📜

१२. द्वादसकनिपातो

[४६४] १. चूळकुणालजातकवण्णना

१-१२.

लुद्धानंलहुचित्तानन्ति इदं जातकं कुणालजातके (जा. २.२१.कुणालजातक) आवि भविस्सति;

चूळकुणालजातकवण्णना पठमा.

[४६५] २. भद्दसालजातकवण्णना

का त्वं सुद्धेहि वत्थेहीति इदं सत्था जेतवने विहरन्तो ञातत्थचरियं आरब्भ कथेसि. सावत्थियञ्हि अनाथपिण्डिकस्स निवेसने पञ्चन्नं भिक्खुसतानं निबद्धभोजनं पवत्तति, तथा विसाखाय च कोसलरञ्ञो च. तत्थ पन किञ्चापि नानग्गरसभोजनं दीयति, भिक्खूनं पनेत्थ कोचि विस्सासिको नत्थि, तस्मा भिक्खू राजनिवेसने न भुञ्जन्ति, भत्तं गहेत्वा अनाथपिण्डिकस्स वा विसाखाय वा अञ्ञेसं वा विस्सासिकानं घरं गन्त्वा भुञ्जन्ति. राजा एकदिवसं पण्णाकारं आहटं ‘‘भिक्खूनं देथा’’ति भत्तग्गं पेसेत्वा ‘‘भत्तग्गे भिक्खू नत्थी’’ति वुत्ते ‘‘कहं गता’’ति पुच्छित्वा ‘‘अत्तनो विस्सासिकगेहेसु निसीदित्वा भुञ्जन्ती’’ति सुत्वा भुत्तपातरासो सत्थु सन्तिकं गन्त्वा ‘‘भन्ते, भोजनं नाम किं परम’’न्ति पुच्छि. विस्सासपरमं महाराज, कञ्जिकमत्तकम्पि विस्सासिकेन दिन्नं मधुरं होतीति. भन्ते, केन पन सद्धिं भिक्खूनं विस्सासो होतीति? ‘‘ञातीहि वा सेक्खकुलेहि वा, महाराजा’’ति. ततो राजा चिन्तेसि ‘‘एकं सक्यधीतरं आनेत्वा अग्गमहेसिं करिस्सामि, एवं मया सद्धिं भिक्खूनं ञातके विय विस्सासो भविस्सती’’ति. सो उट्ठायासना अत्तनो निवेसनं गन्त्वा कपिलवत्थुं दूतं पेसेसि ‘‘धीतरं मे देथ, अहं तुम्हेहि सद्धिं ञातिभावं इच्छामी’’ति.

साकिया दूतवचनं सुत्वा सन्निपतित्वा मन्तयिंसु ‘‘मयं कोसलरञ्ञो आणापवत्तिट्ठाने वसाम, सचे दारिकं न दस्साम, महन्तं वेरं भविस्सति, सचे दस्साम, कुलवंसो नो भिज्जिस्सति, किं नु खो कातब्ब’’न्ति. अथ ने महानामो आह – ‘‘मा चिन्तयित्थ, मम धीता वासभखत्तिया नाम नागमुण्डाय नाम दासिया कुच्छिस्मिं निब्बत्ति. सा सोळसवस्सुद्देसिका उत्तमरूपधरा सोभग्गप्पत्ता पितु वंसेन खत्तियजातिका, तमस्स ‘खत्तियकञ्ञा’ति पेसेस्सामा’’ति. साकिया ‘‘साधू’’ति सम्पटिच्छित्वा दूते पक्कोसापेत्वा ‘‘साधु, दारिकं दस्साम, इदानेव नं गहेत्वा गच्छथा’’ति आहंसु. दूता चिन्तेसुं ‘‘इमे साकिया नाम जातिं निस्साय अतिमानिनो, ‘सदिसी नो’ति वत्वा असदिसिम्पि ददेय्युं, एतेहि सद्धिं एकतो भुञ्जमानमेव गण्हिस्सामा’’ति. ते एवमाहंसु ‘‘मयं गहेत्वा गच्छन्ता या तुम्हेहि सद्धिं एकतो भुञ्जति, तं गहेत्वा गमिस्सामा’’ति. साकिया तेसं निवासट्ठानं दापेत्वा ‘‘किं करिस्सामा’’ति चिन्तयिंसु. महानामो आह – ‘‘तुम्हे मा चिन्तयित्थ, अहं उपायं करिस्सामि, तुम्हे मम भोजनकाले वासभखत्तियं अलङ्करित्वा आनेत्वा मया एकस्मिं कबळे गहितमत्ते ‘देव, असुकराजा पण्णं पहिणि, इमं ताव सासनं सुणाथा’ति पण्णं दस्सेय्याथा’’ति. ते ‘‘साधू’’ति सम्पटिच्छित्वा तस्मिं भुञ्जमाने कुमारिकं अलङ्करिंसु.

महानामो ‘‘धीतरं मे आनेथ, मया सद्धिं भुञ्जतू’’ति आह. अथ नं अलङ्करित्वा तावदेव थोकं पपञ्चं कत्वा आनयिंसु. सा ‘‘पितरा सद्धिं भुञ्जिस्सामी’’ति एकपातियं हत्थं ओतारेसि. महानामोपि ताय सद्धिं एकपिण्डं गहेत्वा मुखे ठपेसि. दुतियपिण्डाय हत्थे पसारिते ‘‘देव, असुकरञ्ञा पण्णं पहितं, इमं ताव सासनं सुणाथा’’ति पण्णं उपनामेसुं. महानामो ‘‘अम्म, त्वं भुञ्जाही’’ति दक्खिणहत्थं पातियायेव कत्वा वामहत्थेन गहेत्वा पण्णं ओलोकेसि. तस्स तं सासनं उपधारेन्तस्सेव इतरा भुञ्जि. सो तस्सा भुत्तकाले हत्थं धोवित्वा मुखं विक्खालेसि. तं दिस्वा दूता ‘‘निच्छयेनेसा एतस्स धीता’’ति निट्ठमकंसु, न तं अन्तरं जानितुं सक्खिंसु. महानामो महन्तेन परिवारेन धीतरं पेसेसि. दूतापि नं सावत्थिं नेत्वा ‘‘अयं कुमारिका जातिसम्पन्ना महानामस्स धीता’’ति वदिंसु. राजा तुस्सित्वा सकलनगरं अलङ्कारापेत्वा तं रतनरासिम्हि ठपेत्वा अग्गमहेसिट्ठाने अभिसिञ्चापेसि. सा रञ्ञो पिया अहोसि मनापा.

अथस्सा न चिरस्सेव गब्भो पतिट्ठहि. राजा गब्भपरिहारमदासि. सा दसमासच्चयेन सुवण्णवण्णं पुत्तं विजायि. अथस्स नामग्गहणदिवसे राजा अत्तनो अय्यकस्स सन्तिकं पेसेसि ‘‘सक्यराजधीता वासभखत्तिया पुत्तं विजायि, किमस्स नामं करोमा’’ति. तं पन सासनं गहेत्वा गतो अमच्चो थोकं बधिरधातुको, सो गन्त्वा रञ्ञो अय्यकस्सारोचेसि. सो तं सुत्वा ‘‘वासभखत्तिया पुत्तं अविजायित्वापि सब्बं जनं अभिभवति, इदानि पन अतिविय रञ्ञो वल्लभा भविस्सती’’ति आह. सो बधिरअमच्चो ‘‘वल्लभा’’ति वचनं दुस्सुतं सुत्वा ‘‘विटटूभो’’ति सल्लक्खेत्वा राजानं उपगन्त्वा ‘‘देव, कुमारस्स किर ‘विटटूभो’ति नामं करोथा’’ति आह. राजा ‘‘पोराणकं नो कुलदत्तिकं नामं भविस्सती’’ति चिन्तेत्वा ‘‘विटटूभो’’ति नामं अकासि. ततो पट्ठाय कुमारो कुमारपरिहारेन वड्ढन्तो सत्तवस्सिककाले अञ्ञेसं कुमारानं मातामहकुलतो हत्थिरूपकअस्सरूपकादीनि आहरियमानानि दिस्वा मातरं पुच्छि ‘‘अम्म, अञ्ञेसं मातामहकुलतो पण्णाकारो आहरियति, मय्हं कोचि किञ्चि न पेसेसि, किं त्वं निम्माता निप्पितासी’’ति? अथ नं सा ‘‘तात, सक्यराजानो मातामहा दूरे पन वसन्ति, तेन ते किञ्चि न पेसेन्ती’’ति वत्वा वञ्चेसि.

पुन सोळसवस्सिककाले ‘‘अम्म, मातामहकुलं पस्सितुकामोम्ही’’ति वत्वा ‘‘अलं तात, किं तत्थ गन्त्वा करिस्ससी’’ति वारियमानोपि पुनप्पुनं याचि. अथस्स माता ‘‘तेन हि गच्छाही’’ति सम्पटिच्छि. सो पितु आरोचेत्वा महन्तेन परिवारेन निक्खमि. वासभखत्तिया पुरेतरं पण्णं पेसेसि ‘‘अहं इध सुखं वसामि, सामिनो किञ्चि अन्तरं मा दस्सयिंसू’’ति. साकिया विटटूभस्स आगमनं ञत्वा ‘‘वन्दितुं न सक्का’’ति तस्स दहरदहरे कुमारके जनपदं पहिणिंसु. कुमारे कपिलवत्थुं सम्पत्ते साकिया सन्थागारे सन्निपतिंसु. कुमारो सन्थागारं गन्त्वा अट्ठासि. अथ नं ‘‘अयं ते, तात, मातामहो, अयं मातुलो’’ति वदिंसु सो सब्बे वन्दमानो विचरि. सो यावपिट्ठिया रुजनप्पमाणा वन्दित्वा एकम्पि अत्तानं वन्दमानं अदिस्वा ‘‘किं नु खो मं वन्दन्ता नत्थी’’ति पुच्छि. साकिया ‘‘तात, तव कनिट्ठकुमारा जनपदं गता’’ति वत्वा तस्स महन्तं सक्कारं करिंसु. सो कतिपाहं वसित्वा महन्तेन परिवारेन निक्खमि. अथेका दासी सन्थागारे तेन निसिन्नफलकं ‘‘इदं वासभखत्तियाय दासिया पुत्तस्स निसिन्नफलक’’न्ति अक्कोसित्वा परिभासित्वा खीरोदकेन धोवि. एको पुरिसो अत्तनो आवुधं पमुस्सित्वा निवत्तो तं गण्हन्तो विटटूभकुमारस्स अक्कोसनसद्दं सुत्वा तं अन्तरं पुच्छित्वा ‘‘वासभखत्तिया दासिया कुच्छिस्मिं महानामसक्कस्स जाता’’ति ञत्वा गन्त्वा बलकायस्स कथेसि. ‘‘वासभखत्तिया किर दासिया धीता’’ति महाकोलाहलं अहोसि.

कुमारो तं सुत्वा ‘‘एते ताव मम निसिन्नफलकं खीरोदकेन धोवन्तु, अहं पन रज्जे पतिट्ठितकाले एतेसं गललोहितं गहेत्वा मम निसिन्नफलकं धोविस्सामी’’ति चित्तं पट्ठपेसि. तस्मिं सावत्थिं गते अमच्चा सब्बं पवत्तिं रञ्ञो आरोचेसुं. राजा ‘‘सब्बे मय्हं दासिधीतरं अदंसू’’ति साकियानं कुज्झित्वा वासभखत्तियाय च पुत्तस्स च दिन्नपरिहारं अच्छिन्दित्वा दासदासीहि लद्धब्बपरिहारमत्तमेव दापेसि. ततो कतिपाहच्चयेन सत्था राजनिवेसनं आगन्त्वा निसीदि. राजा सत्थारं वन्दित्वा ‘‘भन्ते, तुम्हाकं किर ञातकेहि दासिधीता मय्हं दिन्ना, तेनस्सा अहं सपुत्ताय परिहारं अच्छिन्दित्वा दासदासीहि लद्धब्बपरिहारमत्तमेव दापेसि’’न्ति आह. सत्था ‘‘अयुत्तं, महाराज, साकियेहि कतं, ददन्तेहि नाम समानजातिका दातब्बा अस्स. तं पन महाराज, वदामि वासभखत्तिया खत्तियराजधीता खत्तियस्स रञ्ञो गेहे अभिसेकं लभि, विटटूभोपि खत्तियराजानमेव पटिच्च जातो, मातुगोत्तं नाम किं करिस्सति, पितुगोत्तमेव पमाणन्ति पोराणकपण्डिता दलिद्दित्थिया कट्ठहारिकायपि अग्गमहेसिट्ठानं अदंसु, तस्सा च कुच्छिम्हि जातकुमारो द्वादसयोजनिकाय बाराणसिया रज्जं कत्वा कट्ठवाहनराजा नाम जातो’’ति कट्ठवाहनजातकं (जा. १.१.७) कथेसि . राजा सत्थु धम्मकथं सुत्वा ‘‘पितुगोत्तमेव किर पमाण’’न्ति सुत्वा तुस्सित्वा मातापुत्तानं पकतिपरिहारमेव दापेसि.

रञ्ञो पन बन्धुलो नाम सेनापति मल्लिकं नाम अत्तनो भरियं वञ्झं ‘‘तव कुलघरमेव गच्छाही’’ति कुसिनारमेव पेसेसि. सा ‘‘सत्थारं दिस्वाव गमिस्सामी’’ति जेतवनं पविसित्वा तथागतं वन्दित्वा एकमन्तं ठिता ‘‘कहं गच्छसी’’ति च पुट्ठा ‘‘सामिको मे, भन्ते, कुलघरं पेसेसी’’ति वत्वा ‘‘कस्मा’’ति वुत्ता ‘‘वञ्झा अपुत्तिका, भन्ते’’ति वत्वा सत्थारा ‘‘यदि एवं गमनकिच्चं नत्थि, निवत्ताही’’ति वुत्ता तुट्ठा सत्थारं वन्दित्वा निवेसनमेव पुन अगमासि. ‘‘कस्मा निवत्तसी’’ति पुट्ठा ‘‘दसबलेन निवत्तिताम्ही’’ति आह. सेनापति ‘‘दिट्ठं भविस्सति तथागतेन कारण’’न्ति आह. सा न चिरस्सेव गब्भं पटिलभित्वा उप्पन्नदोहळा ‘‘दोहळो मे उप्पन्नो’’ति आरोचेसि. ‘‘किं दोहळो’’ति? ‘‘वेसालिया नगरे लिच्छविराजानं अभिसेकमङ्गलपोक्खरणिं ओतरित्वा न्हत्वा पानीयं पिवितुकामाम्हि, सामी’’ति. सेनापति ‘‘साधू’’ति वत्वा सहस्सथामधनुं गहेत्वा तं रथं आरोपेत्वा सावत्थितो निक्खमित्वा रथं पाजेन्तो वेसालिं पाविसि.

तस्मिञ्च काले कोसलरञ्ञो बन्धुलसेनापतिना सद्धिं एकाचरियकुले उग्गहितसिप्पो महालि नाम लिच्छवी अन्धो लिच्छवीनं अत्थञ्च धम्मञ्च अनुसासन्तो द्वारसमीपे वसति. सो रथस्स उम्मारे पटिघट्टनसद्दं सुत्वा ‘‘बन्धुलमल्लस्स रथपतनसद्दो एसो, अज्ज लिच्छवीनं भयं उप्पज्जिस्सती’’ति आह. पोक्खरणिया अन्तो च बहि च आरक्खा बलवा, उपरि लोहजालं पत्थटं, सकुणानम्पि ओकासो नत्थि. सेनापति पन रथा ओतरित्वा आरक्खके खग्गेन पहरन्तो पलापेत्वा लोहजालं छिन्दित्वा अन्तोपोक्खरणियं भरियं ओतारेत्वा न्हापेत्वा पायेत्वा सयम्पि न्हत्वा मल्लिकं रथं आरोपेत्वा नगरा निक्खमित्वा आगतमग्गेनेव पायासि. आरक्खका गन्त्वा लिच्छवीनं आरोचेसुं. लिच्छविराजानो कुज्झित्वा पञ्च रथसतानि आरुय्ह ‘‘बन्धुलमल्लं गण्हिस्सामा’’ति निक्खमिंसु. तं पवत्तिं महालिस्स आरोचेसुं. महालि ‘‘मा गमित्थ, सो हि वो सब्बे घातयिस्सती’’ति आह. तेपि ‘‘मयं गमिस्सामयेवा’’ति वदिंसु. तेन हि चक्कस्स याव नाभितो पथविं पविट्ठट्ठानं दिस्वा निवत्तेय्याथ, ततो अनिवत्तन्ता पुरतो असनिसद्दं विय सुणिस्सथ, तम्हा ठाना निवत्तेय्याथ, ततो अनिवत्तन्ता तुम्हाकं रथधुरेसु छिद्दं पस्सिस्सथ, तम्हा ठाना निवत्तेय्याथ, पुरतो मागमित्थाति. ते तस्स वचनेन अनिवत्तित्वा तं अनुबन्धिंसुयेव.

मल्लिका दिस्वा ‘‘रथा, सामि, पञ्ञायन्ती’’ति आह. तेन हि एकस्स रथस्स विय पञ्ञायनकाले मम आरोचेय्यासीति. सा यदा सब्बे एको विय हुत्वा पञ्ञायिंसु, तदा ‘‘एकमेव सामि रथसीसं पञ्ञायती’’ति आह. बन्धुलो ‘‘तेन हि इमा रस्मियो गण्हाही’’ति तस्सा रस्मियो दत्वा रथे ठितोव धनुं आरोपेति, रथचक्कं याव नाभितो पथविं पाविसि, लिच्छविनो तं ठानं दिस्वापि न निवत्तिंसु. इतरो थोकं गन्त्वा जियं पोथेसि, असनिसद्दो विय अहोसि. ते ततोपि न निवत्तिंसु, अनुबन्धन्ता गच्छन्तेव. बन्धुलो रथे ठितकोव एकं सरं खिपि. सो पञ्चन्नं रथसतानं रथसीसं छिद्दं कत्वा पञ्च राजसतानि परिकरबन्धनट्ठाने विज्झित्वा पथविं पाविसि. ते अत्तनो विद्धभावं अजानित्वा ‘‘तिट्ठ रे, तिट्ठ रे’’ति वदन्ता अनुबन्धिंसुयेव. बन्धुलो रथं ठपेत्वा ‘‘तुम्हे मतका, मतकेहि सद्धिं मय्हं युद्धं नाम नत्थी’’ति आह. ते ‘‘मतका नाम अम्हादिसा नेव होन्ती’’ति वदिंसु. ‘‘तेन हि सब्बपच्छिमस्स परिकरं मोचेथा’’ति. ते मोचयिंसु. सो मुत्तमत्तेयेव मरित्वा पतितो. अथ ने ‘‘सब्बेपि तुम्हे एवरूपा, अत्तनो घरानि गन्त्वा संविधातब्बं संविदहित्वा पुत्तदारे अनुसासित्वा सन्नाहं मोचेथा’’ति आह. ते तथा कत्वा सब्बे जीवितक्खयं पत्ता.

बन्धुलोपि मल्लिकं सावत्थिं आनेसि. सा सोळसक्खत्तुं यमके पुत्ते विजायि, सब्बेपि सूरा थामसम्पन्ना अहेसुं, सब्बसिप्पे निप्फत्तिं पापुणिंसु. एकेकस्सपि पुरिससहस्सपरिवारो अहोसि . पितरा सद्धिं राजनिवेसनं गच्छन्तेहि तेहेव राजङ्गणं परिपूरि. अथेकदिवसं विनिच्छये कूटड्डपराजिता मनुस्सा बन्धुलं आगच्छन्तं दिस्वा महारवं विरवन्ता विनिच्छयअमच्चानं कूटड्डकारणं तस्स आरोचेसुं. सोपि विनिच्छयं गन्त्वा तं अड्डं तीरेत्वा सामिकमेव सामिकं, अस्सामिकमेव अस्सामिकं अकासि. महाजनो महासद्देन साधुकारं पवत्तेसि. राजा ‘‘किमिद’’न्ति पुच्छित्वा तमत्थं सुत्वा तुस्सित्वा सब्बेपि ते अमच्चे हारेत्वा बन्धुलस्सेव विनिच्छयं निय्यादेसि. सो ततो पट्ठाय सम्मा विनिच्छिनि. ततो पोराणकविनिच्छयिका लञ्जं अलभन्ता अप्पलाभा हुत्वा ‘‘बन्धुलो रज्जं पत्थेती’’ति राजकुले परिभिन्दिंसु. राजा तं कथं गहेत्वा चित्तं निग्गहेतुं नासक्खि, ‘‘इमस्मिं इधेव घातियमाने गरहा मे उप्पज्जिस्सती’’ति पुन चिन्तेत्वा ‘‘पयुत्तपुरिसेहि पच्चन्तं पहरापेत्वा ते पलापेत्वा निवत्तकाले अन्तरामग्गे पुत्तेहि सद्धिं मारेतुं वट्टती’’ति बन्धुलं पक्कोसापेत्वा ‘‘पच्चन्तो किर कुपितो, तव पुत्तेहि सद्धिं गन्त्वा चोरे गण्हाही’’ति पहिणित्वा ‘‘एत्थेवस्स द्वत्तिंसाय पुत्तेहि सद्धिं सीसं छिन्दित्वा आहरथा’’ति तेहि सद्धिं अञ्ञेपि समत्थे महायोधे पेसेसि. तस्मिं पच्चन्तं गच्छन्तेयेव ‘‘सेनापति किर आगच्छती’’ति सुत्वाव पयुत्तकचोरा पलायिंसु. सो तं पदेसं आवासापेत्वा जनपदं सण्ठपेत्वा निवत्ति.

अथस्स नगरतो अविदूरे ठाने ते योधा पुत्तेहि सद्धिं सीसं छिन्दिंसु. तं दिवसं मल्लिकाय पञ्चहि भिक्खुसतेहि सद्धिं द्वे अग्गसावका निमन्तिता होन्ति. अथस्सा पुब्बण्हसमये ‘‘सामिकस्स ते सद्धिं पुत्तेहि सीसं छिन्दिंसू’’ति पण्णं आहरित्वा अदंसु. सा तं पवत्तिं ञत्वा कस्सचि किञ्चि अवत्वा पण्णं उच्छङ्गे कत्वा भिक्खुसङ्घमेव परिविसि. अथस्सा परिचारिका भिक्खूनं भत्तं दत्वा सप्पिचाटिं आहरन्तियो थेरानं पुरतो चाटिं भिन्दिंसु. धम्मसेनापति ‘‘उपासिके, भेदनधम्मं भिन्नं, न चिन्तेतब्ब’’न्ति आह. सा उच्छङ्गतो पण्णं नीहरित्वा ‘‘द्वत्तिंसपुत्तेहि सद्धिं पितु सीसं छिन्नन्ति मे इमं पण्णं आहरिंसु, अहं इदं सुत्वापि न चिन्तेमि, सप्पिचाटिया भिन्नाय किं चिन्तेमि, भन्ते’’ति आह. धम्मसेनापति ‘‘अनिमित्तमनञ्ञात’’न्तिआदीनि (सु. नि. ५७९) वत्वा धम्मं देसेत्वा उट्ठायासना विहारं अगमासि. सापि द्वत्तिंस सुणिसायो पक्कोसापेत्वा ‘‘तुम्हाकं सामिका अत्तनो पुरिमकम्मफलं लभिंसु, तुम्हे मा सोचित्थ मा परिदेवित्थ, रञ्ञो उपरि मनोपदोसं मा करित्था’’ति ओवदि.

रञ्ञो चरपुरिसा तं कथं सुत्वा तेसं निद्दोसभावं रञ्ञो कथयिंसु. राजा संवेगप्पत्तो तस्सा निवेसनं गन्त्वा मल्लिकञ्च सुणिसायो चस्सा खमापेत्वा मल्लिकाय वरं अदासि. सा ‘‘गहितो मे होतू’’ति वत्वा तस्मिं गते मतकभत्तं दत्वा न्हत्वा राजानं उपसङ्कमित्वा वन्दित्वा ‘‘देव, तुम्हेहि मे वरो दिन्नो, मय्हञ्च अञ्ञेन अत्थो नत्थि, द्वत्तिंसाय मे सुणिसानं मम च कुलघरगमनं अनुजानाथा’’ति आह. राजा सम्पटिच्छि. सा द्वत्तिंसाय सुणिसानं सककुलं पेसेत्वा सयं कुसिनारनगरे अत्तनो कुलघरं अगमासि. राजा बन्धुलसेनापतिनो भागिनेय्यस्स दीघकारायनस्स नाम सेनापतिट्ठानं अदासि. सो पन ‘‘मातुलो मे इमिना मारितो’’ति रञ्ञो ओतारं गवेसन्तो विचरति. राजापि निप्पराधस्स बन्धुलस्स मारितकालतो पट्ठाय विप्पटिसारी चित्तस्सादं न लभति, रज्जसुखं नानुभोति.

तदा सत्था साकियानं वेळुं नाम निगमं उपनिस्साय विहरति. राजा तत्थ गन्त्वा आरामतो अविदूरे खन्धावारं निवासेत्वा ‘‘महन्तेन परिवारेन सत्थारं वन्दिस्सामा’’ति विहारं गन्त्वा पञ्च राजककुधभण्डानि दीघकारायनस्स दत्वा एककोव गन्धकुटिं पाविसि. सब्बं धम्मचेतियसुत्तनियामेनेव (म. नि. २.३६४ आदयो) वेदितब्बं. तस्मिं गन्धकुटिं पविट्ठे दीघकारायनो तानि पञ्च राजककुधभण्डानि गहेत्वा विटटूभं राजानं कत्वा रञ्ञो एकं अस्सं एकञ्च उपट्ठानकारिकं मातुगामं निवत्तेत्वा सावत्थिं अगमासि. राजा सत्थारा सद्धिं पियकथं कथेत्वा निक्खन्तो सेनं अदिस्वा तं मातुगामं पुच्छित्वा तं पवत्तिं सुत्वा ‘‘अहं भागिनेय्यं अजातसत्तुं आदाय आगन्त्वा विटटूभं गहेस्सामी’’ति राजगहनगरं गच्छन्तो विकाले द्वारेसु पिहितेसु नगरं पविसितुमसक्कोन्तो एकिस्साय सालाय निपज्जित्वा वातातपेन किलन्तो रत्तिभागे तत्थेव कालमकासि. विभाताय रत्तिया ‘‘देव कोसलनरिन्द, इदानि अनाथोसि जातो’’ति विलपन्तिया तस्सा इत्थिया सद्दं सुत्वा रञ्ञो आरोचेसुं. सो मातुलस्स महन्तेन सक्कारेन सरीरकिच्चं कारेसि.

विटटूभोपि रज्जं लभित्वा तं वेरं सरित्वा ‘‘सब्बेपि साकिये मारेस्सामी’’ति महतिया सेनाय निक्खमि. तं दिवसं सत्था पच्चूससमये लोकं वोलोकेन्तो ञातिसङ्घस्स विनासं दिस्वा ‘‘ञातिसङ्गहं कातुं वट्टती’’ति चिन्तेत्वा पुब्बण्हसमये पिण्डाय चरित्वा पिण्डपातपटिक्कन्तो गन्धकुटियं सीहसेय्यं कप्पेत्वा सायन्हसमये आकासेन गन्त्वा कपिलवत्थुसामन्ते एकस्मिं कबरच्छाये रुक्खमूले निसीदि. ततो अविदूरे विटटूभस्स रज्जसीमाय अन्तो सन्दच्छायो निग्रोधरुक्खो अत्थि, विटटूभो सत्थारं दिस्वा उपसङ्कमित्वा वन्दित्वा ‘‘भन्ते, किंकारणा एवरूपाय उण्हवेलाय इमस्मिं कबरच्छाये रुक्खमूले निसीदथ, एतस्मिं सन्दच्छाये निग्रोधरुक्खमूले निसीदथ, भन्ते’’ति वत्वा ‘‘होतु, महाराज, ञातकानं छाया नाम सीतला’’ति वुत्ते ‘‘ञातकानं रक्खणत्थाय सत्था आगतो भविस्सती’’ति चिन्तेत्वा सत्थारं वन्दित्वा सावत्थिमेव पच्चागमि. सत्थापि उप्पतित्वा जेतवनमेव गतो.

राजा साकियानं दोसं सरित्वा दुतियं निक्खमित्वा तथेव सत्थारं पस्सित्वा पुन निवत्तित्वा ततियवारे निक्खमित्वा तत्थेव सत्थारं पस्सित्वा निवत्ति. चतुत्थवारे पन तस्मिं निक्खन्ते सत्था साकियानं पुब्बकम्मं ओलोकेत्वा तेसं नदियं विसपक्खिपनपापकम्मस्स अप्पटिबाहिरभावं ञत्वा चतुत्थवारे न अगमासि. विटटूभराजा खीरपायके दारके आदिं कत्वा सब्बे साकिये घातेत्वा गललोहितेन निसिन्नफलकं धोवित्वा पच्चागमि. सत्थरि ततियवारे गमनतो पच्चागन्त्वा पुनदिवसे पिण्डाय चरित्वा निट्ठापितभत्तकिच्चे गन्धकुटियं पविसन्ते दिसाहि सन्निपतिता भिक्खू धम्मसभायं निसीदित्वा ‘‘आवुसो, सत्था अत्तानं दस्सेत्वा राजानं निवत्तापेत्वा ञातके मरणभया मोचेसि, एवं ञातकानं अत्थचरो सत्था’’ति भगवतो गुणकथं कथयिंसु. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव तथागतो ञातकानं अत्थं चरति, पुब्बेपि चरियेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्तो नाम राजा दस राजधम्मे अकोपेत्वा धम्मेन रज्जं कारेन्तो एकदिवसं चिन्तेसि ‘‘जम्बुदीपतले राजानो बहुथम्भेसु पासादेसु वसन्ति, तस्मा बहूहि थम्भेहि पासादकरणं नाम अनच्छरियं, यंनूनाहं एकथम्भकं पासादं कारेय्यं, एवं सब्बराजूनं अग्गराजा भविस्सामी’’ति. सो वड्ढकी पक्कोसापेत्वा ‘‘मय्हं सोभग्गप्पत्तं एकथम्भकं पासादं करोथा’’ति आह. ते ‘‘साधू’’ति सम्पटिच्छित्वा अरञ्ञं पविसित्वा उजू महन्ते एकथम्भकपासादारहे बहू रुक्खे दिस्वा ‘‘इमे रुक्खा सन्ति, मग्गो पन विसमो, न सक्का ओतारेतुं, रञ्ञो आचिक्खिस्सामा’’ति चिन्तेत्वा तथा अकंसु. राजा ‘‘केनचि उपायेन सणिकं ओतारेथा’’ति वत्वा ‘‘देव, येन केनचि उपायेन न सक्का’’ति वुत्ते ‘‘तेन हि मम उय्याने एकं रुक्खं उपधारेथा’’ति आह. वड्ढकी उय्यानं गन्त्वा एकं सुजातं उजुकं गामनिगमपूजितं राजकुलतोपि लद्धबलिकम्मं मङ्गलसालरुक्खं दिस्वा रञ्ञो सन्तिकं गन्त्वा तमत्थं आरोचेसुं. राजा ‘‘उय्याने रुक्खो नाम मम पटिबद्धो, गच्छथ भो तं छिन्दथा’’ति आह. ते ‘‘साधू’’ति सम्पटिच्छित्वा गन्धमालादिहत्था उय्यानं गन्त्वा रुक्खे गन्धपञ्चङ्गुलिकं दत्वा सुत्तेन परिक्खिपित्वा पुप्फकण्णिकं बन्धित्वा दीपं जालेत्वा बलिकम्मं कत्वा ‘‘इतो सत्तमे दिवसे आगन्त्वा रुक्खं छिन्दिस्साम, राजा छिन्दापेति, इमस्मिं रुक्खे निब्बत्तदेवता अञ्ञत्थ गच्छतु, अम्हाकं दोसो नत्थी’’ति सावेसुं.

अथ तस्मिं निब्बत्तो देवपुत्तो तं वचनं सुत्वा ‘‘निस्संसयं इमे वड्ढकी इमं रुक्खं छिन्दिस्सन्ति, विमानं मे नस्सिस्सति, विमानपरियन्तिकमेव खो पन मय्हं जीवितं, इमञ्च रक्खं परिवारेत्वा ठितेसु तरुणसालरुक्खेसु निब्बत्तानं मम ञातिदेवतानम्पि बहूनि विमानानि नस्सिस्सन्ति. विमानपरियन्तिकमेव मम ञातीनं देवतानम्पि जीवितं, न खो पन मं तथा अत्तनो विनासो बाधति, यथा ञातीनं, तस्मा नेसं मया जीवितं दातुं वट्टती’’ति चिन्तेत्वा अड्ढरत्तसमये दिब्बालङ्कारपटिमण्डितो रञ्ञो सिरिगब्भं पविसित्वा सकलगब्भं एकोभासं कत्वा उस्सिसकपस्से रोदमानो अट्ठासि. राजा तं दिस्वा भीततसितो तेन सद्धिं सल्लपन्तो पठमं गाथमाह –

१३.

‘‘का त्वं सुद्धेहि वत्थेहि, अघे वेहायसं ठिता;

केन त्यास्सूनि वत्तन्ति, कुतो तं भयमागत’’न्ति.

तत्थ का त्वन्ति नागयक्खसुपण्णसक्कादीसु का नाम त्वन्ति पुच्छति. वत्थेहीति वचनमत्तमेवेतं, सब्बेपि पन दिब्बालङ्कारे सन्धायेवमाह. अघेति अप्पटिघे आकासे. वेहायसन्ति तस्सेव वेवचनं. केन त्यास्सूनि वत्तन्तीति केन कारणेन तव अस्सूनि वत्तन्ति. कुतोति ञातिवियोगधनविनासादीनं किं निस्साय तं भयमागतन्ति पुच्छति.

ततो देवराजा द्वे गाथा अभासि –

१४.

‘‘तवेव देव विजिते, भद्दसालोति मं विदू;

सट्ठि वस्ससहस्सानि, तिट्ठतो पूजितस्स मे.

१५.

‘‘कारयन्ता नगरानि, अगारे च दिसम्पति;

विविधे चापि पासादे, न मं ते अच्चमञ्ञिसुं;

यथेव मं ते पूजेसुं, तथेव त्वम्पि पूजया’’ति.

तत्थ तिट्ठतोति सकलबाराणसिनगरेहि चेव गामनिगमेहि च तया च पूजितस्स निच्चं बलिकम्मञ्च सक्कारञ्च लभन्तस्स मय्हं इमस्मिं उय्याने तिट्ठन्तस्स एत्तको कालो गतोति दस्सेति. नगरानीति नगरपटिसङ्खरणकम्मानि. अगारेचाति भूमिगेहानि. दिसम्पतीति दिसानं पति, महाराज. न मं तेति ते नगरपटिसङ्खरणादीनि करोन्ता इमस्मिं नगरे पोराणकराजानो मं नातिमञ्ञिसुं नातिक्कमिंसु न विहेठयिंसु, मम निवासरुक्खं छिन्दित्वा अत्तनो कम्मं न करिंसु, मय्हं पन सक्कारमेव करिंसूति अवच. यथेवाति तस्मा यथेव ते पोराणकराजानो मं पूजयिंसु, एकोपि इमं रुक्खं न छिन्दापेसि, त्वञ्चापि मं तथेव पूजय, मा मे रुक्खं छेदयीति.

ततो राजा द्वे गाथा अभासि –

१६.

‘‘तं इवाहं न पस्सामि, थूलं कायेन ते दुमं;

आरोहपरिणाहेन, अभिरूपोसि जातिया.

१७.

‘‘पासादं कारयिस्सामि, एकत्थम्भं मनोरमं;

तत्थ तं उपनेस्सामि, चिरं ते यक्ख जीवित’’न्ति.

तत्थ कायेनाति पमाणेन. इदं वुत्तं होति – तव पमाणेन तं विय थूलं महन्तं अञ्ञं दुमं न पस्सामि, त्वञ्ञेव पन आरोहपरिणाहेन सुजातसङ्खाताय समसण्ठानउजुभावप्पकाराय जातिया च अभिरूपो सोभग्गप्पत्तो एकथम्भपासादारहोति. पासादन्ति तस्मा तं छेदापेत्वा अहं पासादं कारापेस्सामेव. तत्थ तन्ति तं पनाहं सम्म देवराज, तत्थ पासादे उपनेस्सामि, सो त्वं मया सद्धिं एकतो वसन्तो अग्गगन्धमालादीनि लभन्तो सक्कारप्पत्तो सुखं जीविस्ससि, निवासट्ठानाभावेन मे विनासो भविस्सतीति मा चिन्तयि, चिरं ते यक्ख जीवितं भविस्सतीति.

तं सुत्वा देवराजा द्वे गाथा अभासि –

१८.

‘‘एवं चित्तं उदपादि, सरीरेन विनाभावो;

पुथुसो मं विकन्तित्वा, खण्डसो अवकन्तथ.

१९.

‘‘अग्गे च छेत्वा मज्झे च, पच्छा मूलम्हि छिन्दथ;

एवं मे छिज्जमानस्स, न दुक्खं मरणं सिया’’ति.

तत्थ एवं चित्तं उदपादीति यदि एवं चित्तं तव उप्पन्नं. सरीरेन विनाभावोति यदि ते मम सरीरेन भद्दसालरुक्खेन सद्धिं मम विनाभावो पत्थितो. पुथुसोति बहुधा. विकन्तित्वाति छिन्दित्वा. खण्डसोति खण्डाखण्डं कत्वा अवकन्तथ. अग्गे चाति अवकन्तन्ता पन पठमं अग्गे, ततो मज्झे छेत्वा सब्बपच्छा मूले छिन्दथ. एवञ्हि मे छिज्जमानस्स न दुक्खं मरणं सिया, सुखं नु खण्डसो भवेय्याति याचति.

ततो राजा द्वे गाथा अभासि –

२०.

‘‘हत्थपादं यथा छिन्दे, कण्णनासञ्च जीवतो;

ततो पच्छा सिरो छिन्दे, तं दुक्खं मरणं सिया.

२१.

‘‘सुखं नु खण्डसो छिन्नं, भद्दसाल वनप्पति;

किंहेतु किं उपादाय, खण्डसो छिन्नमिच्छसी’’ति.

तत्थ हत्थपादन्ति हत्थे च पादे च. तं दुक्खन्ति एवं पटिपाटिया छिज्जन्तस्स चोरस्स तं मरणं दुक्खं सिया. सुखं नूति सम्म भद्दसाल, वज्झप्पत्ता चोरा सुखेन मरितुकामा सीसच्छेदं याचन्ति, न खण्डसो छेदनं, त्वं पन एवं याचसि, तेन तं पुच्छामि ‘‘सुखं नु खण्डसो छिन्न’’न्ति. किंहेतूति खण्डसो छिन्नं नाम न सुखं, कारणेन पनेत्थ भवितब्बन्ति तं पुच्छन्तो एवमाह.

अथस्स आचिक्खन्तो भद्दसालो द्वे गाथा अभासि –

२२.

‘‘यञ्च हेतुमुपादाय, हेतुं धम्मूपसंहितं;

खण्डसो छिन्नमिच्छामि, महाराज सुणोहि मे.

२३.

‘‘ञाती मे सुखसंवद्धा, मम पस्से निवातजा;

तेपिहं उपहिंसेय्य, परेसं असुखोचित’’न्ति.

तत्थ हेतुं धम्मूपसंहितन्ति महाराज, यं हेतुसभावयुत्तमेव, न हेतुपतिरूपकं, हेतुं उपादाय आरब्भ सन्धायाहं खण्डसो छिन्नमिच्छामि, तं ओहितसोतो सुणोहीति अत्थो. ञातीमेति मम भद्दसालरुक्खस्स छायाय सुखसंवद्धा मम पस्से तरुणसालरुक्खेसु निब्बत्ता मया कतवातपरित्ताणत्ता निवातजा मम ञातका देवसङ्घा अत्थि, ते अहं विसालसाखविटपो मूले छिन्दित्वा पतन्तो उपहिंसेय्यं, संभग्गविमाने करोन्तो विनासेय्यन्ति अत्थो. परेसं असुखोचितन्ति एवं सन्ते मया तेसं परेसं ञातिदेवसङ्घानं असुखं दुक्खं ओचितं वड्ढितं, न चाहं तेसं दुक्खकामो, तस्मा भद्दसालं खण्डसो खण्डसो छिन्दापेमीति अयमेत्थाधिप्पायो.

तं सुत्वा राजा ‘‘धम्मिको वतायं, देवपुत्तो, अत्तनो विमानविनासतोपि ञातीनं विमानविनासं न इच्छति, ञातीनं अत्थचरियं चरति, अभयमस्स दस्सामी’’ति तुस्सित्वा ओसानगाथमाह –

२४.

‘‘चेतेय्यरूपं चेतेसि, भद्दसाल वनप्पति;

हितकामोसि ञातीनं, अभयं सम्म दम्मि ते’’ति.

तत्थ चेतेय्यरूपं चेतेसीति ञातीसु मुदुचित्तताय चिन्तेन्तो चिन्तेतब्बयुत्तकमेव चिन्तेसि. छेदेय्यरूपं छेदेसीतिपि पाठो. तस्सत्थो – खण्डसो छिन्नमिच्छन्तो छेदेतब्बयुत्तकमेव छेदेसीति. अभयन्ति एतस्मिं ते सम्म, गुणे पसीदित्वा अभयं ददामि, न मे पासादेनत्थो, नाहं तं छेदापेस्सामि, गच्छ ञातिसङ्घपरिवुतो सक्कतगरुकतो सुखं जीवाति आह.

देवराजा रञ्ञो धम्मं देसेत्वा अगमासि. राजा तस्सोवादे ठत्वा दानादीनि पुञ्ञानि कत्वा सग्गपुरं पूरेसि.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘एवं, भिक्खवे, पुब्बेपि तथागतो ञातत्थचरियं अचरियेवा’’ति वत्वा जातकं समोधानेसि – ‘‘तदा राजा आनन्दो अहोसि, तरुणसालेसु निब्बत्तदेवता बुद्धपरिसा, भद्दसालदेवराजा पन अहमेव अहोसि’’न्ति.

भद्दसालजातकवण्णना दुतिया.

[४६६] ३. समुद्दवाणिजजातकवण्णना

कसन्तिवपन्ति ते जनाति इदं सत्था जेतवने विहरन्तो देवदत्तस्स पञ्च कुलसतानि गहेत्वा निरये पतितभावं आरब्भ कथेसि. सो हि अग्गसावकेसु परिसं गहेत्वा पक्कन्तेसु सोकं सन्धारेतुं असक्कोन्तो उण्हलोहिते मुखतो निक्खन्ते बलववेदनापीळितो तथागतस्स गुणं अनुस्सरित्वा ‘‘अहमेव नव मासे तथागतस्स अनत्थं चिन्तेसिं, सत्थु पन मयि पापचित्तं नाम नत्थि, असीतिमहाथेरानम्पि मयि आघातो नाम नत्थि, मया कतकम्मेन अहमेव इदानि अनाथो जातो, सत्थारापिम्हि विस्सट्ठो महाथेरेहिपि ञातिसेट्ठेन राहुलत्थेरेनपि सक्यराजकुलेहिपि, गन्त्वा सत्थारं खमापेस्सामी’’ति परिसाय सञ्ञं दत्वा अत्तानं पञ्चकेन गाहापेत्वा रत्तिं रत्तिं गच्छन्तो कोसलरट्ठं सम्पापुणि. आनन्दत्थेरो सत्थु आरोचेसि ‘‘देवदत्तो किर, भन्ते, तुम्हाकं खमापेतुं आगच्छती’’ति. ‘‘आनन्द, देवदत्तो मम दस्सनं न लभिस्सती’’ति.

अथ तस्मिं सावत्थिनगरद्वारं सम्पत्ते पुन थेरो आरोचेसि, भगवापि तथेव अवच. तस्स जेतवने पोक्खरणिया समीपं आगतस्स पापं मत्थकं पापुणि, सरीरे डाहो उप्पज्जि, न्हत्वा पानीयं पिवितुकामो हुत्वा ‘‘मञ्चकतो मं आवुसो ओतारेथ, पानीयं पिविस्सामी’’ति आह. तस्स ओतारेत्वा भूमियं ठपितमत्तस्स चित्तस्सादे अलद्धेयेव महापथवी विवरमदासि. तावदेव तं अवीचितो अग्गिजाला उट्ठाय परिक्खिपित्वा गण्हि. सो ‘‘पापकम्मं मे मत्थकं पत्त’’न्ति तथागतस्स गुणे अनुस्सरित्वा –

‘‘इमेहि अट्ठीहि तमग्गपुग्गलं, देवातिदेवं नरदम्मसारथिं;

समन्तचक्खुं सतपुञ्ञलक्खणं, पाणेहि बुद्धं सरणं उपेमी’’ति. (मि. प. ४.१.३) –

इमाय गाथाय सरणे पतिट्ठहन्तो अवीचिपरायणो अहोसि. तस्स पन पञ्च उपट्ठाककुलसतानि अहेसुं. तानिपि तप्पक्खिकानि हुत्वा दसबलं अक्कोसित्वा अवीचिम्हियेव निब्बत्तिंसु. एवं सो तानि पञ्च कुलसतानि गण्हित्वा अवीचिम्हि पतिट्ठितो.

अथेकदिवसं भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, देवदत्तो पापो लाभसक्कारगिद्धताय सम्मासम्बुद्धे अट्ठाने कोपं बन्धित्वा अनागतभयमनोलोकेत्वा पञ्चहि कुलसतेहि सद्धिं अवीचिपरायणो जातो’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न भिक्खवे, इदानेव देवदत्तो लाभसक्कारगिद्धो हुत्वा अनागतभयं न ओलोकेसि, पुब्बेपि अनागतभयं अनोलोकेत्वा पच्चुप्पन्नसुखगिद्धेन सद्धिं परिसाय महाविनासं पत्तो’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बाराणसितो अविदूरे कुलसहस्सनिवासो महावड्ढकीगामो अहोसि. तत्थ वड्ढकी ‘‘तुम्हाकं मञ्चं करिस्साम, पीठं करिस्साम, गेहं करिस्सामा’’ति वत्वा मनुस्सानं हत्थतो बहुं इणं गहेत्वा किञ्चि कातुं न सक्खिंसु. मनुस्सा दिट्ठदिट्ठे वड्ढकी चोदेन्ति पलिबुद्धन्ति. ते इणायिकेहि उपद्दुता सुखं वसितुं असक्कोन्ता ‘‘विदेसं गन्त्वा यत्थ कत्थचि वसिस्सामा’’ति अरञ्ञं पविसित्वा रुक्खे छिन्दित्वा महतिं नावं बन्धित्वा नदिं ओतारेत्वा आहरित्वा गामतो गावुतड्ढयोजनमत्ते ठाने ठपेत्वा अड्ढरत्तसमये गामं आगन्त्वा पुत्तदारमादाय नावट्ठानं गन्त्वा नावं आरुय्ह अनुक्कमेन महासमुद्दं पविसित्वा वातवेगेन विचरन्ता समुद्दमज्झे एकं दीपकं पापुणिंसु. तस्मिं पन दीपके सयंजातसालिउच्छुकदलिअम्बजम्बुपनसतालनाळिकेरादीनि विविधफलानि अत्थि, अञ्ञतरो पभिन्ननावो पुरिसो पठमतरं तं दीपकं पत्वा सालिभत्तं भुञ्जमानो उच्छुआदीनि खादमानो थूलसरीरो नग्गो परूळ्हकेसमस्सु तस्मिं दीपके पटिवसति.

वड्ढकी चिन्तयिंसु ‘‘सचे अयं दीपको रक्खसपरिग्गहितो भविस्सति, सब्बेपि अम्हे विनासं पापुणिस्साम, परिग्गण्हिस्साम ताव न’’न्ति. अथ सत्तट्ठ पुरिसा सूरा बलवन्तो सन्नद्धपञ्चावुधा हुत्वा ओतरित्वा दीपकं परिग्गण्हिंसु. तस्मिं खणे सो पुरिसो भुत्तपातरासो उच्छुरसं पिवित्वा सुखप्पत्तो रमणीये पदेसे रजतपट्टसदिसे वालुकतले सीतच्छायाय उत्तानको निपज्जित्वा ‘‘जम्बुदीपवासिनो कसन्ता वपन्ता एवरूपं सुखं न लभन्ति, जम्बुदीपतो मय्हं अयमेव दीपको वर’’न्ति गायमानो उदानं उदानेसि. अथ सत्था भिक्खू आमन्तेत्वा ‘‘सो भिक्खवे पुरिसो इमं उदानं उदानेसी’’ति दस्सेन्तो पठमं गाथमाह –

२५.

‘‘कसन्ति वपन्ति ते जना, मनुजा कम्मफलूपजीविनो;

नयिमस्स दीपकस्स भागिनो, जम्बुदीपा इदमेव नो वर’’न्ति.

तत्थ ते जनाति ते जम्बुदीपवासिनो जना. कम्मफलूपजीविनोति नानाकम्मानं फलूपजीविनो सत्ता.

अथ ते दीपकं परिग्गण्हन्ता पुरिसा तस्स गीतसद्दं सुत्वा ‘‘मनुस्ससद्दो विय सुय्यति, जानिस्साम न’’न्ति सद्दानुसारेन गन्त्वा तं पुरिसं दिस्वा ‘‘यक्खो भविस्सती’’ति भीततसिता सरे सन्नहिंसु. सोपि ते दिस्वा अत्तनो वधभयेन ‘‘नाहं, सामि, यक्खो, पुरिसोम्हि, जीवितं मे देथा’’ति याचन्तो ‘‘पुरिसा नाम तुम्हादिसा नग्गा न होन्ती’’ति वुत्ते पुनप्पुनं याचित्वा मनुस्सभावं विञ्ञापेसि. ते तं पुरिसं उपसङ्कमित्वा सम्मोदनीयं कथं सुत्वा तस्स तत्थ आगतनियामं पुच्छिंसु. सोपि सब्बं तेसं कथेत्वा ‘‘तुम्हे अत्तनो पुञ्ञसम्पत्तिया इधागता , अयं उत्तमदीपो, न एत्थ सहत्थेन कम्मं कत्वा जीवन्ति, सयंजातसालीनञ्चेव उच्छुआदीनञ्चेत्थ अन्तो नत्थीति अनुक्कण्ठन्ता वसथा’’ति आह. इध पन वसन्तानं अम्हाकं अञ्ञो परिपन्थो नत्थि, अञ्ञं भयं एत्थ नत्थि, अयं पन अमनुस्सपरिग्गहितो, अमनुस्सा तुम्हाकं उच्चारपस्सावं दिस्वा कुज्झेय्युं, तस्मा तं करोन्ता वालुकं वियूहित्वा वालुकाय पटिच्छादेय्याथ, एत्तकं इध भयं, अञ्ञं नत्थि, निच्चं अप्पमत्ता भवेय्याथाति. ते तत्थ वासं उपगच्छिंसु. तस्मिं पन कुलसहस्से पञ्चन्नं पञ्चन्नं कुलसतानं जेट्ठका द्वे वड्ढकी अहेसुं. तेसु एको बालो अहोसि रसगिद्धो, एको पण्डितो रसेसु अनल्लीनो.

अपरभागे सब्बेपि ते तत्थ सुखं वसन्ता थूलसरीरा हुत्वा चिन्तयिंसु ‘‘चिरं पीता नो सुरा, उच्छुरसेन मेरयं कत्वा पिविस्सामा’’ति. ते मेरयं कारेत्वा पिवित्वा मदवसेन गायन्ता नच्चन्ता कीळन्ता पमत्ता तत्थ तत्थ उच्चारपस्सावं कत्वा अप्पटिच्छादेत्वा दीपकं जेगुच्छं पटिकूलं करिंसु. देवता ‘‘इमे अम्हाकं कीळामण्डलं पटिकूलं करोन्ती’’ति कुज्झित्वा ‘‘महासमुद्दं उत्तरापेत्वा दीपकधोवनं करिस्सामा’’ति मन्तेत्वा ‘‘अयं काळपक्खो, अज्ज अम्हाकं समागमो च भिन्नो, इतो दानि पन्नरसमे दिवसे पुण्णमीउपोसथदिवसे चन्दस्सुग्गमनवेलाय समुद्दं उब्बत्तेत्वा सब्बेपिमे घातेस्सामा’’ति दिवसं ठपयिंसु. अथ नेसं अन्तरे एको धम्मिको देवपुत्तो ‘‘मा इमे मम पस्सन्तस्स नस्सिंसू’’ति अनुकम्पाय तेसु सायमासं भुञ्जित्वा घरद्वारे सुखकथाय निसिन्नेसु सब्बालङ्कारपटिमण्डितो सकलदीपं एकोभासं कत्वा उत्तराय दिसाय आकासे ठत्वा ‘‘अम्भो वड्ढकी, देवता तुम्हाकं कुद्धा. इमस्मिं ठाने मा वसित्थ, इतो अड्ढमासच्चयेन हि देवता समुद्दं उब्बत्तेत्वा सब्बेव तुम्हे घातेस्सन्ति, इतो निक्खमित्वा पलायथा’’ति वत्वा दुतियं गाथमाह –

२६.

‘‘तिपञ्चरत्तूपगतम्हि चन्दे, वेगो महा हेहिति सागरस्स;

उप्लविस्सं दीपमिमं उळारं, मा वो वधी गच्छथ लेणमञ्ञ’’न्ति.

तत्थ उप्लविस्सन्ति इमं दीपकं उप्लवन्तो अज्झोत्थरन्तो अभिभविस्सति. मा वो वधीति सो सागरवेगो तुम्हे मा वधि.

इति सो तेसं ओवादं दत्वा अत्तनो ठानमेव गतो. तस्मिं गते अपरो साहसिको कक्खळो देवपुत्तो ‘‘इमे इमस्स वचनं गहेत्वा पलायेय्युं, अहं नेसं गमनं निवारेत्वा सब्बेपिमे महाविनासं पापेस्सामी’’ति चिन्तेत्वा दिब्बालङ्कारपटिमण्डितो सकलदीपं एकोभासं करोन्तो आगन्त्वा दक्खिणाय दिसाय आकासे ठत्वा ‘‘एको देवपुत्तो इधागतो, नो’’ति पुच्छित्वा ‘‘आगतो’’ति वुत्ते ‘‘सो वो किं कथेसी’’ति वत्वा ‘‘इमं नाम, सामी’’ति वुत्ते ‘‘सो तुम्हाकं इध निवासं न इच्छति, दोसेन कथेति, तुम्हे अञ्ञत्थ अगन्त्वा इधेव वसथा’’ति वत्वा द्वे गाथा अभासि –

२७.

‘‘न जातुयं सागरवारिवेगो, उप्लविस्सं दीपमिमं उळारं;

तं मे निमित्तेहि बहूहि दिट्ठं, मा भेथ किं सोचथ मोदथव्हो.

२८.

‘‘पहूतभक्खं बहुअन्नपानं, पत्तत्थ आवासमिमं उळारं;

न वो भयं पटिपस्सामि किञ्चि, आपुत्तपुत्तेहि पमोदथव्हो’’ति.

तत्थ न जातुयन्ति न जातु अयं. मा भेथाति मा भायित्थ. मोदथव्होति पमोदिता पीतिसोमनस्सजाता होथ. आपुत्तपुत्तेहीति याव पुत्तानम्पि पुत्तेहि पमोदथ, नत्थि वो इमस्मिं ठाने भयन्ति.

एवं सो इमाहि द्वीहि गाथाहि ते अस्सासेत्वा पक्कामि. तस्स पक्कन्तकाले धम्मिकदेवपुत्तस्स वचनं अनादियन्तो बालवड्ढकी ‘‘सुणन्तु मे, भोन्तो, वचन’’न्ति सेसवड्ढकी आमन्तेत्वा पञ्चमं गाथमाह –

२९.

‘‘यो देवोयं दक्खिणायं दिसायं, खेमन्ति पक्कोसति तस्स सच्चं;

न उत्तरो वेदि भयाभयस्स, मा भेथ किं सोचथ मोदथव्हो’’ति.

तत्थ दक्खिणायन्ति दक्खिणाय, अयमेव वा पाठो.

तं सुत्वा रसगिद्धा पञ्चसता वड्ढकी तस्स बालस्स वचनं आदियिंसु. इतरो पन पण्डितवड्ढकी तस्स वचनं अनादियन्तो ते वड्ढकी आमन्तेत्वा चतस्सो गाथा अभासि –

३०.

‘‘यथा इमे विप्पवदन्ति यक्खा, एको भयं संसति खेममेको;

तदिङ्घ मय्हं वचनं सुणाथ, खिप्पं लहुं मा विनस्सिम्ह सब्बे.

३१.

‘‘सब्बे समागम्म करोम नावं, दोणिं दळ्हं सब्बयन्तूपपन्नं;

सचे अयं दक्खिणो सच्चमाह, मोघं पटिक्कोसति उत्तरोयं;

सा चेव नो हेहिति आपदत्था, इमञ्च दीपं न परिच्चजेम.

३२.

‘‘सचे च खो उत्तरो सच्चमाह, मोघं पटिक्कोसति दक्खिणोयं;

तमेव नावं अभिरुय्ह सब्बे, एवं मयं सोत्थि तरेमु पारं.

३३.

‘‘न वे सुगण्हं पठमेन सेट्ठं, कनिट्ठमापाथगतं गहेत्वा;

यो चीध तच्छं पविचेय्य गण्हति, स वे नरो सेट्ठमुपेति ठान’’न्ति.

तत्थ विप्पवदन्तीति अञ्ञमञ्ञं विरुद्धं वदन्ति. लहुन्ति पुरिमस्स अत्थदीपनं. दोणिन्ति गम्भीरं महानावं. सब्बयन्तूपपन्नन्ति सब्बेहि फियारित्तादीहि यन्तेहि उपपन्नं. सा चेव नो हेहिति आपदत्थाति सा च नो नावा पच्छापि उप्पन्नाय आपदाय अत्था भविस्सति, इमञ्च दीपं न परिच्चजिस्साम. तरेमूति तरिस्साम. न वे सुगण्हन्ति न वे सुखेन गण्हितब्बं. सेट्ठन्ति उत्तमं तथं सच्चं. कनिट्ठन्ति पठमवचनं उपादाय पच्छिमवचनं कनिट्ठं नाम. इधापि ‘‘न वे सुगण्ह’’न्ति अनुवत्ततेव. इदं वुत्तं होति – अम्भो वड्ढकी, येन केनचि पठमेन वुत्तवचनं ‘‘इदमेव सेट्ठं तथं सच्च’’न्ति सुखं न गण्हितब्बमेव, यथा च तं, एवं कनिट्ठं गच्छा वुत्तवचनम्पि ‘‘इदमेव तथं सच्च’’न्ति न गण्हितब्बं. यं पन सोतविसयं आपाथगतं होति, तं आपाथगतं गहेत्वा यो इध पण्डितपुरिसो पुरिमवचनञ्च पच्छिमवचनञ्च पविचेय्य विचिनित्वा तीरेत्वा उपपरिक्खित्वा तच्छं गण्हाति, यं तथं सच्चं सभावभूतं, तदेव पच्चक्खं कत्वा गण्हाति. स वे नरो सेट्ठमुपेति ठानन्ति सो उत्तमं ठानं उपेति अधिगच्छति विन्दति लभतीति.

सो एवञ्च पन वत्वा आह – ‘‘अम्भो, मयं द्विन्नम्पि देवतानं वचनं करिस्साम, नावं ताव सज्जेय्याम. सचे पठमस्स वचनं सच्चं भविस्सति, तं नावं अभिरुहित्वा पलायिस्साम, अथ इतरस्स वचनं सच्चं भविस्सति, नावं एकमन्ते ठपेत्वा इधेव वसिस्सामा’’ति. एवं वुत्ते बालवड्ढकी ‘‘अम्भो, त्वं उदकपातियं सुसुमारं पस्ससि, अतीव दीघं पस्ससि, पठमदेवपुत्तो अम्हेसु दोसवसेन कथेसि, पच्छिमो सिनेहेनेव, इमं एवरूपं वरदीपं पहाय कुहिं गमिस्साम, सचे पन त्वं गन्तुकामो, तव परिसं गण्हित्वा नावं करोहि, अम्हाकं नावाय किच्चं नत्थी’’ति आह. पण्डितो अत्तनो परिसं गहेत्वा नावं सज्जेत्वा नावाय सब्बूपकरणानि आरोपेत्वा सपरिसो नावाय अट्ठासि.

ततो पुण्णमदिवसे चन्दस्स उग्गमनवेलाय समुद्दतो ऊमि उत्तरित्वा जाणुकपमाणा हुत्वा दीपकं धोवित्वा गता. पण्डितो समुद्दस्स उत्तरणभावं ञत्वा नावं विस्सज्जेसि. बालवड्ढकिपक्खिकानि पञ्च कुलसतानि ‘‘समुद्दतो ऊमि दीपधोवनत्थाय आगता, एत्तकमेव एत’’न्ति कथेन्ता निसीदिंसु. ततो पटिपाटिया कटिप्पमाणा पुरिसप्पमाणा तालप्पमाणा सत्ततालप्पमाणा सागरऊमि दीपकम्पि वुय्हमाना आगञ्छि. पण्डितो उपायकुसलताय रसे अलग्गो सोत्थिना गतो, बालवड्ढकी रसगिद्धेन अनागतभयं अनोलोकेन्तो पञ्चहि कुलसतेहि सद्धिं विनासं पत्तो.

इतो परा सानुसासनी तमत्थं दीपयमाना तिस्सो अभिसम्बुद्धगाथा होन्ति –

३४.

‘‘यथापि ते सागरवारिमज्झे, सकम्मुना सोत्थि वहिंसु वाणिजा;

अनागतत्थं पटिविज्झियान, अप्पम्पि नाच्चेति स भूरिपञ्ञो.

३५.

‘‘बाला च मोहेन रसानुगिद्धा, अनागतं अप्पटिविज्झियत्थं;

पच्चुप्पन्ने सीदन्ति अत्थजाते, समुद्दमज्झे यथा ते मनुस्सा.

३६.

‘‘अनागतं पटिकयिराथ किच्चं, ‘मा मं किच्चं किच्चकाले ब्यधेसि’;

तं तादिसं पटिकतकिच्चकारिं, न तं किच्चं किच्चकाले ब्यधेती’’ति.

तत्थ सकम्मुनाति अनागतभयं दिस्वा पुरेतरं कतेन अत्तनो कम्मेन. सोत्थि वहिंसूति खेमेन गमिंसु. वाणिजाति समुद्दे विचरणभावेन वड्ढकी वुत्ता. पटिविज्झियानाति एवं, भिक्खवे , पठमतरं कत्तब्बं अनागतं अत्थं पटिविज्झित्वा इधलोके भूरिपञ्ञो कुलपुत्तो अप्पमत्तकम्पि अत्तनो अत्थं न अच्चेति नातिवत्तति, न हापेतीति अत्थो. अप्पटिविज्झियत्थन्ति अप्पटिविज्झित्वा अत्थं, पठममेव कत्तब्बं अकत्वाति अत्थो. पच्चुप्पन्नेति यदा तं अनागतं अत्थजातं उप्पज्जति, तदा तस्मिं पच्चुप्पन्ने सीदन्ति, अत्थे जाते अत्तनो पतिट्ठं न लभन्ति, समुद्दे ते बालवड्ढकी मनुस्सा विय विनासं पापुणन्ति.

अनागतन्ति भिक्खवे, पण्डितपुरिसो अनागतं पठमतरं कत्तब्बकिच्चं सम्परायिकं वा दिट्ठधम्मिकं वा पटिकयिराथ, पुरेतरमेव करेय्य. किंकारणा? मा मं किच्चं किच्चकाले ब्यधेसि, पुरे कत्तब्बञ्हि पुरे अकयिरमानं पच्छा पच्चुप्पन्नभावप्पत्तं अत्तनो किच्चकाले कायचित्ताबाधेन ब्यधेति, तं मं मा ब्यधेसीति पठममेव नं पण्डितो करेय्य. तं तादिसन्ति यथा पण्डितं पुरिसं. पटिकतकिच्चकारिन्ति पटिकच्चेव कत्तब्बकिच्चकारिनं. तं किच्चं किच्चकालेति अनागतं किच्चं कयिरमानं पच्छा पच्चुप्पन्नभावप्पत्तं अत्तनो किच्चकाले कायचित्ताबाधकाले तादिसं पुरिमं न ब्यधेति न बाधति. कस्मा? पुरेयेव कतत्ताति.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘न, भिक्खवे, इदानेव, पुब्बेपि देवदत्तो पच्चुप्पन्नसुखे लग्गो अनागतभयं अनोलोकेत्वा सपरिसो विनासं पत्तो’’ति वत्वा जातकं समोधानेसि – ‘‘तदा बालवड्ढकी देवदत्तो अहोसि, दक्खिणदिसाय ठितो अधम्मिकदेवपुत्तो कोकालिको, उत्तरदिसाय ठितो धम्मिकदेवपुत्तो सारिपुत्तो, पण्डितवड्ढकी पन अहमेव अहोसि’’न्ति.

समुद्दवाणिजजातकवण्णना ततिया.

[४६७] ४. कामजातकवण्णना

कामंकामयमानस्साति इदं सत्था जेतवने विहरन्तो अञ्ञतरं ब्राह्मणं आरब्भ कथेसि. एको किर सावत्थिवासी ब्राह्मणो अचिरवतीतीरे खेत्तकरणत्थाय अरञ्ञं कोटेसि. सत्था तस्स उपनिस्सयं दिस्वा सावत्थिं पिण्डाय पविसन्तो मग्गा ओक्कम्म तेन सद्धिं पटिसन्थारं कत्वा ‘‘किं करोसि ब्राह्मणा’’ति वत्वा ‘‘खेत्तट्ठानं कोटापेमि भो, गोतमा’’ति वुत्ते ‘‘साधु, ब्राह्मण, कम्मं करोही’’ति वत्वा अगमासि. एतेनेव उपायेन छिन्नरुक्खे हारेत्वा खेत्तस्स सोधनकाले कसनकाले केदारबन्धनकाले वपनकालेति पुनप्पुनं गन्त्वा तेन सद्धिं पटिसन्थारमकासि. वपनदिवसे पन सो ब्राह्मणो ‘‘अज्ज, भो गोतम, मय्हं वप्पमङ्गलं, अहं इमस्मिं सस्से निप्फन्ने बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दस्सामी’’ति आह. सत्था तुण्हीभावेन अधिवासेत्वा पक्कामि. पुनेकदिवसं ब्राह्मणो सस्सं ओलोकेन्तो अट्ठासि. सत्थापि तत्थ गन्त्वा ‘‘किं करोसि ब्राह्मणा’’ति पुच्छित्वा ‘‘सस्सं ओलोकेमि भो गोतमा’’ति वुत्ते ‘‘साधु ब्राह्मणा’’ति वत्वा पक्कामि. तदा ब्राह्मणो चिन्तेसि ‘‘समणो गोतमो अभिण्हं आगच्छति, निस्संसयं भत्तेन अत्थिको, दस्सामहं तस्स भत्त’’न्ति. तस्सेवं चिन्तेत्वा गेहं गतदिवसे सत्थापि तत्थ अगमासि. अथ ब्राह्मणस्स अतिविय विस्सासो अहोसि. अपरभागे परिणते सस्से ‘‘स्वे खेत्तं लायिस्सामी’’ति सन्निट्ठानं कत्वा निपन्ने ब्राह्मणे अचिरवतिया उपरि सब्बरत्तिं करकवस्सं वस्सि. महोघो आगन्त्वा एकनाळिमत्तम्पि अनवसेसं कत्वा सब्बं सस्सं समुद्दं पवेसेसि. ब्राह्मणो ओघम्हि पतिते सस्सविनासं ओलोकेत्वा सकभावेन सण्ठातुं नाहोसि, बलवसोकाभिभूतो हत्थेन उरं पहरित्वा परिदेवमानो रोदन्तो निपज्जि.

सत्था पच्चूससमये सोकाभिभूतं ब्राह्मणं दिस्वा ‘‘ब्राह्मणस्सावस्सयो भविस्सामी’’ति पुनदिवसे सावत्थियं पिण्डाय चरित्वा पिण्डपातपटिक्कन्तो भिक्खू विहारं पेसेत्वा पच्छासमणेन सद्धिं तस्स गेहद्वारं अगमासि. ब्राह्मणो सत्थु आगतभावं सुत्वा ‘‘पटिसन्थारत्थाय मे सहायो आगतो भविस्सती’’ति पटिलद्धस्सासो आसनं पञ्ञपेसि. सत्था पविसित्वा पञ्ञत्तासने निसीदित्वा ‘‘ब्राह्मण, कस्मा त्वं दुम्मनोसि, किं ते अफासुक’’न्ति पुच्छि. भो गोतम, अचिरवतीतीरे मया रुक्खच्छेदनतो पट्ठाय कतं कम्मं तुम्हे जानाथ, अहं ‘‘इमस्मिं सस्से निप्फन्ने तुम्हाकं दानं दस्सामी’’ति विचरामि, इदानि मे सब्बं तं सस्सं महोघो समुद्दमेव पवेसेसि, किञ्चि अवसिट्ठं नत्थि, सकटसतमत्तं धञ्ञं विनट्ठं, तेन मे महासोको उप्पन्नोति. ‘‘किं पन, ब्राह्मण, सोचन्तस्स नट्ठं पुनागच्छती’’ति. ‘‘नो हेतं भो गोतमा’’ति. ‘‘एवं सन्ते कस्मा सोचसि, इमेसं सत्तानं धनधञ्ञं नाम उप्पज्जनकाले उप्पज्जति, नस्सनकाले नस्सति, किञ्चि सङ्खारगतं अनस्सनधम्मं नाम नत्थि, मा चिन्तयी’’ति. इति नं सत्था समस्सासेत्वा तस्स सप्पायधम्मं देसेन्तो कामसुत्तं (सु. नि. ७७२ आदयो) कथेसि. सुत्तपरियोसाने सोचन्तो ब्राह्मणो सोतापत्तिफले पतिट्ठहि. सत्था तं निस्सोकं कत्वा उट्ठायासना विहारं अगमासि. ‘‘सत्था असुकं नाम ब्राह्मणं सोकसल्लसमप्पितं निस्सोकं कत्वा सोतापत्तिफले पतिट्ठापेसी’’ति सकलनगरं अञ्ञासि. भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, दसबलो ब्राह्मणेन सद्धिं मित्तं कत्वा विस्सासिको हुत्वा उपायेनेव तस्स सोकसल्लसमप्पितस्स धम्मं देसेत्वा तं निस्सोकं कत्वा सोतापत्तिफले पतिट्ठापेसी’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपाहं एतं निस्सोकमकासि’’न्ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्तस्स रञ्ञो द्वे पुत्ता अहेसुं. सो जेट्ठकस्स उपरज्जं अदासि, कनिट्ठस्स सेनापतिट्ठानं. अपरभागे ब्रह्मदत्ते कालकते अमच्चा जेट्ठकस्स अभिसेकं पट्ठपेसुं. सो ‘‘न मय्हं रज्जेनत्थो, कनिट्ठस्स मे देथा’’ति वत्वा पुनप्पुनं याचियमानोपि पटिक्खिपित्वा कनिट्ठस्स अभिसेके कते ‘‘न मे इस्सरियेनत्थो’’ति उपरज्जादीनिपि न इच्छि. ‘‘तेन हि सादूनि भोजनानि भुञ्जन्तो इधेव वसाही’’ति वुत्तेपि ‘‘न मे इमस्मिं नगरे किच्चं अत्थी’’ति बाराणसितो निक्खमित्वा पच्चन्तं गन्त्वा एकं सेट्ठिकुलं निस्साय सहत्थेन कम्मं करोन्तो वसि. ते अपरभागे तस्स राजकुमारभावं ञत्वा कम्मं कातुं नादंसु, कुमारपरिहारेनेव तं परिहरिंसु. अपरभागे राजकम्मिका खेत्तप्पमाणग्गहणत्थाय तं गामं अगमंसु. सेट्ठि राजकुमारं उपसङ्कमित्वा ‘‘सामि, मयं तुम्हे पोसेम, कनिट्ठभातिकस्स पण्णं पेसेत्वा अम्हाकं बलिं हारेथा’’ति आह. सो ‘‘साधू’’ति सम्पटिच्छित्वा ‘‘अहं असुकसेट्ठिकुलं नाम उपनिस्साय वसामि, मं निस्साय एतेसं बलिं विस्सज्जेही’’ति पण्णं पेसेसि. राजा ‘‘साधू’’ति वत्वा तथा कारेसि.

अथ नं सकलगामवासिनोपि जनपदवासिनोपि उपसङ्कमित्वा ‘‘मयं तुम्हाकञ्ञेव बलिं दस्साम, अम्हाकम्पि सुङ्कं विस्सज्जापेही’’ति आहंसु. सो तेसम्पि अत्थाय पण्णं पेसेत्वा विस्सज्जापेसि. ततो पट्ठाय ते तस्सेव बलिं अदंसु. अथस्स महालाभसक्कारो अहोसि, तेन सद्धिञ्ञेवस्स तण्हापि महती जाता. सो अपरभागेपि सब्बं जनपदं याचि, उपड्ढरज्जं याचि, कनिट्ठोपि तस्स अदासियेव. सो तण्हाय वड्ढमानाय उपड्ढरज्जेनपि असन्तुट्ठो ‘‘रज्जं गण्हिस्सामी’’ति जनपदपरिवुतो तं नगरं गन्त्वा बहिनगरे ठत्वा ‘‘रज्जं वा मे देतु युद्धं वा’’ति कनिट्ठस्स पण्णं पहिणि. कनिट्ठो चिन्तेसि ‘‘अयं बालो पुब्बे रज्जम्पि उपरज्जादीनिपि पटिक्खिपित्वा इदानि ‘युद्धेन गण्हामी’ति वदति, सचे खो पनाहं इमं युद्धेन मारेस्सामि, गरहा मे भविस्सति, किं मे रज्जेना’’ति. अथस्स ‘‘अलं युद्धेन, रज्जं गण्हतू’’ति पेसेसि. सो रज्जं गण्हित्वा कनिट्ठस्स उपरज्जं दत्वा ततो पट्ठाय रज्जं कारेन्तो तण्हावसिको हुत्वा एकेन रज्जेन असन्तुट्ठो द्वे तीणि रज्जानि पत्थेत्वा तण्हाय कोटिं नाद्दस.

तदा सक्को देवराजा ‘‘के नु खो लोके मातापितरो उपट्ठहन्ति, के दानादीनि पुञ्ञानि करोन्ति, के तण्हावसिका’’ति ओलोकेन्तो तस्स तण्हावसिकभावं ञत्वा ‘‘अयं बालो बाराणसिरज्जेनपि न तुस्सति, अहं सिक्खापेस्सामि न’’न्ति माणवकवेसेन राजद्वारे ठत्वा ‘‘एको उपायकुसलो माणवो द्वारे ठितो’’ति आरोचापेत्वा ‘‘पविसतू’’ति वुत्ते पविसित्वा राजानं जयापेत्वा ‘‘किंकारणा आगतोसी’’ति वुत्ते ‘‘महाराज तुम्हाकं किञ्चि वत्तब्बं अत्थि, रहो पच्चासीसामी’’ति आह. सक्कानुभावेन तावदेव मनुस्सा पटिक्कमिंसु. अथ नं माणवो ‘‘अहं, महाराज, फीतानि आकिण्णमनुस्सानि सम्पन्नबलवाहनानि तीणि नगरानि पस्सामि, अहं ते अत्तनो आनुभावेन तेसु रज्जं गहेत्वा दस्सामि, पपञ्चं अकत्वा सीघं गन्तुं वट्टती’’ति आह. सो तण्हावसिको राजा ‘‘साधू’’ति सम्पटिच्छित्वा सक्कानुभावेन ‘‘को वा त्वं, कुतो वा आगतो, किं वा ते लद्धुं वट्टती’’ति न पुच्छि. सोपि एत्तकं वत्वा तावतिंसभवनमेव अगमासि.

राजा अमच्चे पक्कोसापेत्वा ‘‘एको माणवो ‘अम्हाकं तीणि रज्जानि गहेत्वा दस्सामी’ति आह, तं पक्कोसथ, नगरे भेरिं चरापेत्वा बलकायं सन्निपातापेथ, पपञ्चं अकत्वा तीणि रज्जानि गण्हिस्सामी’’ति वत्वा ‘‘किं पन ते, महाराज, तस्स माणवस्स सक्कारो वा कतो, निवासट्ठानं वा पुच्छित’’न्ति वुत्ते ‘‘नेव सक्कारं अकासिं, न निवासट्ठानं पुच्छिं, गच्छथ नं उपधारेथा’’ति आह. उपधारेन्ता नं अदिस्वा ‘‘महाराज, सकलनगरे माणवं न पस्सामा’’ति आरोचेसुं. तं सुत्वा राजा दोमनस्सजातो ‘‘तीसु नगरेसु रज्जं नट्ठं, महन्तेनम्हि यसेन परिहीनो, ‘नेव मे परिब्बयं अदासि, न च पुच्छि निवासट्ठान’न्ति मय्हं कुज्झित्वा माणवो अनागतो भविस्सती’’ति पुनप्पुनं चिन्तेसि. अथस्स तण्हावसिकस्स सरीरे डाहो उप्पज्जि, सरीरे परिडय्हन्ते उदरं खोभेत्वा लोहितपक्खन्दिका उदपादि. एकं भाजनं पविसति, एकं निक्खमति, वेज्जा तिकिच्छितुं न सक्कोन्ति, राजा किलमति. अथस्स ब्याधितभावो सकलनगरे पाकटो अहोसि.

तदा बोधिसत्तो तक्कसिलतो सब्बसिप्पानि उग्गण्हित्वा बाराणसिनगरे मातापितूनं सन्तिकं आगतो तं रञ्ञो पवत्तिं सुत्वा ‘‘अहं तिकिच्छिस्सामी’’ति राजद्वारं गन्त्वा ‘‘एको किर तरुणमाणवो तुम्हे तिकिच्छितुं आगतो’’ति आरोचापेसि. राजा ‘‘महन्तमहन्ता दिसापामोक्खवेज्जापि मं तिकिच्छितुं न सक्कोन्ति, किं तरुणमाणवो सक्खिस्सति, परिब्बयं दत्वा विस्सज्जेथ न’’न्ति आह. तं सुत्वा माणवो ‘‘मय्हं वेज्जकम्मेन वेतनं नत्थि, अहं तिकिच्छामि, केवलं भेसज्जमूलमत्तं देतू’’ति आह. तं सुत्वा राजा ‘‘साधू’’ति पक्कोसापेसि. माणवो राजानं वन्दित्वा ‘‘मा भायि, महाराज, अहं ते तिकिच्छामि, अपिच खो पन मे रोगस्स समुट्ठानं आचिक्खाही’’ति आह. राजा हरायमानो ‘‘किं ते समुट्ठानेन, भेसज्जं एव करोही’’ति आह. महाराज, वेज्जा नाम ‘‘अयं ब्याधि इमं निस्साय समुट्ठितो’’ति ञत्वा अनुच्छविकं भेसज्जं करोन्तीति. राजा ‘‘साधु ताता’’ति समुट्ठानं कथेन्तो ‘‘एकेन माणवेन आगन्त्वा तीसु नगरेसु रज्जं गहेत्वा दस्सामी’’तिआदिं कत्वा सब्बं कथेत्वा ‘‘इति मे तात, तण्हं निस्साय ब्याधि उप्पन्नो, सचे तिकिच्छितुं सक्कोसि, तिकिच्छाही’’ति आह. किं पन महाराज, सोचनाय तानि नगरानि सक्का लद्धुन्ति? ‘‘न सक्का ताता’’ति. ‘‘एवं सन्ते कस्मा सोचसि, महाराज, सब्बमेव हि सविञ्ञाणकाविञ्ञाणकवत्थुं अत्तनो कायं आदिं कत्वा पहाय गमनीयं , चतूसु नगरेसु रज्जं गहेत्वापि त्वं एकप्पहारेनेव न चतस्सो भत्तपातियो भुञ्जिस्ससि, न चतूसु सयनेसु सयिस्ससि, न चत्तारि वत्थयुगानि अच्छादेस्ससि, तण्हावसिकेन नाम भवितुं न वट्टति, अयञ्हि तण्हा नाम वड्ढमाना चतूहि अपायेहि मुच्चितुं न देतीति.

इति नं महासत्तो ओवदित्वा अथस्स धम्मं देसेन्तो इमा गाथा अभासि –

३७.

‘‘कामं कामयमानस्स, तस्स चे तं समिज्झति;

अद्धा पीतिमनो होति, लद्धा मच्चो यदिच्छति.

३८.

‘‘कामं कामयमानस्स, तस्स चे तं समिज्झति;

ततो नं अपरं कामे, घम्मे तण्हंव विन्दति.

३९.

‘‘गवंव सिङ्गिनो सिङ्गं, वड्ढमानस्स वड्ढति;

एवं मन्दस्स पोसस्स, बालस्स अविजानतो;

भिय्यो तण्हा पिपासा च, वड्ढमानस्स वड्ढति.

४०.

‘‘पथब्या सालियवकं, गवास्सं दासपोरिसं;

दत्वा च नालमेकस्स, इति विद्वा समं चरे.

४१.

‘‘राजा पसय्ह पथविं विजित्वा, ससागरन्तं महिमावसन्तो;

ओरं समुद्दस्स अतित्तरूपो, पारं समुद्दस्सपि पत्थयेथ.

४२.

‘‘याव अनुस्सरं कामे, मनसा तित्ति नाज्झगा;

ततो निवत्ता पटिक्कम्म दिस्वा, ते वे सुतित्ता ये पञ्ञाय तित्ता.

४३.

‘‘पञ्ञाय तित्तिनं सेट्ठं, न सो कामेहि तप्पति;

पञ्ञाय तित्तं पुरिसं, तण्हा न कुरुते वसं.

४४.

‘‘अपचिनेथेव कामानं, अप्पिच्छस्स अलोलुपो;

समुद्दमत्तो पुरिसो, न सो कामेहि तप्पति.

४५.

‘‘रथकारोव चम्मस्स, परिकन्तं उपाहनं;

यं यं चजति कामानं, तं तं सम्पज्जते सुखं;

सब्बञ्चे सुखमिच्छेय्य, सब्बे कामे परिच्चजे’’ति.

तत्थ कामन्ति वत्थुकामम्पि किलेसकामम्पि. कामयमानस्साति पत्थयमानस्स. तस्स चे तं समिज्झतीति तस्स पुग्गलस्स तं कामितवत्थु समिज्झति चे, निप्फज्जति चेति अत्थो. ततो नं अपरं कामेति एत्थ न्ति निपातमत्तं. अपरन्ति परभागदीपनं. कामेति उपयोगबहुवचनं. इदं वुत्तं होति – सचे कामं कामयमानस्स तं कामितवत्थु समिज्झति, तस्मिं समिद्धे ततो परं सो पुग्गलो कामयमानो यथा नाम घम्मे गिम्हकाले वातातपेन किलन्तो तण्हं विन्दति, पानीयपिपासं पटिलभति, एवं भिय्यो कामतण्हासङ्खाते कामे विन्दति पटिलभति, रूपतण्हादिका तण्हा चस्स वड्ढतियेवाति. गवंवाति गोरूपस्स विय. सिङ्गिनोति मत्थकं पदालेत्वा उट्ठितसिङ्गस्स. मन्दस्साति मन्दपञ्ञस्स. बालस्साति बालधम्मे युत्तस्स. इदं वुत्तं होति – यथा वच्छकस्स वड्ढन्तस्स सरीरेनेव सद्धिं सिङ्गं वड्ढति, एवं अन्धबालस्सपि अप्पत्तकामतण्हा च पत्तकामपिपासा च अपरापरं वड्ढतीति.

सालियवकन्ति सालिखेत्तयवखेत्तं. एतेन सालियवादिकं सब्बं धञ्ञं दस्सेति, दुतियपदेन सब्बं द्विपदचतुप्पदं दस्सेति. पठमपदेन वा सब्बं अविञ्ञाणकं, इतरेन सविञ्ञाणकं. दत्वा चाति दत्वापि. इदं वुत्तं होति – तिट्ठन्तु तीणि रज्जानि, सचे सो माणवो अञ्ञं वा सकलम्पि पथविं सविञ्ञाणकाविञ्ञाणकरतनपूरं कस्सचि दत्वा गच्छेय्य, इदम्पि एत्तकं वत्थु एकस्सेव अपरियन्तं, एवं दुप्पूरा एसा तण्हा नाम. इति विद्वा समं चरेति एवं जानन्तो पुरिसो तण्हावसिको अहुत्वा कायसमाचारादीनि पूरेन्तो चरेय्य.

ओरन्ति ओरिमकोट्ठासं पत्वा तेन अतित्तरूपो पुन समुद्दपारम्पि पत्थयेथ. एवं तण्हावसिकसत्ता नाम दुप्पूराति दस्सेति. यावाति अनियामितपरिच्छेदो. अनुस्सरन्ति अनुस्सरन्तो. नाज्झगाति न विन्दति. इदं वुत्तं होति – महाराज, पुरिसो अपरियन्तेपि कामे मनसा अनुस्सरन्तो तित्तिं न विन्दति, पत्तुकामोव होति, एवं कामेसु सत्तानं तण्हा वड्ढतेव. ततो निवत्ताति ततो पन वत्थुकामकिलेसकामतो चित्तेन निवत्तित्वा कायेन पटिक्कम्म ञाणेन आदीनवं दिस्वा ये पञ्ञाय तित्ता परिपुण्णा, ते तित्ता नाम.

पञ्ञाय तित्तिनं सेट्ठन्ति पञ्ञाय तित्तीनं अयं परिपुण्णसेट्ठो, अयमेव वा पाठो. न सो कामेहि तप्पतीति ‘‘न ही’’तिपि पाठो. यस्मा पञ्ञाय तित्तो पुरिसो कामेहि न परिडय्हतीति अत्थो. न कुरुते वसन्ति तादिसञ्हि पुरिसं तण्हा वसे वत्तेतुं न सक्कोति, स्वेव पन तण्हाय आदीनवं दिस्वा सरभङ्गमाणवो विय च अड्ढमासकराजा विय च तण्हावसे न पवत्ततीति अत्थो. अपचिनेथेवाति विद्धंसेथेव. समुद्दमत्तोति महतिया पञ्ञाय समन्नागतत्ता समुद्दप्पमाणो. सो महन्तेन अग्गिनापि समुद्दो विय किलेसकामेहि न तप्पति न डय्हति.

रथकारोति चम्मकारो. परिकन्तन्ति परिकन्तन्तो. इदं वुत्तं होति – यथा चम्मकारो उपाहनं परिकन्तन्तो यं यं चम्मस्स अगय्हूपगट्ठानं होति, तं तं चजित्वा उपाहनं कत्वा उपाहनमूलं लभित्वा सुखितो होति, एवमेव पण्डितो चम्मकारसत्थसदिसाय पञ्ञाय कन्तन्तो यं यं ओधिं कामानं चजति, तेन तेनस्स कामोधिना रहितं तं तं कायकम्मं वचीकम्मं मनोकम्मञ्च सुखं सम्पज्जति विगतदरथं, सचे पन सब्बम्पि कायकम्मादिसुखं विगतपरिळाहमेव इच्छेय्य, कसिणं भावेत्वा झानं निब्बत्तेत्वा सब्बे कामे परिच्चजेति.

बोधिसत्तस्स पन इमं गाथं कथेन्तस्स रञ्ञो सेतच्छत्तं आरम्मणं कत्वा ओदातकसिणज्झानं उदपादि, राजापि अरोगो अहोसि. सो तुट्ठो सयना वुट्ठहित्वा ‘‘एत्तका वेज्जा मं तिकिच्छितुं नासक्खिंसु, पण्डितमाणवो पन अत्तनो ञाणोसधेन मं निरोगं अकासी’’ति तेन सद्धिं सल्लपन्तो दसमं गाथमाह –

४६.

‘‘अट्ठ ते भासिता गाथा, सब्बा होन्ति सहस्सिया;

पटिगण्ह महाब्रह्मे, साधेतं तव भासित’’न्ति.

तत्थ अट्ठाति दुतियगाथं आदिं कत्वा कामादीनवसंयुत्ता अट्ठ. सहस्सियाति सहस्सारहा. पटिगण्हाति अट्ठ सहस्सानि गण्ह. साधेतं तव भासितन्ति साधु एतं तव वचनं.

तं सुत्वा महासत्तो एकादसमं गाथमाह –

४७.

‘‘न मे अत्थो सहस्सेहि, सतेहि नहुतेहि वा;

पच्छिमं भासतो गाथं, कामे मे न रतो मनो’’ति.

तत्थ पच्छिमन्ति ‘‘रथकारोव चम्मस्सा’’ति गाथं. कामे मे न रतो मनोति इमं गाथं भासमानस्सेव मम वत्थुकामेपि किलेसकामेपि मनो नाभिरमामि. अहञ्हि इमं गाथं भासमानो अत्तनोव धम्मदेसनाय झानं निब्बत्तेसिं, महाराजाति.

राजा भिय्योसोमत्ताय तुस्सित्वा महासत्तं वण्णेन्तो ओसानगाथमाह –

४८.

‘‘भद्रको वतायं माणवको, सब्बलोकविदू मुनि;

यो इमं तण्हं दुक्खजननिं, परिजानाति पण्डितो’’ति.

तत्थ दुक्खजननिन्ति सकलवट्टदुक्खजननिं. परिजानातीति परिजानि परिच्छिन्दि, लुञ्चित्वा नीहरीति बोधिसत्तं वण्णेन्तो एवमाह.

बोधिसत्तोपि ‘‘महाराज, अप्पमत्तो हुत्वा धम्मं चरा’’ति राजानं ओवदित्वा आकासेन हिमवन्तं गन्त्वा इसिपब्बज्जं पब्बजित्वा यावतायुकं ठत्वा ब्रह्मविहारे भावेत्वा अपरिहीनज्झानो हुत्वा ब्रह्मलोकूपगो अहोसि.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘एवं, भिक्खवे, पुब्बेपाहं एतं ब्राह्मणं निस्सोकमकासि’’न्ति वत्वा जातकं समोधानेसि – ‘‘तदा राजा एस ब्राह्मणो अहोसि, पण्डितमाणवो पन अहमेव अहोसि’’न्ति.

कामजातकवण्णना चतुत्था.

[४६८] ५. जनसन्धजातकवण्णना

दसखलूति इदं सत्था जेतवने विहरन्तो कोसलरञ्ञो ओवादत्थाय कथेसि. एकस्मिञ्हि काले राजा इस्सरियमदमत्तो किलेससुखनिस्सितो विनिच्छयम्पि न पट्ठपेसि, बुद्धुपट्ठानम्पि पमज्जि. सो एकदिवसे दसबलं अनुस्सरित्वा ‘‘सत्थारं वन्दिस्सामी’’ति भुत्तपातरासो रथवरमारुय्ह विहारं गन्त्वा सत्थारं वन्दित्वा निसीदि. अथ नं सत्था ‘‘किं महाराज चिरं न पञ्ञायसी’’ति वत्वा ‘‘बहुकिच्चताय नो भन्ते बुद्धुपट्ठानस्स ओकासो न जातो’’ति वुत्ते ‘‘महाराज, मादिसे नाम ओवाददायके सब्बञ्ञुबुद्धे धुरविहारे विहरन्ते अयुत्तं तव पमज्जितुं, रञ्ञा नाम राजकिच्चेसु अप्पमत्तेन भवितब्बं, रट्ठवासीनं मातापितुसमेन अगतिगमनं पहाय दस राजधम्मे अकोपेन्तेन रज्जं कारेतुं वट्टति, रञ्ञो हि धम्मिकभावे सति परिसापिस्स धम्मिका होन्ति, अनच्छरियं खो पनेतं, यं मयि अनुसासन्ते त्वं धम्मेन रज्जं कारेय्यासि, पोराणकपण्डिता अनुसासकआचरिये अविज्जमानेपि अत्तनो मतियाव तिविधसुचरितधम्मे पतिट्ठाय महाजनस्स धम्मं देसेत्वा सग्गपथं पूरयमाना अगमंसू’’ति वत्वा तेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स अग्गमहेसिया कुच्छिम्हि निब्बत्ति, ‘‘जनसन्धकुमारो’’तिस्स नामं करिंसु. अथस्स वयप्पत्तस्स तक्कसिलतो सब्बसिप्पानि उग्गण्हित्वा आगतकाले राजा सब्बानि बन्धनागारानि सोधापेत्वा उपरज्जं अदासि. सो अपरभागे पितु अच्चयेन रज्जे पतिट्ठाय चतूसु नगरद्वारेसु नगरमज्झे राजद्वारे चाति छ दानसालायो कारापेत्वा दिवसे दिवसे छ सतसहस्सानि परिच्चजित्वा सकलजम्बुदीपं सङ्खोभेत्वा महादानं पवत्तेन्तो बन्धनागारानि निच्चं विवटानि कारापेत्वा धम्मभण्डिकं सोधापेत्वा चतूहि सङ्गहवत्थूहि लोकं सङ्गण्हन्तो पञ्च सीलानि रक्खन्तो उपोसथवासं वसन्तो धम्मेन रज्जं कारेसि. अन्तरन्तरा च रट्ठवासिनो सन्निपातापेत्वा ‘‘दानं देथ, सीलं समादियथ, भावनं भावेथ, धम्मेन कम्मन्ते च वोहारे च पयोजेथ, दहरकालेयेव सिप्पानि उग्गण्हथ, धनं उप्पादेथ, गामकूटकम्मं वा पिसुणवाचाकम्मं वा मा करित्थ, चण्डा फरुसा मा अहुवत्थ, मातुपट्ठानं पितुपट्ठानं पूरेथ, कुले जेट्ठापचायिनो भवथा’’ति धम्मं देसेत्वा महाजने सुचरितधम्मे पतिट्ठापेसि. सो एकदिवसं पन्नरसीउपोसथे समादिन्नुपोसथो ‘‘महाजनस्स भिय्यो हितसुखत्थाय अप्पमादविहारत्थाय धम्मं देसेस्सामी’’ति चिन्तेत्वा नगरे भेरिं चरापेत्वा अत्तनो ओरोधे आदिं कत्वा सब्बनगरजनं सन्निपातापेत्वा राजङ्गणे अलङ्करित्वा अलङ्कतरतनमण्डपमज्झे सुपञ्ञत्तवरपल्लङ्के निसीदित्वा ‘‘अम्भो, नगरवासिनो तुम्हाकं तपनीये च अतपनीये च धम्मे देसेस्सामि, अप्पमत्ता हुत्वा ओहितसोता सक्कच्चं सुणाथा’’ति वत्वा धम्मं देसेसि.

सत्था सच्चपरिभावितं मुखरतनं विवरित्वा तं धम्मदेसनं मधुरेन सरेन कोसलरञ्ञो आवि करोन्तो –

४९.

‘‘दस खलु इमानि ठानानि, यानि पुब्बे अकरित्वा;

स पच्छा मनुतप्पति, इच्चेवाह जनसन्धो.

५०.

‘‘अलद्धा वित्तं तप्पति, पुब्बे असमुदानितं;

न पुब्बे धनमेसिस्सं, इति पच्छानुतप्पति.

५१.

‘‘सक्यरूपं पुरे सन्तं, मया सिप्पं न सिक्खितं;

किच्छा वुत्ति असिप्पस्स, इति पच्छानुतप्पति.

५२.

‘‘कूटवेदी पुरे आसिं, पिसुणो पिट्ठिमंसिको;

चण्डो च फरुसो चापि, इति पच्छानुतप्पति.

५३.

‘‘पाणातिपाती पुरे आसिं, लुद्दो चापि अनारियो;

भूतानं नापचायिस्सं, इति पच्छानुतप्पति.

५४.

‘‘बहूसु वत सन्तीसु, अनापादासु इत्थिसु;

परदारं असेविस्सं, इति पच्छानुतप्पति.

५५.

‘‘बहुम्हि वत सन्तम्हि, अन्नपाने उपट्ठिते;

न पुब्बे अददं दानं, इति पच्छानुतप्पति.

५६.

‘‘मातरं पितरं चापि, जिण्णकं गतयोब्बनं;

पहु सन्तो न पोसिस्सं, इति पच्छानुतप्पति.

५७.

‘‘आचरियमनुसत्थारं , सब्बकामरसाहरं;

पितरं अतिमञ्ञिस्सं, इति पच्छानुतप्पति.

५८.

‘‘समणे ब्राह्मणे चापि, सीलवन्ते बहुस्सुते;

न पुब्बे पयिरुपासिस्सं, इति पच्छानुतप्पति.

५९.

‘‘साधु होति तपो चिण्णो, सन्तो च पयिरुपासितो;

न च पुब्बे तपो चिण्णो, इति पच्छानुतप्पति.

६०.

‘‘यो च एतानि ठानानि, योनिसो पटिपज्जति;

करं पुरिसकिच्चानि, स पच्छा नानुतप्पती’’ति. – इमा गाथा आह;

तत्थ ठानानीति कारणानि. पुब्बेति पठममेव अकरित्वा. स पच्छा मनुतप्पतीति सो पठमं कत्तब्बानं अकारको पुग्गलो पच्छा इधलोकेपि परलोकेपि तप्पति किलमति. ‘‘पच्छा वा अनुतप्पती’’तिपि पाठो. इच्चेवाहाति इति एवं आहाति पदच्छेदो, इति एवं राजा जनसन्धो अवोच. इच्चस्सुहातिपि पाठो. तत्थ अस्सु-कारो निपातमत्तं इति अस्सु आहाति पदच्छेदो. इदानि तानि दस तपनीयकारणानि पकासेतुं बोधिसत्तस्स धम्मकथा होति. तत्थ पुब्बेति पठममेव तरुणकाले परक्कमं कत्वा असमुदानितं असम्भतं धनं महल्लककाले अलभित्वा तप्पति सोचति, परे च सुखिते दिस्वा सयं दुक्खं जीवन्तो ‘‘पुब्बे धनं न परियेसिस्स’’न्ति एवं पच्छा अनुतप्पति, तस्मा महल्लककाले सुखं जीवितुकामा दहरकालेयेव धम्मिकानि कसिकम्मादीनि कत्वा धनं परियेसथाति दस्सेति.

पुरे सन्तन्ति पुरे दहरकाले आचरिये पयिरुपासित्वा मया कातुं सक्यरूपं समानं हत्थिसिप्पादिकं किञ्चि सिप्पं न सिक्खितं. किच्छाति महल्लककाले असिप्पस्स दुक्खा जीवितवुत्ति, नेव सक्का तदा सिप्पं सिक्खितुं, तस्मा महल्लककाले सुखं जीवितुकामा तरुणकालेयेव सिप्पं सिक्खथाति दस्सेति. कुटवेदीति कूटजाननको गामकूटको वा लोकस्स अनत्थकारको वा तुलाकूटादिकारको वा कूटट्टकारको वाति अत्थो. आसिन्ति एवरूपो अहं पुब्बे अहोसिं. पिसुणोति पेसुञ्ञकारणो. पिट्ठिमंसिकोति लञ्जं गहेत्वा असामिके सामिके करोन्तो परेसं पिट्ठिमंसखादको. इति पच्छाति एवं मरणमञ्चे निपन्नो अनुतप्पति , तस्मा सचे निरये न वसितुकामात्थ, मा एवरूपं पापकम्मं करित्थाति ओवदति.

लुद्दोति दारुणो. अनारियोति न अरियो नीचसमाचारो. नापचायिस्सन्ति खन्तिमेत्तानुद्दयवसेन नीचवुत्तिको नाहोसिं. सेसं पुरिमनयेनेव योजेतब्बं. अनापादासूति आपादानं आपादो, परिग्गहोति अत्थो. नत्थि आपादो यासं ता अनापादा, अञ्ञेहि अकतपरिग्गहासूति अत्थो. उपट्ठितेति पच्चुपट्ठिते. न पुब्बेति इतो पुब्बे दानं न अददं. पहु सन्तोति धनबलेनापि कायबलेनापि पोसितुं समत्थो पटिबलो समानो. आचरियन्ति आचारे सिक्खापनतो इध पिता ‘‘आचरियो’’ति अधिप्पेतो. अनुसत्थारन्ति अनुसासकं. सब्बकामरसाहरन्ति सब्बे वत्थुकामरसे आहरित्वा पोसितारं. अतिमञ्ञिस्सन्ति तस्स ओवादं अगण्हन्तो अतिक्कमित्वा मञ्ञिस्सं.

न पुब्बेति इतो पुब्बे धम्मिकसमणब्राह्मणेपि गिलानागिलानेपि चीवरादीनि दत्वा अप्पटिजग्गनेन न पयिरुपासिस्सं. तपोति सुचरिततपो. सन्तोति तीहि द्वारेहि उपसन्तो सीलवा. इदं वुत्तं होति – तिविधसुचरितसङ्खातो तपो चिण्णो एवरूपो च उपसन्तो पयिरुपासितो नाम साधु सुन्दरो. न पुब्बेति मया दहरकाले एवरूपो तपो न चिण्णो, इति पच्छा जराजिण्णो मरणभयतज्जितो अनुतप्पति सोचति. सचे तुम्हे एवं न सोचितुकामा, तपोकम्मं करोथाति वदति. यो च एतानीति यो पन एतानि दस कारणानि पठममेव उपायेन पटिपज्जति समादाय वत्तति, पुरिसेहि कत्तब्बानि धम्मिककिच्चानि करोन्तो सो अप्पमादविहारी पुरिसो पच्छा नानुतप्पति, सोमनस्सप्पत्तोव होतीति.

इति महासत्तो अन्वद्धमासं इमिना नियामेन महाजनस्स धम्मं देसेसि. महाजनोपिस्स ओवादे ठत्वा तानि दस ठानानि पूरेत्वा सग्गपरायणोव अहोसि.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘एवं, महाराज, पोराणकपण्डिता अनाचरियकापि अत्तनो मतियाव धम्मं देसेत्वा महाजनं सग्गपथे पतिट्ठापेसु’’न्ति वत्वा जातकं समोधानेसि – ‘‘तदा परिसा बुद्धपरिसा अहेसुं, जनसन्धराजा पन अहमेव अहोसि’’न्ति.

जनसन्धजातकवण्णना पञ्चमा.

[४६९] ६. महाकण्हजातकवण्णना

कण्होकण्हो चाति इदं सत्था जेतवने विहरन्तो लोकत्थचरियं आरब्भ कथेसि. एकदिवसञ्हि भिक्खू धम्मसभायं निसीदित्वा ‘‘यावञ्चिदं, आवुसो, सत्था बहुजनहिताय पटिपन्नो अत्तनो फासुविहारं पहाय लोकस्सेव अत्थं चरति, परमाभिसम्बोधिं पत्वा सयं पत्तचीवरमादाय अट्ठारसयोजनमग्गं गन्त्वा पञ्चवग्गियत्थेरानं धम्मचक्कं (सं. नि. ५.१०८१; महाव. १३ आदयो; पटि. म. २.३०) पवत्तेत्वा पञ्चमिया पक्खस्स अनत्तलक्खणसुत्तं (सं. नि. ३.५९; महाव. २० आदयो) कथेत्वा सब्बेसं अरहत्तं अदासि. उरुवेलं गन्त्वा तेभातिकजटिलानं अड्ढुड्ढानि पाटिहारियसहस्सानि दस्सेत्वा पब्बाजेत्वा गयासीसे आदित्तपरियायं (सं. नि. ४.२३५; महाव. ५४) कथेत्वा जटिलसहस्सानं अरहत्तं अदासि, महाकस्सपस्स तीणि गावुतानि पच्चुग्गमनं गन्त्वा तीहि ओवादेहि उपसम्पदं अदासि. एको पच्छाभत्तं पञ्चचत्तालीसयोजनमग्गं गन्त्वा पुक्कुसातिकुलपुत्तं अनागामिफले पतिट्ठापेसि, महाकप्पिनस्स वीसयोजनसतं पच्चुग्गमनं कत्वा अरहत्तं अदासि, एको पच्छाभत्तं तिंसयोजनमग्गं गन्त्वा ताव कक्खळं फरुसं अङ्गुलिमालं अरहत्ते पतिट्ठापेसि, तिंसयोजनमग्गं गन्त्वा आळवकं यक्खं सोतापत्तिफले पतिट्ठापेत्वा कुमारस्स सोत्थिं अकासि. तावतिंसभवने तेमासं वसन्तो असीतिया देवताकोटीनं धम्माभिसमयं सम्पादेसि, ब्रह्मलोकं गन्त्वा बकब्रह्मुनो दिट्ठिं भिन्दित्वा दसन्नं ब्रह्मसहस्सानं अरहत्तं अदासि, अनुसंवच्छरं तीसु मण्डलेसु चारिकं चरमानो उपनिस्सयसम्पन्नानं मनुस्सानं सरणानि चेव सीलानिच मग्गफलानि च देति, नागसुपण्णादीनम्पि नानप्पकारं अत्थं चरती’’ति दसबलस्स लोकत्थचरियगुणं कथयिंसु. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘अनच्छरियं, भिक्खवे, सोहं इदानि अभिसम्बोधिं पत्वा लोकस्स अत्थं चरेय्यं, पुब्बे सरागकालेपि लोकस्स अत्थं अचरि’’न्ति वत्वा अतीतं आहरि.

अतीते कस्सपसम्मासम्बुद्धकाले बाराणसियं उसीनको नाम राजा रज्जं कारेसि. कस्सपसम्मासम्बुद्धे चतुसच्चदेसनाय महाजनं किलेसबन्धना मोचेत्वा निब्बाननगरं पूरेत्वा परिनिब्बुते दीघस्स अद्धुनो अच्चयेन सासनं ओसक्कि. भिक्खू एकवीसतिया अनेसनाहि जीविकं कप्पेन्ति, भिक्खू गिहिसंसग्गं करोन्ति, पुत्तधीतादीहि वड्ढन्ति. भिक्खुनियोपि गिहिसंसग्गं करोन्ति, पुत्तधीतादीहि वड्ढन्ति. भिक्खू भिक्खुधम्मं, भिक्खुनियो भिक्खुनिधम्मं, उपोसका उपासकधम्मं, उपासिका उपासिकधम्मं, ब्राह्मणा ब्राह्मणधम्मं विस्सज्जेसुं. येभुय्येन मनुस्सा दस अकुसलकम्मपथे समादाय वत्तिंसु, मतमता अपायेसु परिपूरेसुं. तदा सक्को देवराजा नवे नवे देवे अपस्सन्तो मनुस्सलोकं ओलोकेत्वा मनुस्सानं अपायेसु निब्बत्तितभावं ञत्वा सत्थु सासनं ओसक्कितं दिस्वा ‘‘किं नु करिस्सामी’’ति चिन्तेत्वा ‘‘अत्थेको उपायो, महाजनं तासेत्वा भीतभावं ञत्वा पच्छा अस्सासेत्वा धम्मं देसेत्वा ओसक्कितं सासनं पग्गय्ह अपरम्पि वस्ससहस्सं पवत्तनकारणं करिस्सामी’’ति सन्निट्ठानं कत्वा मातलिदेवपुत्तं मोचप्पमाणदाठं चतूहि दाठाहि विनिग्गतरस्मिया भयानकं कत्वा गब्भिनीनं दस्सनेनेव गब्भपातनसमत्थं घोररूपं आजानेय्यप्पमाणं काळवण्णं महाकण्हसुनखं मापेत्वा पञ्चबन्धनेन बन्धित्वा रत्तमालं कण्ठे पिळन्धित्वा रज्जुकोटिकं आदाय सयं द्वे कासायानि निवासेत्वा पच्छामुखे पञ्चधा केसे बन्धित्वा रत्तमालं पिळन्धित्वा आरोपितपवाळवण्णजियं महाधनुं गहेत्वा वजिरग्गनाराचं नखेन परिवट्टेन्तो वनचरकवेसं गहेत्वा नगरतो योजनमत्ते ठाने ओतरित्वा ‘‘नस्सति लोको, नस्सति लोको’’ति तिक्खत्तुं सद्दं अनुसावेत्वा मनुस्से उत्तासेत्वा नगरूपचारं पत्वा पुन सद्दमकासि.

मनुस्सा सुनखं दिस्वा उत्रस्ता नगरं पविसित्वा तं पवत्तिं रञ्ञो आरोचेसुं. राजा सीघं नगरद्वारानि पिदहापेसि. सक्कोपि अट्ठारसहत्थं पाकारं उल्लङ्घित्वा सुनखेन सद्धिं अन्तोनगरे पतिट्ठहि. मनुस्सा भीततसिता पलायित्वा गेहानि पविसित्वा निलीयिंसु. महाकण्होपि दिट्ठदिट्ठे मनुस्से उपधावित्वा सन्तासेन्तो राजनिवेसनं अगमासि. राजङ्गणे मनुस्सा भयेन पलायित्वा राजनिवेसनं पविसित्वा द्वारं पिदहिंसु. उसीनकराजापि ओरोधे गहेत्वा पासादं अभिरुहि. महाकण्हो सुनखो पुरिमपादे उक्खिपित्वा वातपाने ठत्वा महाभुस्सितं भुस्सि. तस्स सद्दो हेट्ठा अवीचिं, उपरि भवग्गं पत्वा सकलचक्कवाळं एकनिन्नादं अहोसि. विधुरजातके (जा. २.२२.१३४६ आदयो) हि पुण्णकयक्खरञ्ञो, कुसजातके (जा. २.२०.१ आदयो) कुसरञ्ञो, भूरिदत्तजातके (जा. २.२२.७८४ आदयो) सुदस्सननागरञ्ञो, इमस्मिं महाकण्हजातके अयं सद्दोति इमे चत्तारो सद्दा जम्बुदिपे महासद्दा नाम अहेसुं.

नगरवासिनो भीततसिता हुत्वा एकपुरिसोपि सक्केन सद्धिं कथेतुं नासक्खि, राजायेव सतिं उपट्ठापेत्वा वातपानं निस्साय सक्कं आमन्तेत्वा ‘‘अम्भो लुद्दक, कस्मा ते सुनखो भुस्सती’’ति आह. ‘‘छातभावेन, महाराजा’’ति. ‘‘तेन हि तस्स भत्तं दापेस्सामी’’ति अन्तोजनस्स च अत्तनो च पक्कभत्तं सब्बं दापेसि. तं सब्बं सुनखो एककबळं विय कत्वा पुन सद्दमकासि. पुन राजा पुच्छित्वा ‘‘इदानिपि मे सुनखो छातोयेवा’’ति सुत्वा हत्थिअस्सादीनं पक्कभत्तं सब्बं आहरापेत्वा दापेसि. तस्मिं एकप्पहारेनेव निट्ठापिते सकलनगरस्स पक्कभत्तं दापेसि. तम्पि सो तथेव भुञ्जित्वा पुन सद्दमकासि. राजा ‘‘न एस सुनखो, निस्संसयं एस यक्खो भविस्सति, आगमनकारणं पुच्छिस्सामी’’ति भीततसितो हुत्वा पुच्छन्तो पठमं गाथमाह –

६१.

‘‘कण्हो कण्हो च घोरो च, सुक्कदाठो पभासवा;

बद्धो पञ्चहि रज्जूहि, किं रवि सुनखो तवा’’ति.

तत्थ कण्हो कण्होति भयवसेन दळ्हीवसेन वा आमेडितं. घोरोति पस्सन्तानं भयजनको. पभासवाति दाठा निक्खन्तरंसिपभासेन पभासवा. किं रवीति किं विरवि. तवेस एवरूपो कक्खळो सुनखो किं करोति, किं मिगे गण्हाति, उदाहु ते अमित्ते, किं ते इमिना, विस्सज्जेहि नन्ति अधिप्पायेनेवमाह.

तं सुत्वा सक्को दुतियं गाथमाह –

६२.

‘‘नायं मिगानमत्थाय, उसीनक भविस्सति;

मनुस्सानं अनयो हुत्वा, तदा कण्हो पमोक्खती’’ति.

तस्सत्थो – अयञ्हि ‘‘मिगमंसं खादिस्सामी’’ति इध नागतो, तस्मा मिगानं अत्थो न भविस्सति, मनुस्समंसं पन खादितुं आगतो, तस्मा तेसं अनयो महाविनासकारको हुत्वा यदा अनेन मनुस्सा विनासं पापिता भविस्सन्ति, तदा अयं कण्हो पमोक्खति, मम हत्थतो मुच्चिस्सतीति.

अथ नं राजा ‘‘किं पन ते भो लुद्दक-सुनखो सब्बेसंयेव मनुस्सानं मंसं खादिस्सति, उदाहु तव अमित्तानञ्ञेवा’’ति पुच्छित्वा ‘‘अमित्तानञ्ञेव मे, महाराजा’’ति वुत्ते ‘‘के पन इध ते अमित्ता’’ति पुच्छित्वा ‘‘अधम्माभिरता विसमचारिनो, महाराजा’’ति वुत्ते ‘‘कथेहि ताव ने अम्हाक’’न्ति पुच्छि. अथस्स कथेन्तो देवराजा दस गाथा अभासि –

६३.

‘‘पत्तहत्था समणका, मुण्डा सङ्घाटिपारुता;

नङ्गलेहि कसिस्सन्ति, तदा कण्हो पमोक्खति.

६४.

‘‘तपस्सिनियो पब्बजिता, मुण्डा सङ्घाटिपारुता;

यदा लोके गमिस्सन्ति, तदा कण्हो पमोक्खति.

६५.

‘‘दीघोत्तरोट्ठा जटिला, पङ्कदन्ता रजस्सिरा;

इणं चोदाय गच्छन्ति, तदा कण्हो पमोक्खति.

६६.

‘‘अधिच्च वेदे सावित्तिं, यञ्ञतन्तञ्च ब्राह्मणा;

भतिकाय यजिस्सन्ति, तदा कण्हो पमोक्खति.

६७.

‘‘मातरं पितरं चापि, जिण्णकं गतयोब्बनं;

पहू सन्तो न भरन्ति, तदा कण्हो पमोक्खति.

६८.

‘‘मातरं पितरं चापि, जिण्णकं गतयोब्बनं;

बाला तुम्हेति वक्खन्ति, तदा कण्हो पमोक्खति.

६९.

‘‘आचरियभरियं सखिं, मातुलानिं पितुच्छकिं;

यदा लोके गमिस्सन्ति, तदा कण्हो पमोक्खति.

७०.

‘‘असिचम्मं गहेत्वान, खग्गं पग्गय्ह ब्राह्मणा;

पन्थघातं करिस्सन्ति, तदा कण्हो पमोक्खति.

७१.

‘‘सुक्कच्छवी वेधवेरा, थूलबाहू अपातुभा;

मित्तभेदं करिस्सन्ति, तदा कण्हो पमोक्खति.

७२.

‘‘मायाविनो नेकतिका, असप्पुरिसचिन्तका;

यदा लोके भविस्सन्ति, तदा कण्हो पमोक्खती’’ति.

तत्थ समणकाति ‘‘मयं समणाम्हा’’ति पटिञ्ञामत्तकेन हीळितवोहारेनेवमाह. कसिस्सन्तीति ते तदापि कसन्तियेव. अयं पन अजानन्तो विय एवमाह. अयञ्हिस्स अधिप्पायो – एते एवरूपा दुस्सीला मम अमित्ता, यदा मम सुनखेन एते मारेत्वा मंसं खादितं भविस्सति, तदा एस कण्हो इतो पञ्चरज्जुबन्धना पमोक्खतीति. इमिना उपायेन सब्बगाथासु अधिप्पाययोजना वेदितब्बा.

पब्बजिताति बुद्धसासने पब्बजिता. गमिस्सन्तीति अगारमज्झे पञ्च कामगुणे परिभुञ्जन्तियो विचरिस्सन्ति. दीघोत्तरोट्ठाति दाठिकानं वड्ढितत्ता दीघुत्तरोट्ठा. पङ्कदन्ताति पङ्केन मलेन समन्नागतदन्ता. इणं चोदायाति भिक्खाचरियाय धनं संहरित्वा वड्ढिया इणं पयोजेत्वा तं चोदेत्वा ततो लद्धेन जीविकं कप्पेन्ता यदा गच्छन्तीति अत्थो.

सावित्तिन्ति सावित्तिञ्च अधियित्वा. यञ्ञतन्तञ्चाति यञ्ञविधायकतन्तं, यञ्ञं अधियित्वाति अत्थो. भतिकायाति ते ते राजराजमहामत्ते उपसङ्कमित्वा ‘‘तुम्हाकं यञ्ञं यजिस्साम, धनं देथा’’ति एवं भतिअत्थाय यदा यञ्ञं यजिस्सन्ति. पहू सन्तोति भरितुं पोसेतुं समत्था समाना. बाला तुम्हेति तुम्हे बाला न किञ्चि जानाथाति यदा वक्खन्ति. गमिस्सन्तीति लोकधम्मसेवनवसेन गमिस्सन्ति. पन्थघातन्ति पन्थे ठत्वा मनुस्से मारेत्वा तेसं भण्डग्गहणं.

सुक्कच्छवीति कसावचुण्णादिघंसनेन समुट्ठापितसुक्कच्छविवण्णा. वेधवेराति विधवा अपतिका, ताहि विधवाहि वेरं चरन्तीति वेधवेरा. थूलबाहूति पादपरिमद्दनादीहि समुट्ठापितमंसताय महाबाहू. अपातुभाति अपातुभावा, धनुप्पादरहिताति अत्थो. मित्तभेदन्ति मिथुभेदं, अयमेव वा पाठो. इदं वुत्तं होति – यदा एवरूपा इत्थिधुत्ता ‘‘इमा अम्हे न जहिस्सन्ती’’ति सहिरञ्ञा विधवा उपगन्त्वा संवासं कप्पेत्वा तासं सन्तकं खादित्वा ताहि सद्धिं मित्तभेदं करिस्सन्ति , विस्सासं भिन्दित्वा अञ्ञं सहिरञ्ञं गमिस्सन्ति, तदा एस ते चोरे सब्बेव खादित्वा मुच्चिस्सति. असप्पुरिसचिन्तकाति असप्पुरिसचित्तेहि परदुक्खचिन्तनसीला. तदाति तदा सब्बेपिमे घातेत्वा खादितमंसो कण्हो पमोक्खतीति.

एवञ्च पन वत्वा ‘‘इमे मय्हं, महाराज, अमित्ता’’ति ते ते अधम्मकारके पक्खन्दित्वा खादितुकामतं विय कत्वा दस्सेति. सो ततो महाजनस्स उत्रस्तकाले सुनखं रज्जुया आकड्ढित्वा ठपितं विय कत्वा लुद्दकवेसं विजहित्वा अत्तनो आनुभावेन आकासे जलमानो ठत्वा ‘‘महाराज, अहं सक्को देवराजा, ‘अयं लोको विनस्सती’ति आगतो, पमत्ता हि महाजना, अधम्मं वत्तित्वा मतमता सम्पति अपाये पूरेन्ति, देवलोको तुच्छो विय वितो, इतो पट्ठाय अधम्मिकेसु कत्तब्बं अहं जानिस्सामि, त्वं अप्पमत्तो होहि, महाराजा’’ति चतूहि सतारहगाथाहि धम्मं देसेत्वा मनुस्सानं दानसीलेसु पतिट्ठापेत्वा ओसक्कितसासनं अञ्ञं वस्ससहस्सं पवत्तनसमत्थं कत्वा मातलिं आदाय सकट्ठानमेव गतो. महाजना दानसीलादीनि पुञ्ञानि कत्वा देवलोके निब्बत्तिंसु.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘एवं भिक्खवे पुब्बेपाहं लोकस्स अत्थमेव चरामी’’ति वत्वा जातकं समोधानेसि – ‘‘तदा मातलि आनन्दो अहोसि, सक्को पन अहमेव अहोसि’’न्ति.

महाकण्हजातकवण्णना छट्ठा.

[४७०] ७. कोसियजातकवण्णना

७३-९३. कोसियजातकं सुधाभोजनजातके (जा. २.२१.१९२ आदयो) आवि भविस्सति.

कोसियजातकवण्णना सत्तमा.

[४७१] ८. मेण्डकपञ्हजातकवण्णना

९४-१०५. मेण्डकपञ्हजातकं उमङ्गजातके (जा. २.२२.५९० आदयो) आवि भविस्सति.

मेण्डकपञ्हजातकवण्णना अट्ठमा.

[४७२] ९. महापदुमजातकवण्णना

नादट्ठापरतो दोसन्ति इदं सत्था जेतवने विहरन्तो चिञ्चमाणविकं आरब्भ कथेसि. पठमबोधियञ्हि दसबलस्स पुथुभूतेसु सावकेसु अपरिमाणेसु देवमनुस्सेसु अरियभूमिं ओक्कन्तेसु पत्थटेसु गुणसमुदयेसु महालाभसक्कारो उदपादि. तित्थिया सूरियुग्गमने खज्जोपनकसदिसा अहेसुं हतलाभसक्कारा. ते अन्तरवीथियं ठत्वा ‘‘किं समणो गोतमोव बुद्धो, मयम्पि बुद्धा, किं तस्सेव दिन्नं महप्फलं, अम्हाकम्पि दिन्नं महप्फलमेव, अम्हाकम्पि देथ करोथा’’ति एवं मनुस्से विञ्ञापेन्तापि लाभसक्कारं अलभन्ता रहो सन्निपतित्वा ‘‘केन नु खो उपायेन समणस्स गोतमस्स मनुस्सानं अन्तरे अवण्णं उप्पादेत्वा लाभसक्कारं नासेय्यामा’’ति मन्तयिंसु. तदा सावत्थियं चिञ्चमाणविका नामेका परिब्बाजिका उत्तमरूपधरा सोभग्गप्पत्ता देवच्छरा विय. तस्सा सरीरतो रस्मियो निच्छरन्ति. अथेको खरमन्ती एवमाह – ‘‘चिञ्चमाणविकं पटिच्च समणस्स गोतमस्स अवण्णं उप्पादेत्वा लाभसक्कारं नासेस्सामा’’ति. ते ‘‘अत्थेसो उपायो’’ति सम्पटिच्छिंसु. अथ सा तित्थियारामं गन्त्वा वन्दित्वा अट्ठासि, तित्थिया ताय सद्धिं न कथेसुं. सा ‘‘को नु खो मे दोसो’’ति यावततियं ‘‘वन्दामि अय्या’’ति वत्वा ‘‘अय्या, को नु खो मे दोसो, किं मया सद्धिं न कथेथा’’ति आह. ‘‘भगिनि, समणं गोतमं अम्हे विहेठेन्तं हतलाभसक्कारे कत्वा विचरन्तं न जानासी’’ति. ‘‘नाहं जानामि अय्या, मया किं पनेत्थ कत्तब्बन्ति. सचे त्वं भगिनि, अम्हाकं सुखमिच्छसि, अत्तानं पटिच्च समणस्स गोतमस्स अवण्णं उप्पादेत्वा लाभसक्कारं नासेही’’ति.

सा ‘‘साधु अय्या, मय्हमेवेसो भारो, मा चिन्तयित्था’’ति वत्वा पक्कमित्वा इत्थिमायासु कुसलताय ततो पट्ठाय सावत्थिवासीनं धम्मकथं सुत्वा जेतवना निक्खमनसमये इन्दगोपकवण्णं पटं पारुपित्वा गन्धमालादिहत्था जेतवनाभिमुखी गच्छन्ती ‘‘इमाय वेलाय कुहिं गच्छसी’’ति वुत्ते ‘‘किं तुम्हाकं मम गमनट्ठानेना’’ति वत्वा जेतवनसमीपे तित्थियारामे वसित्वा पातोव ‘‘अग्गवन्दनं वन्दिस्सामा’’ति नगरा निक्खमन्ते उपासकजने जेतवने वुत्था विय हुत्वा नगरं पविसति. ‘‘कुहिं वुत्थासी’’ति वुत्ते ‘‘किं तुम्हाकं मम वुत्थट्ठानेना’’ति वत्वा मासड्ढमासच्चयेन पुच्छियमाना ‘‘जेतवने समणेन गोतमेन सद्धिं एकगन्धकुटिया वुत्थाम्ही’’ति आह. पुथुज्जनानं ‘‘सच्चं नु खो एतं, नो’’ति कङ्खं उप्पादेत्वा तेमासचतुमासच्चयेन पिलोतिकाहि उदरं वेठेत्वा गब्भिनिवण्णं दस्सेत्वा उपरि रत्तपटं पारुपित्वा ‘‘समणं गोतमं पटिच्च गब्भो मे लद्धो’’ति अन्धबाले गाहापेत्वा अट्ठनवमासच्चयेन उदरे दारुमण्डलिकं बन्धित्वा उपरि रत्तपटं पारुपित्वा हत्थपादपिट्ठियो गोहनुकेन कोट्टापेत्वा उस्सदे दस्सेत्वा किलन्तिन्द्रिया हुत्वा सायन्हसमये तथागते अलङ्कतधम्मासने निसीदित्वा धम्मं देसेन्ते धम्मसभं गन्त्वा तथागतस्स पुरतो ठत्वा ‘‘महासमण, महाजनस्स ताव धम्मं देसेसि, मधुरो ते सद्दो, सुफुसितं दन्तावरणं, अहं पन तं पटिच्च गब्भं लभित्वा परिपुण्णगब्भा जाता, नेव मे सूतिघरं जानासि, न सप्पितेलादीनि, सयं अकरोन्तो उपट्ठाकानम्पि अञ्ञतरं कोसलराजानं वा अनाथपिण्डिकं वा विसाखं उपासिकं वा ‘‘इमिस्सा चिञ्चमाणविकाय कत्तब्बयुत्तं करोही’ति न वदसि, अभिरमितुंयेव जानासि, गब्भपरिहारं न जानासी’’ति गूथपिण्डं गहेत्वा चन्दमण्डलं दूसेतुं वायमन्ती विय परिसमज्झे तथागतं अक्कोसि. तथागतो धम्मकथं ठपेत्वा सीहो विय अभिनदन्तो ‘‘भगिनि, तया कथितस्स तथभावं वा अतथभावं वा अहञ्चेव त्वञ्च जानामा’’ति आह. आम, समण, तया च मया च ञातभावेनेतं जातन्ति.

तस्मिं खणे सक्कस्स भवनं उण्हाकारं दस्सेसि. सो आवज्जमानो ‘‘चिञ्चमाणविका तथागतं अभूतेन अक्कोसती’’ति ञत्वा ‘‘इमं वत्थुं सोधेस्सामी’’ति चतूहि देवपुत्तेहि सद्धिं आगमि. देवपुत्ता मूसिकपोतका हुत्वा दारुमण्डलिकस्स बन्धनरज्जुके एकप्पहारेनेव छिन्दिंसु, पारुतपटं वातो उक्खिपि, दारुमण्डलिकं पतमानं तस्सा पादपिट्ठियं पति, उभो अग्गपादा छिज्जिंसु. मनुस्सा उट्ठाय ‘‘काळकण्णि, सम्मासम्बुद्धं अक्कोससी’’ति सीसे खेळं पातेत्वा लेड्डुदण्डादिहत्था जेतवना नीहरिंसु. अथस्सा तथागतस्स चक्खुपथं अतिक्कन्तकाले महापथवी भिज्जित्वा विवरमदासि, अवीचितो अग्गिजाला उट्ठहि. सा कुलदत्तियं कम्बलं पारुपमाना विय गन्त्वा अवीचिम्हि निब्बत्ति. अञ्ञतित्थियानं लाभसक्कारो परिहायि, दसबलस्स भिय्योसोमत्ताय वड्ढि. पुनदिवसे धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, चिञ्चमाणविका एवं उळारगुणं अग्गदक्खिणेय्यं सम्मासम्बुद्धं अभूतेन अक्कोसित्वा महाविनासं पत्ता’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपि एसा मं अभूतेन अक्कोसित्वा महाविनासं पत्ता’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स अग्गमहेसिया कुच्छिम्हि निब्बत्ति, फुल्लपदुमसस्सिरिकमुखत्ता पनस्स ‘‘पदुमकुमारो’’त्वेव नामं करिंसु. सो वयप्पत्तो तक्कसिलायं गन्त्वा सब्बसिप्पानि उग्गण्हित्वा आगमि. अथस्स माता कालमकासि. राजा अञ्ञं अग्गमहेसिं कत्वा पुत्तस्स उपरज्जं अदासि. अपरभागे राजा पच्चन्तं कुपितं वूपसमेतुं अग्गमहेसिं आह ‘‘भद्दे, इधेव वस, अहं पच्चन्तं कुपितं वूपसमेतुं गच्छामी’’ति वत्वा ‘‘नाहं इधेव वसिस्सामि, अहम्पि गमिस्सामी’’ति वुत्ते युद्धभूमिया आदीनवं दस्सेत्वा ‘‘याव ममागमना अनुक्कण्ठमाना वस, अहं पदुमकुमारं यथा तव कत्तब्बकिच्चेसु अप्पमत्तो होति, एवं आणापेत्वा गमिस्सामी’’ति वत्वा तथा कत्वा गन्त्वा पच्चामित्ते पलापेत्वा जनपदं सन्तप्पेत्वा पच्चागन्त्वा बहिनगरे खन्धावारं निवासेसि . बोधिसत्तो पितु आगतभावं ञत्वा नगरं अलङ्कारापेत्वा राजगेहं पटिजग्गापेत्वा एककोव तस्सा सन्तिकं अगमासि.

सा तस्स रूपसम्पत्तिं दिस्वा पटिबद्धचित्ता अहोसि. बोधिसत्तो तं वन्दित्वा ‘‘अम्म, किं अम्हाकं कत्तब्ब’’न्ति पुच्छि. अथ नं ‘‘अम्माति मं वदसी’’ति उट्ठाय हत्थे गहेत्वा ‘‘सयनं अभिरुहा’’ति आह. ‘‘किंकारणा’’ति? ‘‘याव राजा न आगच्छति, ताव उभोपि किलेसरतिया रमिस्सामा’’ति. ‘‘अम्म, त्वं मम माता च ससामिका च, मया सपरिग्गहो मातुगामो नाम किलेसवसेन इन्द्रियानि भिन्दित्वा न ओलोकितपुब्बो, कथं तया सद्धिं एवरूपं किलिट्ठकम्मं करिस्सामी’’ति. सा द्वे तयो वारे कथेत्वा तस्मिं अनिच्छमाने ‘‘मम वचनं न करोसी’’ति आह. ‘‘आम, न करोमी’’ति. ‘‘तेन हि रञ्ञो कथेत्वा सीसं ते छिन्दापेस्सामी’’ति. महासत्तो ‘‘तव रुचिं करोही’’ति वत्वा तं लज्जापेत्वा पक्कामि.

सा भीततसिता चिन्तेसि ‘‘सचे अयं पठमं पितु आरोचेस्सति, जीवितं मे नत्थि, अहमेव पुरेतरं कथेस्सामी’’ति भत्तं अभुञ्जित्वा किलिट्ठलोमवत्थं निवासेत्वा सरीरे नखराजियो दस्सेत्वा ‘‘कुहिं देवीति रञ्ञो पुच्छनकाले ‘‘गिलाना’ति कथेय्याथा’’ति परिचारिकानं सञ्ञं दत्वा गिलानालयं कत्वा निपज्जि. राजापि नगरं पदक्खिणं कत्वा निवेसनं आरुय्ह तं अपस्सन्तो ‘‘कुहिं देवी’’ति पुच्छित्वा ‘‘गिलाना’’ति सुत्वा सिरिगब्भं पविसित्वा ‘‘किं ते देवि, अफासुक’’न्ति पुच्छि. सा तस्स वचनं असुणन्ती विय हुत्वा द्वे तयो वारे पुच्छिता ‘‘महाराज, कस्मा कथेसि, तुण्ही होहि, ससामिकइत्थियो नाम मादिसा न होन्ती’’ति वत्वा ‘‘केन त्वं विहेठितासि, सीघं मे कथेहि , सीसमस्स छिन्दिस्सामी’’ति वुत्ते ‘‘कंसि त्वं, महाराज, नगरे ठपेत्वा गतो’’ति वत्वा ‘‘पदुमकुमार’’न्ति वुत्ते ‘‘सो मय्हं वसनट्ठानं आगन्त्वा ‘तात, मा एवं करोहि, अहं तव माता’ति वुच्चमानोपि ‘ठपेत्वा मं अञ्ञो राजा नत्थि, अहं तं गेहे करित्वा किलेसरतिया रमिस्सामी’ति मं केसेसु गहेत्वा अपरापरं लुञ्चित्वा अत्तनो वचनं अकरोन्तिं मं पातेत्वा कोट्टेत्वा गतो’’ति आह.

राजा अनुपपरिक्खित्वाव आसीविसो विय कुद्धो पुरिसे आणापेसि ‘‘गच्छथ, भणे, पदुमकुमारं बन्धित्वा आनेथा’’ति. ते नगरं अवत्थरन्ता विय तस्स गेहं गन्त्वा तं बन्धित्वा पहरित्वा पच्छाबाहं गाळ्हबन्धनं बन्धित्वा रत्तकणवेरमालं गीवायं पटिमुञ्चित्वा वज्झं कत्वा आनयिंसु . सो ‘‘देविया इदं कम्म’’न्ति ञत्वा ‘‘भो पुरिसा, नाहं रञ्ञो दोसकारको, निप्पराधोहमस्मी’’ति विलपन्तो आगच्छति. सकलनगरं संखुब्भित्वा ‘‘राजा किर मातुगामस्स वचनं गहेत्वा महापदुमकुमारं घातापेसी’’ति सन्निपतित्वा राजकुमारस्स पादमूले निपतित्वा ‘‘इदं ते सामि, अननुच्छविक’’न्ति महासद्देन परिदेवि. अथ नं नेत्वा रञ्ञो दस्सेसुं. राजा दिस्वाव चित्तं निग्गण्हितुं असक्कोन्तो ‘‘अयं अराजाव राजलीळं करोति, मम पुत्तो हुत्वा अग्गमहेसिया अपरज्झति, गच्छथ नं चोरपपाते पातेत्वा विनासं पापेथा’’ति आह. महासत्तो ‘‘न मय्हं, तात, एवरूपो अपराधो अत्थि, मातुगामस्स वचनं गहेत्वा मा मं नासेही’’ति पितरं याचि. सो तस्स कथं न गण्हि.

ततो सोळससहस्सा अन्तेपुरिका ‘‘तात महापदुमकुमार, अत्तनो अननुच्छविकं इदं लद्ध’’न्ति महाविरवं विरविंसु. सब्बे खत्तियमहासालादयोपि अमच्चपरिजनापि ‘‘देव, कुमारो सीलाचारगुणसम्पन्नो वंसानुरक्खितो रज्जदायादो, मा नं मातुगामस्स वचनं गहेत्वा अनुपपरिक्खित्वाव विनासेहि, रञ्ञा नाम निसम्मकारिना भवितब्ब’’न्ति वत्वा सत्त गाथा अभासिंसु –

१०६.

‘‘नादट्ठा परतो दोसं, अणुं थूलानि सब्बसो;

इस्सरो पणये दण्डं, सामं अप्पटिवेक्खिय.

१०७.

‘‘यो च अप्पटिवेक्खित्वा, दण्डं कुब्बति खत्तियो;

सकण्टकं सो गिलति, जच्चन्धोव समक्खिकं.

१०८.

‘‘अदण्डियं दण्डयति, दण्डियञ्च अदण्डियं;

अन्धोव विसमं मग्गं, न जानाति समासमं.

१०९.

‘‘यो च एतानि ठानानि, अणुं थूलानि सब्बसो;

सुदिट्ठमनुसासेय्य, स वे वोहरितु मरहति.

११०.

‘‘नेकन्तमुदुना सक्का, एकन्ततिखिणेन वा;

अत्तं महन्ते ठपेतुं, तस्मा उभयमाचरे.

१११.

‘‘परिभूतो मुदु होति, अतितिक्खो च वेरवा;

एतञ्च उभयं ञत्वा, अनुमज्झं समाचरे.

११२.

‘‘बहुम्पि रत्तो भासेय्य, दुट्ठोपि बहु भासति;

न इत्थिकारणा राज, पुत्तं घातेतुमरहसी’’ति.

तत्थ नादट्ठाति न अदिस्वा. परतोति परस्स. सब्बसोति सब्बानि. अणुंथूलानीति खुद्दकमहन्तानि वज्जानि. सामं अप्पटिवेक्खियाति परस्स वचनं गहेत्वा अत्तनो पच्चक्खं अकत्वा पथविस्सरो राजा दण्डं न पणये न पट्ठपेय्य. महासम्मतराजकालस्मिञ्हि सततो उत्तरि दण्डो नाम नत्थि, ताळनगरहणपब्बाजनतो उद्धं हत्थपादच्छेदनघातनं नाम नत्थि, पच्छा कक्खळराजूनंयेव काले एतं उप्पन्नं, तं सन्धाय ते अमच्चा ‘‘एकन्तेनेव परस्स दोसं सामं अदिस्वा कातुं न युत्त’’न्ति कथेन्ता एवमाहंसु.

यो च अप्पटिवेक्खित्वाति महाराज, एवं अप्पटिवेक्खित्वा दोसानुच्छविके दण्डे पणेतब्बे यो राजा अगतिगमने ठितो तं दोसं अप्पटिवेक्खित्वा हत्थच्छेदादिदण्डं करोति, सो अत्तनो दुक्खकारणं करोन्तो सकण्टकं भोजनं गिलति नाम, जच्चन्धो विय च समक्खिकं भुञ्जति नाम. अदण्डियन्ति यो अदण्डियं अदण्डपणेतब्बञ्च दण्डेत्वा दण्डियञ्च दण्डपणेतब्बं अदण्डेत्वा अत्तनो रुचिमेव करोति, सो अन्धो विय विसमं मग्गं पटिपन्नो, न जानाति समासमं, ततो पासाणादीसु पक्खलन्तो अन्धो विय चतूसु अपायेसु महादुक्खं पापुणातीति अत्थो. एतानि ठानानीति एतानि दण्डियादण्डियकारणानि चेव दण्डियकारणेसुपि अणुंथूलानि च सब्बानि सुदिट्ठं दिस्वा अनुसासेय्य, स वे वोहरितुं रज्जमनुसासितुं अरहतीति अत्थो.

अत्तं महन्ते ठपेतुन्ति एवरूपो अनुप्पन्ने भोगे उप्पादेत्वा उप्पन्ने थावरे कत्वा अत्तानं महन्ते उळारे इस्सरिये ठपेतुं न सक्कोतीति अत्थो. मुदूति मुदुराजा रट्ठवासीनं परिभूतो होति अवञ्ञातो, सो रज्जं निच्चोरं कातुं न सक्कोति. वेरवाति अतितिक्खस्स पन सब्बेपि रट्ठवासिनो वेरिनो होन्तीति सो वेरवा नाम होति. अनुमज्झन्ति अनुभूतं मुदुतिखिणभावानं मज्झं समाचरे, अमुदु अतिक्खो हुत्वा रज्जं कारेय्याति अत्थो. न इत्थिकारणाति पापं लामकं मातुगामं निस्साय वंसानुरक्खकं छत्तदायादं पुत्तं घातेतुं नारहसि, महाराजाति.

एवं नानाकारणेहि कथेन्तापि अमच्चा अत्तनो कथं गाहापेतुं नासक्खिंसु. बोधिसत्तोपि याचन्तो अत्तनो कथं गाहापेतुं नासक्खि. अन्धबालो पन राजा ‘‘गच्छथ नं चोरपपाते खिपथा’’ति आणापेन्तो अट्ठमं गाथमाह –

११३.

‘‘सब्बोव लोको एकतो, इत्थी च अयमेकिका;

तेनाहं पटिपज्जिस्सं, गच्छथ पक्खिपथेव त’’न्ति.

तत्थ तेनाहन्ति येन कारणेन सब्बो लोको एकतो कुमारस्सेव पक्खो हुत्वा ठितो, अयञ्च इत्थी एकिकाव, तेन कारणेन अहं इमिस्सा वचनं पटिपज्जिस्सं, गच्छथ तं पब्बतं आरोपेत्वा पपाते खिपथेवाति.

एवं वुत्ते सोळससहस्सासु राजइत्थीसु एकापि सकभावेन सण्ठातुं नासक्खि, सकलनगरवासिनो बाहा पग्गय्ह कन्दित्वा केसे विकिरयमाना विलपिंसु. राजा ‘‘इमे इमस्स पपाते खिपनं पटिबाहेय्यु’’न्ति सपरिवारो गन्त्वा महाजनस्स परिदेवन्तस्सेव नं उद्धंपादं अवंसिरं कत्वा गाहापेत्वा पपाते खिपापेसि. अथस्स मेत्तानुभावेन पब्बते अधिवत्था देवता ‘‘मा भायि महापदुमा’’ति तं समस्सासेत्वा उभोहि हत्थेहि गहेत्वा हदये ठपेत्वा दिब्बसम्फस्सं फरापेत्वा ओतरित्वा पब्बतपादे पतिट्ठितनागराजस्स फणगब्भे ठपेसि. नागराजा बोधिसत्तं नागभवनं नेत्वा अत्तनो यसं मज्झे भिन्दित्वा अदासि. सो तत्थ एकसंवच्छरं वसित्वा ‘‘मनुस्सपथं गमिस्सामी’’ति वत्वा ‘‘कतरं ठान’’न्ति वुत्ते ‘‘हिमवन्तं गन्त्वा पब्बजिस्सामी’’ति आह. नागराजा ‘‘साधू’’ति तं गहेत्वा मनुस्सपथे पतिट्ठापेत्वा पब्बजितपरिक्खारे दत्वा सकट्ठानमेव गतो. सोपि हिमवन्तं पविसित्वा इसिपब्बज्जं पब्बजित्वा झानाभिञ्ञं निब्बत्तेत्वा वनमूलफलाहारो तत्थ पटिवसति.

अथेको बाराणसिवासी वनचरको तं ठानं पत्तो महासत्तं सञ्जानित्वा ‘‘ननु त्वं देव, महापदुमकुमारो’’ति वत्वा ‘‘आम, सम्मा’’ति वुत्ते तं वन्दित्वा कतिपाहं तत्थ वसित्वा बाराणसिं गन्त्वा रञ्ञो आरोचेसि ‘‘देव, पुत्तो ते हिमवन्तपदेसे इसिपब्बज्जं पब्बजित्वा पण्णसालायं वसति, अहं तस्स सन्तिके वसित्वा आगतो’’ति. ‘‘पच्चक्खतो ते दिट्ठो’’ति? ‘‘आम देवा’’ति. राजा महाबलकायपरिवुतो तत्थ गन्त्वा वनपरियन्ते खन्धावारं बन्धित्वा अमच्चगणपरिवुतो पण्णसालं गन्त्वा कञ्चनरूपसदिसं पण्णसालद्वारे निसिन्नं महासत्तं दिस्वा वन्दित्वा एकमन्तं निसीदि. अमच्चापि वन्दित्वा पटिसन्थारं कत्वा निसीदिंसु. बोधिसत्तोपि राजानं पटिपुच्छित्वा पटिसन्थारमकासि. अथ नं राजा ‘‘तात, मया त्वं गम्भीरे पपाते खिपापितो, कथं सजीवितोसी’’ति पुच्छन्तो नवमं गाथमाह –

११४.

‘‘अनेकताले नरके, गम्भीरे च सुदुत्तरे;

पातितो गिरिदुग्गस्मिं, केन त्वं तत्थ नामरी’’ति.

तत्थ अनेकतालेति अनेकतालप्पमाणे. नामरीति न अमरि.

ततोपरं –

११५.

‘‘नागो जातफणो तत्थ, थामवा गिरिसानुजो;

पच्चग्गहि मं भोगेहि, तेनाहं तत्थ नामरिं.

११६.

‘‘एहि तं पटिनेस्सामि, राजपुत्त सकं घरं;

रज्जं कारेहि भद्दन्ते, किं अरञ्ञे करिस्ससि.

११७.

‘‘यथा गिलित्वा बळिसं, उद्धरेय्य सलोहितं;

उद्धरित्वा सुखी अस्स, एवं पस्सामि अत्तनं.

११८.

‘‘किं नु त्वं बळिसं ब्रूसि, किं त्वं ब्रूसि सलोहितं;

किं नु त्वं उब्भतं ब्रूसि, तं मे अक्खाहि पुच्छितो.

११९.

‘‘कामाहं बळिसं ब्रूमि, हत्थिअस्सं सलोहितं;

चत्ताहं उब्भतं ब्रूमि, एवं जानाहि खत्तिया’’ति. –

इमासु पञ्चसु एकन्तरिका तिस्सो गाथा बोधिसत्तस्स, द्वे रञ्ञो.

तत्थ पच्चग्गहि मन्ति पब्बतपतनकाले देवताय परिग्गहेत्वा दिब्बसम्फस्सेन समस्सासेत्वा उपनीतं मं पटिग्गण्हि, गहेत्वा च पन नागभवनं आनेत्वा महन्तं यसं दत्वा ‘‘मनुस्सपथं मं नेही’’ति वुत्तो मं मनुस्सपथं आनेसि. अहं इधागन्त्वा पब्बजितो, इति तेन देवताय च नागराजस्स च आनुभावेन अहं तत्थ नामरिन्ति सब्बं आरोचेसि.

एहीति राजा तस्स वचनं सुत्वा सोमनस्सप्पत्तो हुत्वा ‘‘तात, अहं बालभावेन इत्थिया वचनं गहेत्वा एवं सीलाचारसम्पन्ने तयि अपरज्झिं, खमाहि मे दोस’’न्ति पादेसु निपतित्वा ‘‘उट्ठेहि, महाराज, खमाम ते दोसं, इतो परं पुन मा एवं अनिसम्मकारी भवेय्यासी’’ति वुत्ते ‘‘तात, त्वं अत्तनो कुलसन्तकं सेतच्छत्तं उस्सापेत्वा रज्जं अनुसासन्तो मय्हं खमसि नामा’’ति एवमाह.

उद्धरित्वाति हदयवक्कादीनि असम्पत्तमेव तं उद्धरित्वा सुखी अस्स. एवं पस्सामि अत्तनन्ति अत्तानं महाराज, एवं अहम्पि पुन सोत्थिभावप्पत्तं गिलितबळिसं पुरिसमिव अत्तानं पस्सामीति. ‘‘किं नु त्व’’न्ति इदं राजा तमत्थं वित्थारतो सोतुं पुच्छति. कामाहन्ति पञ्च कामगुणे अहं. हत्थिअस्सं सलोहितन्ति एवं हत्थिअस्सरथवाहनं सत्तरतनादिविभवं ‘‘सलोहित’’न्ति ब्रूमि. चत्ताहन्ति चत्तं अहं, यदा तं सब्बम्पि चत्तं होति परिच्चत्तं, तं दानाहं ‘‘उब्भत’’न्ति ब्रूमि.

‘‘इति खो, महाराज, मय्हं रज्जेन किच्चं नत्थि, त्वं पन दस राजधम्मे अकोपेत्वा अगतिगमनं पहाय धम्मेन रज्जं कारेही’’ति महासत्तो पितु ओवादं अदासि. सो राजा रोदित्वा परिदेवित्वा नगरं गच्छन्तो अन्तरामग्गे अमच्चे पुच्छि. ‘‘अहं कं निस्साय एवरूपेन आचारगुणसम्पन्नेन पुत्तेन वियोगं पत्तो’’ति? ‘‘अग्गमहेसिं, देवा’’ति. राजा तं उद्धंपादं गाहापेत्वा चोरपपाते खिपापेत्वा नगरं पविसित्वा धम्मेन रज्जं कारेसि.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘एवं, भिक्खवे, पुब्बेपेसा मं अक्कोसित्वा महाविनासं पत्ता’’ति वत्वा –

१२०.

‘‘चिञ्चमाणविका माता, देवदत्तो च मे पिता;

आनन्दो पण्डितो नागो, सारिपुत्तो च देवता;

राजपुत्तो अहं आसिं, एवं धारेथ जातक’’न्ति. –

ओसानगाथाय जातकं समोधानेसि.

महापदुमजातकवण्णना नवमा.

[४७३] १०. मित्तामित्तजातकवण्णना

कानि कम्मानीति इदं सत्था जेतवने विहरन्तो कोसलरञ्ञो अत्थचरकं अमच्चं आरब्भ कथेसि. सो किर रञ्ञो बहूपकारो अहोसि. अथस्स राजा अतिरेकसम्मानं कारेसि. अवसेसा नं असहमाना ‘‘देव, असुको नाम अमच्चो तुम्हाकं अनत्थकारको’’ति परिभिन्दिंसु. राजा तं परिग्गण्हन्तो किञ्चि दोसं अदिस्वा ‘‘अहं इमस्स किञ्चि दोसं न पस्सामि, कथं नु खो सक्का मया इमस्स मित्तभावं वा अमित्तभावं वा जानितु’’न्ति चिन्तेत्वा ‘‘इमं पञ्हं ठपेत्वा तथागतं अञ्ञो जानितुं न सक्खिस्सति, गन्त्वा पुच्छिस्सामी’’ति भुत्तपातरासो सत्थारं उपसङ्कमित्वा ‘‘भन्ते, कथं नु खो सक्का पुरिसेन अत्तनो मित्तभावं वा अमित्तभावं वा जानितु’’न्ति पुच्छि. अथ नं सत्था ‘‘पुब्बेपि महाराज, पण्डिता इमं पञ्हं चिन्तेत्वा पण्डिते पुच्छित्वा तेहि कथितवसेन ञत्वा अमित्ते वज्जेत्वा मित्ते सेविंसू’’ति वत्वा तेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स अत्थधम्मानुसासको अमच्चो अहोसि. तदा बाराणसिरञ्ञो एकं अत्थचरकं अमच्चं सेसा परिभिन्दिंसु. राजा तस्स दोसं अपस्सन्तो ‘‘कथं नु खो सक्का मित्तं वा अमित्तं वा ञातु’’न्ति महासत्तं पुच्छन्तो पठमं गाथमाह –

१२१.

‘‘कानि कम्मानि कुब्बानं, कथं विञ्ञू परक्कमे;

अमित्तं जानेय्य मेधावी, दिस्वा सुत्वा च पण्डितो’’ति.

तस्सत्थो – कानि कम्मानि करोन्तं मेधावी पण्डितो पुरिसो चक्खुना दिस्वा वा सोतेन सुत्वा वा ‘‘अयं मय्हं अमित्तो’’ति जानेय्य, तस्स जाननत्थाय कथं विञ्ञू परक्कमेय्याति.

अथस्स अमित्तलक्खणं कथेन्तो आह –

१२२.

‘‘न नं उम्हयते दिस्वा, न च नं पटिनन्दति;

चक्खूनि चस्स न ददाति, पटिलोमञ्च वत्तति.

१२३.

‘‘अमित्ते तस्स भजति, मित्ते तस्स न सेवति;

वण्णकामे निवारेति, अक्कोसन्ते पसंसति.

१२४.

‘‘गुय्हञ्च तस्स नक्खाति, तस्स गुय्हं न गूहति;

कम्मं तस्स न वण्णेति, पञ्ञस्स नप्पसंसति.

१२५.

‘‘अभवे नन्दति तस्स, भवे तस्स न नन्दति;

अच्छेरं भोजनं लद्धा, तस्स नुप्पज्जते सति;

ततो नं नानुकम्पति, अहो सोपि लभेय्यितो.

१२६.

‘‘इच्चेते सोळसाकारा, अमित्तस्मिं पतिट्ठिता;

येहि अमित्तं जानेय्य, दिस्वा सुत्वा च पण्डितो’’ति.

महासत्तो इमा पञ्च गाथा वत्वान पुन –

१२७.

‘‘कानि कम्मानि कुब्बानं, कथं विञ्ञू परक्कमे;

मित्तं जानेय्य मेधावी, दिस्वा सुत्वा च पण्डितो’’ति. –

इमाय गाथाय मित्तलक्खणं पुट्ठो सेसगाथा अभासि –

१२८.

‘‘पवुत्थं तस्स सरति, आगतं अभिनन्दति;

ततो केलायितो होति, वाचाय पटिनन्दति.

१२९.

‘‘मित्ते तस्सेव भजति, अमित्ते तस्स न सेवति;

अक्कोसन्ते निवारेति, वण्णकामे पसंसति.

१३०.

‘‘गुय्हञ्च तस्स अक्खाति, तस्स गुय्हञ्च गूहति;

कम्मञ्च तस्स वण्णेति, पञ्ञं तस्स पसंसति.

१३१.

‘‘भवे च नन्दति तस्स, अभवे तस्स न नन्दति;

अच्छेरं भोजनं लद्धा, तस्स उप्पज्जते सति;

ततो नं अनुकम्पति, अहो सोपि लभेय्यितो.

१३२.

‘‘इच्चेते सोळसाकारा, मित्तस्मिं सुप्पतिट्ठिता;

येहि मित्तञ्च जानेय्य, दिस्वा सुत्वा च पण्डितो’’ति.

तत्थ न नं उम्हयते दिस्वाति तं मित्तं मित्तपतिरूपको दिस्वा सितं न करोति, पहट्ठाकारं न दस्सेति. न च नं पटिनन्दतीति तस्स कथं पग्गण्हन्तो न पटिनन्दति न तुस्सति. चक्खूनि चस्स न ददातीति ओलोकेन्तं न ओलोकेति. पटिलोमञ्चाति तस्स कथं पटिप्फरति पटिसत्तु होति. वण्णकामेति तस्स वण्णं भणन्ते. नक्खातीति अत्तनो गुय्हं तस्स न आचिक्खति. कम्मं तस्साति तेन कतकम्मं न वण्णयति. पञ्ञस्साति अस्स पञ्ञं नप्पसंसति, ञाणसम्पदं न पसंसति. अभवेति अवड्ढियं. तस्स नुप्पज्जते सतीति तस्स मित्तपतिरूपकस्स ‘‘मम मित्तस्सपि इतो दस्सामी’’ति सति न उप्पज्जति. नानुकम्पतीति मुदुचित्तेन न चिन्तेति. लभेय्यितोति लभेय्य इतो. आकाराति कारणानि. पवुत्थन्ति विदेसगतं . केलायितोति केलायति ममायति पत्थेति पिहेति इच्छतीति अत्थो. वाचायाति मधुरवचनेन तं समुदाचरन्तो पटिनन्दति तुस्सति. सेसं वुत्तपटिपक्खनयेन वेदितब्बं. राजा महासत्तस्स कथाय अत्तमनो हुत्वा तस्स महन्तं यसं अदासि.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘एवं, महाराज, पुब्बेपेस पञ्हो समुट्ठहि, पण्डिताव नं कथयिंसु, इमेहि द्वत्तिंसाय आकारेहि मित्तामित्तो जानितब्बो’’ति वत्वा जातकं समोधानेसि – ‘‘तदा राजा आनन्दो अहोसि, पण्डितामच्चो पन अहमेव अहोसि’’न्ति.

मित्तामित्तजातकवण्णना दसमा.

जातकुद्दानं –

कुणालं भद्दसालञ्च, समुद्दवाणिज पण्डितं;

जनसन्धं महाकण्हं, कोसियं सिरिमन्तकं.

पदुमं मित्तामित्तञ्च, इच्चेते दस जातके;

सङ्गायिंसु महाथेरा, द्वादसम्हि निपातके.

द्वादसकनिपातवण्णना निट्ठिता.