📜

१४. पकिण्णकनिपातो

[४८४] १. सालिकेदारजातकवण्णना

सम्पन्नंसालिकेदारन्ति इदं सत्था जेतवने विहरन्तो मातुपोसकभिक्खुं आरब्भ कथेसि. पच्चुप्पन्नवत्थु सामजातके (जा. २.२२.२९६ आदयो) आवि भविस्सति. सत्था पन तं भिक्खुं पक्कोसापेत्वा ‘‘सच्चं किर त्वं भिक्खु गिही पोसेसी’’ति पुच्छित्वा ‘‘सच्चं, भन्ते’’ति वुत्ते ‘‘किं ते होन्ती’’ति वत्वा ‘‘मातापितरो मे, भन्ते’’ति वुत्ते ‘‘साधु भिक्खु, पोराणकपण्डिता तिरच्छाना हुत्वा सुवयोनियं निब्बत्तित्वापि जिण्णे मातापितरो कुलावके निपज्जापेत्वा मुखतुण्डकेन गोचरं आहरित्वा पोसेसु’’न्ति वत्वा अतीतं आहरि.

अतीते राजगहे मगधराजा नाम रज्जं कारेसि. तदा नगरतो पुब्बुत्तरदिसाय सालिद्दियो नाम ब्राह्मणगामो अहोसि. तस्स पुब्बुत्तरदिसाय मगधखेत्तं अत्थि, तत्थ कोसियगोत्तो नाम सालिद्दियवासी ब्राह्मणो सहस्सकरीसमत्तं खेत्तं गहेत्वा सालिं वपापेसि. उट्ठिते च पन सस्से वतिं थिरं कारेत्वा कस्सचि पण्णासकरीसमत्तं, कस्सचि सट्ठिकरीसमत्तन्ति एवं पञ्चसतकरीसमत्तं खेत्तं अत्तनो पुरिसानंयेव आरक्खणत्थाय दत्वा सेसं पञ्चसतकरीसमत्तं खेत्तं भतिं कत्वा एकस्स भतकस्स अदासि. सो तत्थ कुटिं कत्वा रत्तिन्दिवं वसति. खेत्तस्स पन पुब्बुत्तरदिसाभागे एकस्मिं सानुपब्बते महन्तं सिम्बलिवनं अत्थि, तत्थ अनेकानि सुवसतानि वसन्ति. तदा बोधिसत्तो तस्मिं सुवसङ्घे सुवरञ्ञो पुत्तो हुत्वा निब्बत्ति. सो वयप्पत्तो अभिरूपो थामसम्पन्नो सकटनाभिपमाणसरीरो अहोसि. अथस्स पिता महल्लककाले ‘‘अहं इदानि दूरं गन्तुं न सक्कोमि, त्वं इमं गणं परिहरा’’ति गणं निय्यादेसि. सो पुनदिवसतो पट्ठाय मातापितूनं गोचरत्थाय गन्तुं नादासि, सुवगणं परिहरन्तो हिमवन्तं गन्त्वा सयंजातसालिवने यावदत्थं सालिं खादित्वा आगमनकाले मातापितूनं पहोनकं गोचरं आहरित्वा मातापितरो पोसेसि.

अथस्स एकदिवसं सुवा आरोचेसुं ‘‘पुब्बे इमस्मिं काले मगधखेत्ते सालि पच्चति, इदानि किं नु खो जात’’न्ति? ‘‘तेन हि जानाथा’’ति द्वे सुवे पहिणिंसु. ते गन्त्वा मगधखेत्ते ओतरन्ता तस्स भतिया रक्खणपुरिसस्स खेत्ते ओतरित्वा सालिं खादित्वा एकं सालिसीसं आदाय सिम्बलिवनं गन्त्वा सालिसीसं महासत्तस्स पादमूले ठपेत्वा ‘‘तत्थ एवरूपो साली’’ति वदिंसु. सो पुनदिवसे सुवगणपरिवुतो तत्थ गन्त्वा तस्मिं भतकस्स खेत्ते ओतरि. सो पन पुरिसो सुवे सालिं खादन्ते दिस्वा इतो चितो च धावित्वा वारेन्तोपि वारेतुं न सक्कोति. सेसा सुवा यावदत्थं सालिं खादित्वा तुच्छमुखाव गच्छन्ति. सुवराजा पन बहूनि सालिसीसानि एकतो कत्वा तेहि परिवुतो हुत्वा आहरित्वा मातापितूनं देति. सुवा पुनदिवसतो पट्ठाय तत्थेव सालिं खादिंसु. अथ सो पुरिसो ‘‘सचे इमे अञ्ञं कतिपाहं एवं खादिस्सन्ति, किञ्चि न भविस्सति, ब्राह्मणो सालिं अग्घापेत्वा मय्हं इणं करिस्सति, गन्त्वा तस्स आरोचेस्सामी’’ति सालिमुट्ठिना सद्धिं तथारूपं पण्णाकारं गहेत्वा सालिद्दियगामं गन्त्वा ब्राह्मणं पस्सित्वा वन्दित्वा पण्णाकारं दत्वा एकमन्तं ठितो ‘‘किं, भो पुरिस, सम्पन्नं सालिखेत्त’’न्ति पुट्ठो ‘‘आम, ब्राह्मण, सम्पन्न’’न्ति वत्वा द्वे गाथा अभासि –

.

‘‘सम्पन्नं सालिकेदारं, सुवा भुञ्जन्ति कोसिय;

पटिवेदेमि ते ब्रह्मे, न ने वारेतुमुस्सहे.

.

‘‘एको च तत्थ सकुणो, यो नेसं सब्बसुन्दरो;

भुत्वा सालिं यथाकामं, तुण्डेनादाय गच्छती’’ति.

तत्थ सम्पन्नन्ति परिपुण्णं अवेकल्लं. सालिकेदारन्ति सालिखेत्तं. सब्बसुन्दरोति सब्बेहि कोट्ठासेहि सुन्दरो रत्ततुण्डो जिञ्जुकसन्निभअक्खि रत्तपादो तीहि रत्तराजीहि परिक्खित्तगीवो महामयूरपमाणो सो यावदत्थं सालिं खादित्वा अञ्ञं तुण्डेन गहेत्वा गच्छतीति.

ब्राह्मणो तस्स कथं सुत्वा सुवराजे सिनेहं उप्पादेत्वा खेत्तपालं पुच्छि ‘‘अम्भो पुरिस, पासं ओड्डेतुं जानासी’’ति? ‘‘आम, जानामी’’ति. अथ नं गाथाय अज्झभासि –

.

‘‘ओड्डेन्तु वालपासानि, यथा बज्झेथ सो दिजो;

जीवञ्च नं गहेत्वान, आनयेहि ममन्तिके’’ति.

तत्थ ओड्डेन्तूति ओड्डयन्तु. वालपासानीति अस्सवालादिरज्जुमयपासानि. जीवञ्च नन्ति जीवन्तं एव नं. आनयेहीति आनेहि.

तं सुत्वा खेत्तपालो सालिं अग्घापेत्वा इणस्स अकतभावेन तुट्ठो गन्त्वा अस्सवाले वट्टेत्वा ‘‘अज्ज इमस्मिं ठाने ओतरिस्सती’’ति सुवरञ्ञो ओतरणट्ठानं सल्लक्खेत्वा पुनदिवसे पातोव चाटिपमाणं पञ्जरं कत्वा पासञ्च ओड्डेत्वा सुवानं आगमनं ओलोकेन्तो कुटियं निसीदि. सुवराजापि सुवगणपरिवुतो आगन्त्वा अलोलुप्पचारताय हिय्यो खादितट्ठाने ओड्डितपासे पादं पवेसन्तोव ओतरि. सो अत्तनो बद्धभावं ञत्वा चिन्तेसि ‘‘सचाहं इदानेव बद्धरवं रविस्सामि, ञातकामे भयतज्जिता गोचरं अग्गहेत्वाव पलायिस्सन्ति, याव एतेसं गोचरग्गहणं, ताव अधिवासेस्सामी’’ति. सो तेसं सुहितभावं ञत्वा मरणभयतज्जितो हुत्वा तिक्खत्तुं बद्धरवं रवि. अथ सब्बे ते सुवा पलायिंसु. सुवराजा ‘‘एत्तकेसु मे ञातकेसु निवत्तित्वा ओलोकेन्तो एकोपि नत्थि, किं नु खो मया पापं कत’’न्ति विलपन्तो गाथमाह –

.

‘‘एते भुत्वा पिवित्वा च, पक्कमन्ति विहङ्गमा;

एको बद्धोस्मि पासेन, किं पापं पकतं मया’’ति.

खेत्तपालो सुवराजस्स बद्धरवं सुवानञ्च आकासे पक्खन्दनसद्दं सुत्वा ‘‘किं नु खो’’ति कुटिया ओरुय्ह पासाट्ठानं गन्त्वा सुवराजानं दिस्वा ‘‘यस्सेव मे पासो ओड्डितो, स्वेव बद्धो’’ति तुट्ठमानसो सुवराजानं पासतो मोचेत्वा द्वे पादे एकतो बन्धित्वा दळ्हं आदाय सालिद्दियगामं गन्त्वा सुवराजं ब्राह्मणस्स अदासि. ब्राह्मणो बलवसिनेहेन महासत्तं उभोहि हत्थेहि दळ्हं गहेत्वा अङ्के निसीदापेत्वा तेन सद्धिं सल्लपन्तो द्वे गाथा अभासि –

.

‘‘उदरं नून अञ्ञेसं, सुव अच्चोदरं तव;

भुत्वा सालिं यथाकामं, तुण्डेनादाय गच्छसि.

.

‘‘कोट्ठं नु तत्थ पूरेसि, सुव वेरं नु ते मया;

पुट्ठो मे सम्म अक्खाहि, कुहिं सालिं निदाहसी’’ति.

तत्थ उदरं नूनाति अञ्ञेसं उदरं उदरमेव मञ्ञे, तव उदरं पन अतिउदरं. तत्थाति तस्मिं सिम्बलिवने. पूरेसीति वस्सारत्तत्थाय पूरेसि. निदाहसीति निधानं कत्वा ठपेसि, ‘‘निधीयसी’’तिपि पाठो.

तं सुत्वा सुवराजा मधुराय मनुस्सभासाय सत्तमं गाथमाह –

.

‘‘न मे वेरं तया सद्धिं, कोट्ठो मय्हं न विज्जति;

इणं मुञ्चामिणं दम्मि, सम्पत्तो कोटसिम्बलिं;

निधिम्पि तत्थ निदहामि, एवं जानाहि कोसिया’’ति.

तत्थ इणं मुञ्चामिणं दम्मीति तव सालिं हरित्वा इणं मुञ्चामि चेव दम्मि चाति वदति. निधिम्पीति एकं तत्थ सिम्बलिवने अनुगामिकनिधिम्पि निदहामि.

अथ नं ब्राह्मणो पुच्छि –

.

‘‘कीदिसं ते इणदानं, इणमोक्खो च कीदिसो;

निधिनिधानमक्खाहि, अथ पासा पमोक्खसी’’ति.

तत्थ इणदानन्ति इणस्स दानं. निधिनिधानन्ति निधिनो निधानं.

एवं ब्राह्मणेन पुट्ठो सुवराजा तस्स ब्याकरोन्तो चतस्सो गाथा अभासि –

.

‘‘अजातपक्खा तरुणा, पुत्तका मय्ह कोसिय;

ते मं भता भरिस्सन्ति, तस्मा तेसं इणं ददे.

१०.

‘‘माता पिता च मे वुद्धा, जिण्णका गतयोब्बना;

तेसं तुण्डेन हातून, मुञ्चे पुब्बकतं इणं.

११.

‘‘अञ्ञेपि तत्थ सकुणा, खीणपक्खा सुदुब्बला;

तेसं पुञ्ञत्थिको दम्मि, तं निधिं आहु पण्डिता.

१२.

‘‘ईदिसं मे इणदानं, इणमोक्खो च ईदिसो;

निधिनिधानमक्खामि, एवं जानाहि कोसिया’’ति.

तत्थ हातूनाति हरित्वा. तं निधिन्ति तं पुञ्ञकम्मं पण्डिता अनुगामिकनिधिं नाम कथेन्ति. निधिनिधानन्ति निधिनो निधानं, ‘‘निधाननिधि’’न्तिपि पाठो, अयमेवत्थो.

ब्राह्मणो महासत्तस्स धम्मकथं सुत्वा पसन्नचित्तो द्वे गाथा अभासि.

१३.

‘‘भद्दको वतयं पक्खी, दिजो परमधम्मिको;

एकच्चेसु मनुस्सेसु, अयं धम्मो न विज्जति.

१४.

‘‘भुञ्ज सालिं यथाकामं, सह सब्बेहि ञातिभि;

पुनापि सुव पस्सेमु, पियं मे तव दस्सन’’न्ति.

तत्थ भुञ्ज सालिन्ति इतो पट्ठाय निब्भयो हुत्वा भुञ्जाति करीससहस्सम्पि तस्सेव निय्यादेन्तो एवमाह. पस्सेमूति अत्तनो रुचिया आगतं अञ्ञेसुपि दिवसेसु तं पस्सेय्यामाति.

एवं ब्राह्मणो महासत्तं याचित्वा पियपुत्तं विय मुदुचित्तेन ओलोकेन्तो पादतो बन्धनं मोचेत्वा सतपाकतेलेन पादे मक्खेत्वा भद्दपीठे निसीदापेत्वा कञ्चनतट्टके मधुलाजे खादापेत्वा सक्खरोदकं पायेसि. अथस्स सुवराजा ‘‘अप्पमत्तो होहि, ब्राह्मणा’’ति वत्वा ओवादं देन्तो आह –

१५.

‘‘भुत्तञ्च पीतञ्च तवस्समम्हि, रती च नो कोसिय ते सकासे;

निक्खित्तदण्डेसु ददाहि दानं, जिण्णे च मातापितरो भरस्सू’’ति.

तत्थ तवस्समम्हीति तव निवेसने. रतीति अभिरति.

तं सुत्वा ब्राह्मणो तुट्ठमानसो उदानं उदानेन्तो गाथमाह –

१६.

‘‘लक्खी वत मे उदपादि अज्ज, यो अद्दसासिं पवरं दिजानं;

सुवस्स सुत्वान सुभासितानि, काहामि पुञ्ञानि अनप्पकानी’’ति.

तत्थ लक्खीति सिरीपि पुञ्ञम्पि पञ्ञापि.

महासत्तो ब्राह्मणेन अत्तनो दिन्नं करीससहस्समत्तं पटिक्खिपित्वा अट्ठकरीसमेव गण्हि. ब्राह्मणो थम्भे निखनित्वा तस्स खेत्तं निय्यादेत्वा गन्धमालादीहि पूजेत्वा खमापेत्वा ‘‘गच्छ सामि, अस्सुमुखे रोदमाने मातापितरो अस्सासेही’’ति वत्वा तं उय्योजेसि. सो तुट्ठमानसो सालिसीसं आदाय गन्त्वा मातापितूनं पुरतो निक्खिपित्वा ‘‘अम्मताता, उट्ठेथा’’ति आह. ते अस्सुमुखा रोदमाना उट्ठहिंसु, तावदेव सुवगणा सन्निपतित्वा ‘‘कथं मुत्तोसि, देवा’’ति पुच्छिंसु. सो तेसं सब्बं वित्थारतो कथेसि. कोसियोपि सुवरञ्ञो ओवादं सुत्वा ततो पट्ठाय धम्मिकसमणब्राह्मणानं महादानं पट्ठपेसि. तमत्थं पकासेन्तो सत्था ओसानगाथमाह –

१७.

‘‘सो कोसियो अत्तमनो उदग्गो, अन्नञ्च पानञ्चभिसङ्खरित्वा;

अन्नेन पानेन पसन्नचित्तो, सन्तप्पयि समणब्राह्मणे चा’’ति.

तत्थ सन्तप्पयीति गहितगहितानि भाजनानि पूरेन्तो सन्तप्पेसीति.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘एवं भिक्खु मातापितूनं पोसनं नाम पण्डितानं वंसो’’ति वत्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने सो भिक्खु सोतापत्तिफले पतिट्ठहि. तदा सुवगणा बुद्धपरिसा अहेसुं, मातापितरो महाराजकुलानि, खेत्तपालो छन्नो, ब्राह्मणो आनन्दो, सुवराजा पन अहमेव अहोसिन्ति.

सालिकेदारजातकवण्णना पठमा.

[४८५] २. चन्दकिन्नरीजातकवण्णना

उपनीयतिदंमञ्ञेति इदं सत्था कपिलवत्थुपुरं उपनिस्साय निग्रोधारामे विहरन्तो राजनिवेसने राहुलमातरं आरब्भ कथेसि. इदं पन जातकं दूरेनिदानतो पट्ठाय कथेतब्बं. सा पनेसा निदानकथा याव लट्ठिवने उरुवेलकस्सपसीहनादा अपण्णकजातके कथिता, ततो परं याव कपिलवत्थुगमना वेस्सन्तरजातके आवि भविस्सति. सत्था पन पितु निवेसने निसीदित्वा अन्तरभत्तसमये महाधम्मपालजातकं (जा. १.१०.९२ आदयो) कथेत्वा कतभत्तकिच्चो ‘‘राहुलमातु निवेसने निसीदित्वा तस्सा गुणं वण्णेन्तो चन्दकिन्नरीजातकं (जा. १.१४.१८ आदयो) कथेस्सामी’’ति राजानं पत्तं गाहापेत्वा द्वीहि अग्गसावकेहि सद्धिं राहुलमातु निवेसनट्ठानं पायासि. तदा तस्सा सम्मुखा चत्तालीससहस्सनाटकित्थियो वसन्ति तासु खत्तियकञ्ञानंयेव नवुतिअधिकसहस्सं. सा तथागतस्स आगमनं ञत्वा ‘‘सब्बा कासावानेव निवासेन्तू’’ति तासं आरोचापेसि. ता तथा करिंसु. सत्था आगन्त्वा पञ्ञत्तासने निसीदि. अथ ता सब्बापि एकप्पहारेनेव विरविंसु, महापरिदेवसद्दो अहोसि. राहुलमातापि परिदेवित्वा सोकं विनोदेत्वा सत्थारं वन्दित्वा राजगतेन बहुमानेन सगारवेन निसीदि. राजा तस्सा गुणकथं आरभि, ‘‘भन्ते, मम सुण्हा ‘तुम्हेहि कासावानि निवत्थानी’ति सुत्वा कासावानेव निवासेसि, ‘मालादीनि परिच्चत्तानी’ति सुत्वा मालादीनि परिच्चजि, ‘भूमियं सयती’ति सुत्वा भूमिसयनाव जाता, तुम्हाकं पब्बजितकाले विधवा हुत्वा अञ्ञेहि राजूहि पेसितं पण्णाकारं न गण्हि, एवं तुम्हेसु असंहीरचित्ता एसा’’ति नानप्पकारेहि तस्सा गुणकथं कथेसि. सत्था ‘‘अनच्छरियं, महाराज, यं एसा इदानि मम पच्छिमे अत्तभावे मयि ससिनेहा असंहीरचित्ता अनञ्ञनेय्या भवेय्य. एसा तिरच्छानयोनियं निब्बत्तापि मयि असंहीरचित्ता अनञ्ञनेय्या अहोसी’’ति वत्वा तेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते महासत्तो हिमवन्तपदेसे किन्नरयोनियं निब्बत्ति, चन्दा नामस्स भरिया. ते उभोपि चन्दनामके रजतपब्बते वसिंसु. तदा बाराणसिराजा अमच्चानं रज्जं निय्यादेत्वा द्वे कासायानि निवासेत्वा सन्नद्धपञ्चावुधो एककोव हिमवन्तं पाविसि. सो मिगमंसं खादन्तो एकं खुद्दकनदिं अनुसञ्चरन्तो उद्धं अभिरुहि. चन्दपब्बतवासिनो किन्नरा वस्सारत्तसमये अनोतरित्वा पब्बतेयेव वसन्ति, निदाघसमये ओतरन्ति. तदा च सो चन्दकिन्नरो अत्तनो भरियाय सद्धिं ओतरित्वा तेसु तेसु ठानेसु गन्धे विलिम्पन्तो पुप्फरेणुं खादन्तो पुप्फपटे निवासेन्तो पारुपन्तो लतादोलाहि कीळन्तो मधुरस्सरेन गायन्तो तं खुद्दकनदिं पत्वा एकस्मिं निवत्तनट्ठाने ओतरित्वा उदके पुप्फानि विकिरित्वा उदककीळं कीळित्वा पुप्फपटे निवासेत्वा पारुपित्वा रजतपट्टवण्णाय वालुकाय पुप्फासनं पञ्ञपेत्वा एकं वेळु दण्डकं गहेत्वा सयने निसीदि . ततो चन्दकिन्नरो वेळुं वादेन्तो मधुरसद्देन गायि. चन्दकिन्नरी मुदुहत्थे नामेत्वा तस्स अविदूरे ठिता नच्चि चेव गायि च. सो राजा तेसं सद्दं सुत्वा पदसद्दं असावेन्तो सणिकं गन्त्वा पटिच्छन्ने ठत्वा ते किन्नरे दिस्वा किन्नरिया पटिबद्धचित्तो हुत्वा ‘‘तं किन्नरं विज्झित्वा जीवितक्खयं पापेत्वा इमाय सद्धिं संवासं कप्पेस्सामी’’ति ठत्वा चन्दकिन्नरं विज्झि. सो वेदनाप्पत्तो परिदेवमानो चतस्सो गाथा अभासि –

१८.

‘‘उपनीयतिदं मञ्ञे, चन्दे लोहितमद्दने;

अज्ज जहामि जीवितं, पाणा मे चन्दे निरुज्झन्ति.

१९.

‘‘ओसीदि मे दुक्खं हदयं, मे डय्हते नितम्मामि;

तव चन्दिया सोचन्तिया, न नं अञ्ञेहि सोकेहि.

२०.

‘‘तिणमिव वनमिव मिलायामि, नदी अपरिपुण्णाव सुस्सामि;

तव चन्दिया सोचन्तिया, न नं अञ्ञेहि सोकेहि.

२१.

‘‘वस्समिव सरे पादे, इमानि अस्सूनि वत्तरे मय्हं;

तव चन्दिया सोचन्तिया, न नं अञ्ञेहि सोकेही’’ति.

तत्थ उपनीयतीति सन्ततिविच्छेदं उपनीयति. इदन्ति जीवितं. पाणा मेति भद्दे, चन्दे मम जीवितपाणा निरुज्झन्ति. ओसीदि मेति जीवितं मे ओसीदति. नितम्मामीति अतिकिलमामि. तव चन्दियाति इदं मम दुक्खं, न नं अञ्ञेहि सोकेहि, अथ खो तव चन्दिया सोचन्तिया सोकहेतु यस्मा त्वं मम वियोगेन सोचिस्ससि, तस्माति अत्थो. तिणमिव वनमिव मिलायामीति तत्तपासाणे खित्ततिणमिव मूलछिन्नवनमिव मिलायामीति वदति. सरे पादेति यथा नाम पब्बतपादे पतितवस्सं सरित्वा अच्छिन्नधारं वत्तति.

महासत्तो इमाहि चतूहि गाथाहि परिदेवित्वा पुप्फसयने निपन्नोव सतिं विस्सज्जेत्वा परिवत्ति. राजा पतिट्ठितोव. इतरा महासत्ते परिदेवन्ते अत्तनो रतिया मत्ता हुत्वा तस्स विद्धभावं न जानाति, विसञ्ञं पन नं परिवत्तित्वा निपन्नं दिस्वा ‘‘किं नु खो मे पियसामिकस्स दुक्ख’’न्ति उपधारेन्ती पहारमुखतो पग्घरन्तं लोहितं दिस्वा पियसामिके उप्पन्नं बलवसोकं सन्धारेतुं असक्कोन्ती महासद्देन परिदेवि. राजा ‘‘किन्नरो मतो भविस्सती’’ति निक्खमित्वा अत्तानं दस्सेसि. चन्दा तं दिस्वा ‘‘इमिना मे चोरेन पियसामिको विद्धो भविस्सती’’ति कम्पमाना पलायित्वा पब्बतमत्थके ठत्वा राजानं परिभासन्ती पञ्च गाथा अभासि –

२२.

‘‘पापो खोसि राजपुत्त, यो मे इच्छितं पतिं वराकिया;

विज्झसि वनमूलस्मिं, सोयं विद्धो छमा सेति.

२३.

‘‘इमं मय्हं हदयसोकं, पटिमुञ्चतु राजपुत्त तव माता;

यो मय्हं हदयसोको, किम्पुरिसं अवेक्खमानाय.

२४.

‘‘इमं मय्हं हदयसोकं, पटिमुञ्चतु राजपुत्त तव जाया;

यो मय्हं हदयसोको, किम्पुरिसं अवेक्खमानाय.

२५.

‘‘मा च पुत्तं मा च पतिं, अद्दक्खि राजपुत्त तव माता;

यो किम्पुरिसं अवधि, अदूसकं मय्ह कामा हि.

२६.

‘‘मा च पुत्तं मा च पतिं, अद्दक्खि राजपुत्त तव जाया;

यो किम्पुरिसं अवधि, अदूसकं मय्ह कामा ही’’ति.

तत्थ वराकियाति कपणाय. पटिमुञ्चतूति पटिलभतु फुसतु पापुणातु. मय्ह कामा हीति मय्हं कामेन.

राजा नं पञ्चहि गाथाहि परिभासित्वा पब्बतमत्थके ठितंयेव अस्सासेन्तो गाथमाह –

२७.

‘‘मा त्वं चन्दे रोदि मा सोपि, वनतिमिरमत्तक्खि;

मम त्वं हेहिसि भरिया, राजकुले पूजिता नारीभी’’ति.

तत्थ चन्देति महासत्तस्स परिदेवनकाले नामस्स सुतत्ता एवमाह. वनतिमिरमत्तक्खीति वनतिमिरपुप्फसमानअक्खि. पूजिता नारीभीति सोळसन्नं इत्थिसहस्सानं जेट्ठिका अग्गमहेसी हेस्ससि.

चन्दा तस्स वचनं सुत्वा ‘‘त्वं किं मं वदेसी’’ति सीहनादं नदन्ती अनन्तरगाथमाह –

२८.

‘‘अपि नूनहं मरिस्सं, नाहं राजपुत्त तव हेस्सं;

यो किम्पुरिसं अवधि, अदूसकं मय्ह कामा ही’’ति.

तत्थ अपि नूनहन्ति अपि एकंसेनेव अहं मरिस्सं.

सो तस्सा वचनं सुत्वा निच्छन्दरागो हुत्वा इतरं गाथमाह –

२९.

‘‘अपि भीरुके अपि जीवितुकामिके, किम्पुरिसि गच्छ हिमवन्तं;

तालीसतगरभोजना, अञ्ञे तं मिगा रमिस्सन्ती’’ति.

तत्थ अपि भीरुकेति भीरुजातिके. तालीसतगरभोजनाति त्वं तालीसपत्ततगरपत्तभोजना मिगी, तस्मा अञ्ञे तं मिगा रमिस्सन्ति, न त्वं राजकुलारहा, गच्छाति नं अवच, वत्वा च पन निरपेक्खो हुत्वा पक्कामि.

सा तस्स गतभावं ञत्वा ओरुय्ह महासत्तं आलिङ्गित्वा पब्बतमत्थकं आरोपेत्वा पब्बततले निपज्जापेत्वा सीसमस्स अत्तनो ऊरूसु कत्वा बलवपरिदेवं परिदेवमाना द्वादस गाथा अभासि –

३०.

‘‘ते पब्बता ता च कन्दरा, ता च गिरिगुहायो तथेव तिट्ठन्ति;

तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.

३१.

‘‘ते पण्णसन्थता रमणीया, वाळमिगेहि अनुचिण्णा;

तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.

३२.

‘‘ते पुप्फसन्थता रमणीया, वाळमिगेहि अनुचिण्णा;

तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.

३३.

‘‘अच्छा सवन्ति गिरिवननदियो, कुसुमाभिकिण्णसोतायो;

तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.

३४.

‘‘नीलानि हिमवतो पब्बतस्स, कूटानि दस्सनीयानि;

तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.

३५.

‘‘पीतानि हिमवतो पब्बतस्स, कूटानि दस्सनीयानि;

तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.

३६.

‘‘तम्बानि हिमवतो पब्बतस्स, कूटानि दस्सनीयानि;

तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.

३७.

‘‘तुङ्गानि हिमवतो पब्बतस्स, कूटानि दस्सनीयानि;

तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.

३८.

‘‘सेतानि हिमवतो पब्बतस्स, कूटानि दस्सनीयानि;

तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.

३९.

‘‘चित्रानि हिमवतो पब्बतस्स, कूटानि दस्सनीयानि;

तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.

४०.

‘‘यक्खगणसेविते गन्धमादने, ओसधेभि सञ्छन्ने;

तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.

४१.

‘‘किम्पुरिससेविते गन्धमादने, ओसधेभि सञ्छन्ने;

तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्स’’न्ति.

तत्थ ते पब्बताति येसु मयं एकतोव अभिरमिम्ह, इमे ते पब्बता ता च कन्दरा ता च गिरिगुहायो तथेव ठिता. तेसु अहं इदानि तं अपस्सन्ती कथं कस्सं, किं करिस्सामि, तेसु पुप्फफलपल्लवादिसोभं तं अपस्सन्ती कथं अधिवासेतुं सक्खिस्सामीति परिदेवति. पण्णसन्थताति तालीसपत्तादिगन्धपण्णसन्थरा. अच्छाति विप्पसन्नोदका. नीलानीति नीलमणिमयानि. पीतानीति सोवण्णमयानि. तम्बानीति मनोसिलमयानि. तुङ्गानीति उच्चानि तिखिणग्गानि. सेतानीति रजतमयानि. चित्रानीति सत्तरतनमिस्सकानि. यक्खगणसेवितेति भुम्मदेवताहि सेविते.

इति सा द्वादसहि गाथाहि परिदेवित्वा महासत्तस्स उरे हत्थं ठपेत्वा सन्तापभावं ञत्वा ‘‘चन्दो जीवतियेव, देवुज्झानकम्मं कत्वा जीवितमस्स दस्सामी’’ति चिन्तेत्वा ‘‘किं नु खो लोकपाला नाम नत्थि, उदाहु विप्पवुत्था, अदु मता , ते मे पियसामिकं न रक्खन्ती’’ति देवुज्झानकम्मं अकासि. तस्सा सोकवेगेन सक्कस्स आसनं उण्हं अहोसि. सक्को आवज्जेन्तो तं कारणं ञत्वा ब्राह्मणवण्णेन वेगेनेव आगन्त्वा कुण्डिकतो उदकं गहेत्वा महासत्तं आसिञ्चि. तावदेव विसं अन्तरधायि, वणो रुहि, इमस्मिं ठाने विद्धोतिपि न पञ्ञायि. महासत्तो सुखितो उट्ठासि. चन्दा पियसामिकं अरोगं दिस्वा सोमनस्सप्पत्ता सक्कस्स पादे वन्दन्ती अनन्तरगाथमाह –

४२.

‘‘वन्दे ते अयिरब्रह्मे, यो मे इच्छितं पतिं वराकिया;

अमतेन अभिसिञ्चि, समागतास्मि पियतमेना’’ति.

तत्थ अमतेनाति उदकं ‘‘अमत’’न्ति मञ्ञमाना एवमाह. पियतमेनाति पियतरेन, अयमेव वा पाठो.

सक्को तेसं ओवादमदासि ‘‘इतो पट्ठाय चन्दपब्बततो ओरुय्ह मनुस्सपथं मा गमित्थ, इधेव वसथा’’ति. एवञ्च पन वत्वा ते ओवदित्वा सकट्ठानमेव गतो. चन्दापि ‘‘किं नो सामि इमिना परिपन्थट्ठानेन, एहि चन्दपब्बतमेव गच्छामा’’ति वत्वा ओसानगाथमाह –

४३.

‘‘विचराम दानि गिरिवननदियो, कुसुमाभिकिण्णसोतायो;

नानादुमवसनायो, पियंवदा अञ्ञमञ्ञस्सा’’ति.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘न इदानेव, पुब्बेपेसा मयि असंहीरचित्ता अनञ्ञनेय्या एवा’’ति वत्वा जातकं समोधानेसि – ‘‘तदा राजा देवदत्तो अहोसि, सक्को अनुरुद्धो, चन्दा राहुलमाता, चन्दकिन्नरो पन अहमेव अहोसि’’न्ति.

चन्दकिन्नरीजातकवण्णना दुतिया.

[४८६] ३. महाउक्कुसजातकवण्णना

उक्का चिलाचा बन्धन्तीति इदं सत्था जेतवने विहरन्तो मित्तबन्धकउपासकं आरब्भ कथेसि. सो किर सावत्थियं परिजिण्णस्स कुलस्स पुत्तो सहायं पेसेत्वा अञ्ञतरं कुलधीतरं वारापेत्वा ‘‘अत्थि पनस्स उप्पन्नकिच्चं नित्थरणसमत्थो मित्तो वा सहायो वा’’ति वुत्ते ‘‘नत्थी’’ति वत्वा ‘‘तेन हि मित्ते ताव बन्धतू’’ति वुत्ते तस्मिं ओवादे ठत्वा पठमं ताव चतूहि दोवारिकेहि सद्धिं मेत्तिं अकासि, अथानुपुब्बेन नगरगुत्तिकगणकमहामत्तादीहि सद्धिं मेत्तिं कत्वा सेनापतिनापि उपराजेनापि सद्धिं मेत्तिं अकासि. तेहि पन सद्धिं एकतो हुत्वा रञ्ञा सद्धिं मेत्तिं अकासि. ततो असीतिया महाथेरेहि सद्धिं आनन्दत्थेरेनपि सद्धिं एकतो हुत्वा तथागतेन सद्धिं मेत्तिं अकासि. अथ नं सत्था सरणेसु च सीलेसु च पतिट्ठापेसि, राजापिस्स इस्सरियमदासि. सो मित्तबन्धकोयेवाति पाकटो जातो. अथस्स राजा महन्तं गेहं दत्वा आवाहमङ्गलं कारेसि. राजानं आदिं कत्वा महाजनो पण्णाकारे पहिणि. अथस्स भरिया रञ्ञा पहितं पण्णाकारं उपराजस्स, उपराजेन पहितं पण्णाकारं सेनापतिस्साति एतेन उपायेन सकलनगरवासिनो आबन्धित्वा गण्हि. सत्तमे दिवसे महासक्कारं कत्वा दसबलं निमन्तेत्वा पञ्चसतस्स बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा भत्तकिच्चावसाने सत्थारा कथितं अनुमोदनं सुत्वा उभोपि जयम्पतिका सोतापत्तिफले पतिट्ठहिंसु.

भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, मित्तबन्धकउपासको अत्तनो भरियं निस्साय तस्सा वचनं कत्वा सब्बेहि मेत्तिं कत्वा रञ्ञो सन्तिका महन्तं सक्कारं लभि, तथागतेन पन सद्धिं मेत्तिं कत्वा उभोपि जयम्पतिका सोतापत्तिफले पतिट्ठिता’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव सो एतं मातुगामं निस्साय महन्तं यसं सम्पत्तो, पुब्बे तिरच्छानयोनियं निब्बत्तोपि पनेस एतिस्सा वचनेन बहूहि सद्धिं मेत्तिं कत्वा पुत्तसोकतो मुत्तोयेवा’’ति वत्वा तेहि याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते एकच्चे पच्चन्तवासिनो यत्थ यत्थ बहुं मंसं लभन्ति, तत्थ तत्थ गामं निवासेत्वा अरञ्ञे चरित्वा मिगादयो मारेत्वा मंसं आहरित्वा पुत्तदारे पोसेन्ति. तेसं गामतो अविदूरे महाजातस्सरो अत्थि. तस्स दक्खिणपस्से एको सेनसकुणो, पच्छिमपस्से एका सेनसकुणी, उत्तरपस्से सीहो मिगराजा, पाचीनपस्से उक्कुससकुणराजा वसति. जातस्सरमज्झे पन उन्नतट्ठाने कच्छपो वसति. तदा सेनो सेनिं ‘‘भरिया मे होही’’ति वदति. अथ नं सा आह – ‘‘अत्थि पन ते कोचि मित्तो’’ति? ‘‘नत्थि भद्दे’’ति. अम्हाकं उप्पन्नं भयं वा दुक्खं वा हरणसमत्थं मित्तं वा सहायं वा लद्धुं वट्टति, मित्ते ताव गण्हाहीति. ‘‘केहि सद्धिं मेत्तिं करोमि भद्दे’’ति? पाचीनपस्से वसन्तेन उक्कुसराजेन, उत्तरपस्से सीहेन, जातस्सरमज्झे कच्छपेन सद्धिं मेत्तिं करोहीति. सो तस्सा वचनं सम्पटिच्छित्वा तथा अकासि. तदा ते उभोपि संवासं कप्पेत्वा तस्मिंयेव सरे एकस्मिं दीपके कदम्बरुक्खो अत्थि समन्ता उदकेन परिक्खित्तो, तस्मिं कुलावकं कत्वा पटिवसिंसु.

तेसं अपरभागे द्वे सकुणपोतका जायिंसु. तेसं पक्खेसु असञ्जातेसुयेव एकदिवसं ते जानपदा दिवसं अरञ्ञे चरित्वा किञ्चि अलभित्वा ‘‘न सक्का तुच्छहत्थेन घरं गन्तुं, मच्छे वा कच्छपे वा गण्हिस्सामा’’ति सरं ओतरित्वा तं दीपकं गन्त्वा तस्स कदम्बस्स मूले निपज्जित्वा मकसादीहि खज्जमाना तेसं पलापनत्थाय अरणिं मन्थेत्वा अग्गिं निब्बत्तेत्वा धूमं करिंसु. धुमो उग्गन्त्वा सकुणे पहरि, सकुणपोतका विरविंसु. जानपदा तं सुत्वा ‘‘अम्भो, सकुणपोतकानं सूयति सद्दो, उट्ठेथ उक्का बन्धथ, छाता सयितुं न सक्कोम, सकुणमंसं खादित्वाव सयिस्सामा’’ति वत्वा अग्गिं जालेत्वा उक्का बन्धिंसु. सकुणिका तेसं सद्दं सुत्वा ‘‘इमे अम्हाकं पोतके खादितुकामा, मयं एवरूपस्स भयस्स हरणत्थाय मित्ते गण्हिम्ह, सामिकं उक्कुसराजस्स सन्तिकं पेसेस्सामी’’ति चिन्तेत्वा ‘‘गच्छ, सामि , पुत्तानं नो उप्पन्नभयं उक्कुसराजस्स आरोचेही’’ति वत्वा पठमं गाथमाह –

४४.

‘‘उक्का चिलाचा बन्धन्ति दीपे, पजा ममं खादितुं पत्थयन्ति;

मित्तं सहायञ्च वदेहि सेनक, आचिक्ख ञातिब्यसनं दिजान’’न्ति.

तत्थ चिलाचाति जानपदा. दीपेति दीपकम्हि. पजा ममन्ति मम पुत्तके. सेनकाति सेनकसकुणं नामेनालपति. ञातिब्यसनन्ति पुत्तानं ब्यसनं. दिजानन्ति अम्हाकं ञातीनं दिजानं इदं ब्यसनं उक्कुसराजस्स सन्तिकं गन्त्वा आचिक्खाहीति वदति.

सो वेगेन तस्स वसनट्ठानं गन्त्वा वस्सित्वा अत्तनो आगतभावं जानापेत्वा कतोकासो उपसङ्कमित्वा वन्दित्वा ‘‘किंकारणा आगतोसी’’ति पुट्ठो आगतकारणं दस्सेन्तो दुतियं गाथमाह –

४५.

‘‘दिजो दिजानं पवरोसि पक्खिम, उक्कुसराज सरणं तं उपेम;

पजा ममं खादितुं पत्थयन्ति, लुद्दा चिलाचा भव मे सुखाया’’ति.

तत्थ दिजोति त्वं दिजो चेव दिजानं पवरो च.

उक्कुसराजा ‘‘सेनक मा भायी’’ति तं अस्सासेत्वा ततियं गाथमाह –

४६.

‘‘मित्तं सहायञ्च करोन्ति पण्डिता, काले अकाले सुखमेसमाना;

करोमि ते सेनक एतमत्थं, अरियो हि अरियस्स करोति किच्च’’न्ति.

तत्थ काले अकालेति दिवा च रत्तिञ्च. अरियोति इध आचारअरियो अधिप्पेतो. आचारसम्पन्नो हि आचारसम्पन्नस्स किच्चं करोतेव, किमेत्थ करणीयन्ति वदति.

अथ नं पुच्छि ‘‘किं, सम्म, रुक्खं अभिरुळ्हा चिलाचा’’ति? न ताव अभिरुळ्हा, उक्कायेव बन्धन्तीति. तेन हि त्वं सीघं गन्त्वा मम सहायिकं अस्सासेत्वा ममागमनभावं आचिक्खाहीति. सो तथा अकासि. उक्कुसराजापि गन्त्वा कदम्बस्स अविदूरे चिलाचानं अभिरुहनं ओलोकेन्तो एकस्मिं रुक्खग्गे निसीदित्वा एकस्स चिलाचस्स अभिरुहनकाले तस्मिं कुलावकस्स अविदूरं अभिरुळ्हे सरे निमुज्जित्वा पक्खेहि च मुखेन च उदकं आहरित्वा उक्काय उपरि आसिञ्चि, सा निब्बायि. चिलाचा ‘‘इमञ्च सेनकसकुणपोतके चस्स खादिस्सामी’’ति ओतरित्वा पुन उक्कं जालापेत्वा अभिरुहिंसु. पुन सो उक्कं विज्झापेसि. एतेनुपायेन बद्धं बद्धं विज्झापेन्तस्सेवस्स अड्ढरत्तो जातो. सो अतिविय किलमि, हेट्ठाउदरे किलोमकं तनुतं गतं, अक्खीनि रत्तानि जातानि. तं दिस्वा सकुणी सामिकं आह – ‘‘सामि, अतिविय किलन्तो उक्कुसराजा, एतस्स थोकं विस्समनत्थाय गन्त्वा कच्छपराजस्स कथेही’’ति. सो तस्सा वचनं सुत्वा उक्कुसं उपसङ्कमित्वा गाथाय अज्झभासि –

४७.

‘‘यं होति किच्चं अनुकम्पकेन, अरियस्स अरियेन कतं तयीदं;

अत्तानुरक्खी भव मा अडय्हि, लच्छाम पुत्ते तयि जीवमाने’’ति.

तत्थ तयीदन्ति तया इदं, अयमेव वा पाठो.

सो तस्स वचनं सुत्वा सीहनादं नदन्तो पञ्चमं गाथमाह –

४८.

‘‘तवेव रक्खावरणं करोन्तो, सरीरभेदापि न सन्तसामि;

करोन्ति हेके सखिनं सखारो, पाणं चजन्ता सतमेस धम्मो’’ति.

छट्ठं पन सत्था अभिसम्बुद्धो हुत्वा तस्स गुणं वण्णेन्तो आह –

४९.

‘‘सुदुक्करं कम्ममकासि, अण्डजायं विहङ्गमो;

अत्थाय कुररो पुत्ते, अड्ढरत्ते अनागते’’ति.

तत्थ कुररोति उक्कुसराजा. पुत्तेति सेनकस्स पुत्ते रक्खन्तो तेसं अत्थाय अड्ढरत्ते अनागते याव दियड्ढयामा वायामं करोन्तो दुक्करं अकासि.

सेनोपि उक्कुसं ‘‘थोकं विस्समाहि, सम्मा’’ति वत्वा कच्छपस्स सन्तिकं गन्त्वा तं उट्ठापेत्वा ‘‘किं, सम्म, आगतोसी’’ति वुत्तो ‘‘एवरूपं नाम भयं उप्पन्नं, उक्कुसराजा पठमयामतो पट्ठाय वायमन्तो किलमि, तेनम्हि तव सन्तिकं आगतो’’ति वत्वा सत्तमं गाथमाह –

५०.

‘‘चुतापि हेके खलिता सकम्मुना, मित्तानुकम्पाय पतिट्ठहन्ति;

पुत्ता ममट्टा गतिमागतोस्मि, अत्थं चरेथो मम वारिचरा’’ति.

तस्सत्थो – सामि, एकच्चे हि यसतो वा धनतो वा चुतापि सकम्मुना खलितापि मित्तानं अनुकम्पाय पतिट्ठहन्ति, मम च पुत्ता अट्टा आतुरा, तेनाहं तं गतिं पटिसरणं कत्वा आगतोस्मि, पुत्तानं जीवितदानं ददन्तो अत्थं मे चराहि वारिचराति.

तं सुत्वा कच्छपो इतरं गाथमाह –

५१.

‘‘धनेन धञ्ञेन च अत्तना च, मित्तं सहायञ्च करोन्ति पण्डिता;

करोमि ते सेनक एतमत्थं, अरियो हि अरियस्स करोति किच्च’’न्ति.

अथस्स पुत्तो अविदूरे निपन्नो पितु वचनं सुत्वा ‘‘मा मे पिता किलमतु, अहं पितु किच्चं करिस्सामी’’ति चिन्तेत्वा नवमं गाथमाह –

५२.

‘‘अप्पोस्सुक्को तात तुवं निसीद, पुत्तो पितु चरति अत्थचरियं;

अहं चरिस्सामि तवेतमत्थं, सेनस्स पुत्ते परितायमानो’’ति.

अथ नं पिता गाथाय अज्झभासि –

५३.

‘‘अद्धा हि तात सतमेस धम्मो, पुत्तो पितु यं चरे अत्थचरियं;

अप्पेव मं दिस्वान पवड्ढकायं, सेनस्स पुत्ता न विहेठयेय्यु’’न्ति.

तत्थ सतमेस धम्मोति पण्डितानं एस धम्मो. पुत्ताति सेनस्स पुत्ते चिलाचा न हेठयेय्युन्ति.

एवं वत्वा महाकच्छपो ‘‘सम्म, मा भायि, त्वं पुरतो गच्छ, इदानाहं आगमिस्सामी’’ति तं उय्योजेत्वा उदके पतित्वा कललञ्च सेवालञ्च संकड्ढित्वा आदाय दीपकं गन्त्वा अग्गिं विज्झापेत्वा निपज्जि. चिलाचा ‘‘किं नो सेनपोतकेहि, इमं काळकच्छपं परिवत्तेत्वा मारेस्साम, अयं नो सब्बेसं पहोस्सती’’ति वल्लियो उद्धरित्वा जिया गहेत्वा निवत्थपिलोतिकापि मोचेत्वा तेसु तेसु ठानेसु बन्धित्वा कच्छपं परिवत्तेतुं न सक्कोन्ति. कच्छपो ते आकड्ढन्तो गन्त्वा गम्भीरट्ठाने उदके पति. तेपि कच्छपलोभेन सद्धिंयेव पतित्वा उदकपुण्णाय कुच्छिया किलन्ता निक्खमित्वा ‘‘भो एकेन नो उक्कुसेन याव अड्ढरत्ता उक्का विज्झापिता, इदानि इमिना कच्छपेन उदके पातेत्वा उदकं पायेत्वा महोदरा कतम्ह, पुन अग्गिं करित्वा अरुणे उग्गतेपि इमे सेनकपोतके खादिस्सामा’’ति अग्गिं कातुं आरभिंसु. सकुणी तेसं कथं सुत्वा ‘‘सामि, इमे याय कायचि वेलाय अम्हाकं पुत्तके खादित्वा गमिस्सन्ति, सहायस्स नो सीहस्स सन्तिकं गच्छाही’’ति आह. सो तङ्खणञ्ञेव सीहस्स सन्तिकं गन्त्वा ‘‘किं अवेलाय आगतोसी’’ति वुत्ते आदितो पट्ठाय तं पवत्तिं आरोचेत्वा एकादसमं गाथमाह –

५४.

‘‘पसू मनुस्सा मिगवीरसेट्ठ, भयट्टिता सेट्ठमुपब्बजन्ति;

पुत्ता ममट्टा गतिमागतोस्मि, त्वं नोसि राजा भव मे सुखाया’’ति.

तत्थ पसूति सब्बतिरच्छाने आह. इदं वुत्तं होति – ‘‘सामि, मिगेसु वीरियेन सेट्ठ, सब्बलोकस्मिञ्हि सब्बे तिरच्छानापि मनुस्सापि भयट्टिता हुत्वा सेट्ठं उपगच्छन्ति, मम च पुत्ता अट्टा आतुरा. तस्माहं तं गतिं कत्वा आगतोम्हि, त्वं अम्हाकं राजा सुखाय मे भवाही’’ति.

तं सुत्वा सीहो गाथमाह –

५५.

‘‘करोमि ते सेनक एतमत्थं, आयामि ते तं दिसतं वधाय;

कथञ्हि विञ्ञू पहु सम्पजानो, न वायमे अत्तजनस्स गुत्तिया’’ति.

तत्थ तं दिसतन्ति तं दिससमूहं, तं तव पच्चत्थिकगणन्ति अत्थो. पहूति अमित्ते हन्तुं समत्थो. सम्पजानोति मित्तस्स भयुप्पत्तिं जानन्तो. अत्तजनस्साति अत्तसमस्स अङ्गसमानस्स जनस्स, मित्तस्साति अत्थो.

एवञ्च पन वत्वा ‘‘गच्छ त्वं पुत्ते समस्सासेही’’ति तं उय्योजेत्वा मणिवण्णं उदकं मद्दमानो पायासि. चिलाचा तं आगच्छन्तं दिस्वा ‘‘कुररेन ताव अम्हाकं उक्का विज्झापिता, तथा कच्छपेन अम्हे निवत्थपिलोतिकानम्पि अस्सामिका कता, इदानि पन नट्ठम्हा, सीहो नो जीवितक्खयमेव पापेस्सती’’ति मरणभयतज्जिता येन वा तेन वा पलायिंसु. सीहो आगन्त्वा रुक्खमूले न किञ्चि अद्दस. अथ नं कुररो च कच्छपो च सेनो च उपसङ्कमित्वा वन्दिंसु. सो तेसं मित्तानिसंसं कथेत्वा ‘‘इतो पट्ठाय मित्तधम्मं अभिन्दित्वा अप्पमत्ता होथा’’ति ओवदित्वा पक्कामि, तेपि सकठानानि गता. सेनसकुणी अत्तनो पुत्ते ओलोकेत्वा ‘‘मित्ते निस्साय अम्हेहि दारका लद्धा’’ति सुखनिसिन्नसमये सेनेन सद्धिं सल्लपन्ती मित्तधम्मं पकासमाना छ गाथा अभासि –

५६.

‘‘मित्तञ्च कयिराथ सुहदयञ्च, अयिरञ्च कयिराथ सुखागमाय;

निवत्थकोचोव सरेभिहन्त्वा, मोदाम पुत्तेहि समङ्गिभूता.

५७.

‘‘सकमित्तस्स कम्मेन, सहायस्सापलायिनो;

कूजन्तमुपकूजन्ति, लोमसा हदयङ्गमं.

५८.

‘‘मित्तं सहायं अधिगम्म पण्डितो, सो भुञ्जती पुत्त पसुं धनं वा;

अहञ्च पुत्ता च पती च मय्हं, मित्तानुकम्पाय समङ्गिभूता.

५९.

‘‘राजवता सूरवता च अत्थो, सम्पन्नसखिस्स भवन्ति हेते;

सो मित्तवा यसवा उग्गतत्तो, अस्मिंधलोके मोदति कामकामी.

६०.

‘‘करणीयानि मित्तानि, दलिद्देनापि सेनक;

पस्स मित्तानुकम्पाय, समग्गम्हा सञातके.

६१.

‘‘सूरेन बलवन्तेन, यो मित्ते कुरुते दिजो;

एवं सो सुखितो होति, यथाहं त्वञ्च सेनका’’ति.

तत्थ मित्तञ्चाति यंकिञ्चि अत्तनो मित्तञ्च सुहदयञ्च सुहदयसहायञ्च सामिकसङ्खातं अयिरञ्च करोथेव. निवत्थकोचोव सरेभिहन्त्वाति एत्थ कोचोति कवचो. यथा नाम पटिमुक्ककवचो सरे अभिहनति निवारेति, एवं मयम्पि मित्तबलेन पच्चत्थिके अभिहन्त्वा पुत्तेहि सद्धिं मोदामाति वदति. सकमित्तस्स कम्मेनाति सकस्स मित्तस्स परक्कमेन. सहायस्सापलायिनोति सहायस्स अपलायिनो मिगराजस्स. लोमसाति पक्खिनो अम्हाकं पुत्तका मञ्च तञ्च कूजन्तं हदयङ्गमं मधुरस्सरं निच्छारेत्वा उपकूजन्ति. समङ्गिभूताति एकट्ठाने ठिता.

राजवता सूरवता च अत्थोति यस्स सीहसदिसो राजा उक्कुसकच्छपसदिसा च सूरा मित्ता होन्ति, तेन राजवता सूरवता च अत्थो सक्का पापुणितुं. भवन्ति हेतेति यो च सम्पन्नसखो परिपुण्णमित्तधम्मो, तस्स एते सहाया भवन्ति. उग्गतत्तोति सिरिसोभग्गेन उग्गतसभावो. अस्मिंधलोकेति इधलोकसङ्खाते अस्मिं लोके मोदति. कामकामीति सामिकं आलपति. सो हि कामे कामनतो कामकामी नाम. समग्गम्हाति समग्गा जातम्हा. सञातकेति ञातकेहि पुत्तेहि सद्धिं.

एवं सा छहि गाथाहि मित्तधम्मस्स गुणकथं कथेसि. ते सब्बेपि सहायका मित्तधम्मं अभिन्दित्वा यावतायुकं ठत्वा यथाकम्मं गता.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘न, भिक्खवे, इदानेव सो भरियं निस्साय सुखप्पत्तो, पुब्बेपि सुखप्पत्तोयेवा’’ति वत्वा जातकं समोधानेसि – ‘‘तदा सेनो च सेनी च जयम्पतिका अहेसुं, पुत्तकच्छपो राहुलो, पिता महामोग्गल्लानो, उक्कुसो सारिपुत्तो, सीहो पन अहमेव अहोसि’’न्ति.

महाउक्कुसजातकवण्णना ततिया.

[४८७] ४. उद्दालकजातकवण्णना

खराजिना जटिला पङ्कदन्ताति इदं सत्था जेतवने विहरन्तो एकं कुहकभिक्खुं आरब्भ कथेसि. सो हि निय्यानिकसासने पब्बजित्वापि चतुपच्चयत्थाय तिविधं कुहकवत्थुं पूरेसि. अथस्स अगुणं पकासेन्ता भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, असुको नाम भिक्खु एवरूपे निय्यानिकसासने पब्बजित्वा कुहनं निस्साय जीविकं कप्पेती’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपेस कुहकोयेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स पुरोहितो अहोसि पण्डितो ब्यत्तो. सो एकदिवसं उय्यानकीळं गतो एकं अभिरूपं गणिकं दिस्वा पटिबद्धचित्तो ताय सद्धिं संवासं कप्पेसि. सा तं पटिच्च गब्भं पटिलभि. गब्भस्स पतिट्ठितभावं ञत्वा तं आह – ‘‘सामि, गब्भो मे पतिट्ठितो, जातकाले नामं करोन्ती अस्स किं नामं करोमी’’ति? सो ‘‘वण्णदासिया कुच्छिम्हि निब्बत्तत्ता न सक्का कुलनामं कातु’’न्ति चिन्तेत्वा ‘‘भद्दे, अयं वातघातरुक्खो उद्दालो नाम, इध पटिलद्धत्ता ‘उद्दालको’तिस्स नामं करेय्यासी’’ति वत्वा अङ्गुलिमुद्दिकं अदासि. ‘‘सचे धीता होति, इमाय नं पोसेय्यासि, सचे पुत्तो, अथ नं वयप्पत्तं मय्हं दस्सेय्यासी’’ति आह. सा अपरभागे पुत्तं विजायित्वा ‘‘उद्दालको’’तिस्स नामं अकासि.

सो वयप्पत्तो मातरं पुच्छि – ‘‘अम्म, को मे पिता’’ति? ‘‘पुरोहितो ताता’’ति. ‘‘यदि एवं वेदे उग्गण्हिस्सामी’’ति मातु हत्थतो मुद्दिकञ्च आचरियभागञ्च गहेत्वा तक्कसिलं गन्त्वा दिसापामोक्खाचरियस्स सन्तिके सिप्पं उग्गण्हन्तो एकं तापसगणं दिस्वा ‘‘इमेसं सन्तिके वरसिप्पं भविस्सति, तं उग्गण्हिस्सामी’’ति सिप्पलोभेन पब्बजित्वा तेसं वत्तपटिवत्तं कत्वा ‘‘आचरिया मं तुम्हाकं जाननसिप्पं सिक्खापेथा’’ति आह. ते अत्तनो अत्तनो जानननियामेनेव तं सिक्खापेसुं. पञ्चन्नं तापससतानं एकोपि तेन अतिरेकपञ्ञो नाहोसि, स्वेव तेसं पञ्ञाय अग्गो. अथस्स ते सन्निपतित्वा आचरियट्ठानं अदंसु. अथ ने सो आह – ‘‘मारिसा, तुम्हे निच्चं वनमूलफलाहारा अरञ्ञेव वसथ, मनुस्सपथं कस्मा न गच्छथा’’ति? ‘‘मारिस, मनुस्सा नाम महादानं दत्वा अनुमोदनं कारापेन्ति, धम्मिं कथं भणापेन्ति, पञ्हं पुच्छन्ति, मयं तेन भयेन तत्थ न गच्छामा’’ति. ‘‘मारिसा, सचेपि चक्कवत्तिराजा भविस्सति, मनं गहेत्वा कथनं नाम मय्हं भारो, तुम्हे मा भायथा’’ति वत्वा तेहि सद्धिं चारिकं चरमानो अनुपुब्बेन बाराणसिं पत्वा राजुय्याने वसित्वा पुनदिवसे सब्बेहि सद्धिं द्वारगामे भिक्खाय चरि, मनुस्सा महादानं अदंसु. तापसा पुनदिवसे नगरं पविसिंसु मनुस्सा महादानं अदंसु. उद्दालकतापसो दानानुमोदनं करोति, मङ्गलं वदति, पञ्हं विस्सज्जेति, मनुस्सा पसीदित्वा बहुपच्चये अदंसु. सकलनगरं ‘‘पण्डितो गणसत्था धम्मिकतापसो आगतो’’ति सङ्खुभि, तं रञ्ञोपि कथयिंसु.

राजा ‘‘कुहिं वसती’’ति पुच्छित्वा ‘‘उय्याने’’ति सुत्वा ‘‘साधु अज्ज तेसं दस्सनाय गमिस्सामी’’ति आह. एको पुरिसो गन्त्वा ‘‘राजा किर वो पस्सितुं आगच्छिस्सती’’ति उद्दालकस्स कथेसि. सोपि इसिगणं आमन्तेत्वा ‘‘मारिसा, राजा किर आगमिस्सति, इस्सरे नाम एकदिवसं आराधेत्वा यावजीवं अलं होती’’ति. ‘‘किं पन कातब्बं आचरिया’’ति? सो एवमाह – ‘‘तुम्हेसु एकच्चे वग्गुलिवतं चरन्तु, एकच्चे उक्कुटिकप्पधानमनुयुञ्जन्तु, एकच्चे कण्टकापस्सयिका भवन्तु, एकच्चे पञ्चातपं तपन्तु, एकच्चे उदकोरोहनकम्मं करोन्तु, एकच्चे तत्थ तत्थ मन्ते सज्झायन्तू’’ति. ते तथा करिंसु. सयं पन अट्ठ वा दस वा पण्डितवादिनो गहेत्वा मनोरमे आधारके रमणीयं पोत्थकं ठपेत्वा अन्तेवासिकपरिवुतो सुपञ्ञत्ते सापस्सये आसने निसीदि. तस्मिं खणे राजा पुरोहितं आदाय महन्तेन परिवारेन उय्यानं गन्त्वा ते मिच्छातपं चरन्ते दिस्वा ‘‘अपायभयम्हा मुत्ता’’ति पसीदित्वा उद्दालकस्स सन्तिकं गन्त्वा पटिसन्थारं कत्वा एकमन्तं निसिन्नो तुट्ठमानसो पुरोहितेन सद्धिं सल्लपन्तो पठमं गाथमाह –

६२.

‘‘खराजिना जटिला पङ्कदन्ता, दुम्मक्खरूपा ये मन्तं जप्पन्ति;

कच्चिन्नु ते मानुसके पयोगे, इदं विदू परिमुत्ता अपाया’’ति.

तत्थ खराजिनाति सखुरेहि अजिनचम्मेहि समन्नागता. पङ्कदन्ताति दन्तकट्ठस्स अखादनेन मलग्गहितदन्ता. दुम्मक्खरूपाति अनञ्जितक्खा अमण्डितरूपा लूखसङ्घाटिधरा. मानुसके पयोगेति मनुस्सेहि कत्तब्बवीरिये. इदं विदूति इदं तपचरणञ्च मन्तसज्झायनञ्च जानन्ता. अपायाति कच्चि आचरिय, इमे चतूहि अपायेहि मुत्ताति पुच्छति.

तं सुत्वा पुरोहितो ‘‘अयं राजा अट्ठाने पसन्नो, तुण्ही भवितुं न वट्टती’’ति चिन्तेत्वा दुतियं गाथमाह –

६३.

‘‘पापानि कम्मानि करेथ राज, बहुस्सुतो चे न चरेय्य धम्मं;

सहस्सवेदोपि न तं पटिच्च, दुक्खा पमुच्चे चरणं अपत्वा’’ति.

तत्थ बहुस्सुतो चेति सचे महाराज, ‘‘अहं बहुस्सुतोम्ही’’ति पगुणवेदोपि दसकुसलकम्मपथधम्मं न चरेय्य, तीहि द्वारेहि पापानेव करेय्य, तिट्ठन्तु तयो वेदा, सहस्सवेदोपि समानो तं बाहुसच्चं पटिच्च अट्ठसमापत्तिसङ्खातं चरणं अप्पत्वा अपायदुक्खतो न मुच्चेय्याति.

तस्स वचनं सुत्वा उद्दालको चिन्तेसि ‘‘राजा यथा वा तथा वा इसिगणस्स पसीदि, अयं पन ब्राह्मणो चरन्तं गोणं दण्डेन पहरन्तो विय वड्ढितभत्ते कचवरं खिपन्तो विय कथेसि, तेन सद्धिं कथेस्सामी’’ति. सो तेन सद्धिं कथेन्तो ततियं गाथमाह –

६४.

‘‘सहस्सवेदोपि न तं पटिच्च, दुक्खा पमुच्चे चरणं अपत्वा;

मञ्ञामि वेदा अफला भवन्ति, ससंयमं चरणञ्ञेव सच्च’’न्ति.

तत्थ अफलाति तव वादे वेदा च सेससिप्पानि च अफलानि आपज्जन्ति, तानि कस्मा उग्गण्हन्ति, सीलसंयमेन सद्धिं चरणञ्ञेव एकं सच्चं आपज्जतीति.

ततो पुरोहितो चतुत्थं गाथमाह –

६५.

‘‘न हेव वेदा अफला भवन्ति, ससंयमं चरणञ्ञेव सच्चं;

कित्तिञ्हि पप्पोति अधिच्च वेदे, सन्तिं पुणाति चरणेन दन्तो’’ति.

तत्थ न हेवाति नाहं ‘‘वेदा अफला’’ति वदामि, अपिच खो पन ससंयमं चरणं सच्चमेव सभावभूतं उत्तमं. तेन हि सक्का दुक्खा मुच्चितुं. सन्तिं पुणातीति समापत्तिसङ्खातेन चरणेन दन्तो भयसन्तिकरं निब्बानं पापुणातीति.

तं सुत्वा उद्दालको ‘‘न सक्का इमिना सद्धिं पटिपक्खवसेन ठातुं, ‘पुत्तो तवाह’न्ति वुत्ते सिनेहं अकरोन्तो नाम नत्थि, पुत्तभावमस्स कथेस्सामी’’ति चिन्तेत्वा पञ्चमं गाथमाह –

६६.

‘‘भच्चा माता पिता बन्धू, येन जातो सयेव सो;

उद्दालको अहं भोतो, सोत्तियाकुलवंसको’’ति.

तत्थ भच्चाति माता च पिता च सेसबन्धू च भरितब्बा नाम. येन पन जातो, सोयेव सो होति. अत्तायेव हि अत्तनो जायति, अहञ्च तयाव उद्दालकरुक्खमूले जनितो, तया वुत्तमेव नामं कतं, उद्दालको अहं भोति.

सो ‘‘एकंसेन त्वं उद्दालकोसी’’ति वुत्ते ‘‘आमा’’ति वत्वा ‘‘मया ते मातु सञ्ञाणं दिन्नं, तं कुहि’’न्ति वुत्ते ‘‘इदं ब्राह्मणा’’ति मुद्दिकं तस्स हत्थे ठपेसि. ब्राह्मणो मुद्दिकं सञ्जानित्वा निच्छयेन ‘‘त्वं ब्राह्मणधम्मं पजानासी’’ति वत्वा ब्राह्मणधम्मं पुच्छन्तो छट्ठं गाथमाह –

६७.

‘‘कथं भो ब्राह्मणो होति, कथं भवति केवली;

कथञ्च परिनिब्बानं, धम्मट्ठो किन्ति वुच्चती’’ति.

उद्दालकोपि तस्स आचिक्खन्तो सत्तमं गाथमाह –

६८.

‘‘निरंकत्वा अग्गिमादाय ब्राह्मणो, आपो सिञ्चं यजं उस्सेति यूपं;

एवंकरो ब्राह्मणो होति खेमी, धम्मे ठितं तेन अमापयिंसू’’ति.

तत्थ निरंकत्वा अग्गिमादायाति निरन्तरं कत्वा अग्गिं गहेत्वा परिचरति. आपो सिञ्चं यजं उस्सेति यूपन्ति अभिसेचनककम्मं करोन्तो सम्मापासं वा वाजपेय्यं वा निरग्गळं वा यजन्तो सुवण्णयूपं उस्सापेति. खेमीति खेमप्पत्तो. अमापयिंसूति तेनेव च कारणेन धम्मे ठितं कथयिंसु.

तं सुत्वा पुरोहितो तेन कथितं ब्राह्मणधम्मं गरहन्तो अट्ठमं गाथमाह –

६९.

‘‘न सुद्धि सेचनेनत्थि, नापि केवली ब्राह्मणो;

न खन्ती नापि सोरच्चं, नापि सो परिनिब्बुतो’’ति.

तत्थ सेचनेनाति तेन वुत्तेसु ब्राह्मणधम्मेसु एकं दस्सेत्वा सब्बं पटिक्खिपति. इदं वुत्तं होति – ‘‘अग्गिपरिचरणेन वा उदकसेचनेन वा पसुघातयञ्ञेन वा सुद्धि नाम नत्थि, नापि एत्तकेन ब्राह्मणो केवलपरिपुण्णो होति, न अधिवासनखन्ति, न सीलसोरच्चं, नापि किलेसपरिनिब्बानेन परिनिब्बुतो नाम होती’’ति.

ततो नं उद्दालको ‘‘यदि एवं ब्राह्मणो न होति, अथ कथं होती’’ति पुच्छन्तो नवमं गाथमाह –

७०.

‘‘कथं सो ब्राह्मणो होति, कथं भवति केवली;

कथञ्च परिनिब्बानं, धम्मट्ठो किन्ति वुच्चती’’ति.

पुरोहितोपिस्स कथेन्तो इतरं गाथमाह –

७१.

‘‘अखेत्तबन्धू अममो निरासो, निल्लोभपापो भवलोभखीणो;

एवंकरो ब्राह्मणो होति खेमी, धम्मे ठितं तेन अमापयिंसू’’ति.

तत्थ अखेत्तबन्धूति अक्खेत्तो अबन्धु, खेत्तवत्थुगामनिगमपरिग्गहेन चेव ञातिबन्धवगोत्तबन्धवमित्तबन्धवसहायबन्धवसिप्पबन्धवपरिग्गहेन च रहितो. अममोति सत्तसङ्खारेसु तण्हादिट्ठिममायनरहितो. निरासोति लाभधनपुत्तजीवितासाय रहितो. निल्लोभपापोति पापलोभविसमलोभेन रहितो. भवलोभखीणोति खीणभवरागो.

ततो उद्दालको गाथमाह –

७२.

‘‘खत्तिया ब्राह्मणा वेस्सा, सुद्दा चण्डालपुक्कुसा;

सब्बेव सोरता दन्ता, सब्बेव परिनिब्बुता;

सब्बेसं सीतिभूतानं, अत्थि सेय्योथ पापियो’’ति.

तत्थ अत्थि सेय्योथ पापियोति एते खत्तियादयो सब्बेपि सोरच्चादीहि समन्नागता होन्ति, एवं भूतानं पन तेसं अयं सेय्यो, अयं पापियोति एवं हीनुक्कट्ठता अत्थि, नत्थीति पुच्छति.

अथस्स ‘‘अरहत्तुप्पत्तितो पट्ठाय हीनुक्कट्ठता नाम नत्थी’’ति दस्सेतुं ब्राह्मणो गाथमाह –

७३.

‘‘खत्तिया ब्राह्मणा वेस्सा, सुद्दा चण्डालपुक्कुसा;

सब्बेव सोरता दन्ता, सब्बेव परिनिब्बुता;

सब्बेसं सीतिभूतानं, नत्थि सेय्योथ पापियो’’ति.

अथ नं गरहन्तो उद्दालको गाथाद्वयमाह –

७४.

‘‘खत्तिया ब्राह्मणा वेस्सा, सुद्दा चण्डालपुक्कुसा;

सब्बेव सोरता दन्ता, सब्बेव परिनिब्बुता.

७५.

‘‘सब्बेसं सीतिभूतानं, नत्थि सेय्योथ पापियो;

पनट्ठं चरसि ब्रह्मञ्ञं, सोत्तियाकुलवंसत’’न्ति.

तस्सत्थो – यदि एतेहि गुणेहि समन्नागतानं विसेसो नत्थि, एको वण्णोव होति, एवं सन्ते त्वं उभतो सुजातभावं नासेन्तो पनट्ठं चरसि ब्रह्मञ्ञं, चण्डालसमो होसि, सोत्तियकुलवंसतं नासेसीति.

अथ नं पुरोहितो उपमाय सञ्ञापेन्तो गाथाद्वयमाह –

७६.

‘‘नानारत्तेहि वत्थेहि, विमानं भवति छादितं;

न तेसं छाया वत्थानं, सो रागो अनुपज्जथ.

७७.

‘‘एवमेव मनुस्सेसु, यदा सुज्झन्ति माणवा;

ते सजातिं पमुञ्चन्ति, धम्ममञ्ञाय सुब्बता’’ति.

तत्थ विमानन्ति गेहं वा मण्डपं वा. छायाति तेसं वत्थानं छाया सो नानाविधो रागो न उपेति, सब्बा छाया एकवण्णाव होन्ति. एवमेवाति मनुस्सेसुपि एवमेव एकच्चे अञ्ञाणब्राह्मणा अकारणेनेव चातुवण्णे सुद्धिं पञ्ञापेन्ति, एसा अत्थीति मा गण्हि. यदा अरियमग्गेन माणवा सुज्झन्ति, तदा तेहि पटिविद्धं निब्बानधम्मं जानित्वा सुब्बता सीलवन्ता पण्डितपुरिसा ते सजातिं मुञ्चन्ति. निब्बानप्पत्तितो पट्ठाय हि जाति नाम निरत्थकाति.

उद्दालको पन पच्चाहरितुं असक्कोन्तो अप्पटिभानोव निसीदि. अथ ब्राह्मणो राजानं आह – ‘‘सब्बे एते, महाराज, कुहका सकलजम्बुदीपे कोहञ्ञेनेव नासेन्ति, उद्दालकं उप्पब्बाजेत्वा उपपुरोहितं करोथ, सेसे उप्पब्बाजेत्वा फलकावुधानि दत्वा सेवके करोथा’’ति. ‘‘साधु, आचरिया’’ति राजा तथा कारेसि. ते राजानं उपट्ठहन्ताव यथाकम्मं गता.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘न, भिक्खवे, इदानेव, पुब्बेपेस कुहकोयेवा’’ति वत्वा जातकं समोधानेसि – ‘‘तदा उद्दालको कुहकभिक्खु अहोसि, राजा आनन्दो, पुरोहितो पन अहमेव अहोसि’’न्ति.

उद्दालकजातकवण्णना चतुत्था.

[४८८] ५. भिसजातकवण्णना

अस्संगवं रजतं जातरूपन्ति इदं सत्था जेतवने विहरन्तो उक्कण्ठितभिक्खुं आरब्भ कथेसि. वत्थु पन कुसजातके (जा. २.२०.१ आदयो) आवि भविस्सति. तदा पन सत्था ‘‘सच्चं किर त्वं भिक्खु उक्कण्ठितोसी’’ति पुच्छित्वा ‘‘सच्चं, भन्ते’’ति वुत्ते ‘‘किं पटिच्चा’’ति वत्वा ‘‘किलेसं, भन्ते’’ति वुत्ते ‘‘भिक्खु एवरूपे निय्यानिकसासने पब्बजित्वा कस्मा किलेसं पटिच्च उक्कण्ठितोसि, पोराणकपण्डिता अनुप्पन्ने बुद्धे बाहिरकपब्बज्जं पब्बजित्वा वत्थुकामकिलेसकामे आरब्भ उप्पज्जनकसञ्ञं सपथं कत्वा विहरिंसू’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो असीतिकोटिविभवस्स ब्राह्मणमहासालकुलस्स पुत्तो हुत्वा निब्बत्ति, ‘‘महाकञ्चनकुमारो’’तिस्स नामं करिंसु. अथस्स पदसा विचरणकाले अपरोपि पुत्तो जायि, ‘‘उपकञ्चनकुमारो’’तिस्स नामं करिंसु. एवं पटिपाटिया सत्त पुत्ता अहेसुं. सब्बकनिट्ठा पनेका धीता, तस्सा ‘‘कञ्चनदेवी’’ति नामं करिंसु. महाकञ्चनकुमारो वयप्पत्तो तक्कसिलतो सब्बसिप्पानि उग्गण्हित्वा आगच्छि. अथ नं मातापितरो घरावासेन बन्धितुकामा ‘‘अत्तना समानजातियकुलतो ते दारिकं आनेस्साम, घरावासं सण्ठपेही’’ति वदिंसु. ‘‘अम्मताता, न मय्हं घरावासेनत्थो, मय्हञ्हि तयो भवा आदित्ता विय सप्पटिभया, बन्धनागारं विय पलिबुद्धा, उक्कारभूमि विय जेगुच्छा हुत्वा उपट्ठहन्ति, मया सुपिनेनपि मेथुनधम्मो न दिट्ठपुब्बो, अञ्ञे वो पुत्ता अत्थि, ते घरावासेन निमन्तेथा’’ति वत्वा पुनप्पुनं याचितोपि सहाये पेसेत्वा तेहि याचितोपि न इच्छि.

अथ नं सहाया ‘‘सम्म, किं पन त्वं पत्थेन्तो कामे परिभुञ्जितुं न इच्छसी’’ति पुच्छिंसु. सो तेसं नेक्खम्मज्झासयतं आरोचेसि. तं सुत्वा मातापितरो सेसपुत्ते निमन्तेसुं, तेपि न इच्छिंसु. कञ्चनदेवीपि न इच्छियेव. अपरभागे मातापितरो कालमकंसु. महाकञ्चनपण्डितो मातापितूनं कत्तब्बकिच्चं कत्वा असीतिकोटिधनेन कपणद्धिकानं महादानं दत्वा छ भातरो भगिनिं एकं दासं एकं दासिं एकं सहायकञ्च आदाय महाभिनिक्खमनं निक्खमित्वा हिमवन्तं पाविसि. ते तत्थ एकं पदुमसरं निस्साय रमणीये भूमिभागे अस्समं कत्वा पब्बजित्वा वनमूलफलाहारेहि यापयिंसु. ते अरञ्ञं गच्छन्ता एकतोव गन्त्वा यत्थ एको फलं वा पत्तं वा पस्सति, तत्थ इतरेपि पक्कोसित्वा दिट्ठसुतादीनि कथेन्ता उच्चिनन्ति, गामस्स कम्मन्तट्ठानं विय होति. अथ आचरियो महाकञ्चनतापसो चिन्तेसि ‘‘अम्हाकं असीतिकोटिधनं छड्डेत्वा पब्बजितानं एवं लोलुप्पचारवसेन फलाफलत्थाय विचरणं नाम अप्पतिरूपं, इतो पट्ठाय अहमेव फलाफलं आहरिस्सामी’’ति. सो अस्समं पत्वा सब्बेपि ते सायन्हसमये सन्निपातेत्वा तमत्थं आरोचेत्वा ‘‘तुम्हे इधेव समणधम्मं करोन्ता अच्छथ, अहं फलाफलं आहरिस्सामी’’ति आह. अथ नं उपकञ्चनादयो ‘‘मयं आचरिय, तुम्हे निस्साय पब्बजिता, तुम्हे इधेव समणधम्मं करोथ, भगिनीपि नो इधेव होतु, दासीपि तस्सा सन्तिके अच्छतु, मयं अट्ठ जना वारेन फलाफलं आहरिस्साम, तुम्हे पन तयो वारमुत्ताव होथा’’ति वत्वा पटिञ्ञं गण्हिंसु.

ततो पट्ठाय अट्ठसुपि जनेसु एकेको वारेनेव फलाफलं आहरति. सेसा अत्तनो अत्तनो पण्णसालायमेव होन्ति, अकारणेन एकतो भवितुं न लभन्ति. वारप्पत्तो फलाफलं आहरित्वा एको माळको अत्थि, तत्थ पासाणफलके एकादस कोट्ठासे कत्वा घण्डिसञ्ञं कत्वा अत्तनो कोट्ठासं आदाय वसनट्ठानं पविसति. सेसा घण्डिसञ्ञाय निक्खमित्वा लोलुप्पं अकत्वा गारवपरिहारेन गन्त्वा अत्तनो पापुणनकोट्ठासं आदाय वसनट्ठानं गन्त्वा परिभुञ्जित्वा समणधम्मं करोन्ति. ते अपरभागे भिसानि आहरित्वा खादन्ता तत्ततपा घोरतपा परमाजितिन्द्रिया कसिणपरिकम्मं करोन्ता विहरिंसु. अथ तेसं सीलतेजेन सक्कस्स भवनं कम्पि. सक्कोपि आवज्जेन्तो तं कारणं ञत्वा ‘‘कामाधिमुत्ता नु खो इमे इसयो , नो’’ति आसङ्कं करोतियेव. सो ‘‘इमे ताव इसयो परिग्गण्हिस्सामी’’ति चिन्तेत्वा अत्तनो आनुभावेन महासत्तस्स कोट्ठासं तयो दिवसे अन्तरधापेसि. सो पठमदिवसे कोट्ठासं अदिस्वा ‘‘मम कोट्ठासं पमुट्ठो भविस्सती’’ति चिन्तेसि, दुतियदिवसे ‘‘मम दोसेन भवितब्बं, पणामनवसेन मम कोट्ठासं न ठपेसि मञ्ञे’’ति चिन्तेसि, ततियदिवसे ‘‘केन नु खो कारणेन मय्हं कोट्ठासं न ठपेन्ति, सचे मे दोसो अत्थि, खमापेस्सामी’’ति सायन्हसमये घण्डिसञ्ञं अदासि.

सब्बे सन्निपतित्वा ‘‘केन घण्डिसञ्ञा दिन्ना’’ति आहंसु. ‘‘मया ताता’’ति. ‘‘किंकारणा आचरिया’’ति? ‘‘ताता ततियदिवसे केन फलाफलं आभत’’न्ति? तेसु एको उट्ठाय ‘‘मया आचरिया’’ति वन्दित्वा अट्ठासि. कोट्ठासे करोन्तेन ते मय्हं कोट्ठासो कतोति. ‘‘आम, आचरिय, जेट्ठककोट्ठासो मे कतो’’ति. ‘‘हिय्यो केनाभत’’न्ति? ‘‘मया’’ति अपरो उट्ठाय वन्दित्वा अट्ठासि. कोट्ठासं करोन्तो मं अनुस्सरीति. ‘‘तुम्हाकं मे जेट्ठककोट्ठासो ठपितो’’ति. ‘‘अज्ज केनाभत’’न्ति. ‘‘मया’’ति अपरो उट्ठाय वन्दित्वा अट्ठासि. कोट्ठासं करोन्तो मं अनुस्सरीति. ‘‘तुम्हाकं मे जेट्ठककोट्ठासो कतो’’ति. ‘‘ताता, अज्ज मय्हं कोट्ठासं अलभन्तस्स ततियो दिवसो, पठमदिवसे कोट्ठासं अदिस्वा ‘कोट्ठासं करोन्तो मं पमुट्ठो भविस्सती’ति चिन्तेसिं, दुतियदिवसे ‘‘मम कोचि दोसो भविस्सती’’ति चिन्तेसिं, अज्ज पन ‘‘सचे मे दोसो अत्थि, खमापेस्सामी’’ति चिन्तेत्वा घण्डिसञ्ञाय तुम्हे सन्निपातेसिं. एते भिसकोट्ठासे तुम्हे ‘‘करिम्हा’’ति वदथ, अहं न लभामि, एतेसं थेनेत्वा खादकं ञातुं वट्टति, कामे पहाय पब्बजितानं भिसमत्तं थेननं नाम अप्पतिरूपन्ति. ते तस्स कथं सुत्वा ‘‘अहो साहसिककम्म’’न्ति सब्बेव उब्बेगप्पत्ता अहेसुं.

तस्मिं अस्समपदे वनजेट्ठकरुक्खे निब्बत्तदेवतापि ओतरित्वा आगन्त्वा तेसंयेव सन्तिके निसीदि. आनेञ्जकरणं कारियमानो दुक्खं अधिवासेतुं असक्कोन्तो आळानं भिन्दित्वा पलायित्वा अरञ्ञं पविट्ठो एको वारणो कालेन कालं इसिगणं वन्दति, सोपि आगन्त्वा एकमन्तं अट्ठासि. सप्पकीळापनको एको वानरो अहितुण्डिकस्स हत्थतो मुच्चित्वा पलायित्वा अरञ्ञं पविसित्वा तत्थेव अस्समे वसति. सोपि तं दिवसं इसिगणं वन्दित्वा एकमन्तं निसीदि. सक्को ‘‘इसिगणं परिग्गण्हिस्सामी’’ति तेसं सन्तिके अदिस्समानकायो अट्ठासि. तस्मिं खणेव बोधिसत्तस्स कनिट्ठो उपकञ्चनतापसो उट्ठायासना बोधिसत्तं वन्दित्वा सेसानं अपचितिं दस्सेत्वा ‘‘आचरिय, अहं अञ्ञे अपट्ठपेत्वा अत्तानञ्ञेव सोधेतुं लभामी’’ति पुच्छि. ‘‘आम, लभसी’’ति. सो इसिगणमज्झे ठत्वा ‘‘सचे ते मया भिसानि खादितानि, एवरूपो नाम होतू’’ति सपथं करोन्तो पठमं गाथमाह –

७८.

‘‘अस्सं गवं रजतं जातरूपं, भरियञ्च सो इध लभतं मनापं;

पुत्तेहि दारेहि समङ्गि होतु, भिसानि ते ब्राह्मण यो अहासी’’ति.

तत्थ ‘‘अस्सं गव’’न्ति इदं ‘‘सो ‘यत्तकानि पियवत्थूनि होन्ति, तेहि विप्पयोगे तत्तकानि सोकदुक्खानि उप्पज्जन्ती’ति वत्थुकामे गरहन्तो अभासी’’ति वेदितब्बं.

तं सुत्वा इसिगणो ‘‘मारिस, मा एवं कथेथ, अतिभारियो ते सपथो’’ति कण्णे पिदहि. बोधिसत्तोपि नं ‘‘तात, अतिभारियो ते सपथो, न त्वं खादसि, तव पत्तासने निसीदा’’ति आह. तस्मिं पठमं सपथं कत्वा निसिन्ने दुतियोपि भाता सहसा उट्ठाय महासत्तं वन्दित्वा सपथेन अत्तानं सोधेन्तो दुतियं गाथमाह –

७९.

‘‘मालञ्च सो कासिकचन्दनञ्च, धारेतु पुत्तस्स बहू भवन्तु;

कामेसु तिब्बं कुरुतं अपेक्खं, भिसानि ते ब्राह्मण यो अहासी’’ति.

तत्थ तिब्बन्ति वत्थुकामकिलेसकामेसु बहलं अपेक्खं करोतूति. इदं सो ‘‘यस्सेतेसु तिब्बा अपेक्खा होन्ति, सो तेहि विप्पयोगे महन्तं दुक्खं पापुणाती’’ति दुक्खपटिक्खेपवसेनेव आह.

तस्मिं निसिन्ने सेसापि अत्तनो अत्तनो अज्झासयानुरूपेन तं तं गाथं अभासिंसु –

८०.

‘‘पहूतधञ्ञो कसिमा यसस्सी, पुत्ते गिही धनिमा सब्बकामे;

वयं अपस्सं घरमावसातु, भिसानि ते ब्राह्मण यो अहासि.

८१.

‘‘सो खत्तियो होतु पसय्हकारी, राजाभिराजा बलवा यसस्सी;

स चातुरन्तं महिमावसातु, भिसानि ते ब्राह्मण यो अहासि.

८२.

‘‘सो ब्राह्मणो होतु अवीतरागो, मुहुत्तनक्खत्तपथेसु युत्तो;

पूजेतु नं रट्ठपती यसस्सी, भिसानि ते ब्राह्मण यो अहासि.

८३.

‘‘अज्झायकं सब्बसमन्तवेदं, तपस्सिनं मञ्ञतु सब्बलोको;

पूजेन्तु नं जानपदा समेच्च, भिसानि ते ब्राह्मण यो अहासि.

८४.

‘‘चतुस्सदं गामवरं समिद्धं, दिन्नञ्हि सो भुञ्जतु वासवेन;

अवीतरागो मरणं उपेतु, भिसानि ते ब्राह्मण यो अहासि.

८५.

‘‘सो गामणी होतु सहायमज्झे, नच्चेहि गीतेहि पमोदमानो;

सो राजतो ब्यसन मालत्थ किञ्चि, भिसानि ते ब्राह्मण यो अहासि.

८६.

‘‘यं एकराजा पथविं विजेत्वा, इत्थीसहस्सान ठपेतु अग्गं;

सीमन्तिनीनं पवरा भवातु, भिसानि ते ब्राह्मण या अहासि.

८७.

‘‘इसीनञ्हि सा सब्बसमागतानं, भुञ्जेय्य सादुं अविकम्पमाना;

चरातु लाभेन विकत्थमाना, भिसानि ते ब्राह्मण या अहासि.

८८.

‘‘आवासिको होतु महाविहारे, नवकम्मिको होतु गजङ्गलायं;

आलोकसन्धिं दिवसं करोतु, भिसानि ते ब्राह्मण यो अहासि.

८९.

‘‘सो बज्झतू पाससतेहि छब्भि, रम्मा वना निय्यतु राजधानिं;

तुत्तेहि सो हञ्ञतु पाचनेहि, भिसानि ते ब्राह्मण यो अहासि.

९०.

‘‘अलक्कमाली तिपुकण्णविद्धो, लट्ठीहतो सप्पमुखं उपेतु;

सकच्छबन्धो विसिखं चरातु, भिसानि ते ब्राह्मण यो अहासी’’ति.

तत्थ ततियेन वुत्तगाथाय कसिमाति सम्पन्नकसिकम्मो. पुत्ते गिही धनिमा सब्बकामेति पुत्ते लभतु, गिही होतु, सत्तविधेन रतनधनेन धनिमा होतु, रूपादिभेदे सब्बकामे लभतु. वयं अपस्सन्ति महल्लककाले पब्बज्जानुरूपम्पि अत्तनो वयं अपस्सन्तो पञ्चकामगुणसमिद्धं घरमेव आवसतूति. इदं सो ‘‘पञ्चकामगुणगिद्धो कामगुणविप्पयोगेन महाविनासं पापुणाती’’ति दस्सेतुं कथेसि.

चतुत्थेन वुत्तगाथाय राजाभिराजाति राजूनं अन्तरे अभिराजाति. इदं सो ‘‘इस्सरानं नाम इस्सरिये परिगलिते महन्तं दुक्खं उप्पज्जती’’ति रज्जे दोसं दस्सेन्तो कथेसि. पञ्चमेन वुत्तगाथाय अवीतरागोति पुरोहितट्ठानतण्हाय सतण्होति. इदं सो ‘‘पुरोहितस्स पुरोहितट्ठाने परिगलिते महन्तं दोमनस्सं उप्पज्जती’’ति दस्सेतुं कथेसि. छट्ठेन वुत्तगाथाय तपस्सिनन्ति तपसीलसम्पन्नोति तं मञ्ञतु. इदं सो ‘‘लाभसक्कारापगमेन महन्तं दोमनस्सं उप्पज्जती’’ति लाभसक्कारगरहवसेन कथेसि.

सहायतापसेन वुत्तगाथाय चतुस्सदन्ति आकिण्णमनुस्सताय मनुस्सेहि, पहूतधञ्ञताय धञ्ञेन, सुलभदारुताय दारूहि, सम्पन्नोदकताय उदकेनाति चतूहि उस्सन्नं, चतुस्सदसमन्नागतन्ति अत्थो. वासवेनाति वासवेन दिन्नं विय अचलं, वासवतो लद्धवरानुभावेन एकं राजानं आराधेत्वा तेन दिन्नन्तिपि अत्थो. अवीतरागोति कद्दमे सूकरो विय कामपङ्के निमुग्गोव हुत्वा. इति सोपि कामानं आदीनवं कथेन्तो एवमाह.

दासेन वुत्तगाथाय गामणीति गामजेट्ठको. अयम्पि कामे गरहन्तोयेव एवमाह. कञ्चनदेविया वुत्तगाथाय न्ति यं इत्थिन्ति अत्थो. एकराजाति अग्गराजा. इत्थिसहस्सानन्ति वचनमट्ठताय वुत्तं, सोळसन्नं इत्थिसहस्सानं अग्गट्ठाने ठपेतूति अत्थो. सीमन्तिनीनन्ति सीमन्तधरानं इत्थीनन्ति अत्थो. इति सा इत्थिभावे ठत्वापि दुग्गन्धगूथरासिं विय कामे गरहन्तीयेव एवमाह. दासिया वुत्तगाथाय सब्बसमागतानन्ति सब्बेसं सन्निपतितानं मज्झे निसीदित्वा अविकम्पमाना अनोसक्कमाना सादुरसं भुञ्जतूति अत्थो. दासीनं किर सामिकस्स सन्तिके निसीदित्वा भुञ्जनं नाम अप्पियं. इति सा अत्तनो अप्पियताय एवमाह. चरातूति चरतु. लाभेन विकत्थमानाति लाभहेतु कुहनकम्मं करोन्ती लाभसक्कारं उप्पादेन्ती चरतूति अत्थो. इमिना सा दासिभावे ठितापि किलेसकामवत्थुकामे गरहति.

देवताय वुत्तगाथाय आवासिकोति आवासजग्गनको. गजङ्गलायन्ति एवंनामके नगरे. तत्थ किर दब्बसम्भारा सुलभा. आलोकसन्धिं दिवसन्ति एकदिवसेनेव वातपानं करोतु. सो किर देवपुत्तो कस्सपबुद्धकाले गजङ्गलनगरं निस्साय योजनिके जिण्णमहाविहारे आवासिकसङ्घत्थेरो हुत्वा जिण्णविहारे नवकम्मं करोन्तोयेव महादुक्खं अनुभवि. तस्मा तदेव दुक्खं आरब्भ एवमाह. हत्थिना वुत्तगाथाय पाससतेहीति बहूहि पासेहि. छब्भीति चतूसु पादेसु गीवाय कटिभागे चाति छसु ठानेसु. तुत्तेहीति द्विकण्डकाहि दीघलट्ठीहि. पाचनेहीति दसपाचनेहि अङ्कुसेहि वा. सो किर अत्तनो अनुभूतदुक्खञ्ञेव आरब्भ एवमाह.

वानरेन वुत्तगाथाय अलक्कमालीति अहितुण्डिकेन कण्ठे परिक्खिपित्वा ठपिताय अलक्कमालाय समन्नागतो. तिपुकण्णविद्धोति तिपुपिळन्धनेन पिळन्धकण्णो. लट्ठीहतोति सप्पकीळं सिक्खापयमानो लट्ठिया हतो हुत्वा. एसोपि अहितुण्डिकस्स हत्थे अत्तनो अनुभूतदुक्खमेव सन्धाय एवमाह.

एवं तेहि तेरसहि जनेहि सपथे कते महासत्तो चिन्तेसि ‘‘कदाचि इमे ‘अयं अनट्ठमेव नट्ठन्ति कथेती’ति मयि आसङ्कं करेय्युं, अहम्पि सपथं करोमी’’ति. अथ नं करोन्तो चुद्दसमं गाथमाह –

९१.

‘‘यो वे अनट्ठंव नट्ठन्ति चाह, कामेव सो लभतं भुञ्जतञ्च;

अगारमज्झे मरणं उपेतु, यो वा भोन्तो सङ्कति कञ्चिदेवा’’ति.

तत्थ भोन्तोति आलपनं. इदं वुत्तं होति – भवन्तो यो अनट्ठे कोट्ठासे ‘‘नट्ठं मे’’ति वदति, यो वा तुम्हेसु कञ्चि आसङ्कति, सो पञ्च कामगुणे लभतु चेव भुञ्जतु च, रमणीयमेव पब्बज्जं अलभित्वा अगारमज्झेयेव मरतूति.

एवं इसीहि सपथे कते सक्को भायित्वा ‘‘अहं इमे वीमंसन्तो भिसानि अन्तरधापेसिं. इमे च छड्डितखेळपिण्डं विय कामे गरहन्ता सपथं करोन्ति, कामे गरहकारणं ते पुच्छिस्सामी’’ति चिन्तेत्वा दिस्समानरूपो बोधिसत्तं वन्दित्वा पुच्छन्तो अनन्तरं गाथमाह –

९२.

‘‘यदेसमाना विचरन्ति लोके, इट्ठञ्च कन्तञ्च बहूनमेतं;

पियं मनुञ्ञं चिध जीवलोके, कस्मा इसयो नप्पसंसन्ति कामे’’ति.

तत्थ यदेसमानाति यं वत्थुकामं किलेसकामञ्च कसिगोरक्खादीहि समविसमकम्मेहि परियेसमाना सत्ता लोके विचरन्ति, एतं बहूनं देवमनुस्सानं इट्ठञ्च कन्तञ्च पियञ्च मनुञ्ञञ्च, कस्मा इसयो नप्पसंसन्ति कामेति अत्थो. ‘‘कामे’’ति इमिना तं वत्थुं सरूपतो दस्सेति.

अथस्स पञ्हं विस्सज्जेन्तो महासत्तो द्वे गाथा अभासि –

९३.

‘‘कामेसु वे हञ्ञरे बज्झरे च, कामेसु दुक्खञ्च भयञ्च जातं;

कामेसु भूताधिपती पमत्ता, पापानि कम्मानि करोन्ति मोहा.

९४.

‘‘ते पापधम्मा पसवेत्व पापं, कायस्स भेदा निरयं वजन्ति;

आदीनवं कामगुणेसु दिस्वा, तस्मा इसयो नप्पसंसन्ति कामे’’ति.

तत्थ कामेसूति कामहेतु, कामे निस्साय कायदुच्चरितादीनि करोन्तीति अत्थो. हञ्ञरेति दण्डादीहि हञ्ञन्ति. बज्झरेति रज्जुबन्धनादीहि बज्झन्ति. दुक्खन्ति कायिकचेतसिकं असातं दुक्खं. भयन्ति अत्तानुवादादिकं सब्बम्पि भयं. भूताधिपतीति सक्कं आलपति. आदीनवन्ति एवरूपं दोसं. सो पनेस आदीनवो दुक्खक्खन्धादीहि सुत्तेहि (म. नि. १.१६३-१८०) दीपेतब्बो.

सक्को महासत्तस्स कथं सुत्वा संविग्गमानसो अनन्तरं गाथमाह –

९५.

‘‘वीमंसमानो इसिनो भिसानि, तीरे गहेत्वान थले निधेसिं;

सुद्धा अपापा इसयो वसन्ति, एतानि ते ब्रह्मचारी भिसानी’’ति.

तत्थ विमंसमानोति भन्ते, अहं ‘‘इमे इसयो कामाधिमुत्ता वा, नो वा’’ति वीमंसन्तो. इसिनोति तव महेसिनो सन्तकानि भिसानि. तीरे गहेत्वानाति तीरे निक्खित्तानि गहेत्वा थले एकमन्ते निधेसिं. सुद्धाति इदानि मया तुम्हाकं सपथकिरियाय ञातं ‘‘इमे इसयो सुद्धा अपापा हुत्वा वसन्ती’’ति.

तं सुत्वा बोधिसत्तो गाथमाह –

९६.

‘‘न ते नटा नो पन कीळनेय्या, न बन्धवा नो पन ते सहाया;

किस्मिं वुपत्थम्भ सहस्सनेत्त, इसीहि त्वं कीळसि देवराजा’’ति.

तत्थ न ते नटा नोति देवराज, मयं तव नटा वा कीळितब्बयुत्तका वा केचि न होम, नापि तव ञातका, न सहाया, अथ त्वं किं वा उपत्थम्भं कत्वा किं निस्साय इसीहि सद्धिं कीळसीति अत्थो.

अथ नं सक्को खमापेन्तो वीसतिमं गाथमाह –

९७.

‘‘आचरियो मेसि पिता च मय्हं, एसा पतिट्ठा खलितस्स ब्रह्मे;

एकापराधं खम भूरिपञ्ञ, न पण्डिता कोधबला भवन्ती’’ति.

तत्थ एसा पतिट्ठाति एसा तव पादच्छाया अज्ज मम खलितस्स अपरद्धस्स पतिट्ठा होतु. कोधबलाति पण्डिता नाम खन्तिबला भवन्ति, न कोधबलाति.

अथ महासत्तो सक्कस्स देवरञ्ञो खमित्वा सयं इसिगणं खमापेन्तो इतरं गाथमाह –

९८.

‘‘सुवासितं इसिनं एकरत्तं, यं वासवं भूतपतिद्दसाम;

सब्बेव भोन्तो सुमना भवन्तु, यं ब्राह्मणो पच्चुपादी भिसानी’’ति.

तत्थ सुवासितं इसिनं एकरत्तन्ति आयस्मन्तानं इसीनं एकरत्तम्पि इमस्मिं अरञ्ञे वसितं सुवसितमेव. किंकारणा? यं वासवं भूतपतिं अद्दसाम, सचे हि मयं नगरे अवसिम्ह, इमं न अद्दसाम. भोन्तोति भवन्तो सब्बेपि सुमना भवन्तु, तुस्सन्तु, सक्कस्स देवरञ्ञो खमन्तु. किंकारणा? यं ब्राह्मणो पच्चुपादी भिसानि, यस्मा तुम्हाकं आचरियो भिसानि पटिलभीति.

सक्को इसिगणं वन्दित्वा देवलोकमेव गतो. इसिगणोपि झानाभिञ्ञायो निब्बत्तेत्वा ब्रह्मलोकूपगो अहोसि.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘एवं भिक्खु पोराणकपण्डिता सपथं कत्वा किलेसे पजहिंसू’’ति वत्वा सच्चानि पकासेसि, सच्चपरियोसाने उक्कण्ठितभिक्खु सोतापत्तिफले पतिट्ठहि. जातकं समोधानेन्तो पुन सत्था तिस्सो गाथा अभासि –

९९.

‘‘अहञ्च सारिपुत्तो च, मोग्गल्लानो च कस्सपो;

अनुरुद्धो पुण्णो आनन्दो, तदासुं सत्त भातरो.

१००.

‘‘भगिनी उप्पलवण्णा च, दासी खुज्जुत्तरा तदा;

चित्तो गहपति दासो, यक्खो सातागिरो तदा.

१०१.

‘‘पालिलेय्यो तदा नागो, मधुदो सेट्ठवानरो;

काळुदायी तदा सक्को, एवं धारेथ जातक’’न्ति.

भिसजातकवण्णना पञ्चमा.

[४८९] ६. सुरुचिजातकवण्णना

महेसीसुरुचिनो भरियाति इदं सत्था सावत्थिं उपनिस्साय मिगारमातुपासादे विहरन्तो विसाखाय महाउपासिकाय लद्धे अट्ठ वरे आरब्भ कथेसि. सा हि एकदिवसं जेतवने धम्मकथं सुत्वा भगवन्तं सद्धिं भिक्खुसङ्घेन स्वातनाय निमन्तेत्वा पक्कामि. तस्सा पन रत्तिया अच्चयेन चातुद्दीपिको महामेघो पावस्सि . भगवा भिक्खू आमन्तेत्वा ‘‘यथा, भिक्खवे, जेतवने वस्सति, एवं चतूसु दीपेसु वस्सति, ओवस्सापेथ, भिक्खवे, कायं, अयं पच्छिमको चातुद्दीपिको महामेघो’’ति वत्वा ओवस्सापितकायेहि भिक्खूहि सद्धिं इद्धिबलेन जेतवने अन्तरहितो विसाखाय कोट्ठके पातुरहोसि. उपासिका ‘‘अच्छरियं वत भो, अब्भुतं वत भो, तथागतस्स महिद्धिकता महानुभावता, यत्र हि नाम जाणुकमत्तेसुपि ओघेसु वत्तमानेसु कटिमत्तेसुपि ओघेसु वत्तमानेसु न हि नाम एकभिक्खुस्सपि पादा वा चीवरानि वा अल्लानि भविस्सन्ती’’ति हट्ठा उदग्गा बुद्धप्पमुखं भिक्खुसङ्घं परिविसित्वा कतभत्तकिच्चं भगवन्तं एतदवोच ‘‘अट्ठाहं, भन्ते, भगवन्तं वरानि याचामी’’ति. ‘‘अतिक्कन्तवरा खो, विसाखे, तथागता’’ति. ‘‘यानि च, भन्ते, कप्पियानि यानि च अनवज्जानी’’ति. ‘‘वदेहि विसाखे’’ति. ‘‘इच्छामहं, भन्ते, भिक्खुसङ्घस्स यावजीवं वस्सिकसाटिकं दातुं, आगन्तुकभत्तं दातुं, गमिकभत्तं दातुं, गिलानभत्तं दातुं, गिलानुपट्ठाकभत्तं दातुं, गिलानभेसज्जं दातुं, धुवयागुं दातुं, भिक्खुनिसङ्घस्स यावजीवं उदकसाटिकं दातु’’न्ति.

सत्था ‘‘कं पन त्वं, विसाखे, अत्थवसं सम्पस्समाना तथागतं अट्ठ वरानि याचसी’’ति पुच्छित्वा ताय वरानिसंसे कथिते ‘‘साधु साधु, विसाखे, साधु खो त्वं, विसाखे, इमं आनिसंसं सम्पस्समाना तथागतं अट्ठ वरानि याचसी’’ति वत्वा ‘‘अनुजानामि ते, विसाखे, अट्ठ वरानी’’ति अट्ठ वरे दत्वा अनुमोदनं कत्वा पक्कामि. अथेकदिवसं सत्थरि पुब्बारामे विहरन्ते भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, विसाखा महाउपासिका मातुगामत्तभावे ठत्वापि दसबलस्स सन्तिके अट्ठ वरे लभि, अहो महागुणा’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, विसाखा इदानेव मम सन्तिका वरे लभति, पुब्बेपेसा लभियेवा’’ति वत्वा अतीतं आहरि.

अतीते मिथिलायं सुरुचि नाम राजा रज्जं कारेन्तो पुत्तं पटिलभित्वा तस्स ‘‘सुरुचिकुमारो’’त्वेव नामं अकासि. सो वयप्पत्तो ‘‘तक्कसिलायं सिप्पं उग्गण्हिस्सामी’’ति गन्त्वा नगरद्वारे सालायं निसीदि. बाराणसिरञ्ञोपि पुत्तो ब्रह्मदत्तकुमारो नाम तथेव गन्त्वा सुरुचिकुमारस्स निसिन्नफलकेयेव निसीदि. ते अञ्ञमञ्ञं पुच्छित्वा विस्सासिका हुत्वा एकतोव आचरियस्स सन्तिकं गन्त्वा आचरियभागं दत्वा सिप्पं पट्ठपेत्वा न चिरस्सेव निट्ठितसिप्पा आचरियं आपुच्छित्वा थोकं मग्गं एकतोव गन्त्वा द्वेधापथे ठिता अञ्ञमञ्ञं आलिङ्गित्वा मित्तधम्मानुरक्खणत्थं कतिकं करिंसु ‘‘सचे मम पुत्तो जायति, तव धीता, तव पुत्तो, मम धीता, तेसं आवाहविवाहं करिस्सामा’’ति. तेसु रज्जं कारेन्तेसु सुरुचिमहाराजस्स पुत्तो जायि, ‘‘सुरुचिकुमारो’’त्वेवस्स नामं करिंसु. ब्रह्मदत्तस्स धीता जायि, ‘‘सुमेधा’’तिस्सा नामं करिंसु.

सुरुचिकुमारो वयप्पत्तो तक्कसिलायं गन्त्वा सिप्पं उग्गण्हित्वा आगच्छि. अथ नं पिता रज्जे अभिसिञ्चितुकामो हुत्वा ‘‘सहायस्स किर मे बाराणसिरञ्ञो धीता अत्थि, तमेवस्स अग्गमहेसिं करिस्सामी’’ति तस्सा अत्थाय बहुं पण्णाकारं दत्वा अमच्चे पेसेसि. तेसं अनागतकालेयेव बाराणसिराजा देविं पुच्छि ‘‘भद्दे, मातुगामस्स नाम किं अतिरेकदुक्ख’’न्ति? ‘‘सपत्तिरोसदुक्खं देवा’’ति. ‘‘तेन हि, भद्दे, अम्हाकं एकं धीतरं सुमेधादेविं तम्हा दुक्खा मोचेत्वा यो एतं एकिकमेव गण्हिस्सति, तस्स दस्सामा’’ति आह. सो तेहि अमच्चेहि आगन्त्वा तस्सा नामे गहिते ‘‘ताता, कामं मया पुब्बे मय्हं सहायस्स पटिञ्ञा कता, इमं पन मयं इत्थिघटाय अन्तरे न खिपितुकामा, यो एतं एकिकमेव गण्हाति, तस्स दातुकामम्हा’’ति आह. ते रञ्ञो सन्तिकं पहिणिंसु. राजा पन ‘‘अम्हाकं रज्जं महन्तं, सत्तयोजनिकं मिथिलनगरं, तीणि योजनसतानि रट्ठपरिच्छेदो, हेट्ठिमन्तेन सोळस इत्थिसहस्सानि लद्धुं वट्टती’’ति वत्वा न रोचेसि.

सुरुचिकुमारो पन सुमेधाय रूपसम्पदं सुत्वा सवनसंसग्गेन बज्झित्वा ‘‘अहं तं एकिकमेव गण्हिस्सामि, न मय्हं इत्थिघटाय अत्थो, तमेव आनेन्तू’’ति मातापितूनं पेसेसि. ते तस्स मनं अभिन्दित्वा बहुं धनं पेसेत्वा महन्तेन परिवारेन तं आनेत्वा कुमारस्स अग्गमहेसिं कत्वा एकतोव अभिसिञ्चिंसु. सो सुरुचिमहाराजा नाम हुत्वा धम्मेन रज्जं कारेन्तो ताय सद्धिं पियसंवासं वसि. सा पन दस वस्ससहस्सानि तस्स गेहे वसन्ती नेव पुत्तं, न धीतरं लभि. अथ नागरा सन्निपतित्वा राजङ्गणे उपक्कोसित्वा ‘‘किमेत’’न्ति वुत्ते ‘‘रञ्ञो दोसो नत्थि, वंसानुपालको पन वो पुत्तो न विज्जति, तुम्हाकं एकाव देवी, राजकुले च नाम हेट्ठिमन्तेन सोळसहि इत्थिसहस्सेहि भवितब्बं, इत्थिघटं गण्ह, देव, अद्धा तासु पुञ्ञवती पुत्तं लभिस्सती’’ति वत्वा ‘‘ताता, किं कथेथ, ‘अहं अञ्ञं न गण्हिस्सामी’ति पटिञ्ञं दत्वा मया एसा आनीता, न सक्का मुसावादं कातुं, न मय्हं इत्थिघटाय अत्थो’’ति रञ्ञा पटिक्खित्ता पक्कमिंसु.

सुमेधा तं कथं सुत्वा ‘‘राजा ताव सच्चवादिताय अञ्ञा इत्थियो न आनेसि, अहमेव पनस्स आनेस्सामी’’ति रञ्ञो मातुसमभरियट्ठाने ठत्वा अत्तनो रुचियाव खत्तियकञ्ञानं सहस्सं, अमच्चकञ्ञानं सहस्सं, गहपतिकञ्ञानं सहस्सं, सब्बसमयनाटकित्थीनं सहस्सन्ति चत्तारि इत्थिसहस्सानि आनेसि. तापि दस वस्ससहस्सानि राजकुले वसित्वा नेव पुत्तं, न धीतरं लभिंसु. एतेनेवुपायेन अपरानिपि तिक्खत्तुं चत्तारि चत्तारि सहस्सानि आनेसि. तापि नेव पुत्तं, न धीतरं लभिंसु. एत्तावता सोळस इत्थिसहस्सानि अहेसुं. चत्तालीस वस्ससहस्सानि अतिक्कमिंसु, तानि ताय एकिकाय वुत्थेहि दसहि सहस्सेहि सद्धिं पञ्ञास वस्ससहस्सानि होन्ति. अथ नागरा सन्निपतित्वा पुन उपक्कोसित्वा ‘‘किमेत’’न्ति वुत्ते ‘‘देव, तुम्हाकं इत्थियो पुत्तं पत्थेतुं आणापेथा’’ति वदिंसु. राजा ‘‘साधू’’ति सम्पटिच्छित्वा ‘‘तुम्हे पुत्तं पत्थेथा’’ति आह. ता ततो पट्ठाय पुत्तं पत्थयमाना नानादेवता नमस्सन्ति, नानावतानि चरन्ति, पुत्तो नुप्पज्जतेव. अथ राजा सुमेधं आह ‘‘भद्दे, त्वम्पि पुत्तं पत्थेही’’ति. सा ‘‘साधू’’ति पन्नरसउपोसथदिवसे अट्ठङ्गसमन्नागतं उपोसथं समादाय सिरिगब्भे सीलानि आवज्जमाना कप्पियमञ्चके निसीदि . सेसा अजवतगोवता हुत्वा पुत्तं अलभित्वा उय्यानं अगमंसु.

सुमेधाय सीलतेजेन सक्कस्स भवनं कम्पि. तदा सक्को आवज्जेन्तो ‘‘सुमेधा पुत्तं पत्थेति, पुत्तमस्सा दस्सामि, न खो पन सक्का यं वा तं वा दातुं, अनुच्छविकमस्सा पुत्तं उपधारेस्सामी’’ति उपधारेन्तो नळकारदेवपुत्तं पस्सि. सो हि पुञ्ञसम्पन्नो सत्तो पुरिमत्तभावे बाराणसियं वसन्तो वप्पकाले खेत्तं गच्छन्तो एकं पच्चेकबुद्धं दिस्वा दासकम्मकरे ‘‘वपथा’’ति पहिणि. सयं निवत्तित्वा पच्चेकबुद्धं गेहं नेत्वा भोजेत्वा पुन गङ्गातीरं आनेत्वा पुत्तेन सद्धिं एकतो हुत्वा उदुम्बरभित्तिपादं नळभित्तिकं पण्णसालं कत्वा द्वारं योजेत्वा चङ्कमं कत्वा पच्चेकबुद्धं तत्थेव तेमासं वसापेत्वा वुत्थवस्सं द्वे पितापुत्ता तिचीवरेन अच्छादेत्वा उय्योजेसुं. एतेनेव नियामेन सत्तट्ठ पच्चेकबुद्धे ताय पण्णसालाय वसापेत्वा तिचीवरानि अदंसु. ‘‘द्वे पितापुत्ता नळकारा हुत्वा गङ्गातीरे वेळुं उपधारेन्ता पच्चेकबुद्धं दिस्वा एवमकंसू’’तिपि वदन्तियेव.

ते कालं कत्वा तावतिंसभवने निब्बत्तित्वा छसु कामावचरसग्गेसु अनुलोमपटिलोमेन महन्तं देविस्सरियं अनुभवन्ता विचरन्ति. ते ततो चवित्वा उपरिदेवलोके निब्बत्तितुकामा होन्ति. सक्को तथा गतभावं ञत्वा तेसु एकस्स विमानद्वारं गन्त्वा तं आगन्त्वा वन्दित्वा ठितं आह – ‘‘मारिस, तया मनुस्सलोकं गन्तुं वट्टती’’ति. ‘‘महाराज, मनुस्सलोको नाम जेगुच्छो पटिकूलो, तत्थ ठिता दानादीनि पुञ्ञानि कत्वा देवलोकं पत्थेन्ति, तत्थ गन्त्वा किं करिस्सामी’’ति. ‘‘मारिस, देवलोके परिभुञ्जितब्बसम्पत्तिं मनुस्सलोके परिभुञ्जिस्ससि, पञ्चवीसतियोजनुब्बेधे नवयोजनआयामे अट्ठयोजनवित्थारे रतनपासादे वसिस्ससि, अधिवासेही’’ति. सो अधिवासेसि. सक्को तस्स पटिञ्ञं गहेत्वा इसिवेसेन राजुय्यानं गन्त्वा तासं इत्थीनं उपरि आकासे चङ्कमन्तो अत्तानं दस्सेत्वा ‘‘कस्साहं पुत्तवरं दम्मि, का पुत्तवरं गण्हिस्सती’’ति आह. ‘‘भन्ते, मय्हं देहि, मय्हं देही’’ति सोळस इत्थिसहस्सानि हत्थे उक्खिपिंसु. ततो सक्को आह – ‘‘अहं सीलवतीनं पुत्तं दम्मि, तुम्हाकं किं सीलं, को आचारो’’ति. ता उक्खित्तहत्थे समञ्छित्वा ‘‘सचे सीलवतिया दातुकामो, सुमेधाय सन्तिकं गच्छाही’’ति वदिंसु. सो आकासेनेव गन्त्वा तस्सा वासागारे सीहपञ्जरे अट्ठासि.

अथस्सा ता इत्थियो आरोचेसुं ‘‘एथ, देवि, सक्को देवराजा ‘तुम्हाकं पुत्तवरं दस्सामी’ति आकासेनागन्त्वा सीहपञ्जरे ठितो’’ति. सा गरुपरिहारेनागन्त्वा सीहपञ्जरं उग्घाटेत्वा ‘‘सच्चं किर, भन्ते, तुम्हे सीलवतिया पुत्तवरं देथा’’ति आह. ‘‘आम देवी’’ति. ‘‘तेन हि मय्हं देथा’’ति. ‘‘किं पन ते सीलं, कथेहि, सचे मे रुच्चति, दस्सामि ते पुत्तवर’’न्ति. सा तस्स वचनं सुत्वा ‘‘तेन हि सुणाही’’ति वत्वा अत्तनो सीलगुणं कथेन्ती पन्नरस गाथा अभासि –

१०२.

‘‘महेसी सुरुचिनो भरिया, आनीता पठमं अहं;

दस वस्ससहस्सानि, यं मं सुरुचिमानयि.

१०३.

‘‘साहं ब्राह्मण राजानं, वेदेहं मिथिलग्गहं;

नाभिजानामि कायेन, वाचाय उद चेतसा;

सुरुचिं अतिमञ्ञित्थ, आवि वा यदि वा रहो.

१०४.

‘‘एतेन सच्चवज्जेन, पुत्तो उप्पज्जतं इसे;

मुसा मे भणमानाय, मुद्धा फलतु सत्तधा.

१०५.

‘‘भत्तु मम सस्सु माता, पिता चापि च सस्सुरो;

ते मं ब्रह्मे विनेतारो, याव अट्ठंसु जीवितं.

१०६.

‘‘साहं अहिंसारतिनी, कामसा धम्मचारिनी;

सक्कच्चं ते उपट्ठासिं, रत्तिन्दिवमतन्दिता.

१०७.

‘‘एतेन सच्चवज्जेन, पुत्तो उप्पज्जतं इसे;

मुसा मे भणमानाय, मुद्धा फलतु सत्तधा.

१०८.

‘‘सोळसित्थिसहस्सानि , सहभरियानि ब्राह्मण;

तासु इस्सा वा कोधो वा, नाहु मय्हं कुदाचनं.

१०९.

‘‘हितेन तासं नन्दामि, न च मे काचि अप्पिया;

अत्तानंवानुकम्पामि, सदा सब्बा सपत्तियो.

११०.

‘‘एतेन सच्चवज्जेन, पुत्तो उप्पज्जतं इसे;

मुसा मे भणमानाय, मुद्धा फलतु सत्तधा.

१११.

‘‘दासे कम्मकरे पेस्से, ये चञ्ञे अनुजीविनो;

पेसेमि सहधम्मेन, सदा पमुदितिन्द्रिया.

११२.

‘‘एतेन सच्चवज्जेन, पुत्तो उप्पज्जतं इसे;

मुसा मे भणमानाय, मुद्धा फलतु सत्तधा.

११३.

‘‘समणे ब्राह्मणे चापि, अञ्ञे चापि वनिब्बके;

तप्पेमि अन्नपानेन, सदा पयतपाणिनी.

११४.

‘‘एतेन सच्चवज्जेन, पुत्तो उप्पज्जतं इसे;

मुसा मे भणमानाय, मुद्धा फलतु सत्तधा.

११५.

‘‘चातुद्दसिं पञ्चद्दसिं, या च पक्खस्स अट्ठमी;

पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं;

उपोसथं उपवसामि, सदा सीलेसु संवुता.

११६.

‘‘एतेन सच्चवज्जेन, पुत्तो उप्पज्जतं इसे;

मुसा मे भणमानाय, मुद्धा फलतु सत्तधा’’ति.

तत्थ महेसीति अग्गमहेसी. सुरुचिनोति सुरुचिरञ्ञो. पठमन्ति सोळसन्नं इत्थिसहस्सानं सब्बपठमं. यं मन्ति यस्मिं काले मं सुरुचि आनयि, ततो पट्ठाय अहं दस वस्ससहस्सानि एकिकाव इमस्मिं गेहे वसिं. अतिमञ्ञित्थाति मुहुत्तम्पि सम्मुखा वा परम्मुखा वा अतिमञ्ञिन्ति इदं अतिक्कमित्वा मञ्ञनं न जानामि न सरामि. इसेति तं आलपति.

तेन्ति ससुरो च सस्सु चाति ते उभोपि मं विनेतारो, तेहि विनीता अम्हि, ते मे याव जीविंसु, ताव ओवादमदंसु. अहिंसारतिनीति अहिंसासङ्खाताय रतिया समन्नागता. मया हि कुन्थकिपिल्लिकोपि न हिंसितपुब्बो. कामसाति एकन्तेनेव. धम्मचारिनीति दसकुसलकम्मपथेसु पूरेमि. उपट्ठासिन्ति पादपरिकम्मादीनि किच्चानि करोन्ती उपट्ठहिं.

सहभरियानीति मया सह एकसामिकस्स भरियभूतानि. नाहूति किलेसं निस्साय इस्साधम्मो वा कोधधम्मो वा मय्हं न भूतपुब्बो. हितेनाति यं तासं हितं, तेनेव नन्दामि, उरे वुत्थधीतरो विय ता दिस्वा तुस्सामि. काचीति तासु एकापि मय्हं अप्पिया नाम नत्थि, सब्बापि पियकायेव. अनुकम्पामीति मुदुचित्तेन सब्बा सोळससहस्सापि ता अत्तानं विय अनुकम्पामि.

सहधम्मेनाति नयेन कारणेन यो यं कातुं सक्कोति, तं तस्मिं कम्मे पयोजेमीति अत्थो. पमुदितिन्द्रियाति पेसेन्ती च निच्चं पमुदितिन्द्रियाव हुत्वा पेसेमि, ‘‘अरे दुट्ठ दास इदं नाम करोही’ति एवं कुज्झित्वा न मे कोचि कत्थचि पेसितपुब्बो. पयतपाणिनीति धोतहत्था पसारितहत्थाव हुत्वा. पाटिहारियपक्खञ्चाति अट्ठमीचातुद्दसीपन्नरसीनं पच्चुग्गमनानुग्गमनवसेन चत्तारो दिवसा. सदाति निच्चकालं पञ्चसु सीलेसु संवुता, तेहि पिहितगोपितत्तभावाव होमीति.

एवं तस्सा गाथाय सतेनपि सहस्सेनपि वण्णियमानानं गुणानं पमाणं नाम नत्थि, ताय पन्नरसहि गाथाहि अत्तनो गुणानं वण्णितकालेयेव सक्को अत्तनो बहुकरणीयताय तस्सा कथं अविच्छिन्दित्वा ‘‘पहूता अब्भुतायेव ते गुणा’’ति तं पसंसन्तो गाथाद्वयमाह –

११७.

‘‘सब्बेव ते धम्मगुणा, राजपुत्ति यसस्सिनि;

संविज्जन्ति तयि भद्दे, ये त्वं कित्तेसि अत्तनि.

११८.

‘‘खत्तियो जातिसम्पन्नो, अभिजातो यसस्सिमा;

धम्मराजा विदेहानं, पुत्तो उप्पज्जते तवा’’ति.

तत्थ धम्मगुणाति सभावगुणा भूतगुणा. संविज्जन्तीति ये तया वुत्ता, ते सब्बेव तयि उपलब्भन्ति. अभिजातोति अतिजातो सुद्धजातो. यसस्सिमाति यससम्पन्नेन परिवारसम्पन्नेन समन्नागतो. उप्पज्जतेति एवरूपो पुत्तो तव उप्पज्जिस्सति, मा चिन्तयीति.

सा तस्स वचनं सुत्वा सोमनस्सजाता तं पुच्छन्ती द्वे गाथा अभासि –

११९.

‘‘दुम्मी रजोजल्लधरो, अघे वेहायसं ठितो;

मनुञ्ञं भाससे वाचं, यं मय्हं हदयङ्गमं.

१२०.

‘‘देवतानुसि सग्गम्हा, इसि वासि महिद्धिको;

को वासि त्वं अनुप्पत्तो, अत्तानं मे पवेदया’’ति.

तत्थ दुम्मीति अनञ्जितामण्डितो सक्को आगच्छन्तो रमणीयेन तापसवेसेन आगतो, पब्बजितवेसेन आगतत्ता पन सा एवमाह. अघेति अप्पटिघे ठाने. यं मय्हन्ति यं एतं मनुञ्ञं वाचं मय्हं भाससि, तं भासमानो त्वं देवतानुसि सग्गम्हा इधागतो. इसि वासि महिद्धिकोति यक्खादीसु को वा त्वं असि इधानुप्पत्तो, अत्तानं मे पवेदय, यथाभूतं कथेहीति वदति.

सक्को तस्सा कथेन्तो छ गाथा अभासि –

१२१.

‘‘यं देवसङ्घा वन्दन्ति, सुधम्मायं समागता;

सोहं सक्को सहस्सक्खो, आगतोस्मि तवन्तिके.

१२२.

‘‘इत्थियो जीवलोकस्मिं, या होति समचारिनी;

मेधाविनी सीलवती, सस्सुदेवा पतिब्बता.

१२३.

‘‘तादिसाय सुमेधाय, सुचिकम्माय नारिया;

देवा दस्सनमायन्ति, मानुसिया अमानुसा.

१२४.

‘‘त्वञ्च भद्दे सुचिण्णेन, पुब्बे सुचरितेन च;

इध राजकुले जाता, सब्बकामसमिद्धिनी.

१२५.

‘‘अयञ्च ते राजपुत्ति, उभयत्थ कटग्गहो;

देवलोकूपपत्ती च, कित्ती च इध जीविते.

१२६.

‘‘चिरं सुमेधे सुखिनी, धम्ममत्तनि पालय;

एसाहं तिदिवं यामि, पियं मे तव दस्सन’’न्ति.

तत्थ सहस्सक्खोति अत्थसहस्सस्स तंमुहुत्तं दस्सनवसेन सहस्सक्खो. इत्थियोति इत्थी. समचारिनीति तीहि द्वारेहि समचरियाय समन्नागता. तादिसायाति तथारूपाय. सुमेधायाति सुपञ्ञाय. उभयत्थ कटग्गहोति अयं तव इमस्मिञ्च अत्तभावे अनागते च जयग्गाहो. तेसु अनागते देवलोकुप्पत्ति च इध जीविते पवत्तमाने कित्ति चाति अयं उभयत्थ कटग्गहो नाम. धम्मन्ति एवं सभावगुणं चिरं अत्तनि पालय. एसाहन्ति एसो अहं. पियं मेति मय्हं तव दस्सनं पियं.

देवलोके पन मे किच्चकरणीयं अत्थि, तस्मा गच्छामि, त्वं अप्पमत्ता होहीति तस्सा ओवादं दत्वा पक्कामि. नळकारदेवपुत्तो पन पच्चूसकाले चवित्वा तस्सा कुच्छियं पटिसन्धिं गण्हि. सा गब्भस्स पतिट्ठितभावं ञत्वा रञ्ञो आरोचेसि, राजा गब्भस्स परिहारं अदासि. सा दसमासच्चयेन पुत्तं विजायि, ‘‘महापनादो’’तिस्स नामं करिंसु. उभयरट्ठवासिनो ‘‘सामिपुत्तस्स नो खीरमूल’’न्ति एकेकं कहापणं राजङ्गणे खिपिंसु, महाधनरासि अहोसि. रञ्ञा पटिक्खित्तापि ‘‘सामिपुत्तस्स नो वड्ढितकाले परिब्बयो भविस्सती’’ति अग्गहेत्वाव पक्कमिंसु. कुमारो पन महापरिवारेन वड्ढित्वा वयप्पत्तो सोळसवस्सकालेयेव सब्बसिप्पेसु निप्फत्तिं पापुणि. राजा पुत्तस्स वयं ओलोकेत्वा देविं आह – ‘‘भद्दे, पुत्तस्स मे रज्जाभिसेककालो, रमणीयमस्स पासादं कारेत्वा अभिसेकं करिस्सामी’’ति. सा ‘‘साधु देवा’’ति सम्पटिच्छि. राजा वत्थुविज्जाचरिये पक्कोसापेत्वा ‘‘ताता, वड्ढकिं गहेत्वा अम्हाकं निवेसनतो अविदूरे पुत्तस्स मे पासादं मापेथ, रज्जेन नं अभिसिञ्चिस्सामा’’ति आह. ते ‘‘साधु, देवा’’ति भूमिप्पदेसं वीमंसन्ति.

तस्मिं खणे सक्कस्स भवनं उण्हाकारं दस्सेसि. सो तं कारणं ञत्वा विस्सकम्मं आमन्तेत्वा ‘‘गच्छ, तात, महापनादकुमारस्स आयामेन नवयोजनिकं, वित्थारतो अट्ठयोजनिकं, उब्बेधेन पञ्चवीसतियोजनिकं, रतनपासादं मापेही’’ति पेसेसि. सो वड्ढकीवेसेन वड्ढकीनं सन्तिकं गन्त्वा ‘‘तुम्हे पातरासं भुञ्जित्वा एथा’’ति ते पेसेत्वा दण्डकेन भूमिं पहरि, तावदेव वुत्तप्पकारो सत्तभूमिको पासादो उट्ठहि. महापनादस्स पासादमङ्गलं, छत्तमङ्गलं, आवाहमङ्गलन्ति तीणि मङ्गलानि एकतोव अहेसुं. मङ्गलट्ठाने उभयरट्ठवासिनो सन्निपतित्वा मङ्गलच्छणेन सत्त वस्सानि वीतिनामेसुं. नेव ने राजा उय्योजेसि, तेसं वत्थालङ्कारखादनीयभोजनीयादि सब्बं राजकुलसन्तकमेव अहोसि. ते सत्तसंवच्छरच्चयेन उपक्कोसित्वा सुरुचिमहाराजेन ‘‘किमेत’’न्ति पुट्ठा ‘‘महाराज, अम्हाकं मङ्गलं भुञ्जन्तानं सत्त वस्सानि गतानि, कदा मङ्गलस्स ओसानं भविस्सती’’ति आहंसु. ततो राजा ‘‘ताता, पुत्तेन मे एत्तकं कालं न हसितपुब्बं, यदा सो हसिस्सति, तदा गमिस्सथा’’ति आह. अथ महाजनो भेरिं चरापेत्वा नटे सन्निपातेसि. छ नटसहस्सानि सन्निपतित्वा सत्त कोट्ठासा हुत्वा नच्चन्ता राजानं हसापेतुं नासक्खिंसु. तस्स किर दीघरत्तं दिब्बनाटकानं दिट्ठत्ता तेसं नच्चं अमनुञ्ञं अहोसि.

तदा भण्डुकण्डो च पण्डुकण्डो चाति द्वे नाटकजेट्ठका ‘‘मयं राजानं हसापेस्सामा’’ति राजङ्गणं पविसिंसु. तेसु भण्डुकण्डो ताव राजद्वारे महन्तं अतुलं नाम अम्बं मापेत्वा सुत्तगुळं खिपित्वा तस्स साखाय लग्गापेत्वा सुत्तेन अतुलम्बं अभिरुहि. अतुलम्बोति किर वेस्सवणस्स अम्बो. अथ तम्पि वेस्सवणस्स दासा गहेत्वा अङ्गपच्चङ्गानि छिन्दित्वा पातेसुं, सेसनाटका तानि समोधानेत्वा उदकेन अभिसिञ्चिंसु. सो पुप्फपटं निवासेत्वा च पारुपित्वा च नच्चन्तोव उट्ठहि. महापनादो तम्पि दिस्वा नेव हसि. पण्डुकण्डो नटो राजङ्गणे दारुचितकं कारेत्वा अत्तनो परिसाय सद्धिं अग्गिं पाविसि. तस्मिं निब्बुते चितकं उदकेन अभिसिञ्चिंसु. सो सपरिसो पुप्फपटं निवासेत्वा च पारुपित्वा च नच्चन्तोव उट्ठहि. तम्पि दिस्वा राजा नेव हसि. इति तं हसापेतुं असक्कोन्ता मनुस्सा उपद्दुता अहेसुं.

सक्को तं कारणं ञत्वा ‘‘गच्छ, तात, महापनादं हसापेत्वा एही’’ति देवनटं पेसेसि. सो आगन्त्वा राजङ्गणे आकासे ठत्वा उपड्ढअङ्गं नाम दस्सेसि, एकोव हत्थो, एकोव पादो, एकं अक्खि, एका दाठा नच्चति चलति फन्दति, सेसं निच्चलमहोसि. तं दिस्वा महापनादो थोकं हसितं अकासि. महाजनो पन हसन्तो हसन्तो हासं सन्धारेतुं सतिं पच्चुपट्ठापेतुं असक्कोन्तो अङ्गानि विस्सज्जेत्वा राजङ्गणेयेव पति, तस्मिं काले मङ्गलं निट्ठितं. सेसमेत्थ ‘‘पनादो नाम सो राजा, यस्स यूपो सुवण्णयो’’ति महापनादजातकेन वण्णेतब्बं. राजा महापनादो दानादीनि पुञ्ञानि कत्वा आयुपरियोसाने देवलोकमेव गतो.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘एवं, भिक्खवे, विसाखा पुब्बेपि मम सन्तिका वरं लभियेवा’’ति वत्वा जातकं समोधानेसि – ‘‘तदा महापनादो भद्दजि अहोसि, सुमेधादेवी विसाखा, विस्सकम्मो आनन्दो, सक्को पन अहमेव अहोसि’’न्ति.

सुरुचिजातकवण्णना छट्ठा.

[४९०] ७. पञ्चुपोसथजातकवण्णना

अप्पोस्सुक्को दानि तुवं कपोताति इदं सत्था जेतवने विहरन्तो उपोसथिके पञ्चसते उपासके आरब्भ कथेसि. तदा हि सत्था धम्मसभायं चतुपरिसमज्झे अलङ्कतबुद्धासने निसीदित्वा मुदुचित्तेन परिसं ओलोकेत्वा ‘‘अज्ज उपासकानं कथं पटिच्च देसना समुट्ठहिस्सती’’ति ञत्वा उपासके आमन्तेत्वा ‘‘उपोसथिकत्थ उपासका’’ति पुच्छित्वा ‘‘आम , भन्ते’’ति वुत्ते ‘‘साधु वो कतं, उपोसथो नामेस पोराणकपण्डितानं वंसो, पोराणकपण्डिता हि रागादिकिलेसनिग्गहत्थं उपोसथवासं वसिंसू’’ति वत्वा तेहि याचितो अतीतं आहरि.

अतीते मगधरट्ठादीनं तिण्णं रट्ठानं अन्तरे अटवी अहोसि. बोधिसत्तो मगधरट्ठे ब्राह्मणमहासालकुले निब्बत्तित्वा वयप्पत्तो कामे पहाय निक्खमित्वा तं अटविं पविसित्वा अस्समं कत्वा इसिपब्बज्जं पब्बजित्वा वासं कप्पेसि. तस्स पन अस्समस्स अविदूरे एकस्मिं वेळुगहने अत्तनो भरियाय सद्धिं कपोतसकुणो वसति, एकस्मिं वम्मिके अहि, एकस्मिं वनगुम्बे सिङ्गालो, एकस्मिं वनगुम्बे अच्छो. ते चत्तारोपि कालेन कालं इसिं उपसङ्कमित्वा धम्मं सुणन्ति.

अथेकदिवसं कपोतो भरियाय सद्धिं कुलावका निक्खमित्वा गोचराय पक्कामि. तस्स पच्छतो गच्छन्तिं कपोतिं एको सेनो गहेत्वा पलायि. तस्सा विरवसद्दं सुत्वा कपोतो निवत्तित्वा ओलोकेन्तो तं तेन हरियमानं पस्सि. सेनोपि नं विरवन्तिंयेव मारेत्वा खादि. कपोतो ताय वियोगेन रागपरिळाहेन परिडय्हमानो चिन्तेसि ‘‘अयं रागो मं अतिविय किलमेति, न इदानि इमं अनिग्गहेत्वा गोचराय पक्कमिस्सामी’’ति. सो गोचरपथं पच्छिन्दित्वा तापसस्स सन्तिकं गन्त्वा रागनिग्गहाय उपोसथं समादियित्वा एकमन्तं निपज्जि.

सप्पोपि ‘‘गोचरं परियेसिस्सामी’’ति वसनट्ठाना निक्खमित्वा पच्चन्तगामे गावीनं विचरणट्ठाने गोचरं परियेसति. तदा गामभोजकस्स सब्बसेतो मङ्गलउसभो गोचरं गहेत्वा एकस्मिं वम्मिकपादे जण्णुना पतिट्ठाय सिङ्गेहि मत्तिकं गण्हन्तो कीळति, सप्पो गावीनं पदसद्देन भीतो तं वम्मिकं पविसितुं पक्कन्तो. अथ नं उसभो पादेन अक्कमि. सो तं कुज्झित्वा डंसि, उसभो तत्थेव जीवितक्खयं पत्तो. गामवासिनो ‘‘उसभो किर मतो’’ति सुत्वा सब्बे एकतो आगन्त्वा रोदित्वा कन्दित्वा तं गन्धमालादीहि पूजेत्वा आवाटे निखणित्वा पक्कमिंसु. सप्पो तेसं गतकाले निक्खमित्वा ‘‘अहं कोधं निस्साय इमं जीविता वोरोपेत्वा महाजनस्स हदये सोकं पवेसेसिं, न दानि इमं कोधं अनिग्गहेत्वा गोचराय पक्कमिस्सामी’’ति चिन्तेत्वा निवत्तित्वा तं अस्समं गन्त्वा कोधनिग्गहाय उपोसथं समादियित्वा एकमन्तं निपज्जि.

सिङ्गालोपि गोचरं परियेसन्तो एकं मतहत्थिं दिस्वा ‘‘महा मे गोचरो लद्धो’’ति तुट्ठो गन्त्वा सोण्डायं डंसि, थम्भे दट्ठकालो विय अहोसि. तत्थ अस्सादं अलभित्वा दन्ते डंसि, पासाणे दट्ठकालो विय अहोसि. कुच्छियं डंसि, कुसुले दट्ठकालो विय अहोसि. नङ्गुट्ठे डंसि, अयसलाके दट्ठकालो विय अहोसि. वच्चमग्गे डंसि, घतपूवे दट्ठकालो विय अहोसि. सो लोभवसेन खादन्तो अन्तोकुच्छियं पाविसि, तत्थ छातकाले मंसं खादति, पिपासितकाले लोहितं पिवति, निपज्जनकाले अन्तानि च पप्फासञ्च अवत्थरित्वा निपज्जि. सो ‘‘इधेव मे अन्नपानञ्च सयनञ्च निप्फन्नं, अञ्ञत्थ किं करिस्सामी’’ति चिन्तेत्वा तत्थेव अभिरतो बहि अनिक्खमित्वा अन्तोकुच्छियंयेव वसि. अपरभागे वातातपेन हत्थिकुणपे सुक्खन्ते करीसमग्गो पिहितो, सिङ्गालो अन्तोकुच्छियं निपज्जमानो अप्पमंसलोहितो पण्डुसरीरो हुत्वा निक्खमनमग्गं न पस्सि. अथेकदिवसं अकालमेघो वस्सि, करीसमग्गो तेमियमानो मुदु हुत्वा विवरं दस्सेसि. सिङ्गालो छिद्दं दिस्वा ‘‘अतिचिरम्हि किलन्तो, इमिना छिद्देन पलायिस्सामी’’ति करीसमग्गं सीसेन पहरि. तस्स सम्बाधट्ठानेन वेगेन निक्खन्तस्स सिन्नसरीरस्स सब्बानि लोमानि करीसमग्गे लग्गानि, तालकन्दो विय निल्लोमसरीरो हुत्वा निक्खमि. सो ‘‘लोभं निस्साय मया इदं दुक्खं अनुभूतं, न दानि इमं अनिग्गहेत्वा गोचरं गण्हिस्सामी’’ति चिन्तेत्वा तं अस्समं गन्त्वा लोभनिग्गहत्थाय उपोसथं समादियित्वा एकमन्तं निपज्जि.

अच्छोपि अरञ्ञा निक्खमित्वा अत्रिच्छाभिभूतो मल्लरट्ठे पच्चन्तगामं गतो. गामवासिनो ‘‘अच्छो किर आगतो’’ति धनुदण्डादिहत्था निक्खमित्वा तेन पविट्ठं गुम्बं परिवारेसुं. सो महाजनेन परिवारितभावं ञत्वा निक्खमित्वा पलायि, पलायन्तमेव तं धनूहि चेव दण्डादीहि च पोथेसुं. सो भिन्नेन सीसेन लोहितेन गलन्तेन अत्तनो वसनट्ठानं गन्त्वा ‘‘इदं दुक्खं मम अत्रिच्छालोभवसेन उप्पन्नं, न दानि इमं अनिग्गहेत्वा गोचरं गण्हिस्सामी’’ति चिन्तेत्वा तं अस्समं गन्त्वा अत्रिच्छानिग्गहाय उपोसथं समादियित्वा एकमन्तं निपज्जि.

तापसोपि अत्तनो जातिं निस्साय मानवसिको हुत्वा झानं उप्पादेतुं न सक्कोति. अथेको पच्चेकबुद्धो तस्स माननिस्सितभावं ञत्वा ‘‘अयं न लामकसत्तो, बुद्धङ्कुरो एस, इमस्मिंयेव भद्दकप्पे सब्बञ्ञुतं पापुणिस्सति, इमस्स माननिग्गहं कत्वा समापत्तिनिब्बत्तनाकारं करिस्सामी’’ति तस्मिं पण्णसालाय निसिन्नेयेव उत्तरहिमवन्ततो आगन्त्वा तस्स पासाणफलके निसीदि. सो निक्खमित्वा तं अत्तनो आसने निसिन्नं दिस्वा माननिस्सितभावेन अनत्तमनो हुत्वा तं उपसङ्कमित्वा अच्छरं पहरित्वा ‘‘नस्स, वसल, काळकण्णि, मुण्डक, समणक, किमत्थं मम निसिन्नफलके निसिन्नोसी’’ति आह. अथ नं सो ‘‘सप्पुरिस, कस्मा माननिस्सितोसि, अहं पटिविद्धपच्चेकबोधिञाणो, त्वं इमस्मिंयेव भद्दकप्पे सब्बञ्ञुबुद्धो भविस्ससि, बुद्धङ्कुरोसि, पारमियो पूरेत्वा आगतो अञ्ञं एत्तकं नाम कालं अतिक्कमित्वा बुद्धो भविस्ससि, बुद्धत्तभावे ठितो सिद्धत्थो नाम भविस्ससी’’ति नामञ्च गोत्तञ्च कुलञ्च अग्गसावकादयो च सब्बे आचिक्खित्वा ‘‘किमत्थं त्वं माननिस्सितो हुत्वा फरुसो होसि, नयिदं तव अनुच्छविक’’न्ति ओवादमदासि. सो तेन एवं वुत्तोपि नेव नं वन्दि, न च ‘‘कदाहं बुद्धो भविस्सामी’’तिआदीनि पुच्छि. अथ नं पच्चेकबुद्धो ‘‘तव जातिया मम गुणानं महन्तभावं जान, सचे सक्कोसि, अहं विय आकासे विचराही’’ति वत्वा आकासे उप्पतित्वा अत्तनो पादपंसुं तस्स जटामण्डले विकिरन्तो उत्तरहिमवन्तमेव गतो.

तापसो तस्स गतकाले संवेगप्पत्तो हुत्वा ‘‘अयं समणो एवं गरुसरीरो वातमुखे खित्ततूलपिचु विय आकासे पक्खन्दो, अहं जातिमानेन एवरूपस्स पच्चेकबुद्धस्स नेव पादे वन्दिं, न च ‘‘कदाहं बुद्धो भविस्सामी’ति पुच्छिं, जाति नामेसा किं करिस्सति, इमस्मिं लोके सीलचरणमेव महन्तं, अयं खो पन मे मानो वड्ढन्तो निरयं उपनेस्सति, न इदानि इमं मानं अनिग्गहेत्वा फलाफलत्थाय गमिस्सामी’’ति पण्णसालं पविसित्वा माननिग्गहाय उपोसथं समादाय कट्ठत्थरिकाय निसिन्नो महाञाणो कुलपुत्तो मानं निग्गहेत्वा कसिणं वड्ढेत्वा अभिञ्ञा च समापत्तियो च निब्बत्तेत्वा निक्खमित्वा चङ्कमनकोटियं पासाणफलके निसीदि. अथ नं कपोतादयो उपसङ्कमित्वा वन्दित्वा एकमन्तं निसीदिंसु. महासत्तो कपोतं पुच्छि ‘‘त्वं अञ्ञेसु दिवसेसु न इमाय वेलाय आगच्छसि, गोचरं परियेससि, किं नु खो अज्ज उपोसथिको जातोसी’’ति? ‘‘आम भन्ते’’ति. अथ नं ‘‘केन कारणेना’’ति पुच्छन्तो पठमं गाथमाह –

१२७.

‘‘अप्पोस्सुक्को दानि तुवं कपोत, विहङ्गम न तव भोजनत्थो;

खुदं पिपासं अधिवासयन्तो, कस्मा भवंपोसथिको कपोता’’ति.

तत्थ अप्पोस्सुक्कोति निरालयो. न तव भोजनत्थोति किं अज्ज तव भोजनेन अत्थो नत्थि.

तं सुत्वा कपोतो द्वे गाथा अभासि –

१२८.

‘‘अहं पुरे गिद्धिगतो कपोतिया, अस्मिं पदेसस्मिमुभो रमाम;

अथग्गही साकुणिको कपोतिं, अकामको ताय विना अहोसिं.

१२९.

‘‘नानाभवा विप्पयोगेन तस्सा, मनोमयं वेदन वेदयामि;

तस्मा अहंपोसथं पालयामि, रागो ममं मा पुनरागमासी’’ति.

तत्थ रमामाति इमस्मिं भूमिभागे कामरतिया रमाम. साकुणिकोति सेनसकुणो.

कपोतेन अत्तनो उपोसथकम्मे वण्णिते महासत्तो सप्पादीसु एकेकं पुच्छि. तेपि यथाभूतं ब्याकरिंसु –

१३०.

‘‘अनुज्जुगामी उरगा दुजिव्ह, दाठावुधो घोरविसोसि सप्प;

खुदं पिपासं अधिवासयन्तो, कस्मा भवंपोसथिको नु दीघ.

१३१.

‘‘उसभो अहू बलवा गामिकस्स, चलक्ककू वण्णबलूपपन्नो;

सो मं अक्कमि तं कुपितो अडंसिं, दुक्खाभितुण्णो मरणं उपागा.

१३२.

‘‘ततो जना निक्खमित्वान गामा, कन्दित्वा रोदित्वा अपक्कमिंसु;

तस्मा अहंपोसथं पालयामि, कोधो ममं मा पुनरागमासि.

१३३.

‘‘मतान मंसानि बहू सुसाने, मनुञ्ञरूपं तव भोजने तं;

खुदं पिपासं अधिवासयन्तो, कस्मा भवंपोसथिको सिङ्गाल.

१३४.

‘‘पविसि कुच्छिं महतो गजस्स, कुणपे रतो हत्थिमंसेसु गिद्धो;

उण्हो च वातो तिखिणा च रस्मियो, ते सोसयुं तस्स करीसमग्गं.

१३५.

‘‘किसो च पण्डू च अहं भदन्ते, न मे अहू निक्खमनाय मग्गो;

महा च मेघो सहसा पवस्सि, सो तेमयी तस्स करीसमग्गं.

१३६.

‘‘ततो अहं निक्खमिसं भदन्ते, चन्दो यथा राहुमुखा पमुत्तो;

तस्मा अहंपोसथं पालयामि, लोभो ममं मा पुनरागमासि.

१३७.

‘‘वम्मीकथूपस्मिं किपिल्लिकानि, निप्पोथयन्तो तुवं पुरे चरासि;

खुदं पिपासं अधिवासयन्तो, कस्मा भवंपोसथिको नु अच्छ.

१३८.

‘‘सकं निकेतं अतिहीळयानो, अत्रिच्छता मल्लगामं अगच्छिं;

ततो जना निक्खमित्वान गामा, कोदण्डकेन परिपोथयिंसु मं.

१३९.

‘‘सो भिन्नसीसो रुहिरमक्खितङ्गो, पच्चागमासिं सकं निकेतं;

तस्मा अहंपोसथं पालयामि, अत्रिच्छता मा पुनरागमासी’’ति.

तत्थ अनुज्जुगामीतिआदीहि तं आलपति. चलक्ककूति चलमानककुधो. दुक्खाभितुण्णोति सो उसभो दुक्खेन अभितुण्णो आतुरो हुत्वा. बहूति बहूनि. पविसीति पाविसिं. रस्मियोति सूरियरस्मियो. निक्खमिसन्ति निक्खमिं. किपिल्लिकानीति उपचिकायो. निप्पोथयन्तोति खादमानो. अतिहीळयानोति अतिमञ्ञन्तो निन्दन्तो गरहन्तो. कोदण्डकेनाति धनुदण्डकेहि चेव मुग्गरेहि च.

एवं ते चत्तारोपि अत्तनो उपोसथकम्मं वण्णेत्वा उट्ठाय महासत्तं वन्दित्वा ‘‘भन्ते, तुम्हे अञ्ञेसु दिवसेसु इमाय वेलाय फलाफलत्थाय गच्छथ, अज्ज अगन्त्वा कस्मा उपोसथिकत्था’’ति पुच्छन्ता गाथमाहंसु –

१४०.

‘‘यं नो अपुच्छित्थ तुवं भदन्ते, सब्बेव ब्याकरिम्ह यथापजानं;

मयम्पि पुच्छाम तुवं भदन्ते, कस्मा भवंपोसथिको नु ब्रह्मे’’ति.

सोपि नेसं ब्याकासि –

१४१.

‘‘अनूपलित्तो मम अस्समम्हि, पच्चेकबुद्धो मुहुत्तं निसीदि;

सो मं अवेदी गतिमागतिञ्च, नामञ्च गोत्तं चरणञ्च सब्बं.

१४२.

‘‘एवम्पहं न वन्दि तस्स पादे, न चापि नं मानगतेन पुच्छिं;

तस्मा अहंपोसथं पालयामि, मानो ममं मा पुनरागमासी’’ति.

तत्थ यं नोति यं अत्थं त्वं अम्हे अपुच्छि. यथापजानन्ति अत्तनो पजानननियामेन तं मयं ब्याकरिम्ह. अनूपलित्तोति सब्बकिलेसेहि अलित्तो. सो मं अवेदीति सो मम इदानि गन्तब्बट्ठानञ्च गतट्ठानञ्च ‘‘अनागते त्वं एवंनामो बुद्धो भविस्ससि एवंगोत्तो, एवरूपं ते सीलचरणं भविस्सती’’ति एवं नामञ्च गोत्तञ्च चरणञ्च सब्बं मं अवेदि जानापेसि, कथेसीति अत्थो. एवम्पहं न वन्दीति एवं कथेन्तस्सपि तस्स अहं अत्तनो मानं निस्साय पादे न वन्दिन्ति.

एवं महासत्तो अत्तनो उपोसथकारणं कथेत्वा ते ओवदित्वा उय्योजेत्वा पण्णसालं पाविसि, इतरेपि यथाट्ठानानि अगमंसु. महासत्तो अपरिहीनज्झानो ब्रह्मलोकपरायणो अहोसि, इतरे च तस्सोवादे ठत्वा सग्गपरायणा अहेसुं.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘एवं उपासका, उपोसथो नामेस पोराणकपण्डितानं वंसो, उपवसितब्बो उपोसथवासो’’ति वत्वा जातकं समोधानेसि – ‘‘तदा कपोतो अनुरुद्धो अहोसि, अच्छो कस्सपो, सिङ्गालो मोग्गल्लानो, सप्पो सारिपुत्तो, तापसो पन अहमेव अहोसि’’न्ति.

पञ्चुपोसथजातकवण्णना सत्तमा.

[४९१] ८. महामोरजातकवण्णना

सचेहि त्याहं धनहेतु गाहितोति इदं सत्था जेतवने विहरन्तो एकं उक्कण्ठितभिक्खुं आरब्भ कथेसि. तञ्हि भिक्खुं सत्था ‘‘सच्चं किर त्वं उक्कण्ठितोसी’’ति पुच्छित्वा ‘‘सच्चं, भन्ते’’ति वुत्ते ‘‘भिक्खु अयं नन्दीरागो तादिसं किं नाम नालोलेस्सति, न हि सिनेरुउब्बाहनकवातो सामन्ते पुराणपण्णस्स लज्जति, पुब्बे सत्त वस्ससतानि अन्तोकिलेससमुदाचारं वारेत्वा विहरन्ते विसुद्धसत्तेपेस आलोलेसियेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो पच्चन्तपदेसे मोरसकुणिया कुच्छिम्हि पटिसन्धिं अग्गहेसि. गब्भे परिपाकगते माता गोचरभूमियं अण्डं पातेत्वा पक्कामि. अण्डञ्च नाम मातु अरोगभावे सति अञ्ञस्मिं दीघजातिकादिपरिपन्थे च अविज्जमाने न नस्सति. तस्मा तं अण्डं कणिकारमकुलं विय सुवण्णवण्णं हुत्वा परिणतकाले अत्तनो धम्मताय भिज्जि, सुवण्णवण्णो मोरच्छापो निक्खमि. तस्स द्वे अक्खीनि जिञ्जुकाफलसदिसानि, तुण्डं पवाळवण्णं, तिस्सो रत्तराजियो गीवं परिक्खिपित्वा पिट्ठिमज्झेन अगमंसु. सो वयप्पत्तो भण्डसकटमत्तसरीरो अभिरूपो अहोसि. तं सब्बे नीलमोरा सन्निपतित्वा राजानं कत्वा परिवारयिंसु.

सो एकदिवसं उदकसोण्डियं पानीयं पिवन्तो अत्तनो रूपसम्पत्तिं दिस्वा चिन्तेसि ‘‘अहं सब्बमोरेहि अतिरेकरूपसोभो, सचाहं इमेहि सद्धिं मनुस्सपथे वसिस्सामि, परिपन्थो मे उप्पज्जिस्सति, हिमवन्तं गन्त्वा एककोव फासुकट्ठाने वसिस्सामी’’ति. सो रत्तिभागे मोरेसु पटिसल्लीनेसु कञ्चि अजानापेत्वा उप्पतित्वा हिमवन्तं पविसित्वा तिस्सो पब्बतराजियो अतिक्कम्म चतुत्थाय पब्बतराजिया एकस्मिं अरञ्ञे पदुमसञ्छन्नो जातस्सरो अत्थि, तस्स अविदूरे एकं पब्बतं निस्साय ठितो महानिग्रोधरुक्खो अत्थि, तस्स साखाय निलीयि. तस्स पन पब्बतस्स वेमज्झे मनापा गुहा अत्थि. सो तत्थ वसितुकामो हुत्वा तस्सा पमुखे पब्बततले निलीयि. तं पन ठानं नेव हेट्ठाभागेन अभिरुहितुं, न उपरिभागेन ओतरितुं सक्का, बिळालदीघजातिकमनुस्सभयेहि विमुत्तं. सो ‘‘इदं मे फासुकट्ठान’’न्ति तं दिवसं तत्थेव वसित्वा पुनदिवसे पब्बतगुहातो उट्ठाय पब्बतमत्थके पुरत्थाभिमुखो निसिन्नो उदेन्तं सूरियमण्डलं दिस्वा अत्तनो दिवारक्खावरणत्थाय ‘‘उदेतयं चक्खुमा एकराजा’’ति परित्तं कत्वा गोचरभूमियं ओतरित्वा गोचरं गहेत्वा सायं आगन्त्वा पब्बतमत्थके पच्छाभिमुखो निसिन्नो अत्थङ्गतं सूरियमण्डलं दिस्वा अत्तनो रत्तिरक्खावरणत्थाय ‘‘अपेतयं चक्खुमा एकराजा’’ति परित्तं कत्वा एतेनुपायेन वसति.

अथ नं एकदिवसं एको लुद्दपुत्तो अरञ्ञे विचरन्तो पब्बतमत्थके निसिन्नं मोरं दिस्वा अत्तनो निवेसनं आगन्त्वा मरणासन्नकाले पुत्तं आह – ‘‘तात, चतुत्थाय पब्बतराजिया अरञ्ञे सुवण्णवण्णो मोरो अत्थि, सचे राजा पुच्छति, आचिक्खेय्यासी’’ति. अथेकस्मिं दिवसे बाराणसिरञ्ञो खेमा नाम अग्गमहेसी पच्चूसकाले सुपिनं पस्सि. एवरूपो सुपिनो अहोसि – ‘‘सुवण्णवण्णो मोरो धम्मं देसेति, सा साधुकारं दत्वा धम्मं सुणाति, मोरो धम्मं देसेत्वा उट्ठाय पक्कामि’’. सा ‘‘मोरराजा गच्छति, गण्हथ न’’न्ति वदन्तीयेव पबुज्झि, पबुज्झित्वा च पन सुपिनभावं ञत्वा ‘‘सुपिनोति वुत्ते राजा न आदरं करिस्सति, ‘दोहळो मे’ति वुत्ते करिस्सती’’ति चिन्तेत्वा दोहळिनी विय हुत्वा निपज्जि. अथ नं राजा उपसङ्कमित्वा पुच्छि ‘‘भद्दे, किं ते अफासुक’’न्ति. ‘‘दोहळो मे उप्पन्नो’’ति. ‘‘किं इच्छसि भद्दे’’ति? ‘‘सुवण्णवण्णस्स मोरस्स धम्मं सोतुं देवा’’ति. ‘‘भद्दे, कुतो एवरूपं मोरं लच्छामी’’ति? ‘‘देव, सचे न लभामि, जीवितं मे नत्थी’’ति. ‘‘भद्दे, मा चिन्तयि, सचे कत्थचि अत्थि, लभिस्ससी’’ति राजा नं अस्सासेत्वा गन्त्वा राजासने निसिन्नो अमच्चे पुच्छि ‘‘अम्भो, देवी सुवण्णवण्णस्स मोरस्स धम्मं सोतुकामा, मोरा नाम सुवण्णवण्णा होन्ती’’ति? ‘‘ब्राह्मणा जानिस्सन्ति देवा’’ति.

राजा ब्राह्मणे पक्कोसापेत्वा पुच्छि. ब्राह्मणा एवमाहंसु ‘‘महाराज जलजेसु मच्छकच्छपकक्कटका, थलजेसु मिगा हंसा मोरा तित्तिरा एते तिरच्छानगता च मनुस्सा च सुवण्णवण्णा होन्तीति अम्हाकं लक्खणमन्तेसु आगत’’न्ति. राजा अत्तनो विजिते लुद्दपुत्ते सन्निपातेत्वा ‘‘सुवण्णवण्णो मोरो वो दिट्ठपुब्बो’’ति पुच्छि. सेसा ‘‘न दिट्ठपुब्बो’’ति आहंसु. यस्स पन पितरा आचिक्खितं, सो आह – ‘‘मयापि न दिट्ठपुब्बो, पिता पन मे ‘असुकट्ठाने नाम सुवण्णवण्णो मोरो अत्थी’ति कथेसी’’ति. अथ नं राजा ‘‘सम्म, मय्हञ्च देविया च जीवितं दिन्नं भविस्सति, गन्त्वा तं बन्धित्वा आनेही’’ति बहुं धनं दत्वा उय्योजेसि. सो पुत्तदारस्स धनं दत्वा तत्थ गन्त्वा महासत्तं दिस्वा पासे ओड्डेत्वा ‘‘अज्ज बज्झिस्सति, अज्ज बज्झिस्सती’’ति अबज्झित्वाव मतो, देवीपि पत्थनं अलभन्ती मता. राजा ‘‘तं मोरं निस्साय पियभरिया मे मता’’ति कुज्झित्वा कोधवसिको हुत्वा ‘‘हिमवन्ते चतुत्थाय पब्बतराजिया सुवण्णवण्णो मोरो चरति, तस्स मंसं खादित्वा अजरा अमरा होन्ती’’ति सुवण्णपट्टे लिखापेत्वा तं पट्टं सारमञ्जूसायं ठपेत्वा कालमकासि.

अथ अञ्ञो राजा अहोसि. सो सुवण्णपट्टे अक्खरानि दिस्वा ‘‘अजरो अमरो भविस्सामी’’ति तस्स गहणत्थाय एकं लुद्दपुत्तं पेसेसि. सोपि तत्थेव मतो. एवं छ राजपरिवट्टा गता, छ लुद्दपुत्ता हिमवन्तेयेव मता. सत्तमेन पन रञ्ञा पेसितो सत्तमो लुद्दो ‘‘अज्ज अज्जेवा’’ति सत्त संवच्छरानि बज्झितुं असक्कोन्तो चिन्तेसि ‘‘किं नु खो इमस्स मोरराजस्स पादे पासस्स असञ्चरणकारण’’न्ति? अथ नं परिग्गण्हन्तो सायंपातं परित्तं करोन्तं दिस्वा ‘‘इमस्मिं ठाने अञ्ञो मोरो नत्थि, इमिना ब्रह्मचारिना भवितब्बं, ब्रह्मचरियानुभावेन चेव परित्तानुभावेन चस्स पादो पासे न बज्झती’’ति नयतो परिग्गहेत्वा पच्चन्तजनपदं गन्त्वा एकं मोरिं बन्धित्वा यथा सा अच्छराय पहटाय वस्सति, पाणिम्हि पहटे नच्चति, एवं सिक्खापेत्वा आदाय गन्त्वा बोधिसत्तस्स परित्तकरणतो पुरेतरमेव पासं ओड्डेत्वा अच्छरं पहरित्वा मोरिं वस्सापेसि. मोरो तस्सा सद्दं सुणि, तावदेवस्स सत्त वस्ससतानि सन्निसिन्नकिलेसो फणं करित्वा दण्डेन पहटासीविसो विय उट्ठहि. सो किलेसातुरो हुत्वा परित्तं कातुं असक्कुणित्वाव वेगेन तस्सा सन्तिकं गन्त्वा पासे पादं पवेसेन्तोयेव आकासा ओतरि. सत्त वस्ससतानि असञ्चरणकपासो तङ्खणञ्ञेव सञ्चरित्वा पादं बन्धि.

अथ नं लुद्दपुत्तो यट्ठिअग्गे ओलम्बन्तं दिस्वा चिन्तेसि ‘‘इमं मोरराजं छ लुद्दपुत्ता बन्धितुं नासक्खिंसु, अहम्पि सत्त वस्सानि नासक्खिं, अज्ज पनेस इमं मोरिं निस्साय किलेसातुरो हुत्वा परित्तं कातुं असक्कुणित्वा आगम्म पासे बद्धो हेट्ठासीसको ओलम्बति, एवरूपो मे सीलवा किलमितो, एवरूपं रञ्ञो पण्णाकारत्थाय नेतुं अयुत्तं, किं मे रञ्ञा दिन्नेन सक्कारेन, विस्सज्जेस्सामि न’’न्ति. पुन चिन्तेसि ‘‘अयं नागबलो थामसम्पन्नो मयि उपसङ्कमन्ते ‘एस मं मारेतुं आगच्छती’ति मरणभयतज्जितो फन्दमानो पादं वा पक्खं वा भिन्देय्य, अनुपगन्त्वा पन पटिच्छन्ने ठत्वा खुरप्पेनस्स पासं छिन्दिस्सामि, ततो सयमेव यथारुचिया गमिस्सती’’ति. सो पटिच्छन्ने ठत्वा धनुं आरोपेत्वा खुरप्पं सन्नय्हित्वा आकड्ढि. मोरोपि ‘‘अयं लुद्दको मं किलेसातुरं कत्वा बद्धभावं ञत्वा निरासङ्को आगच्छिस्सति, कहं नु खो सो’’ति चिन्तेत्वा इतो चितो च विलोकेत्वा धनुं आरोपेत्वा ठितं दिस्वा ‘‘मारेत्वा मं आदाय गन्तुकामो भविस्सती’’ति मञ्ञमानो मरणभयतज्जितो हुत्वा जीवितं याचन्तो पठमं गाथमाह –

१४३.

‘‘सचे हि त्याहं धनहेतु गाहितो, मा मं वधी जीवगाहं गहेत्वा;

रञ्ञो च मं सम्म उपन्तिकं नेहि, मञ्ञे धनं लच्छसिनप्परूप’’न्ति.

तत्थ सचे हि त्याहन्ति सचे हि ते अहं. उपन्तिकं नेहीति उपसन्तिकं नेहि. लच्छसिनप्परूपन्ति लच्छसि अनप्पकरूपं.

तं सुत्वा लुद्दपुत्तो चिन्तेसि – ‘‘मोरराजा, ‘अयं मं विज्झितुकामताय खुरप्पं सन्नय्ही’ति मञ्ञति, अस्सासेस्सामि न’’न्ति. सो अस्सासेन्तो दुतियं गाथमाह –

१४४.

‘‘न मे अयं तुय्ह वधाय अज्ज, समाहितो चापधुरे खुरप्पो;

पासञ्च त्याहं अधिपातयिस्सं, यथासुखं गच्छतु मोरराजा’’ति.

तत्थ अधिपातयिस्सन्ति छिन्दयिस्सं.

ततो मोरराजा द्वे गाथा अभासि –

१४५.

‘‘यं सत्त वस्सानि ममानुबन्धि, रत्तिन्दिवं खुप्पिपासं सहन्तो;

अथ किस्स मं पासवसूपनीतं, पमुत्तवे इच्छसि बन्धनस्मा.

१४६.

‘‘पाणातिपाता विरतो नुसज्ज, अभयं नु ते सब्बभूतेसु दिन्नं;

यं मं तुवं पासवसूपनीतं, पमुत्तवे इच्छसि बन्धनस्मा’’ति.

तत्थ न्ति यस्मा मं एत्तकं कालं त्वं अनुबन्धि, तस्मा तं पुच्छामि, अथ किस्स मं पासवसं उपनीतं बन्धनस्मा पमोचेतुं इच्छसीति अत्थो. विरतो नुसज्जाति विरतो नुसि अज्ज. सब्बभूतेसूति सब्बसत्तानं.

इतो परं –

१४७.

‘‘पाणातिपाता विरतस्स ब्रूहि, अभयञ्च यो सब्बभूतेसु देति;

पुच्छामि तं मोरराजेतमत्थं, इतो चुतो किं लभते सुखं सो.

१४८.

‘‘पाणातिपाता विरतस्स ब्रूमि, अभयञ्च यो सब्बभूतेसु देति;

दिट्ठेव धम्मे लभते पसंसं, सग्गञ्च सो याति सरीरभेदा.

१४९.

‘‘न सन्ति देवा इति आहु एके, इधेव जीवो विभवं उपेति;

तथा फलं सुकतदुक्कटानं, दत्तुपञ्ञत्तञ्च वदन्ति दानं;

तेसं वचो अरहतं सद्दहानो, तस्मा अहं सकुणे बाधयामी’’ति. –

इमा उत्तानसम्बन्धगाथा पाळिनयेन वेदितब्बा.

तत्थ इति आहु एकेति एकच्चे समणब्राह्मणा एवं कथेन्ति. तेसं वचो अरहतं सद्दहानोति तस्स किर कुलूपका उच्छेदवादिनो नग्गसमणका. ते तं पच्चेकबोधिञाणस्स उपनिस्सयसम्पन्नम्पि सत्तं उच्छेदवादं गण्हापेसुं. सो तेहि संसग्गेन ‘‘कुसलाकुसलं नत्थी’’ति गहेत्वा सकुणे मारेति. एवं महासावज्जा एसा असप्पुरिससेवना नाम. तेयेव अयं ‘‘अरहन्तो’’ति मञ्ञमानो एवमाह.

तं सुत्वा महासत्तो ‘‘तस्सेव परलोकस्स अत्थिभावं कथेस्सामी’’ति पासयट्ठियं अधोसिरो ओलम्बमानोव इमं गाथमाह –

१५०.

‘‘चन्दो च सुरियो च उभो सुदस्सना, गच्छन्ति ओभासयमन्तलिक्खे;

इमस्स लोकस्स परस्स वा ते, कथं नु ते आहु मनुस्सलोके’’ति.

तत्थ इमस्साति किं नु ते इमस्स लोकस्स सन्ति, उदाहु परलोकस्साति. भुम्मत्थे वा एतं सामिवचनं. कथं नु तेति एतेसु विमानेसु चन्दिमसूरियदेवपुत्ते कथं नु कथेन्ति, किं अत्थीति कथेन्ति, उदाहु नत्थीति, किं वा देवा, उदाहु मनुस्साति?

लुद्दपुत्तो गाथमाह –

१५१.

‘‘चन्दो च सुरियो च उभो सुदस्सना, गच्छन्ति ओभासयमन्तलिक्खे;

परस्स लोकस्स न ते इमस्स, देवाति ते आहु मनुस्सलोके’’ति.

अथ नं महासत्तो आह –

१५२.

‘‘एत्थेव ते नीहता हीनवादा, अहेतुका ये न वदन्ति कम्मं;

तथा फलं सुकतदुक्कटानं, दत्तुपञ्ञत्तं ये च वदन्ति दान’’न्ति.

तत्थ एत्थेव ते निहता हीनवादाति सचे चन्दिमसूरिया देवलोके ठिता, न मनुस्सलोके, सचे च ते देवा, न मनुस्सा, एत्थेव एत्तके ब्याकरणे ते तव कुलूपका हीनवादा नीहता होन्ति. अहेतुका ‘‘विसुद्धिया वा संकिलेसस्स वा हेतुभूतं कम्मं नत्थी’’ति एवंवादा. दत्तुपञ्ञत्तन्ति ये च दानं ‘‘बालकेहि पञ्ञत्त’’न्ति वदन्ति.

सो महासत्ते कथेन्ते सल्लक्खेत्वा गाथाद्वयमाह –

१५३.

‘‘अद्धा हि सच्चं वचनं तवेदं, कथञ्हि दानं अफलं भवेय्य;

तथा फलं सुकतदुक्कटानं, दत्तुपञ्ञत्तञ्च कथं भवेय्य.

१५४.

‘‘कथंकरो किन्तिकरो किमाचरं, किं सेवमानो केन तपोगुणेन;

अक्खाहि मे मोरराजेतमत्थं, यथा अहं नो निरयं पतेय्य’’न्ति.

तत्थ दत्तुपञ्ञत्तञ्चाति दानञ्च दत्तुपञ्ञत्तं नाम कथं भवेय्याति अत्थो. कथंकरोति कतरकम्मं करोन्तो. किन्तिकरोति केन कारणेन करोन्तो अहं निरयं न गच्छेय्यं. इतरानि तस्सेव वेवचनानि.

तं सुत्वा महासत्तो ‘‘सचाहं इमं पञ्हं न कथेस्सामि, मनुस्सलोको तुच्छो विय कतो भविस्सति, तथेवस्स धम्मिकानं समणब्राह्मणानं अत्थिभावं कथेस्सामी’’ति चिन्तेत्वा द्वे गाथा अभासि –

१५५.

‘‘ये केचि अत्थि समणा पथब्या, कासायवत्था अनगारिया ते;

पातोव पिण्डाय चरन्ति काले, विकालचरिया विरता हि सन्तो.

१५६.

‘‘ते तत्थ कालेनुपसङ्कमित्वा, पुच्छाहि यं ते मनसो पियं सिया;

ते ते पवक्खन्ति यथापजानं, इमस्स लोकस्स परस्स चत्थ’’न्ति.

तत्थ सन्तोति सन्तपापा पण्डिता पच्चेकबुद्धा. यथापजानन्ति ते तुय्हं अत्तनो पजानननियामेन वक्खन्ति, कङ्खं ते छिन्दित्वा कथेस्सन्ति. इमस्स लोकस्स परस्स चत्थन्ति इमिना नाम कम्मेन मनुस्सलोके निब्बत्तन्ति, इमिना देवलोके, इमिना निरयादीसूति एवं इमस्स च परस्स च लोकस्स अत्थं आचिक्खिस्सन्ति, ते पुच्छाति.

एवञ्च पन वत्वा निरयभयेन तज्जेसि. सो पन पूरितपारमी पच्चेकबोधिसत्तो सूरियरस्मिसम्फस्सं ओलोकेत्वा ठितं परिणतपदुमं विय परिपाकगतञाणो विचरति. सो तस्स धम्मकथं सुणन्तो ठितपदेनेव ठितो सङ्खारे परिग्गण्हित्वा तिलक्खणं सम्मसन्तो पच्चेकबोधिञाणं पटिविज्झि. तस्स पटिवेधो च महासत्तस्स पासतो मोक्खो च एकक्खणेयेव अहोसि. पच्चेकबुद्धो सब्बकिलेसे पदालेत्वा भवपरियन्ते ठितोव उदानं उदानन्तो गाथमाह –

१५७.

‘‘तचंव जिण्णं उरगो पुराणं, पण्डूपलासं हरितो दुमोव;

एसप्पहीनो मम लुद्दभावो, जहामहं लुद्दकभावमज्जा’’ति.

तस्सत्थो – यथा जिण्णं पुराणं तचं उरगो जहति, यथा च हरितो सम्पज्जमाननीलपत्तो दुमो कत्थचि ठितं पण्डुपलासं जहति, एवं अहम्पि अज्ज लुद्दभावं दारुणभावं जहित्वा ठितो, सो दानि एस पहीनो मम लुद्दभावो, साधु वत जहामहं लुद्दकभावमज्जाति. जहामहन्ति पजहिं अहन्ति अत्थो.

सो इमं उदानं उदानेत्वा ‘‘अहं ताव सब्बकिलेसबन्धनेहि मुत्तो, निवेसने पन मे बन्धित्वा ठपिता बहू सकुणा अत्थि, ते कथं मोचेस्सामी’’ति चिन्तेत्वा महासत्तं पुच्छि – ‘‘मोरराज, निवेसने मे बहू सकुणा बद्धा अत्थि, ते कथं मोचेस्सामी’’ति? पच्चेकबुद्धतोपि सब्बञ्ञुबोधिसत्तानञ्ञेव उपायपरिग्गहञाणं महन्ततरं होति, तेन नं आह ‘‘यं वो मग्गेन किलेसे खण्डेत्वा पच्चेकबोधिञाणं पटिविद्धं, तं आरब्भ सच्चकिरियं करोथ, सकलजम्बुदीपे बन्धनगतो सत्तो नाम न भविस्सती’’ति. सो बोधिसत्तेन दिन्ननयद्वारे ठत्वा सच्चकिरियं करोन्तो गाथमाह –

१५८.

‘‘ये चापि मे सकुणा अत्थि बद्धा, सतानिनेकानि निवेसनस्मिं;

तेसम्पहं जीवितमज्ज दम्मि, मोक्खञ्च ते पत्ता सकं निकेत’’न्ति.

तत्थ मोक्खञ्च ते पत्ताति स्वाहं मोक्खं पत्तो पच्चेकबोधिञाणं पटिविज्झित्वा ठितो, ते सत्ते जीवितदानेन अनुकम्पामि, एतेन सच्चेन. सकं निकेतन्ति सब्बेपि ते सत्ता अत्तनो अत्तनो वसनट्ठानं गच्छन्तूति वदति.

अथस्स सच्चकिरियासमकालमेव सब्बे बन्धना मुच्चित्वा तुट्ठिरवं रवन्ता सकट्ठानमेव अगमिंसु. तस्मिं खणे तेसं तेसं गेहेसु बिळाले आदिं कत्वा सकलजम्बुदीपे बन्धनगतो सत्तो नाम नाहोसि. पच्चेकबुद्धो हत्थं उक्खिपित्वा सीसं परामसि. तावदेव गिहिलिङ्गं अन्तरधायि, पब्बजितलिङ्गं पातुरहोसि. सो सट्ठिवस्सिकत्थेरो विय आकप्पसम्पन्नो अट्ठपरिक्खारधरो हुत्वा ‘‘त्वमेव मम पतिट्ठा अहोसी’’ति मोरराजस्स अञ्जलिं पग्गय्ह पदक्खिणं कत्वा आकासे उप्पतित्वा नन्दमूलकपब्भारं अगमासि. मोरराजापि यट्ठिअग्गतो उप्पतित्वा गोचरं गहेत्वा अत्तनो वसनट्ठानं गतो. इदानि लुद्दस्स सत्त वस्सानि पासहत्थस्स चरित्वापि मोरराजानं निस्साय दुक्खा मुत्तभावं पकासेन्तो सत्था ओसानगाथमाह –

१५९.

‘‘लुद्दो चरी पासहत्थो अरञ्ञे, बाधेतु मोराधिपतिं यसस्सिं;

बन्धित्वा मोराधिपतिं यसस्सिं, दुक्खा स पमुच्चि यथाहं पमुत्तो’’ति.

तत्थ बाधेतूति मारेतुं, अयमेव वा पाठो. बन्धित्वाति बन्धित्वा ठितस्स धम्मकथं सुत्वा पटिलद्धसंवेगो हुत्वाति अत्थो. यथाहन्ति यथा अहं सयम्भुञाणेन मुत्तो, एवमेव सोपि मुत्तोति.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने उक्कण्ठितभिक्खु अरहत्तं पापुणि. तदा मोरराजा अहमेव अहोसिन्ति.

महामोरजातकवण्णना अट्ठमा.

[४९२] ९. तच्छसूकरजातकवण्णना

यदेसमाना विचरिम्हाति इदं सत्था जेतवने विहरन्तो द्वे महल्लकत्थेरे आरब्भ कथेसि. महाकोसलो किर रञ्ञो बिम्बिसारस्स धीतरं देन्तो धीतु न्हानीयमूलत्थाय कासिगामं अदासि. पसेनदि राजा अजातसत्तुना पितरि मारिते तं गामं अच्छिन्दि. तेसु तस्सत्थाय युज्झन्तेसु पठमं अजातसत्तुस्स जयो अहोसि. कोसलराजा पराजयप्पत्तो अमच्चे पुच्छि ‘‘केन नु खो उपायेन अजातसत्तुं गण्हेय्यामा’’ति. महाराज, भिक्खू नाम मन्तकुसला होन्ति, चरपुरिसे पेसेत्वा विहारे भिक्खूनं कथं परिग्गण्हितुं वट्टतीति. राजा ‘‘साधू’’ति पटिस्सुणित्वा ‘‘एथ, तुम्हे विहारं गन्त्वा पटिच्छन्ना हुत्वा भदन्तानं कथं परिग्गण्हथा’’ति चरपुरिसे पयोजेसि. जेतवनेपि बहू राजपुरिसा पब्बजिता होन्ति. तेसु द्वे महल्लकत्थेरा विहारपच्चन्ते पण्णसालायं वसन्ति, एको धनुग्गहतिस्सत्थेरो नाम, एको मन्तिदत्तत्थेरो नाम. ते सब्बरत्तिं सुपित्वा पच्चूसकाले पबुज्झिंसु.

तेसु धनुग्गहतिस्सत्थेरो अग्गिं जालेत्वा आह ‘‘भन्ते, मन्तिदत्तत्थेरा’’ति. ‘‘किं भन्ते’’ति. ‘‘निद्दायथ तुम्हे’’ति. ‘‘न निद्दायामि, किं कातब्ब’’न्ति? ‘‘भन्ते, लालको वतायं कोसलराजा चाटिमत्तभोजनमेव भुञ्जितुं जानाती’’ति. ‘‘अथ किं भन्ते’’ति. ‘‘अत्तनो कुच्छिम्हि पाणकमत्तेन अजातसत्तुना पराजितो राजा’’ति. ‘‘किन्ति पन भन्ते कातुं वट्टती’’ति? ‘‘भन्ते, मन्तिदत्तत्थेर युद्धं नाम सकटब्यूहचक्कब्यूहपदुमब्यूहवसेन तिविधं. तेसु भागिनेय्यं अजातसत्तुं गण्हन्तेन सकटब्यूहं कत्वा गण्हितुं वट्टति, असुकस्मिं नाम पब्बतकण्णे द्वीसु पस्सेसु सूरपुरिसे ठपेत्वा पुरतो बलं दस्सेत्वा अन्तो पविट्ठभावं ञत्वा नदित्वा वग्गित्वा कुमिने पविट्ठमच्छं विय अन्तोमुट्ठियं कत्वाव नं गहेतुं सक्का’’ति.

पयोजितपुरिसा तं कथं सुत्वा रञ्ञो आरोचेसुं. राजा महतिया सेनाय गन्त्वा तथा कत्वा अजातसत्तुं गहेत्वा सङ्खलिकबन्धनेन बन्धित्वा कतिपाहं निम्मदं कत्वा ‘‘पुन एवरूपं मा करी’’ति अस्सासेत्वा मोचेत्वा धीतरं वजिरकुमारिं नाम तस्स दत्वा महन्तेन परिवारेन विस्सज्जेसि. ‘‘कोसलरञ्ञा धनुग्गहतिस्सत्थेरस्स संविधानेन अजातसत्तु गहितो’’ति भिक्खूनं अन्तरे कथा समुट्ठहि, धम्मसभायम्पि तमेव कथं समुट्ठापेसुं. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपि धनुग्गहतिस्सो युद्धसंविधाने छेकोयेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसिनगरस्स द्वारगामवासी एको वड्ढकी दारुअत्थाय अरञ्ञं गन्त्वा आवाटे पतितं एकं सूकरपोतकं दिस्वा आनेत्वा ‘‘तच्छसूकरो’’तिस्स नामं कत्वा पोसेसि. सो तस्स उपकारको अहोसि. तुण्डेन रुक्खे परिवत्तेत्वा देति, दाठाय वेठेत्वा काळसुत्तं कड्ढति, मुखेन डंसित्वा वासिनिखादनमुग्गरे आहरति. सो वुड्ढिप्पत्तो महाबलो महासरीरो अहोसि. अथ वड्ढकी तस्मिं पुत्तपेमं पच्चुपट्ठापेत्वा ‘‘इमं इध वसन्तं कोचिदेव हिंसेय्या’’ति अरञ्ञे विस्सज्जेसि. सो चिन्तेसि ‘‘अहं इमस्मिं अरञ्ञे एककोव वसितुं न सक्खिस्सामि, ञातके परियेसित्वा तेहि परिवुतो वसिस्सामी’’ति. सो वनघटाय सूकरे परियेसन्तो बहू सूकरे दिस्वा तुस्सित्वा तिस्सो गाथा अभासि –

१६०.

‘‘यदेसमाना विचरिम्ह, पब्बतानि वनानि च;

अन्वेसं विचरिं ञाती, तेमे अधिगता मया.

१६१.

‘‘बहुञ्चिदं मूलफलं, भक्खो चायं अनप्पको;

रम्मा चिमा गिरीनज्जो, फासुवासो भविस्सति.

१६२.

‘‘इधेवाहं वसिस्सामि, सह सब्बेहि ञातिभि;

अप्पोस्सुक्को निरासङ्की, असोको अकुतोभयो’’ति.

तत्थ यदेसमानाति यं ञातिगणं परियेसन्ता मयं विचरिम्ह. अन्वेसन्ति चिरं वत अन्वेसन्तो विचरिं. तेमेति ते इमे. भक्खोति स्वेव वनमूलफलसङ्खातो भक्खो. अप्पोस्सुक्कोति अनुस्सुक्को हुत्वा.

सूकरा तस्स वचनं सुत्वा चतुत्थं गाथमाहंसु –

१६३.

‘‘अञ्ञम्पि लेणं परियेस, सत्तु नो इध विज्जति;

सो तच्छ सूकरे हन्ति, इधागन्त्वा वरं वर’’न्ति.

तत्थ तच्छाति तं नामेनालपन्ति. वरं वरन्ति सूकरे हनन्तो थूलमंसं वरं वरञ्ञेव हनति.

इतो परं उत्तानसम्बन्धगाथा पाळिनयेन वेदितब्बा –

१६४.

‘‘को नुम्हाकं इध सत्तु, को ञाती सुसमागते;

दुप्पधंसे पधंसेति, तं मे अक्खाथ पुच्छिता.

१६५.

‘‘उद्धग्गराजी मिगराजा, बली दाठावुधो मिगो;

सो तच्छ सूकरे हन्ति, इधागन्त्वा वरं वरं.

१६६.

‘‘न नो दाठा न विज्जन्ति, बलं काये समोहितं;

सब्बे समग्गा हुत्वान, वसं काहाम एककं.

१६७.

‘‘हदयङ्गमं कण्णसुखं, वाचं भाससि तच्छक;

योपि युद्धे पलायेय्य, तम्पि पच्छा हनामसे’’ति.

तत्थ को नुम्हाकन्ति अहं तुम्हे दिस्वाव ‘‘इमे सूकरा अप्पमंसलोहिता, भयेन नेसं भवितब्ब’’न्ति चिन्तेसिं, तस्मा मे आचिक्खथ, को नु अम्हाकं इध सत्तु. उद्धग्गराजीति उद्धग्गाहि सरीरराजीहि समन्नागतो. ब्यग्घं सन्धायेवमाहंसु. योपीति यो अम्हाकं अन्तरे एकोपि पलायिस्सति, तम्पि मयं पच्छा हनिस्सामाति.

तच्छसूकरो सब्बे सूकरे एकचित्ते कत्वा पुच्छि ‘‘काय वेलाय ब्यग्घो आगमिस्सती’’ति. अज्ज पातोव एकं गहेत्वा गतो, स्वे पातोव आगमिस्सतीति. सो युद्धकुसलो ‘‘इमस्मिं ठाने ठितेन सक्का जेतु’’न्ति भूमिसीसं पजानाति, तस्मा एकं पदेसं सल्लक्खेत्वा रत्तिमेव सूकरे गोचरं गाहापेत्वा बलवपच्चूसतो पट्ठाय ‘‘युद्धं नाम सकटब्यूहादिवसेन तिविधं होती’’ति वत्वा पदुमब्यूहं संविदहति. मज्झे ठाने खीरपिवके सूकरपोतके ठपेसि. ते परिवारेत्वा तेसं मातरो, ता परिवारेत्वा वञ्झा सूकरियो, तासं अनन्तरा सूकरपोतके, तेसं अनन्तरा मकुलदाठे तरुणसूकरे, तेसं अनन्तरा महादाठे, तेसं अनन्तरा जिण्णसूकरे, ततो तत्थ तत्थ दसवग्गं वीसतिवग्गं तिंसवग्गञ्च कत्वा बलगुम्बं ठपेसि. अत्तनो अत्थाय एकं आवाटं, ब्यग्घस्स पतनत्थाय एकं सुप्पसण्ठानं पब्भारं कत्वा खणापेसि. द्विन्नं आवाटानं अन्तरे अत्तनो वसनत्थाय पीठकं कारेसि. सो थामसम्पन्ने योधसूकरे गहेत्वा तस्मिं तस्मिं ठाने सूकरे अस्सासेन्तो विचरि. तस्सेवं करोन्तस्सेव सूरियो उग्गच्छति.

अथ ब्यग्घराजा कूटजटिलस्स अस्समपदा निक्खमित्वा पब्बततले अट्ठासि. तं दिस्वा सूकरा ‘‘आगतो नो भन्ते वेरी’’ति वदिंसु. मा भायथ, यं यं एस करोति, तं सब्बं सरिक्खा हुत्वा करोथाति. ब्यग्घो सरीरं विधुनित्वा ओसक्कन्तो विय पस्सावमकासि, सूकरापि तथेव करिंसु. ब्यग्घो सूकरे ओलोकेत्वा महानदं नदि, तेपि तथेव करिंसु. सो तेसं किरियं दिस्वा चिन्तेसि ‘‘न इमे पुब्बसदिसा, अज्ज मय्हं पटिसत्तुनो हुत्वा वग्गवग्गा ठिता, संविदहको नेसं सेनानायकोपि अत्थि, अज्ज मया एतेसं सन्तिकं गन्तुं न वट्टती’’ति मरणभयतज्जितो निवत्तित्वा कूटजटिलस्स सन्तिकं गतो. अथ नं सो तुच्छहत्थं दिस्वा नवमं गाथमाह –

१६८.

‘‘पाणातिपाता विरतो नु अज्ज, अभयं नु ते सब्बभूतेसु दिन्नं;

दाठा नु ते मिगवधाय न सन्ति, यो सङ्घपत्तो कपणोव झायसी’’ति.

तत्थ सङ्घपत्तोति यो त्वं सूकरसङ्घपत्तो हुत्वा किञ्चि गोचरं अलभित्वा कपणो विय झायसीति.

अथ ब्यग्घो तिस्सो गाथा अभासि –

१६९.

‘‘न मे दाठा न विज्जन्ति, बलं काये समोहितं;

ञाती च दिस्वान सामग्गी एकतो, तस्मा च झायामि वनम्हि एकको.

१७०.

‘‘इमस्सुदं यन्ति दिसोदिसं पुरे, भयट्टिता लेणगवेसिनो पुथु;

ते दानि सङ्गम्म वसन्ति एकतो, यत्थट्ठिता दुप्पसहज्ज ते मया.

१७१.

‘‘परिणायकसम्पन्ना , सहिता एकवादिनो;

ते मं समग्गा हिंसेय्युं, तस्मा नेसं न पत्थये’’ति.

तत्थ सामग्गी एकतोति सहिता हुत्वा एकतो ठिते. इमस्सुदन्ति इमे सुदं मया अक्खीनि उम्मीलेत्वा ओलोकितमत्ताव पुब्बे दिसोदिसं गच्छन्ति. पुथूति विसुं विसुं. यत्थट्ठिताति यस्मिं भूमिभागे ठिता. परिणायकसम्पन्नाति सेनानायकेन सम्पन्ना. तस्मा नेसं न पत्थयेति तेन कारणेन एतेसं न पत्थेमि.

तं सुत्वा कूटजटिलो तस्स उस्साहं जनयन्तो गाथमाह –

१७२.

‘‘एकोव इन्दो असुरे जिनाति, एकोव सेनो हन्ति दिजे पसय्ह;

एकोव ब्यग्घो मिगसङ्घपत्तो, वरं वरं हन्ति बलञ्हि तादिस’’न्ति.

तत्थ मिगसङ्घपत्तोति मिगगणपत्तो हुत्वा वरं वरं मिगं हन्ति. बलञ्हि तादिसन्ति तादिसञ्हि तस्स बलं.

अथ ब्यग्घो गाथमाह –

१७३.

‘‘न हेव इन्दो न सेनो, नपि ब्यग्घो मिगाधिपो;

समग्गे सहिते ञाती, न ब्यग्घे कुरुते वसे’’ति.

तत्थ ब्यग्घेति ब्यग्घसदिसे हुत्वा सरीरविधूननादीनि कत्वा ठिते वसे न कुरुते, अत्तनो वसे वत्तापेतुं न सक्कोतीति अत्थो.

पुन जटिलो तं उस्साहेन्तो द्वे गाथा अभासि –

१७४.

‘‘कुम्भीलका सकुणका, सङ्घिनो गणचारिनो;

सम्मोदमाना एकज्झं, उप्पतन्ति डयन्ति च.

१७५.

‘‘तेसञ्च डयमानानं, एकेत्थ अपसक्कति;

तञ्च सेनो निताळेति, वेय्यग्घियेव सा गती’’ति.

तत्थ कुम्भीलकाति एवंनामका खुद्दकसकुणा. उप्पतन्तीति गोचरं चरन्ता उप्पतन्ति. डयन्ति चाति गोचरं गहेत्वा आकासेन गच्छन्ति. एकेत्थ अपसक्कतीति एको एतेसु ओसक्कित्वा वा एकपस्सेन वा विसुं गच्छति. निताळेतीति पहरित्वा गण्हाति. वेय्यग्घियेव सा गतीति ब्यग्घानं एसाति वेय्यग्घि, समग्गानं गच्छन्तानम्पि एसा एवरूपा गति ब्यग्घानं गतियेव नाम होति. न हि सक्का सब्बेहि एकतोव गन्तुं, तस्मा यो एवं तत्थ एको गच्छति, तं गण्हाति.

एवञ्च पन वत्वा ‘‘ब्यग्घराज त्वं अत्तनो बलं न जानासि, मा भायि, केवलं त्वं नदित्वा पक्खन्द, द्वे एकतो गच्छन्ता नाम न भविस्सन्ती’’ति उस्साहेसि . सो तथा अकासि. तमत्थं पकासेन्तो सत्था आह –

१७६.

‘‘उस्साहितो जटिलेन, लुद्देनामिसचक्खुना;

दाठी दाठीसु पक्खन्ति, मञ्ञमानो यथा पुरे’’ति.

तत्थ दाठीति सयं दाठावुधो इतरेसु दाठावुधेसु पक्खन्दि. यथा पुरेति यथा पुब्बे मञ्ञति, तथेव मञ्ञमानो.

सो किर गन्त्वा पब्बततले ताव अट्ठासि. सूकरा ‘‘पुनागतो सामि, चोरो’’ति तच्छस्स आरोचेसुं. सो ‘‘मा भायथा’’ति ते अस्सासेत्वा उट्ठाय द्विन्नं आवाटानं अन्तरे पीठकाय अट्ठासि. ब्यग्घो वेगं जनेत्वा तच्छसूकरं सन्धाय पक्खन्दि. तच्छसूकरो परिवत्तित्वा पच्छामुखो पुरिमआवाटे पति. ब्यग्घो च वेगं सन्धारेतुं असक्कोन्तो गन्त्वा सुप्पपब्भारे आवाटे पतित्वा पुञ्जकितोव अट्ठासि. तच्छसूकरो वेगेन उट्ठाय तस्स अन्तरसत्थिम्हि दाठं ओतारेत्वा याव हदया फालेत्वा मंसं खादित्वा मुखेन डंसित्वा बहिआवाटे पातेत्वा ‘‘गण्हथिमं दास’’न्ति आह. पठमागता एकवारमेव तुण्डोतारणमत्तं लभिंसु, पच्छा आगता अलभित्वा ‘‘ब्यग्घमंसं नाम कीदिस’’न्ति वदिंसु. तच्छसूकरो आवाटा उत्तरित्वा सूकरे ओलोकेत्वा ‘‘किं नु खो न तुस्सथा’’ति आह. ‘‘सामि, एको ताव ब्यग्घो गहितो, अञ्ञो पनेको दसब्यग्घग्घनको अत्थी’’ति? ‘‘को नामेसो’’ति? ‘‘ब्यग्घेन आभताभतमंसं खादको कूटजटिलो’’ति. ‘‘तेन हि एथ, गण्हिस्साम न’’न्ति तेहि सद्धिं वेगेन पक्खन्दि.

जटिलो ‘‘ब्यग्घो चिरायती’’ति तस्स आगमनमग्गं ओलोकेन्तो बहू सूकरे आगच्छन्ते दिस्वा ‘‘इमे ब्यग्घं मारेत्वा मम मारणत्थाय आगच्छन्ति मञ्ञे’’ति पलायित्वा एकं उदुम्बररुक्खं अभिरुहि. सूकरा ‘‘एस रुक्खं आरुळ्हो’’ति वदिंसु. ‘‘किं रुक्ख’’न्ति. ‘‘उदुम्बररुक्ख’’न्ति. ‘‘तेन हि मा चिन्तयित्थ, इदानि नं गण्हिस्सामा’’ति तरुणसूकरे पक्कोसित्वा रुक्खमूलता पंसुं अपब्यूहापेसि, सूकरीहि मुखपूरं उदकं आहरापेसि, महादाठसूकरेहि समन्ता मूलानि छिन्दापेसि. एकं उजुकं ओतिण्णमूलमेव अट्ठासि. ततो सेससूकरे ‘‘तुम्हे अपेथा’’ति उस्सारेत्वा जण्णुकेहि पतिट्ठहित्वा दाठाय मूलं पहरि, फरसुना पहटं विय छिज्जित्वा गतं. रुक्खो परिवत्तित्वा पति. तं कूटजटिलं पतन्तमेव सम्पटिच्छित्वा मंसं भक्खेसुं. तं अच्छरियं दिस्वा रुक्खदेवता गाथमाह –

१७७.

‘‘साधु सम्बहुला ञाती, अपि रुक्खा अरञ्ञजा;

सूकरेहि समग्गेहि, ब्यग्घो एकायने हतो’’ति.

तत्थ एकायने हतोति एकगमनस्मिंयेव हतो.

उभिन्नं पन नेसं हतभावं पकासेन्तो सत्था इतरं गाथमाह –

१७८.

‘‘ब्राह्मणञ्चेव ब्यग्घञ्च, उभो हन्त्वान सूकरा;

आनन्दिनो पमुदिता, महानादं पनादिसु’’न्ति.

पुन तच्छसूकरो ते पुच्छि ‘‘अञ्ञेपि वो अमित्ता अत्थी’’ति? सूकरा ‘‘नत्थि, सामी’’ति वत्वा ‘‘तं अभिसिञ्चित्वा राजानं करिस्सामा’’ति उदकं परियेसन्ता जटिलस्स पानीयसङ्खं दिस्वा तं दक्खिणावट्टं सङ्खरतनं पूरेत्वा उदकं अभिहरित्वा तच्छसूकरं उदुम्बररुक्खमूलेयेव अभिसिञ्चिंसु. अभिसेकउदकं आसित्तं, सूकरिमेवस्स अग्गमहेसिं करिंसु. ततो पट्ठाय उदुम्बरभद्दपीठे निसीदापेत्वा दक्खिणावट्टसङ्खेन अभिसेककरणं पवत्तं. तम्पि अत्थं पकासेन्तो सत्था ओसानगाथमाह –

१७९.

‘‘ते सु उदुम्बरमूलस्मिं, सूकरा सुसमागता;

तच्छकं अभिसिञ्चिंसु, त्वं नो राजासि इस्सरो’’ति.

तत्थ ते सूति ते सूकरा, सु-कारो निपातमत्तं. उदुम्बरमूलस्मिन्ति उदुम्बरस्स मूले.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘न, भिक्खवे, इदानेव, पुब्बेपि धनुग्गहतिस्सत्थेरो युद्धसंविदहने छेकोयेवा’’ति वत्वा जातकं समोधानेसि – ‘‘तदा कूटजटिलो देवदत्तो अहोसि, तच्छसूकरो धनुग्गहतिस्सो, रुक्खदेवता पन अहमेव अहोसि’’न्ति.

तच्छसूकरजातकवण्णना नवमा.

[४९३] १०. महावाणिजजातकवण्णना

वाणिजासमितिं कत्वाति इदं सत्था जेतवने विहरन्तो सावत्थिवासिनो वाणिजे आरब्भ कथेसि. ते किर वोहारत्थाय गच्छन्ता सत्थु महादानं दत्वा सरणेसु च सीलेसु च पतिट्ठाय ‘‘भन्ते, सचे अरोगा आगमिस्साम, पुन तुम्हाकं पादे वन्दिस्सामा’’ति वत्वा पञ्चमत्तेहि सकटसतेहि निक्खमित्वा कन्तारं पत्वा मग्गं असल्लक्खेत्वा मग्गमूळ्हा निरुदके निराहारे अरञ्ञे विचरन्ता एकं नागपरिग्गहितं निग्रोधरुक्खं दिस्वा सकटानि मोचेत्वा रुक्खमूले निसीदिंसु. ते तस्स उदकतिन्तानि विय नीलानि सिनिद्धानि पत्तानि उदकपुण्णा विय च साखा दिस्वा चिन्तयिंसु ‘‘इमस्मिं रुक्खे उदकं सञ्चरन्तं विय पञ्ञायति, इमस्स पुरिमसाखं छिन्दाम, पानीयं नो दस्सती’’ति. अथेको रुक्खं अभिरुहित्वा साखं छिन्दि, ततो तालक्खन्धप्पमाणा उदकधारा पवत्ति. ते तत्थ न्हत्वा पिवित्वा च दक्खिणसाखं छिन्दिंसु, ततो नानग्गरसभोजनं निक्खमि. तं भुञ्जित्वा पच्छिमसाखं छिन्दिंसु, ततो अलङ्कतइत्थियो निक्खमिंसु. ताहि सद्धिं अभिरमित्वा उत्तरसाखं छिन्दिंसु, ततो सत्त रतनानि निक्खमिंसु. तानि गहेत्वा पञ्च सकटसतानि पूरेत्वा सावत्थिं पच्चागन्त्वा धनं गोपेत्वा गन्धमालादिहत्था जेतवनं गन्त्वा सत्थारं वन्दित्वा पूजेत्वा एकमन्तं निसिन्ना धम्मकथं सुत्वा निमन्तेत्वा पुनदिवसे महादानं दत्वा ‘‘भन्ते, इमस्मिं दाने अम्हाकं धनदायिकाय रुक्खदेवताय पत्तिं देमा’’ति पत्तिं अदंसु. सत्था निट्ठितभत्तकिच्चो ‘‘कतररुक्खदेवताय पत्तिं देथा’’ति पुच्छि. वाणिजा निग्रोधरुक्खे धनस्स लद्धाकारं तथागतस्सारोचेसुं. सत्था ‘‘तुम्हे ताव मत्तञ्ञुताय तण्हावसिका अहुत्वा धनं लभित्थ, पुब्बे पन अमत्तञ्ञुताय तण्हावसिका धनञ्च जीवितञ्च विजहिंसू’’ति वत्वा तेहि याचितो अतीतं आहरि.

अतीते बाराणसिनगरे तदेव पन कन्तारं स्वेव निग्रोधो. वाणिजा मग्गमूळ्हा हुत्वा तमेव निग्रोधं पस्सिंसु. तमत्थं सत्था अभिसम्बुद्धो हुत्वा कथेन्तो इमा गाथा आह –

१८०.

‘‘वाणिजा समितिं कत्वा, नानारट्ठतो आगता;

धनाहरा पक्कमिंसु, एकं कत्वान गामणिं.

१८१.

‘‘ते तं कन्तारमागम्म, अप्पभक्खं अनोदकं;

महानिग्रोधमद्दक्खुं, सीतच्छायं मनोरमं.

१८२.

‘‘ते च तत्थ निसीदित्वा, तस्स रुक्खस्स छायया;

वाणिजा समचिन्तेसुं, बाला मोहेन पारुता.

१८३.

‘‘अल्लायते अयं रुक्खो, अपि वारीव सन्दति;

इङ्घस्स पुरिमं साखं, मयं छिन्दाम वाणिजा.

१८४.

‘‘सा च छिन्नाव पग्घरि, अच्छं वारिं अनाविलं;

ते तत्थ न्हत्वा पिवित्वा, यावतिच्छिंसु वाणिजा.

१८५.

‘‘दुतियं समचिन्तेसुं, बाला मोहेन पारुता;

इङ्घस्स दक्खिणं साखं, मयं छिन्दाम वाणिजा.

१८६.

‘‘सा च छिन्नाव पग्घरि, सालिमंसोदनं बहुं;

अप्पोदवण्णे कुम्मासे, सिङ्गिं विदलसूपियो.

१८७.

‘‘ते तत्थ भुत्वा खादित्वा, यावतिच्छिंसु वाणिजा;

ततियं समचिन्तेसुं, बाला मोहेन पारुता;

इङ्घस्स पच्छिमं साखं, मयं छिन्दाम वाणिजा.

१८८.

‘‘सा च छिन्नाव पग्घरि, नारियो समलङ्कता;

विचित्रवत्थाभरणा, आमुत्तमणिकुण्डला.

१८९.

‘‘अपि सु वाणिजा एका, नारियो पण्णवीसति;

समन्ता परिवारिंसु, तस्स रुक्खस्स छायया;

ते ताहि परिचारेत्वा, यावतिच्छिंसु वाणिजा.

१९०.

‘‘चतुत्थं समचिन्तेसुं, बाला मोहेन पारुता;

इङ्घस्स उत्तरं साखं, मयं छिन्दाम वाणिजा.

१९१.

‘‘सा च छिन्नाव पग्घरि, मुत्ता वेळुरिया बहू;

रजतं जातरूपञ्च, कुत्तियो पटियानि च.

१९२.

‘‘कासिकानि च वत्थानि, उद्दियानि च कम्बला;

ते तत्थ भारे बन्धित्वा, यावतिच्छिंसु वाणिजा.

१९३.

‘‘पञ्चमं समचिन्तेसुं, बाला मोहेन पारुता;

इङ्घस्स मूलं छिन्दाम, अपि भिय्यो लभामसे.

१९४.

‘‘अथुट्ठहि सत्थवाहो, याचमानो कतञ्जली;

निग्रोधो किं परज्झति, वाणिजा भद्दमत्थु ते.

१९५.

‘‘वारिदा पुरिमा साखा, अन्नपानञ्च दक्खिणा;

नारिदा पच्छिमा साखा, सब्बकामे च उत्तरा;

निग्रोधो किं परज्झति, वाणिजा भद्दमत्थु ते.

१९६.

‘‘यस्स रुक्खस्स छायाय, निसीदेय्य सयेय्य वा;

न तस्स साखं भञ्जेय्य, मित्तदुब्भो हि पापको.

१९७.

‘‘ते च तस्सानादियित्वा, एकस्स वचनं बहू;

निसिताहि कुठारीहि, मूलतो नं उपक्कमु’’न्ति.

तत्थ समितिं कत्वाति बाराणसियं समागमं कत्वा, बहू एकतो हुत्वाति अत्थो. पक्कमिंसूति पञ्चहि सकटसतेहि बाराणसेय्यकं भण्डं आदाय पक्कमिंसु. गामणिन्ति एकं पञ्ञवन्ततरं सत्थवाहं कत्वा . छाययाति छायाय. अल्लायतेति उदकभरितो विय अल्लो हुत्वा पञ्ञायति. छिन्नाव पग्घरीति एको रुक्खारोहनकुसलो अभिरुहित्वा तं छिन्दि, सा छिन्नमत्ताव पग्घरीति दस्सेति. परतोपि एसेव नयो.

अप्पोदवण्णेकुम्मासेति अप्पोदकपायाससदिसे कुम्मासे. सिङ्गिन्ति सिङ्गिवेरादिकं उत्तरिभङ्गं. विदलसूपियोति मुग्गसूपादयो. वाणिजा एकाति एकेकस्स वाणिजस्स यत्तका वाणिजा , तेसु एकेकस्स एकेकाव, सत्थवाहस्स पन सन्तिके पञ्चवीसतीति अत्थो. परिवारिंसूति परिवारेसुं. ताहि पन सद्धिंयेव नागानुभावेन साणिवितानसयनादीनि पग्घरिंसु.

कुत्तियोति हत्थत्थरादयो. पटियानिचाति उण्णामयपच्चत्थरणानि. ‘‘सेतकम्बलानी’’तिपि वदन्तियेव. उद्दियानि च कम्बलाति उद्दियानि नाम कम्बला अत्थि. ते तत्थ भारे बन्धित्वाति यावतकं इच्छिंसु, तावतकं गहेत्वा पञ्च सकटसतानि पूरेत्वाति अत्थो. वाणिजा भद्दमत्थु तेति एकेकं वाणिजं आलपन्तो ‘‘भद्दं ते अत्थू’’ति आह. अन्नपानञ्चाति अन्नञ्च पानञ्च अदासि. सब्बकामे चाति सब्बकामे च अदासि. मित्तदुब्भो हीति मित्तानं दुब्भनपुरिसो हि पापको लामको नाम. अनादियित्वाति तस्स वचनं अग्गहेत्वा. उपक्कमुन्ति मोहाव छिन्दितुं आरभिंसु.

अथ ने छिन्दनत्थाय रुक्खं उपगते दिस्वा नागराजा चिन्तेसि ‘‘अहं एतेसं पिपासितानं पानीयं दापेसिं, ततो दिब्बभोजनं, ततो सयनादीनि चेव परिचारिका च नारियो, ततो पञ्चसतसकटपूरं रतनं, इदानि पनिमे ‘‘रुक्खं मूलतो छिन्दिस्सामा’ति वदन्ति, अतिविय लुद्धा इमे, ठपेत्वा सत्थवाहं अवसेसे मारेतुं वट्टती’’ति. सो ‘‘एत्तका सन्नद्धयोधा निक्खमन्तु, एत्तका धनुग्गहा, एत्तका वम्मिनो’’ति सेनं विचारेसि. तमत्थं पकासेन्तो सत्था गाथमाह –

१९८.

‘‘ततो नागा निक्खमिंसु, सन्नद्धा पण्णवीसति;

धनुग्गहानं तिसता, छसहस्सा च वम्मिनो’’ति.

तत्थ सन्नद्धाति सुवण्णरजतादिवम्मकवचिका. धनुग्गहानं तिसताति मेण्डविसाणधनुग्गहानं तीणि सतानि. वम्मिनोति खेटकफलकहत्था छसहस्सा.

१९९.

‘‘एते हनथ बन्धथ, मा वो मुञ्चित्थ जीवितं;

ठपेत्वा सत्थवाहंव, सब्बे भस्मं करोथ ने’’ति. – अयं नागराजेन वुत्तगाथा;

तत्थ मा वो मुञ्चित्थ जीवितन्ति कस्सचि एकस्सपि जीवितं मा मुञ्चित्थ.

नागा तथा कत्वा अत्थरणादीनि पञ्चसु सकटसतेसु आरोपेत्वा सत्थवाहं गहेत्वा सयं तानि सकटानि पाजेन्ता बाराणसिं गन्त्वा सब्बं धनं तस्स गेहे पटिसामेत्वा तं आपुच्छित्वा अत्तनो नागभवनमेव गता. तमत्थं विदित्वा सत्था ओवादवसेन गाथाद्वयमाह –

२००.

‘‘तस्मा हि पण्डितो पोसो, सम्पस्सं अत्थमत्तनो;

लोभस्स न वसं गच्छे, हनेय्यारिसकं मनं.

२०१.

‘‘एवमादीनवं ञत्वा, तण्हा दुक्खस्स सम्भवं;

वीततण्हो अनादानो, सतो भिक्खु परिब्बजे’’ति.

तत्थ तस्माति यस्मा लोभवसिका महाविनासं पत्ता, सत्थवाहो उत्तमसम्पत्तिं, तस्मा. हनेय्यारिसकं मनन्ति अन्तो उप्पज्जमानानं नानाविधानं लोभसत्तूनं सन्तकं मनं, लोभसम्पयुत्तचित्तं हनेय्याति अत्थो. एवमादीनवन्ति एवं लोभे आदीनवं जानित्वा. तण्हा दुक्खस्स सम्भवन्ति जातिआदिदुक्खस्स तण्हा सम्भवो, ततो एतं दुक्खं निब्बत्तति, एवं तण्हाव दुक्खस्स सम्भवं ञत्वा वीततण्हो तण्हाआदानेन अनादानो मग्गेन आगताय सतिया सतो हुत्वा भिक्खु परिब्बजे इरियेथ वत्तेथाति अरहत्तेन देसनाय कूटं गण्हि.

इमञ्च पन धम्मदेसनं आहरित्वा ‘‘एवं उपासका पुब्बे लोभवसिका वाणिजा महाविनासं पत्ता, तस्मा लोभवसिकेन न भवितब्ब’’न्ति वत्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने ते वाणिजा सोतापत्तिफले पतिट्ठिता. तदा नागराजा सारिपुत्तो अहोसि, सत्थवाहो पन अहमेव अहोसिन्ति.

महावाणिजजातकवण्णना दसमा.

[४९४] ११. साधिनजातकवण्णना

अब्भुतोवत लोकस्मिन्ति इदं सत्था जेतवने विहरन्तो उपोसथिके उपासके आरब्भ कथेसि. तदा हि सत्था ‘‘उपासका पोराणकपण्डिता अत्तनो उपोसथकम्मं निस्साय मनुस्ससरीरेनेव देवलोकं गन्त्वा चिरं वसिंसू’’ति वत्वा तेहि याचितो अतीतं आहरि.

अतीते मिथिलायं साधिनो नाम राजा धम्मेन रज्जं कारेसि. सो चतूसु नगरद्वारेसु नगरमज्झे निवेसनद्वारे चाति छ दानसालायो कारेत्वा सकलजम्बुदीपं उन्नङ्गलं कत्वा महादानं पवत्तेसि, देवसिकं छ सतसहस्सानि वयकरणं गच्छन्ति, पञ्च सीलानि रक्खति, उपोसथं उपवसति. रट्ठवासिनोपि तस्स ओवादे ठत्वा दानादीनि पुञ्ञानि कत्वा मतमता देवनगरेयेव निब्बत्तिंसु. सुधम्मदेवसभं पूरेत्वा निसिन्ना देवा रञ्ञो सीलादिगुणमेव वण्णयन्ति. तं सुत्वा सेसदेवापि राजानं दट्ठुकामा अहेसुं. सक्को देवराजा तेसं मनं विदित्वा आह – ‘‘साधिनराजानं दट्ठुकामत्था’’ति. ‘‘आम देवा’’ति. सो मातलिं आणापेसि ‘‘गच्छ त्वं वेजयन्तरथं योजेत्वा साधिनराजानं आनेही’’ति. सो ‘‘साधू’’ति सम्पटिच्छित्वा रथं योजेत्वा विदेहरट्ठं अगमासि, तदा पुण्णमदिवसो होति. मातलि मनुस्सानं सायमासं भुञ्जित्वा घरद्वारेसु सुखकथाय निसिन्नकाले चन्दमण्डलेन सद्धिं रथं पेसेसि. मनुस्सा ‘‘द्वे चन्दा उट्ठिता’’ति वदन्ता पुन चन्दमण्डलं ओहाय रथं आगच्छन्तं दिस्वा ‘‘नायं चन्दो, रथो एसो, देवपुत्तो पञ्ञायति, कस्सेस एतं मनोमयसिन्धवयुत्तं दिब्बरथं आनेति, न अञ्ञस्स, अम्हाकं रञ्ञो भविस्सति, राजा हि नो धम्मिको धम्मराजा’’ति सोमनस्सजाता हुत्वा अञ्जलिं पग्गय्ह ठिता पठमं गाथमाहंसु –

२०२.

‘‘अब्भुतो वत लोकस्मिं, उप्पज्जि लोमहंसनो;

दिब्बो रथो पातुरहु, वेदेहस्स यसस्सिनो’’ति.

तस्सत्थो – अब्भुतो वतेस अम्हाकं राजा, लोकस्मिं लोमहंसनो उप्पज्जि, यस्स दिब्बो रथो पातुरहोसि वेदेहस्स यसस्सिनोति.

मातलिपि तं रथं आनेत्वा मनुस्सेसु गन्धमालादीहि पूजेन्तेसु तिक्खत्तुं नगरं पदक्खिणं कत्वा रञ्ञो निवेसनद्वारं गन्त्वा रथं निवत्तेत्वा पच्छाभागेन सीहपञ्जरउम्मारे ठपेत्वा आरोहणसज्जं कत्वा अट्ठासि. तं दिवसं राजापि दानसालायो ओलोकेत्वा ‘‘इमिना नियामेन दानं देथा’’ति आणापेत्वा उपोसथं समादियित्वा दिवसं वीतिनामेत्वा अमच्चगणपरिवुतो अलङ्कतमहातले पाचीनसीहपञ्जराभिमुखो धम्मयुत्तं कथेन्तो निसिन्नो होति. अथ नं मातलि रथाभिरुहनत्थं निमन्तेत्वा आदाय अगमासि. तमत्थं पकासेन्तो सत्था इमा गाथा अभासि –

२०३.

‘‘देवपुत्तो महिद्धिको, मातलि देवसारथि;

निमन्तयित्थ राजानं, वेदेहं मिथिलग्गहं.

२०४.

‘‘एहिमं रथमारुय्ह, राजसेट्ठ दिसम्पति;

देवा दस्सनकामा ते, तावतिंसा सइन्दका;

सरमाना हि ते देवा, सुधम्मायं समच्छरे.

२०५.

‘‘ततो च राजा साधिनो, वेदेहो मिथिलग्गहो;

सहस्सयुत्तमारुय्ह, अगा देवान सन्तिके;

तं देवा पटिनन्दिंसु, दिस्वा राजानमागतं.

२०६.

‘‘स्वागतं ते महाराज, अथो ते अदुरागतं;

निसीद दानि राजीसि, देवराजस्स सन्तिके.

२०७.

‘‘सक्कोपि पटिनन्दित्थ, वेदेहं मिथिलग्गहं;

निमन्तयित्थ कामेहि, आसनेन च वासवो.

२०८.

‘‘साधु खोसि अनुप्पत्तो, आवासं वसवत्तिनं;

वस देवेसु राजीसि, सब्बकामसमिद्धिसु;

तावतिंसेसु देवेसु, भुञ्ज कामे अमानुसे’’ति.

तत्थ समच्छरेति अच्छन्ति. अगा देवान सन्तिकेति देवानं सन्तिकं अगमासि. तस्मिञ्हि रथं अभिरुहित्वा ठिते रथो आकासं पक्खन्दि, सो महाजनस्स ओलोकेन्तस्सेव अन्तरधायि. मातलि राजानं देवलोकं नेसि . तं दिस्वा देवता च सक्को च हट्ठतुट्ठा पच्चुग्गमनं कत्वा पटिसन्थारं करिंसु. तमत्थं दस्सेतुं ‘‘तं देवा’’तिआदि वुत्तं. तत्थ पटिनन्दिंसूति पुनप्पुनं नन्दिंसु. आसनेन चाति राजानं आलिङ्गित्वा ‘‘इध निसीदा’’ति अत्तनो पण्डुकम्बलसिलासनेन च कामेहि च निमन्तेसि, उपड्ढरज्जं दत्वा एकासने निसीदापेसीति अत्थो.

तत्थ सक्केन देवरञ्ञा दसयोजनसहस्सं देवनगरं अड्ढतिया च अच्छराकोटियो वेजयन्तपासादञ्च मज्झे भिन्दित्वा दिन्नं सम्पत्तिं अनुभवन्तस्स मनुस्सगणनाय सत्त वस्ससतानि अतिक्कन्तानि. तेनत्तभावेन देवलोके वसनकं पुञ्ञं खीणं, अनभिरति उप्पन्ना, तस्मा सक्केन सद्धिं सल्लपन्तो गाथमाह –

२०९.

‘‘अहं पुरे सग्गगतो रमामि, नच्चेहि गीतेहि च वादितेहि;

सो दानि अज्ज न रमामि सग्गे, आयुं नु खीणो मरणं नु सन्तिके;

उदाहु मूळ्होस्मि जनिन्दसेट्ठा’’ति.

तत्थ आयुं नु खीणोति किं नु मम सरसेन जीवितिन्द्रियं खीणं, उदाहु उपच्छेदककम्मवसेन मरणं सन्तिके जातन्ति पुच्छति. जनिन्दसेट्ठाति जनिन्दानं देवानं सेट्ठ.

अथ नं सक्को आह –

२१०.

‘‘न तायु खीणं मरणञ्च दूरे, न चापि मूळ्हो नरवीरसेट्ठ;

तुय्हञ्च पुञ्ञानि परित्तकानि, येसं विपाकं इध वेदयित्थो.

२११.

‘‘वस देवानुभावेन, राजसेट्ठ दिसम्पति;

तावतिंसेसु देवेसु, भुञ्ज कामे अमानुसे’’ति.

तत्थ ‘‘परित्तकानी’’ति इदं तेन अत्तभावेन देवलोके विपाकदायकानि पुञ्ञानि सन्धाय वुत्तं, इतरानि पनस्स पुञ्ञानि पथवियं पंसु विय अप्पमाणानि. वस देवानुभावेनाति अहं ते अत्तनो पुञ्ञानि मज्झे भिन्दित्वा दस्सामि, ममानुभावेन वसाति तं समस्सासेन्तो आह.

अथ नं पटिक्खिपन्तो महासत्तो आह –

२१२.

‘‘यथा याचितकं यानं, यथा याचितकं धनं;

एवंसम्पदमेवेतं, यं परतो दानपच्चया.

२१३.

‘‘न चाहमेतमिच्छामि, यं परतो दानपच्चया;

सयंकतानि पुञ्ञानि, तं मे आवेणिकं धनं.

२१४.

‘‘सोहं गन्त्वा मनुस्सेसु, काहामि कुसलं बहुं;

दानेन समचरियाय, संयमेन दमेन च;

यं कत्वा सुखितो होति, न च पच्छानुतप्पती’’ति.

तत्थ यं परतो दानपच्चयाति यं परेन दिन्नत्ता लब्भति, तं याचितकसदिसमेव होति. याचितकञ्हि तुट्ठकाले देन्ति, अतुट्ठकाले अच्छिन्दित्वा गण्हन्तीति वदति. समचरियायाति कायादीहि पापस्स अकरणेन. संयमेनाति सीलसंयमेन. दमेनाति इन्द्रियदमनेन. यं कत्वाति यं करित्वा सुखितो चेव होति न च पच्छानुतप्पति, तथारूपमेव कम्मं करिस्सामीति.

अथस्स वचनं सुत्वा सक्को मातलिं आणापेसि ‘‘गच्छ, तात, साधिनराजानं मिथिलं नेत्वा उय्याने ओतारेही’’ति. सो तथा अकासि. राजा उय्याने चङ्कमति. अथ नं उय्यानपालो दिस्वा पुच्छित्वा गन्त्वा नारदरञ्ञो आरोचेसि. सो रञ्ञो आगतभावं सुत्वा ‘‘त्वं पुरतो गन्त्वा उय्यानं सज्जेत्वा तस्स च मय्हञ्च द्वे आसनानि पञ्ञापेही’’ति उय्यानपालं उय्योजेसि. सो तथा अकासि. अथ नं राजा पुच्छि ‘‘कस्स द्वे आसनानि पञ्ञापेसी’’ति? ‘‘एकं तुम्हाकं, एकं अम्हाकं रञ्ञो’’ति. अथ नं राजा ‘‘को अञ्ञो सत्तो मम सन्तिके आसने निसीदिस्सती’’ति वत्वा एकस्मिं निसीदित्वा एकस्मिं पादे ठपेसि. नारदराजा आगन्त्वा तस्स पादे वन्दित्वा एकमन्तं निसीदि. सो किरस्स सत्तमो पनत्ता. तदा किर वस्ससतायुककालोव होति. महासत्तो पन अत्तनो पुञ्ञबलेन एत्तकं कालं वीतिनामेसि. सो नारदं हत्थे गहेत्वा उय्याने विचरन्तो तिस्सो गाथा अभासि –

२१५.

‘‘इमानि तानि खेत्तानि, इमं निक्खं सुकुण्डलं;

इमा ता हरितानूपा, इमा नज्जो सवन्तियो.

२१६.

‘‘इमा ता पोक्खरणी रम्मा, चक्कवाकपकूजिता;

मन्दालकेहि सञ्छन्ना, पदुमुप्पलकेहि च;

यस्सिमानि ममायिंसु, किं नु ते दिसतं गता.

२१७.

‘‘तानीध खेत्तानि सो भूमिभागो, तेयेव आरामवनूपचारा;

तमेव मय्हं जनतं अपस्सतो, सुञ्ञंव मे नारद खायते दिसा’’ति.

तत्थ खेत्तानीति भूमिभागे सन्धायाह. इमं निक्खन्ति इमं तादिसमेव उदकनिद्धमनं. सुकुण्डलन्ति सोभनेन मुसलपवेसनकुण्डलेन समन्नागतं. हरितानूपाति उदकनिद्धमनस्स उभोसु पस्सेसु हरिततिणसञ्छन्ना अनूपभूमियो. यस्सिमानि ममायिंसूति तात नारद, ये मम उपट्ठाका च ओरोधा च इमस्मिं उय्याने महन्तेन यसेन मया सद्धिं विचरन्ता इमानि ठानानि ममायिंसु पियायिंसु, कतरं नु ते दिसतं गता, कत्थ ते पेसिता. तानीध खेत्तानीति इमस्मिं उय्याने तानेव एतानि उपरोपनकविरुहनट्ठानानि. तेयेव आरामवनूपचाराति इमे तेयेव आरामवनूपचारा, विहारभूमियोति अत्थो.

अथ नं नारदो आह – ‘‘देव, तुम्हाकं देवलोकगतानं इदानि सत्त वस्ससतानि, अहं वो सत्तमो पनत्ता, तुम्हाकं उपट्ठाका च ओरोधा च मरणमुखं पत्ता, इदं वो अत्तनो सन्तकं रज्जं, अनुभवथ न’’न्ति. राजा ‘‘तात नारद, नाहं इधागच्छन्तो रज्जत्थाय आगतो, पुञ्ञकरणत्थायम्हि आगतो, अहं पुञ्ञमेव करिस्सामी’’ति वत्वा गाथा आह –

२१८.

‘‘दिट्ठा मया विमानानि, ओभासेन्ता चतुद्दिसा;

सम्मुखा देवराजस्स, तिदसानञ्च सम्मुखा.

२१९.

‘‘वुत्थं मे भवनं दिब्यं, भुत्ता कामा अमानुसा;

तावतिंसेसु देवेसु, सब्बकामसमिद्धिसु.

२२०.

‘‘सोहं एतादिसं हित्वा, पुञ्ञायम्हि इधागतो;

धम्ममेव चरिस्सामि, नाहं रज्जेन अत्थिको.

२२१.

‘‘अदण्डावचरं मग्गं, सम्मासम्बुद्धदेसितं;

तं मग्गं पटिपज्जिस्सं, येन गच्छन्ति सुब्बता’’ति.

तत्थ वुत्थं मे भवनं दिब्यन्ति वेजयन्तं सन्धाय आह. सोहं एतादिसन्ति तात नारद, सोहं बुद्धञाणेन अपरिच्छिन्दनीयं एवरूपं कामगुणसम्पत्तिं पहाय पुञ्ञकरणत्थाय इधागतो. अदण्डावचरन्ति अदण्डेहि निक्खित्तदण्डहत्थेहि अवचरितब्बं सम्मादिट्ठिपुरेक्खारं अट्ठङ्गिकं मग्गं. सुब्बताति येन मग्गेन सुब्बता सब्बञ्ञुबुद्धा गच्छन्ति, अहम्पि अगतपुब्बं दिसं गन्तुं बोधितले निसीदित्वा तमेव मग्गं पटिपज्जिस्सामीति.

एवं बोधिसत्तो इमा गाथायो सब्बञ्ञुतञ्ञाणेन सङ्खिपित्वा कथेसि. नारदो पुनपि आह – ‘‘रज्जं, देव, अनुसासा’’ति. ‘‘तात, न मे रज्जेनत्थो, सत्त वस्ससतानि विगतं दानं सत्ताहेनेव दातुकामम्ही’’ति. नारदो ‘‘साधू’’ति तस्स वचनं सम्पटिच्छित्वा महादानं पटियादेसि. राजा सत्ताहं दानं दत्वा सत्तमे दिवसे कालं कत्वा तावतिंसभवनेयेव निब्बत्ति.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘एवं वसितब्बयुत्तकं उपोसथकम्मं नामा’’ति दस्सेत्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने उपोसथिकेसु उपासकेसु केचि सोतापत्तिफले, केचि सकदागामिफले, केचि अनागामिफले पतिट्ठहिंसु. तदा नारदराजा सारिपुत्तो अहोसि, मातलि आनन्दो, सक्को अनुरुद्धो, साधिनराजा पन अहमेव अहोसिन्ति.

साधिनजातकवण्णना एकादसमा.

[४९५] १२. दसब्राह्मणजातकवण्णना

राजाअवोच विधुरन्ति इदं सत्था जेतवने विहरन्तो असदिसदानं आरब्भ कथेसि. तं अट्ठकनिपाते आदित्तजातके (जा. १.८.६९ आदयो) वित्थारितमेव. राजा किर तं दानं ददन्तो सत्थारं जेट्ठकं कत्वा पञ्च भिक्खुसतानि विचिनित्वा गण्हित्वा महाखीणासवानंयेव अदासि. अथस्स गुणकथं कथेन्ता ‘‘आवुसो, राजा असदिसदानं ददन्तो विचिनित्वा महप्फलट्ठाने अदासी’’ति धम्मसभायं कथं समुट्ठापेसुं. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘अनच्छरियं, भिक्खवे, यं कोसलराजा मादिसस्स बुद्धस्स उपट्ठाको हुत्वा विचेय्यदानं देति, पोराणकपण्डिता अनुप्पन्ने बुद्धेपि विचेय्यदानं अदंसू’’ति वत्वा अतीतं आहरि.

अतीते कुरुरट्ठे इन्दपत्थनगरे युधिट्ठिलगोत्तो कोरब्यो नाम राजा रज्जं कारेसि. तस्स विधुरो नाम अमच्चो अत्थञ्च धम्मञ्च अनुसासति. राजा सकलजम्बुदीपं खोभेत्वा महादानं देति. तं गहेत्वा भुञ्जन्तेसु एकोपि पञ्चसीलमत्तं रक्खन्तो नाम नत्थि, सब्बे दुस्सीलाव, दानं राजानं न तोसेति. राजा ‘‘विचेय्यदानं महप्फल’’न्ति सीलवन्तानं दातुकामो हुत्वा चिन्तेसि ‘‘विधुरपण्डितेन सद्धिं मन्तयिस्सामी’’ति. सो तं उपट्ठानं आगतं आसने निसीदापेत्वा पञ्हं पुच्छि. तमत्थं पकासेन्तो सत्था उपड्ढगाथमाह –

२२२.

‘‘राजा अवोच विधुरं, धम्मकामो युधिट्ठिलो’’ति;

परतो रञ्ञो च विधुरस्स च वचनपटिवचनं होति –

‘‘ब्राह्मणे विधुर परियेस, सीलवन्ते बहुस्सुते.

२२३.

‘‘विरते मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनं;

दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं.

२२४.

‘‘दुल्लभा ब्राह्मणा देव, सीलवन्तो बहुस्सुता;

विरता मेथुना धम्मा, ये ते भुञ्जेय्यु भोजनं.

२२५.

‘‘दस खलु महाराज, या ता ब्राह्मणजातियो;

तेसं विभङ्गं विचयं, वित्थारेन सुणोहि मे.

२२६.

‘‘पसिब्बके गहेत्वान, पुण्णे मूलस्स संवुते;

ओसधिकायो गन्थेन्ति, न्हापयन्ति जपन्ति च.

२२७.

‘‘तिकिच्छकसमा राज, तेपि वुच्चन्ति ब्राह्मणा;

अक्खाता ते महाराज, तादिसे निपतामसे.

२२८.

‘‘अपेता ते च ब्रह्मञ्ञा, (इति राजा कोरब्यो)

न ते वुच्चन्ति ब्राह्मणा;

अञ्ञे विधुर परियेस, सीलवन्ते बहुस्सुते.

२२९.

‘‘विरते मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनं;

दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं.

२३०.

‘‘किङ्किणिकायो गहेत्वा, घोसेन्ति पुरतोपि ते;

पेसनानिपि गच्छन्ति, रथचरियासु सिक्खरे.

२३१.

‘‘परिचारकसमा राज, तेपि वुच्चन्ति ब्राह्मणा;

अक्खाता ते महाराज, तादिसे निपतामसे.

२३२.

‘‘अपेता ते च ब्रह्मञ्ञा, (इति राजा कोरब्यो)

न ते वुच्चन्ति ब्राह्मणा;

अञ्ञे विधुर परियेस, सीलवन्ते बहुस्सुते.

२३३.

‘‘विरते मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनं;

दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं.

२३४.

‘‘कमण्डलुं गहेत्वान, वङ्कदण्डञ्च ब्राह्मणा;

पच्चुपेस्सन्ति राजानो, गामेसु निगमेसु च;

नादिन्ने वुट्ठहिस्साम, गामम्हि वा वनम्हि वा.

२३५.

‘‘निग्गाहकसमा राज, तेपि वुच्चन्ति ब्राह्मणा;

अक्खाता ते महाराज, तादिसे निपतामसे.

२३६.

‘‘अपेता ते च ब्रह्मञ्ञा, (इति राजा कोरब्यो)

न ते वुच्चन्ति ब्राह्मणा;

अञ्ञे विधुर परियेस, सीलवन्ते बहुस्सुते.

२३७.

‘‘विरते मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनं;

दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं.

२३८.

‘‘परूळ्हकच्छनखलोमा, पङ्कदन्ता रजस्सिरा;

ओकिण्णा रजरेणूहि, याचका विचरन्ति ते.

२३९.

‘‘खाणुघातसमा राज, तेपि वुच्चन्ति ब्राह्मणा;

अक्खाता ते महाराज, तादिसे निपतामसे.

२४०.

‘‘अपेता ते च ब्रह्मञ्ञा, (इति राजा कोरब्यो)

न ते वुच्चन्ति ब्राह्मणा;

अञ्ञे विधुर परियेस, सीलवन्ते बहुस्सुते.

२४१.

‘‘विरते मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनं;

दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं.

२४२.

‘‘हरीतकं आमलकं, अम्बं जम्बुं विभीतकं;

लबुजं दन्तपोणानि, बेलुवा बदरानि च.

२४३.

‘‘राजायतनं उच्छुपुटं, धूमनेत्तं मधुअञ्जनं;

उच्चावचानि पणियानि, विपणेन्ति जनाधिप.

२४४.

‘‘वाणिजकसमा राज, तेपि वुच्चन्ति ब्राह्मणा;

अक्खाता ते महाराज, तादिसे निपतामसे.

२४५.

‘‘अपेता ते च ब्रह्मञ्ञा, (इति राजा कोरब्यो)

न ते वुच्चन्ति ब्राह्मणा;

अञ्ञे विधुर परियेस, सीलवन्ते बहुस्सुते.

२४६.

‘‘विरते मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनं;

दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं.

२४७.

‘‘कसिवाणिज्जं कारेन्ति, पोसयन्ति अजेळके;

कुमारियो पवेच्छन्ति, विवाहन्तावहन्ति च.

२४८.

‘‘समा अम्बट्ठवेस्सेहि, तेपि वुच्चन्ति ब्राह्मणा;

अक्खाता ते महाराज, तादिसे निपतामसे.

२४९.

‘‘अपेता ते च ब्रह्मञ्ञा, (इति राजा कोरब्यो)

न ते वुच्चन्ति ब्राह्मणा;

अञ्ञे विधुर परियेस, सीलवन्ते बहुस्सुते.

२५०.

‘‘विरते मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनं;

दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं.

२५१.

‘‘निक्खित्तभिक्खं भुञ्जन्ति, गामेस्वेके पुरोहिता;

बहू ते परिपुच्छन्ति, अण्डच्छेदा निलञ्छका.

२५२.

‘‘पसूपि तत्थ हञ्ञन्ति, महिंसा सूकरा अजा;

गोघातकसमा राज, तेपि वुच्चन्ति ब्राह्मणा;

अक्खाता ते महाराज, तादिसे निपतामसे.

२५३.

‘‘अपेता ते च ब्रह्मञ्ञा, (इति राजा कोरब्यो)

न ते वुच्चन्ति ब्राह्मणा;

अञ्ञे विधुर परियेस, सीलवन्ते बहुस्सुते.

२५४.

‘‘विरते मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनं;

दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं.

२५५.

‘‘असिचम्मं गहेत्वान, खग्गं पग्गय्ह ब्राह्मणा;

वेस्सपथेसु तिट्ठन्ति, सत्थं अब्बाहयन्तिपि.

२५६.

‘‘समा गोपनिसादेहि, तेपि वुच्चन्ति ब्राह्मणा;

अक्खाता ते महाराज, तादिसे निपतामसे.

२५७.

‘‘अपेता ते च ब्रह्मञ्ञा, (इति राजा कोरब्यो)

न ते वुच्चन्ति ब्राह्मणा;

अञ्ञे विधुर परियेस, सीलवन्ते बहुस्सुते.

२५८.

‘‘विरते मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनं;

दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं.

२५९.

‘‘अरञ्ञे कुटिकं कत्वा, कुटानि कारयन्ति ते;

ससबिळारे बाधेन्ति, आगोधा मच्छकच्छपं.

२६०.

‘‘ते लुद्दकसमा राज, तेपि वुच्चन्ति ब्राह्मणा;

अक्खाता ते महाराज, तादिसे निपतामसे.

२६१.

‘‘अपेता ते च ब्रह्मञ्ञा, (इति राजा कोरब्यो)

न ते वुच्चन्ति ब्राह्मणा;

अञ्ञे विधुर परियेस, सीलवन्ते बहुस्सुते.

२६२.

‘‘विरते मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनं;

दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं.

२६३.

‘‘अञ्ञे धनस्स कामा हि, हेट्ठामञ्चे पसक्किता;

राजानो उपरि न्हायन्ति, सोमयागे उपट्ठिते.

२६४.

‘‘मलमज्जकसमा राज, तेपि वुच्चन्ति ब्राह्मणा;

अक्खाता ते महाराज, तादिसे निपतामसे.

२६५.

‘‘अपेता ते च ब्रह्मञ्ञा, (इति राजा कोरब्यो)

न ते वुच्चन्ति ब्राह्मणा;

अञ्ञे विधुर परियेस, सीलवन्ते बहुस्सुते.

२६६.

‘‘विरते मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनं;

दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फल’’न्ति.

तत्थ सीलवन्तेति मग्गेनागतसीले. बहुस्सुतेति पटिवेधबहुस्सुते. दक्खिणन्ति दानं. ये तेति ये धम्मिका समणब्राह्मणा तव दानं भुञ्जेय्युं, ते दुल्लभा. ब्राह्मणजातियोति ब्राह्मणकुलानि. तेसं विभङ्गं विचयन्ति तेसं ब्राह्मणानं विभङ्गं मम पञ्ञाय विचितभावं वित्थारेन सुणोहि. संवुतेति बद्धमुखे. ओसधिकायो गन्थेन्तीति ‘‘इदं इमस्स रोगस्स भेसज्जं, इदं इमस्स रोगस्स भेसज्ज’’न्ति एवं सिलोके बन्धित्वा मनुस्सानं देन्ति. न्हापयन्तीति नहापनं नाम करोन्ति. जपन्ति चाति भूतविज्जं परिवत्तेन्ति. तिकिच्छकसमाति वेज्जसदिसा. तेपि वुच्चन्तीति तेपि ‘‘ब्राह्मणा वा मयं, अब्राह्मणा वा’’ति अजानित्वा वेज्जकम्मेन जीविकं कप्पेन्ता वोहारेन ‘‘ब्राह्मणा’’ति वुच्चन्ति. अक्खाता तेति इमे ते मया वेज्जब्राह्मणा नाम अक्खाता. निपतामसेति वदेहि दानि, किं तादिसे ब्राह्मणे निपताम, निमन्तनत्थाय उपसङ्कमाम, अत्थि ते एतेहि अत्थोति पुच्छति. ब्रह्मञ्ञाति ब्राह्मणधम्मतो. न ते वुच्चन्तीति ते बाहितपापताय ब्राह्मणा नाम न वुच्चन्ति.

किङ्किणिकायोति महाराज, अपरेपि ब्राह्मणा अत्तनो ब्राह्मणधम्मं छड्डेत्वा जीविकत्थाय राजराजमहामत्तानं पुरतो कंसताळे गहेत्वा वादेन्ता गायन्ता गच्छन्ति. पेसनानिपीति दासकम्मकरा विय पेसनानिपि गच्छन्ति. रथचरियासूति रथसिप्पं सिक्खन्ति. परिचारकसमाति दासकम्मकरसदिसा. वङ्कदण्डन्ति वङ्कदण्डकट्ठं. पच्चुपेस्सन्ति राजानोति राजराजमहामत्ते पटिच्च आगम्म सन्धाय उपसेवन्ति. गामेसु निगमेसु चाति तेसं निवेसनद्वारे निसीदन्ति. निग्गाहकसमाति निग्गहकारकेहि बलिसाधकराजपुरिसेहि समा. यथा ते पुरिसा ‘‘अग्गहेत्वा न गमिस्सामा’’ति निग्गहं कत्वा गण्हन्तियेव, तथा ‘‘गामे वा वने वा अलद्धा मरन्तापि न वुट्ठहिस्सामा’’ति उपवसन्ति. तेपीति तेपि बलिसाधकसदिसा पापधम्मा.

रजरेणूहीति रजेहि च पंसूहि च ओकिण्णा. याचकाति धनयाचका. खाणुघातसमाति मलीनसरीरताय झामखेत्ते खाणुघातकेहि भूमिं खणित्वा झामखाणुकउद्धरणकमनुस्सेहि समाना, ‘‘अग्गहेत्वा न गमिस्सामा’’ति निच्चलभावेन ठितत्ता निखणित्वा ठपितवतिखाणुका वियातिपि अत्थो. तेपीति तेपि तथा लद्धं धनं वड्ढिया पयोजेत्वा पुन तथेव ठितत्ता दुस्सीला ब्राह्मणा.

उच्छुपुटन्ति उच्छुञ्चेव फाणितपुटञ्च. मधुअञ्जनन्ति मधुञ्चेव अञ्जनञ्च. उच्चावचानीति महग्घअप्पग्घानि. पणियानीति भण्डानि. विपणेन्तीति विक्किणन्ति. तेपीति तेपि इमानि एत्तकानि विक्किणित्वा जीविककप्पका वाणिजकब्राह्मणा. पोसयन्तीति गोरसविक्कयेन जीविककप्पनत्थं पोसेन्ति. पवेच्छन्तीति अत्तनो धीतरो हिरञ्ञसुवण्णं गहेत्वा परेसं देन्ति. ते एवं परेसं ददमाना विवाहन्ति नाम, अत्तनो पुत्तानं अत्थाय गण्हमाना आवाहन्ति नाम. अम्बट्ठवेस्सेहीति कुटुम्बिकेहि चेव गहपतीहि च समा, तेपि वोहारवसेन ‘‘ब्राह्मणा’’ति वुच्चन्ति.

निक्खित्तभिक्खन्ति गामपुरोहिता हुत्वा अत्तनो अत्थाय निबद्धभिक्खं. बहू तेति बहू जना एते गामपुरोहिते नक्खत्तमुहुत्तमङ्गलानि पुच्छन्ति. अण्डच्छेदा निलञ्छकाति भतिं गहेत्वा बलिबद्दानं अण्डच्छेदका चेव तिसूलादिअङ्ककरणेन लञ्छका च, लक्खणकारकाति अत्थो. तत्थाति तेसं गामपुरोहितानं गेहेसु मंसविक्किणनत्थं एते पसुआदयोपि हञ्ञन्ति. तेपीति तेपि गोघातकसमा ब्राह्मणाति वुच्चन्ति.

असिचम्मन्ति असिलट्ठिञ्चेव कण्डवारणञ्च. वेस्सपथेसूति वाणिजानं गमनमग्गेसु. सत्थं अब्बाहयन्तीति सत्थवाहानं हत्थतो सतम्पि सहस्सम्पि गहेत्वा सत्थे चोराटविं अतिबाहेन्ति. गोपनिसादेहीति गोपालकेहि चेव निसादेहि च गामघातकचोरेहि समाति वुत्तं. तेपीति तेपि एवरूपा ब्राह्मणाति वुच्चन्ति. कुटानि कारयन्ति तेति कूटपासादीनि रोपेन्ति. ससबिळारेति ससे चेव बिळारे च. एतेन थलचरे मिगे दस्सेति. आगोधा मच्छकच्छपन्ति थलजेसु ताव आगोधतो महन्ते च खुद्दके च पाणयो बाधेन्ति मारेन्ति, जलजेसु मच्छकच्छपे. तेपीति तेपि लुद्दकसमा ब्राह्मणाति वुच्चन्ति.

अञ्ञेधनस्स कामा हीति अपरे ब्राह्मणा धनं पत्थेन्ता. हेट्ठामञ्चे पसक्किताति ‘‘कलिपवाहकम्मं कारेस्सामा’’ति रतनमयं मञ्चं कारेत्वा तस्स हेट्ठा निपन्ना अच्छन्ति. अथ नेसं सोमयागे उपट्ठिते राजानो उपरि नहायन्ति, ते किर सोमयागे निट्ठिते आगन्त्वा तस्मिं मञ्चे निसीदन्ति. अथ ने अञ्ञे ब्राह्मणा ‘‘कलिं पवाहेस्सामा’’ति नहापेन्ति. रतनमञ्चो चेव रञ्ञो राजालङ्कारो च सब्बो हेट्ठामञ्चे निपन्नस्सेव होति. तेपीति तेपि मलमज्जकेहि नहापितेहि सदिसा ब्राह्मणाति वुच्चन्ति.

एवञ्चिमे वोहारमत्तब्राह्मणे दस्सेत्वा इदानि परमत्थब्राह्मणे दस्सेन्तो द्वे गाथा अभासि –

२६७.

‘‘अत्थि खो ब्राह्मणा देव, सीलवन्तो बहुस्सुता;

विरता मेथुना धम्मा, ये ते भुञ्जेय्यु भोजनं.

२६८.

‘‘एकञ्च भत्तं भुञ्जन्ति, न च मज्जं पिवन्ति ते;

अक्खाता ते महाराज, तादिसे निपतामसे’’ति.

तत्थ सीलवन्तोति अरियसीलेन समन्नागता. बहुस्सुताति पटिवेधबाहुसच्चेन समन्नागता. तादिसेति एवरूपे बाहितपापे पच्चेकबुद्धब्राह्मणे निमन्तनत्थाय उपसङ्कमामाति.

राजा तस्स कथं सुत्वा पुच्छि ‘‘सम्म विधुर, एवरूपा अग्गदक्खिणेय्या ब्राह्मणा कहं वसन्ती’’ति? उत्तरहिमवन्ते नन्दमूलकपब्भारे, महाराजाति. ‘‘तेन हि, पण्डित, तव बलेन मय्हं ते ब्राह्मणे परियेसा’’ति तुट्ठमानसो गाथमाह –

२६९.

‘‘एते खो ब्राह्मणा विधुर, सीसवन्तो बहुस्सुता;

एते विधुर परियेस, खिप्पञ्च ने निमन्तया’’ति.

महासत्तो ‘‘साधू’’ति तस्स वचनं सम्पटिच्छित्वा ‘‘तेन हि, महाराज, नगरं अलङ्कारापेत्वा सब्बे नगरवासिनो दानं दत्वा उपोसथं अधिट्ठाय समादिन्नसीला होन्तू’’ति भेरिं चरापेत्वा ‘‘तुम्हेपि सद्धिं परिजनेन उपोसथं समादियथा’’ति वत्वा सयं पातोव भुञ्जित्वा उपोसथं समादाय सायन्हसमये जातिपुप्फपुण्णं सुवण्णसमुग्गं आहरापेत्वा रञ्ञा सद्धिं पञ्चपतिट्ठितं पतिट्ठहित्वा पच्चेकबुद्धानं गुणे अनुस्सरित्वा वन्दित्वा ‘‘उत्तरहिमवन्ते नन्दमूलकपब्भारवासिनो पञ्चसता पच्चेकबुद्धा स्वे अम्हाकं भिक्खं गण्हन्तू’’ति निमन्तेत्वा आकासे अट्ठ पुप्फमुट्ठियो विस्सज्जेसि. तदा तत्थ पञ्चसता पच्चेकबुद्धा वसन्ति, पुप्फानि गन्त्वा तेसं उपरि पतिंसु. ते आवज्जेन्ता तं कारणं ञत्वा ‘‘मारिसा, विधुरपण्डितेन निमन्तितम्ह, न खो पनेस इत्तरसत्तो, बुद्धङ्कुरो एस, इमस्मिंयेव कप्पे बुद्धो भविस्सति, करिस्सामस्स सङ्गह’’न्ति निमन्तनं अधिवासयिंसु. महासत्तो पुप्फानं अनागमनसञ्ञाय अधिवासितभावं ञत्वा ‘‘महाराज, स्वे पच्चेकबुद्धा आगमिस्सन्ति, सक्कारसम्मानं करोही’’ति आह. राजा पुनदिवसे महासक्कारं कत्वा महातले महारहानि आसनानि पञ्ञपेसि. पच्चेकबुद्धा अनोतत्तदहे कतसरीरपटिजग्गना वेलं सल्लक्खेत्वा आकासेनागन्त्वा राजङ्गणे ओतरिंसु. राजा च बोधिसत्तो च पसन्नमानसा तेसं हत्थतो पत्तानि गहेत्वा पासादं आरोपेत्वा निसीदापेत्वा दक्खिणोदकं दत्वा पणीतेन खादनीयेन भोजनीयेन परिविसिंसु. भत्तकिच्चपरियोसाने च पुनदिवसत्थायाति एवं सत्त दिवसे निमन्तेत्वा महादानं दत्वा सत्तमे दिवसे सब्बपरिक्खारे अदंसु. ते अनुमोदनं कत्वा आकासेन तत्थेव गता, परिक्खारापि तेहि सद्धिंयेव गता.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘अनच्छरियं, भिक्खवे, कोसलरञ्ञो मम उपट्ठाकस्स सतो विचेय्यदानं दातुं, पोराणकपण्डिता अनुप्पन्नेपि बुद्धे दानं अदंसुयेवा’’ति वत्वा जातकं समोधानेसि – ‘‘तदा राजा आनन्दो अहोसि, विधुरपण्डितो पन अहमेव अहोसि’’न्ति.

दसब्राह्मणजातकवण्णना द्वादसमा.

[४९६] १३. भिक्खापरम्परजातकवण्णना

सुखुमालरूपंदिस्वाति इदं सत्था जेतवने विहरन्तो अञ्ञतरं कुटुम्बिकं आरब्भ कथेसि. सो किर सद्धो अहोसि पसन्नो, तथागतस्स चेव सङ्घस्स च निबद्धं महासक्कारं करोति. अथेकदिवसं चिन्तेसि ‘‘अहं बुद्धरतनस्स चेव सङ्घरतनस्स च पणीतानि खादनीयभोजनीयानि चेव सुखुमवत्थानि च देन्तो निच्चं महासक्कारं करोमि, इदानि धम्मरतनस्सपि करिस्सामि, कथं नु खो तस्स सक्कारं करोन्तेन कत्तब्ब’’न्ति. सो बहूनि गन्धमालादीनि आदाय जेतवनं गन्त्वा सत्थारं वन्दित्वा पुच्छि ‘‘अहं, भन्ते, धम्मरतनस्स सक्कारं कत्तुकामोम्हि, कथं नु खो तस्स सक्कारं करोन्तेन कत्तब्ब’’न्ति. अथ नं सत्था आह – ‘‘सचे धम्मरतनस्स सक्कारं कत्तुकामो, धम्मभण्डागारिकस्स आनन्दस्स सक्कारं करोही’’ति. सो ‘‘साधू’’ति पटिस्सुणित्वा थेरं निमन्तेत्वा पुनदिवसे महन्तेन सक्कारेन अत्तनो गेहं नेत्वा महारहे आसने निसीदापेत्वा गन्धमालादीहि पूजेत्वा नानग्गरसभोजनं दत्वा महग्घे तिचीवरप्पहोनके साटके अदासि. थेरोपि ‘‘अयं सक्कारो धम्मरतनस्स कतो, न मय्हं अनुच्छविको, अग्गसावकस्स धम्मसेनापतिस्स अनुच्छविको’’ति चिन्तेत्वा पिण्डपातञ्च वत्थानि च विहारं हरित्वा सारिपुत्तत्थेरस्स अदासि. सोपि ‘‘अयं सक्कारो धम्मरतनस्स कतो, एकन्तेन धम्मस्सामिनो सम्मासम्बुद्धस्सेव अनुच्छविको’’ति चिन्तेत्वा दसबलस्स अदासि. सत्था अत्तनो उत्तरितरं अदिस्वा पिण्डपातं परिभुञ्जि, चीवरसाटके अग्गहेसि.

भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, असुको नाम कुटुम्बिको ‘धम्मरतनस्स सक्कारं करोमी’ति धम्मभण्डागारिकस्स आनन्दत्थेरस्स अदासि. थेरो ‘नायं मय्हं अनुच्छविको’ति धम्मसेनापतिनो अदासि, सोपि ‘नायं मय्हं अनुच्छविको’ति तथागतस्स अदासि. तथागतो अञ्ञं उत्तरितरं अपस्सन्तो अत्तनो धम्मस्सामिताय ‘मय्हमेवेसो अनुच्छविको’ति तं पिण्डपातं परिभुञ्जि, चीवरसाटकेपि गण्हि, एवं सो पिण्डपातो यथानुच्छविकताय धम्मस्सामिनोव पादमूलं गतो’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव पिण्डपातो परम्परा यथानुच्छविकं गच्छति, पुब्बेपि अनुप्पन्ने बुद्धे अगमासियेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्तो अगतिगमनं पहाय दस राजधम्मे अकोपेन्तो धम्मेन रज्जं कारेसि. एवं सन्तेपिस्स विनिच्छयो सुञ्ञो विय अहोसि. राजा अत्तनो अगुणगवेसको हुत्वा अन्तोनिवेसनादीनि परिग्गण्हन्तो अन्तेपुरे च अन्तोनगरे च द्वारगामेसु च अत्तनो अगुणं कथेन्तं अदिस्वा ‘‘जनपदे गवेसिस्सामी’’ति अमच्चानं रज्जं निय्यादेत्वा पुरोहितेन सद्धिं अञ्ञातकवेसेनेव कासिरट्ठे चरन्तो कञ्चि अगुणं कथेन्तं अदिस्वा पच्चन्ते एकं निगमं पत्वा बहिद्वारसालायं निसीदि. तस्मिं खणे निगमवासी असीतिकोटिविभवो कुटुम्बिको महन्तेन परिवारेन न्हानतित्थं गच्छन्तो सालायं निसिन्नं सुवण्णवण्णं सुखुमालसरीरं राजानं दिस्वा उप्पन्नसिनेहो सालं पविसित्वा पटिसन्थारं कत्वा ‘‘इधेव होथा’’ति वत्वा गेहं गन्त्वा नानग्गरसभोजनं सम्पादेत्वा महन्तेन परिवारेन भत्तभाजनानि गाहापेत्वा अगमासि. तस्मिं खणे हिमवन्तवासी पञ्चाभिञ्ञो तापसो आगन्त्वा तत्थेव निसीदि. नन्दमूलकपब्भारतो पच्चेकबुद्धोपि आगन्त्वा तत्थेव निसीदि.

कुटुम्बिको रञ्ञो हत्थधोवनउदकं दत्वा नानग्गरसेहि सूपब्यञ्जनेहि भत्तपातिं सज्जेत्वा रञ्ञो उपनेसि. राजा नं गहेत्वा पुरोहितस्स ब्राह्मणस्स अदासि. ब्राह्मणो गहेत्वा तापसस्स अदासि. तापसो पच्चेकबुद्धस्स सन्तिकं गन्त्वा वामहत्थेन भत्तपातिं, दक्खिणहत्थेन कमण्डलुं गहेत्वा दक्खिणोदकं दत्वा पत्ते भत्तं पक्खिपि. सो कञ्चि अनिमन्तेत्वा अनापुच्छित्वा परिभुञ्जि. तस्स भत्तकिच्चपरियोसाने कुटुम्बिको चिन्तेसि ‘‘मया रञ्ञो भत्तं दिन्नं, रञ्ञा ब्राह्मणस्स, ब्राह्मणेन तापसस्स, तापसेन पच्चेकबुद्धस्स, पच्चेकबुद्धो कञ्चि अनापुच्छित्वा परिभुञ्जि, किं नु खो इमेसं एत्तकं दानकारणं, किं इमस्स कञ्चि अनापुच्छित्वाव भुञ्जनकारणं, अनुपुब्बेन ते पुच्छिस्सामी’’ति. सो एकेकं उपसङ्कमित्वा वन्दित्वा पुच्छि. तेपिस्स कथेसुं –

२७०.

‘‘सुखुमालरूपं दिस्वा, रट्ठा विवनमागतं;

कुटागारवरूपेतं, महासयनमुपासितं.

२७१.

‘‘तस्स ते पेमकेनाहं, अदासिं वड्ढमोदनं;

सालीनं विचितं भत्तं, सुचिं मंसूपसेचनं.

२७२.

‘‘तं त्वं भत्तं पटिग्गय्ह, ब्राह्मणस्स अदासयि;

अत्तानं अनसित्वान, कोयं धम्मो नमत्थु ते.

२७३.

‘‘आचरियो ब्राह्मणो मय्हं, किच्चाकिच्चेसु ब्यावटो;

गरु च आमन्तनीयो च, दातुमरहामि भोजनं.

२७४.

‘‘ब्राह्मणं दानि पुच्छामि, गोतमं राजपूजितं;

राजा ते भत्तं पादासि, सुचिं मंसूपसेचनं.

२७५.

‘‘तं त्वं भत्तं पटिग्गय्ह, इसिस्स भोजनं अदा;

अखेत्तञ्ञूसि दानस्स, कोयं धम्मो नमत्थु ते.

२७६.

‘‘भरामि पुत्तदारे च, घरेसु गधितो अहं;

भुञ्जे मानुसके कामे, अनुसासामि राजिनो.

२७७.

‘‘आरञ्ञिकस्स इसिनो, चिररत्तं तपस्सिनो;

वुड्ढस्स भावितत्तस्स, दातुमरहामि भोजनं.

२७८.

‘‘इसिञ्च दानि पुच्छामि, किसं धमनिसन्थतं;

परूळ्हकच्छनखलोमं, पङ्कदन्तं रजस्सिरं.

२७९.

‘‘एको अरञ्ञे विहरसि, नावकङ्खसि जीवितं;

भिक्खु केन तया सेय्यो, यस्स त्वं भोजनं अदा.

२८०.

‘‘खणन्तालुकलम्बानि, बिलालितक्कलानि च;

धुनं सामाकनीवारं, सङ्घारियं पसारियं.

२८१.

‘‘साकं भिसं मधुं मंसं, बदरामलकानि च;

तानि आहरित्वा भुञ्जामि, अत्थि मे सो परिग्गहो.

२८२.

‘‘पचन्तो अपचन्तस्स, अममस्स सकिञ्चनो;

अनादानस्स सादानो, दातुमरहामि भोजनं.

२८३.

‘‘भिक्खुञ्च दानि पुच्छामि, तुण्हीमासीन सुब्बतं;

इसि ते भत्तं पादासि, सुचिं मंसूपसेचनं.

२८४.

‘‘तं त्वं भत्तं पटिग्गय्ह, तुण्ही भुञ्जसि एकको;

नाञ्ञं कञ्चि निमन्तेसि, कोयं धम्मो नमत्थु ते.

२८५.

‘‘न पचामि न पाचेमि, न छिन्दामि न छेदये;

तं मं अकिञ्चनं ञत्वा, सब्बपापेहि आरतं.

२८६.

‘‘वामेन भिक्खमादाय, दक्खिणेन कमण्डलुं;

इसि मे भत्तं पादासि, सुचिं मंसूपसेचनं.

२८७.

‘‘एते हि दातुमरहन्ति, सममा सपरिग्गहा;

पच्चनीकमहं मञ्ञे, यो दातारं निमन्तये’’ति.

तत्थ विवनन्ति निरुदकारञ्ञसदिसं इमं पच्चन्तं आगतं. कूटागारवरूपेतन्ति कूटागारवरेन उपगतं, एकं वरकूटागारवासिनन्ति अत्थो. महासयनमुपासितन्ति तत्थेव सुपञ्ञत्तं सिरिसयनं उपासितं. तस्स तेति एवरूपं तं दिस्वा अहं पेममकासिं, तस्स ते पेमकेन. वड्ढमोदनन्ति उत्तमोदनं. विचितन्ति अपगतखण्डकाळकेहि विचिततण्डुलेहि कतं. अदासयीति अदासि. अत्तानन्ति अत्तना, अयमेव वा पाठो. अनसित्वानाति अभुञ्जित्वा. कोयं धम्मोति महाराज, को एस तुम्हाकं सभावो. नमत्थु तेति नमो तव अत्थु, यो त्वं अत्तना अभुञ्जित्वा परस्स अदासि.

आचरियोति कुटुम्बिक एस मय्हं आचारसिक्खापको आचरियो. ब्यावटोति उस्सुको. आमन्तनीयोति आमन्तेतब्बयुत्तको मया दिन्नं भत्तं गहेतुं अनुरूपो. दातुमरहामीति ‘‘अहं एवरूपस्स आचरियस्स भोजनं दातुं अरहामी’’ति राजा ब्राह्मणस्स गुणं वण्णेसि. अखेत्तञ्ञूसीति नाहं दानस्स खेत्तं, मयि दिन्नं महप्फलं न होतीति एवं अत्तानं दानस्स अखेत्तं जानासि मञ्ञेति. अनुसासामीति अत्तनो अत्थं पहाय रञ्ञो अत्थञ्च धम्मञ्च अनुसासामि.

एवं अत्तनो अगुणं कथेत्वा आरञ्ञिकस्साति इसिनो गुणं कथेसि. इसिनोति सीलादिगुणपरियेसकस्स. तपस्सिनोति तपनिस्सितस्स. वुड्ढस्साति पण्डितस्स गुणवुड्ढस्स. नावकङ्खसीति सयं दुल्लभभोजनो हुत्वा एवरूपं भोजनं अञ्ञस्स देसि, किं अत्तनो जीवितं न कङ्खसि. भिक्खु केनाति अयं भिक्खु कतरेन गुणेन तया सेट्ठतरो.

खणन्तालुकलम्बानीति खणन्तो आलूनि चेव तालकन्दानि च. बिलालितक्कलानि चाति बिलालिकन्दतक्कलकन्दानि च. धुनं सामाकनीवारन्ति सामाकञ्च नीवारञ्च धुनित्वा. सङ्घारियं पसारियन्ति एते सामाकनीवारे धुनन्तो सङ्घारेत्वा पुन सुक्खापिते पसारेत्वा सुप्पेन पप्फोटेत्वा कोट्टेत्वा तण्डुले आदाय पचित्वा भुञ्जामीति वदति. साकन्ति यं किञ्चि सूपेय्यपण्णं. मंसन्ति सीहब्यग्घविघासादिमंसं. तानि आहरित्वाति तानि साकादीनि आहरित्वा. अममस्साति तण्हादिट्ठिममत्तरहितस्स. सकिञ्चनोति सपलिबोधो. अनादानस्साति निग्गहणस्स. दातुमरहामीति एवरूपस्स पच्चेकबुद्धस्स अत्तना लद्धभोजनं दातुं अरहामि.

तुण्हीमासीनन्ति किञ्चि अवत्वा निसिन्नं. अकिञ्चनन्ति रागकिञ्चनादीहि रहितं. आरतन्ति विरतं सब्बपापानि पहाय ठितं. कमण्डलुन्ति कुण्डिकं. एते हीति एते राजादयो तयो जनाति हत्थं पसारेत्वा ते निद्दिसन्तो एवमाह. दातुमरहन्तीति मादिसस्स दातुं अरहन्ति. पच्चनीकन्ति पच्चनीकपटिपदं. दायकस्स हि निमन्तनं एकवीसतिया अनेसनासु अञ्ञतराय पिण्डपातपरियेसनाय जीविककप्पनसङ्खाता मिच्छाजीवपटिपत्ति नाम होति.

तस्स वचनं सुत्वा कुटुम्बिको अत्तमनो द्वे ओसानगाथा अभासि –

२८८.

‘‘अत्थाय वत मे अज्ज, इधागच्छि रथेसभो;

सोहं अज्ज पजानामि, यत्थ दिन्नं महप्फलं.

२८९.

‘‘रट्ठेसु गिद्धा राजानो, किच्चाकिच्चेसु ब्राह्मणा;

इसी मूलफले गिद्धा, विप्पमुत्ता च भिक्खवो’’ति.

तत्थ रथेसभोति राजानं सन्धायाह. किच्चाकिच्चेसूति रञ्ञो किच्चकरणीयेसु. भिक्खवोति पच्चेकबुद्धा भिक्खवो पन सब्बभवेहि विप्पमुत्ता.

पच्चेकबुद्धो तस्स धम्मं देसेत्वा सकट्ठानमेव गतो, तथा तापसो. राजा पन कतिपाहं तस्स सन्तिके वसित्वा बाराणसिमेव गतो.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘न, भिक्खवे, इदानेव पिण्डपातो यथानुच्छविकं गच्छति , पुब्बेपि गतोयेवा’’ति वत्वा जातकं समोधानेसि – ‘‘तदा कुटुम्बिको धम्मरतनस्स सक्कारकारको कुटुम्बिको अहोसि, राजा आनन्दो, पुरोहितो सारिपुत्तो, हिमवन्ततापसो पन अहमेव अहोसि’’न्ति.

भिक्खापरम्परजातकवण्णना तेरसमा.

जातकुद्दानं –

केदारं चन्दकिन्नरी, उक्कुसुद्दालभिसकं;

सुरुचि पञ्चुपोसथं, महामोरञ्च तच्छकं.

महावाणिज साधिनं, दसब्राह्मणजातकं;

भिक्खापरम्परापि च, तेरसानि पकिण्णके.

पकिण्णकनिपातवण्णना निट्ठिता.