगतोस्मि, इदानि तं आमन्तेत्वा गच्छामि, मुत्तोस्मि तव सङ्गराति.
राजधीता अस्ससित्वा ‘‘सामि, त्वं उदयभद्दराजा’’ति अस्सुधारा पवत्तयमाना ‘‘अहं तुम्हेहि विना वसितुं न सक्कोमि, यथा तुम्हाकं सन्तिके वसामि, तथा मं अनुसासथा’’ति वत्वा इतरं गाथं अभासि –
‘‘सचे खो त्वं उदयोसि, सङ्गरत्ता इधागतो;
अनुसास मं राजपुत्त, यथास्स पुन सङ्गमो’’ति.
अथ नं अनुसासन्तो महासत्तो चतस्सो गाथा अभासि –
‘‘अतिपतति वयो खणो तथेव, ठानं नत्थि धुवं चवन्ति सत्ता;
परिजीयति अद्धुवं सरीरं, उदये मा पमाद चरस्सु धम्मं.
‘‘कसिणा पथवी धनस्स पूरा, एकस्सेव सिया अनञ्ञधेय्या;
तं चापि जहति अवीतरागो, उदये मा पमाद चरस्सु धम्मं.
‘‘माता ¶ च पिता च भातरो च, भरिया यापि धनेन होति कीता;
ते चापि जहन्ति अञ्ञमञ्ञं, उदये मा पमाद चरस्सु धम्मं.
‘‘कायो ¶ परभोजनन्ति ञत्वा, संसारे सुगतिञ्च दुग्गतिञ्च;
इत्तरवासोति जानियान, उदये मा पमाद चरस्सु धम्म’’न्ति.
तत्थ अतिपततीति अतिविय पतति, सीघं अतिक्कमति. वयोति पठमवयादितिविधोपि वयो. खणो तथेवाति उप्पादट्ठितिभङ्गक्खणोपि तथेव अतिपतति. उभयेनपि भिन्नो इमेसं सत्तानं आयुसङ्खारो नाम सीघसोता नदी विय अनिवत्तन्तो सीघं अतिक्कमतीति दस्सेति. ठानं नत्थीति ‘‘उप्पन्ना सङ्खारा अभिज्जित्वा तिट्ठन्तू’’ति पत्थनायपि ¶ तेसं ठानं नाम नत्थि, धुवं एकंसेनेव बुद्धं भगवन्तं आदिं कत्वा सब्बेपि सत्ता चवन्ति, ‘‘धुवं मरणं, अद्धुवं जीवित’’न्ति एवं मरणस्सतिं भावेहीति दीपेति. परिजीयतीति इदं सुवण्णवण्णम्पि सरीरं जीरतेव, एवं जानाहि. मा पमादन्ति तस्मा त्वं उदयभद्दे मा पमादं आपज्जि, अप्पमत्ता हुत्वा दसकुसलकम्मपथधम्मं चराहीति.
कसिणाति सकला. एकस्सेवाति यदि एकस्सेव रञ्ञो, तस्मिं एकस्मिंयेव अनञ्ञाधीना अस्स. तं चापि जहति अवीतरागोति तण्हावसिको पुग्गलो एत्तकेनपि यसेन अतित्तो मरणकाले अवीतरागोव तं विजहति. एवं तण्हाय अपूरणीयभावं जानाहीति दीपेति. ते चापीति माता पुत्तं, पुत्तो मातरं, पिता पुत्तं, पुत्तो पितरं, भाता भगिनिं, भगिनी भातरं, भरिया सामिकं, सामिको भरियन्ति एते अञ्ञमञ्ञं जहन्ति, नाना होन्ति. एवं सत्तानं नानाभावविनाभावं जानाहीति दीपेति.
परभोजनन्ति विविधानं काकादीनं परसत्तानं भोजनं. इत्तरवासोति या एसा इमस्मिं संसारे मनुस्सभूता सुग्गति च तिरच्छानभूता दुग्गति च, एतं उभयम्पि ‘‘इत्तरवासो’’ति जानित्वा मा पमादं, चरस्सु धम्मं. इमेसं सत्तानं नानाठानतो आगन्त्वा एकस्मिं ठाने समागमो परित्तो, इमे सत्ता अप्पकस्मिंयेव काले एकतो वसन्ति, तस्मा अप्पमत्ता होहीति.
एवं ¶ महासत्तो तस्सा ओवादमदासि. सापि तस्स धम्मकथाय पसीदित्वा थुतिं करोन्ती ओसानगाथमाह –
‘‘साधु ¶ भासतियं यक्खो, अप्पं मच्चान जीवितं;
कसिरञ्च परित्तञ्च, तञ्च दुक्खेन संयुतं;
साहं एका पब्बजिस्सामि, हित्वा कासिं सुरुन्धन’’न्ति.
तत्थ साधूति ‘‘अप्पं मच्चान जीवित’’न्ति भासमानो अयं देवराजा साधु भासति. किंकारणा? इदञ्हि कसिरञ्च दुक्खं अस्सादरहितं, परित्तञ्च न बहुकं इत्तरकालं. सचे हि कसिरम्पि समानं दीघकालं पवत्तेय्य, परित्तकम्पि समानं सुखं भवेय्य, इदं पन कसिरञ्चेव परित्तञ्च सकलेन वट्टदुक्खेन संयुतं सन्निहितं. साहन्ति सा अहं. सुरुन्धनन्ति सुरुन्धननगरञ्च कासिरट्ठञ्च छड्डेत्वा एकिकाव पब्बजिस्सामीति आह.
बोधिसत्तो ¶ तस्सा ओवादं दत्वा सकट्ठानमेव गतो. सापि पुनदिवसे अमच्चे रज्जं पटिच्छापेत्वा अन्तोनगरेयेव रमणीये उय्याने इसिपब्बज्जं पब्बजित्वा धम्मं चरित्वा आयुपरियोसाने तावतिंसभवने बोधिसत्तस्स पादपरिचारिका हुत्वा निब्बत्ति.
सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने उक्कण्ठितभिक्खु सोतापत्तिफले पतिट्ठहि. तदा राजधीता राहुलमाता अहोसि, सक्को पन अहमेव अहोसिन्ति.
उदयजातकवण्णना चतुत्था.
[४५९] ५. पानीयजातकवण्णना
मित्तो मित्तस्साति इदं सत्था जेतवने विहरन्तो किलेसनिग्गहं आरब्भ कथेसि. एकस्मिञ्हि समये सावत्थिवासिनो पञ्चसता गिहिसहायका तथागतस्स धम्मदेसनं सुत्वा पब्बजित्वा उपसम्पन्ना अन्तोकोटिसन्थारे वसन्ता अड्ढरत्तसमये कामवितक्कं वितक्केसुं. सब्बं ¶ हेट्ठा वुत्तनयेनेव वेदितब्बं. भगवतो आणत्तिया पनायस्मता आनन्देन भिक्खुसङ्घे सन्निपातिते सत्था पञ्ञत्तासने निसीदित्वा अनोदिस्सकं कत्वा ‘‘कामवितक्कं वितक्कयित्था’’ति अवत्वा सब्बसङ्गाहिकवसेनेव ‘‘भिक्खवे, किलेसो खुद्दको नाम नत्थि, भिक्खुना नाम उप्पन्नुप्पन्ना किलेसा निग्गहेतब्बा, पोराणकपण्डिता अनुप्पन्नेपि बुद्धे किलेसे निग्गहेत्वा पच्चेकबोधिञाणं पत्ता’’ति वत्वा अतीतं आहरि.
अतीते ¶ बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते कासिरट्ठे एकस्मिं गामके द्वे सहायका पानीयतुम्बानि आदाय खेत्तं गन्त्वा एकमन्तं ठपेत्वा खेत्तं कोट्टेत्वा पिपासितकाले आगन्त्वा पानीयं पिवन्ति. तेसु एको पानीयत्थाय आगन्त्वा अत्तनो पानीयं रक्खन्तो इतरस्स तुम्बतो पिवित्वा सायं अरञ्ञा निक्खमित्वा न्हायित्वा ठितो ‘‘अत्थि नु खो मे कायद्वारादीहि अज्ज किञ्चि पापं कत’’न्ति उपधारेन्तो थेनेत्वा पानीयस्स पिवितभावं दिस्वा संवेगप्पत्तो हुत्वा ‘‘अयं तण्हा वड्ढमाना मं अपायेसु खिपिस्सति, इमं किलेसं निग्गण्हिस्सामी’’ति पानीयस्स थेनेत्वा पिवितभावं आरम्मणं कत्वा विपस्सनं वड्ढेत्वा पच्चेकबोधिञाणं निब्बत्तेत्वा पटिलद्धगुणं आवज्जेन्तो अट्ठासि. अथ नं इतरो न्हायित्वा उट्ठितो ‘‘एहि, सम्म, घरं गच्छामा’’ति आह. ‘‘गच्छ त्वं, मम घरेन किच्चं नत्थि, पच्चेकबुद्धा ¶ नाम मय’’न्ति. ‘‘पच्चेकबुद्धा नाम तुम्हादिसा न होन्ती’’ति. ‘‘अथ कीदिसा पच्चेकबुद्धा होन्ती’’ति? ‘‘द्वङ्गुलकेसा कासायवत्थवसना उत्तरहिमवन्ते नन्दमूलकपब्भारे वसन्ती’’ति. सो सीसं परामसि, तं खणञ्ञेवस्स गिहिलिङ्गं अन्तरधायि, सुरत्तदुपट्टं निवत्थमेव, विज्जुलतासदिसं कायबन्धनं बद्धमेव, अलत्तकपाटलवण्णं उत्तरासङ्गचीवरं एकंसं कतमेव, मेघवण्णं पंसुकूलचीवरं दक्खिणअंसकूटे ठपितमेव, भमरवण्णो मत्तिकापत्तो वामअंसकूटे लग्गितोव अहोसि. सो आकासे ठत्वा धम्मं देसेत्वा उप्पतित्वा नन्दमूलकपब्भारेयेव ओतरि.
अपरोपि कासिगामेयेव कुटुम्बिको आपणे निसिन्नो एकं पुरिसं अत्तनो भरियं आदाय गच्छन्तं दिस्वा तं उत्तमरूपधरं इत्थिं इन्द्रियानि भिन्दित्वा ओलोकेत्वा पुन चिन्तेसि ‘‘अयं लोभो वड्ढमानो मं ¶ अपायेसु खिपिस्सती’’ति संविग्गमानसो विपस्सनं वड्ढेत्वा पच्चेकबोधिञाणं निब्बत्तेत्वा आकासे ठितो धम्मं देसेत्वा नन्दमूलकपब्भारमेव ¶ गतो.
अपरेपि कासिगामवासिनोयेव द्वे पितापुत्ता एकतो मग्गं पटिपज्जिंसु. अटवीमुखे पन चोरा उट्ठिता होन्ति. ते पितापुत्ते लभित्वा पुत्तं गहेत्वा ‘‘धनं आहरित्वा तव पुत्तं गण्हा’’ति पितरं विस्सज्जेन्ति, द्वे भातरो लभित्वा कनिट्ठं गहेत्वा जेट्ठं विस्सज्जेन्ति, आचरियन्तेवासिके लभित्वा आचरियं गहेत्वा अन्तेवासिकं विस्सज्जेन्ति, अन्तेवासिको सिप्पलोभेन धनं आहरित्वा आचरियं गण्हित्वा गच्छति. अथ ते पितापुत्तापि तत्थ चोरानं उट्ठितभावं ञत्वा ‘‘त्वं मं ‘पिता’ति मा वद, अहम्पि तं ‘पुत्तो’ति न वक्खामी’’ति कतिकं कत्वा चोरेहि गहितकाले ‘‘तुम्हे अञ्ञमञ्ञं किं होथा’’ति पुट्ठा ‘‘न किञ्चि होमा’’ति सम्पजानमुसावादं करिंसु. तेसु अटवितो निक्खमित्वा सायं न्हायित्वा ठितेसु पुत्तो अत्तनो सीलं सोधेन्तो तं मुसावादं दिस्वा ‘‘इदं पापं वड्ढमानं मं अपायेसु खिपिस्सति, इमं किलेसं निग्गण्हिस्सामी’’ति विपस्सनं वड्ढेत्वा पच्चेकबोधिञाणं निब्बत्तेत्वा आकासे ठितो पितु धम्मं देसेत्वा नन्दमूलकपब्भारमेव गतो.
अपरोपि कासिगामेयेव पन एको गामभोजको माघातं कारापेसि. अथ नं बलिकम्मकाले महाजनो सन्निपतित्वा आह ‘‘सामि, मयं मिगसूकरादयो मारेत्वा यक्खानं बलिकम्मं करिस्साम, बलिकम्मकालो एसो’’ति. तुम्हाकं पुब्बे करणनियामेनेव करोथाति मनुस्सा बहुं पाणातिपातमकंसु. सो बहुं मच्छमंसं दिस्वा ‘‘इमे मनुस्सा एत्तके पाणे मारेन्ता ममेवेकस्स वचनेन मारयिंसू’’ति कुक्कुच्चं कत्वा वातपानं निस्साय ठितकोव विपस्सनं ¶ वड्ढेत्वा पच्चेकबोधिञाणं निब्बत्तेत्वा आकासे ठितो महाजनस्स धम्मं देसेत्वा नन्दमूलकपब्भारमेव गतो.
अपरोपि कासिरट्ठेयेव गामभोजको मज्जविक्कयं वारेत्वा ‘‘सामि, पुब्बे इमस्मिं काले सुराछणो नाम होति, किं करोमा’’ति महाजनेन वुत्तो ‘‘तुम्हाकं पोराणकनियामेनेव करोथा’’ति ¶ ¶ आह. मनुस्सा छणं कत्वा सुरं पिवित्वा कलहं करोन्ता हत्थपादे भञ्जित्वा सीसं भिन्दित्वा कण्णे छिन्दित्वा बहुदण्डेन बज्झिंसु. गामभोजको ते दिस्वा चिन्तेसि ‘‘मयि अननुजानन्ते इमे इमं दुक्खं न विन्देय्यु’’न्ति. सो एत्तकेन कुक्कुच्चं कत्वा वातपानं निस्साय ठितकोव विपस्सनं वड्ढेत्वा पच्चेकबोधिञाणं निब्बत्तेत्वा ‘‘अप्पमत्ता होथा’’ति आकासे ठत्वा धम्मं देसेत्वा नन्दमूलकपब्भारमेव गतो.
अपरभागे ते पञ्च पच्चेकबुद्धा भिक्खाचारत्थाय बाराणसिद्वारे ओतरित्वा सुनिवत्था सुपारुता पासादिकेहि अभिक्कमादीहि पिण्डाय चरन्ता राजद्वारं सम्पापुणिंसु. राजा ते दिस्वा पसन्नचित्तो राजनिवेसनं पवेसेत्वा पादे धोवित्वा गन्धतेलेन मक्खेत्वा पणीतेन खादनीयेन भोजनीयेन परिविसित्वा एकमन्तं निसीदित्वा ‘‘भन्ते, तुम्हाकं पठमवये पब्बज्जा सोभति, इमस्मिं वये पब्बजन्ता कथं कामेसु आदीनवं पस्सित्थ, किं वो आरम्मणं अहोसी’’ति पुच्छि. ते तस्स कथेन्ता –
‘‘मित्तो मित्तस्स पानीयं, अदिन्नं परिभुञ्जिसं;
तेन पच्छा विजिगुच्छिं, तं पापं पकतं मया;
मा पुन अकरं पापं, तस्मा पब्बजितो अहं.
‘‘परदारञ्च दिस्वान, छन्दो मे उदपज्जथ;
तेन पच्छा विजिगुच्छिं, तं पापं पकतं मया;
मा पुन अकरं पापं, तस्मा पब्बजितो अहं.
‘‘पितरं मे महाराज, चोरा अगण्हु कानने;
तेसाहं पुच्छितो जानं, अञ्ञथा नं वियाकरिं.
‘‘तेन ¶ पच्छा विजिगुच्छिं, तं पापं पकतं मया;
मा पुन अकरं पापं, तस्मा पब्बजितो अहं.
‘‘पाणातिपातमकरुं, सोमयागे उपट्ठिते;
तेसाहं समनुञ्ञासिं.
‘‘तेन ¶ पच्छा विजिगुच्छिं, तं पापं पकतं मया;
मा पुन अकरं पापं, तस्मा पब्बजितो अहं.
‘‘सुरामेरयमाधुका, ये जना पठमासु नो;
बहूनं ते अनत्थाय, मज्जपानमकप्पयुं;
तेसाहं ¶ समनुञ्ञासिं.
‘‘तेन पच्छा विजिगुच्छिं, तं पापं पकतं मया;
मा पुन अकरं पापं, तस्मा पब्बजितो अह’’न्ति. –
इमा पटिपाटिया पञ्च गाथा अभासिंसु. राजापि एकमेकस्स ब्याकरणं सुत्वा ‘‘भन्ते, अयं पब्बज्जा तुम्हाकं येवानुच्छविका’’ति थुतिमकासि.
तत्थ मित्तो मित्तस्साति महाराज, अहं एकस्स मित्तो हुत्वा तस्स मित्तस्स सन्तकं पानीयं इमिना नियामेनेव परिभुञ्जिं. तस्माति यस्मा पुथुज्जना नाम पापकम्मं करोन्ति, तस्मा अहं मा पुन अकरं पापं, तं पापं आरम्मणं कत्वा पब्बजितोम्हि. छन्दोति महाराज, इमिनाव नियामेन मम परदारं दिस्वा कामे छन्दो उप्पज्जि. अगण्हूति अगण्हिंसु. जानन्ति तेसं चोरानं ‘‘अयं किं ते होती’’ति पुच्छितो जानन्तोयेव ‘‘न किञ्चि होती’’ति अञ्ञथा ब्याकासिं. सोमयागेति नवचन्दे उट्ठिते सोमयागं नाम यक्खबलिं करिंसु, तस्मिं उपट्ठिते. समनुञ्ञासिन्ति समनुञ्ञो आसिं. सुरामेरयमाधुकाति पिट्ठसुरादिसुरञ्च पुप्फासवादिमेरयञ्च पक्कमधु विय मधुरं मञ्ञमाना. ये जना पठमासु नोति ये नो गामे जना पठमं एवरूपा आसुं अहेसुं. बहूनं तेति ते एकदिवसं एकस्मिं छणे पत्ते बहूनं अनत्थाय मज्जपानं अकप्पयिंसु.
राजा ¶ तेसं धम्मं सुत्वा पसन्नचित्तो चीवरसाटके च भेसज्जानि च दत्वा पच्चेकबुद्धे उय्योजेसि. तेपि तस्स अनुमोदनं कत्वा तत्थेव अगमंसु. ततो पट्ठाय राजा वत्थुकामेसु विरत्तो अनपेक्खो हुत्वा ¶ नानग्गरसभोजनं भुञ्जित्वा इत्थियो अनालपित्वा अनोलोकेत्वा विरत्तचित्तो उट्ठाय सिरिगब्भं पविसित्वा निसिन्नो सेतभित्तियं कसिणपरिकम्मं कत्वा झानं निब्बत्तेसि. सो झानप्पत्तो कामे गरहन्तो –
‘‘धिरत्थु सुबहू कामे, दुग्गन्धे बहुकण्टके;
ये अहं पटिसेवन्तो, नालभिं तादिसं सुख’’न्ति. – गाथमाह;
तत्थ बहुकण्टकेति बहू पच्चामित्ते. ये अहन्ति यो अहं, अयमेव वा पाठो. तादिसन्ति एतादिसं किलेसरहितं झानसुखं.
अथस्स ¶ अग्गमहेसी ‘‘अयं राजा पच्चेकबुद्धानं धम्मकथं सुत्वा उक्कण्ठितरूपो अहोसि, अम्हेहि सद्धिं अकथेत्वाव सिरिगब्भं पविट्ठो, परिग्गण्हिस्सामि ताव न’’न्ति चिन्तेत्वा सिरिगब्भद्वारे ठिता रञ्ञो कामेसु गरहन्तस्स उदानं सुत्वा ‘‘महाराज, त्वं कामे गरहसि, कामसुखसदिसं नाम सुखं नत्थी’’ति कामे वण्णेन्ती इतरं गाथमाह –
‘‘महस्सादा सुखा कामा, नत्थि कामा परं सुखं;
ये कामे पटिसेवन्ति, सग्गं ते उपपज्जरे’’ति.
तत्थ महस्सादाति महाराज, एते कामा नाम महाअस्सादा, इतो उत्तरिं अञ्ञं सुखं नत्थि. कामसेविनो हि अपाये अनुपगम्म सग्गे निब्बत्तन्तीति अत्थो.
तं सुत्वा बोधिसत्तो तस्सा ‘‘नस्स वसलि, किं कथेसि, कामेसु सुखं नाम कुतो अत्थि, विपरिणामदुक्खा एते’’ति गरहन्तो सेसगाथा अभासि –
‘‘अप्पस्सादा दुखा कामा, नत्थि कामा परं दुखं;
ये कामे पटिसेवन्ति, निरयं ते उपपज्जरे.
‘‘असी ¶ यथा सुनिसितो, नेत्तिंसोव सुपायिको;
सत्तीव उरसि खित्ता, कामा दुक्खतरा ततो.
‘‘अङ्गारानंव ¶ जलितं, कासुं साधिकपोरिसं;
फालंव दिवसंतत्तं, कामा दुक्खतरा ततो.
‘‘विसं यथा हलाहलं, तेलं पक्कुथितं यथा;
तम्बलोहविलीनंव, कामा दुक्खतरा ततो’’ति.
तत्थ नेत्तिंसोति निक्करुणो, इदम्पि एकस्स खग्गस्स नामं. दुक्खतराति एवं जलितङ्गारकासुं वा दिवसं तत्तं फालं वा पटिच्च यं दुक्खं उप्पज्जति, ततोपि कामायेव दुक्खतराति अत्थो. अनन्तरगाथाय यथा एतानि विसादीनि दुक्खावहनतो दुक्खानि, एवं कामापि दुक्खा, तं पन कामदुक्खं इतरेहि दुक्खेहि दुक्खतरन्ति अत्थो.
एवं ¶ महासत्तो देविया धम्मं देसेत्वा अमच्चे सन्निपातेत्वा ‘‘भोन्तो अमच्चा, तुम्हे रज्जं पटिपज्जथ, अहं पब्बजिस्सामी’’ति वत्वा महाजनस्स रोदन्तस्स परिदेवन्तस्स उट्ठाय आकासे ठत्वा ओवादं दत्वा अनिलपथेनेव उत्तरहिमवन्तं गन्त्वा रमणीये पदेसे अस्समं मापेत्वा इसिपब्बज्जं पब्बजित्वा आयुपरियोसाने ब्रह्मलोकपरायणो अहोसि.
सत्था इमं धम्मदेसनं आहरित्वा ‘‘भिक्खवे, किलेसो खुद्दको नाम नत्थि, अप्पमत्तकोपि पण्डितेहि निग्गहितब्बोयेवा’’ति वत्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने पञ्चसता भिक्खू अरहत्ते पतिट्ठहिंसु. तदा पच्चेकबुद्धा परिनिब्बायिंसु, देवी राहुलमाता अहोसि, राजा पन अहमेव अहोसिन्ति.
पानीयजातकवण्णना पञ्चमा.
[४६०] ६. युधञ्चयजातकवण्णना
मित्तामच्चपरिब्यूळ्हन्ति ¶ इदं सत्था जेतवने विहरन्तो महाभिनिक्खमनं आरब्भ कथेसि. एकदिवसञ्हि धम्मसभायं सन्निपतिता भिक्खू ‘‘आवुसो, सचे दसबलो अगारं अज्झावसिस्स, सकलचक्कवाळगब्भे चक्कवत्तिराजा अभविस्स सत्तरतनसमन्नागतो चतुरिद्धीहि समिद्धो परोसहस्सपुत्तपरिवारो ¶ , सो एवरूपं सिरिविभवं पहाय कामेसु दोसं दिस्वा अड्ढरत्तसमये छन्नसहायोव कण्टकमारुय्ह निक्खमित्वा अनोमनदीतीरे पब्बजित्वा छब्बस्सानि दुक्करकारिकं कत्वा सम्मासम्बोधिं पत्तो’’ति सत्थु गुणकथं कथयिंसु. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, तथागतो इदानेव महाभिनिक्खमनं निक्खन्तो, पुब्बेपि द्वादसयोजनिके बाराणसिनगरे रज्जं पहाय निक्खन्तोयेवा’’ति वत्वा अतीतं आहरि.
अतीते रम्मनगरे सब्बदत्तो नाम राजा अहोसि. अयञ्हि बाराणसी उदयजातके (जा. १.११.३७ आदयो) सुरुन्धननगरं नाम जाता, चूळसुतसोमजातके (जा. २.१७.१९५ आदयो) सुदस्सनं नाम, सोणनन्दजातके (जा. २.२०.९२ आदयो) ब्रह्मवड्ढनं नाम, खण्डहालजातके (जा. २.२२.९८२ आदयो) पुप्फवती ¶ नाम, सङ्खब्राह्मणजातके (जा. १.१०.३९ आदयो) मोळिनी नाम, इमस्मिं पन युधञ्चयजातके रम्मनगरं नाम अहोसि. एवमस्सा कदाचि नामं परिवत्तति. तत्थ सब्बदत्तरञ्ञो पुत्तसहस्सं अहोसि. युधञ्चयस्स नाम जेट्ठपुत्तस्स उपरज्जं अदासि. सो दिवसे दिवसे महादानं पवत्तेसि. एवं गच्छन्ते काले बोधिसत्तो एकदिवसं पातोव रथवरमारुय्ह महन्तेन सिरिविभवेन उय्यानकीळं गच्छन्तो रुक्खग्गतिणग्गसाखग्गमक्कटकसुत्तजालादीसु मुत्ताजालाकारेन लग्गितउस्सवबिन्दूनि दिस्वा ‘‘सम्म सारथि, किं नामेत’’न्ति पुच्छित्वा ‘‘एते देव, हिमसमये पतनकउस्सवबिन्दूनि नामा’’ति सुत्वा दिवसभागं उय्याने कीळित्वा सायन्हकाले पच्चागच्छन्तो ते अदिस्वाव ‘‘सम्म सारथि, कहं नु खो एते उस्सवबिन्दू, न ते इदानि पस्सामी’’ति पुच्छि. ‘‘देव, ते सूरिये उग्गच्छन्ते सब्बेव भिज्जित्वा पथवियं पतन्ती’’ति सुत्वा संवेगप्पत्तो हुत्वा ‘‘इमेसं सत्तानं जीवितसङ्खारापि तिणग्गे उस्सवबिन्दुसदिसाव, मया ब्याधिजरामरणेहि अपीळितेयेव मातापितरो आपुच्छित्वा पब्बजितुं वट्टती’’ति उस्सवबिन्दुमेव आरम्मणं कत्वा आदित्ते विय तयो भवे पस्सन्तो अत्तनो गेहं अगन्त्वा अलङ्कतपटियत्ताय विनिच्छयसालाय निसिन्नस्स पितु सन्तिकंयेव गन्त्वा पितरं वन्दित्वा एकमन्तं ठितो पब्बज्जं याचन्तो पठमं गाथमाह –
‘‘मित्तामच्चपरिब्यूळ्हं ¶ ¶ , अहं वन्दे रथेसभं;
पब्बजिस्सामहं राज, तं देवो अनुमञ्ञतू’’ति.
तत्थ परिब्यूळ्हन्ति परिवारितं. तं देवोति तं मम पब्बज्जं देवो अनुजानातूति अत्थो.
अथ नं राजा निवारेन्तो दुतियं गाथमाह –
‘‘सचे ते ऊनं कामेहि, अहं परिपूरयामि ते;
यो तं हिं सति वारेमि, मा पब्बज युधञ्चया’’ति.
तं ¶ सुत्वा कुमारो ततियं गाथमाह –
‘‘न मत्थि ऊनं कामेहि, हिंसिता मे न विज्जति;
दीपञ्च कातुमिच्छामि, यं जरा नाभिकीरती’’ति.
तत्थ दीपञ्चाति तात नेव मय्हं कामेहि ऊनं अत्थि, न मं हिंसन्तो कोचि विज्जति, अहं पन परलोकगमनाय अत्तनो पतिट्ठं कातुमिच्छामि. कीदिसं? यं जरा नाभिकीरति न विद्धंसेति, तमहं कातुमिच्छामि, अमतमहानिब्बानं गवेसिस्सामि, न मे कामेहि अत्थो, अनुजानाथ मं, महाराजाति वदति.
इति पुनप्पुनं कुमारो पब्बज्जं याचि, राजा ‘‘मा पब्बजा’’ति वारेति. तमत्थमाविकरोन्तो सत्था उपड्ढं गाथमाह –
‘‘पुत्तो वा पितरं याचे, पिता वा पुत्तमोरस’’न्ति.
तत्थ वा-कारो सम्पिण्डनत्थो. इदं वुत्तं होति – ‘‘एवं, भिक्खवे, पुत्तो च पितरं याचति, पिता च ओरसं पुत्तं याचती’’ति.
सेसं उपड्ढगाथं राजा आह –
‘‘नेगमो ¶ तं याचे तात, मा पब्बज युधञ्चया’’ति.
तस्सत्थो – अयं ते तात निगमवासिमहाजनो याचति, नगरजनोपि मा त्वं पब्बजाति.
कुमारो पुनपि पञ्चमं गाथमाह –
‘‘मा ¶ मं देव निवारेहि, पब्बजन्तं रथेसभ;
माहं कामेहि सम्मत्तो, जराय वसमन्वगू’’ति.
तत्थ वसमन्वगूति मा अहं कामेहि सम्मत्तो पमत्तो जराय वसगामी नाम होमि, वट्टदुक्खं पन खेपेत्वा यथा च सब्बञ्ञुतञ्ञाणप्पटिविज्झनको होमि,. तथा मं ओलोकेहीति अधिप्पायो.
एवं वुत्ते राजा अप्पटिभाणो अहोसि. माता पनस्स ‘‘पुत्तो ते, देवि, पितरं पब्बज्जं अनुजानापेती’’ति सुत्वा ‘‘किं तुम्हे कथेथा’’ति निरस्सासेन मुखेन सुवण्णसिविकाय निसीदित्वा सीघं विनिच्छयट्ठानं गन्त्वा याचमाना छट्ठं गाथमाह –
‘‘अहं तं तात याचामि, अहं पुत्त निवारये;
चिरं तं दट्ठुमिच्छामि, मा पब्बज युधञ्चया’’ति.
तं ¶ सुत्वा कुमारो सत्तमं गाथमाह –
‘‘उस्सावोव तिणग्गम्हि, सूरियुग्गमनं पति;
एवमायु मनुस्सानं, मा मं अम्म निवारया’’ति.
तस्सत्थो – अम्म, यथा तिणग्गे उस्सवबिन्दु सूरियस्स उग्गमनं पतिट्ठातुं न सक्कोति, पथवियं पतति, एवं इमेसं सत्तानं जीवितं परित्तं तावकालिकं अचिरट्ठितिकं, एवरूपे लोकसन्निवासे कथं त्वं चिरं मं पस्ससि, मा मं निवारेहीति.
एवं ¶ वुत्तेपि सा पुनप्पुनं याचियेव. ततो महासत्तो पितरं आमन्तेत्वा अट्ठमं गाथमाह –
‘‘तरमानो इमं यानं, आरोपेतु रथेसभ;
मा मे माता तरन्तस्स, अन्तरायकरा अहू’’ति.
तस्सत्थो – तात रथेसभ, इमं मम मातरं तरमानो पुरिसो सुवण्णसिविकायानं आरोपेतु, मा मे जातिजराब्याधिमरणकन्तारं तरन्तस्स अतिक्कमन्तस्स माता अन्तरायकरा अहूति.
राजा ¶ पुत्तस्स वचनं सुत्वा ‘‘गच्छ, भद्दे, तव सिविकाय निसीदित्वा रतिवड्ढनपासादं अभिरुहा’’ति आह. सा तस्स वचनं सुत्वा ठातुं असक्कोन्ती नारीगणपरिवुता गन्त्वा पासादं अभिरुहित्वा ‘‘का नु खो पुत्तस्स पवत्ती’’ति विनिच्छयट्ठानं ओलोकेन्ती अट्ठासि. बोधिसत्तो मातु गतकाले पुन पितरं याचि. राजा पटिबाहितुं असक्कोन्तो ‘‘तेन हि तात, तव मनं मत्थकं पापेहि, पब्बजाही’’ति अनुजानि. रञ्ञो अनुञ्ञातकाले बोधिसत्तस्स कनिट्ठो युधिट्ठिलकुमारो नाम पितरं वन्दित्वा ‘‘तात, मय्हं पब्बज्जं अनुजानाथा’’ति अनुजानापेसि. उभोपि भातरो पितरं वन्दित्वा कामे पहाय महाजनपरिवुता विनिच्छयतो निक्खमिंसु. देवीपि महासत्तं ओलोकेत्वा ‘‘मम पुत्ते पब्बजिते रम्मनगरं तुच्छं भविस्सती’’ति परिदेवमाना गाथाद्वयमाह –
‘‘अभिधावथ भद्दन्ते, सुञ्ञं हेस्सति रम्मकं;
युधञ्चयो अनुञ्ञातो, सब्बदत्तेन राजिना.
‘‘योहु ¶ सेट्ठो सहस्सस्स, युवा कञ्चनसन्निभो;
सोयं कुमारो पब्बजितो, कासायवसनो बली’’ति.
तत्थ अभिधावथाति परिवारेत्वा ठिता नारियो सब्बा वेगेन धावथाति आणापेति. भद्दन्तेति एवं गन्त्वा ‘‘भद्दं तव होतू’’ति वदथ. रम्मकन्ति रम्मनगरं सन्धायाह. योहु सेट्ठोति यो रञ्ञो पुत्तो सहस्सस्स सेट्ठो अहोसि, सो पब्बजितोति पब्बज्जाय गच्छन्तं सन्धायेवमाह.
बोधिसत्तोपि ¶ न ताव पब्बजति. सो हि मातापितरो वन्दित्वा कनिट्ठं युधिट्ठिलकुमारं गहेत्वा नगरा निक्खम्म महाजनं निवत्तेत्वा उभोपि भातरो हिमवन्तं पविसित्वा मनोरमे ठाने अस्समपदं करित्वा इसिपब्बज्जं पब्बजित्वा झानाभिञ्ञं निब्बत्तेत्वा वनमूलफलादीहि यावजीवं यापेत्वा ब्रह्मलोकपरायणा अहेसुं. तमत्थं ओसाने अभिसम्बुद्धगाथाय दीपेति –
‘‘उभो कुमारा पब्बजिता, युधञ्चयो युधिट्ठिलो;
पहाय मातापितरो, सङ्गं छेत्वान मच्चुनो’’ति.
तत्थ ¶ मच्चुनोति मारस्स. इदं वुत्तं होति – भिक्खवे, युधञ्चयो च युधिट्ठिलो च ते उभोपि कुमारा मातापितरो पहाय मारस्स सन्तकं रागदोसमोहसङ्गं छिन्दित्वा पब्बजिताति.
सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा ‘‘न भिक्खवे, इदानेव, पुब्बेपि तथागतो रज्जं छड्डेत्वा पब्बजितोयेवा’’ति वत्वा जातकं समोधानेसि – ‘‘तदा मातापितरो महाराजकुलानि अहेसुं, युधिट्ठिलकुमारो आनन्दो, युधञ्चयो पन अहमेव अहोसि’’न्ति.
युधञ्चयजातकवण्णना छट्ठा.
[४६१] ७. दसरथजातकवण्णना
एथ लक्खण सीता चाति इदं सत्था जेतवने विहरन्तो एकं मतपितिकं कुटुम्बिकं आरब्भ कथेसि. सो हि पितरि कालकते सोकाभिभूतो सब्बकिच्चानि पहाय सोकानुवत्तकोव अहोसि. सत्था पच्चूससमये लोकं ओलोकेन्तो तस्स सोतापत्तिफलूपनिस्सयं दिस्वा पुनदिवसे सावत्थियं पिण्डाय चरित्वा कतभत्तकिच्चो भिक्खू उय्योजेत्वा एकं पच्छासमणं ¶ गहेत्वा तस्स गेहं गन्त्वा वन्दित्वा निसिन्नं मधुरवचनेन आलपन्तो ‘‘किं सोचसि उपासका’’ति वत्वा ‘‘आम, भन्ते, पितुसोको मं बाधती’’ति वुत्ते ‘‘उपासक, पोराणकपण्डिता अट्ठविधे लोकधम्मे तथतो जानन्ता पितरि कालकते अप्पमत्तकम्पि सोकं न करिंसू’’ति वत्वा तेन याचितो अतीतं आहरि.
अतीते बाराणसियं दसरथमहाराजा नाम अगतिगमनं पहाय धम्मेन रज्जं कारेसि. तस्स ¶ सोळसन्नं इत्थिसहस्सानं जेट्ठिका अग्गमहेसी द्वे पुत्ते एकञ्च धीतरं विजायि. जेट्ठपुत्तो रामपण्डितो नाम अहोसि, दुतियो लक्खणकुमारो नाम, धीता सीता देवी नाम. अपरभागे महेसी कालमकासि. राजा तस्सा कालकताय चिरतरं सोकवसं गन्त्वा अमच्चेहि सञ्ञापितो तस्सा कत्तब्बपरिहारं ¶ कत्वा अञ्ञं अग्गमहेसिट्ठाने ठपेसि. सा रञ्ञो पिया अहोसि मनापा. सापि अपरभागे गब्भं गण्हित्वा लद्धगब्भपरिहारा पुत्तं विजायि, ‘‘भरतकुमारो’’तिस्स नामं अकंसु. राजा पुत्तसिनेहेन ‘‘भद्दे, वरं ते दम्मि, गण्हाही’’ति आह. सा गहितकं कत्वा ठपेत्वा कुमारस्स सत्तट्ठवस्सकाले राजानं उपसङ्कमित्वा ‘‘देव, तुम्हेहि मय्हं पुत्तस्स वरो दिन्नो, इदानिस्स वरं देथा’’ति आह. गण्ह, भद्देति. ‘‘देव, पुत्तस्स मे रज्जं देथा’’ति वुत्ते राजा अच्छरं पहरित्वा ‘‘नस्स, वसलि, मय्हं द्वे पुत्ता अग्गिक्खन्धा विय जलन्ति, ते मारापेत्वा तव पुत्तस्स रज्जं याचसी’’ति तज्जेसि. सा भीता सिरिगब्भं पविसित्वा अञ्ञेसुपि दिवसेसु राजानं पुनप्पुनं रज्जमेव याचि.
राजा तस्सा तं वरं अदत्वाव चिन्तेसि ‘‘मातुगामो नाम अकतञ्ञू मित्तदुब्भी, अयं मे कूटपण्णं वा कूटलञ्जं वा कत्वा पुत्ते घातापेय्या’’ति. सो पुत्ते पक्कोसापेत्वा तमत्थं आरोचेत्वा ‘‘ताता, तुम्हाकं इध वसन्तानं अन्तरायोपि भवेय्य, तुम्हे सामन्तरज्जं वा अरञ्ञं वा गन्त्वा मम मरणकाले आगन्त्वा कुलसन्तकं रज्जं गण्हेय्याथा’’ति वत्वा पुन नेमित्तके ब्राह्मणे पक्कोसापेत्वा अत्तनो आयुपरिच्छेदं पुच्छित्वा ‘‘अञ्ञानि द्वादस वस्सानि ¶ पवत्तिस्सती’’ति सुत्वा ‘‘ताता, इतो द्वादसवस्सच्चयेन आगन्त्वा छत्तं उस्सापेय्याथा’’ति आह. ते ‘‘साधू’’ति वत्वा पितरं वन्दित्वा रोदन्ता पासादा ओतरिंसु. सीता देवी ‘‘अहम्पि भातिकेहि सद्धिं गमिस्सामी’’ति पितरं वन्दित्वा रोदन्ती निक्खमि. तयोपि जना महापरिवारा निक्खमित्वा महाजनं निवत्तेत्वा अनुपुब्बेन हिमवन्तं पविसित्वा सम्पन्नोदके सुलभफलाफले पदेसे अस्समं मापेत्वा फलाफलेन यापेन्ता वसिंसु.
लक्खणपण्डितो च सीता च रामपण्डितं याचित्वा ‘‘तुम्हे अम्हाकं पितुट्ठाने ठिता, तस्मा अस्समेयेव होथ, मयं फलाफलं आहरित्वा तुम्हे पोसेस्सामा’’ति पटिञ्ञं गण्हिंसु. ततो पट्ठाय रामपण्डितो तत्थेव होति. इतरे द्वे फलाफलं आहरित्वा तं पटिजग्गिंसु. एवं तेसं फलाफलेन यापेत्वा वसन्तानं दसरथमहाराजा पुत्तसोकेन नवमे संवच्छरे कालमकासि. तस्स सरीरकिच्चं कारेत्वा ¶ देवी ‘‘अत्तनो पुत्तस्स भरतकुमारस्स छत्तं उस्सापेथा’’ति आह. अमच्चा पन ‘‘छत्तस्सामिका अरञ्ञे वसन्ती’’ति न अदंसु. भरतकुमारो ¶ ‘‘मम भातरं रामपण्डितं अरञ्ञतो आनेत्वा छत्तं उस्सापेस्सामी’’ति पञ्चराजककुधभण्डानि गहेत्वा चतुरङ्गिनिया सेनाय तस्स वसनट्ठानं पत्वा अविदूरे खन्धावारं कत्वा तत्थ निवासेत्वा कतिपयेहि अमच्चेहि सद्धिं लक्खणपण्डितस्स च सीताय च अरञ्ञं गतकाले अस्समपदं पविसित्वा अस्समपदद्वारे ठपितकञ्चनरूपकं विय रामपण्डितं निरासङ्कं सुखनिसिन्नं उपसङ्कमित्वा वन्दित्वा एकमन्तं ठितो रञ्ञो पवत्तिं आरोचेत्वा सद्धिं अमच्चेहि पादेसु पतित्वा रोदति. रामपण्डितो पन नेव सोचि, न परिदेवि, इन्द्रियविकारमत्तम्पिस्स नाहोसि. भरतस्स पन रोदित्वा निसिन्नकाले सायन्हसमये इतरे द्वे फलाफलं आदाय आगमिंसु. रामपण्डितो चिन्तेसि ‘‘इमे दहरा मय्हं विय परिग्गण्हनपञ्ञा एतेसं नत्थि, सहसा ¶ ‘पिता वो मतो’ति वुत्ते सोकं सन्धारेतुं असक्कोन्तानं हदयम्पि तेसं फलेय्य, उपायेन ते उदकं ओतारेत्वा एतं पवत्तिं आरोचेस्सामी’’ति. अथ नेसं पुरतो एकं उदकट्ठानं दस्सेत्वा ‘‘तुम्हे अतिचिरेन आगता, इदं वो दण्डकम्मं होतु, इमं उदकं ओतरित्वा तिट्ठथा’’ति उपड्ढगाथं ताव आह –
‘‘एथ लक्खण सीता च, उभो ओतरथोदक’’न्ति.
तस्सत्थो – एथ लक्खण सीता च आगच्छथ, उभोपि ओतरथ उदकन्ति;
ते एकवचनेनेव ओतरित्वा अट्ठंसु. अथ नेसं पितु पवत्तिं आरोचेन्तो सेसं उपड्ढगाथमाह –
‘‘एवायं भरतो आह, राजा दसरथो मतो’’ति.
ते पितु मतसासनं सुत्वाव विसञ्ञा अहेसुं. पुनपि नेसं कथेसि, पुनपि ते विसञ्ञा अहेसुन्ति एवं यावततियं विसञ्ञितं पत्ते ते अमच्चा उक्खिपित्वा उदका नीहरित्वा थले निसीदापेत्वा लद्धस्सासेसु तेसु ¶ सब्बे अञ्ञमञ्ञं रोदित्वा परिदेवित्वा निसीदिंसु. तदा भरतकुमारो चिन्तेसि – ‘‘मय्हं भाता लक्खणकुमारो च भगिनी च सीता देवी पितु मतसासनं सुत्वाव सोकं सन्धारेतुं न सक्कोन्ति, रामपण्डितो पन नेव सोचति, न परिदेवति, किं नु खो तस्स असोचनकारणं, पुच्छिस्सामि न’’न्ति. सो तं पुच्छन्तो दुतियं गाथमाह –
‘‘केन ¶ रामप्पभावेन, सोचितब्बं न सोचसि;
पितरं कालकतं सुत्वा, न तं पसहते दुख’’न्ति.
तत्थ पभावेनाति आनुभावेन. न तं पसहते दुखन्ति एवरूपं दुक्खं केन कारणेन तं न पीळेति, किं ते असोचनकारणं, कथेहि ताव नन्ति.
अथस्स रामपण्डितो अत्तनो असोचनकारणं कथेन्तो –
‘‘यं न सक्का निपालेतुं, पोसेन लपतं बहुं;
स किस्स विञ्ञू मेधावी, अत्तानमुपतापये.
‘‘दहरा ¶ च हि वुद्धा च, ये बाला ये च पण्डिता;
अड्ढा चेव दलिद्दा च, सब्बे मच्चुपरायणा.
‘‘फलानमिव पक्कानं, निच्चं पतनतो भयं;
एवं जातान मच्चानं, निच्चं मरणतो भयं.
‘‘सायमेके न दिस्सन्ति, पातो दिट्ठा बहुज्जना;
पातो एके न दिस्सन्ति, सायं दिट्ठा बहुज्जना.
‘‘परिदेवयमानो चे, किञ्चिदत्थं उदब्बहे;
सम्मूळ्हो हिंसमत्तानं, कयिरा तं विचक्खणो.
‘‘किसो विवण्णो भवति, हिंसमत्तानमत्तनो;
न तेन पेता पालेन्ति, निरत्था परिदेवना.
‘‘यथा सरणमादित्तं, वारिना परिनिब्बये;
एवम्पि धीरो सुतवा, मेधावी पण्डितो नरो;
खिप्पमुप्पतितं सोकं, वातो तूलंव धंसये.
‘‘मच्चो ¶ ¶ एकोव अच्चेति, एकोव जायते कुले;
संयोगपरमात्वेव, सम्भोगा सब्बपाणिनं.
‘‘तस्मा हि धीरस्स बहुस्सुतस्स, सम्पस्सतो लोकमिमं परञ्च;
अञ्ञाय धम्मं हदयं मनञ्च, सोका महन्तापि न तापयन्ति.
‘‘सोहं दस्सञ्च भोक्खञ्च, भरिस्सामि च ञातके;
सेसञ्च पालयिस्सामि, किच्चमेतं विजानतो’’ति. –
इमाहि दसहि गाथाहि अनिच्चतं पकासेति.
तत्थ निपालेतुन्ति रक्खितुं. लपतन्ति लपन्तानं. इदं वुत्तं होति – ‘‘तात भरत, यं सत्तानं जीवितं बहुम्पि विलपन्तानं पुरिसानं एकेनापि मा उच्छिज्जीति न सक्का रक्खितुं, सो दानि मादिसो अट्ठ लोकधम्मे तथतो जानन्तो विञ्ञू मेधावी पण्डितो मरणपरियोसानजीवितेसु सत्तेसु किस्स अत्तानमुपतापये, किंकारणा अनुपकारेन सोकदुक्खेन अत्तानं सन्तापेय्या’’ति.
दहरा चाति गाथा ‘‘मच्चु नामेस तात भरत, नेव ¶ सुवण्णरूपकसदिसानं दहरानं खत्तियकुमारकादीनं, न वुद्धिप्पत्तानं महायोधानं, न बालानं पुथुज्जनसत्तानं, न बुद्धादीनं पण्डितानं, न चक्कवत्तिआदीनं इस्सरानं, न निद्धनानं दलिद्दादीनं लज्जति, सब्बेपिमे सत्ता मच्चुपरायणा मरणमुखे संभग्गविभग्गा भवन्तियेवा’’ति दस्सनत्थं वुत्ता.
निच्चं पतनतोति इदं वुत्तं होति – यथा हि तात भरत, पक्कानं फलानं पक्ककालतो पट्ठाय ‘‘इदानि वण्टा छिज्जित्वा पतिस्सन्ति, इदानि पतिस्सन्ती’’ति पतनतो भयं निच्चं धुवं एकंसिकमेव भवति, एवं आसङ्कनीयतो एवं जातानं मच्चानम्पि एकंसिकंयेव मरणतो भयं, नत्थि सो खणो वा लयो वा यत्थ तेसं मरणं न आसङ्कितब्बं भवेय्याति.
सायन्ति ¶ विकाले. इमिना रत्तिभागे च दिट्ठानं दिवसभागे अदस्सनं, दिवसभागे च दिट्ठानं रत्तिभागे अदस्सनं दीपेति. किञ्चिदत्थन्ति ‘‘पिता मे, पुत्तो मे’’तिआदीहि परिदेवमानोव पोसो सम्मूळ्हो अत्तानं हिंसन्तो किलमेन्तो अप्पमत्तकम्पि अत्थं आहरेय्य. कयिरा ¶ तं विचक्खणोति अथ पण्डितो पुरिसो एवं परिदेवं करेय्य, यस्मा पन परिदेवन्तो मतं वा आनेतुं अञ्ञं वा तस्स वड्ढिं कातुं न सक्कोति, तस्मा निरत्थकत्ता परिदेवितस्स पण्डिता न परिदेवन्ति.
अत्तानमत्तनोति अत्तनो अत्तभावं सोकपरिदेवदुक्खेन हिंसन्तो. न तेनाति तेन परिदेवेन परलोकं गता सत्ता न पालेन्ति न यापेन्ति. निरत्थाति तस्मा तेसं मतसत्तानं अयं परिदेवना निरत्थका. सरणन्ति निवासगेहं. इदं वुत्तं होति – यथा पण्डितो पुरिसो अत्तनो वसनागारे आदित्ते मुहुत्तम्पि वोसानं अनापज्जित्वा घटसतेन घटसहस्सेन वारिना निब्बापयतेव, एवं धीरो उप्पतितं सोकं खिप्पमेव निब्बापये. तूलं विय च वातो यथा सण्ठातुं न सक्कोति, एवं धंसये विद्धंसेय्याति अत्थो.
मच्चो एकोव अच्चेतीति एत्थ तात भरत, इमे सत्ता कम्मस्सका नाम, तथा हि इतो परलोकं गच्छन्तो सत्तो एकोव अच्चेति अतिक्कमति, खत्तियादिकुले जायमानोपि एकोव गन्त्वा जायति. तत्थ तत्थ पन ञातिमित्तसंयोगेन ‘‘अयं मे पिता, अयं मे माता, अयं मे मित्तो’’ति संयोगपरमात्वेव सम्भोगा सब्बपाणीनं, परमत्थेन पन तीसुपि भवेसु कम्मस्सकावेते सत्ताति अत्थो.
तस्माति यस्मा एतेसं सत्तानं ञातिमित्तसंयोगं ञातिमित्तपरिभोगमत्तं ठपेत्वा इतो परं अञ्ञं नत्थि, तस्मा. सम्पस्सतोति इमञ्च परञ्च लोकं नानाभावविनाभावमेव सम्मा पस्सतो. अञ्ञाय धम्मन्ति अट्ठविधलोकधम्मं जानित्वा. हदयं मनञ्चाति ¶ इदं उभयम्पि चित्तस्सेव नामं. इदं वुत्तं होति –
‘‘लाभो ¶ अलाभो यसो अयसो च, निन्दा पसंसा च सुखञ्च दुक्खं;
एते अनिच्चा मनुजेसु धम्मा, मा सोच किं सोचसि पोट्ठपादा’’ति. (जा. १.४.११४) –
इमेसं अट्ठन्नं लोकधम्मानं येन केनचि चित्तं परियादीयति, तस्स च अनिच्चतं ञत्वा ठितस्स धीरस्स पितुपुत्तमरणादिवत्थुका महन्तापि सोका हदयं न तापयन्तीति. एतं वा अट्ठविधं लोकधम्मं ञत्वा ठितस्स हदयवत्थुञ्च मनञ्च महन्तापि सोका न तापयन्तीति एवम्पेत्थ अत्थो दट्ठब्बो.
सोहं ¶ दस्सञ्च भोक्खञ्चाति गाथाय – तात भरत, अन्धबालानं सत्तानं विय मम रोदनपरिदेवनं नाम न अनुच्छविकं, अहं पन पितु अच्चयेन तस्स ठाने ठत्वा कपणादीनं दानारहानं दानं, ठानन्तरारहानं ठानन्तरं, यसारहानं यसं दस्सामि, पितरा मे परिभुत्तनयेन इस्सरियं परिभुञ्जिस्सामि, ञातके च पोसेस्सामि, अवसेसञ्च अन्तोपरिजनादिकं जनं पालेस्सामि, धम्मिकसमणब्राह्मणानं धम्मिकं रक्खावरणगुत्तिं करिस्सामीति एवञ्हि जानतो पण्डितपुरिसस्स अनुरूपं किच्चन्ति अत्थो.
परिसा इमं रामपण्डितस्स अनिच्चतापकासनं धम्मदेसनं सुत्वा निस्सोका अहेसुं. ततो भरतकुमारो रामपण्डितं वन्दित्वा ‘‘बाराणसिरज्जं सम्पटिच्छथा’’ति आह. तात लक्खणञ्च, सीतादेविञ्च गहेत्वा गन्त्वा रज्जं अनुसासथाति. तुम्हे पन, देवाति. तात, मम पिता ‘‘द्वादसवस्सच्चयेन आगन्त्वा रज्जं कारेय्यासी’’ति मं अवोच, अहं इदानेव गच्छन्तो तस्स वचनकरो नाम न होमि, अञ्ञानिपि तीणि वस्सानि अतिक्कमित्वा आगमिस्सामीति. ‘‘एत्तकं कालं को रज्जं कारेस्सती’’ति? ‘‘तुम्हे कारेथा’’ति. ‘‘न मयं कारेस्सामा’’ति. ‘‘तेन हि याव ममागमना इमा पादुका कारेस्सन्ती’’ति अत्तनो तिणपादुका ओमुञ्चित्वा अदासि. ते तयोपि जना पादुका गहेत्वा रामपण्डितं वन्दित्वा महाजनपरिवुता बाराणसिं अगमंसु. तीणि संवच्छरानि पादुका रज्जं कारेसुं. अमच्चा तिणपादुका राजपल्लङ्के ठपेत्वा ¶ अड्डं विनिच्छिनन्ति. सचे दुब्बिनिच्छितो होति, पादुका अञ्ञमञ्ञं ¶ पटिहञ्ञन्ति. ताय सञ्ञाय पुन विनिच्छिनन्ति. सम्मा विनिच्छितकाले पादुका निस्सद्दा सन्निसीदन्ति. रामपण्डितो तिण्णं संवच्छरानं अच्चयेन अरञ्ञा निक्खमित्वा बाराणसिनगरं पत्वा उय्यानं पाविसि. तस्स आगमनभावं ञत्वा कुमारा अमच्चगणपरिवुता उय्यानं गन्त्वा सीतं अग्गमहेसिं कत्वा उभिन्नम्पि अभिसेकं अकंसु. एवं अभिसेकप्पत्तो महासत्तो अलङ्कतरथे ठत्वा महन्तेन परिवारेन नगरं पविसित्वा पदक्खिणं कत्वा चन्दकपासादवरस्स महातलं अभिरुहि. ततो पट्ठाय सोळस वस्ससहस्सानि धम्मेन रज्जं कारेत्वा आयुपरियोसाने सग्गपुरं पूरेसि.
‘‘दस वस्ससहस्सानि, सट्ठि वस्ससतानि च;
कम्बुगीवो महाबाहु, रामो रज्जमकारयी’’ति. –
अयं अभिसम्बुद्धगाथा तमत्थं दीपेति.
तत्थ ¶ कम्बुगीवोति सुवण्णाळिङ्गसदिसगीवो. सुवण्णञ्हि कम्बूति वुच्चति.
सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने कुटुम्बिको सोतापत्तिफले पतिट्ठहि. तदा दसरथमहाराजा सुद्धोदनमहाराजा अहोसि, माता महामायादेवी, सीता राहुलमाता, भरतो आनन्दो, लक्खणो सारिपुत्तो, परिसा बुद्धपरिसा, रामपण्डितो पन अहमेव अहोसिन्ति.
दसरथजातकवण्णना सत्तमा.
[४६२] ८. संवरजातकवण्णना
जानन्तो नो महाराजाति इदं सत्था जेतवने विहरन्तो एकं ओस्सट्ठवीरियं भिक्खुं आरब्भ कथेसि. सो किर सावत्थिवासी कुलपुत्तो सत्थु धम्मदेसनं सुत्वा पब्बजित्वा लद्धूपसम्पदो आचरियुपज्झायवत्तं पूरेन्तो उभयानि पातिमोक्खानि पगुणानि कत्वा परिपुण्णपञ्चवस्सो ¶ कम्मट्ठानं गहेत्वा ‘‘अरञ्ञे वसिस्सामी’’ति आचरियुपज्झाये आपुच्छित्वा कोसलरट्ठे एकं पच्चन्तगामं गन्त्वा तत्थ इरियापथे पसन्नमनुस्सेहि ¶ पण्णसालं कत्वा उपट्ठियमानो वस्सं उपगन्त्वा युञ्जन्तो घटेन्तो वायमन्तो अच्चारद्धेन वीरियेन तेमासं कम्मट्ठानं भावेत्वा ओभासमत्तम्पि उप्पादेतुं असक्कोन्तो चिन्तेसि ‘‘अद्धा अहं सत्थारा देसितेसु चतूसु पुग्गलेसु पदपरमो, किं मे अरञ्ञवासेन, जेतवनं गन्त्वा तथागतस्स रूपसिरिं पस्सन्तो मधुरधम्मदेसनं सुणन्तो वीतिनामेस्सामी’’ति. सो वीरियं ओस्सजित्वा ततो निक्खन्तो अनुपुब्बेन जेतवनं गन्त्वा आचरियुपज्झायेहि चेव सन्दिट्ठसम्भत्तेहि च आगमनकारणं पुट्ठो तमत्थं कथेत्वा तेहि ‘‘कस्मा एवमकासी’’ति गरहित्वा सत्थु सन्तिकं नेत्वा ‘‘किं, भिक्खवे, अनिच्छमानं भिक्खुं आनयित्था’’ति वुत्ते ‘‘अयं, भन्ते, वीरियं ओस्सजित्वा आगतो’’ति आरोचिते सत्था ‘‘सच्चं किरा’’ति पुच्छित्वा ‘‘सच्चं, भन्ते’’ति वुत्ते ‘‘कस्मा भिक्खु वीरियं ओस्सजि, इमस्मिञ्हि सासने निब्बीरियस्स कुसीतपुग्गलस्स अग्गफलं अरहत्तं नाम नत्थि, आरद्धवीरिया इमं धम्मं आराधेन्ति, त्वं खो पन पुब्बे वीरियवा ओवादक्खमो, तेनेव कारणेन बाराणसिरञ्ञो पुत्तसतस्स सब्बकनिट्ठो हुत्वापि पण्डितानं ओवादे ठत्वा सेतच्छत्तं पत्तोसी’’ति वत्वा अतीतं आहरि.
अतीते ¶ बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते संवरकुमारो नाम पुत्तसतस्स सब्बकनिट्ठो अहोसि. राजा एकेकं पुत्तं ‘‘सिक्खितब्बयुत्तकं सिक्खापेथा’’ति एकेकस्स अमच्चस्स अदासि. संवरकुमारस्स आचरियो अमच्चो बोधिसत्तो अहोसि पण्डितो ब्यत्तो राजपुत्तस्स पितुट्ठाने ठितो. अमच्चा सिक्खितसिप्पे राजपुत्ते रञ्ञो दस्सेसुं. राजा तेसं जनपदं दत्वा उय्योजेसि. संवरकुमारो सब्बसिप्पस्स निप्फत्तिं पत्वा बोधिसत्तं पुच्छि ‘‘तात, सचे मं पिता जनपदं पेसेति, किं करोमी’’ति? ‘‘तात, त्वं जनपदे दीयमाने तं अग्गहेत्वा ‘देव अहं सब्बकनिट्ठो, मयिपि गते तुम्हाकं पादमूलं तुच्छं भविस्सति, अहं तुम्हाकं पादमूलेयेव वसिस्सामी’ति वदेय्यासी’’ति. अथेकदिवसं राजा संवरकुमारं वन्दित्वा एकमन्तं ¶ निसिन्नं पुच्छि ‘‘किं तात, सिप्पं ते निट्ठित’’न्ति? ‘‘आम, देवा’’ति. ‘‘तुय्हम्पि जनपदं देमी’’ति. ‘‘देव तुम्हाकं पादमूलं ¶ तुच्छं भविस्सति, पादमूलेयेव वसिस्सामी’’ति. राजा तुस्सित्वा ‘‘साधू’’ति सम्पटिच्छि. सो ततो पट्ठाय रञ्ञो पादमूलेयेव हुत्वा पुनपि बोधिसत्तं पुच्छि ‘‘तात अञ्ञं किं करोमी’’ति? ‘‘तात राजानं एकं पुराणुय्यानं याचाही’’ति. सो ‘‘साधू’’ति उय्यानं याचित्वा तत्थ जातकेहि पुप्फफलेहि नगरे इस्सरजनं सङ्गण्हित्वा पुन ‘‘किं करोमी’’ति पुच्छि. ‘‘तात, राजानं आपुच्छित्वा अन्तोनगरे भत्तवेतनं त्वमेव देही’’ति. सो तथा कत्वा अन्तोनगरे कस्सचि किञ्चि अहापेत्वा भत्तवेतनं दत्वा पुन बोधिसत्तं पुच्छित्वा राजानं विञ्ञापेत्वा अन्तोनिवेसने दासपोरिसानम्पि हत्थीनम्पि अस्सानम्पि बलकायस्सपि वत्तं अपरिहापेत्वा अदासि, तिरोजनपदेहि आगतानं दूतादीनं निवासट्ठानादीनि वाणिजानं सुङ्कन्ति सब्बकरणीयानि अत्तनाव अकासि. एवं सो महासत्तस्स ओवादे ठत्वा सब्बं अन्तोजनञ्च बहिजनञ्च नागरे च रट्ठवासिनो च आगन्तुके च आयवत्तने च तेन तेन सङ्गहवत्थुना आबन्धित्वा सङ्गण्हि, सब्बेसं पियो अहोसि मनापो.
अपरभागे राजानं मरणमञ्चे निपन्नं अमच्चा पुच्छिंसु ‘‘देव, तुम्हाकं अच्चयेन सेतच्छत्तं कस्स देमा’’ति? ‘‘तात, मम पुत्ता सब्बेपि सेतच्छत्तस्स सामिनोव. यो पन तुम्हाकं मनं गण्हाति, तस्सेव सेतच्छत्थं ददेय्याथा’’ति. ते तस्मिं कालकते तस्स सरीरपरिहारं कत्वा सत्तमे दिवसे सन्निपतित्वा ‘‘रञ्ञा ‘यो तुम्हाकं मनं गण्हाति, तस्स सेतच्छत्तं उस्सापेय्याथा’ति वुत्तं, अम्हाकञ्च अयं संवरकुमारो मनं गण्हाती’’ति ञातकेहि परिवारिता तस्स कञ्चनमालं सेतच्छत्तं उस्सापयिंसु. संवरमहाराजा बोधिसत्तस्स ओवादे ठत्वा धम्मेन रज्जं कारेसि. इतरे एकूनसतकुमारा ‘‘पिता किर नो कालकतो, संवरकुमारस्स किर सेतच्छत्तं ¶ उस्सापेसुं, सो सब्बकनिट्ठो, तस्स छत्तं न पापुणाति, सब्बजेट्ठकस्स ¶ छत्तं उस्सापेस्सामा’’ति एकतो आगन्त्वा ‘‘छत्तं वा नो देतु, युद्धं वा’’ति संवरमहाराजस्स पण्णं पेसेत्वा नगरं उपरुन्धिंसु. राजा बोधिसत्तस्स तं पवत्तिं आरोचेत्वा ‘‘इदानि किं करोमा’’ति पुच्छि. महाराज, तव भातिकेहि ¶ सद्धिं युज्झनकिच्चं नत्थि, त्वं पितु सन्तकं धनं सतकोट्ठासे कारेत्वा एकूनसतं भातिकानं पेसेत्वा ‘‘इमं तुम्हाकं कोट्ठासं पितु सन्तकं गण्हथ, नाहं तुम्हेहि सद्धिं युज्झामी’’ति सासनं पहिणाहीति. सो तथा अकासि. अथस्स सब्बजेट्ठभातिको उपोसथकुमारो नाम सेसे आमन्तेत्वा ‘‘ताता, राजानं नाम अभिभवितुं समत्था नाम नत्थि, अयञ्च नो कनिट्ठभातिको पटिसत्तुपि हुत्वा न तिट्ठति, अम्हाकं पितु सन्तकं धनं पेसेत्वा ‘नाहं तुम्हेहि सद्धिं युज्झामी’ति पेसेसि, न खो पन मयं सब्बेपि एकक्खणे छत्तं उस्सापेस्साम, एकस्सेव छत्तं उस्सापेस्साम, अयमेव राजा होतु, एथ तं पस्सित्वा राजकुटुम्बं पटिच्छादेत्वा अम्हाकं जनपदमेव गच्छामा’’ति आह. अथ ते सब्बेपि कुमारा नगरद्वारं विवरापेत्वा पटिसत्तुनो अहुत्वा नगरं पविसिंसु.
राजापि तेसं अमच्चेहि पण्णाकारं गाहापेत्वा पटिमग्गं पेसेति. कुमारा नातिमहन्तेन परिवारेन पत्तिकाव आगन्त्वा राजनिवेसनं अभिरुहित्वा संवरमहाराजस्स निपच्चकारं दस्सेत्वा नीचासने निसीदिंसु. संवरमहाराजा सेतच्छत्तस्स हेट्ठा सीहासने निसीदि, महन्तो यसो महन्तं सिरिसोभग्गं अहोसि, ओलोकितोलोकितट्ठानं कम्पि. उपोसथकुमारो संवरमहाराजस्स सिरिविभवं ओलोकेत्वा ‘‘अम्हाकं पिता अत्तनो अच्चयेन संवरकुमारस्स राजभावं ञत्वा मञ्ञे अम्हाकं जनपदे दत्वा इमस्स न अदासी’’ति चिन्तेत्वा तेन सद्धिं सल्लपन्तो तिस्सो गाथा अभासि –
‘‘जानन्तो ¶ नो महाराज, तव सीलं जनाधिपो;
इमे कुमारे पूजेन्तो, न तं केनचि मञ्ञथ.
‘‘तिट्ठन्ते नो महाराजे, अदु देवे दिवङ्गते;
ञाती तं समनुञ्ञिंसु, सम्पस्सं अत्थमत्तनो.
‘‘केन संवर वत्तेन, सञ्जाते अभितिट्ठसि;
केन तं नातिवत्तन्ति, ञातिसङ्घा समागता’’ति.
तत्थ ¶ ¶ जानन्तो नोति जानन्तो नु. जनाधिपोति अम्हाकं पिता नरिन्दो. इमेति इमे एकूनसते कुमारे. पाळिपोत्थकेसु पन ‘‘अञ्ञे कुमारे’’ति लिखितं. पूजेन्तोति तेन तेन जनपदेन मानेन्तो. न तं केनचीति खुद्दकेनापि केनचि जनपदेन तं पूजेतब्बं न मञ्ञित्थ, ‘‘अयं मम अच्चयेन राजा भविस्सती’’ति ञत्वा मञ्ञे अत्तनो पादमूलेयेव वासेसीति. तिट्ठन्ते नोति तिट्ठन्ते नु, धरमानेयेव नूति पुच्छति, अदु देवेति उदाहु अम्हाकं पितरि दिवङ्गते अत्तनो अत्थं वुड्ढिं पस्सन्ता सद्धिं राजकारकेहि नेगमजानपदेहि ञातयो तं ‘‘राजा होही’’ति समनुञ्ञिंसु. वत्तेनाति सीलाचारेन. सञ्जाते अभितिट्ठसीति समानजातिके एकूनसतभातरो अभिभवित्वा तिट्ठसि. नातिवत्तन्तीति न अभिभवन्ति.
तं सुत्वा संवरमहाराजा अत्तनो गुणं कथेन्तो छ गाथा अभासि –
‘‘न राजपुत्त उसूयामि, समणानं महेसिनं;
सक्कच्चं ते नमस्सामि, पादे वन्दामि तादिनं.
‘‘ते मं धम्मगुणे युत्तं, सुस्सूसमनुसूयकं;
समणा मनुसासन्ति, इसी धम्मगुणे रता.
‘‘तेसाहं वचनं सुत्वा, समणानं महेसिनं;
न किञ्चि अतिमञ्ञामि, धम्मे मे निरतो मनो.
‘‘हत्थारोहा अनीकट्ठा, रथिका पत्तिकारका;
तेसं नप्पटिबन्धामि, निविट्ठं भत्तवेतनं.
‘‘महामत्ता च मे अत्थि, मन्तिनो परिचारका;
बाराणसिं वोहरन्ति, बहुमंससुरोदनं.
‘‘अथोपि ¶ वाणिजा फीता, नानारट्ठेहि आगता;
तेसु मे विहिता रक्खा, एवं जानाहुपोसथा’’ति.
तत्थ ¶ न राजपुत्ताति अहं राजपुत्त, कञ्चि सत्तं ‘‘अयं सम्पत्ति इमस्स मा ¶ होतू’’ति न उसूयामि. तादिनन्ति तादिलक्खणयुत्तानं समितपापताय समणानं महन्तानं सीलक्खन्धादीनं गुणानं एसितताय महेसीनं धम्मिकसमणब्राह्मणानं पञ्चपतिट्ठितेन पादे वन्दामि, दानं ददन्तो धम्मिकञ्च नेसं रक्खावरणगुत्तिं पच्चुपट्ठपेन्तो सक्कच्चं ते नमस्सामि, मनेन सम्पियायन्तो च पूजेमीति अत्थो. ते मन्ति ते समणा मं ‘‘अयं धम्मकोट्ठासे युत्तपयुत्तो सुस्सूसं अनुसूयको’’ति तथतो ञत्वा मं धम्मगुणे युत्तं सुस्सूसं अनुसूयकं अनुसासन्ति, ‘‘इदं कर, इदं मा करी’’ति ओवदन्तीति अत्थो. तेसाहन्ति तेसं अहं. हत्थारोहाति हत्थिं आरुय्ह युज्झनका योधा. अनीकट्ठाति हत्थानीकादीसु ठिता. रथिकाति रथयोधा. पत्तिकारकाति पत्तिनोव. निविट्ठन्ति यं तेहि सज्जितं भत्तञ्च वेतनञ्च, अहं तं नप्पटिबन्धामि, अपरिहापेत्वा ददामीति अत्थो.
महामत्ताति भातिक, मय्हं महापञ्ञा मन्तेसु कुसला महाअमच्चा चेव अवसेसमन्तिनो च परिचारका अत्थि. इमिना इमं दस्सेति ‘‘तुम्हे मन्तसम्पन्ने पण्डिते आचरिये न लभित्थ, अम्हाकं पन आचरिया पण्डिता उपायकुसला, ते नो सेतच्छत्तेन योजेसु’’न्ति. बाराणसिन्ति भातिक, मम छत्तं उस्सापितकालतो पट्ठाय ‘‘अम्हाकं राजा धम्मिको अन्वद्धमासं देवो वस्सति, तेन सस्सानि सम्पज्जन्ति, बाराणसियं बहुं खादितब्बयुत्तकं मच्छमंसं पायितब्बयुत्तकं सुरोदकञ्च जात’’न्ति एवं रट्ठवासिनो बहुमंससुरोदकं कत्वा बाराणसिं वोहरन्ति. फीताति हत्थिरतनअस्सरतनमुत्तरतनादीनि आहरित्वा निरुपद्दवा वोहारं करोन्ता फीता समिद्धा. एवं जानाहीति भातिक उपोसथ अहं इमेहि एत्तकेहि कारणेहि सब्बकनिट्ठोपि हुत्वा मम भातिके अभिभवित्वा सेतच्छत्तं पत्तो, एवं जानाहीति.
अथस्स गुणं सुत्वा उपोसथकुमारो द्वे गाथा अभासि –
‘‘धम्मेन किर ञातीनं, रज्जं कारेहि संवर;
मेधावी पण्डितो चासि, अथोपि ञातिनं हितो.
‘‘तं ¶ तं ञातिपरिब्यूळ्हं, नानारतनमोचितं;
अमित्ता नप्पसहन्ति, इन्दंव असुराधिपो’’ति.
तत्थ ¶ धम्मेन किर ञातीनन्ति तात संवर महाराज, धम्मेन किर त्वं एकूनसतानं ञातीनं ¶ अत्तनो जेट्ठभातिकानं आनुभावं अभिभवसि, इतो पट्ठाय त्वमेव रज्जं कारेहि, त्वमेव मेधावी चेव पण्डितो च ञातीनञ्च हितोति अत्थो. तं तन्ति एवं विविधगुणसम्पन्नं तं. ञातिपरिब्यूळ्हन्ति अम्हेहि एकूनसतेहि ञातकेहि परिवारितं. नानारतनमोचितन्ति नानारतनेहि ओचितं सञ्चितं बहुरतनसञ्चयं. असुराधिपोति यथा तावतिंसेहि परिवारितं इन्दं असुरराजा नप्पसहति, एवं अम्हेहि आरक्खं करोन्तेहि परिवारितं तं तियोजनसतिके कासिरट्ठे द्वादसयोजनिकाय बाराणसिया रज्जं कारेन्तं अमित्ता नप्पसहन्तीति दीपेति.
संवरमहाराजा सब्बेसम्पि भातिकानं महन्तं यसं अदासि. ते तस्स सन्तिके मासड्ढमासं वसित्वा ‘‘महाराज जनपदेसु चोरेसु उट्ठहन्तेसु मयं जानिस्साम, त्वं रज्जसुखं अनुभवा’’ति वत्वा अत्तनो अत्तनो जनपदं गता. राजापि बोधिसत्तस्स ओवादे ठत्वा आयुपरियोसाने देवनगरं पूरेन्तो अगमासि.
सत्था इमं धम्मदेसनं आहरित्वा ‘‘भिक्खु एवं त्वं पुब्बे ओवादक्खमो, इदानि कस्मा वीरियं न अकासी’’ति वत्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने सो भिक्खु सोतापत्तिफले पतिट्ठहि.
तदा संवरमहाराजा अयं भिक्खु अहोसि, उपोसथकुमारो सारिपुत्तो, सेसभातिका थेरानुथेरा, परिसा बुद्धपरिसा, ओवाददायको अमच्चो पन अहमेव अहोसिन्ति.
संवरजातकवण्णना अट्ठमा.
[४६३] ९. सुप्पारकजातकवण्णना
उम्मुज्जन्ति निमुज्जन्तीति इदं सत्था जेतवने विहरन्तो पञ्ञापारमिं आरब्भ कथेसि. एकदिवसञ्हि सायन्हसमये तथागतस्स धम्मं देसेतुं निक्खमनं आगमयमाना भिक्खू धम्मसभायं निसीदित्वा ‘‘आवुसो, अहो ¶ सत्था महापञ्ञो पुथुपञ्ञो हासपञ्ञो जवनपञ्ञो तिक्खपञ्ञो निब्बेधिकपञ्ञो तत्र तत्र उपायपञ्ञाय समन्नागतो विपुलाय पथवीसमाय, महासमुद्दो विय गम्भीराय, आकासो विय वित्थिण्णाय, सकलजम्बुदीपस्मिञ्हि उट्ठितपञ्हो दसबलं अतिक्कमित्वा गन्तुं समत्थो नाम नत्थि. यथा महासमुद्दे उट्ठितऊमियो वेलं नातिक्कमन्ति, वेलं पत्वाव भिज्जन्ति, एवं ¶ न कोचि पञ्हो दसबलं अतिक्कमति, सत्थु पादमूलं ¶ पत्वा भिज्जतेवा’’ति दसबलस्स महापञ्ञापारमिं वण्णेसुं. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, तथागतो इदानेव पञ्ञवा, पुब्बेपि अपरिपक्के ञाणे पञ्ञवाव, अन्धो हुत्वापि महासमुद्दे उदकसञ्ञाय ‘इमस्मिं इमस्मिं समुद्दे इदं नाम इदं नाम रतन’न्ति अञ्ञासी’’ति वत्वा अतीतं आहरि.
अतीते कुरुरट्ठे कुरुराजा नाम रज्जं कारेसि, कुरुकच्छं नाम पट्टनगामो अहोसि. तदा बोधिसत्तो कुरुकच्छे नियामकजेट्ठकस्स पुत्तो हुत्वा निब्बत्ति पासादिको सुवण्णवण्णो, ‘‘सुप्पारककुमारो’’तिस्स नामं करिंसु. सो महन्तेन परिवारेन वड्ढन्तो सोळसवस्सकालेयेव नियामकसिप्पे निप्फत्तिं पत्वा अपरभागे पितु अच्चयेन नियामकजेट्ठको हुत्वा नियामककम्मं अकासि, पण्डितो ञाणसम्पन्नो अहोसि. तेन आरुळ्हनावाय ब्यापत्ति नाम नत्थि. तस्स अपरभागे लोणजलपहटानि द्वेपि चक्खूनि नस्सिंसु. सो ततो पट्ठाय नियामकजेट्ठको हुत्वापि नियामककम्मं अकत्वा ‘‘राजानं निस्साय जीविस्सामी’’ति राजानं उपसङ्कमि. अथ नं राजा अग्घापनियकम्मे ठपेसि. सो ततो पट्ठाय रञ्ञो हत्थिरतनअस्सरतनमुत्तसारमणिसारादीनि अग्घापेसि.
अथेकदिवसं ‘‘रञ्ञो मङ्गलहत्थी भविस्सती’’ति काळपासाणकूटवण्णं एकं वारणं आनेसुं. तं दिस्वा राजा ‘‘पण्डितस्स दस्सेथा’’ति आह. अथ नं तस्स सन्तिकं नयिंसु. सो हत्थेन तस्स सरीरं परिमज्जित्वा ‘‘नायं मङ्गलहत्थी भवितुं अनुच्छविको, पादेहि वामनधातुको एस, एतञ्हि माता विजायमाना अङ्केन सम्पटिच्छितुं नासक्खि, तस्मा भूमियं पतित्वा पच्छिमपादेहि वामनधातुको होती’’ति ¶ आह. हत्थिं गहेत्वा आगते पुच्छिंसु. ते ‘‘सच्चं पण्डितो कथेती’’ति वदिंसु. तं कारणं ¶ राजा सुत्वा तुट्ठो तस्स अट्ठ कहापणे दापेसि.
पुनेकदिवसं ‘‘रञ्ञो मङ्गलअस्सो भविस्सती’’ति एकं अस्सं आनयिंसु. तम्पि राजा पण्डितस्स सन्तिकं पेसेसि. सो तम्पि हत्थेन परामसित्वा ‘‘अयं मङ्गलअस्सो भवितुं न युत्तो, एतस्स हि जातदिवसेयेव माता मरि, तस्मा मातु खीरं अलभन्तो न सम्मा वड्ढितो’’ति आह. सापिस्स कथा सच्चाव अहोसि. तम्पि सुत्वा राजा तुस्सित्वा अट्ठ कहापणे दापेसि. अथेकदिवसं ‘‘रञ्ञो मङ्गलरथो भविस्सती’’ति रथं आहरिंसु. तम्पि राजा तस्स सन्तिकं पेसेसि. सो तम्पि हत्थेन परामसित्वा ‘‘अयं रथो सुसिररुक्खेन कतो, तस्मा रञ्ञो नानुच्छविको’’ति आह. सापिस्स कथा सच्चाव अहोसि. राजा तम्पि सुत्वा अट्ठेव ¶ कहापणे दापेसि. अथस्स महग्घं कम्बलरतनं आहरिंसु. तम्पि तस्सेव पेसेसि. सो तम्पि हत्थेन परामसित्वा ‘‘इमस्स मूसिकच्छिन्नं एकट्ठानं अत्थी’’ति आह. सोधेन्ता तं दिस्वा रञ्ञो आरोचेसुं. राजा सुत्वा तुस्सित्वा अट्ठेव कहापणे दापेसि.
सो चिन्तेसि ‘‘अयं राजा एवरूपानिपि अच्छरियानि दिस्वा अट्ठेव कहापणे दापेसि, इमस्स दायो न्हापितदायो, न्हापितजातिको भविस्सति, किं मे एवरूपेन राजुपट्ठानेन, अत्तनो वसनट्ठानमेव गमिस्सामी’’ति. सो कुरुकच्छपट्टनमेव पच्चागमि. तस्मिं तत्थ वसन्ते वाणिजा नावं सज्जेत्वा ‘‘कं नियामकं करिस्सामा’’ति मन्तेसुं. ‘‘सुप्पारकपण्डितेन आरुळ्हनावा न ब्यापज्जति, एस पण्डितो उपायकुसलो, अन्धो समानोपि सुप्पारकपण्डितोव उत्तमो’’ति तं उपसङ्कमित्वा ‘‘नियामको नो होही’’ति वत्वा ‘‘ताता, अहं अन्धो, कथं नियामककम्मं करिस्सामी’’ति वुत्ते ‘‘सामि, अन्धापि तुम्हेयेव अम्हाकं उत्तमा’’ति पुनप्पुनं याचियमानो ‘‘साधु ताता, तुम्हेहि आरोचितसञ्ञाय नियामको भविस्सामी’’ति तेसं ¶ नावं अभिरुहि. ते नावाय महासमुद्दं पक्खन्दिंसु. नावा सत्त दिवसानि निरुपद्दवा अगमासि, ततो अकालवातं उप्पातितं उप्पज्जि, नावा चत्तारो मासे पकतिसमुद्दपिट्ठे विचरित्वा खुरमालीसमुद्दं नाम पत्ता. तत्थ ¶ मच्छा मनुस्ससमानसरीरा खुरनासा उदके उम्मुज्जनिमुज्जं करोन्ति. वाणिजा ते दिस्वा महासत्तं तस्स समुद्दस्स नामं पुच्छन्ता पठमं गाथमाहंसु –
‘‘उम्मुज्जन्ति निमुज्जन्ति, मनुस्सा खुरनासिका;
सुप्पारकं तं पुच्छाम, समुद्दो कतमो अय’’न्ति.
एवं तेहि पुट्ठो महासत्तो अत्तनो नियामकसुत्तेन संसन्दित्वा दुतियं गाथमाह –
‘‘कुरुकच्छा पयातानं, वाणिजानं धनेसिनं;
नावाय विप्पनट्ठाय, खुरमालीति वुच्चती’’ति.
तत्थ पयातानन्ति कुरुकच्छपट्टना निक्खमित्वा गच्छन्तानं. धनेसिनन्ति तुम्हाकं वाणिजानं धनं परियेसन्तानं. नावाय विप्पनट्ठायाति तात तुम्हाकं इमाय विदेसं पक्खन्दनावाय कम्मकारकं पकतिसमुद्दं अतिक्कमित्वा सम्पत्तो अयं समुद्दो ‘‘खुरमाली’’ति वुच्चति, एवमेतं पण्डिता कथेन्तीति.
तस्मिं ¶ पन समुद्दे वजिरं उस्सन्नं होति. महासत्तो ‘‘सचाहं ‘अयं वजिरसमुद्दो’ति एवं एतेसं कथेस्सामि, लोभेन बहुं वजिरं गण्हित्वा नावं ओसीदापेस्सन्ती’’ति तेसं अनाचिक्खित्वाव नावं लग्गापेत्वा उपायेनेकं योत्तं गहेत्वा मच्छगहणनियामेन जालं खिपापेत्वा वजिरसारं उद्धरित्वा नावायं पक्खिपित्वा अञ्ञं अप्पग्घभण्डं छड्डापेसि. नावा तं समुद्दं अतिक्कमित्वा पुरतो अग्गिमालिं नाम गता. सो पज्जलितअग्गिक्खन्धो विय मज्झन्हिकसूरियो विय च ओभासं मुञ्चन्तो अट्ठासि. वाणिजा –
‘‘यथा अग्गीव सूरियोव, समुद्दो पटिदिस्सति;
सुप्पारकं तं पुच्छाम, समुद्दो कतमो अय’’न्ति. – गाथाय तं पुच्छिंसु;
महासत्तोपि ¶ तेसं अनन्तरगाथाय कथेसि –
‘‘कुरुकच्छा ¶ पयातानं, वाणिजानं धनेसिनं;
नावाय विप्पनट्ठाय, अग्गिमालीति वुच्चती’’ति.
तस्मिं पन समुद्दे सुवण्णं उस्सन्नं अहोसि. महासत्तो पुरिमनयेनेव ततोपि सुवण्णं गाहापेत्वा नावायं पक्खिपापेसि. नावा तम्पि समुद्दं अतिक्कमित्वा खीरं विय दधिं विय च ओभासन्तं दधिमालिं नाम समुद्दं पापुणि. वाणिजा –
‘‘यथा दधीव खीरंव, समुद्दो पटिदिस्सति;
सुप्पारकं तं पुच्छाम, समुद्दो कतमो अय’’न्ति. –
गाथाय तस्सपि नामं पुच्छिंसु.
महासत्तो अनन्तरगाथाय आचिक्खि –
‘‘कुरुकच्छा पयातानं, वाणिजानं धनेसिनं;
नावाय विप्पनट्ठाय, दधिमालीति वुच्चती’’ति.
तस्मिं पन समुद्दे रजतं उस्सन्नं अहोसि. सो तम्पि उपायेन गाहापेत्वा नावायं पक्खिपापेसि ¶ . नावा तम्पि समुद्दं अतिक्कमित्वा नीलकुसतिणं विय सम्पन्नसस्सं विय च ओभासमानं नीलवण्णं कुसमालिं नाम समुद्दं पापुणि. वाणिजा –
‘‘यथा कुसोव सस्सोव, समुद्दो पटिदिस्सति;
सुप्पारकं तं पुच्छाम, समुद्दो कतमो अय’’न्ति. –
गाथाय तस्सपि नामं पुच्छिंसु.
सो अनन्तरगाथाय आचिक्खि –
‘‘कुरुकच्छा पयातानं, वाणिजानं धनेसिनं;
नावाय विप्पनट्ठाय, कुसमालीति वुच्चती’’ति.
तस्मिं पन समुद्दे नीलमणिरतनं उस्सन्नं अहोसि. सो तम्पि उपायेनेव गाहापेत्वा नावायं पक्खिपापेसि. नावा तम्पि समुद्दं अतिक्कमित्वा ¶ नळवनं विय वेळुवनं विय च खायमानं नळमालिं नाम समुद्दं पापुणि. वाणिजा –
‘‘यथा ¶ नळोव वेळूव, समुद्दो पटिदिस्सति;
सुप्पारकं तं पुच्छाम, समुद्दो कतमो अय’’न्ति. –
गाथाय तस्सपि नामं पुच्छिंसु.
महासत्तो अनन्तरगाथाय कथेसि –
‘‘कुरुकच्छा पयातानं, वाणिजानं धनेसिनं;
नावाय विप्पनट्ठाय, नळमालीति वुच्चती’’ति.
तस्मिं पन समुद्दे मसारगल्लं वेळुरियं उस्सन्नं अहोसि. सो तम्पि उपायेन गाहापेत्वा नावायं पक्खिपापेसि. अपरो नयो – नळोति विच्छिकनळोपि कक्कटकनळोपि, सो ¶ रत्तवण्णो होति. वेळूति पन पवाळस्सेतं नामं, सो च समुद्दो पवाळुस्सन्नो रत्तोभासो अहोसि, तस्मा ‘‘यथा नळोव वेळुवा’’ति पुच्छिंसु. महासत्तो ततो पवाळं गाहापेसीति.
वाणिजा नळमालिं अतिक्कन्ता बलवामुखसमुद्दं नाम पस्सिंसु. तत्थ उदकं कड्ढित्वा कड्ढित्वा सब्बतो भागेन उग्गच्छति. तस्मिं सब्बतो भागेन उग्गते उदकं सब्बतो भागेन छिन्नपपातमहासोब्भो विय पञ्ञायति, ऊमिया उग्गताय एकतो पपातसदिसं होति, भयजननो सद्दो उप्पज्जति सोतानि भिन्दन्तो विय हदयं फालेन्तो विय च. तं दिस्वा वाणिजा भीततसिता –
‘‘महब्भयो भिंसनको, सद्दो सुय्यतिमानुसो;
यथा सोब्भो पपातोव, समुद्दो पटिदिस्सति;
सुप्पारकं तं पुच्छाम, समुद्दो कतमो अय’’न्ति. –
गाथाय तस्सपि नामं पुच्छिंसु.
तत्थ ¶ सुय्यतिमानुसोति सुय्यति अमानुसो सद्दो.
‘‘कुरुकच्छा पयातानं, वाणिजानं धनेसिनं;
नावाय विप्पनट्ठाय, बलवामुखीति वुच्चती’’ति. –
बोधिसत्तो अनन्तरगाथाय तस्स नामं आचिक्खित्वा ‘‘ताता, इमं बलवामुखसमुद्दं ¶ पत्वा निवत्तितुं समत्था नावा नाम नत्थि, अयं सम्पत्तनावं निमुज्जापेत्वा विनासं पापेती’’ति आह. तञ्च नावं सत्त मनुस्ससतानि अभिरुहिंसु. ते सब्बे मरणभयभीता एकप्पहारेनेव अवीचिम्हि पच्चमानसत्ता विय अतिकारुञ्ञं रवं मुञ्चिंसु. महासत्तो ‘‘ठपेत्वा मं अञ्ञो एतेसं सोत्थिभावं कातुं समत्थो नाम नत्थि, सच्चकिरियाय तेसं सोत्थिं करिस्सामी’’ति चिन्तेत्वा ते आमन्तेत्वा आह – ‘‘ताता, खिप्पं मं गन्धोदकेन न्हापेत्वा अहतवत्थानि निवासापेत्वा पुण्णपातिं सज्जेत्वा नावाय धुरे ठपेथा’’ति. ते वेगेन तथा करिंसु. महासत्तो उभोहि हत्थेहि पुण्णपातिं गहेत्वा नावाय धुरे ठितो सच्चकिरियं करोन्तो ओसानगाथमाह –
‘‘यतो ¶ सरामि अत्तानं, यतो पत्तोस्मि विञ्ञुतं;
नाभिजानामि सञ्चिच्च, एकपाणम्पि हिंसितं;
एतेन सच्चवज्जेन, सोत्थिं नावा निवत्ततू’’ति.
तत्थ यतोति यतो पट्ठाय अहं अत्तानं सरामि, यतो पट्ठाय चम्हि विञ्ञुतं पत्तोति अत्थो. एकपाणम्पि हिंसितन्ति एत्थन्तरे सञ्चिच्च एकं कुन्थकिपिल्लिकपाणम्पि हिंसितं नाभिजानामि. देसनामत्तमेवेतं, बोधिसत्तो पन तिणसलाकम्पि उपादाय मया परसन्तकं न गहितपुब्बं, लोभवसेन परदारं न ओलोकितपुब्बं, मुसा न भासितपुब्बा, तिणग्गेनापि मज्जं न पिवितपुब्बन्ति एवं पञ्चसीलवसेन पन सच्चकिरियं अकासि, कत्वा च पन पुण्णपातिया उदकं नावाय धुरे अभिसिञ्चि.
चत्तारो मासे विदेसं पक्खन्दनावा निवत्तित्वा इद्धिमा विय सच्चानुभावेन एकदिवसेनेव कुरुकच्छपट्टनं अगमासि. गन्त्वा च पन थलेपि अट्ठुसभमत्तं ठानं पक्खन्दित्वा नाविकस्स घरद्वारेयेव अट्ठासि. महासत्तो तेसं वाणिजानं सुवण्णरजतमणिपवाळमुत्तवजिरानि भाजेत्वा ¶ अदासि. ‘‘एत्तकेहि ¶ वो रतनेहि अलं, मा पुन समुद्दं पविसथा’’ति तेसं ओवादं दत्वा यावजीवं दानादीनि पुञ्ञानि कत्वा देवपुरं पूरेसि.
सत्था इमं धम्मदेसनं आहरित्वा ‘‘एवं, भिक्खवे, पुब्बेपि तथागतो महापञ्ञोयेवा’’ति वत्वा जातकं समोधानेसि – ‘‘तदा परिसा बुद्धपरिसा अहेसुं, सुप्पारकपण्डितो पन अहमेव अहोसि’’न्ति.
सुप्पारकजातकवण्णना नवमा.
जातकुद्दानं –
मातुपोसक जुण्हो च, धम्म उदय पानीयो;
युधञ्चयो दसरथो, संवरो च सुप्पारको;
एकादसनिपातम्हि, सङ्गीता नव जातका.
एकादसकनिपातवण्णना निट्ठिता.