📜

१३. तेरसकनिपातो

[४७४] १. अम्बजातकवण्णना

अहासिमे अम्बफलानि पुब्बेति इदं सत्था जेतवने विहरन्तो देवदत्तं आरब्भ कथेसि. देवदत्तो हि ‘‘अहं बुद्धो भविस्सामि, मय्हं समणो गोतमो नेव आचरियो न उपज्झायो’’ति आचरियं पच्चक्खाय झानपरिहीनो सङ्घं भिन्दित्वा अनुपुब्बेन सावत्थिं आगच्छन्तो बहिजेतवने पथविया विवरे दिन्ने अवीचिं पाविसि. तदा भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, देवदत्तो आचरियं पच्चक्खाय महाविनासं पत्तो, अवीचिमहानिरये निब्बत्तो’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपि देवदत्तो आचरियं पच्चक्खाय महाविनासं पत्तोयेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते तस्स पुरोहितकुलं अहिवातरोगेन विनस्सि. एकोव पुत्तो भित्तिं भिन्दित्वा पलातो. सो तक्कसिलं गन्त्वा दिसापामोक्खस्साचरियस्स सन्तिके तयो वेदे च अवसेससिप्पानि च उग्गहेत्वा आचरियं वन्दित्वा निक्खन्तो ‘‘देसचारित्तं जानिस्सामी’’ति चरन्तो एकं पच्चन्तनगरं पापुणि. तं निस्साय महाचण्डालगामको अहोसि. तदा बोधिसत्तो तस्मिं गामे पटिवसति, पण्डितो ब्यत्तो अकाले फलं गण्हापनमन्तं जानाति. सो पातोव वुट्ठाय काजं आदाय ततो गामा निक्खिमित्वा अरञ्ञे एकं अम्बरुक्खं उपसङ्कमित्वा सत्तपदमत्थके ठितो तं मन्तं परिवत्तेत्वा अम्बरुक्खं एकेन उदकपसतेन पहरति. रुक्खतो तङ्खणञ्ञेव पुराणपण्णानि पतन्ति, नवानि उट्ठहन्ति, पुप्फानि पुप्फित्वा पतन्ति, अम्बफलानि उट्ठाय मुहुत्तेनेव पच्चित्वा मधुरानि ओजवन्तानि दिब्बरससदिसानि हुत्वा रुक्खतो पतन्ति. महासत्तो तानि उच्चिनित्वा यावदत्थं खादित्वा काजं पूरापेत्वा गेहं गन्त्वा तानि विक्किणित्वा पुत्तदारं पोसेसि.

सो ब्राह्मणकुमारो महासत्तं अकाले अम्बपक्कानि आहरित्वा विक्किणन्तं दिस्वा ‘‘निस्संसयेन तेहि मन्तबलेन उप्पन्नेहि भवितब्बं, इमं पुरिसं निस्साय इदं अनग्घमन्तं लभिस्सामी’’ति चिन्तेत्वा महासत्तस्स अम्बानि आहरणनियामं परिग्गण्हन्तो तथतो ञत्वा तस्मिं अरञ्ञतो अनागतेयेव तस्स गेहं गन्त्वा अजानन्तो विय हुत्वा तस्स भरियं ‘‘कुहिं अय्यो, आचरियो’’ति पुच्छित्वा ‘‘अरञ्ञं गतो’’ति वुत्ते तं आगतं आगमयमानोव ठत्वा आगच्छन्तं दिस्वा हत्थतो पच्छिं गहेत्वा आहरित्वा गेहे ठपेसि. महासत्तो तं ओलोकेत्वा भरियं आह – ‘‘भद्दे, अयं माणवो मन्तत्थाय आगतो, तस्स हत्थे मन्तो नस्सति, असप्पुरिसो एसो’’ति. माणवोपि ‘‘अहं इमं मन्तं आचरियस्स उपकारको हुत्वा लभिस्सामी’’ति चिन्तेत्वा ततो पट्ठाय तस्स गेहे सब्बकिच्चानि करोति. दारूनि आहरति, वीहिं कोट्टेति, भत्तं पचति, दन्तकट्ठमुखधोवनादीनि देति, पादं धोवति.

एकदिवसं महासत्तेन ‘‘तात माणव, मञ्चपादानं मे उपधानं देही’’ति वुत्ते अञ्ञं अपस्सित्वा सब्बरत्तिं ऊरुम्हि ठपेत्वा निसीदि. अपरभागे महासत्तस्स भरिया पुत्तं विजायि. तस्सा पसूतिकाले परिकम्मं सब्बमकासि. सा एकदिवसं महासत्तं आह ‘‘सामि, अयं माणवो जातिसम्पन्नो हुत्वा मन्तत्थाय अम्हाकं वेय्यावच्चं करोति, एतस्स हत्थे मन्तो तिट्ठतु वा मा वा, देथ तस्स मन्त’’न्ति. सो ‘‘साधू’’ति सम्पटिच्छित्वा तस्स मन्तं दत्वा एवमाह – ‘‘तात, अनग्घोयं मन्तो, तव इमं निस्साय महालाभसक्कारो भविस्सति, रञ्ञा वा राजमहामत्तेन वा ‘को ते आचरियो’ति पुट्ठकाले मा मं निगूहित्थो, सचे हि ‘चण्डालस्स मे सन्तिका मन्तो गहितो’ति लज्जन्तो ‘ब्राह्मणमहासालो मे आचरियो’ति कथेस्ससि, इमस्स मन्तस्स फलं न लभिस्ससी’’ति. सो ‘‘किं कारणा तं निगूहिस्सामि, केनचि पुट्ठकाले तुम्हेयेव कथेस्सामी’’ति वत्वा तं वन्दित्वा चण्डालगामतो निक्खमित्वा मन्तं वीमंसित्वा अनुपुब्बेन बाराणसिं पत्वा अम्बानि विक्किणित्वा बहुं धनं लभि.

अथेकदिवसं उय्यानपालो तस्स हत्थतो अम्बं किणित्वा रञ्ञो अदासि. राजा तं परिभुञ्जित्वा ‘‘कुतो सम्म, तया एवरूपं अम्बं लद्ध’’न्ति पुच्छि. देव, एको माणवो अकालअम्बफलानि आनेत्वा विक्किणाति, ततो मे गहितन्ति. तेन हि ‘‘इतो पट्ठाय इधेव अम्बानि आहरतू’’ति नं वदेहीति. सो तथा अकासि. माणवोपि ततो पट्ठाय अम्बानि राजकुलं हरति. अथ रञ्ञा ‘‘उपट्ठह म’’न्ति वुत्ते राजानं उपट्ठहन्तो बहुं धनं लभित्वा अनुक्कमेन विस्सासिको जातो. अथ नं एकदिवसं राजा पुच्छि ‘‘माणव, कुतो अकाले एवं वण्णगन्धरससम्पन्नानि अम्बानि लभसि, किं ते नागो वा सुपण्णो वा देवो वा कोचि देति, उदाहु मन्तबलं एत’’न्ति? ‘‘न मे महाराज, कोचि देति, अनग्घो पन मे मन्तो अत्थि, तस्सेव बल’’न्ति. ‘‘तेन हि मयम्पि ते एकदिवसं मन्तबलं दट्ठुकामा’’ति. ‘‘साधु, देव, दस्सेस्सामी’’ति. राजा पुनदिवसे तेन सद्धिं उय्यानं गन्त्वा ‘‘दस्सेही’’ति आह. सो ‘‘साधू’’ति अम्बरुक्खं उपगन्त्वा सत्तपदमत्थके ठितो मन्तं परिवत्तेत्वा रुक्खं उदकेन पहरि. तङ्खणञ्ञेव अम्बरुक्खो हेट्ठा वुत्तनियामेनेव फलं गहेत्वा महामेघो विय अम्बवस्सं वस्सि. महाजनो साधुकारं अदासि, चेलुक्खेपा पवत्तिंसु.

राजा अम्बफलानि खादित्वा तस्स बहुं धनं दत्वा ‘‘माणवक, एवरूपो ते अच्छरियमन्तो कस्स सन्तिके गहितो’’ति पुच्छि. माणवो ‘‘सचाहं ‘चण्डालस्स सन्तिके’ति वक्खामि, लज्जितब्बकं भविस्सति, मञ्च गरहिस्सन्ति, मन्तो खो पन मे पगुणो, इदानि न नस्सिस्सति, दिसापामोक्खं आचरियं अपदिसामी’’ति चिन्तेत्वा मुसावादं कत्वा ‘‘तक्कसिलायं दिसापामोक्खाचरियस्स सन्तिके गहितो मे’’ति वदन्तो आचरियं पच्चक्खासि. तङ्खणञ्ञेव मन्तो अन्तरधायि. राजा सोमनस्सजातो तं आदाय नगरं पविसित्वा पुनदिवसे ‘‘अम्बानि खादिस्सामी’’ति उय्यानं गन्त्वा मङ्गलसिलापट्टे निसीदित्वा माणव, अम्बानि आहराति आह. सो ‘‘साधू’’ति अम्बं उपगन्त्वा सत्तपदमत्थके ठितो ‘‘मन्तं परिवत्तेस्सामी’’ति मन्ते अनुपट्ठहन्ते अन्तरहितभावं ञत्वा लज्जितो अट्ठासि. राजा ‘‘अयं पुब्बे परिसमज्झेयेव अम्बानि आहरित्वा अम्हाकं देति, घनमेघवस्सं विय अम्बवस्सं वस्सापेति, इदानि थद्धो विय ठितो, किं नु खो कारण’’न्ति चिन्तेत्वा तं पुच्छन्तो पठमं गाथमाह –

.

‘‘अहासि मे अम्बफलानि पुब्बे, अणूनि थूलानि च ब्रह्मचारि;

तेहेव मन्तेहि न दानि तुय्हं, दुमप्फला पातुभवन्ति ब्रह्मे’’ति.

तत्थ अहासीति आहरि. दुमप्फलाति रुक्खफलानि.

तं सुत्वा माणवो ‘‘सचे ‘अज्ज अम्बफलं न गण्हामी’ति वक्खामि, राजा मे कुज्झिस्सति, मुसावादेन नं वञ्चेस्सामी’’ति दुतियं गाथमाह –

.

‘‘नक्खत्तयोगं पटिमानयामि, खणं मुहुत्तञ्च मन्ते न पस्सं;

नक्खत्तयोगञ्च खणञ्च लद्धा, अद्धा हरिस्सम्बफलं पहूत’’न्ति.

तत्थ अद्धाहरिस्सम्बफलन्ति अद्धा अम्बफलं आहरिस्सामि.

राजा ‘‘अयं अञ्ञदा नक्खत्तयोगं न वदति, किं नु खो एत’’न्ति पुच्छन्तो द्वे गाथा अभासि –

.

‘‘नक्खत्तयोगं न पुरे अभाणि, खणं मुहुत्तं न पुरे असंसि;

सयं हरी अम्बफलं पहूतं, वण्णेन गन्धेन रसेनुपेतं.

.

‘‘मन्ताभिजप्पेन पुरे हि तुय्हं, दुमप्फला पातुभवन्ति ब्रह्मे;

स्वाज्ज न पारेसि जप्पम्पि मन्तं, अयं सो को नाम तवज्ज धम्मो’’ति.

तत्थ न पारेसीति न सक्कोसि. जप्पम्पीति जप्पन्तोपि परिवत्तेन्तोपि. अयं सोति अयमेव सो तव सभावो अज्ज को नाम जातोति.

तं सुत्वा माणवो ‘‘न सक्का राजानं मुसावादेन वञ्चेतुं, सचेपि मे सभावे कथिते आणं करेय्य, करोतु, सभावमेव कथेस्सामी’’ति चिन्तेत्वा द्वे गाथा अभासि –

.

‘‘चण्डालपुत्तो मम सम्पदासि, धम्मेन मन्ते पकतिञ्च संसि;

मा चस्सु मे पुच्छितो नामगोत्तं, गुय्हित्थो अत्थं विजहेय्य मन्तो.

.

‘‘सोहं जनिन्देन जनम्हि पुट्ठो, मक्खाभिभूतो अलिकं अभाणिं;

‘मन्ता इमे ब्राह्मणस्सा’ति मिच्छा, पहीनमन्तो कपणो रुदामी’’ति.

तत्थ धम्मेनाति समेन कारणेन अप्पटिच्छादेत्वाव अदासि. पकतिञ्च संसीति ‘‘मा मे पुच्छितो नामगोत्तं गुय्हित्थो, सचे गूहसि , मन्ता ते नस्सिस्सन्ती’’ति तेसं नस्सनपकतिञ्च मय्हं संसि. ब्राह्मणस्साति मिच्छाति ‘‘ब्राह्मणस्स सन्तिके मया इमे मन्ता गहिता’’ति मिच्छाय अभणिं, तेन मे ते मन्ता नट्ठा, स्वाहं पहीनमन्तो इदानि कपणो रुदामीति.

तं सुत्वा राजा ‘‘अयं पापधम्मो एवरूपं रतनमन्तं न ओलोकेसि, एवरूपस्मिञ्हि उत्तमरतनमन्ते लद्धे जाति किं करिस्सती’’ति कुज्झित्वा तस्स गरहन्तो –

.

‘‘एरण्डा पुचिमन्दा वा, अथ वा पालिभद्दका;

मधुं मधुत्थिको विन्दे, सो हि तस्स दुमुत्तमो.

.

‘‘खत्तिया ब्राह्मणा वेस्सा, सुद्दा चण्डालपुक्कुसा;

यम्हा धम्मं विजानेय्य, सो हि तस्स नरुत्तमो.

.

‘‘इमस्स दण्डञ्च वधञ्च दत्वा, गले गहेत्वा खलयाथ जम्मं;

यो उत्तमत्थं कसिरेन लद्धं, मानातिमानेन विनासयित्था’’ति. –

इमा गाथा आह.

तत्थ मधुत्थिकोति मधुअत्थिको पुरिसो अरञ्ञे मधुं ओलोकेन्तो एतेसं रुक्खानं यतो मधुं लभति, सोव दुमो तस्स दुमुत्तमो नाम. तथेव खत्तियादीसु यम्हा पुरिसा धम्मं कारणं युत्तं अत्थं विजानेय्य, सोव तस्स उत्तमो नरो नाम. इमस्स दण्डञ्चाति इमस्स पापधम्मस्स सब्बस्सहरणदण्डञ्च वेळुपेसिकादीहि पिट्ठिचम्मं उप्पाटेत्वा वधञ्च दत्वा इमं जम्मं गले गहेत्वा खलयाथ, खलिकारत्तं पापेत्वा निद्धमथ निक्कड्ढथ, किं इमिना इध वसन्तेनाति.

राजपुरिसा तथा कत्वा ‘‘तवाचरियस्स सन्तिकं गन्त्वा तं आराधेत्वाव सचे पुन मन्ते लभिस्ससि, इध आगच्छेय्यासि, नो चे, इमं दिसं मा ओलोकेय्यासी’’ति तं निब्बिसयमकंसु. सो अनाथो हुत्वा ‘‘ठपेत्वा आचरियं न मे अञ्ञं पटिसरणं अत्थि, तस्सेव सन्तिकं गन्त्वा तं आराधेत्वा पुन मन्तं याचिस्सामी’’ति रोदन्तो तं गामं अगमासि. अथ नं आगच्छन्तं दिस्वा महासत्तो भरियं आमन्तेत्वा ‘‘भद्दे, पस्स तं पापधम्मं परिहीनमन्तं पुन आगच्छन्त’’न्ति आह. सो महासत्तं उपसङ्कमित्वा वन्दित्वा एकमन्तं निसिन्नो ‘‘किंकारणा आगतोसी’’ति पुट्ठो ‘‘आचरिय, मुसावादं कत्वा आचरियं पच्चक्खित्वा महाविनासं पत्तोम्ही’’ति वत्वा अच्चयं दस्सेत्वा पुन मन्ते याचन्तो –

१०.

‘‘यथा समं मञ्ञमानो पतेय्य, सोब्भं गुहं नरकं पूतिपादं;

रज्जूति वा अक्कमे कण्हसप्पं, अन्धो यथा जोतिमधिट्ठहेय्य;

एवम्पि मं तं खलितं सपञ्ञ, पहीनमन्तस्स पुनप्पदाही’’ति. – गाथमाह;

तत्थ यथा समन्ति यथा पुरिसो इदं समं ठानन्ति मञ्ञमानो सोब्भं वा गुहं वा भूमिया फलितट्ठानसङ्खातं नरकं वा पूतिपादं वा पतेय्य. पूतिपादोति हिमवन्तपदेसे महारुक्खे सुस्सित्वा मते तस्स मूलेसु पूतिकेसु जातेसु तस्मिं ठाने महाआवाटो होति, तस्स नामं. जोतिमधिट्ठहेय्याति अग्गिं अक्कमेय्य. एवम्पीति एवं अहम्पि पञ्ञाचक्खुनो अभावा अन्धो तुम्हाकं विसेसं अजानन्तो तुम्हेसु खलितो, तं मं खलितं विदित्वा सपञ्ञ ञाणसम्पन्न पहीनमन्तस्स मम पुनपि देथाति.

अथ नं आचरियो ‘‘तात, किं कथेसि, अन्धो हि सञ्ञाय दिन्नाय सोब्भादीनि परिहरति, मया पठममेव तव कथितं, इदानि किमत्थं मम सन्तिकं आगतोसी’’ति वत्वा –

११.

‘‘धम्मेन मन्तं तव सम्पदासिं, तुवम्पि धम्मेन पटिग्गहेसि;

पकतिम्पि ते अत्तमनो असंसिं, धम्मे ठितं तं न जहेय्य मन्तो.

१२.

‘‘यो बाल-मन्तं कसिरेन लद्धं, यं दुल्लभं अज्ज मनुस्सलोके;

किञ्चापि लद्धा जीवितुं अप्पपञ्ञो, विनासयी अलिकं भासमानो.

१३.

‘‘बालस्स मूळ्हस्स अकतञ्ञुनो च, मुसा भणन्तस्स असञ्ञतस्स;

मन्ते मयं तादिसके न देम, कुतो मन्ता गच्छ न मय्हं रुच्चसी’’ति. –

इमा गाथा आह.

तत्थ धम्मेनाति अहम्पि तव आचरियभागं हिरञ्ञं वा सुवण्णं वा अग्गहेत्वा धम्मेनेव मन्तं सम्पदासिं, त्वम्पि किञ्चि अदत्वा धम्मेन समेनेव पटिग्गहेसि. धम्मे ठितन्ति आचरियपूजकधम्मे ठितं. तादिसकेति तथारूपे अकालफलगण्हापके मन्ते न देम, गच्छ न मे रुच्चसीति.

सो एवं आचरियेन उय्योजितो ‘‘किं मय्हं जीवितेना’’ति अरञ्ञं पविसित्वा अनाथमरणं मरि.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘न, भिक्खवे, इदानेव, पुब्बेपि देवदत्तो आचरियं पच्चक्खाय महाविनासं पत्तो’’ति वत्वा जातकं समोधानेसि – ‘‘तदा अकतञ्ञू माणवो देवदत्तो अहोसि, राजा आनन्दो, चण्डालपुत्तो पन अहमेव अहोसि’’न्ति.

अम्बजातकवण्णना पठमा.

[४७५] २. फन्दनजातकवण्णना

कुठारिहत्थो पुरिसोति इदं सत्था रोहिणीनदीतीरे विहरन्तो ञातकानं कलहं आरब्भ कथेसि. वत्थु पन कुणालजातके (जा. २.२१.कुणालजातक) आवि भविस्सति. तदा पन सत्था ञातके आमन्तेत्वा – महाराजा, अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बहिनगरे वड्ढकिगामो अहोसि. तत्रेको ब्राह्मणवड्ढकी अरञ्ञतो दारूनि आहरित्वा रथं कत्वा जीविकं कप्पेसि. तदा हिमवन्तपदेसे महाफन्दनरुक्खो अहोसि . एको काळसीहो गोचरं परियेसित्वा आगन्त्वा तस्स मूले निपज्जि. अथस्स एकदिवसं वाते पहरन्ते एको सुक्खदण्डको पतित्वा खन्धे अवत्थासि. सो थोकं खन्धेन रुजन्तेन भीततसितो उट्ठाय पक्खन्दित्वा पुन निवत्तो आगतमग्गं ओलोकेन्तो किञ्चि अदिस्वा ‘‘अञ्ञो मं सीहो वा ब्यग्घो वा अनुबन्धन्तो नत्थि, इमस्मिं पन रुक्खे निब्बत्तदेवता मं एत्थ निपज्जन्तं न सहति मञ्ञे, होतु जानिस्सामी’’ति अट्ठाने कोपं बन्धित्वा रुक्खं पहरित्वा ‘‘नेव तव रुक्खस्स पत्तं खादामि, न साखं भञ्जामि, इध अञ्ञे मिगे वसन्ते सहसि, मं न सहसि, को मय्हं दोसो अत्थि, कतिपाहं आगमेहि, समूलं ते रुक्खं उप्पाटेत्वा खण्डाखण्डिकं छेदापेस्सामी’’ति रुक्खदेवतं तज्जेत्वा एकं पुरिसं उपधारेन्तो विचरि. तदा सो ब्राह्मणवड्ढकी द्वे तयो मनुस्से आदाय रथदारूनं अत्थाय यानकेन तं पदेसं गन्त्वा एकस्मिं ठाने यानकं ठपेत्वा वासिफरसुहत्थो रुक्खे उपधारेन्तो फन्दनसमीपं अगमासि. काळसीहो तं दिस्वा ‘‘अज्ज, मया पच्चामित्तस्स पिट्ठिं दट्ठुं वट्टती’’ति गन्त्वा रुक्खमूले अट्ठासि . वड्ढकी च इतो चितो ओलोकेत्वा फन्दनसमीपेन पायासि. सो ‘‘याव एसो नातिक्कमति, तावदेवस्स कथेस्सामी’’ति चिन्तेत्वा पठमं गाथमाह –

१४.

‘‘कुठारिहत्थो पुरिसो, वनमोगय्ह तिट्ठसि;

पुट्ठो मे सम्म अक्खाहि, किं दारुं छेतुमिच्छसी’’ति.

तत्थ पुरिसोति त्वं कुठारिहत्थो एको पुरिसो इमं वनं ओगय्ह तिट्ठसीति.

सो तस्स वचनं सुत्वा ‘‘अच्छरियं वत भो, न वत मे इतो पुब्बे मिगो मनुस्सवाचं भासन्तो दिट्ठपुब्बो, एस रथानुच्छविकं दारुं जानिस्सति, पुच्छिस्सामि न’’न्ति चिन्तेत्वा दुतियं गाथमाह –

१५.

‘‘इस्सो वनानि चरसि, समानि विसमानि च;

पुट्ठो मे सम्म अक्खाहि, किं दारुं नेमिया दळ्ह’’न्ति.

तत्थ इस्सोति त्वम्पि एको काळसीहो वनानि चरसि, त्वं रथानुच्छविकं दारुं जानिस्ससीति.

तं सुत्वा काळसीहो ‘‘इदानि मे मनोरथो मत्थकं पापुणिस्सती’’ति चिन्तेत्वा ततियं गाथमाह –

१६.

‘‘नेव सालो न खदिरो, नास्सकण्णो कुतो धवो;

रुक्खो च फन्दनो नाम, तं दारुं नेमिया दळ्ह’’न्ति.

सो तं सुत्वा सोमनस्सजातो ‘‘सुदिवसेन वतम्हि अज्ज अरञ्ञं पविट्ठो, तिरच्छानगतो मे रथानुच्छविकं दारुं आचिक्खति, अहो साधू’’ति पुच्छन्तो चतुत्थं गाथमाह –

१७.

‘‘कीदिसानिस्स पत्तानि, खन्धो वा पन कीदिसो;

पुट्ठो मे सम्म अक्खाहि, यथा जानेमु फन्दन’’न्ति.

अथस्स सो आचिक्खन्तो द्वे गाथा अभासि –

१८.

‘‘यस्स साखा पलम्बन्ति, नमन्ति न च भञ्जरे;

सो रुक्खो फन्दनो नाम, यस्स मूले अहं ठितो.

१९.

‘‘अरानं चक्कनाभीनं, ईसानेमिरथस्स च;

सब्बस्स ते कम्मनियो, अयं हेस्सति फन्दनो’’ति.

तत्थ ‘‘अरान’’न्ति इदं सो ‘‘कदाचेस इमं रुक्खं न गण्हेय्य, गुणम्पिस्स कथेस्सामी’’ति चिन्तेत्वा एवमाह. तत्थ ईसानेमिरथस्स चाति ईसाय च नेमिया च सेसस्स च रथस्स सब्बस्स ते एस कम्मनियो कम्मक्खमो भविस्सतीति.

सो एवं आचिक्खित्वा तुट्ठमानसो एकमन्ते विचरि, वड्ढकीपि रुक्खं छिन्दितुं आरभि. रुक्खदेवता चिन्तेसि ‘‘मया एतस्स उपरि न किञ्चि पातितं, अयं अट्ठाने आघातं बन्धित्वा मम विमानं नासेति, अहञ्च विनस्सिस्सामि, एकेनुपायेन इमञ्च इस्सं विनासेस्सामी’’ति. सा वनकम्मिकपुरिसो विय हुत्वा तस्स सन्तिकं आगन्त्वा पुच्छि ‘‘भो पुरिस मनापो ते रुक्खो लद्धो, इमं छिन्दित्वा किं करिस्ससी’’ति? ‘‘रथनेमिं करिस्सामी’’ति. ‘‘इमिना रुक्खेन रथो भविस्सती’’ति केन ते अक्खातन्ति. ‘‘एकेन काळसीहेना’’ति. ‘‘साधु सुट्ठु तेन अक्खातं, इमिना रुक्खेन रथो सुन्दरो भविस्सति, काळसीहस्स गलचम्मं उप्पाटेत्वा चतुरङ्गुलमत्ते ठाने अयपट्टेन विय नेमिमण्डले परिक्खित्ते नेमि च थिरा भविस्सति, बहुञ्च धनं लभिस्ससी’’ति. ‘‘काळसीहचम्मं कुतो लच्छामी’’ति? ‘‘त्वं बालकोसि, अयं तव रुक्खो वने ठितो न पलायति, त्वं येन ते रुक्खो अक्खातो, तस्स सन्तिकं गन्त्वा ‘सामि तया दस्सितरुक्खं कतरट्ठाने छिन्दामी’ति वञ्चेत्वा आनेहि, अथ नं निरासङ्कं ‘इध च एत्थ च छिन्दा’ति मुखतुण्डं पसारेत्वा आचिक्खन्तं तिखिणेन महाफरसुना कोट्टेत्वा जीवितक्खयं पापेत्वा चम्मं आदाय वरमंसं खादित्वा रुक्खं छिन्दा’’ति वेरं अप्पेसि. तमत्थं पकासेन्तो सत्था इमा गाथा आह –

२०.

‘‘इति फन्दनरुक्खोपि, तावदे अज्झभासथ;

मय्हम्पि वचनं अत्थि, भारद्वाज सुणोहि मे.

२१.

‘‘इस्सस्स उपक्खन्धम्हा, उक्कच्च चतुरङ्गुलं;

तेन नेमिं पसारेसि, एवं दळ्हतरं सिया.

२२.

‘‘इति फन्दनरुक्खोपि, वेरं अप्पेसि तावदे;

जातानञ्च अजातानं, इस्सानं दुक्खमावही’’ति.

तत्थ भारद्वाजाति तं गोत्तेन आलपति. उपक्खन्धम्हाति खन्धतो. उक्कच्चाति उक्कन्तित्वा.

वड्ढकी रुक्खदेवताय वचनं सुत्वा ‘‘अहो अज्ज मय्हं मङ्गलदिवसो’’ति काळसीहं घातेत्वा रुक्खं छेत्वा पक्कामि. तमत्थं पकासेन्तो सत्था आह –

२३.

‘‘इच्चेवं फन्दनो इस्सं, इस्सो च पन फन्दनं;

अञ्ञमञ्ञं विवादेन, अञ्ञमञ्ञमघातयुं.

२४.

‘‘एवमेव मनुस्सानं, विवादो यत्थ जायति;

मयूरनच्चं नच्चन्ति, यथा ते इस्सफन्दना.

२५.

‘‘तं वो वदामि भद्दं वो, यावन्तेत्थ समागता;

सम्मोदथ मा विवदथ, मा होथ इस्सफन्दना.

२६.

‘‘सामग्गिमेव सिक्खेथ, बुद्धेहेतं पसंसितं;

सामग्गिरतो धम्मट्ठो, योगक्खेमा न धंसती’’ति.

तत्थ अघातयुन्ति घातापेसुं. मयूरनच्चं नच्चन्तीति महाराजा यत्थ हि मनुस्सानं विवादो होति, तत्थ यथा नाम मयूरा नच्चन्ता पटिच्छादेतब्बं रहस्सङ्गं पाकटं करोन्ति, एवं मनुस्सा अञ्ञमञ्ञस्स रन्धं पकासेन्ता मयूरनच्चं नच्चन्ति नाम. यथा ते इस्सफन्दना अञ्ञमञ्ञस्स रन्धं पकासेन्ता नच्चिंसु नाम. तं वोति तेन कारणेन तुम्हे वदामि. भद्दं वोति भद्दं तुम्हाकं होतु. यावन्तेत्थाति यावन्तो एत्थ इस्सफन्दनसदिसा मा अहुवत्थ. सामग्गिमेव सिक्खेथाति समग्गभावमेव तुम्हे सिक्खथ, इदं पञ्ञावुद्धेहि पण्डितेहि पसंसितं . धम्मट्ठोति सुचरितधम्मे ठितो. योगक्खेमा न धंसतीति योगेहि खेमा निब्बाना न परिहायतीति निब्बानेन देसनाकूटं गण्हि. सक्यराजानो धम्मकथं सुत्वा समग्गा जाता.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि ‘‘तदा तं कारणं विदित्वा तस्मिं वनसण्डे निवुत्थदेवता अहमेव अहोसि’’न्ति.

फन्दनजातकवण्णना दुतिया.

[४७६] ३. जवनहंसजातकवण्णना

इधेवहंस निपताति इदं सत्था जेतवने विहरन्तो दळ्हधम्मधनुग्गहसुत्तन्तदेसनं (सं. नि. २.२२८) आरब्भ कथेसि. भगवता हि –

‘‘सेय्यथापि, भिक्खवे, चत्तारो दळ्हधम्मा धनुग्गहा सुसिक्खिता कतहत्था कतूपासना चतुद्दिसा ठिता अस्सु, अथ पुरिसो आगच्छेय्य ‘अहं इमेसं चतुन्नं दळ्हधम्मानं धनुग्गहानं सुसिक्खितानं कतहत्थानं कतूपासनानं चतुद्दिसा कण्डे खित्ते अपतिट्ठिते पथवियं गहेत्वा आहरिस्सामी’ति. ‘‘तं किं मञ्ञथ, भिक्खवे, ‘जवनो पुरिसो परमेन जवेन समन्नागतो’ति अलं वचनाया’’ति? ‘‘एवं भन्ते’’ति. यथा च, भिक्खवे, तस्स पुरिसस्स जवो, यथा च चन्दिमसूरियानं जवो, ततो सीघतरो. यथा च, भिक्खवे, तस्स पुरिसस्स जवो, यथा च चन्दिमसूरियानं जवो, यथा च या देवता चन्दिमसूरियानं पुरतो धावन्ति, तासं देवतानं जवो, ततो सीघतरं आयुसङ्खारा खीयन्ति, तस्मातिह, भिक्खवे, एवं सिक्खितब्बं ‘अप्पमत्ता विहरिस्सामा’ति. एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति –

इमस्स सुत्तस्स कथितदिवसतो दुतियदिवसे भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, सत्था अत्तनो बुद्धविसये ठत्वा इमेसं सत्तानं आयुसङ्खारे इत्तरे दुब्बले कत्वा परिदीपेन्तो पुथुज्जनभिक्खू अतिविय सन्तासं पापेसि, अहो बुद्धबलं नामा’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘अनच्छरियं, भिक्खवे, स्वाहं इदानि सब्बञ्ञुतं पत्तो आयुसङ्खारानं इत्तरभावं दस्सेत्वा भिक्खू संवेजेत्वा धम्मं देसेमि, मया हि पुब्बे अहेतुकहंसयोनियं निब्बत्तेनपि आयुसङ्खारानं इत्तरभावं दस्सेत्वा बाराणसिराजानं आदिं कत्वा सकलराजपरिसं संवेजेत्वा धम्मो देसितो’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो जवनहंसयोनियं निब्बत्तित्वा नवुतिहंससहस्सपरिवुतो चित्तकूटे पटिवसति. सो एकदिवसं जम्बुदीपतले एकस्मिं सरे सपरिवारो सयंजातसालिं खादित्वा आकासे सुवण्णकिलञ्जं पत्थरन्तो विय महन्तेन परिवारेन बाराणसिनगरस्स मत्थकेन मन्दमन्दाय विलासगतिया चित्तकूटं गच्छति. अथ नं बाराणसिराजा दिस्वा ‘‘इमिनापि मादिसेन रञ्ञा भवितब्ब’’न्ति अमच्चानं वत्वा तस्मिं सिनेहं उप्पादेत्वा मालागन्धविलेपनं गहेत्वा महासत्तं ओलोकेत्वा सब्बतूरियानि पग्गण्हापेसि. महासत्तो अत्तनो सक्कारं करोन्तं दिस्वा हंसे पुच्छि ‘‘राजा , मम एवरूपं सक्कारं करोन्तो किं पच्चासीसती’’ति? ‘‘तुम्हेहि सद्धिं मित्तभावं देवा’’ति. ‘‘तेन हि रञ्ञो अम्हेहि सद्धिं मित्तभावो होतू’’ति रञ्ञा सद्धिं मित्तभावं कत्वा पक्कामि. अथेकदिवसं रञ्ञो उय्यानं गतकाले अनोतत्तदहं गन्त्वा एकेन पक्खेन उदकं, एकेन चन्दनचुण्णं आदाय आगन्त्वा राजानं तेन उदकेन न्हापेत्वा चन्दनचुण्णेन ओकिरित्वा महाजनस्स पस्सन्तस्सेव सपरिवारो चित्तकूटं अगमासि. ततो पट्ठाय राजा महासत्तं दट्ठुकामो हुत्वा ‘‘सहायो मे अज्ज आगमिस्सति, सहायो मे अज्ज आगमिस्सती’’ति आगमनमग्गं ओलोकेन्तो अच्छति.

तदा महासत्तस्स कनिट्ठा द्वे हंसपोतका ‘‘सूरियेन सद्धिं जविस्सामा’’ति मन्तेत्वा महासत्तस्स आरोचेसुं ‘‘मयं सूरियेन सद्धिं जविस्सामा’’ति. ‘‘ताता, सूरियजवो नाम सीघो, सूरियेन सद्धिं जवितुं न सक्खिस्सथ, अन्तराव विनस्सिस्सथ, मा गमित्था’’ति. ते दुतियम्पि ततियम्पि याचिंसु, बोधिसत्तोपि ते यावततियं वारेसियेव. ते मानथद्धा अत्तनो बलं अजानन्ता महासत्तस्स अनाचिक्खित्वाव ‘‘सूरियेन सद्धिं जविस्सामा’’ति सूरिये अनुग्गतेयेव गन्त्वा युगन्धरमत्थके निसीदिंसु. महासत्तो ते अदिस्वा ‘‘कहं नु खो गता’’ति पुच्छित्वा तं पवत्तिं सुत्वा चिन्तेसि ‘‘ते सूरियेन सद्धिं जवितुं न सक्खिस्सन्ति, अन्तराव विनस्सिस्सन्ति, जीवितं तेसं दस्सामी’’ति. सोपि गन्त्वा युगन्धरमत्थकेयेव निसीदि. अथ उग्गते सूरियमण्डले हंसपोतका उप्पतित्वा सूरियेन सद्धिं पक्खन्दिंसु, महासत्तोपि तेहि सद्धिं पक्खन्दि. कनिट्ठभातिको याव पुब्बण्हसमया जवित्वा किलमि, पक्खसन्धीसु अग्गिउट्ठानकालो विय अहोसि. सो बोधिसत्तस्स सञ्ञं अदासि ‘‘भातिक, न सक्कोमी’’ति. अथ नं महासत्तो ‘‘मा भायि, जीवितं ते दस्सामी’’ति पक्खपञ्जरेन परिक्खिपित्वा अस्सासेत्वा चित्तकूटपब्बतं नेत्वा हंसानं मज्झे ठपेत्वा पुन पक्खन्दित्वा सूरियं पत्वा इतरेन सद्धिं पायासि. सोपि याव उपकट्ठमज्झन्हिका सूरियेन सद्धिं जवित्वा किलमि, पक्खसन्धीसु अग्गिउट्ठानकालो विय अहोसि. तदा बोधिसत्तस्स सञ्ञं अदासि ‘‘भातिक, न सक्कोमी’’ति. तम्पि महासत्तो तथेव समस्सासेत्वा पक्खपञ्जरेनादाय चित्तकूटमेव अगमासि. तस्मिं खणे सूरियो नभमज्झं पापुणि.

अथ महासत्तो ‘‘मम अज्ज सरीरबलं वीमंसिस्सामी’’ति चिन्तेत्वा एकवेगेन पक्खन्दित्वा युगन्धरमत्थके निसीदित्वा ततो उप्पतित्वा एकवेगेन सूरियं पापुणित्वा कालेन पुरतो, कालेन पच्छतो जवित्वा चिन्तेसि ‘‘मय्हं सूरियेन सद्धिं जवनं नाम निरत्थकं अयोनिसोमनसिकारसम्भूतं, किं मे इमिना, बाराणसिं गन्त्वा मम सहायकस्स रञ्ञो अत्थयुत्तं धम्मयुत्तं कथं कथेस्सामी’’ति. सो निवत्तित्वा सूरिये नभमज्झं अनतिक्कन्तेयेव सकलचक्कवाळगब्भं अन्तन्तेन अनुसंयायित्वा वेगं परिहापेन्तो सकलजम्बुदीपं अन्तन्तेन अनुसंयायित्वा बाराणसिं पापुणि. द्वादसयोजनिकं सकलनगरं हंसच्छन्नं विय अहोसि, छिद्दं नाम न पञ्ञायि, अनुक्कमेन वेगे परिहायन्ते आकासे छिद्दानि पञ्ञायिंसु. महासत्तो वेगं परिहापेत्वा आकासतो ओतरित्वा सीहपञ्जरस्स अभिमुखट्ठाने अट्ठासि. राजा ‘‘आगतो मे सहायो’’ति सोमनस्सप्पत्तो तस्स निसीदनत्थाय कञ्चनपीठं पञ्ञपेत्वा ‘‘सम्म, पविस, इध निसीदा’’ति वत्वा पठमं गाथमाह –

२७.

‘‘इधेव हंस निपत, पियं मे तव दस्सनं;

इस्सरोसि अनुप्पत्तो, यमिधत्थि पवेदया’’ति.

तत्थ ‘‘इधा’’ति कञ्चनपीठं सन्धायाह. निपताति निसीद. इस्सरोसीति त्वं इमस्स ठानस्स इस्सरो सामि हुत्वा आगतोसीति वदति. यमिधत्थि पवेदयाति यं इमस्मिं निवेसने अत्थि, तं अपरिसङ्कन्तो अम्हाकं कथेहीति.

महासत्तो कञ्चनपीठे निसीदि. राजा सतपाकसहस्सपाकेहि तेलेहि तस्स पक्खन्तरानि मक्खेत्वा कञ्चनतट्टके मधुलाजे च मधुरोदकञ्च सक्खरोदकञ्च दापेत्वा मधुरपटिसन्थारं कत्वा ‘‘सम्म, त्वं एककोव आगतोसि, कुहिं अगमित्था’’ति पुच्छि. सो तं पवत्तिं वित्थारेन कथेसि. अथ नं राजा आह ‘‘सम्म, ममपि सूरियेन सद्धिं जवितवेगं दस्सेही’’ति. महाराज, न सक्का सो वेगो दस्सेतुन्ति. तेन हि मे सरिक्खकमत्तं दस्सेहीति. साधु, महाराज, सरिक्खकमत्तं दस्सेस्सामि, अक्खणवेधी धनुग्गहे सन्निपातेहीति. राजा सन्निपातेसि. महासत्तो चत्तारो धनुग्गहे गहेत्वा निवेसना ओरुय्ह राजङ्गणे सिलाथम्भं निखणापेत्वा अत्तनो गीवायं घण्टं बन्धापेत्वा सिलाथम्भमत्थके निसीदित्वा चत्तारो धनुग्गहे थम्भं निस्साय चतुद्दिसाभिमुखे ठपेत्वा ‘‘महाराज, इमे चत्तारो जना एकप्पहारेनेव चतुद्दिसाभिमुखा चत्तारि कण्डानि खिपन्तु, तानि अहं पथविं अप्पत्तानेव आहरित्वा एतेसं पादमूले पातेस्सामि. मम कण्डगहणत्थाय गतभावं घण्टसद्दसञ्ञाय जानेय्यासि, मं पन न पस्सिस्ससी’’ति वत्वा तेहि एकप्पहारेनेव खित्तकण्डानि आहरित्वा तेसं पादमूले पातेत्वा सिलाथम्भमत्थके निसिन्नमेव अत्तानं दस्सेत्वा ‘‘दिट्ठो ते, महाराज, मय्हं वेगो’’ति वत्वा ‘‘महाराज, अयं वेगो मय्हं नेव उत्तमो, मज्झिमो, परित्तो लामकवेगो एस, एवं सीघो, महाराज, अम्हाकं वेगो’’ति आह.

अथ नं राजा पुच्छि ‘‘सम्म, अत्थि पन तुम्हाकं वेगतो अञ्ञो सीघतरो वेगो’’ति? ‘‘आम, महाराज, अम्हाकं उत्तमवेगतोपि सतगुणेन सहस्सगुणेन सतसहस्सगुणेन इमेसं सत्तानं आयुसङ्खारा सीघतरं खीयन्ति भिज्जन्ति, खयं गच्छन्ती’’ति खणिकनिरोधवसेन रूपधम्मानं निरोधं दस्सेति, ततो नामधम्मानं. राजा महासत्तस्स कथं सुत्वा मरणभयभीतो सतिं पच्चुपट्ठापेतुं असक्कोन्तो भूमियं पति, महाजनो उत्रासं पत्तो अहोसि. रञ्ञो मुखं उदकेन सिञ्चित्वा सतिं लभापेसि. अथ नं महासत्तो ‘‘महाराज, मा भायि, मरणस्सतिं भावेहि, धम्मं चराहि, दानादीनि पुञ्ञानि करोहि, अप्पमत्तो होहि, देवा’’ति ओवदि. अथ राजा ‘‘सामि, मयं तुम्हादिसेन ञाणबलसम्पन्नेन आचरियेन विना वसितुं न सक्खिस्साम, चित्तकूटं अगन्त्वा मय्हं धम्मं देसेन्तो मय्हं ओवादाचरियो हुत्वा इधेव वसाही’’ति याचन्तो द्वे गाथा अभासि –

२८.

‘‘सवनेन एकस्स पिया भवन्ति, दिस्वा पनेकस्स वियेति छन्दो;

दिस्वा च सुत्वा च पिया भवन्ति, कच्चिन्नु मे पीयसि दस्सनेन.

२९.

‘‘सवनेन पियो मेसि, भिय्यो चागम्म दस्सनं;

एवं पियदस्सनो मे, वस हंस ममन्तिके’’ति.

तासं अत्थो – सम्म हंसराज सवनेन एकस्स एकच्चे पिया होन्ति, ‘‘एवं गुणो नामा’’ति सुत्वा सवनेन पियायति, एकस्स पन एकच्चे दिस्वाव छन्दो विगच्छति, पेमं अन्तरधायति , खादितुं आगता यक्खा विय उपट्ठहन्ति, एकस्स एकच्चे दिस्वा च सुत्वा चाति उभयथापि पिया होन्ति, तेन तं पुच्छामि. कच्चिन्नु मे पीयसि दस्सनेनाति कच्चि नु त्वं मं पियायसि, मय्हं पन त्वं सवनेन पियोव, दस्सनं पनागम्म अतिपियोव. एवं मम पियदस्सनो समानो चित्तकूटं अगन्त्वा इध मम सन्तिके वसाति.

बोधिसत्तो आह –

३०.

‘‘वसेय्याम तवागारे, निच्चं सक्कतपूजिता;

मत्तो च एकदा वज्जे, हंसराजं पचन्तु मे’’ति.

तत्थ मत्तो च एकदाति महाराज, मयं तव घरे निच्चं पूजिता वसेय्याम, त्वं पन कदाचि सुरामदमत्तो मंसखादनत्थं ‘‘हंसराजं पचन्तु मे’’ति वदेय्यासि, अथ एवं तव अनुजीविनो मं मारेत्वा पचेय्युं, तदाहं किं करिस्सामीति.

अथस्स राजा ‘‘तेन हि मज्जमेव न पिविस्सामी’’ति पटिञ्ञं दातुं इमं गाथमाह –

३१.

‘‘धिरत्थु तं मज्जपानं, यं मे पियतरं तया;

न चापि मज्जं पिस्सामि, याव मे वच्छसी घरे’’ति.

ततो परं बोधिसत्तो छ गाथा आह –

३२.

‘‘सुविजानं सिङ्गालानं, सकुणानञ्च वस्सितं;

मनुस्सवस्सितं राज, दुब्बिजानतरं ततो.

३३.

‘‘अपि चे मञ्ञती पोसो, ञाति मित्तो सखाति वा;

यो पुब्बे सुमनो हुत्वा, पच्छा सम्पज्जते दिसो.

३४.

‘‘यस्मिं मनो निविसति, अविदूरे सहापि सो;

सन्तिकेपि हि सो दूरे, यस्मिं नाविसते मनो.

३५.

‘‘अन्तोपि सो होति पसन्नचित्तो, पारं समुद्दस्स पसन्नचित्तो;

अन्तोपि सो होति पदुट्ठचित्तो, पारं समुद्दस्स पदुट्ठचित्तो.

३६.

‘‘संवसन्ता विवसन्ति, ये दिसा ते रथेसभ;

आरा सन्तो संवसन्ति, मनसा रट्ठवड्ढन.

३७.

‘‘अतिचिरं निवासेन, पियो भवति अप्पियो;

आमन्त खो तं गच्छाम, पुरा ते होम अप्पिया’’ति.

तत्थ वस्सितन्ति महाराज, तिरच्छानगता उजुहदया, तेन तेसं वस्सितं सुविजानं, मनुस्सा पन कक्खळा, तस्मा तेसं वचनं दुब्बिजानतरन्ति अत्थो. यो पुब्बेति यो पुग्गलो पठममेव अत्तमनो हुत्वा ‘‘त्वं मय्हं ञातको मित्तो पाणसमो सखा’’ति अपि एवं मञ्ञति, स्वेव पच्छा दिसो वेरी सम्पज्जति, एवं दुब्बिजानं नाम मनुस्सहदयन्ति. निविसतीति महाराज, यस्मिं पुग्गले पेमवसेन मनो निविसति, सो दूरे वसन्तोपि अविदूरे सहापि वसतियेव नाम. यस्मिं पन पुग्गले मनो न निविसति अपेति, सो सन्तिके वसन्तोपि दूरेयेव.

अन्तोपि सो होतीति महाराज, यो सहायो पसन्नचित्तो, सो चित्तेन अल्लीनत्ता पारं समुद्दस्स वसन्तोपि अन्तोयेव होति. यो पन पदुट्ठचित्तो, सो चित्तेन अनल्लीनत्ता अन्तो वसन्तोपि पारं समुद्दस्स नाम. ये दिसा तेति ये वेरिनो पच्चत्थिका, ते एकतो वसन्तापि दूरे वसन्तियेव नाम. सन्तो पन पण्डिता आरा ठितापि मेत्ताभावितेन मनसा आवज्जेन्ता संवसन्तियेव. पुरा ते होमाति याव तव अप्पिया न होम, तावदेव तं आमन्तेत्वा गच्छामाति वदति.

अथ नं राजा आह –

३८.

‘‘एवं चे याचमानानं, अञ्जलिं नावबुज्झसि;

परिचारकानं सतं, वचनं न करोसि नो;

एवं तं अभियाचाम, पुन कयिरासि परियाय’’न्ति.

तत्थ एवं चेति सचे हंसराज, एवं अञ्जलिं पग्गय्ह याचमानानं अम्हाकं इमं अञ्जलिं नावबुज्झसि, तव परिचारकानं समानानं वचनं न करोसि, अथ नं एवं याचाम. पुन कयिरासि परियायन्ति कालेन कालं इध आगमनाय वारं करेय्यासीति अत्थो.

ततो बोधिसत्तो आह –

३९.

‘‘एवं चे नो विहरतं, अन्तरायो न हेस्सति;

तुय्हं चापि महाराज, मय्हञ्च रट्ठवड्ढन;

अप्पेव नाम पस्सेमु, अहोरत्तानमच्चये’’ति.

तत्थ एवं चे नोति महाराज, मा चिन्तयित्थ, सचे अम्हाकम्पि एवं विहरन्तानं जीवितन्तरायो न भविस्सति, अप्पेव नाम उभो अञ्ञमञ्ञं पस्सिस्साम, अपिच त्वं मया दिन्नं ओवादमेव मम ठाने ठपेत्वा एवं इत्तरजीविते लोकसन्निवासे अप्पमत्तो हुत्वा दानादीनि पुञ्ञानि करोन्तो दस राजधम्मे अकोपेत्वा धम्मेन रज्जं कारेहि, एवञ्हि मे ओवादं करोन्तो मं पस्सिस्सतियेवाति. एवं महासत्तो राजानं ओवदित्वा चित्तकूटपब्बतमेव गतो.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘एवं, भिक्खवे, पुब्बे तिरच्छानयोनियं निब्बत्तेनपि मया आयुसङ्खारानं दुब्बलभावं दस्सेत्वा धम्मो देसितो’’ति वत्वा जातकं समोधानेसि – ‘‘तदा राजा आनन्दो अहोसि, कनिट्ठो मोग्गल्लानो, मज्झिमो सारिपुत्तो, सेसहंसगणा बुद्धपरिसा, जवनहंसो पन अहमेव अहोसि’’न्ति.

जवनहंसजातकवण्णना ततिया.

[४७७] ४. चूळनारदजातकवण्णना

ते कट्ठानि भिन्नानीति इदं सत्था जेतवने विहरन्तो थुल्लकुमारिकापलोभनं आरब्भ कथेसि. सावत्थिवासिनो किरेकस्स कुलस्स पन्नरससोळसवस्सुद्देसिका धीता अहोसि सोभग्गप्पत्ता, न च नं कोचि वारेसि. अथस्सा माता चिन्तेसि ‘‘मम धीता वयप्पत्ता, न च नं कोचि वारेति, आमिसेन मच्छं विय एताय एकं साकियभिक्खुं पलोभेत्वा उप्पब्बाजेत्वा तं निस्साय जीविस्सामी’’ति. तदा च सावत्थिवासी एको कुलपुत्तो सासने उरं दत्वा पब्बजित्वा उपसम्पन्नकालतो पट्ठाय सिक्खाकामतं पहाय आलसियो सरीरमण्डनमनुयुत्तो विहासि. महाउपासिका गेहे यागुखादनीयभोजनीयानि सम्पादेत्वा द्वारे ठत्वा अन्तरवीथिया गच्छन्तेसु भिक्खूसु एकं भिक्खुं रसतण्हाय बन्धित्वा गहेतुं सक्कुणेय्यरूपं उपधारेन्ती तेपिटकआभिधम्मिकविनयधरानं महन्तेन परिवारेन गच्छन्तानं अन्तरे कञ्चि गय्हुपगं अदिस्वा तेसं पच्छतो गच्छन्तानं मधुरधम्मकथिकानं अच्छिन्नवलाहकसदिसानं पिण्डपातिकानम्पि अन्तरे कञ्चि अदिस्वाव एकं याव बहि अपङ्गा अक्खीनि अञ्जेत्वा केसे ओसण्हेत्वा दुकूलन्तरवासकं निवासेत्वा घटितमट्ठं चीवरं पारुपित्वा मणिवण्णपत्तं आदाय मनोरमं छत्तं धारयमानं विस्सट्ठिन्द्रियं कायदळ्हिबहुलं आगच्छन्तं दिस्वा ‘‘इमं सक्का गण्हितु’’न्ति गन्त्वा वन्दित्वा पत्तं गहेत्वा ‘‘एथ , भन्ते’’ति घरं आनेत्वा निसीदापेत्वा यागुआदीहि परिविसित्वा कतभत्तकिच्चं तं भिक्खुं ‘‘भन्ते, इतो पट्ठाय इधेवागच्छेय्याथा’’ति आह. सोपि ततो पट्ठाय तत्थेव गन्त्वा अपरभागे विस्सासिको अहोसि.

अथेकदिवसं महाउपासिका तस्स सवनपथे ठत्वा ‘‘इमस्मिं गेहे उपभोगपरिभोगमत्ता अत्थि, तथारूपो पन मे पुत्तो वा जामाता वा गेहं विचारितुं समत्थो नत्थी’’ति आह. सो तस्सा वचनं सुत्वा ‘‘किमत्थं नु खो कथेती’’ति थोकं हदये विद्धो विय अहोसि. सा धीतरं आह ‘‘इमं पलोभेत्वा तव वसे वत्तापेही’’ति. सा ततो पट्ठाय मण्डितपसाधिता इत्थिकुत्तविलासेहि तं पलोभेसि. थुल्लकुमारिकाति न च थूलसरीरा दट्ठब्बा, थूला वा होतु किसा वा, पञ्चकामगुणिकरागेन पन थूलताय ‘‘थुल्लकुमारिका’’ति वुच्चति. सो दहरो किलेसवसिको हुत्वा ‘‘न दानाहं बुद्धसासने पतिट्ठातुं सक्खिस्सामी’’ति चिन्तेत्वा ‘‘विहारं गन्त्वा पत्तचीवरं निय्यादेत्वा असुकट्ठानं नाम गमिस्सामि, तत्र मे वत्थानि पेसेथा’’ति वत्वा विहारं गन्त्वा पत्तचीवरं निय्यादेत्वा ‘‘उक्कण्ठितोस्मी’’ति आचरियुपज्झाये आह. ते तं आदाय सत्थु सन्तिकं नेत्वा ‘‘अयं भिक्खु उक्कण्ठितो’’ति आरोचेसुं. सत्था ‘‘सच्चं किर त्वं भिक्खु उक्कण्ठितोसी’’ति पुच्छित्वा ‘‘सच्चं, भन्ते’’ति वुत्ते ‘‘केन उक्कण्ठापितोसी’’ति वत्वा ‘‘थुल्लकुमारिकाय, भन्ते’’ति वुत्ते ‘‘भिक्खु पुब्बेपेसा तव अरञ्ञे वसन्तस्स ब्रह्मचरियन्तरायं कत्वा महन्तं अनत्थमकासि, पुन त्वं एतमेव निस्साय कस्मा उक्कण्ठितोसी’’ति वत्वा भिक्खूहि याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो कासिरट्ठे महाभोगे ब्राह्मणकुले निब्बत्तित्वा उग्गहितसिप्पो कुटुम्बं सण्ठपेसि, अथस्स भरिया एकं पुत्तं विजायित्वा कालमकासि. सो ‘‘यथेव मे पियभरियाय, एवं मयिपि मरणं आगमिस्सति, किं मे घरावासेन, पब्बजिस्सामी’’ति चिन्तेत्वा कामे पहाय पुत्तं आदाय हिमवन्तं पविसित्वा तेन सद्धिं इसिपब्बज्जं पब्बजित्वा झानाभिञ्ञा निब्बत्तेत्वा वनमूलफलाहारो अरञ्ञे विहासि. तदा पच्चन्तवासिनो चोरा जनपदं पविसित्वा गामं पहरित्वा करमरे गहेत्वा भण्डिकं उक्खिपापेत्वा पुन पच्चन्तं पापयिंसु. तेसं अन्तरे एका अभिरूपा कुमारिका केराटिकपञ्ञाय समन्नागता चिन्तेसि ‘‘इमे अम्हे गहेत्वा दासिभोगेन परिभुञ्जिस्सन्ति, एकेन उपायेन पलायितुं वट्टती’’ति. सा ‘‘सामि, सरीरकिच्चं कातुकामाम्हि, थोकं पटिक्कमित्वा तिट्ठथा’’ति वत्वा चोरे वञ्चेत्वा पलायित्वा अरञ्ञं पविसन्ती बोधिसत्तस्स पुत्तं अस्समे ठपेत्वा फलाफलत्थाय गतकाले पुब्बण्हसमये तं अस्समं पापुणित्वा तं तापसकुमारं कामरतिया पलोभेत्वा सीलमस्स भिन्दित्वा अत्तनो वसे वत्तेत्वा ‘‘किं ते अरञ्ञवासेन, एहि गामं गन्त्वा वसिस्साम, तत्र हि रूपादयो कामगुणा सुलभा’’ति आह. सोपि ‘‘साधू’’ति सम्पटिच्छित्वा ‘‘पिता ताव मे अरञ्ञतो फलाफलं आहरितुं गतो, तं दिस्वा उभोपि एकतोव गमिस्सामा’’ति आह.

सा चिन्तेसि – ‘‘अयं तरुणदारको न किञ्चि जानाति, पितरा पनस्स महल्लककाले पब्बजितेन भवितब्बं, सो आगन्त्वा ‘इध किं करोसी’ति मं पोथेत्वा पादे गहेत्वा कड्ढेत्वा अरञ्ञे खिपिस्सति, तस्मिं अनागतेयेव पलायिस्सामी’’ति. अथ नं ‘‘अहं पुरतो गच्छामि, त्वं पच्छा आगच्छेय्यासी’’ति वत्वा मग्गसञ्ञं आचिक्खित्वा पक्कामि. सो तस्सा गतकालतो पट्ठाय उप्पन्नदोमनस्सो यथा पुरे किञ्चि वत्तं अकत्वा ससीसं पारुपित्वा अन्तोपण्णसालाय पज्झायन्तो निपज्जि. महासत्तो फलाफलं आदाय आगन्त्वा तस्सा पदवलञ्जं दिस्वा ‘‘अयं मातुगामस्स पदवलञ्जो, ‘‘पुत्तस्स मम सीलं भिन्नं भविस्सती’’ति चिन्तेन्तो पण्णसालं पविसित्वा फलाफलं ओतारेत्वा पुत्तं पुच्छन्तो पठमं गाथमाह –

४०.

‘‘न ते कट्ठानि भिन्नानि, न ते उदकमाभतं;

अग्गीपि ते न हापितो, किं नु मन्दोव झायसी’’ति.

तत्थ अग्गीपि ते न हापितोति अग्गिपि ते न जालितो. मन्दोवाति निप्पञ्ञो अन्धबालो विय.

सो पितु कथं सुत्वा उट्ठाय पितरं वन्दित्वा गारवेनेव अरञ्ञवासे अनुस्साहं पवेदेन्तो गाथाद्वयमाह –

४१.

‘‘न उस्सहे वने वत्थुं, कस्सपामन्तयामि तं;

दुक्खो वासो अरञ्ञम्हि, रट्ठं इच्छामि गन्तवे.

४२.

‘‘यथा अहं इतो गन्त्वा, यस्मिं जनपदे वसं;

आचारं ब्रह्मे सिक्खेय्यं, तं धम्मं अनुसास म’’न्ति.

तत्थ कस्सपामन्तयामि तन्ति कस्सप आमन्तयामि तं. गन्तवेति गन्तुं. आचारन्ति यस्मिं जनपदे वसामि, तत्थ वसन्तो यथा आचारं जनपदचारित्तं सिक्खेय्यं जानेय्यं, तं धम्मं अनुसास ओवदाहीति वदति.

महासत्तो ‘‘साधु, तात, देसचारित्तं ते कथेस्सामी’’ति वत्वा गाथाद्वयमाह –

४३.

‘‘सचे अरञ्ञं हित्वान, वनमूलफलानि च;

रट्ठे रोचयसे वासं, तं धम्मं निसामेहि मे.

४४.

‘‘विसं मा पटिसेवित्थो, पपातं परिवज्जय;

पङ्के च मा विसीदित्थो, यत्तो चासीविसे चरे’’ति.

तत्थ धम्मन्ति सचे रट्ठवासं रोचेसि, तेन हि त्वं जनपदचारित्तं धम्मं निसामेहि. यत्तो चासीविसेति आसीविसस्स सन्तिके यत्तो पटियत्तो चरेय्यासि, सक्कोन्तो आसीविसं परिवज्जेय्यासीति अत्थो.

तापसकुमारो संखित्तेन भासितस्स अत्थं अजानन्तो पुच्छि –

४५.

‘‘किं नु विसं पपातो वा, पङ्को वा ब्रह्मचारिनं;

कं त्वं आसीविसं ब्रूसि, तं मे अक्खाहि पुच्छितो’’ति.

इतरोपिस्स ब्याकासि –

४६.

‘‘आसवो तात लोकस्मिं, सुरा नाम पवुच्चति;

मनुञ्ञो सुरभी वग्गु, सादु खुद्दरसूपमो;

विसं तदाहु अरिया से, ब्रह्मचरियस्स नारद.

४७.

‘‘इत्थियो तात लोकस्मिं, पमत्तं पमथेन्ति ता;

हरन्ति युविनो चित्तं, तूलं भट्ठंव मालुतो;

पपातो एसो अक्खातो, ब्रह्मचरियस्स नारद.

४८.

‘‘लाभो सिलोको सक्कारो, पूजा परकुलेसु च;

पङ्को एसो च अक्खातो, ब्रह्मचरियस्स नारद.

४९.

‘‘ससत्था तात राजानो, आवसन्ति महिं इमं;

ते तादिसे मनुस्सिन्दे, महन्ते तात नारद.

५०.

‘‘इस्सरानं अधिपतीनं, न तेसं पादतो चरे;

आसीविसोति अक्खातो, ब्रह्मचरियस्स नारद.

५१.

‘‘भत्तत्थो भत्तकाले च, यं गेहमुपसङ्कमे;

यदेत्थ कुसलं जञ्ञा, तत्थ घासेसनं चरे.

५२.

‘‘पविसित्वा परकुलं, पानत्थं भोजनाय वा;

मितं खादे मितं भुञ्जे, न च रूपे मनं करे.

५३.

‘‘गोट्ठं मज्जं किराटञ्च, सभा निकिरणानि च;

आरका परिवज्जेहि, यानीव विसमं पथ’’न्ति.

तत्थ आसवोति पुप्फासवादि. विसं तदाहूति तं आसवसङ्खातं सुरं अरिया ‘‘ब्रह्मचरियस्स विस’’न्ति वदन्ति. पमत्तन्ति मुट्ठस्सतिं. तूलं भट्ठंवाति रुक्खा भस्सित्वा पतिततूलं विय. अक्खातोति बुद्धादीहि कथितो. सिलोकोति कित्तिवण्णो. सक्कारोति अञ्जलिकम्मादि. पूजाति गन्धमालादीहि पूजा. पङ्कोति एस ओसीदापनट्ठेन ‘‘पङ्को’’ति अक्खातो. महन्तेति महन्तभावप्पत्ते. न तेसं पादतो चरेति तेसं सन्तिके न चरे, राजकुलूपको न भवेय्यासीति अत्थो. राजानो हि आसीविसा विय मुहुत्तेनेव कुज्झित्वा अनयब्यसनं पापेन्ति. अपिच अन्तेपुरप्पवेसने वुत्तादीनववसेनपेत्थ अत्थो वेदितब्बो.

भत्तत्थोति भत्तेन अत्थिको हुत्वा. यदेत्थ कुसलन्ति यं तेसु उपसङ्कमितब्बेसु गेहेसु कुसलं अनवज्जं पञ्चअगोचररहितं जानेय्यासि, तत्थ घासेसनं चरेय्यासीति अत्थो. न च रूपे मनं करेति परकुले मत्तञ्ञू हुत्वा भोजनं भुञ्जन्तोपि तत्थ इत्थिरूपे मनं मा करेय्यासि, मा चक्खुं उम्मीलेत्वा इत्थिरूपे निमित्तं गण्हेय्यासीति वदति. गोट्ठं मज्जं किराटन्ति अयं पोत्थकेसु पाठो, अट्ठकथायं पन ‘‘गोट्ठं मज्जं किरासञ्चा’’ति वत्वा ‘‘गोट्ठन्ति गुन्नं ठितट्ठानं. मज्जन्ति पानागारं. किरासन्ति धुत्तकेराटिकजन’’न्ति वुत्तं. सभा निकिरणानि चाति सभायो च हिरञ्ञसुवण्णानं निकिरणट्ठानानि च. आरकाति एतानि सब्बानि दूरतो परिवज्जेय्यासि. यानीवाति सप्पितेलयानेन गच्छन्तो विसमं मग्गं विय.

माणवो पितु कथेन्तस्सेव सतिं पटिलभित्वा ‘‘तात, अलं मे मनुस्सपथेना’’ति आह. अथस्स पिता मेत्तादिभावनं आचिक्खि. सो तस्सोवादे ठत्वा न चिरस्सेव झानाभिञ्ञा निब्बत्तेसि. उभोपि पितापुत्ता अपरिहीनज्झाना कालं कत्वा ब्रह्मलोके निब्बत्तिंसु.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा सा कुमारिका अयं कुमारिका अहोसि, तापसकुमारो उक्कण्ठितभिक्खु, पिता पन अहमेव अहोसि’’न्ति.

चूळनारदजातकवण्णना चतुत्था.

[४७८] ५. दूतजातकवण्णना

दूते ते ब्रह्मे पाहेसिन्ति इदं सत्था जेतवने विहरन्तो अत्तनो पञ्ञापसंसनं आरब्भ कथेसि. धम्मसभायं भिक्खू कथं समुट्ठापेसुं ‘‘पस्सथ, आवुसो, दसबलस्स उपायकोसल्लं, नन्दस्स सक्यपुत्तस्स अच्छरागणं दस्सेत्वा अरहत्तं अदासि, चूळपन्थकस्स पिलोतिकं दत्वा सह पटिसम्भिदाहि अरहत्तं अदासि, कम्मारपुत्तस्स पदुमं दस्सेत्वा अरहत्तं अदासि, एवं नानाउपायेहि सत्ते विनेती’’ति . सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, तथागतो इदानेव ‘इमिना इदं होती’ति उपायकुसलो, पुब्बेपि उपायकुसलोयेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते जनपदो अहिरञ्ञो अहोसि. सो हि जनपदं पीळेत्वा धनमेव संकड्ढि. तदा बोधिसत्तो कासिगामे ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो तक्कसिलं गन्त्वा ‘‘पच्छा धम्मेन भिक्खं चरित्वा आचरियधनं आहरिस्सामी’’ति वत्वा सिप्पं पट्ठपेत्वा निट्ठितसिप्पो अनुयोगं दत्वा ‘‘आचरिय, तुम्हाकं धनं आहरिस्सामी’’ति आपुच्छित्वा निक्खम्म जनपदे चरन्तो धम्मेन समेन परियेसित्वा सत्त निक्खे लभित्वा ‘‘आचरियस्स दस्सामी’’ति गच्छन्तो अन्तरामग्गे गङ्गं ओतरितुं नावं अभिरुहि. तस्स तत्थ नावाय विपरिवत्तमानाय तं सुवण्णं उदके पति. सो चिन्तेसि ‘‘दुल्लभं हिरञ्ञं, जनपदे पुन आचरियधने परियेसियमाने पपञ्चो भविस्सति, यंनूनाहं गङ्गातीरेयेव निराहारो निसीदेय्यं, तस्स मे निसिन्नभावं अनुपुब्बेन राजा जानिस्सति, ततो अमच्चे पेसेस्सति, अहं तेहि सद्धिं न मन्तेस्सामि, ततो राजा सयं आगमिस्सति, इमिना उपायेन तस्स सन्तिके आचरियधनं लभिस्सामी’’ति. सो गङ्गातीरे उत्तरिसाटकं पारुपित्वा यञ्ञसुत्तं बहि ठपेत्वा रजतपट्टवण्णे वालुकतले सुवण्णपटिमा विय निसीदि. तं निराहारं निसिन्नं दिस्वा महाजनो ‘‘कस्मा निसिन्नोसी’’ति पुच्छि, कस्सचि न कथेसि. पुनदिवसे द्वारगामवासिनो तस्स तत्थ निसिन्नभावं सुत्वा आगन्त्वा पुच्छिंसु, तेसम्पि न कथेसि. ते तस्स किलमथं दिस्वा परिदेवन्ता पक्कमिंसु. ततियदिवसे नगरवासिनो आगमिंसु, चतुत्थदिवसे नगरतो इस्सरजना, पञ्चमदिवसे राजपुरिसा. छट्ठदिवसे राजा अमच्चे पेसेसि, तेहिपि सद्धिं न कथेसि. सत्तमदिवसे राजा भयट्टितो हुत्वा तस्स सन्तिकं गन्त्वा पुच्छन्तो पठमं गाथमाह –

५४.

‘‘दूते ते ब्रह्मे पाहेसिं, गङ्गातीरस्मि झायतो;

तेसं पुट्ठो न ब्याकासि, दुक्खं गुय्हमतं नु ते’’ति.

तत्थ दुक्खं गुय्हमतं नु तेति किं नु खो, ब्राह्मण, यं तव दुक्खं उप्पन्नं, तं ते गुय्हमेव मतं, न अञ्ञस्स आचिक्खितब्बन्ति.

तं सुत्वा महासत्तो ‘‘महाराज, दुक्खं नाम हरितुं समत्थस्सेव आचिक्खितब्बं, न अञ्ञस्सा’’ति वत्वा सत्त गाथा अभासि –

५५.

‘‘सचे ते दुक्खमुप्पज्जे, कासीनं रट्ठवड्ढन;

मा खो नं तस्स अक्खाहि, यो तं दुक्खा न मोचये.

५६.

‘‘यो तस्स दुक्खजातस्स, एकङ्गमपि भागसो;

विप्पमोचेय्य धम्मेन, कामं तस्स पवेदय.

५७.

‘‘सुविजानं सिङ्गालानं, सकुणानञ्च वस्सितं;

मनुस्सवस्सितं राज, दुब्बिजानतरं ततो.

५८.

‘‘अपि चे मञ्ञती पोसो, ञाति मित्तो सखाति वा;

यो पुब्बे सुमनो हुत्वा, पच्छा सम्पज्जते दिसो.

५९.

‘‘यो अत्तनो दुक्खमनानुपुट्ठो, पवेदये जन्तु अकालरूपे;

आनन्दिनो तस्स भवन्ति मित्ता, हितेसिनो तस्स दुखी भवन्ति.

६०.

‘‘कालञ्च ञत्वान तथाविधस्स, मेधाविनं एकमनं विदित्वा;

अक्खेय्य तिब्बानि परस्स धीरो, सण्हं गिरं अत्थवतिं पमुञ्चे.

६१.

‘‘सचे च जञ्ञा अविसय्हमत्तनो, न ते हि मय्हं सुखागमाय;

एकोव तिब्बानि सहेय्य धीरो, सच्चं हिरोत्तप्पमपेक्खमानो’’ति.

तत्थ उप्पज्जेति सचे तव उप्पज्जेय्य. मा अक्खाहीति मा कथेहि. दुब्बिजानतरं ततोति ततो तिरच्छानगतवस्सिततोपि दुब्बिजानतरं, तस्मा तथतो अजानित्वा हरितुं असमत्थस्स अत्तनो दुक्खं न कथेतब्बमेवाति. अपि चेति गाथा वुत्तत्थाव. अनानुपुट्ठोति पुनप्पुनं पुट्ठो. पवेदयेति कथेति. अकालरूपेति अकाले. कालन्ति अत्तनो गुय्हस्स कथनकालं. तथाविधस्साति पण्डितपुरिसं अत्तना सद्धिं एकमनं विदित्वा तथाविधस्स आचिक्खेय्य. तिब्बानीति दुक्खानि.

सचेति यदि अत्तनो दुक्खं अविसय्हं अत्तनो वा परेसं वा पुरिसकारेन अतेकिच्छं जानेय्य. ते हीति ते एव लोकपवेणिका, अट्ठलोकधम्माति अत्थो. इदं वुत्तं होति – अथ अयं लोकपवेणी न मय्हं एव सुखागमाय उप्पन्ना, अट्ठहि लोकधम्मेहि परिमुत्तो नाम नत्थि, एवं सन्ते सुखमेव पत्थेन्तेन परस्स दुक्खारोपनं नाम न युत्तं, नेतं हिरोत्तप्पसम्पन्नेन कत्तब्बं, अत्थि च मे हिरी ओत्तप्पन्ति सच्चं संविज्जमानं अत्तनि हिरोत्तप्पं अपेक्खमानोव अञ्ञस्स अनारोचेत्वा एकोव तिब्बानि सहेय्य धीरोति.

एवं महासत्तो सत्तहि गाथाहि रञ्ञो धम्मं देसेत्वा अत्तनो आचरियधनस्स परियेसितभावं दस्सेन्तो चतस्सो गाथा अभासि –

६२.

‘‘अहं रट्ठे विचरन्तो, निगमे राजधानियो;

भिक्खमानो महाराज, आचरियस्स धनत्थिको.

६३.

‘‘गहपती राजपुरिसे, महासाले च ब्राह्मणे;

अलत्थं सत्त निक्खानि, सुवण्णस्स जनाधिप;

ते मे नट्ठा महाराज, तस्मा सोचामहं भुसं.

६४.

‘‘पुरिसा ते महाराज, मनसानुविचिन्तिता;

नालं दुक्खा पमोचेतुं, तस्मा तेसं न ब्याहरिं.

६५.

‘‘त्वञ्च खो मे महाराज, मनसानुविचिन्तितो;

अलं दुक्खा पमोचेतुं, तस्मा तुय्हं पवेदयि’’न्ति.

तत्थ भिक्खमानोति एते गहपतिआदयो याचमानो. ते मेति ते सत्त निक्खा मम गङ्गं तरन्तस्स नट्ठा, गङ्गायं पतिता. पुरिसा तेति महाराज, तव दूतपुरिसा. अनुविचिन्तिताति ‘‘नालं इमे मं दुक्खा मोचेतु’’न्ति मया ञाता. तस्माति तेन कारणेन तेसं अत्तनो दुक्खं नाचिक्खिं. पवेदयिन्ति कथेसिं.

राजा तस्स धम्मकथं सुत्वा ‘‘मा चिन्तयि, ब्राह्मण, अहं ते आचरियधनं दस्सामी’’ति द्विगुणधनमदासि. तमत्थं पकासेन्तो सत्था ओसानगाथमाह –

६६.

‘‘तस्सादासि पसन्नत्तो, कासीनं रट्ठवड्ढनो;

जातरूपमये निक्खे, सुवण्णस्स चतुद्दसा’’ति.

तत्थ जातरूपमयेति ते सुवण्णस्स चतुद्दस निक्खे जातरूपमयेयेव अदासि, न यस्स वा तस्स वा सुवण्णस्साति अत्थो.

महासत्तो रञ्ञो ओवादं दत्वा आचरियस्स धनं दत्वा दानादीनि पुञ्ञानि कत्वा राजापि तस्सोवादे ठितो धम्मेन रज्जं कारेत्वा उभोपि यथाकम्मं गता.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘न, भिक्खवे, इदानेव, पुब्बेपि तथागतो उपायकुसलोयेवा’’ति वत्वा जातकं समोधानेसि – ‘‘तदा राजा आनन्दो अहोसि, आचरियो सारिपुत्तो, ब्राह्मणमाणवो पन अहमेव अहोसि’’न्ति.

दूतजातकवण्णना पञ्चमा.

[४७९] ६. कालिङ्गबोधिजातकवण्णना

राजा कालिङ्गो चक्कवत्तीति इदं सत्था जेतवने विहरन्तो आनन्दत्थेरेन कतं महाबोधिपूजं आरब्भ कथेसि. वेनेय्यसङ्गहत्थाय हि तथागते जनपदचारिकं पक्कन्ते सावत्थिवासिनो गन्धमालादिहत्था जेतवनं गन्त्वा अञ्ञं पूजनीयट्ठानं अलभित्वा गन्धकुटिद्वारे पातेत्वा गच्छन्ति, ते उळारपामोज्जा न होन्ति. तं कारणं ञत्वा अनाथपिण्डिको तथागतस्स जेतवनं आगतकाले आनन्दत्थेरस्स सन्तिकं गन्त्वा ‘‘भन्ते, अयं विहारो तथागते चारिकं पक्कन्ते निपच्चयो होति, मनुस्सानं गन्धमालादीहि पूजनीयट्ठानं न होति, साधु, भन्ते, तथागतस्स इममत्थं आरोचेत्वा एकस्स पूजनीयट्ठानस्स सक्कुणेय्यभावं जानाथा’’ति आह. सो ‘‘साधू’’ति सम्पटिच्छित्वा तथागतं पुच्छि ‘‘कति नु खो, भन्ते, चेतियानी’’ति? ‘‘तीणि आनन्दा’’ति. ‘‘कतमानि, भन्ते, तीणी’’ति? ‘‘सारीरिकं पारिभोगिकं उद्दिस्सक’’न्ति. ‘‘सक्का पन, भन्ते, तुम्हेसु धरन्तेसुयेव चेतियं कातु’’न्ति. ‘‘आनन्द, सारीरिकं न सक्का कातुं. तञ्हि बुद्धानं परिनिब्बानकाले होति, उद्दिस्सकं अवत्थुकं ममायनमत्तमेव होति, बुद्धेहि परिभुत्तो महाबोधिरुक्खो बुद्धेसु धरन्तेसुपि चेतियमेवा’’ति. ‘‘भन्ते, तुम्हेसु पक्कन्तेसु जेतवनविहारो अप्पटिसरणो होति, महाजनो पूजनीयट्ठानं न लभति, महाबोधितो बीजं आहरित्वा जेतवनद्वारे रोपेस्सामि, भन्ते’’ति. ‘‘साधु, आनन्द, रोपेहि, एवं सन्ते जेतवने मम निबद्धवासो विय भविस्सती’’ति.

थेरो कोसलनरिन्दस्स अनाथपिण्डिकस्स विसाखादीनञ्च आरोचेत्वा जेतवनद्वारे बोधिरोपनट्ठाने आवाटं खणापेत्वा महामोग्गल्लानत्थेरं आह – ‘‘भन्ते, अहं जेतवनद्वारे बोधिं रोपेस्सामि, महाबोधितो मे बोधिपक्कं आहरथा’’ति. थेरो ‘‘साधू’’ति सम्पटिच्छित्वा आकासेन बोधिमण्डं गन्त्वा वण्टा परिगलन्तं पक्कं भूमिं असम्पत्तमेव चीवरेन सम्पटिच्छित्वा गहेत्वा आनन्दत्थेरस्स अदासि. आनन्दत्थेरो ‘‘अज्ज बोधिं रोपेस्सामी’’ति कोसलराजादीनं आरोचेसि. राजा सायन्हसमये महन्तेन परिवारेन सब्बूपकरणानि गाहापेत्वा आगमि, तथा अनाथपिण्डिको विसाखा च अञ्ञो च सद्धो जनो. थेरो महाबोधिरोपनट्ठाने महन्तं सुवण्णकटाहं ठपेत्वा हेट्ठा छिद्दं कारेत्वा गन्धकललस्स पूरेत्वा ‘‘इदं बोधिपक्कं रोपेहि, महाराजा’’ति रञ्ञो अदासि. सो चिन्तेसि ‘‘रज्जं नाम न सब्बकालं अम्हाकं हत्थे तिट्ठति, इदं मया अनाथपिण्डिकेन रोपापेतुं वट्टती’’ति . सो तं बोधिपक्कं महासेट्ठिस्स हत्थे ठपेसि. अनाथपिण्डिको गन्धकललं वियूहित्वा तत्थ पातेसि. तस्मिं तस्स हत्थतो मुत्तमत्तेयेव सब्बेसं पस्सन्तानञ्ञेव नङ्गलसीसप्पमाणो बोधिखन्धो पण्णासहत्थुब्बेधो उट्ठहि, चतूसु दिसासु उद्धञ्चाति पञ्च महासाखा पण्णासहत्थाव निक्खमिंसु. इति सो तङ्खणञ्ञेव वनप्पतिजेट्ठको हुत्वा अट्ठासि. राजा अट्ठारसमत्ते सुवण्णरजतघटे गन्धोदकेन पूरेत्वा नीलुप्पलहत्थकादिपटिमण्डिते महाबोधिं परिक्खिपित्वा पुण्णघटे पटिपाटिया ठपेसि, सत्तरतनमयं वेदिकं कारेसि, सुवण्णमिस्सकं वालुकं ओकिरि, पाकारपरिक्खेपं कारेसि, सत्तरतनमयं द्वारकोट्ठकं कारेसि, सक्कारो महा अहोसि.

थेरो तथागतं उपसङ्कमित्वा ‘‘भन्ते, तुम्हेहि महाबोधिमूले समापन्नसमापत्तिं मया रोपितबोधिमूले निसीदित्वा महाजनस्स हितत्थाय समापज्जथा’’ति आह. ‘‘आनन्द, किं कथेसि, मयि महाबोधिमूले समापन्नसमापत्तिं समापज्जित्वा निसिन्ने अञ्ञो पदेसो धारेतुं न सक्कोती’’ति. ‘‘भन्ते, महाजनस्स हितत्थाय इमस्स भूमिप्पदेसस्स धुवनियामेन समापत्तिसुखेन तं बोधिमूलं परिभुञ्जथा’’ति. सत्था एकरत्तिं समापत्तिसुखेन परिभुञ्जि. थेरो कोसलराजादीनं कथेत्वा बोधिमहं नाम कारेसि. सोपि खो बोधिरुक्खो आनन्दत्थेरेन रोपितत्ता आनन्दबोधियेवाति पञ्ञायित्थ. तदा भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो आयस्मा आनन्दो धरन्तेयेव तथागते बोधिं रोपेत्वा महापूजं कारेसि , अहो महागुणो थेरो’’ति . सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपि आनन्दो सपरिवारेसु चतूसु महादीपेसु मनुस्से गहेत्वा बहुगन्धमालादीनि आहरित्वा महाबोधिमण्डे बोधिमहं कारेसियेवा’’ति वत्वा अतीतं आहरि.

अतीते कलिङ्गरट्ठे दन्तपुरनगरे कालिङ्गो नाम राजा रज्जं कारेसि. तस्स महाकालिङ्गो, चूळकालिङ्गोति द्वे पुत्ता अहेसुं. नेमित्तका ‘‘जेट्ठपुत्तो पितु अच्चयेन रज्जं कारेस्सति, कनिट्ठो पन इसिपब्बज्जं पब्बजित्वा भिक्खाय चरिस्सति, पुत्तो पनस्स चक्कवत्ती भविस्सती’’ति ब्याकरिंसु. अपरभागे जेट्ठपुत्तो पितु अच्चयेन राजा अहोसि, कनिट्ठो पन उपराजा. सो ‘‘पुत्तो किर मे चक्कवत्ती भविस्सती’’ति पुत्तं निस्साय मानं अकासि. राजा असहन्तो ‘‘चूळकालिङ्गं गण्हा’’ति एकं अत्थचरकं आणापेसि. सो गन्त्वा ‘‘कुमार, राजा तं गण्हापेतुकामो, तव जीवितं रक्खाही’’ति आह. सो अत्तनो लञ्जनमुद्दिकञ्च सुखुमकम्बलञ्च खग्गञ्चाति इमानि तीणि अत्थचरकामच्चस्स दस्सेत्वा ‘‘इमाय सञ्ञाय मम पुत्तस्स रज्जं ददेय्याथा’’ति वत्वा अरञ्ञं पविसित्वा रमणीये भूमिभागे अस्समं कत्वा इसिपब्बज्जं पब्बजित्वा नदीतीरे वासं कप्पेसि.

मद्दरट्ठेपि सागलनगरे मद्दरञ्ञो अग्गमहेसी धीतरं विजायि. तं नेमित्तका ‘‘अयं भिक्खं चरित्वा जीविकं कप्पेस्सति, पुत्तो पनस्सा चक्कवत्ती भविस्सती’’ति ब्याकरिंसु. सकलजम्बुदीपे राजानो तं पवत्तिं सुत्वा एकप्पहारेनेव आगन्त्वा सागलनगरं रुन्धिंसु. मद्दराजा चिन्तेसि ‘‘सचाहं इमं एकस्स दस्सामि, सेसराजानो कुज्झिस्सन्ति, मम धीतरं रक्खिस्सामी’’ति धीतरञ्च भरियञ्च गहेत्वा अञ्ञातकवेसेन पलायित्वा अरञ्ञं पविसित्वा चूळकालिङ्गकुमारस्स अस्समपदतो उपरिभागे अस्समं कत्वा पब्बजित्वा उञ्छाचरियाय जीविकं कप्पेन्तो तत्थ पटिवसति. मातापितरो ‘‘धीतरं रक्खिस्सामा’’ति तं अस्समपदे कत्वा फलाफलत्थाय गच्छन्ति. सा तेसं गतकाले नानापुप्फानि गहेत्वा पुप्फचुम्बटकं कत्वा गङ्गातीरे ठपितसोपानपन्ति विय जातो एको सुपुप्फितो अम्बरुक्खो अत्थि, तं अभिरुहित्वा कीळित्वा पुप्फचुम्बटकं उदके खिपि. तं एकदिवसं गङ्गायं न्हायन्तस्स चूळकालिङ्गकुमारस्स सीसे लग्गि. सो तं ओलोकेत्वा ‘‘इदं एकाय इत्थिया कतं, नो च खो महल्लिकाय, तरुणकुमारिकाय कतकम्मं, वीमंसिस्सामि ताव न’’न्ति किलेसवसेन उपरिगङ्गं गन्त्वा तस्सा अम्बरुक्खे निसीदित्वा मधुरेन सरेन गायन्तिया सद्दं सुत्वा रुक्खमूलं गन्त्वा तं दिस्वा ‘‘भद्दे, का नाम त्व’’न्ति आह. ‘‘मनुस्सित्थीहमस्मि सामी’’ति . ‘‘तेन हि ओतराही’’ति. ‘‘न सक्का सामि, अहं खत्तिया’’ति. ‘‘भद्दे, अहम्पि खत्तियोयेव, ओतराही’’ति. सामि, न वचनमत्तेनेव खत्तियो होति, यदिसि खत्तियो, खत्तियमायं कथेही’’ति. ते उभोपि अञ्ञमञ्ञं खत्तियमायं कथयिंसु. राजधीता ओतरि.

ते अञ्ञमञ्ञं अज्झाचारं चरिंसु. सा मातापितूसु आगतेसु तस्स कालिङ्गराजपुत्तभावञ्चेव अरञ्ञं पविट्ठकारणञ्च वित्थारेन तेसं कथेसि. ते ‘‘साधू’’ति सम्पटिच्छित्वा तं तस्स अदंसु. तेसं पियसंवासेन वसन्तानं राजधीता गब्भं लभित्वा दसमासच्चयेन धञ्ञपुञ्ञलक्खणसम्पन्नं पुत्तं विजायि, ‘‘कालिङ्गो’’तिस्स नामं अकंसु. सो वयप्पत्तो पितु चेव अय्यकस्स च सन्तिके सब्बसिप्पानं निप्फत्तिं पापुणि. अथस्स पिता नक्खत्तयोगवसेन भातु मतभावं ञत्वा ‘‘तात, मा त्वं अरञ्ञे वस, पेत्तेय्यो ते महाकालिङ्गो कालकतो, त्वं दन्तपुरनगरं गन्त्वा कुलसन्तकं सकलरज्जं गण्हाही’’ति वत्वा अत्तना आनीतं मुद्दिकञ्च कम्बलञ्च खग्गञ्च दत्वा ‘‘तात, दन्तपुरनगरे असुकवीथियं अम्हाकं अत्थचरको अमच्चो अत्थि, तस्स गेहे सयनमज्झे ओतरित्वा इमानि तीणि रतनानि तस्स दस्सेत्वा मम पुत्तभावं आचिक्ख, सो तं रज्जे पतिट्ठापेस्सती’’ति उय्योजेसि. सो मातापितरो च अय्यकाय्यिके च वन्दित्वा पुञ्ञमहिद्धिया आकासेन गन्त्वा अमच्चस्स सयनपिट्ठेयेव ओतरित्वा ‘‘कोसि त्व’’न्ति पुट्ठो ‘‘चूळकालिङ्गस्स पुत्तोम्ही’’ति आचिक्खित्वा तानि रतनानि दस्सेसि. अमच्चो राजपरिसाय आरोचेसि. अमच्चा नगरं अलङ्कारापेत्वा तस्स सेतच्छत्तं उस्सापयिंसु.

अथस्स कालिङ्गभारद्वाजो नाम पुरोहितो तस्स दस चक्कवत्तिवत्तानि आचिक्खि. सो तं वत्तं पूरेसि. अथस्स पन्नरसउपोसथदिवसे चक्कदहतो चक्करतनं, उपोसथकुलतो हत्थिरतनं, वलाहककुलतो अस्सरतनं, वेपुल्लपब्बततो मणिरतनं आगमि, इत्थिरतनगहपतिरतनपरिणायकरतनानि पातुभवन्ति. सो सकलचक्कवाळगब्भे रज्जं गण्हित्वा एकदिवसञ्च छत्तिंसयोजनाय परिसाय परिवुतो सब्बसेतं केलासकूटपटिभागं हत्थिं आरुय्ह महन्तेन सिरिविलासेन मातापितूनं सन्तिकं पायासि. अथस्स सब्बबुद्धानं जयपल्लङ्कस्स पथवीनाभिभूतस्स महाबोधिमण्डस्स उपरिभागे नागो गन्तुं नासक्खि. राजा पुनप्पुनं चोदेसि, सो नासक्खियेव. तमत्थं पकासेन्तो सत्था पठमं गाथमाह –

६७.

‘‘राजा कालिङ्गो चक्कवत्ति, धम्मेन पथविमनुसासं;

अगमा बोधिसमीपं, नागेन महानुभावेना’’ति.

अथ रञ्ञो पुरोहितो रञ्ञा सद्धिं गच्छन्तो ‘‘आकासे आवरणं नाम नत्थि, किं नु खो राजा हत्थिं पेसेतुं न सक्कोति , वीमंसिस्सामी’’ति आकासतो ओरुय्ह सब्बबुद्धानंयेव जयपल्लङ्कं पथवीनाभिमण्डलभूतं भूमिभागं पस्सि. तदा किर तत्थ अट्ठराजकरीसमत्ते ठाने केसमस्सुमत्तम्पि तिणं नाम नत्थि, रजतपट्टवण्णवालुका विप्पकिण्णा होन्ति, समन्ता तिणलतावनप्पतियो बोधिमण्डं पदक्खिणं कत्वा आवट्टेत्वा बोधिमण्डाभिमुखाव अट्ठंसु. ब्राह्मणो तं भूमिभागं ओलोकेत्वा ‘‘इदञ्हि सब्बबुद्धानं सब्बकिलेसविद्धंसनट्ठानं, इमस्स उपरिभागे सक्कादीहिपि न सक्का गन्तु’’न्ति चिन्तेत्वा कालिङ्गरञ्ञो सन्तिकं गन्त्वा बोधिमण्डस्स वण्णं कथेत्वा राजानं ‘‘ओतरा’’ति आह. तमत्थं पकासेन्तो सत्था इमा गाथा आह –

६८.

‘‘कालिङ्गो भारद्वाजो च, राजानं कालिङ्गं समणकोलञ्ञं;

चक्कं वत्तयतो परिग्गहेत्वा, पञ्जली इदमवोच.

६९.

‘‘पच्चोरोह महाराज, भूमिभागो यथा समणुग्गतो;

इध अनधिवरा बुद्धा, अभिसम्बुद्धा विरोचन्ति.

७०.

‘‘पदक्खिणतो आवट्टा, तिणलता अस्मिं भूमिभागस्मिं;

पथविया नाभियं मण्डो, इति नो सुतं मन्ते महाराज.

७१.

‘‘सागरपरियन्ताय, मेदिनिया सब्बभूतधरणिया;

पथविया अयं मण्डो, ओरोहित्वा नमो करोहि.

७२.

‘‘ये ते भवन्ति नागा च, अभिजाता च कुञ्जरा;

एत्तावता पदेसं ते, नागा नेव मुपयन्ति.

७३.

‘‘अभिजातो नागो कामं, पेसेहि कुञ्जरं दन्तिं;

एत्तावता पदेसो, सक्का नागेन मुपगन्तुं.

७४.

‘‘तं सुत्वा राजा कालिङ्गो, वेय्यञ्जनिकवचो निसामेत्वा;

सम्पेसेसि नागं ञस्साम, मयं यथिमस्सिदं वचनं.

७५.

‘‘सम्पेसितो च रञ्ञा, नागो कोञ्चोव अभिनदित्वान;

पटिसक्कित्वा निसीदि, गरुंव भारं असहमानो’’ति.

तत्थ समणकोलञ्ञन्ति तापसानं पुत्तं. चक्कं वत्तयतोति चक्कं वत्तयमानं, चक्कवत्तिन्ति अत्थो. परिग्गहेत्वाति भूमिभागं वीमंसित्वा. समणुग्गतोति सब्बबुद्धेहि वण्णितो. अनधिवराति अतुल्या अप्पमेय्या. विरोचन्तीति विहतसब्बकिलेसन्धकारा तरुणसूरिया विय इध निसिन्ना विरोचन्ति. तिणलताति तिणानि च लतायो च. मण्डोति चतुनहुताधिकद्वियोजनसतसहस्सबहलाय पथविया मण्डो सारो नाभिभूतो अचलट्ठानं, कप्पे सण्ठहन्ते पठमं सण्ठहति, विनस्सन्ते पच्छा विनस्सति. इति नो सुतन्ति एवं अम्हेहि लक्खणमन्तवसेन सुतं. ओरोहित्वाति आकासतो ओतरित्वा इमस्स सब्बबुद्धानं किलेसविद्धंसनट्ठानस्स नमो करोहि, पूजासक्कारं करोहि.

ये तेति ये चक्कवत्तिरञ्ञो हत्थिरतनसङ्खाता उपोसथकुले निब्बत्तनागा. एत्तावताति सब्बेपि ते एत्तकं पदेसं नेव उपयन्ति, कोट्टियमानापि न उपगच्छन्तियेव. अभिजातोति गोचरियादीनि अट्ठ हत्थिकुलानि अभिभवित्वा अतिक्कमित्वा उपोसथकुले जातो. कुञ्जरन्ति उत्तमं. एत्तावताति एत्तको पदेसो सक्का एतेन नागेन उपगन्तुं, इतो उत्तरि न सक्का, अभिकङ्खन्तो वजिरङ्कुसेन सञ्ञं दत्वा पेसेहीति. वेय्यञ्जनिकवचो निसामेत्वाति भिक्खवे, सो राजा तस्स लक्खणपाठकस्स वेय्यञ्जनिकस्स कालिङ्गभारद्वाजस्स वचो निसामेत्वा उपधारेत्वा ‘‘ञस्साम मयं यथा इमस्स वचनं यदि वा सच्चं यदि वा अलिक’’न्ति वीमंसन्तो नागं पेसेसीति अत्थो. कोञ्चोव अभिनदित्वानाति भिक्खवे, सो नागो तेन रञ्ञा वजिरङ्कुसेन चोदेत्वा पेसितो कोञ्चसकुणो विय नदित्वा पटिसक्कित्वा सोण्डं उक्खिपित्वा गीवं उन्नामेत्वा गरुं भारं वहितुं असक्कोन्तो विय आकासेयेव निसीदि.

सो तेन पुनप्पुनं विज्झियमानो वेदनं सहितुं असक्कोन्तो कालमकासि. राजा पनस्स मतभावं अजानन्तो पिट्ठे निसिन्नोव अहोसि. कालिङ्गभारद्वाजो ‘‘महाराज, तव नागो निरुद्धो, अञ्ञं हत्थिं सङ्कमा’’ति आह. तमत्थं पकासेन्तो सत्था दसमं गाथमाह –

७६.

‘‘कालिङ्गभारद्वाजो , नागं खीणायुकं विदित्वान;

राजानं कालिङ्गं, तरमानो अज्झभासित्थ;

अञ्ञं सङ्कम नागं, नागो खीणायुको महाराजा’’ति.

तत्थ नागो खीणायुकोति नागो ते जीवितक्खयं पत्तो, यं किञ्चि करोन्तेन न सक्का पिट्ठे निसिन्नेन बोधिमण्डमत्थकेन गन्तुं. अञ्ञं नागं सङ्कमाति रञ्ञो पुञ्ञिद्धिबलेन अञ्ञो नागो उपोसथकुलतो आगन्त्वा पिट्ठिं उपनामेसि.

राजा तस्स पिट्ठियं निसीदि. तस्मिं खणे मतहत्थी भूमियं पति. तमत्थं पकासेन्तो सत्था इतरं गाथमाह –

७७.

‘‘तं सुत्वा कालिङ्गो, तरमानो सङ्कमी नागं;

सङ्कन्तेव रञ्ञे नागो, तत्थेव पति भुम्या;

वेय्यञ्जनिकवचो, यथा तथा अहु नागो’’ति.

अथ राजा आकासतो ओरुय्ह बोधिमण्डं ओलोकेत्वा पाटिहारियं दिस्वा भारद्वाजस्स थुतिं करोन्तो आह –

७८.

‘‘कालिङ्गो राजा कालिङ्गं, ब्राह्मणं एतदवोच;

त्वमेव असि सम्बुद्धो, सब्बञ्ञू सब्बदस्सावी’’ति.

ब्राह्मणो तं अनधिवासेन्तो अत्तानं नीचट्ठाने ठपेत्वा बुद्धेयेव उक्खिपित्वा वण्णेसि. तमत्थं पकासेन्तो सत्था इमा गाथा अभासि –

७९.

‘‘तं अनधिवासेन्तो कालिङ्ग, ब्राह्मणो इदमवोच;

वेय्यञ्जनिका हि मयं, बुद्धा सब्बञ्ञुनो महाराज.

८०.

‘‘सब्बञ्ञू सब्बविदू च, बुद्धा न लक्खणेन जानन्ति;

आगमबलसा हि मयं, बुद्धा सब्बं पजानन्ती’’ति.

तत्थ वेय्यञ्जनिकाति महाराज, मयं ब्यञ्जनं दिस्वा ब्याकरणसमत्था सुतबुद्धा नाम, बुद्धा पन सब्बञ्ञू सब्बविदू. बुद्धा हि अतीतादिभेदं सब्बं जानन्ति चेव पस्सन्ति च, सब्बञ्ञुतञ्ञाणेन ते सब्बं जानन्ति, न लक्खणेन. मयं पन आगमबलसा अत्तनो सिप्पबलेनेव जानाम, तञ्च एकदेसमेव, बुद्धा पन सब्बं पजानन्तीति.

राजा बुद्धगुणे सुत्वा सोमनस्सप्पत्तो हुत्वा सकलचक्कवाळवासिकेहि बहुगन्धमालं आहरापेत्वा महाबोधिमण्डे सत्ताहं वसित्वा महाबोधिपूजं कारेसि. तमत्थं पकासेन्तो सत्था इमं गाथाद्वयमाह –

८१.

‘‘महयित्वा सम्बोधिं, नानातुरियेहि वज्जमानेहि;

मालाविलेपनं अभिहरित्वा, अथ राजा मनुपायासि.

८२.

‘‘सट्ठि वाहसहस्सानि, पुप्फानं सन्निपातयि;

पूजेसि राजा कालिङ्गो, बोधिमण्डमनुत्तर’’न्ति.

तत्थ मनुपायासीति मातापितूनं सन्तिकं अगमासि. सो महाबोधिमण्डे अट्ठारसहत्थं सुवण्णत्थम्भं उस्सापेसि. तस्स सत्तरतनमया वेदिका कारेसि, रतनमिस्सकं वालुकं ओकिरापेत्वा पाकारपरिक्खित्तं कारेसि, सत्तरतनमयं द्वारकोट्ठकं कारेसि, देवसिकं पुप्फानं सट्ठिवाहसहस्सानि सन्निपातयि, एवं बोधिमण्डं पूजेसि. पाळियं पन ‘‘सट्ठि वाहसहस्सानि पुप्फान’’न्ति एत्तकमेव आगतं.

एवं महाबोधिपूजं कत्वा मातापितरो अय्यकाय्यिके च आदाय दन्तपुरमेव आनेत्वा दानादीनि पुञ्ञानि कत्वा तावतिंसभवने निब्बत्ति.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘न, भिक्खवे, इदानेव, पुब्बेपि आनन्दो बोधिपूजं कारेसियेवा’’ति वत्वा जातकं समोधानेसि – ‘‘तदा माणवककालिङ्गो आनन्दो अहोसि, कालिङ्गभारद्वाजो पन अहमेव अहोसि’’न्ति.

कालिङ्गबोधिजातकवण्णना छट्ठा.

[४८०] ७. अकित्तिजातकवण्णना

अकित्तिंदिस्वा सम्मन्तन्ति इदं सत्था जेतवने विहरन्तो एकं सावत्थिवासिं दानपतिं उपासकं आरब्भ कथेसि. सो किर सत्थारं निमन्तेत्वा सत्ताहं बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा परियोसानदिवसे अरियसङ्घस्स सब्बपरिक्खारे अदासि. अथस्स सत्था परिसमज्झेयेव अनुमोदनं करोन्तो ‘‘उपासक, महा ते परिच्चागो, अहो दुक्करं तया कतं, अयञ्हि दानवंसो नाम पोराणकपण्डितानं वंसो, दानं नाम गिहिनापि पब्बजितेनापि दातब्बमेव. पोराणकपण्डिता पन पब्बजित्वा अरञ्ञे वसन्तापि अलोणकं विधूपनं उदकमत्तसित्तं कारपण्णं खादमानापि सम्पत्तयाचकानं यावदत्थं दत्वा सयं पीतिसुखेन यापयिंसू’’ति वत्वा ‘‘भन्ते, इदं ताव सब्बपरिक्खारदानं महाजनस्स पाकटं, तुम्हेहि वुत्तं अपाकटं, तं नो कथेथा’’ति तेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो असीतिकोटिविभवस्स ब्राह्मणमहासालस्स कुले निब्बत्ति, ‘‘अकित्ती’’तिस्स नामं करिंसु. तस्स पदसा गमनकाले भगिनीपि जायि, ‘‘यसवती’’तिस्सा नामं करिंसु. महासत्तो सोळसवस्सकाले तक्कसिलं गन्त्वा सब्बसिप्पानि उग्गण्हित्वा पच्चागमि. अथस्स मातापितरो कालमकंसु. सो तेसं पेतकिच्चानि कारेत्वा धनविलोकनं करोन्तो ‘‘असुको नाम एत्तकं धनं सण्ठपेत्वा अतीतो, असुको एत्तक’’न्ति वचनं सुत्वा संविग्गमानसो हुत्वा ‘‘इदं धनमेव पञ्ञायति, न धनस्स संहारका, सब्बे इमं धनं पहायेव गता, अहं पन तं आदाय गमिस्सामी’’ति भगिनिं पक्कोसापेत्वा ‘‘त्वं इमं धनं पटिपज्जाही’’ति आह . ‘‘तुम्हाकं पन को अज्झासयो’’ति? ‘‘पब्बजितुकामोम्ही’’ति. ‘‘भातिक, अहं तुम्हेहि छड्डितं खेळं न सिरसा सम्पटिच्छामि, न मे इमिना अत्थो, अहम्पि पब्बजिस्सामी’’ति. सो राजानं आपुच्छित्वा भेरिं चरापेसि ‘‘धनेन अत्थिका अकित्तिपण्डितस्स गेहं आगच्छन्तू’’ति.

सो सत्ताहं महादानं पवत्तेत्वा धने अखीयमाने चिन्तेसि ‘‘इमे सङ्खारा खीयन्ति, किं मे धनकीळाय, अत्थिका तं गण्हिस्सन्ती’’ति निवेसनद्वारं विवरित्वा ‘‘दिन्नञ्ञेव हरन्तू’’ति सहिरञ्ञसुवण्णं गेहं पहाय ञातिमण्डलस्स परिदेवन्तस्स भगिनिं गहेत्वा बाराणसितो निक्खमि. येन द्वारेन निक्खमि, तं अकित्तिद्वारं नाम जातं, येन तित्थेन नदिं ओतिण्णो, तम्पि अकित्तितित्थं नाम जातं. सो द्वे तीणि योजनानि गन्त्वा रमणीये ठाने पण्णसालं कत्वा भगिनिया सद्धिं पब्बजि. तस्स पब्बजितकालतो पट्ठाय बहुगामनिगमराजधानिवासिनो पब्बजिंसु. महापरिवारो अहोसि, महालाभसक्कारो निब्बत्ति, बुद्धुप्पादकालो विय पवत्ति. अथ महासत्तो ‘‘अयं लाभसक्कारो महा, परिवारोपि महन्तो, मया एककेनेव विहरितुं वट्टती’’ति चिन्तेत्वा अवेलाय अन्तमसो भगिनिम्पि अजानापेत्वा एककोव निक्खमित्वा अनुपुब्बेन दमिळरट्ठं पत्वा कावीरपट्टनसमीपे उय्याने विहरन्तो झानाभिञ्ञायो निब्बत्तेसि. तत्रापिस्स महालाभसक्कारो उप्पज्जि. सो तं जिगुच्छित्वा छड्डेत्वा आकासेन गन्त्वा नागदीपसमीपे कारदीपे ओतरि. तदा कारदीपो अहिदीपो नाम अहोसि. सो तत्थ महन्तं काररुक्खं उपनिस्साय पण्णसालं मापेत्वा वासं कप्पेसि. तत्थ तस्स वसनभावं न कोचि जानाति. अथस्स भगिनी भातरं गवेसमाना अनुपुब्बेन दमिळरट्ठं पत्वा तं अदिस्वा तेन वसितट्ठानेयेव वसि, झानं पन निब्बत्तेतुं नासक्खि.

महासत्तो अप्पिच्छताय कत्थचि अगन्त्वा तस्स रुक्खस्स फलकाले फलानि खादति, पत्तकाले पत्तानि उदकसित्तानि खादति. तस्स सीलतेजेन सक्कस्स पण्डुकम्बलसिलासनं उण्हाकारं दस्सेसि. सक्को ‘‘को नु खो मं ठाना चावेतुकामो’’ति आवज्जेन्तो अकित्तिपण्डितं दिस्वा ‘‘किमत्थं एस तापसो सीलानि रक्खति, सक्कत्तं नु खो पत्थेति, उदाहु अञ्ञं, वीमिंसिस्सामि नं. अयञ्हि दुक्खेन जीविकं कप्पेसि, उदकसित्तानि कारपण्णानि खादति, सचे सक्कत्तं पत्थेति, अत्तनो सित्तपत्तानि मय्हं दस्सति, नो चे, न दस्सती’’ति ब्राह्मणवण्णेन तस्स सन्तिकं अगमासि. बोधिसत्तो कारपण्णानि सेदेत्वा ओतारेत्वा ‘‘सीतलभूतानि खादिस्सामी’’ति पण्णसालद्वारे निसीदि. अथस्स पुरतो सक्को भिक्खाय अट्ठासि. महासत्तो तं दिस्वा सोमनस्सप्पत्तो हुत्वा ‘‘लाभा वत मे, योहं याचकं पस्सामि, अज्ज मे मनोरथं मत्थकं पापेत्वा दानं दस्सामी’’ति पक्कभाजनेनेव आदाय गन्त्वा ‘‘इदं मे दानं सब्बञ्ञुतञ्ञाणस्स पच्चयो होतू’’ति अत्तनो असेसेत्वाव तस्स भाजने पक्खिपि. ब्राह्मणो तं गहेत्वा थोकं गन्त्वा अन्तरधायि. महासत्तोपि तस्स दत्वा पुन अपचित्वा पीतिसुखेनेव वीतिनामेत्वा पुनदिवसे पचित्वा तत्थेव पण्णसालद्वारे निसीदि.

सक्को पुन ब्राह्मणवेसेन अगमासि. पुनपिस्स दत्वा महासत्तो तथेव वीतिनामेसि. ततियदिवसेपि तथेव दत्वा ‘‘अहो मे लाभा वत, कारपण्णानि निस्साय महन्तं पुञ्ञं पसुत’’न्ति सोमनस्सप्पत्तो तयो दिवसे अनाहारताय दुब्बलोपि समानो मज्झन्हिकसमये पण्णसालतो निक्खमित्वा दानं आवज्जेन्तो पण्णसालद्वारे निसीदि. सक्कोपि चिन्तेसि ‘‘अयं ब्राह्मणो तयो दिवसे निराहारो हुत्वा एवं दुब्बलोपि दानं देन्तो तुट्ठचित्तोव देति, चित्तस्स अञ्ञथत्तम्पि नत्थि, अहं इमं ‘इदं नाम पत्थेत्वा देती’ति न जानामि, पुच्छित्वा अज्झासयमस्स सुत्वा दानकारणं जानिस्सामी’’ति. सो मज्झन्हिके वीतिवत्ते महन्तेन सिरिसोभग्गेन गगनतले तरुणसूरियो विय जलमानो आगन्त्वा महासत्तस्स पुरतोव ठत्वा ‘‘अम्भो तापस, एवं उण्हवाते पहरन्ते एवरूपे लोणजलपरिक्खित्ते अरञ्ञे किमत्थं तपोकम्मं करोसी’’ति पुच्छि. तमत्थं पकासेन्तो सत्था पठमं गाथमाह –

८३.

‘‘अकित्तिं दिस्वा सम्मन्तं, सक्को भूतपती ब्रवि;

किं पत्थयं महाब्रह्मे, एको सम्मसि घम्मनी’’ति.

तत्थ किं पत्थयन्ति किं मनुस्ससम्पत्तिं पत्थेन्तो, उदाहु सक्कसम्पत्तिआदीनं अञ्ञतरन्ति.

महासत्तो तं सुत्वा सक्कभावञ्चस्स ञत्वा ‘‘नाहं एता सम्पत्तियो पत्थेमि, सब्बञ्ञुतं पन पत्थेन्तो तपोकम्मं करोमी’’ति पकासेतुं दुतियं गाथमाह –

८४.

‘‘दुक्खो पुनब्भवो सक्क, सरीरस्स च भेदनं;

सम्मोहमरणं दुक्खं, तस्मा सम्मामि वासवा’’ति.

तत्थ तस्माति यस्मा पुनप्पुनं जाति खन्धानं भेदनं सम्मोहमरणञ्च दुक्खं, तस्मा यत्थेतानि नत्थि, तं निब्बानं पत्थेन्तो इध सम्मामीति एवं अत्तनो निब्बानज्झासयतं दीपेति.

तं सुत्वा सक्को तुट्ठमानसो ‘‘सब्बभवेसु किरायं उक्कण्ठितो निब्बानत्थाय अरञ्ञे विहरति, वरमस्स दस्सामी’’ति वरेन निमन्तेन्तो ततियं गाथमाह –

८५.

‘‘एतस्मिं ते सुलपिते, पतिरूपे सुभासिते;

वरं कस्सप ते दम्मि, यं किञ्चि मनसिच्छसी’’ति.

तत्थ यं किञ्चि मनसिच्छसीति यं मनसा इच्छसि, तं दम्मि, वरं गण्हाहीति.

महासत्तो वरं गण्हन्तो चतुत्थं गाथमाह –

८६.

‘‘वरञ्चे मे अदो सक्क, सब्बभूतानमिस्सर;

येन पुत्ते च दारे च, धनधञ्ञं पियानि च;

लद्धा नरा न तप्पन्ति, सो लोभो न मयी वसे’’ति.

तत्थ वरञ्चे मे अदोति सचे वरं मय्हं देसि. पियानि चाति अञ्ञानि च यानि पियभण्डानि. न तप्पन्तीति पुनप्पुनं पुत्तादयो पत्थेन्तियेव, न तित्तिं उपगच्छन्ति. न मयी वसेति मयि मा वसतु मा उप्पज्जतु.

अथस्स सक्को तुस्सित्वा उत्तरिम्पि वरं देन्तो महासत्तो च वरं गण्हन्तो इमा गाथा अभासिंसु –

८७.

‘‘एतस्मिं ते सुलपिते, पतिरूपे सुभासिते;

वरं कस्सप ते दम्मि, यं किञ्चि मनसिच्छसि.

८८.

‘‘वरञ्चे मे अदो सक्क, सब्बभूतानमिस्सर;

खेत्तं वत्थुं हिरञ्ञञ्च, गवास्सं दासपोरिसं;

येन जातेन जीयन्ति, सो दोसो न मयी वसे.

८९.

‘‘एतस्मिं ते सुलपिते, पतिरूपे सुभासिते;

वरं कस्सप ते दम्मि, यं किञ्चि मनसिच्छसि.

९०.

‘‘वरञ्चे मे अदो सक्क, सब्बभूतानमिस्सर;

बालं न पस्से न सुणे, न च बालेन संवसे;

बालेनल्लापसल्लापं, न करे न च रोचये.

९१.

‘‘किं नु ते अकरं बालो, वद कस्सप कारणं;

केन कस्सप बालस्स, दस्सनं नाभिकङ्खसि.

९२.

‘‘अनयं नयति दुम्मेधो, अधुरायं नियुञ्जति;

दुन्नयो सेय्यसो होति, सम्मा वुत्तो पकुप्पति;

विनयं सो न जानाति, साधु तस्स अदस्सनं.

९३.

‘‘एतस्मिं ते सुलपिते, पतिरूपे सुभासिते;

वरं कस्सप ते दम्मि, यं किञ्चि मनसिच्छसि.

९४.

‘‘वरञ्चे मे अदो सक्क, सब्बभूतानमिस्सर;

धीरं पस्से सुणे धीरं, धीरेन सह संवसे;

धीरेनल्लापसल्लापं, तं करे तञ्च रोचये.

९५.

‘‘किं नु ते अकरं धीरो, वद कस्सप कारणं;

केन कस्सप धीरस्स, दस्सनं अभिकङ्खसि.

९६.

‘‘नयं नयति मेधावी, अधुरायं न युञ्जति;

सुनयो सेय्यसो होति, सम्मा वुत्तो न कुप्पति;

विनयं सो पजानाति, साधु तेन समागमो.

९७.

‘‘एतस्मिं ते सुलपिते, पतिरूपे सुभासिते;

वरं कस्सप ते दम्मि, यं किञ्चि मनसिच्छसि.

९८.

‘‘वरञ्चे मे अदो सक्क, सब्बभूतानमिस्सर;

ततो रत्या विवसाने, सूरियुग्गमनं पति;

दिब्बा भक्खा पातुभवेय्युं, सीलवन्तो च याचका.

९९.

‘‘ददतो मे न खीयेथ, दत्वा नानुतपेय्यहं;

ददं चित्तं पसादेय्यं, एतं सक्क वरं वरे.

१००.

‘‘एतस्मिं ते सुलपिते, पतिरूपे सुभासिते;

वरं कस्सप ते दम्मि, यं किञ्चि मनसिच्छसि.

१०१.

‘‘वरञ्चे मे अदो सक्क, सब्बभूतानमिस्सर;

न मं पुन उपेय्यासि, एतं सक्क वरं वरे.

१०२.

‘‘बहूहि वतचरियाहि, नरा च अथ नारियो;

दस्सनं अभिकङ्खन्ति, किं नु मे दस्सने भयं.

१०३.

‘‘तं तादिसं देववण्णं, सब्बकामसमिद्धिनं;

दिस्वा तपो पमज्जेय्यं, एतं ते दस्सने भय’’न्ति.

तत्थ येन जातेनाति येन चित्तेन जातेन कुद्धा सत्ता पाणवधादीनं कतत्ता राजदण्डवसेन विसखादनादीहि वा अत्तनो मरणवसेन एतानि खेत्तादीनि जीयन्ति, सो दोसो मयि न वसेय्याति याचति. न सुणेति असुकट्ठाने नाम वसतीतिपि इमेहि कारणेहि न सुणेय्यं. किं नु ते अकरन्ति किं नु तव बालेन माता मारिता, उदाहु तव पिता, अञ्ञं वा पन ते किं नाम अनत्थं बालो अकरं.

अनयं नयतीति अकारणं ‘‘कारण’’न्ति गण्हाति, पाणातिपातादीनि कत्वा जीविकं कप्पेस्सामीति एवरूपानि अनत्थकम्मानि चिन्तेति. अधुरायन्ति सद्धाधुरसीलधुरपञ्ञाधुरेसु अयोजेत्वा अयोगे नियुञ्जति. दुन्नयो सेय्यसो होतीति दुन्नयोव तस्स सेय्यो होति. पञ्च दुस्सीलकम्मानि समादाय वत्तनमेव सेय्योति गण्हाति, हितपटिपत्तिया वा दुन्नयो होति नेतुं असक्कुणेय्यो. सम्मा वुत्तोति हेतुना कारणेन वुत्तो कुप्पति. विनयन्ति ‘‘एवं अभिक्कमितब्ब’’न्तिआदिकं आचारविनयं न जानाति, ओवादञ्च न सम्पटिच्छति. साधु तस्साति एतेहि कारणेहि तस्स अदस्सनमेव साधु.

सूरियुग्गमनं पतीति सूरियुग्गमनवेलाय. दिब्बा भक्खाति दिब्बभोजनं याचकाति तस्स दिब्बभोजनस्स पटिग्गाहका. वतचरियाहीति दानसीलउपोसथकम्मेहि. दस्सनं अभिकङ्खन्तीति दस्सनं मम अभिकङ्खन्ति. तं तादिसन्ति एवरूपं दिब्बालङ्कारविभूसितं. पमज्जेय्यन्ति पमादं आपज्जेय्यं. तव सिरिसम्पत्तिं पत्थेय्यं, एवं निब्बानत्थाय पवत्तिते तपोकम्मे सक्कट्ठानं पत्थेन्तो पमत्तो नाम भवेय्यं, एतं तव दस्सने मय्हं भयन्ति.

सक्को ‘‘साधु, भन्ते, इतो पट्ठाय न ते सन्तिकं आगमिस्सामा’’ति तं वन्दित्वा खमापेत्वा पक्कामि. महासत्तो यावजीवं तत्थेव वसन्तो ब्रह्मविहारे भावेत्वा ब्रह्मलोके निब्बत्ति.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा सक्को अनुरुद्धो अहोसि, अकित्तिपण्डितो पन अहमेव अहोसि’’न्ति.

अकित्तिजातकवण्णना सत्तमा.

[४८१] ८. तक्कारियजातकवण्णना

अहमेव दुब्भासितं भासि बालोति इदं सत्था जेतवने विहरन्तो कोकालिकं आरब्भ कथेसि. एकस्मिञ्हि अन्तोवस्से द्वे अग्गसावका गणं पहाय विवित्तावासं वसितुकामा सत्थारं आपुच्छित्वा कोकालिकरट्ठे कोकालिकस्स वसनट्ठानं गन्त्वा तं एवमाहंसु ‘‘आवुसो कोकालिक, तं निस्साय अम्हाकं, अम्हे च निस्साय तव फासुविहारो भविस्सति, इमं तेमासं इध वसेय्यामा’’ति. ‘‘को पनावुसो, मं निस्साय तुम्हाकं फासुविहारो’’ति. सचे त्वं आवुसो ‘‘द्वे अग्गसावका इध विहरन्ती’’ति कस्सचि नारोचेय्यासि, मयं सुखं विहरेय्याम, अयं तं निस्साय अम्हाकं फासुविहारोति. ‘‘अथ तुम्हे निस्साय मय्हं को फासुविहारो’’ति? ‘‘मयं तुय्हं अन्तोतेमासं धम्मं वाचेस्साम, धम्मकथं कथेस्साम, एस तुय्हं अम्हे निस्साय फासुविहारो’’ति. ‘‘वसथावुसो, यथाज्झासयेना’’ति. सो तेसं पतिरूपं सेनासनं अदासि. ते फलसमापत्तिसुखेन सुखं वसिंसु. कोचि नेसं तत्थ वसनभावं न जानाति.

ते वुत्थवस्सा पवारेत्वा ‘‘आवुसो, तं निस्साय सुखं वुत्थाम्ह, सत्थारं वन्दितुं गच्छामा’’ति तं आपुच्छिंसु. सो ‘‘साधू’’ति सम्पटिच्छित्वा ते आदाय धुरगामे पिण्डाय चरि. थेरा कतभत्तकिच्चा गामतो निक्खमिंसु. कोकालिको ते उय्योजेत्वा निवत्तित्वा मनुस्सानं आरोचेसि ‘‘उपासका, तुम्हे तिरच्छानसदिसा, द्वे अग्गसावके तेमासं धुरविहारे वसन्ते न जानित्थ, इदानि ते गता’’ति. मनुस्सा ‘‘कस्मा पन, भन्ते, अम्हाकं नारोचित्था’’ति वत्वा बहुं सप्पितेलादिभेसज्जञ्चेव वत्थच्छादनञ्च गहेत्वा थेरे उपसङ्कमित्वा वन्दित्वा ‘‘खमथ नो, भन्ते, मयं तुम्हाकं अग्गसावकभावं न जानाम, अज्ज नो कोकालिकभदन्तस्स वचनेन ञाता, अम्हाकं अनुकम्पाय इमानि भेसज्जवत्थच्छादनानि गण्हथा’’ति आहंसु.

कोकालिको ‘‘थेरा अप्पिच्छा सन्तुट्ठा, इमानि वत्थानि अत्तना अग्गहेत्वा मय्हं दस्सन्ती’’ति चिन्तेत्वा उपासकेहि सद्धिंयेव थेरानं सन्तिकं गतो. थेरा भिक्खुपरिपाचितत्ता ततो किञ्चि नेव अत्तना गण्हिंसु, न कोकालिकस्स दापेसुं. उपासका ‘‘भन्ते, इदानि अगण्हन्ता पुन अम्हाकं अनुकम्पाय इध आगच्छेय्याथा’’ति याचिंसु. थेरा अनधिवासेत्वा सत्थु सन्तिकं अगमिंसु. कोकालिको ‘‘इमे थेरा अत्तना अगण्हन्ता मय्हं न दापेसु’’न्ति आघातं बन्धि. थेरापि सत्थु सन्तिके थोकं वसित्वा अत्तनो परिवारे पञ्चभिक्खुसते च आदाय भिक्खुसहस्सेन सद्धिं चारिकं चरमाना कोकालिकरट्ठं पत्ता. ते उपासका पच्चुग्गमनं कत्वा थेरे आदाय तमेव विहारं नेत्वा देवसिकं महासक्कारं करिंसु. पहुतं भेसज्जवत्थच्छादनं उप्पज्जि, थेरेहि सद्धिं आगतभिक्खू चीवरानि विचारेन्ता सद्धिं आगतानं भिक्खूनञ्ञेव देन्ति , कोकालिकस्स न देन्ति, थेरापि तस्स न दापेन्ति. कोकालिको चीवरं अलभित्वा ‘‘पापिच्छा सारिपुत्तमोग्गल्लाना, पुब्बे दीयमानं लाभं अग्गहेत्वा इदानि गण्हन्ति, पूरेतुं न सक्का, अञ्ञे न ओलोकेन्ती’’ति थेरे अक्कोसति परिभासति. थेरा ‘‘अयं अम्हे निस्साय अकुसलं पसवती’’ति सपरिवारा निक्खमित्वा ‘‘अञ्ञं, भन्ते, कतिपाहं वसथा’’ति मनुस्सेहि याचियमानापि निवत्तितुं न इच्छिंसु.

अथेको दहरो भिक्खु आह – ‘‘उपासका, कथं थेरा वसिस्सन्ति, तुम्हाकं कुलूपको थेरो इध इमेसं वासं न सहती’’ति. ते तस्स सन्तिकं गन्त्वा ‘‘भन्ते, तुम्हे किर थेरानं इध वासं न सहथ, गच्छथ ने खमापेत्वा निवत्तेथ, सचे न निवत्तेथ, पलायित्वा अञ्ञत्थ वसथा’’ति आहंसु. सो उपासकानं भयेन गन्त्वा थेरे याचि. थेरा ‘‘गच्छावुसो, न मयं निवत्तामा’’ति पक्कमिंसु. सो थेरे निवत्तेतुं असक्कोन्तो विहारमेव पच्चागतो. अथ नं उपासका पुच्छिंसु ‘‘निवत्तिता ते, भन्ते, थेरा’’ति. ‘‘निवत्तेतुं नासक्खिं आवुसो’’ति. अथ नं ‘‘इमस्मिं पापधम्मे वसन्ते इध पेसला भिक्खू न वसिस्सन्ति, निक्कड्ढाम न’’न्ति चिन्तेत्वा ‘‘भन्ते, मा त्वं इध वसि, अम्हे निस्साय तुय्हं किञ्चि नत्थी’’ति आहंसु. सो तेहि निक्कड्ढितो पत्तचीवरमादाय जेतवनं गन्त्वा सत्थारं उपसङ्कमित्वा ‘‘पापिच्छा, भन्ते, सारिपुत्तमोग्गल्लाना, पापिकानं इच्छानं वसं गता’’ति आह. अथ नं सत्था ‘‘मा हेवं कोकालिक, अवच, मा हेवं कोकालिक अवच, पसादेहि कोकालिक, सारिपुत्तमोग्गल्लानेसु चित्तं, ते पेसला भिक्खू’’ति वारेति. वारितोपि कोकालिको ‘‘तुम्हे, भन्ते, तुम्हाकं अग्गसावकानं सद्दहथ, अहं पच्चक्खतो अद्दसं, पापिच्छा एते पटिच्छन्नकम्मन्ता दुस्सीला’’ति वत्वा यावततियं सत्थारा वारितोपि तथेव वत्वा उट्ठायासना पक्कामि. तस्स पक्कन्तमत्तस्सेव सकलसरीरे सासपमत्ता पिळका उट्ठहित्वा अनुपुब्बेन वड्ढित्वा बेळुवपक्कमत्ता हुत्वा भिज्जित्वा पुब्बलोहितानि पग्घरिंसु. सो नित्थुनन्तो वेदनाप्पत्तो जेतवनद्वारकोट्ठके निपज्जि. ‘‘कोकालिकेन द्वे अग्गसावका अक्कुट्ठा’’ति याव ब्रह्मलोका एककोलाहलं अहोसि.

अथस्स उपज्झायो तुरू नाम ब्रह्मा तं कारणं ञत्वा ‘‘थेरे खमापेस्सामी’’ति आगन्त्वा आकासे ठत्वा ‘‘कोकालिक, फरुसं ते कम्मं कतं, अग्गसावके पसादेही’’ति आह. ‘‘को पन त्वं आवुसो’’ति? ‘‘तुरू ब्रह्मा नामाह’’न्ति. ‘‘ननु त्वं, आवुसो, भगवता अनागामीति ब्याकतो, अनागामी च अनावत्तिधम्मो अस्मा लोकाति वुत्तं, त्वं सङ्कारट्ठाने यक्खो भविस्ससी’’ति महाब्रह्मं अपसादेसि. सो तं अत्तनो वचनं गाहापेतुं असक्कोन्तो ‘‘तव वाचाय त्वञ्ञेव पञ्ञायिस्ससी’’ति वत्वा सुद्धावासमेव गतो. कोकालिकोपि कालं कत्वा पदुमनिरये उप्पज्जि. तस्स तत्थ निब्बत्तभावं ञत्वा सहम्पतिब्रह्मा तथागतस्स आरोचेसि, सत्था भिक्खूनं आरोचेसि. भिक्खू तस्स अगुणं कथेन्ता धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, कोकालिको किर सारिपुत्तमोग्गल्लाने अक्कोसित्वा अत्तनो मुखं निस्साय पदुमनिरये उप्पन्नो’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव कोकालिको वचनेन हतो अत्तनो मुखं निस्साय दुक्खं अनुभोति, पुब्बेपि एस अत्तनो मुखं निस्साय दुक्खं अनुभोसियेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते तस्स पुरोहितो पिङ्गलो निक्खन्तदाठो अहोसि. तस्स ब्राह्मणी अञ्ञेन ब्राह्मणेन सद्धिं अतिचरि, सोपि तादिसोव. पुरोहितो ब्राह्मणिं पुनप्पुनं वारेन्तोपि वारेतुं असक्कोन्तो चिन्तेसि ‘‘इमं मम वेरिं सहत्था मारेतुं न सक्का, उपायेन नं मारेस्सामी’’ति. सो राजानं उपसङ्कमित्वा आह ‘‘महाराज, तव नगरं सकलजम्बुदीपे अग्गनगरं, त्वं अग्गराजा, एवं अग्गरञ्ञो नाम तव दक्खिणद्वारं दुयुत्तं अवमङ्गल’’न्ति. ‘‘आचरिय, इदानि किं कातब्ब’’न्ति? ‘‘मङ्गलं कत्वा योजेतब्ब’’न्ति. ‘‘किं लद्धुं वट्टती’’ति. ‘‘पुराणद्वारं हारेत्वा मङ्गलयुत्तानि दारूनि गहेत्वा नगरपरिग्गाहकानं भूतानं बलिं दत्वा मङ्गलनक्खत्तेन पतिट्ठापेतुं वट्टती’’ति. ‘‘तेन हि एवं करोथा’’ति. तदा बोधिसत्तो तक्कारियो नाम माणवो हुत्वा तस्स सन्तिके सिप्पं उग्गण्हाति. पुरोहितो पुराणद्वारं हारेत्वा नवं निट्ठापेत्वा राजानं आह – ‘‘निट्ठितं, देव, द्वारं, स्वे भद्दकं नक्खत्तं, तं अनतिक्कमित्वा बलिं कत्वा द्वारं पतिट्ठापेतुं वट्टती’’ति. ‘‘आचरिय, बलिकम्मत्थाय किं लद्धुं वट्टती’’ति? ‘‘देव, महेसक्खं द्वारं महेसक्खाहि देवताहि परिग्गहितं, एकं पिङ्गलं निक्खन्तदाठं उभतोविसुद्धं ब्राह्मणं मारेत्वा तस्स मंसलोहितेन बलिं कत्वा सरीरं हेट्ठा खिपित्वा द्वारं पतिट्ठापेतब्बं, एवं तुम्हाकञ्च नगरस्स च वुड्ढि भविस्सती’’ति. ‘‘साधु आचरिय, एवरूपं ब्राह्मणं मारेत्वा द्वारं पतिट्ठापेही’’ति.

सो तुट्ठमानसो ‘‘स्वे पच्चामित्तस्स पिट्ठिं पस्सिस्सामी’’ति उस्साहजातो अत्तनो गेहं गन्त्वा मुखं रक्खितुं असक्कोन्तो तुरिततुरितो भरियं आह – ‘‘पापे चण्डालि इतो पट्ठाय केन सद्धिं अभिरमिस्ससि, स्वे ते जारं मारेत्वा बलिकम्मं करिस्सामी’’ति. ‘‘निरपराधं किंकारणा मारेस्ससी’’ति? राजा ‘‘कळारपिङ्गलस्स ब्राह्मणस्स मंसलोहितेन बलिकम्मं कत्वा नगरद्वारं पतिट्ठापेही’’ति आह, ‘‘जारो च ते कळारपिङ्गलो, तं मारेत्वा बलिकम्मं करिस्सामी’’ति. सा जारस्स सन्तिकं सासनं पाहेसि ‘‘राजा किर कळारपिङ्गलं ब्राह्मणं मारेत्वा बलिं कातुकामो, सचे जीवितुकामो, अञ्ञेपि तया सदिसे ब्राह्मणे गहेत्वा कालस्सेव पलायस्सू’’ति. सो तथा अकासि. तं नगरे पाकटं अहोसि, सकलनगरतो सब्बे कळारपिङ्गला पलायिंसु.

पुरोहितो पच्चामित्तस्स पलातभावं अजानित्वा पातोव राजानं उपसङ्कमित्वा ‘‘देव, असुकट्ठाने कळारपिङ्गलो ब्राह्मणो अत्थि, तं गण्हापेथा’’ति आह. राजा अमच्चे पेसेसि. ते तं अपस्सन्ता आगन्त्वा ‘‘पलातो किरा’’ति आरोचेसुं. ‘‘अञ्ञत्थ उपधारेथा’’ति सकलनगरं उपधारेन्तापि न पस्सिंसु. ततो ‘‘अञ्ञं उपधारेथा’’ति वुत्ते ‘‘देव, ठपेत्वा पुरोहितं अञ्ञो एवरूपो नत्थी’’ति वदिंसु. पुरोहितं न सक्का मारेतुन्ति. ‘‘देव, किं कथेथ, पुरोहितस्स कारणा अज्ज द्वारे अप्पतिट्ठापिते नगरं अगुत्तं भविस्सति, आचरियो कथेन्तो ‘‘अज्ज नक्खत्तं अतिक्कमित्वा इतो संवच्छरच्चयेन नक्खत्तं लभिस्सती’’ति कथेसि, संवच्छरं नगरे अद्वारके पच्चत्थिकानं ओकासो भविस्सति, इमं मारेत्वा अञ्ञेन ब्यत्तेन ब्राह्मणेन बलिकम्मं कारेत्वा द्वारं पतिट्ठापेस्सामा’’ति. ‘‘अत्थि पन अञ्ञो आचरियसदिसो पण्डितो ब्राह्मणो’’ति? ‘‘अत्थि देव, तस्स अन्तेवासी तक्कारियमाणवो नाम, तस्स पुरोहितट्ठानं दत्वा मङ्गलं करोथा’’ति.

राजा तं पक्कोसापेत्वा सम्मानं कारेत्वा पुरोहितट्ठानं दत्वा तथा कातुं आणापेसि. सो महन्तेन परिवारेन नगरद्वारं अगमासि. पुरोहितं राजानुभावेन बन्धित्वा आनयिंसु. महासत्तो द्वारट्ठपनट्ठाने आवाटं खणापेत्वा साणिं परिक्खिपापेत्वा आचरियेन सद्धिं अन्तोसाणियं अट्ठासि. आचरियो आवाटं ओलोकेत्वा अत्तनो पतिट्ठं अलभन्तो ‘‘अत्थो ताव मे निप्फादितो अहोसि, बालत्ता पन मुखं रक्खितुं असक्कोन्तो वेगेन पापित्थिया कथेसिं, अत्तनाव अत्तनो वधो आभतो’’ति महासत्तं आलपन्तो पठमं गाथमाह –

१०४.

‘‘अहमेव दुब्भासितं भासि बालो, भेकोवरञ्ञे अहिमव्हायमानो;

तक्कारिये सोब्भमिमं पतामि, न किरेव साधु अतिवेलभाणी’’ति.

तत्थ दुब्भासितं भासीति दुब्भासितं भासिं. भेकोवाति यथा अरञ्ञे मण्डूको वस्सन्तो अत्तनो खादकं अहिं अव्हायमानो दुब्भासितं भासति नाम, एवं अहमेव दुब्भासितं भासिं. तक्कारियेति तस्स नामं, तक्कारियाति इत्थिलिङ्गं नामं, तेनेव तं आलपन्तो एवमाह.

तं सुत्वा महासत्तो दुतियं गाथमाह –

१०५.

‘‘पप्पोति मच्चो अतिवेलभाणी, बन्धं वधं सोकपरिद्दवञ्च;

अत्तानमेव गरहासि एत्थ, आचेर यं तं निखणन्ति सोब्भे’’ति.

तत्थ अतिवेलभाणीति वेलातिक्कन्तं पमाणातिक्कन्तं कत्वा कथनं नाम न साधु, अतिवेलभाणी पुरिसो न साधूति अत्थो. सोकपरिद्दवञ्चाति आचरिय, एवमेव अतिवेलभाणी पुरिसो वधं बन्धञ्च सोकञ्च महन्तेन सद्देन परिदेवञ्च पप्पोति. गरहासीति परं अगरहित्वा अत्तानंयेव गरहेय्यासि. एत्थाति एतस्मिं कारणे. आचेर यं तन्ति आचरिय, येन कारणेन तं निखणन्ति सोब्भे, तं तयाव कतं, तस्मा अत्तानमेव गरहेय्यासीति वदति.

एवञ्च पन वत्वा ‘‘आचरिय, वाचं अरक्खित्वा न केवलं त्वमेव दुक्खप्पत्तो, अञ्ञोपि दुक्खप्पत्तोयेवा’’ति वत्वा अतीतं आहरित्वा दस्सेसि.

पुब्बे किर बाराणसियं काळी नाम गणिका अहोसि, तस्सा तुण्डिलो नाम भाता. काळी एकदिवसं सहस्सं गण्हाति. तुण्डिलो पन इत्थिधुत्तो सुराधुत्तो अक्खधुत्तो अहोसि. सा तस्स धनं देति, सो लद्धं लद्धं विनासेति. सा तं वारेन्तीपि वारेतुं नासक्खि. सो एकदिवसं जूतपराजितो निवत्थवत्थानि दत्वा कटसारकखण्डं निवासेत्वा तस्सा गेहं आगमि . ताय च दासियो आणत्ता होन्ति ‘‘तुण्डिलस्स आगतकाले किञ्चि अदत्वा गीवायं नं गहेत्वा नीहरेय्याथा’’ति. ता तथा करिंसु. सो द्वारमूले रोदन्तो अट्ठासि.

अथेको सेट्ठिपुत्तो निच्चकालं काळिया सहस्सं आहरापेन्तो दिस्वा ‘‘कस्मा तुण्डिल रोदसी’’ति पुच्छि. ‘‘सामि, जूतपराजितो मम भगिनिया सन्तिकं आगतोम्हि, तं मं दासियो गीवायं गहेत्वा नीहरिंसू’’ति. ‘‘तेन हि तिट्ठ, भगिनिया ते कथेस्सामी’’ति सो गन्त्वा ‘‘भाता ते कटसारकखण्डं निवासेत्वा द्वारमूले ठितो, वत्थानिस्स किमत्थं न देसी’’ति आह. ‘‘अहं ताव न देमि, सचे पन ते सिनेहो अत्थि, त्वं देही’’ति. तस्मिं पन गणिकाय घरे इदंचारित्तं – आभतसहस्सतो पञ्चसतानि गणिकाय होन्ति, पञ्चसतानि वत्थगन्धमालमूलानि होन्ति. आगतपुरिसा तस्मिं घरे लद्धवत्थानि निवासेत्वा रत्तिं वसित्वा पुनदिवसे गच्छन्ता आभतवत्थानेव निवासेत्वा गच्छन्ति. तस्मा सो सेट्ठिपुत्तो ताय दिन्नवत्थानि निवासेत्वा अत्तनो साटके तुण्डिलस्स दापेसि. सो निवासेत्वा नदन्तो गज्जन्तो गन्त्वा सुरागेहं पाविसि. काळीपि दासियो आणापेसि ‘‘स्वे एतस्स गमनकाले वत्थानि अच्छिन्देय्याथा’’ति. ता तस्स निक्खमनकाले इतो चितो च उपधावित्वा विलुम्पमाना साटके गहेत्वा ‘‘इदानि याहि कुमारा’’ति नग्गं कत्वा विस्सज्जेसुं. सो नग्गोव निक्खमि. जनो परिहासं करोति. सो लज्जित्वा ‘‘मयावेतं कतं, अहमेव अत्तनो मुखं रक्खितुं नासक्खि’’न्ति परिदेवि. इदं ताव दस्सेतुं ततियं गाथमाह –

१०६.

‘‘किमेवहं तुण्डिलमनुपुच्छिं, करेय्य सं भातरं काळिकायं;

नग्गोवहं वत्थयुगञ्च जीनो, अयम्पि अत्थो बहुतादिसोवा’’ति.

तत्थ बहुतादिसोवाति सेट्ठिपुत्तो हि अत्तना कतेन दुक्खं पत्तो, त्वम्पि तस्मा अयम्पि तुय्हं दुक्खप्पत्ति अत्थो. बहूहि कारणेहि तादिसोव.

अपरोपि बाराणसियं अजपालानं पमादेन गोचरभूमियं द्वीसु मेण्डेसु युज्झन्तेसु एको कुलिङ्गसकुणो ‘‘इमे दानि भिन्नेहि सीसेहि मरिस्सन्ति, वारेस्सामि तेति मातुला मा युज्झथा’’ति वारेत्वा तेसं कथं अग्गहेत्वा युज्झन्तानञ्ञेव पिट्ठियम्पि सीसेपि निसीदित्वा याचित्वा वारेतुं असक्कोन्तो ‘‘तेन हि मं मारेत्वा युज्झथा’’ति उभिन्नम्पि सीसन्तरं पाविसि. ते अञ्ञमञ्ञं युज्झिंसुयेव. सो सण्हकरणियं पिसितो विय अत्तना कतेनेव विनासं पत्तो. इदम्पि अपरं कारणं दस्सेतुं चतुत्थं गाथमाह –

१०७.

‘‘यो युज्झमानानमयुज्झमानो, मेण्डन्तरं अच्चुपती कुलिङ्गो;

सो पिंसितो मेण्डसिरेहि तत्थ, अयम्पि अत्थो बहुतादिसोवा’’ति.

तत्थ मेण्डन्तरन्ति मेण्डानं अन्तरं. अच्चुपतीति अतिगन्त्वा उप्पति, आकासे सीसानं वेमज्झे अट्ठासीति अत्थो. पिंसितोति पीळितो.

अपरेपि बाराणसिवासिनो गोपालका फलितं तालरुक्खं दिस्वा एकं तालफलत्थाय रुक्खं आरोपेसुं. तस्मिं फलानि पातेन्ते एको कण्हसप्पो वम्मिका निक्खमित्वा तालरुक्खं आरुहि. हेट्ठा पतिट्ठिता दण्डेहि पहरन्ता निवारेतुं नासक्खिंसु. ते ‘‘सप्पो तालं अभिरुहती’’ति इतरस्स आचिक्खिंसु. सो भीतो महाविरवं विरवि. हेट्ठा ठिता एकं थिरसाटकं चतूसु कण्णेसु गहेत्वा ‘‘इमस्मिं साटके पता’’ति आहंसु. सो पतन्तो चतुन्नम्पि अन्तरे साटकमज्झे पति. तस्स पन पातनवेगेन ते सन्धारेतुं असक्कोन्ता अञ्ञमञ्ञं सीसेहि पहरित्वा भिन्नेहि सीसेहि जीवितक्खयं पत्ता. इदम्पि कारणं दस्सेन्तो पञ्चमं गाथमाह –

१०८.

‘‘चतुरो जना पोत्थकमग्गहेसुं, एकञ्च पोसं अनुरक्खमाना;

सब्बेव ते भिन्नसिरा सयिंसु, अयम्पि अत्थो बहुतादिसोवा’’ति.

तत्थ पोत्थकन्ति साणसाटकं. सब्बेव तेति तेपि चत्तारो जना अत्तना कतेनेव भिन्नसीसा सयिंसु.

अपरेपि बाराणसिवासिनो एळकचोरा रत्तिं एकं अजं थेनेत्वा ‘‘दिवा अरञ्ञे खादिस्सामा’’ति तस्सा अवस्सनत्थाय मुखं बन्धित्वा वेळुगुम्बे ठपेसुं. पुनदिवसे तं खादितुं गच्छन्ता आवुधं पमुस्सित्वा अगमंसु. ते ‘‘अजं मारेत्वा मंसं पचित्वा खादिस्साम, आहरथावुध’’न्ति एकस्सपि हत्थे आवुधं अदिस्वा ‘‘विना आवुधेन एतं मारेत्वापि मंसं गहेतुं न सक्का, विस्सज्जेथ नं, पुञ्ञमस्स अत्थी’’ति विस्सज्जेसुं. तदा एको नळकारो वेळुं गहेत्वा ‘‘पुनपि आगन्त्वा गहेस्सामी’’ति नळकारसत्थं वेळुगुम्बन्तरे ठपेत्वा पक्कामि. अजा ‘‘मुत्ताम्ही’’ति तुस्सित्वा वेळुमूले कीळमाना पच्छिमपादेहि पहरित्वा तं सत्थं पातेसि. चोरा सत्थसद्दं सुत्वा उपधारेन्ता तं दिस्वा तुट्ठमानसा अजं मारेत्वा मंसं खादिंसु. इति ‘‘सापि अजा अत्तना कतेनेव मता’’ति दस्सेतुं छट्ठं गाथमाह –

१०९.

‘‘अजा यथा वेळुगुम्बस्मिं बद्धा, अवक्खिपन्ती असिमज्झगच्छि;

तेनेव तस्सा गलकावकन्तं, अयम्पि अत्थो बहुतादिसोवा’’ति.

तत्थ अवक्खिपन्तीति कीळमाना पच्छिमपादे खिपन्ती.

एवञ्च पन वत्वा ‘‘अत्तनो वचनं रक्खित्वा मितभाणिनो नाम मरणदुक्खा मुच्चन्ती’’ति दस्सेत्वा किन्नरवत्थुं आहरि.

बाराणसिवासी किरेको लुद्दको हिमवन्तं गन्त्वा एकेनुपायेन जयम्पतिके द्वे किन्नरे गहेत्वा आनेत्वा रञ्ञो अदासि. राजा अदिट्ठपुब्बे किन्नरे दिस्वा तुस्सित्वा ‘‘लुद्द, इमेसं को गुणो’’ति पुच्छि. ‘‘देव, एते मधुरेन सद्देन गायन्ति, मनुञ्ञं नच्चन्ति, मनुस्सा एवं गायितुञ्च नच्चितुञ्च न जानन्ती’’ति. राजा लुद्दस्स बहुं धनं दत्वा किन्नरे ‘‘गायथ नच्चथा’’ति आह. किन्नरा ‘‘सचे मयं गायन्ता ब्यञ्जनं परिपुण्णं कातुं न सक्खिस्साम, दुग्गीतं होति, अम्हे गरहिस्सन्ति वधिस्सन्ति, बहुं कथेन्तानञ्च पन मुसावादोपि होती’’ति मुसावादभयेन रञ्ञा पुनप्पुनं वुत्तापि न गायिंसु न नच्चिंसु. राजा कुज्झित्वा ‘‘इमे मारेत्वा मंसं पचित्वा आहरथा’’ति आणापेन्तो सत्तमं गाथमाह –

११०.

‘‘इमे न देवा न गन्धब्बपुत्ता, मिगा इमे अत्थवसं गता मे;

एकञ्च नं सायमासे पचन्तु, एकं पुनप्पातरासे पचन्तू’’ति.

तत्थ मिगा इमेति इमे सचे देवा गन्धब्बा वा भवेय्युं, नच्चेय्युञ्चेव गायेय्युञ्च, इमे पन मिगा तिरच्छानगता. अत्थवसं गता मेति अत्थं पच्चासीसन्तेन लुद्देन आनीतत्ता अत्थवसेन मम हत्थं गता. एतेसु एकं सायमासे, एकं पातरासे पचन्तूति.

किन्नरी चिन्तेसि ‘‘राजा कुद्धो निस्संसयं मारेस्सति, इदानि कथेतुं कालो’’ति अट्ठमं गाथमाह –

१११.

‘‘सतं सहस्सानि दुभासितानि, कलम्पि नाग्घन्ति सुभासितस्स;

दुब्भासितं सङ्कमानो किलेसो, तस्मा तुण्ही किम्पुरिसा न बाल्या’’ति.

तत्थ सङ्कमानो किलेसोति कदाचि अहं भासमानो दुब्भासितं भासेय्यं, एवं दुब्भासितं सङ्कमानो किलिस्सति किलमति. तस्माति तेन कारणेन तुम्हाकं न गायिं, न बालभावेनाति.

राजा किन्नरिया तुस्सित्वा अनन्तरं गाथमाह –

११२.

‘‘या मेसा ब्याहासि पमुञ्चथेतं, गिरिञ्च नं हिमवन्तं नयन्तु;

इमञ्च खो देन्तु महानसाय, पातोव नं पातरासे पचन्तू’’ति.

तत्थ या मेसाति या मे एसा. देन्तूति महानसत्थाय देन्तु.

किन्नरो रञ्ञो वचनं सुत्वा ‘‘अयं मं अकथेन्तं अवस्सं मारेस्सति, इदानि कथेतुं वट्टती’’ति इतरं गाथमाह –

११३.

‘‘पज्जुन्ननाथा पसवो, पसुनाथा अयं पजा;

त्वं नाथोसि महाराज, नाथोहं भरियाय मे;

द्विन्नमञ्ञतरं ञत्वा, मुत्तो गच्छेय्य पब्बत’’न्ति.

तत्थ पज्जुन्ननाथा पसवोति तिणभक्खा पसवो मेघनाथा नाम. पसुनाथा अयं पजाति अयं पन मनुस्सपजा पञ्चगोरसेन उपजीवन्ती पसुनाथा पसुपतिट्ठा. त्वं नाथोसीति त्वं मम पतिट्ठा असि. नाथोहन्ति मम भरियाय अहं नाथो, अहमस्सा पतिट्ठा. द्विन्नमञ्ञतरं ञत्वा, मुत्तो गच्छेय्य पब्बतन्ति अम्हाकं द्विन्नं अन्तरे एको एकं मतं ञत्वा सयं मरणतो मुत्तो हिमवन्तं गच्छेय्य, जीवमाना पन मयं अञ्ञमञ्ञं न जहाम, तस्मा सचेपि इमं हिमवन्तं पेसेतुकामो, मं पठमं मारेत्वा पच्छा पेसेहीति.

एवञ्च पन वत्वा ‘‘महाराज, न मयं तव वचनं अकातुकामताय तुण्ही अहुम्ह, मयं कथाय पन दोसं दिस्वा न कथयिम्हा’’ति दीपेन्तो इमं गाथाद्वयमाह –

११४.

‘‘न वे निन्दा सुपरिवज्जयेथ, नाना जना सेवितब्बा जनिन्द;

येनेव एको लभते पसंसं, तेनेव अञ्ञो लभते निन्दितारं.

११५.

‘‘सब्बो लोको परिचित्तो अतिचित्तो, सब्बो लोको चित्तवा सम्हि चित्ते;

पच्चेकचित्ता पुथु सब्बसत्ता, कस्सीध चित्तस्स वसेन वत्ते’’ति.

तत्थ सुपरिवज्जयेथाति महाराज, निन्दा नाम सुखेन परिवज्जेतुं न सक्का. नाना जनाति नानाछन्दा जना. येनेवाति येन सीलादिगुणेन एको पसंसं लभति, तेनेव अञ्ञो निन्दितारं लभति. अम्हाकञ्हि किन्नरानं अन्तरे कथनेन पसंसं लभति, मनुस्सानं अन्तरे निन्दं, इति निन्दा नाम दुप्परिवज्जिया, स्वाहं कथं तव सन्तिका पसंसं लभिस्सामीति.

सब्बो लोको परिचित्तोति महाराज, असप्पुरिसो नाम पाणातिपातादिचित्तेन, सप्पुरिसो पाणातिपाता वेरमणि आदिचित्तेन अतिचित्तोति, एवं सब्बो लोको परिचित्तो अतिचित्तोति अत्थो. चित्तवा सम्हि चित्तेति सब्बो पन लोको अत्तनो हीनेन वा पणीतेन वा चित्तेन चित्तवा नाम. पच्चेकचित्ताति पाटियेक्कचित्ता पुथुप्पभेदा सब्बे सत्ता. तेसु कस्सेकस्स तव वा अञ्ञस्स वा चित्तेन किन्नरी वा मादिसो वा अञ्ञो वा वत्तेय्य, तस्मा ‘‘अयं मम चित्तवसेन न वत्तती’’ति, मा मय्हं कुज्झि. सब्बसत्ता हि अत्तनो चित्तवसेन गच्छन्ति, देवाति. किम्पुरिसो रञ्ञो धम्मं देसेसि.

राजा ‘‘सभावमेव कथेति पण्डितो किन्नरो’’ति सोमनस्सप्पत्तो हुत्वा ओसानगाथमाह –

११६.

‘‘तुण्ही अहू किम्पुरिसो सभरियो, यो दानि ब्याहासि भयस्स भीतो;

सो दानि मुत्तो सुखितो अरोगो, वाचाकिरेवत्थवती नरान’’न्ति.

तत्थ वाचाकिरेवत्थवती नरानन्ति वाचागिरा एव इमेसं सत्तानं अत्थवती हितावहा होतीति अत्थो.

राजा किन्नरे सुवण्णपञ्जरे निसीदापेत्वा तमेव लुद्दं पक्कोसापेत्वा ‘‘गच्छ भणे, गहितट्ठानेयेव विस्सज्जेही’’ति विस्सज्जापेसि. महासत्तोपि ‘‘आचरिय, एवं किन्नरा वाचं रक्खित्वा पत्तकाले कथितेन सुभासितेनेव मुत्ता, त्वं पन दुक्कथितेन महादुक्खं पत्तो’’ति इदं उदाहरणं दस्सेत्वा ‘‘आचरिय, मा भायि, जीवितं ते अहं दस्सामी’’ति अस्सासेसि, ‘‘अपिच खो पन तुम्हे मं रक्खेय्याथा’’तिवुत्ते ‘‘न ताव नक्खत्तयोगो लब्भती’’ति दिवसं वीतिनामेत्वा मज्झिमयामसमनन्तरे मतं एळकं आहरापेत्वा ‘‘ब्राह्मण, यत्थ कत्थचि गन्त्वा जीवाही’’ति कञ्चि अजानापेत्वा उय्योजेत्वा एळकमंसेन बलिं कत्वा द्वारं पतिट्ठापेसि.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘न, भिक्खवे, इदानेव, पुब्बेपि कोकालिको वाचाय हतोयेवा’’ति वत्वा जातकं समोधानेसि – ‘‘तदा कळारपिङ्गलो कोकालिको अहोसि, तक्कारियपण्डितो पन अहमेव अहोसि’’न्ति.

तक्कारियजातकवण्णना अट्ठमा.

[४८२] ९. रुरुमिगराजजातकवण्णना

तस्सगामवरं दम्मीति इदं सत्था वेळुवने विहरन्तो देवदत्तं आरब्भ कथेसि. सो किर भिक्खूहि ‘‘बहूपकारो ते आवुसो, देवदत्तसत्था, त्वं तथागतं निस्साय पब्बज्जं लभि, तीणि पिटकानि उग्गण्हि, लाभसक्कारं पापुणी’’ति वुत्तो ‘‘आवुसो, सत्थारा मम तिणग्गमत्तोपि उपकारो न कतो, अहं सयमेव पब्बजिं, सयं तीणि पिटकानि उग्गण्हिं, सयं लाभसक्कारं पापुणि’’न्ति कथेसि. भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘अकतञ्ञू आवुसो, देवदत्तो अकतवेदी’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, देवदत्तो इदानेव अकतञ्ञू, पुब्बेपि अकतञ्ञूयेव, पुब्बेपेस मया जीविते दिन्नेपि मम गुणमत्तं न जानाती’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते एको असीतिकोटिविभवो सेट्ठि पुत्तं लभित्वा ‘‘महाधनको’’तिस्स, नामं कत्वा ‘‘सिप्पं उग्गण्हन्तो मम पुत्तो किलमिस्सती’’ति न किञ्चि सिप्पं उग्गण्हापेसि. सो गीतनच्चवादितखादनभोजनतो उद्धं न किञ्चि अञ्ञासि. तं वयप्पत्तं पतिरूपेन दारेन संयोजेत्वा मातापितरो कालमकंसु. सो तेसं अच्चयेन इत्थिधुत्तसुराधुत्तादीहि परिवुतो नानाब्यसनमुखेहि इणं आदाय तं दातुं असक्कोन्तो इणायिकेहि चोदियमानो चिन्तेसि ‘‘किं मय्हं जीवितेन, एकेनम्हि अत्तभावेन अञ्ञो विय जातो, मतं मे सेय्यो’’ति. सो इणायिके आह – ‘‘तुम्हाकं इणपण्णानि गहेत्वा आगच्छथ, गङ्गातीरे मे निदहितं कुलसन्तकं धनं अत्थि, तं वो दस्सामी’’ति. ते तेन सद्धिं अगमंसु. सो ‘‘इध धन’’न्ति निधिट्ठानं आचिक्खन्तो विय ‘‘गङ्गायं पतित्वा मरिस्सामी’’ति पलायित्वा गङ्गायं पति. सो चण्डसोतेन वुय्हन्तो कारुञ्ञरवं विरवि.

तदा महासत्तो रुरुमिगयोनियं निब्बत्तित्वा परिवारं छड्डेत्वा एककोव गङ्गानिवत्तने रमणीये सालमिस्सके सुपुप्फितअम्बवने वसति उपोसथं उपवुत्थाय. तस्स सरीरच्छवि सुमज्जितकञ्चनपट्टवण्णा अहोसि, हत्थपादा लाखारसपरिकम्मकता विय, नङ्गुट्ठं चामरीनङ्गुट्ठं विय, सिङ्गानि रजतदामसदिसानि, अक्खीनि सुमज्जितमणिगुळिका विय, मुखं ओदहित्वा ठपितरत्तकम्बलगेण्डुकं विय. एवरूपं तस्स रूपं अहोसि. सो अड्ढरत्तसमये तस्स कारुञ्ञसद्दं सुत्वा ‘‘मनुस्ससद्दो सूयति, मा मयि धरन्ते मरतु, जीवितमस्स दस्सामी’’ति चिन्तेत्वा सयनगुम्बा उट्ठाय नदीतीरं गन्त्वा ‘‘अम्भो पुरिस, मा भायि, जीवितं ते दस्सामी’’ति अस्सासेत्वा सोतं छिन्दन्तो गन्त्वा तं पिट्ठियं आरोपेत्वा तीरं पापेत्वा अत्तनो वसनट्ठानं नेत्वा फलाफलानि दत्वा द्वीहतीहच्चयेन ‘‘भो पुरिस, अहं तं इतो अरञ्ञतो नीहरित्वा बाराणसिमग्गे ठपेस्सामि, त्वं सोत्थिना गमिस्ससि, अपिच खो पन त्वं ‘असुकट्ठाने नाम कञ्चनमिगो वसती’ति धनकारणा मं रञ्ञो चेव राजमहामत्तस्स च मा आचिक्खाही’’ति आह. सो ‘‘साधु सामी’’ति सम्पटिच्छि.

महासत्तो तस्स पटिञ्ञं गहेत्वा तं अत्तनो पिट्ठियं आरोपेत्वा बाराणसिमग्गे ओतारेत्वा निवत्ति. तस्स बाराणसिपविसनदिवसेयेव खेमा नाम रञ्ञो अग्गमहेसी पच्चूसकाले सुपिनन्ते सुवण्णवण्णं मिगं अत्तनो धम्मं देसेन्तं दिस्वा चिन्तेसि ‘‘सचे एवरूपो मिगो न भवेय्य, नाहं सुपिने पस्सेय्यं, अद्धा भविस्सति, रञ्ञो आरोचेस्सामी’’ति. सा राजानं उपसङ्कमित्वा ‘‘महाराज, अहं सुवण्णवण्णं मिगं पस्सितुं इच्छामि, सुवण्णवण्णमिगस्स धम्मं सोतुकामाम्हि, लभिस्सामि चे, जीवेय्यं, नो चे, नत्थि मे जीवित’’न्ति आह. राजा तं अस्सासेत्वा ‘‘सचे मनुस्सलोके अत्थि, लभिस्ससी’’ति वत्वा ब्राह्मणे पक्कोसापेत्वा ‘‘सुवण्णवण्णा मिगा नाम होन्ती’’ति पुच्छित्वा ‘‘आम, देव, होन्ती’’ति सुत्वा अलङ्कतहत्थिक्खन्धे सुवण्णचङ्कोटके सहस्सथविकं ठपेत्वा यो सुवण्णवण्णं मिगं आचिक्खिस्सति, तस्स सद्धिं सहस्सथविकसुवण्णचङ्कोटकेन तञ्च हत्थिं ततो च उत्तरि दातुकामो हुत्वा सुवण्णपट्टे गाथं लिखापेत्वा एकं अमच्चं पक्कोसापेत्वा ‘‘एहि तात, मम वचनेन इमं गाथं नगरवासीनं कथेही’’ति इमस्मिं जातके पठमं गाथमाह –

११७.

‘‘तस्स गामवरं दम्मि, नारियो च अलङ्कता;

यो मे तं मिगमक्खाति, मिगानं मिगमुत्तम’’न्ति.

अमच्चो सुवण्णपट्टं गहेत्वा सकलनगरे वाचापेसि. अथ सो सेट्ठिपुत्तो बाराणसिं पविसन्तोव तं कथं सुत्वा अमच्चस्स सन्तिकं गन्त्वा ‘‘अहं रञ्ञो एवरूपं मिगं आचिक्खिस्सामि, मं रञ्ञो दस्सेही’’ति आह. अमच्चो हत्थिक्खन्धतो ओतरित्वा तं रञ्ञो सन्तिकं नेत्वा ‘‘अयं किर, देव, तं मिगं आचिक्खिस्सती’’ति दस्सेसि. राजा ‘‘सच्चं अम्भो पुरिसा’’ति पुच्छि. सो ‘‘सच्चं महाराज, त्वं एतं यसं मय्हं देही’’ति वदन्तो दुतियं गाथमाह –

११८.

‘‘मय्हं गामवरं देहि, नारियो च अलङ्कता;

अहं ते मिगमक्खिस्सं, मिगानं मिगमुत्तम’’न्ति.

तं सुत्वा राजा तस्स मित्तदुब्भिस्स तुस्सित्वा ‘‘अब्भो कुहिं सो मिगो वसती’’ति पुच्छित्वा ‘‘असुकट्ठाने नाम देवा’’ति वुत्ते तमेव मग्गदेसकं कत्वा महन्तेन परिवारेन तं ठानं अगमासि. अथ नं सो मित्तदुब्भी ‘‘सेनं, देव, सन्निसीदापेही’’ति वत्वा सन्निसिन्नाय सेनाय एसो, देव, सुवण्णमिगो एतस्मिं वने वसती’’ति हत्थं पसारेत्वा आचिक्खन्तो ततियं गाथमाह –

११९.

‘‘एतस्मिं वनसण्डस्मिं, अम्बा साला च पुप्फिता;

इन्दगोपकसञ्छन्ना, एत्थेसो तिट्ठते मिगो’’ति.

तत्थ इन्दगोपकसञ्छन्नाति एतस्स वनसण्डस्स भूमि इन्दगोपकवण्णाय रत्ताय सुखसम्फस्साय तिणजातिया सञ्छन्ना, ससकुच्छि विय मुदुका, एत्थ एतस्मिं रमणीये वनसण्डे एसो तिट्ठतीति दस्सेति.

राजा तस्स वचनं सुत्वा अमच्चे आणापेसि ‘‘तस्स मिगस्स पलायितुं अदत्वा खिप्पं आवुधहत्थेहि पुरिसेहि सद्धिं वनसण्डं परिवारेथा’’ति. ते तथा कत्वा उन्नदिंसु. राजा कतिपयेहि जनेहि सद्धिं एकमन्तं अट्ठासि, सोपिस्स अविदूरे अट्ठासि. महासत्तो तं सद्दं सुत्वा चिन्तेसि ‘‘महन्तो बलकायसद्दो, तम्हा मे पुरिसा भयेन उप्पन्नेन भवितब्ब’’न्ति . सो उट्ठाय सकलपरिसं ओलोकेत्वा रञ्ञो ठितट्ठानं दिस्वा ‘‘रञ्ञो ठितट्ठानेयेव मे सोत्थि भविस्सति, एत्थेव मया गन्तुं वट्टती’’ति चिन्तेत्वा राजाभिमुखो पायासि. राजा तं आगच्छन्तं दिस्वा ‘‘नागबलो मिगो अवत्थरन्तो विय आगच्छेय्य, सरं सन्नय्हित्वा इमं मिगं सन्तासेत्वा सचे पलायति, विज्झित्वा दुब्बलं कत्वा गण्हिस्सामी’’ति धनुं आरोपेत्वा बोधिसत्ताभिमुखो अहोसि. तमत्थं पकासेन्तो सत्था इमं गाथाद्वयमाह –

१२०.

‘‘धनुं अद्वेज्झं कत्वान, उसुं सन्नय्हुपागमि;

मिगो च दिस्वा राजानं, दूरतो अज्झभासथ.

१२१.

‘‘आगमेहि महाराज, मा मं विज्झि रथेसभ;

को नु ते इदमक्खासि, एत्थेसो तिट्ठते मिगो’’ति.

तत्थ अद्वेज्झं कत्वानाति जियाय च सरेन च सद्धिं एकमेव कत्वा. सन्नय्हाति सन्नय्हित्वा. आगमेहीति ‘‘तिट्ठ, महाराज, मा मं विज्झि, जीवग्गाहमेव गण्हाही’’ति मधुराय मनुस्सवाचाय अभासि.

राजा तस्स मधुरकथाय बन्धित्वा धनुं ओतारेत्वा गारवेन अट्ठासि. महासत्तोपि राजानं उपसङ्कमित्वा मधुरपटिसन्थारं कत्वा एकमन्तं अट्ठासि. महाजनोपि सब्बावुधानि छड्डेत्वा आगन्त्वा राजानं परिवारेसि. तस्मिं खणे महासत्तो सुवण्णकिङ्किणिकं चालेन्तो विय मधुरेन सरेन राजानं पुच्छि ‘‘को नु ते इदमक्खासि, एत्थेसो तिट्ठते मिगो’’ति? तस्मिं खणे पापपुरिसो थोकं पटिक्कमित्वा सोतपथेव अट्ठासि. राजा ‘‘इमिना मे दस्सितो’’ति कथेन्तो छट्ठं गाथमाह –

१२२.

‘‘एस पापचरो पोसो, सम्म तिट्ठति आरका;

सोयं मे इदमक्खासि, एत्थेसो तिट्ठते मिगो’’ति.

तत्थ पापचरोति विस्सट्ठाचारो.

तं सुत्वा महासत्तो तं मित्तदुब्भिं गरहित्वा रञ्ञा सद्धिं सल्लपन्तो सत्तमं गाथमाह –

१२३.

‘‘सच्चं किरेव माहंसु, नरा एकच्चिया इध;

कट्ठं निप्लवितं सेय्यो, न त्वेवेकच्चियो नरो’’ति.

तत्थ निप्लवितन्ति उत्तारितं. एकच्चियोति एकच्चो पन मित्तदुब्भी पापपुग्गलो उदके पतन्तोपि उत्तारितो न त्वेव सेय्यो. कट्ठञ्हि नानप्पकारेन उपकाराय संवत्तति, मित्तदुब्भी पन पापपुग्गलो विनासाय, तस्मा ततो कट्ठमेव वरतरन्ति पोराणकपण्डिता कथयिंसु, मया पन तेसं वचनं न कतन्ति.

तं सुत्वा राजा इतरं गाथमाह –

१२४.

‘‘किं नु रुरु गरहसि मिगानं, किं पक्खीनं किं पन मानुसानं;

भयं हि मं विन्दतिनप्परूपं, सुत्वान तं मानुसिं भासमान’’न्ति.

तत्थ मिगानन्ति मिगानमञ्ञतरं गरहसि, उदाहु पक्खीनं, मानुसानन्ति पुच्छि. भयञ्हि मं विन्दतीति भयं मं पटिलभति, अहं अत्तनि अनिस्सरो भयसन्तको विय होमि. अनप्परूपन्ति महन्तं.

ततो महासत्तो ‘‘महाराज, न मिगं, न पक्खिं गरहामि, मनुस्सं पन गरहामी’’ति दस्सेन्तो नवमं गाथमाह –

१२५.

‘‘यमुद्धरिं वाहने वुय्हमानं, महोदके सलिले सीघसोते;

ततोनिदानं भयमागतं मम, दुक्खो हवे राज असब्भि सङ्गमो’’ति.

तत्थ वाहनेति पतितपतिते वहितुं समत्थे गङ्गावहे. महोदके सलिलेति महाउदके महासलिलेति अत्थो. उभयेनापि गङ्गावहस्सेव बहुउदकतं दस्सेति. ततोनिदानन्ति महाराज, यो मय्हं तया दस्सितो पुरिसो, एसो मया गङ्गाय वुय्हमानो अड्ढरत्तसमये कारुञ्ञरवं विरवन्तो उद्धरितो, ततोनिदानं मे इदमज्ज भयं आगतं, असप्पुरिसेहि समागमो नाम दुक्खो, महाराजाति.

तं सुत्वा राजा तस्स कुज्झित्वा ‘‘एवं बहूपकारस्स नाम गुणं न जानाति, विज्झित्वा नं जीवितक्खयं पापेस्सामी’’ति दसमं गाथमाह –

१२६.

‘‘सोहं चतुप्पत्तमिमं विहङ्गमं, तनुच्छिदं हदये ओस्सजामि;

हनामि तं मित्तदुब्भिं अकिच्चकारिं, यो तादिसं कम्मकतं न जाने’’ति.

तत्थ चतुप्पत्तन्ति चतूहि वाजपत्तेहि समन्नागतं. विहङ्गमन्ति आकासगामिं. तनुच्छिदन्ति सरीरछिन्दनं. ओस्सजामीति एतस्स हदये विस्सज्जेमि.

ततो महासत्तो ‘‘मा एस मं निस्साय नस्सतू’’ति चिन्तेत्वा एकादसमं गाथमाह –

१२७.

‘‘धीरस्स बालस्स हवे जनिन्द, सन्तो वधं नप्पसंसन्ति जातु;

कामं घरं गच्छतु पापधम्मो, यञ्चस्स भट्ठं तदेतस्स देहि;

अहञ्च ते कामकरो भवामी’’ति.

तत्थ कामन्ति कामेन यथारुचिया अत्तनो घरं गच्छतु. यञ्चस्स भट्ठं तदेतस्स देहीति यञ्च तस्स ‘‘इदं नाम ते दस्सामी’’ति तया कथितं, तं तस्स देहि. कामकरोति इच्छाकरो, यं इच्छसि, तं करोहि, मंसं वा मे खाद, कीळामिगं वा करोहि, सब्बत्थ ते अनुकूलवत्ती भविस्सामीति अत्थो.

तं सुत्वा राजा तुट्ठमानसो महासत्तस्स थुतिं करोन्तो अनन्तरं गाथमाह –

१२८.

‘‘अद्धा रुरू अञ्ञतरो सतं सो, यो दुब्भतो मानुसस्स न दुब्भि;

कामं घरं गच्छतु पापधम्मो, यञ्चस्स भट्ठं तदेतस्स दम्मि;

अहञ्च ते कामचारं ददामी’’ति.

तत्थ सतं सोति अद्धा त्वं सतं पण्डितानं अञ्ञतरो. कामचारन्ति अहं तव धम्मकथाय पसीदित्वा तुय्हं कामचारं अभयं ददामि, इतो पट्ठाय तुम्हे निब्भया यथारुचिया विहरथाति महासत्तस्स वरं अदासि.

अथ नं महासत्तो ‘‘महाराज, मनुस्सा नाम अञ्ञं मुखेन भासन्ति, अञ्ञं कायेन करोन्ती’’ति परिग्गण्हन्तो द्वे गाथा अभासि –

१२९.

‘‘सुविजानं सिङ्गालानं, सकुणानञ्च वस्सितं;

मनुस्सवस्सितं राज, दुब्बिजानतरं ततो.

१३०.

‘‘अपि चे मञ्ञती पोसो, ञाति मित्तो सखाति वा;

यो पुब्बे सुमनो हुत्वा, पच्छा सम्पज्जते दिसो’’ति.

तं सुत्वा राजा ‘‘मिगराज, मा मं एवं मञ्ञि, अहञ्हि रज्जं जहन्तोपि न तुय्हं दिन्नवरं जहिस्सं, सद्दहथ, मय्ह’’न्ति वरं अदासि. महासत्तो तस्स सन्तिके वरं गण्हन्तो अत्तानं आदिं कत्वा सब्बसत्तानं अभयदानं वरं गण्हि. राजापि तं वरं दत्वा बोधिसत्तं नगरं नेत्वा महासत्तञ्च नगरञ्च अलङ्कारापेत्वा देविया धम्मं देसापेसि. महासत्तो देविं आदिं कत्वा रञ्ञो च राजपरिसाय च मधुराय मनुस्सभासाय धम्मं देसेत्वा राजानं दसहि राजधम्मेहि ओवदित्वा महाजनं अनुसासित्वा अरञ्ञं पविसित्वा मिगगणपरिवुतो वासं कप्पेसि. राजा ‘‘सब्बेसं सत्तानं अभयं दम्मी’’ति नगरे भेरिं चरापेसि. ततो पट्ठाय मिगपक्खीनं कोचि हत्थं पसारेतुं समत्थो नाम नाहोसि. मिगगणो मनुस्सानं सस्सानि खादति, कोचि वारेतुं न सक्कोति. महाजनो राजङ्गणं गन्त्वा उपक्कोसि. तमत्थं पकासेन्तो सत्था इमं गाथमाह –

१३१.

‘‘समागता जानपदा, नेगमा च समागता;

मिगा सस्सानि खादन्ति, तं देवो पटिसेधतू’’ति.

तत्थ तं देवोति तं मिगगणं देवो पटिसेधतूति.

तं सुत्वा राजा गाथाद्वयमाह –

१३२.

‘‘कामं जनपदो मासि, रट्ठञ्चापि विनस्सतु;

न त्वेवाहं रुरुं दुब्भे, दत्वा अभयदक्खिणं.

१३३.

‘‘मा मे जनपदो आसि, रट्ठञ्चापि विनस्सतु;

न त्वेवाहं मिगराजस्स, वरं दत्वा मुसा भणे’’ति.

तत्थ मासीति कामं मय्हं जनपदो मा होतु. रुरुन्ति न त्वेव अहं सुवण्णवण्णस्स रुरुमिगराजस्स अभयदक्खिणं दत्वा दुब्भिस्सामीति.

महाजनो रञ्ञो वचनं सुत्वा किञ्चि वत्तुं अविसहन्तो पटिक्कमि. सा कथा वित्थारिका अहोसि. तं सुत्वा महासत्तो मिगगणं सन्निपातापेत्वा ‘‘इतो पट्ठाय मनुस्सानं सस्सानि मा खादथा’’ति ओवदित्वा ‘‘अत्तनो खेत्तेसु पण्णसञ्ञं बन्धन्तू’’ति मनुस्सानं घोसापेसि. ते तथा बन्धिंसु, ताय सञ्ञाय मिगा यावज्जतना सस्सानि न खादन्ति.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘न, भिक्खवे, इदानेव, पुब्बेपि देवदत्तो अकतञ्ञूयेवा’’ति वत्वा जातकं समोधानेसि ‘‘तदा सेट्ठिपुत्तो देवदत्तो अहोसि, राजा आनन्दो, रुरुमिगराजा पन अहमेव अहोसि’’न्ति.

रुरुमिगराजजातकवण्णना नवमा.

[४८३] १०. सरभमिगजातकवण्णना

आसीसेथेव पुरिसोति इदं सत्था जेतवने विहरन्तो अत्तना संखित्तेन पुच्छितपञ्हस्स धम्मसेनापतिनो वित्थारेन ब्याकरणं आरब्भ कथेसि. कदा पन सत्था थेरं संखित्तेन पञ्हं पुच्छीति? देवोरोहने. तत्रायं सङ्खेपतो अनुपुब्बिकथा. राजगहसेट्ठिनो हि सन्तके चन्दनपत्ते आयस्मता पिण्डोलभारद्वाजेन इद्धिया गहिते सत्था भिक्खूनं इद्धिपाटिहारियकरणं पटिक्खिपि. तदा तित्थिया ‘‘पटिक्खित्तं समणेन गोतमेन इद्धिपाटिहारियकरणं, इदानि सयम्पि न करिस्सती’’ति चिन्तेत्वा मङ्कुभूतेहि अत्तनो सावकेहि ‘‘किं, भन्ते, इद्धिया पत्तं न गण्हथा’’ति वुच्चमाना ‘‘नेतं आवुसो, अम्हाकं दुक्करं, छवस्स पन दारुपत्तस्सत्थाय अत्तनो सण्हसुखुमगुणं को गिहीनं पकासेस्सतीति न गण्हिम्ह, समणा पन सक्यपुत्तिया लोलताय इद्धिं दस्सेत्वा गण्हिंसु. मा ‘अम्हाकं इद्धिकरणं भारो’ति चिन्तयित्थ, मयञ्हि तिट्ठन्तु समणस्स गोतमस्स सावका, आकङ्खमाना पन समणेन गोतमेन सद्धिं इद्धिं दस्सेस्साम, सचे हि समणो गोतमो एकं पाटिहारियं करिस्सति, मयं द्विगुणं करिस्सामा’’ति कथयिंसु.

तं सुत्वा भिक्खू भगवतो आरोचेसुं ‘‘भन्ते, तित्थिया किर पाटिहारियं करिस्सन्ती’’ति. सत्था ‘‘भिक्खवे, करोन्तु, अहम्पि करिस्सामी’’ति आह. तं सुत्वा बिम्बिसारो आगन्त्वा भगवन्तं पुच्छि ‘‘भन्ते, पाटिहारियं किर करिस्सथा’’ति? ‘‘आम, महाराजा’’ति. ‘‘ननु, भन्ते, सिक्खापदं पञ्ञत्त’’न्ति. ‘‘महाराज, तं मया सावकानं पञ्ञत्तं, बुद्धानं पन सिक्खापदं नाम नत्थि. ‘‘यथा हि, महाराज, तव उय्याने पुप्फफलं अञ्ञेसं वारितं, न तव, एवंसम्पदमिदं दट्ठब्ब’’न्ति. ‘‘कत्थ पन, भन्ते, पाटिहारियं करिस्सथा’’ति? ‘‘सावत्थिनगरद्वारे कण्डम्बरुक्खमूले’’ति. ‘‘अम्हेहि तत्थ किं कत्तब्ब’’न्ति? ‘‘नत्थि किञ्चि महाराजा’’ति. पुनदिवसे सत्था कतभत्तकिच्चो चारिकं पक्कामि. मनुस्सा ‘‘कुहिं, भन्ते, सत्था गच्छती’’ति पुच्छन्ति. ‘‘सावत्थिनगरद्वारे कण्डम्बरुक्खमूले तित्थियमद्दनं यमकपाटिहारियं कातु’’न्ति तेसं भिक्खू कथयन्ति. महाजनो ‘‘अच्छरियरूपं किर पाटिहारियं भविस्सति, पस्सिस्साम न’’न्ति घरद्वारानि छड्डेत्वा सत्थारा सद्धिंयेव अगमासि.

अञ्ञतित्थिया ‘‘मयम्पि समणस्स गोतमस्स पाटिहारियकरणट्ठाने पाटिहारियं करिस्सामा’’ति उपट्ठाकेहि सद्धिं सत्थारमेव अनुबन्धिंसु. सत्था अनुपुब्बेन सावत्थिं गन्त्वा रञ्ञा ‘‘पाटिहारियं किर, भन्ते, करिस्सथा’’ति पुच्छितो ‘‘करिस्सामी’’ति वत्वा ‘‘कदा, भन्ते’’ति वुत्ते ‘‘इतो सत्तमे दिवसे आसाळ्हिपुण्णमासिय’’न्ति आह. ‘‘मण्डपं करोमि भन्ते’’ति? ‘‘अलं महाराज, मम पाटिहारियकरणट्ठाने सक्को देवराजा द्वादसयोजनिकं रतनमण्डपं करिस्सती’’ति. ‘‘एतं कारणं नगरे उग्घोसापेमि, भन्ते’’ति? ‘‘उग्घोसापेहि महाराजा’’ति. राजा धम्मघोसकं अलङ्कतहत्थिपिट्ठिं आरोपेत्वा ‘‘भगवा किर सावत्थिनगरद्वारे कण्डम्बरुक्खमूले तित्थियमद्दनं पाटिहारियं करिस्सति इतो सत्तमे दिवसे’’ति याव छट्ठदिवसा देवसिकं घोसनं कारेसि. तित्थिया ‘‘कण्डम्बरुक्खमूले किर करिस्सती’’ति सामिकानं धनं दत्वा सावत्थिसामन्ते अम्बरुक्खे छिन्दापयिंसु. धम्मघोसको पुण्णमीदिवसे पातोव ‘‘अज्ज, भगवतो पाटिहारियं भविस्सती’’ति उग्घोसेसि. देवतानुभावेन सकलजम्बुदीपे द्वारे ठत्वा उग्घोसितं विय अहोसि. ये ये गन्तुं चित्तं उप्पादेन्ति, ते ते सावत्थिं पत्तमेव अत्तानं पस्सिंसु, द्वादसयोजनिका परिसा अहोसि.

सत्था पातोव सावत्थिं पिण्डाय पविसितुं निक्खमि. कण्डो नाम उय्यानपालो पिण्डिपक्कमेव कुम्भपमाणं महन्तं अम्बपक्कं रञ्ञो हरन्तो सत्थारं नगरद्वारे दिस्वा ‘‘इदं तथागतस्सेव अनुच्छविक’’न्ति अदासि. सत्था पटिग्गहेत्वा तत्थेव एकमन्तं निसिन्नो परिभुञ्जित्वा ‘‘आनन्द, इमं अम्बट्ठिं उय्यानपालकस्स इमस्मिं ठाने रोपनत्थाय देहि, एस कण्डम्बो नाम भविस्सती’’ति आह. थेरो तथा अकासि. उय्यानपालो पंसुं वियूहित्वा रोपेसि. तङ्खणञ्ञेव अट्ठिं भिन्दित्वा मूलानि ओतरिंसु, नङ्गलसीसपमाणो रत्तङ्कुरो उट्ठहि, महाजनस्स ओलोकेन्तस्सेव पण्णासहत्थक्खन्धो पण्णासहत्थसाखो उब्बेधतो च हत्थसतिको अम्बरुक्खो सम्पज्जि, तावदेवस्स पुप्फानि च फलानि च उट्ठहिंसु. सो मधुकरपरिवुतो सुवण्णवण्णफलभरितो नभं पूरेत्वा अट्ठासि, वातप्पहरणकाले मधुरपक्कानि पतिंसु. पच्छा आगच्छन्ता भिक्खू परिभुञ्जित्वाव आगमिंसु.

सायन्हसमये सक्को देवराजा आवज्जेन्तो ‘‘सत्थु रतनमण्डपकरणं अम्हाकं भारो’’ति ञत्वा विस्सकम्मदेवपुत्तं पेसेत्वा द्वादसयोजनिकं नीलुप्पलसञ्छन्नं सत्तरतनमण्डपं कारेसि. एवं दससहस्सचक्कवाळदेवता सन्निपतिंसु. सत्था तित्थियमद्दनं असाधारणं सावकेहि यमकपाटिहारियं कत्वा बहुजनस्स पसन्नभावं ञत्वा ओरुय्ह बुद्धासने निसिन्नो धम्मं देसेसि. वीसति पाणकोटियो अमतपानं पिविंसु. ततो ‘‘पुरिमबुद्धा पन पाटिहारियं कत्वा कत्थ गच्छन्ती’’ति आवज्जेन्तो ‘‘तावतिंसभवन’’न्ति ञत्वा बुद्धासना उट्ठाय दक्खिणपादं युगन्धरमुद्धनि ठपेत्वा वामपादेन सिनेरुमत्थकं अक्कमित्वा पारिच्छत्तकमूले पण्डुकम्बलसिलायं वस्सं उपगन्त्वा अन्तोतेमासं देवानं अभिधम्मपिटकं कथेसि. परिसा सत्थु गतट्ठानं अजानन्ती ‘‘दिस्वाव गमिस्सामा’’ति तत्थेव तेमासं वसि. उपकट्ठाय पवारणाय महामोग्गल्लानत्थेरो गन्त्वा भगवतो आरोचेसि. अथ नं सत्था पुच्छि ‘‘कहं पन एतरहि सारिपुत्तो’’ति? ‘‘एसो, भन्ते, पाटिहारिये पसीदित्वा पब्बजितेहि पञ्चहि भिक्खुसतेहि सद्धिं सङ्कस्सनगरद्वारे वसी’’ति. ‘‘मोग्गल्लान, अहं इतो सत्तमे दिवसे सङ्कस्सनगरद्वारे ओतरिस्सामि, तथागतं दट्ठुकामा सङ्कस्सनगरे एकतो सन्निपतन्तू’’ति. थेरो ‘‘साधू’’ति पटिस्सुणित्वा आगन्त्वा परिसाय आरोचेत्वा सकलपरिसं सावत्थितो तिंसयोजनं सङ्कस्सनगरं एकमुहुत्तेनेव पापेसि.

सत्था वुत्थवस्सो पवारेत्वा ‘‘महाराज, मनुस्सलोकं गमिस्सामी’’ति सक्कस्स आरोचेसि. सक्को विस्सकम्मं आमन्तेत्वा ‘‘दसबलस्स मनुस्सलोकगमनत्थाय तीणि सोपानानि करोही’’ति आह. सो सिनेरुमत्थके सोपानसीसं सङ्कस्सनगरद्वारे धुरसोपानं कत्वा मज्झे मणिमयं, एकस्मिं पस्से रजतमयं, एकस्मिं पस्से सुवण्णमयन्ति तीणि सोपानानि मापेसि, सत्तरतनमया वेदिकापरिक्खेपा. सत्था लोकविवरणं पाटिहारियं कत्वा मज्झे मणिमयेन सोपानेन ओतरि. सक्को पत्तचीवरं अग्गहेसि, सुयामो वालबीजनिं, सहम्पति महाब्रह्मा छत्तं धारेसि, दससहस्सचक्कवाळदेवता दिब्बगन्धमालादीहि पूजयिंसु. सत्थारं धुरसोपाने पतिट्ठितं पठममेव सारिपुत्तत्थेरो वन्दि, पच्छा सेसपरिसा. तस्मिं समागमे सत्था चिन्तेसि ‘‘मोग्गल्लानो ‘‘इद्धिमा’ति पाकटो, उपालि ‘विनयधरो’ति. सारिपुत्तस्स पन महापञ्ञगुणो अपाकटो, ठपेत्वा मं अञ्ञो एतेन सदिसो समपञ्ञो नाम नत्थि, पञ्ञागुणमस्स पाकटं करिस्सामी’’ति पठमं ताव पुथुज्जनानं विसये पञ्हं पुच्छि, तं पुथुज्जनाव कथयिंसु ततो सोतापन्नानं विसये पञ्हं पुच्छि, तम्पि सोतापन्नाव कथयिंसु, पुथुज्जना न जानिंसु. एवं सकदागामिविसये अनागामिविसये खीणासवविसये महासावकविसये च पञ्हं पुच्छि, तम्पि हेट्ठिमा हेट्ठिमा न जानिंसु, उपरिमा उपरिमाव कथयिंसु. अग्गसावकविसये पुट्ठपञ्हम्पि अग्गसावकाव कथयिंसु, अञ्ञे न जानिंसु. ततो सारिपुत्तत्थेरस्स विसये पञ्हं पुच्छि, तं थेरोव कथेसि, अञ्ञे न जानिंसु.

मनुस्सा ‘‘को नाम एस थेरो सत्थारा सद्धिं कथेसी’’ति पुच्छित्वा ‘‘धम्मसेनापति सारिपुत्तत्थेरो नामा’’ति सुत्वा ‘‘अहो महापञ्ञो’’ति वदिंसु. ततो पट्ठाय देवमनुस्सानं अन्तरे थेरस्स महापञ्ञगुणो पाकटो जातो. अथ नं सत्था –

‘‘ये च सङ्खातधम्मासे, ये च सेखा पुथू इध;

तेसं मे निपको इरियं, पुट्ठो पब्रूहि मारिसा’’ति. (सु. नि. १०४४; चूळनि. अजितमाणवपुच्छा ६३; नेत्ति. १४) –

बुद्धविसये पञ्हं पुच्छित्वा ‘‘इमस्स नु खो सारिपुत्त, संखित्तेन भासितस्स कथं वित्थारेन अत्थो दट्ठब्बो’’ति आह. थेरो पञ्हं ओलोकेत्वा ‘‘सत्था मं सेखासेखानं भिक्खूनं आगमनपटिपदं पुच्छती’’ति पञ्हे निक्कङ्खो हुत्वा ‘‘आगमनपटिपदा नाम खन्धादिवसेन बहूहि मुखेहि सक्का कथेतुं, कतं नु खो कथेन्तो सत्थु अज्झासयं गण्हितुं सक्खिस्सामी’’ति अज्झासये कङ्खि. सत्था ‘‘सारिपुत्तो पञ्हे निक्कङ्खो, अज्झासये पन मे कङ्खति, मया नये अदिन्ने कथेतुं न सक्खिस्सति, नयमस्स दस्सामी’’ति नयं ददन्तो ‘‘भूतमिदं सारिपुत्त समनुपस्सा’’ति आह. एवं किरस्स अहोसि ‘‘सारिपुत्तो मम अज्झासयं गहेत्वा कथेन्तो खन्धवसेन कथेस्सती’’ति. थेरस्स सह नयदानेन सो पञ्हो नयसतेन नयसहस्सेन उपट्ठासि. सो सत्थारा दिन्ननये ठत्वा बुद्धविसये पञ्हं कथेसि.

सत्था द्वादसयोजनिकाय परिसाय धम्मं देसेसि. तिंस पाणकोटियो अमतपानं पिविंसु. सत्था परिसं उय्योजेत्वा चारिकं चरन्तो अनुपुब्बेन सावत्थिं गन्त्वा पुनदिवसे सावत्थियं पिण्डाय चरित्वा पिण्डपातपटिक्कन्तो भिक्खूहि वत्ते दस्सिते गन्धकुटिं पाविसि. सायन्हसमये भिक्खू थेरस्स गुणकथं कथेन्ता धम्मसभायं निसीदिंसु ‘‘महापञ्ञो, आवुसो, सारिपुत्तो पुथुपञ्ञो जवनपञ्ञो तिक्खपञ्ञो निब्बेधिकपञ्ञो दसबलेन संखित्तेन पुच्छितपञ्हं वित्थारेन कथेसी’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपि एस संखित्तेन भासितस्स वित्थारेन अत्थं कथेसियेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सरभमिगयोनियं निब्बत्तित्वा अरञ्ञे वसति. राजा मिगवित्तको अहोसि थामसम्पन्नो, अञ्ञं मनुस्सं ‘‘मनुस्सो’’तिपि न गणेति. सो एकदिवसं मिगवं गन्त्वा अमच्चे आह – ‘‘यस्स पस्सेन मिगो पलायति, तेन सो दण्डो दातब्बो’’ति. ते चिन्तयिंसु ‘‘कदाचि वेमज्झे ठितमिगं विज्झन्ति, कदाचि उट्ठितं, कदाचि पलायन्तम्पि, अज्ज पन येन केनचि उपायेन रञ्ञो ठितट्ठानञ्ञेव आरोपेस्सामा’’ति. चिन्तेत्वा च पन कतिकं कत्वा रञ्ञो धुरमग्गं अदंसु. ते महन्तं गुम्बं परिक्खिपित्वा मुग्गरादीहि भूमिं पोथयिंसु. पठममेव सरभमिगो उट्ठाय तिक्खत्तुं गुब्भं अनुपरिगन्त्वा पलायनोकासं ओलोकेन्तो सेसदिसासु मनुस्से बाहाय बाहं धनुना धनुं आहच्च निरन्तरे ठिते दिस्वा रञ्ञो ठितट्ठानेयेव ओकासं अद्दस. सो उम्मीलितेसु अक्खीसु वालुकं खिपमानो विय राजानं अभिमुखो अगमासि. राजा तं लहुसम्पत्तं दिस्वा सरं उक्खिपित्वा विज्झि. सरभमिगा नाम सरं वञ्चेतुं छेका होन्ति, सरे अभिमुखं आगच्छन्ते वेगं हापेत्वा तिट्ठन्ति, पच्छतो आगच्छन्ते वेगेन पुरतो जवन्ति, उपरिभागेनागच्छन्ते पिट्ठिं नामेन्ति, पस्सेनागच्छन्ते थोकं अपगच्छन्ति, कुच्छिं सन्धायागच्छन्ते परिवत्तित्वा पतन्ति, सरे अतिक्कन्ते वातच्छिन्नवलाहकवेगेन पलायन्ति.

सोपि राजा तस्मिं परिवत्तित्वा पतिते ‘‘सरभमिगो मे विद्धो’’ति नादं मुञ्चि. सरभो उट्ठाय वातवेगेन पलायि. बलमण्डलं भिज्जित्वा उभोसु पस्सेसु ठितअमच्चा सरभं पलायमानं दिस्वा एकतो हुत्वा पुच्छिंसु ‘‘मिगो कस्स ठितट्ठानं अभिरुही’’ति? ‘‘रञ्ञो ठितट्ठान’’न्ति . ‘‘राजा ‘विद्धो मे’ति वदति, कोनेन विद्धो, निब्बिरज्झो भो अम्हाकं राजा, भूमिनेन विद्धा’’ति ते नानप्पकारेन रञ्ञा सद्धिं केळिं करिंसु. राजा चिन्तेसि ‘‘इमे मं परिहसन्ति, न मम पमाणं जानन्ती’’ति गाळ्हं निवासेत्वा पत्तिकोव खग्गं आदाय ‘‘सरभं गण्हिस्सामी’’ति वेगेन पक्खन्दि. अथ नं दिस्वा तीणि योजनानि अनुबन्धि. सरभो अरञ्ञं पाविसि, राजापि पाविसि. तत्थ सरभमिगस्स गमनमग्गे सट्ठिहत्थमत्तो महापूतिपादनरकावाटो अत्थि, सो तिंसहत्थमत्तं उदकेन पुण्णो तिणेहि च पटिच्छन्नो. सरभो उदकगन्धं घायित्वाव आवाटभावं ञत्वा थोकं ओसक्कित्वा गतो. राजा पन उजुकमेव गच्छन्तो तस्मिं पति.

सरभो तस्स पदसद्दं असुणन्तो निवत्तित्वा तं अपस्सन्तो ‘‘नरकावाटे पतितो भविस्सती’’ति ञत्वा आगन्त्वा ओलोकेन्तो तं गम्भीरउदके अपतिट्ठं किलमन्तं दिस्वा तेन कतं अपराधं हदये अकत्वा सञ्जातकारुञ्ञो ‘‘मा मयि पस्सन्तेव राजा नस्सतु, इमम्हा दुक्खा नं मोचेस्सामी’’ति आवाटतीरे ठितो ‘‘मा भायि, महाराज, महन्ता दुक्खा तं मोचेस्सामी’’ति वत्वा अत्तनो पियपुत्तं उद्धरितुं उस्साहं करोन्तो विय तस्सुद्धरणत्थाय सिलाय योग्गं कत्वाव ‘‘विज्झिस्सामी’’ति आगतं राजानं सट्ठिहत्था नरका उद्धरित्वा अस्सासेत्वा पिट्ठिं आरोपेत्वा अरञ्ञा नीहरित्वा सेनाय अविदूरे ओतारेत्वा ओवादमस्स दत्वा पञ्चसु सीलेसु पतिट्ठापेसि. राजा महासत्तं विना वसितुं असक्कोन्तो आह ‘‘सामि सरभमिगराज, मया सद्धिं बाराणसिं एहि, द्वादसयोजनिकाय ते बाराणसियं रज्जं दम्मि, तं कारेही’’ति. ‘‘महाराज, मयं तिरच्छानगता, न मे रज्जेनत्थो, सचे ते मयि सिनेहो अत्थि, मया दिन्नानि सीलानि रक्खन्तो रट्ठवासिनोपि सीलं रक्खापेही’’ति तं ओवदित्वा अरञ्ञमेव पाविसि.

सो अस्सुपुण्णेहि नेत्तेहि तस्स गुणं सरन्तोव सेनं पापुणित्वा सेनङ्गपरिवुतो नगरं गन्त्वा ‘‘इतो पट्ठाय सकलनगरवासिनो पञ्च सीलानि रक्खन्तू’’ति धम्मभेरिं चरापेसि. महासत्तेन पन अत्तनो कतगुणं कस्सचि अकथेत्वा सायन्हे नानग्गरसभोजनं भुञ्जित्वा अलङ्कतसयने सयित्वा पच्चूसकाले महासत्तस्स गुणं सरित्वा उट्ठाय सयनपिट्ठे पल्लङ्केन निसीदित्वा पीतिपुण्णेन हदयेन छहि गाथाहि उदानेसि –

१३४.

‘‘आसीसेथेव पुरिसो, न निब्बिन्देय्य पण्डितो;

पस्सामि वोहं अत्तानं, यथा इच्छिं तथा अहु.

१३५.

‘‘आसीसेथेव पुरिसो, न निब्बिन्देय्य पण्डितो;

पस्सामि वोहं अत्तानं, उदका थलमुब्भतं.

१३६.

‘‘वायमेथेव पुरिसो, न निब्बिन्देय्य पण्डितो;

पस्सामि वोहं अत्तानं, यथा इच्छिं तथा अहु.

१३७.

‘‘वायमेथेव पुरिसो, न निब्बिन्देय्य पण्डितो;

पस्सामि वोहं अत्तानं, उदका थलमुब्भतं.

१३८.

‘‘दुक्खूपनीतोपि नरो सपञ्ञो, आसं न छिन्देय्य सुखागमाय;

बहू हि फस्सा अहिता हिता च, अवितक्किता मच्चुमुपब्बजन्ति.

१३९.

‘‘अचिन्तितम्पि भवति, चिन्तितम्पि विनस्सति;

न हि चिन्तामया भोगा, इत्थिया पुरिसस्स वा’’ति.

तत्थ आसीसेथेव पुरिसोति आसच्छेदककम्मं अकत्वा अत्तनो कम्मेसु आसं करोथेव न उक्कण्ठेय्य. यथा इच्छिन्ति अहञ्हि सट्ठिहत्था नरका उट्ठानं इच्छिं, सोम्हि तथेव जातो, ततो उट्ठितोयेवाति दीपेति. अहिता हिता चाति दुक्खफस्सा च सुखफस्सा च, ‘‘मरणफस्सा जीवितफस्सा चा’’तिपि अत्थो, सत्तानञ्हि मरणफस्सो अहितो जीवितफस्सो हितो, तेसं अवितक्कितो अचिन्तितोपि मरणफस्सो आगच्छतीति दस्सेति. अचिन्ति तम्पीति मया ‘‘आवाटे पतिस्सामी’’ति न चिन्तितं, ‘‘सरभं मारेस्सामी’’ति चिन्तितं, इदानि पन मे चिन्तितं नट्ठं, अचिन्तितमेव जातं. भोगाति यसपरिवारा. एते चिन्तामया न होन्ति, तस्मा ञाणवता वीरियमेव कातब्बं. वीरियवतो हि अचिन्तितम्पि होतियेव.

तस्सेवं उदानं उदानेन्तस्सेव अरुणं उट्ठहि. पुरोहितो च पातोव सुखसेय्यपुच्छनत्थं आगन्त्वा राजद्वारे ठितो तस्स उदानगीतसद्दं सुत्वा चिन्तेसि ‘‘राजा हिय्यो मिगवं अगमासि, तत्थ सरभमिगं विरद्धो भविस्सति, ततो अमच्चेहि अवहसियमानो ‘मारेत्वा नं आहरिस्सामी’ति खत्तियमानेन तं अनुबन्धन्तो सट्ठिहत्थे नरके पतितो भविस्सति, दयालुना सरभराजेन रञ्ञो दोसं अचिन्तेत्वा राजा उद्धरितो भविस्सति, तेन मञ्ञे उदानं उदानेती’’ति. एवं ब्राह्मणस्स रञ्ञो परिपुण्णब्यञ्जनं उदानं सुत्वा सुमज्जिते आदासे मुखं ओलोकेन्तस्स छाया विय रञ्ञा च सरभेन च कतकारणं पाकटं अहोसि. सो नखग्गेन द्वारं आकोटेसि. राजा ‘‘को एसो’’ति पुच्छि. ‘‘अहं देव पुरोहितो’’ति. अथस्स द्वारं विवरित्वा ‘‘इतो एहाचरिया’’ति आह. सो पविसित्वा राजानं जयापेत्वा एकमन्तं ठितो ‘‘अहं, महाराज, तया अरञ्ञे कतकारणं जानामि, त्वं एकं सरभमिगं अनुबन्धन्तो नरके पतितो, अथ नं सो सरभो सिलाय योग्गं कत्वा नरकतो उद्धरि, सो त्वं तस्स गुणं अनुस्सरित्वा उदानं उदानेसी’’ति वत्वा द्वे गाथा अभासि –

१४०.

‘‘सरभं गिरिदुग्गस्मिं, यं त्वं अनुसरी पुरे;

अलीनचित्तस्स तुवं, विक्कन्तमनुजीवसि.

१४१.

‘‘यो तं विदुग्गा नरका समुद्धरि, सिलाय योग्गं सरभो करित्वा;

दुक्खूपनीतं मच्चुमुखा पमोचयि, अलीनचित्तं त मिगं वदेसी’’ति.

तत्थ अनुसरीति अनुबन्धि. विक्कन्तन्ति उद्धरणत्थाय कतपरक्कमं. अनुजीवसीति उपजीवसि, तस्सानुभावेन तया जीवितं लद्धन्ति अत्थो. समुद्धरीति उद्धरि. त मिगं वदेसीति तं सुवण्णसरभमिगं इध सिरिसयने निसिन्नो वण्णेसि.

तं सुत्वा राजा ‘‘अयं मया सद्धिं न मिगवं गतो, सब्बं पवत्तिं जानाति, कथं नु खो जानाति, पुच्छिस्सामि न’’न्ति चिन्तेत्वा नवमं गाथमाह –

१४२.

‘‘किं त्वं नु तत्थेव तदा अहोसि, उदाहु ते कोचि नं एतदक्खा;

विवटच्छद्दो नुसि सब्बदस्सी, ञाणं नु ते ब्राह्मण भिंसरूप’’न्ति.

तत्थ भिंसरूपन्ति किं नु ते ञाणं बलवजातिकं, तेनेतं जानासीति.

ब्राह्मणो ‘‘नाहं सब्बञ्ञुबुद्धो, ब्यञ्जनं अमक्खेत्वा तया कथितगाथानं पन मय्हं अत्थो उपट्ठाती’’ति दीपेन्तो दसमं गाथमाह –

१४३.

‘‘न चेवहं तत्थ तदा अहोसिं, न चापि मे कोचि नं एतदक्खा;

गाथापदानञ्च सुभासितानं, अत्थं तदानेन्ति जनिन्द धीरा’’ति.

तत्थ सुभासितानन्ति ब्यञ्जनं अमक्खेत्वा सुट्ठु भासितानं. अत्थं तदानेन्तीति यो तेसं अत्थो, तं आनेन्ति उपधारेन्तीति.

राजा तस्स तुस्सित्वा बहुं धनं अदासि. ततो पट्ठाय दानादिपुञ्ञाभिरतो अहोसि, मनुस्सापि पुञ्ञाभिरता हुत्वा मतमता सग्गमेव पूरयिंसु. अथेकदिवसं राजा ‘‘लक्खं विज्झिस्सामी’’ति पुरोहितमादाय उय्यानं गतो. तदा सक्को देवराजा बहू नवे देवे च देवकञ्ञायो च दिस्वा ‘‘किं नु खो कारण’’न्ति आवज्जेन्तो सरभमिगेन नरका उद्धरित्वा रञ्ञो सीलेसु पतिट्ठापितभावं ञत्वा ‘‘रञ्ञो आनुभावेन महाजनो पुञ्ञानि करोति, तेन देवलोको परिपूरति, इदानि खो पन राजा लक्खं विज्झितुं उय्यानं गतो, तं वीमंसित्वा सीहनादं नदापेत्वा सरभमिगस्स गुणं कथापेत्वा अत्तनो च सक्कभावं जानापेत्वा आकासे ठितो धम्मं देसेत्वा मेत्ताय चेव पञ्चन्नं सीलानञ्च गुणं कथेत्वा आगमिस्सामी’’ति चिन्तेत्वा उय्यानं अगमासि. राजापि ‘‘लक्खं विज्झिस्सामी’’ति धनुं आरोपेत्वा सरं सन्नय्हि. तस्मिं खणे सक्को रञ्ञो च लक्खस्स च अन्तरे अत्तनो आनुभावेन सरभं दस्सेसि. राजा तं दिस्वा सरं न मुञ्चि. अथ नं सक्को पुरोहितस्स सरीरे अधिमुच्चित्वा गाथं अभासि –

१४४.

‘‘आदाय पत्तिं परविरियघातिं, चापे सरं किं विचिकिच्छसे तुवं;

नुन्नो सरो सरभं हन्तु खिप्पं, अन्नञ्हि एतं वरपञ्ञ रञ्ञो’’ति.

तत्थ पत्तिन्ति वाजपत्तेहि समन्नागतं. परविरियघातिन्ति परेसं वीरियघातकं. चापे सरन्ति एतं पत्तसहितं सरं चापे आदाय सन्नय्हित्वा इदानि त्वं किं विचिकिच्छसि. हन्तूति तया विस्सट्ठो हुत्वा एस सरो खिप्पं इमं सरभं हनतु. अन्नञ्हि एतन्ति वरपञ्ञ, महाराज, सरभो नाम रञ्ञो आहारो भक्खोति अत्थो.

ततो राजा गाथमाह –

१४५.

‘‘अद्धा पजानामि अहम्पि एतं, अन्नं मिगो ब्राह्मण खत्तियस्स;

पुब्बे कतञ्च अपचायमानो, तस्मा मिगं सरभं नो हनामी’’ति.

तत्थ पुब्बे कतञ्चाति ब्राह्मण, अहमेतं एकंसेन जानामि यथा मिगो खत्तियस्स अन्नं, पुब्बे पन इमिना मय्हं कतगुणं पूजेमि, तस्मा तं न हनामीति.

ततो सक्को गाथाद्वयमाह –

१४६.

‘‘नेसो मिगो महाराज, असुरेसो दिसम्पति;

एतं हन्त्वा मनुस्सिन्द, भवस्सु अमराधिपो.

१४७.

‘‘सचे च राजा विचिकिच्छसे तुवं, हन्तुं मिगं सरभं सहायकं;

सपुत्तदारो नरवीरसेट्ठ, गन्ता तुवं वेतरणिं यमस्सा’’ति.

तत्थ असुरेसोति असुरो एसो, असुरजेट्ठको सक्को एसोति अधिप्पायेन वदति. अमराधिपोति त्वं एतं सक्कं मारेत्वा सयं सक्को देवराजा होहीति वदति. वेतरणिं यमस्साति ‘‘सचे एतं ‘सहायो मे’ति चिन्तेत्वा न मारेस्ससि, सपुत्तदारो यमस्स वेतरणिनिरयं गतो भविस्ससी’’ति नं तासेसि.

ततो राजा द्वे गाथा अभासि –

१४८.

‘‘कामं अहं जानपदा च सब्बे, पुत्ता च दारा च सहायसङ्घा;

गच्छेमु तं वेतरणिं यमस्स, न त्वेव हञ्ञो मम पाणदो यो.

१४९.

‘‘अयं मिगो किच्छगतस्स मय्हं, एकस्स कत्ता विवनस्मि घोरे;

तं तादिसं पुब्बकिच्चं सरन्तो, जानं महाब्रह्मे कथं हनेय्य’’न्ति.

तत्थ मम पाणदो योति ब्राह्मण, यो मम पाणददो येन मे पियं जीवितं दिन्नं, नरकं पविसन्तेन मया सो न त्वेव हञ्ञो न हनितब्बो, अवज्झो एसोति वदति. एकस्स कत्ता विवनस्मि घोरेति दारुणे अरञ्ञे पविट्ठस्स सतो एकस्स असहायकस्स मम कत्ता कारको जीवितस्स दायको, स्वाहं तं इमिना कतं तादिसं पुब्बकिच्चं सरन्तोयेव तं गुणं जानन्तोयेव कथं हनेय्यं.

अथ सक्को पुरोहितस्स सरीरतो अपगन्त्वा सक्कत्तभावं मापेत्वा आकासे ठत्वा रञ्ञो गुणं पकासेन्तो गाथाद्वयमाह –

१५०.

‘‘मित्ताभिराधी चिरमेव जीव, रज्जं इमं धम्मगुणे पसास;

नारीगणेहि परिचारियन्तो, मोदस्सु रट्ठे तिदिवेव वासवो.

१५१.

‘‘अक्कोधनो निच्चपसन्नचित्तो, सब्बातिथी याचयोगो भवित्वा;

दत्वा च भुत्वा च यथानुभावं, अनिन्दितो सग्गमुपेहि ठान’’न्ति.

तत्थ मित्ताभिराधीति मित्ते आराधेन्तो तोसेन्तो तेसु अदुब्भमानो. सब्बातिथीति सब्बे धम्मिकसमणब्राह्मणे अतिथी पाहुनकेयेव कत्वा परिहरन्तो याचितब्बयुत्तको हुत्वा. अनिन्दितोति दानादीनि पुञ्ञानि करणेन पमुदितो देवलोकेन अभिनन्दितो हुत्वा सग्गट्ठानं उपेहीति.

एवं वत्वा सक्को ‘‘अहं महाराजं तं परिग्गण्हितुं आगतो, त्वं अत्तानं परिग्गण्हितुं नादासि, अप्पमत्तो होही’’ति तं ओवदित्वा सकट्ठानमेव गतो.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘न, भिक्खवे, इदानेव, पुब्बेपि सारिपुत्तो संखित्तेन भासितस्स वित्थारेन अत्थं जानातियेवा’’ति वत्वा जातकं समोधानेसि – ‘‘तदा राजा आनन्दो अहोसि, पुरोहितो सारिपुत्तो, सरभमिगो पन अहमेव अहोसि’’न्ति.

सरभमिगजातकवण्णना दसमा.

जातकुद्दानं –

अम्ब फन्दन जवन, नारद दूत कलिङ्गा;

अकित्ति तक्कारियं रुरु, सरभं दस तेरसे.

तेरसकनिपातवण्णना निट्ठिता.