📜
१५. वीसतिनिपातो
[४९७] १. मातङ्गजातकवण्णना
कुतो ¶ ¶ ¶ नु आगच्छसि दुम्मवासीति इदं सत्था जेतवने विहरन्तो उदेनं नाम वंसराजानं आरब्भ कथेसि. तस्मिञ्हि काले आयस्मा पिण्डोलभारद्वाजो जेतवनतो आकासेन गन्त्वा येभुय्येन कोसम्बियं उदेनस्स रञ्ञो उय्यानं दिवाविहाराय गच्छति. थेरो किर पुरिमभवे रज्जं कारेन्तो दीघमद्धानं तस्मिं उय्याने महापरिवारो सम्पत्तिं अनुभवि. सो तेन पुब्बाचिण्णेन येभुय्येन तत्थेव दिवाविहारं निसीदित्वा फलसमापत्तिसुखेन वीतिनामेति. तस्मिं एकदिवसं तत्थ गन्त्वा सुपुप्फितसालमूले निसिन्ने उदेनो सत्ताहं महापानं पिवित्वा ‘‘उय्यानकीळं कीळिस्सामी’’ति महन्तेन परिवारेन उय्यानं गन्त्वा मङ्गलसिलापट्टे अञ्ञतराय इत्थिया अङ्के निपन्नो सुरामदमत्तताय निद्दं ओक्कमि. गायन्ता निसिन्नित्थियो तूरियानि छड्डेत्वा उय्यानं पविसित्वा पुप्फफलादीनि विचिनन्तियो थेरं दिस्वा गन्त्वा वन्दित्वा निसीदिंसु. थेरो तासं धम्मकथं कथेन्तो निसीदि. इतरापि इत्थी अङ्कं चालेत्वा राजानं पबोधेत्वा ‘‘कुहिं ता वसलियो गता’’ति वुत्ते ‘‘एकं समणं परिवारेत्वा निसिन्ना’’ति आह. सो कुद्धो गन्त्वा थेरं अक्कोसित्वा परिभासित्वा ‘‘हन्दाहं, तं समणं तम्बकिपिल्लकेहि खादापेस्सामी’’ति कोधवसेन थेरस्स सरीरे तम्बकिपिल्लकपुटं भिन्दापेसि. थेरो आकासे ठत्वा तस्सोवादं दत्वा जेतवने गन्धकुटिद्वारेयेव ओतरित्वा तथागतेन ‘‘कुतो आगतोसी’’ति पुट्ठो थेरो तमत्थं आरोचेसि. सत्था ‘‘न खो, भारद्वाज, उदेनो इदानेव पब्बजिते विहेठेति, पुब्बेपि विहेठेसियेवा’’ति वत्वा तेन याचितो अतीतं आहरि.
अतीते ¶ बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते तदा महासत्तो बहिनगरे चण्डालयोनियं निब्बत्ति, ‘‘मातङ्गो’’तिस्स नामं करिंसु. अपरभागे ¶ विञ्ञुतं पत्तो ‘‘मातङ्गपण्डितो’’ति पाकटो अहोसि. तदा बाराणसिसेट्ठिनो धीता दिट्ठमङ्गलिका नाम एकमासद्वेमासवारेन महापरिवारा उय्यानं कीळितुं गच्छति. अथेकदिवसं महासत्तो केनचि कम्मेन नगरं पविसन्तो अन्तरद्वारे दिट्ठमङ्गलिकं दिस्वा एकमन्तं अपगन्त्वा अल्लीयित्वा अट्ठासि. दिट्ठमङ्गलिका ¶ साणिया अन्तरेन ओलोकेन्ती तं दिस्वा ‘‘को एसो’’ति पुच्छित्वा ‘‘चण्डालो अय्ये’’ति वुत्ते ‘‘अदिट्ठपुब्बयुत्तकं वत पस्सामी’’ति गन्धोदकेन अक्खीनि धोवित्वा ततो निवत्ति. ताय सद्धिं निक्खन्तजनो ‘‘अरे, दुट्ठ चण्डाल, अज्ज तं निस्साय अम्हाकं अमूलकं सुराभत्तं नट्ठ’’न्ति कोधाभिभूतो मातङ्गपण्डितं हत्थेहि च पादेहि च पोथेत्वा विसञ्ञिं कत्वा पक्कामि. सो मुहुत्तं वीतिनामेत्वा पटिलद्धसञ्ञो चिन्तेसि ‘‘दिट्ठमङ्गलिकाय परिजनो मं निद्दोसं अकारणेन पोथेसि, दिट्ठमङ्गलिकं लभित्वाव उट्ठहिस्सामि, नो अलभित्वा’’ति अधिट्ठाय गन्त्वा तस्सा पितु निवेसनद्वारे निपज्जि. सो ‘‘केन कारणेन निपन्नोसी’’ति वुत्ते ‘‘अञ्ञं कारणं नत्थि, दिट्ठमङ्गलिकाय मे अत्थो’’ति आह. एको दिवसो अतीतो, तथा दुतियो, ततियो, चतुत्थो, पञ्चमो, छट्ठो च. बोधिसत्तानं अधिट्ठानं नाम समिज्झति, तस्मा सत्तमे दिवसे दिट्ठमङ्गलिकं नीहरित्वा तस्स अदंसु.
अथ नं सा ‘‘उट्ठेहि, सामि, तुम्हाकं गेहं गच्छामा’’ति आह. भद्दे, तव परिजनेनम्हि सुपोथितो दुब्बलो, मं उक्खिपित्वा पिट्ठिं आरोपेत्वा आदाय गच्छाहीति. सा तथा कत्वा नगरवासीनं पस्सन्तानञ्ञेव नगरा निक्खमित्वा चण्डालगामकं गता. अथ नं महासत्तो जातिसम्भेदवीतिक्कमं अकत्वाव कतिपाहं गेहे वसापेत्वा चिन्तेसि ‘‘अहमेतं लाभग्गयसग्गप्पत्तं करोन्तो पब्बजित्वाव कातुं सक्खिस्सामि, न इतरथा’’ति ¶ . अथ नं आमन्तेत्वा ‘भद्दे, मयि अरञ्ञतो किञ्चि अनाहरन्ते अम्हाकं जीविका नप्पवत्तति, याव ममागमना मा उक्कण्ठि, अहं अरञ्ञं गमिस्सामी’’ति वत्वा गेहवासिनोपि ‘‘इमं मा पमज्जित्था’’ति ओवदित्वा अरञ्ञं गन्त्वा समणपब्बज्जं पब्बजित्वा अप्पमत्तो सत्तमे दिवसे अट्ठ समापत्तियो च पञ्च अभिञ्ञायो च उप्पादेत्वा ‘‘इदानि दिट्ठमङ्गलिकाय ¶ अवस्सयो भवितुं सक्खिस्सामी’’ति इद्धिया गन्त्वा चण्डालगामद्वारे ओतरित्वा दिट्ठमङ्गलिकाय गेहद्वारं अगमासि. सा तस्सागमनं सुत्वा गेहतो निक्खमित्वा ‘‘सामि, कस्मा मं अनाथं कत्वा पब्बजितोसी’’ति परिदेवि. अथ नं ‘‘भद्दे, मा चिन्तयि, तव पोराणकयसतो इदानि महन्ततरं यसं करिस्सामि, अपिच खो पन ‘न मय्हं मातङ्गपण्डितो सामिको, महाब्रह्मा मे सामिको’ति एत्तकं परिसमज्झे वत्तुं सक्खिस्ससी’ति आह. ‘‘आम, सामि, सक्खिस्सामी’’ति. ‘‘तेन हि ‘‘इदानि ते सामिको कुहिन्ति पुट्ठा ‘ब्रह्मलोकं गतो’ति वत्वा ‘कदा आगमिस्सती’ति वुत्ते ‘इतो सत्तमे दिवसे पुण्णमायं चन्दं भिन्दित्वा आगमिस्सती’ति वदेय्यासी’’ति नं वत्वा महासत्तो हिमवन्तमेव गतो.
दिट्ठमङ्गलिकापि ¶ बाराणसियं महाजनस्स मज्झे तेसु तेसु ठानेसु तथा कथेसि. महाजनो ‘‘अहो महाब्रह्मा समानो दिट्ठमङ्गलिकं न गच्छति, एवमेतं भविस्सती’’ति सद्दहि. बोधिसत्तोपि पुण्णमदिवसे चन्दस्स गगनमज्झे ठितकाले ब्रह्मत्तभावं मापेत्वा सकलं कासिरट्ठं द्वादसयोजनिकं बाराणसिनगरञ्च एकोभासं कत्वा चन्दमण्डलं भिन्दित्वा ओतरित्वा बाराणसिया उपरूपरि तिक्खत्तुं परिब्भमित्वा महाजनेन गन्धमालादीहि पूजियमानो चण्डालगामकाभिमुखो अहोसि. ब्रह्मभत्ता सन्निपतित्वा चण्डालगामकं गन्त्वा दिट्ठमङ्गलिकाय गेहं सुद्धवत्थेहि छादेत्वा भूमिं चतुज्जातियगन्धेहि ओपुञ्छित्वा पुप्फानि विकिरित्वा धूमं ¶ दत्वा चेलवितानं पसारेत्वा महासयनं पञ्ञपेत्वा गन्धतेलेहि दीपं जालेत्वा द्वारे रजतपट्टवण्णवालुकं ओकिरित्वा पुप्फानि विकिरित्वा धजे बन्धिंसु. एवं अलङ्कते गेहे महासत्तो ओतरित्वा अन्तो पविसित्वा थोकं सयनपिट्ठे निसीदि.
तदा दिट्ठमङ्गलिका उतुनी होति. अथस्सा अङ्गुट्ठकेन नाभिं परामसि, कुच्छियं गब्भो पतिट्ठासि. अथ नं महासत्तो आमन्तेत्वा ‘‘भद्दे, गब्भो ते पतिट्ठितो, त्वं पुत्तं विजायिस्ससि, त्वम्पि पुत्तोपि ते लाभग्गयसग्गप्पत्ता भविस्सथ, तव पादधोवनउदकं सकलजम्बुदीपे राजूनं अभिसेकोदकं भविस्सति, नहानोदकं पन ते अमतोसधं भविस्सति, ये तं सीसे आसिञ्चिस्सन्ति, ते सब्बरोगेहि मुच्चिस्सन्ति, काळकण्णिं ¶ परिवज्जेस्सन्ति, तव पादपिट्ठे सीसं ठपेत्वा वन्दन्ता सहस्सं दस्सन्ति, सोतपथे ठत्वा वन्दन्ता सतं दस्सन्ति, चक्खुपथे ठत्वा वन्दन्ता एकं कहापणं दत्वा वन्दिस्सन्ति, अप्पमत्ता होही’’ति नं ओवदित्वा गेहा निक्खमित्वा महाजनस्स पस्सन्तस्सेव उप्पतित्वा चन्दमण्डलं पाविसि. ब्रह्मभत्ता सन्निपतित्वा ठितकाव रत्तिं वीतिनामेत्वा पातोव दिट्ठमङ्गलिकं सुवण्णसिविकं आरोपेत्वा सीसेन उक्खिपित्वा नगरं पविसिंसु. ‘‘महाब्रह्मभरिया’’ति तं उपसङ्कमित्वा महाजनो गन्धमालादीहि पूजेसि. पादपिट्ठे सीसं ठपेत्वा वन्दितुं लभन्ता सहस्सत्थविकं देन्ति, सोतपथे ठत्वा वन्दितुं लभन्ता सतं देन्ति, चक्खुपथे ठत्वा वन्दितुं लभन्ता एकं कहापणं देन्ति. एवं द्वादसयोजनिकं बाराणसिं तं गहेत्वा विचरन्ता अट्ठारसकोटिधनं लभिंसु.
अथ नं नगरं परिहरित्वा आनेत्वा नगरमज्झे महामण्डपं कारेत्वा साणिं परिक्खिपित्वा महासयनं पञ्ञपेत्वा महन्तेन सिरिसोभग्गेन तत्थ वसापेसुं. मण्डपसन्तिकेयेव सत्तद्वारकोट्ठं सत्तभूमिकं पासादं कातुं आरभिंसु, महन्तं नवकम्मं अहोसि. दिट्ठमङ्गलिका मण्डपेयेव पुत्तं विजायि. अथस्स नामग्गहणदिवसे ब्राह्मणा सन्निपतित्वा ¶ ¶ मण्डपे जातत्ता ‘‘मण्डब्यकुमारो’’ति नामं करिंसु. पासादो पन दसहि मासेहि निट्ठितो. ततो पट्ठाय सा महन्तेन यसेन तस्मिं वसति, मण्डब्यकुमारोपि महन्तेन परिवारेन वड्ढति. तस्स सत्तट्ठवस्सकालेयेव जम्बुदीपतले उत्तमाचरिया सन्निपतिंसु. ते तं तयो वेदे उग्गण्हापेसुं. सो सोळसवस्सकालतो पट्ठाय ब्राह्मणानं भत्तं पट्ठपेसि, निबद्धं सोळस ब्राह्मणसहस्सानि भुञ्जन्ति. चतुत्थे द्वारकोट्ठके ब्राह्मणानं दानं देति.
अथेकस्मिं महामहदिवसे गेहे बहुं पायासं पटियादेसुं. सोळस ब्राह्मणसहस्सानि चतुत्थे द्वारकोट्ठके निसीदित्वा सुवण्णरसवण्णेन नवसप्पिना पक्कमधुखण्डसक्खराहि च अभिसङ्खतं पायासं परिभुञ्जन्ति. कुमारोपि सब्बालङ्कारपटिमण्डितो सुवण्णपादुका आरुय्ह हत्थेन कञ्चनदण्डं गहेत्वा ‘‘इध सप्पिं देथ, इध मधु’’न्ति विचारेन्तो चरति. तस्मिं खणे मातङ्गपण्डितो हिमवन्ते अस्समपदे ¶ निसिन्नो ‘‘का नु खो दिट्ठमङ्गलिकाय पुत्तस्स पवत्ती’’ति ओलोकेन्तो तस्स अतित्थे पक्खन्दभावं दिस्वा ‘‘अज्जेव गन्त्वा माणवं दमेत्वा यत्थ दिन्नं महप्फलं होति, तत्थ दानं दापेत्वा आगमिस्सामी’’ति चिन्तेत्वा आकासेन अनोतत्तदहं गन्त्वा मुखधोवनादीनि कत्वा मनोसिलातले ठितो रत्तदुपट्टं निवासेत्वा कायबन्धनं बन्धित्वा पंसुकूलसङ्घाटिं पारुपित्वा मत्तिकापत्तं आदाय आकासेनागन्त्वा चतुत्थे द्वारकोट्ठके दानग्गेयेव ओतरित्वा एकमन्तं अट्ठासि. मण्डब्यो कुमारो इतो चितो च ओलोकेन्तो तं दिस्वा ‘‘एवंविरूपो सङ्कारयक्खसदिसो अयं पब्बजितो इमं ठानं आगच्छन्तो कुतो नु खो आगच्छती’’ति तेन सद्धिं सल्लपन्तो पठमं गाथमाह –
‘‘कुतो ¶ नु आगच्छसि दुम्मवासी, ओतल्लको पंसुपिसाचकोव;
सङ्कारचोळं पटिमुञ्च कण्ठे, को रे तुवं होसि अदक्खिणेय्यो’’ति.
तत्थ दुम्मवासीति अनञ्जितअमण्डितघटितसङ्घाटिकपिलोतिकवसनो. ओतल्लकोति लामको ओलम्बविलम्बनन्तकधरो वा. पंसुपिसाचकोवाति सङ्कारट्ठाने पिसाचको विय. सङ्कारचोळन्ति सङ्कारट्ठाने लद्धपिलोतिकं. पटिमुञ्चाति पटिमुञ्चित्वा. अदक्खिणेय्योति त्वं अदक्खिणेय्यो इमेसं परमदक्खिणेय्यानं निसिन्नट्ठानं एको हुत्वा कुतो आगतो.
तं सुत्वा महासत्तो मुदुचित्तेनेव तेन सद्धिं सल्लपन्तो दुतियं गाथमाह –
‘‘अन्नं ¶ तवेदं पकतं यसस्सि, तं खज्जरे भुञ्जरे पिय्यरे च;
जानासि मं त्वं परदत्तूपजीविं, उत्तिट्ठपिण्डं लभतं सपाको’’ति.
तत्थ पकतन्ति पटियत्तं. यसस्सीति परिवारसम्पन्न. तं खज्जरेति तं खज्जन्ति च भुञ्जन्ति च पिवन्ति च. किंकारणा मय्हं कुज्झसि? उत्तिट्ठपिण्डन्ति उपतिट्ठित्वा ¶ लभितब्बपिण्डं, उट्ठाय ठितेहि वा दीयमानं हेट्ठा ठत्वा लभितब्बपिण्डं. लभतं सपाकोति सपाको चण्डालोपि लभतु. जातिसम्पन्ना हि यत्थ कत्थचि लभन्ति, सपाकचण्डालस्स पन को देति, दुल्लभपिण्डो अहं, तस्मा मे जीवितपवत्तनत्थं भोजनं दापेहि, कुमाराति.
ततो ¶ मण्डब्यो गाथमाह –
‘‘अन्नं ममेदं पकतं ब्राह्मणानं, अत्तत्थाय सद्दहतो ममेदं;
अपेहि एत्तो किमिधट्ठितोसि, न मादिसा तुम्हं ददन्ति जम्मा’’ति.
तत्थ ¶ अत्तत्थायाति अत्तनो वड्ढिअत्थाय. अपेहि एत्तोति इमम्हा ठाना अपगच्छ. न मादिसाति मादिसा जातिसम्पन्नानं उदिच्चब्राह्मणानं दानं देन्ति, न तुय्हं चण्डालस्स, गच्छ, जम्माति.
ततो महासत्तो गाथमाह –
‘‘थले च निन्ने च वपन्ति बीजं, अनूपखेत्ते फलमासमाना;
एताय सद्धाय ददाहि दानं, अप्पेव आराधये दक्खिणेय्ये’’ति.
तस्सत्थो – कुमार, सस्सफलं आसीसमाना तीसुपि खेत्तेसु बीजं वपन्ति. तत्थ अतिवुट्ठिकाले थले सस्सं सम्पज्जति, निन्ने पूतिकं होति, अनूपखेत्ते नदिञ्च तळाकञ्च निस्साय कतं ओघेन वुय्हति. मन्दवुट्ठिकाले थले खेत्ते विपज्जति, निन्ने थोकं सम्पज्जति, अनूपखेत्ते सम्पज्जतेव. समवुट्ठिकाले थले खेत्ते थोकं सम्पज्जति, इतरेसु सम्पज्जतेव. तस्मा यथा फलमासीसमाना तीसुपि खेत्तेसु वपन्ति, तथा त्वम्पि एताय फलसद्धाय आगतागतानं सब्बेसंयेव दानं देहि, अप्पेव नाम एवं ददन्तो दक्खिणेय्ये आराधेय्यासि लभेय्यासीति.
ततो ¶ मण्डब्यो गाथमाह –
‘‘खेत्तानि मय्हं विदितानि लोके, येसाहं बीजानि पतिट्ठपेमि;
ये ब्राह्मणा जातिमन्तूपपन्ना, तानीध खेत्तानि सुपेसलानी’’ति.
तत्थ येसाहन्ति येसु अहं. जातिमन्तूपपन्नाति जातिया च मन्तेहि च उपपन्ना.
ततो महासत्तो द्वे गाथा अभासि –
‘‘जातिमदो च अतिमानिता च, लोभो च दोसो च मदो च मोहो;
एते अगुणा येसु च सन्ति सब्बे, तानीध खेत्तानि अपेसलानि.
‘‘जातिमदो च अतिमानिता च, लोभो च दोसो च मदो च मोहो;
एते ¶ अगुणा येसु न सन्ति सब्बे, तानीध खेत्तानि सुपेसलानी’’ति.
तत्थ जातिमदोति ‘‘अहमस्मि जातिसम्पन्नो’’ति एवं उप्पन्नमानो. अतिमानिता चाति ‘‘अञ्ञो मया सद्धिं जातिआदीहि सदिसो नत्थी’’ति अतिक्कम्म पवत्तमानो. लोभादयो लुब्भनदुस्सनमज्जनमुय्हनमत्ताव. अपेसलानीति एवरूपा पुग्गला आसीविसभरिता विय वम्मिका अप्पियसीला होन्ति. एवरूपानं दिन्नं न महप्फलं होति, तस्मा मा एतेसं सुपेसलखेत्तभावं मञ्ञित्थ. न हि जातिमन्ता सग्गदायका. ये पन जातिमानादिरहिता अरिया, तानि खेत्तानि सुपेसलानि, तेसु दिन्नं महप्फलं, ते सग्गदायका होन्तीति.
इति सो महासत्ते पुनप्पुनं कथेन्ते कुज्झित्वा ‘‘अयं अतिविय बहुं विप्पलपति, कुहिं गता इमे दोवारिका, नयिमं चण्डालं नीहरन्ती’’ति गाथमाह –
‘‘क्वेत्थ ¶ गता उपजोतियो च, उपज्झायो अथ वा गण्डकुच्छि;
इमस्स दण्डञ्च वधञ्च दत्वा, गले गहेत्वा खलयाथ जम्म’’न्ति.
तत्थ क्वेत्थ गताति इमेसु तीसु द्वारेसु ठपिता उपजोतियो च उपज्झायो च गण्डकुच्छि चाति तयो दोवारिका कुहिं गताति अत्थो.
तेपि ¶ तस्स वचनं सुत्वा वेगेनागन्त्वा वन्दित्वा ‘‘किं करोम देवा’’ति आहंसु. ‘‘अयं वो जम्मो चण्डालो दिट्ठो’’ति? ‘‘न पस्साम देव, कुतोचि आगतभावं न जानामा’’ति. ‘‘को चेस मायाकारो वा विज्जाधरो वा भविस्सति, इदानि किं तिट्ठथा’’ति. ‘‘किं करोम देवा’’ति? ‘‘इमस्स मुखमेव पोथेत्वा भिन्दन्ता दण्डवेळुपेसिकाहि पिट्ठिचम्मं उप्पाटेन्ता वधञ्च दत्वा गले गहेत्वा एतं जम्मं खलयाथ, इतो नीहरथा’’ति.
महासत्तो तेसु अत्तनो सन्तिकं अनागतेस्वेव उप्पतित्वा आकासे ठितो गाथमाह –
‘‘गिरिं ¶ नखेन खणसि, अयो दन्तेहि खादसि;
जातवेदं पदहसि, यो इसिं परिभाससी’’ति.
तत्थ जातवेदं पदहसीति अग्गिं गिलितुं वायमसि.
इमञ्च पन गाथं वत्वा महासत्तो पस्सन्तस्सेव माणवस्स च ब्राह्मणानञ्च आकासे पक्खन्दि. तमत्थं पकासेन्तो सत्था आह –
‘‘इदं वत्वान मातङ्गो, इसि सच्चपरक्कमो;
अन्तलिक्खस्मिं पक्कामि, ब्राह्मणानं उदिक्खत’’न्ति.
तत्थ सच्चपरक्कमोति सभावपरक्कमो.
सो पाचीनदिसाभिमुखो गन्त्वा एकाय वीथिया ओतरित्वा ‘‘पदवळञ्जं पञ्ञायतू’’ति अधिट्ठाय पाचीनद्वारसमीपे पिण्डाय चरन्तो मिस्सकभत्तं संकड्ढित्वा एकिस्सं सालायं निसीदित्वा मिस्सकभत्तं परिभुञ्जि ¶ . नगरदेवता ‘‘अयं अम्हाकं अय्यं विहेठेत्वा कथेती’’ति असहमाना आगमिंसु. अथस्स जेट्ठकयक्खो मण्डब्यस्स गीवं गहेत्वा परिवत्तेसि, सेसदेवता सेसब्राह्मणानं गीवं गण्हित्वा परिवत्तेसुं. बोधिसत्ते मुदुचित्तताय पन ‘‘तस्स पुत्तो’’ति नं न मारेन्ति, केवलं किलमेन्तियेव. मण्डब्यस्स सीसं परिवत्तित्वा पिट्ठिपस्साभिमुखं जातं, हत्थपादा उजुका थद्धाव अट्ठंसु, अक्खीनि कालकतस्सेव परिवत्तिंसु. सो थद्धसरीरोव निपज्जि, सेसब्राह्मणा मुखेन खेळं वमन्ता अपरापरं परिवत्तन्ति ¶ . माणवा ‘‘अय्ये, पुत्तस्स ते किं जात’’न्ति दिट्ठमङ्गलिकाय आरोचयिंसु. सा वेगेन गन्त्वा पुत्तं दिस्वा ‘‘किमेत’’न्ति वत्वा गाथमाह –
‘‘आवेल्लितं पिट्ठितो उत्तमङ्गं, बाहुं पसारेति अकम्मनेय्यं;
सेतानि अक्खीनि यथा मतस्स, को मे इमं पुत्तमकासि एव’’न्ति.
तत्थ ¶ आवेल्लितन्ति परिवत्तितं.
अथस्सा तस्मिं ठाने ठितजनो आरोचेतुं गाथमाह –
‘‘इधागमा समणो दुम्मवासी, ओतल्लको पंसुपिसाचकोव;
सङ्कारचोळं पटिमुञ्च कण्ठे, सो ते इमं पुत्तमकासि एव’’न्ति.
सा तं सुत्वाव चिन्तेसि ‘‘अञ्ञस्सेतं बलं नत्थि, निस्संसयं मातङ्गपण्डितो भविस्सति, सम्पन्नमेत्ताभावनो खो पन धीरो न एत्तकं जनं किलमेत्वा गमिस्सति, कतरं नु खो दिसं गतो भविस्सती’’ति. ततो पुच्छन्ती गाथमाह –
‘‘कतमं दिसं अगमा भूरिपञ्ञो, अक्खाथ मे माणवा एतमत्थं;
गन्त्वान तं पटिकरेमु अच्चयं, अप्पेव नं पुत्त लभेमु जीवित’’न्ति.
तत्थ ¶ गन्त्वानाति तस्स सन्तिकं गन्त्वा. तं पटिकरेमु अच्चयन्ति तं अच्चयं पटिकरिस्साम देसेस्साम, खमापेस्साम नन्ति. पुत्त लभेमु जीवितन्ति अप्पेव नाम पुत्तस्स जीवितं लभेय्याम.
अथस्सा तत्थ ठिता माणवा कथेन्ता गाथमाहंसु –
‘‘वेहायसं अगमा भूरिपञ्ञो, पथद्धुनो पन्नरसेव चन्दो;
अपि चापि सो पुरिमदिसं अगच्छि, सच्चप्पटिञ्ञो इसि साधुरूपो’’ति.
तत्थ ¶ पथद्धुनोति आकासपथसङ्खातस्स अद्धुनो मज्झे ठितो पन्नरसे चन्दो विय. अपि चापि सोति अपिच खो पन सो पुरत्थिमं दिसं गतो.
सा तेसं वचनं सुत्वा ‘‘मम सामिकं उपधारेस्सामी’’ति सुवण्णकलससुवण्णसरकानि गाहापेत्वा दासिगणपरिवुता तेन पदवळञ्जस्स अधिट्ठितट्ठानं पत्वा तेनानुसारेन गच्छन्ती तस्मिं पीठिकाय निसीदित्वा भुञ्जमाने तस्स सन्तिकं गन्त्वा ¶ वन्दित्वा अट्ठासि. सो तं दिस्वा थोकं ओदनं पत्ते ठपेसि. दिट्ठमङ्गलिका सुवण्णकलसेन तस्स उदकं अदासि. सो तत्थेव हत्थं धोवित्वा मुखं विक्खालेसि. अथ नं सा ‘‘केन मे पुत्तस्स सो विप्पकारो कतो’’ति पुच्छन्ती गाथमाह –
‘‘आवेल्लितं पिट्ठितो उत्तमङ्गं, बाहुं पसारेति अकम्मनेय्यं;
सेतानि अक्खीनि यथा मतस्स, को मे इमं पुत्तमकासि एव’’न्ति.
ततो परा तेसं वचनपटिवचनगाथा होन्ति –
‘‘यक्खा हवे सन्ति महानुभावा, अन्वागता इसयो साधुरूपा;
ते दुट्ठचित्तं कुपितं विदित्वा, यक्खा हि ते पुत्तमकंसु एवं.
‘‘यक्खा ¶ च मे पुत्तमकंसु एवं, त्वञ्ञेव मे मा कुद्धो ब्रह्मचारि;
तुम्हेव पादे सरणं गतास्मि, अन्वागता पुत्तसोकेन भिक्खु.
‘‘तदेव हि एतरहि च मय्हं, मनोपदोसो न ममत्थि कोचि;
पुत्तो च ते वेदमदेन मत्तो, अत्थं न जानाति अधिच्च वेदे.
‘‘अद्धा हवे भिक्खु मुहुत्तकेन, सम्मुय्हतेव पुरिसस्स सञ्ञा;
एकापराधं खम भूरिपञ्ञ, न पण्डिता कोधबला भवन्ती’’ति.
तत्थ यक्खाति नगरपरिग्गाहकयक्खा. अन्वागताति अनु आगता, इसयो साधुरूपा गुणसम्पन्नाति एवं जानमानाति अत्थो. तेति ते इसीनं गुणं ञत्वा तव पुत्तं दुट्ठचित्तं कुपितचित्तं विदित्वा. त्वञ्ञेव मेति सचे ¶ यक्खा कुपिता एवमकंसु, करोन्तु, देवता नाम ¶ पानीयउळुङ्कमत्तेन सन्तप्पेतुं सक्का, तस्माहं तेसं न भायामि, केवलं त्वञ्ञेव मे पुत्तस्स मा कुज्झि. अन्वागताति आगतास्मि. भिक्खूति महासत्तं आलपन्ती पुत्तस्स जीवितदानं याचति. तदेव हीति दिट्ठमङ्गलिके तदा तव पुत्तस्स मं अक्कोसनकाले च मय्हं मनोपदोसो नत्थि, एतरहि च तयि याचमानायपि मम तस्मिं मनोपदोसो नत्थियेव. वेदमदेनाति ‘‘तयो वेदा मे उग्गहिता’’ति मदेन. अधिच्चाति वेदे उग्गहेत्वापि अत्थानत्थं न जानाति. मुहुत्तकेनाति यं किञ्चि उग्गहेत्वा मुहुत्तकेनेव.
एवं ताय खमापियमानो महासत्तो ‘‘तेन हि एतेसं यक्खानं पलायनत्थाय अमतोसधं दस्सामी’’ति वत्वा गाथमाह –
‘‘इदञ्च ¶ मय्हं उत्तिट्ठपिण्डं, तव मण्डब्यो भुञ्जतु अप्पपञ्ञो;
यक्खा च ते नं न विहेठयेय्युं, पुत्तो च ते हेस्सति सो अरोगो’’ति.
तत्थ उत्तिट्ठपिण्डन्ति उच्छिट्ठकपिण्डं, ‘‘उच्छिट्ठपिण्ड’’न्तिपि पाठो.
सा महासत्तस्स वचनं सुत्वा ‘‘देथ, सामि, अमतोसध’’न्ति सुवण्णसरकं उपनामेसि. महासत्तो उच्छिट्ठककञ्जिकं तत्थ आसिञ्चित्वा ‘‘पठमञ्ञेव इतो उपड्ढं तव पुत्तस्स मुखे ओसिञ्चित्वा सेसं चाटियं उदकेन मिस्सेत्वा सेसब्राह्मणानं मुखे ओसिञ्चेहि, सब्बेपि निरोगा भविस्सन्ती’’ति वत्वा उप्पतित्वा हिमवन्तमेव गतो. सापि तं सरकं सीसेनादाय ‘‘अमतोसधं मे लद्ध’’न्ति वदन्ती निवेसनं गन्त्वा पठमं पुत्तस्स मुखे कञ्जिकं ओसिञ्चि, यक्खो पलायि. इतरो पंसुं पुञ्छन्तो उट्ठाय ‘‘अम्म किमेत’’न्ति आह. तया कतं त्वमेव जानिस्ससि. एहि, तात, तव दक्खिणेय्यानं तेसं विप्पकारं पस्साति. सो ते दिस्वा विप्पटिसारी अहोसि. अथ ¶ नं माता ‘‘तात मण्डब्य, त्वं बालो दानस्स महप्फलट्ठानं न जानासि, दक्खिणेय्या नाम एवरूपा न होन्ति, मातङ्गपण्डितसदिसाव होन्ति, इतो पट्ठाय मा एतेसं दुस्सीलानं दानमदासि, सीलवन्तानं देही’’ति वत्वा आह –
‘‘मण्डब्य बालोसि परित्तपञ्ञो, यो पुञ्ञक्खेत्तानमकोविदोसि;
महक्कसावेसु ददासि दानं, किलिट्ठकम्मेसु असञ्ञतेसु.
‘‘जटा ¶ च केसा अजिना निवत्था, जरूदपानंव मुखं परूळ्हं;
पजं इमं पस्सथ दुम्मरूपं, न जटाजिनं तायति अप्पपञ्ञं.
‘‘येसं ¶ रागो च दोसो च, अविज्जा च विराजिता;
खीणासवा अरहन्तो, तेसु दिन्नं महप्फल’’न्ति.
तत्थ महक्कसावेसूति महाकसावेसु महन्तेहि रागकसावादीहि समन्नागतेसु. जटा च केसाति तात मण्डब्य, तव दक्खिणेय्येसु एकच्चानं केसा जटा कत्वा बद्धा. अजिना निवत्थाति सखुरानि अजिनचम्मानि निवत्था. जरूदपानं वाति तिणगहनेन जिण्णकूपो विय मुखं दीघमस्सुताय परूळ्हं. पजं इमन्ति इमं एवरूपं अनञ्जितामण्डितलूखवेसं पजं पस्सथ. न जटाजिनन्ति एतं जटाजिनं इमं अप्पपञ्ञं पजं तायितुं न सक्कोति, सीलपञ्ञाणतपोकम्मानेव इमेसं सत्तानं पतिट्ठा होन्ति. येसन्ति यस्मा येसं एते रज्जनदुस्सनमुय्हनसभावा रागादयो अट्ठवत्थुका च अविज्जा विराजिता विगता, विगतत्तायेव च एतेसं किलेसानं ये खीणासवा अरहन्तो, तेसु दिन्नं महप्फलं, तस्मा त्वं, तात, इतो पट्ठाय एवरूपानं दुस्सीलानं अदत्वा ये लोके अट्ठसमापत्तिलाभिनो पञ्चाभिञ्ञा धम्मिकसमणब्राह्मणा च पच्चेकबुद्धा च सन्ति, तेसं दानं देहि. एहि, तात, तव कुलूपके अमतोसधं पायेत्वा अरोगे ¶ करिस्सामाति वत्वा उच्छिट्ठकञ्जिकं गाहापेत्वा उदकचाटियं पक्खिपित्वा सोळसन्नं ब्राह्मणसहस्सानं मुखेसु आसिञ्चापेसि.
एकेको पंसुं पुञ्छन्तोव उट्ठहि. अथ ने ब्राह्मणा ‘‘इमेहि चण्डालुच्छिट्ठकं पीत’’न्ति अब्राह्मणे करिंसु. ते लज्जिता बाराणसितो निक्खमित्वा मज्झरट्ठं गन्त्वा मज्झरञ्ञो सन्तिके वसिंसु, मण्डब्यो पन तत्थेव वसि. तदा वेत्तवतीनगरं उपनिस्साय वेत्तवतीनदीतीरे जातिमन्तो नामेको ब्राह्मणो पब्बजितो जातिं निस्साय महन्तं मानमकासि. महासत्तो ‘‘एतस्स मानं भिन्दिस्सामी’’ति तं ठानं गन्त्वा तस्स सन्तिके उपरिसोते वासं कप्पेसि. सो एकदिवसं दन्तकट्ठं खादित्वा ‘‘इमं दन्तकट्ठं जातिमन्तस्स जटासु लग्गतू’’ति अधिट्ठाय नदियं पातेसि. तं तस्स उदकं आचमन्तस्स जटासु लग्गि. सो तं दिस्वाव ‘‘नस्स वसला’’ति वत्वा ‘‘कुतो अयं काळकण्णी आगतो, उपधारेस्सामि न’’न्ति उद्धंसोतं गच्छन्तो महासत्तं दिस्वा ‘‘किंजातिकोसी’’ति पुच्छि. ‘‘चण्डालोस्मी’’ति. ‘‘तया नदिया दन्तकट्ठं पातित’’न्ति ¶ ? ‘‘आम, मया’’ति. ‘‘नस्स, वसल, चण्डाल काळकण्णि मा इध वसि, हेट्ठासोते वसाही’’ति वत्वा हेट्ठासोते वसन्तेनपि तेन पातिते दन्तकट्ठे ¶ पटिसोतं आगन्त्वा जटासु लग्गन्ते सो ‘‘नस्स वसल, सचे इध वसिस्ससि, सत्तमे दिवसे सत्तधा मुद्धा फलिस्सती’’ति आह.
महासत्तो ‘‘सचाहं एतस्स कुज्झिस्सामि, सीलं मे अरक्खितं भविस्सति, उपायेनेवस्स मानं भिन्दिस्सामी’’ति सत्तमे दिवसे सूरियुग्गमनं निवारेसि. मनुस्सा उब्बाळ्हा जातिमन्तं तापसं उपसङ्कमित्वा ‘‘भन्ते, तुम्हे सूरियुग्गमनं न देथा’’ति पुच्छिंसु. सो आह – ‘‘न मे तं कम्मं, नदीतीरे पनेको चण्डालो वसति, तस्सेतं कम्मं भविस्सती’’ति. मनुस्सा महासत्तं उपसङ्कमित्वा ‘‘तुम्हे, भन्ते, सूरियुग्गमनं ¶ न देथा’’ति पुच्छिंसु. ‘‘आमावुसो’’ति. ‘‘किंकारणा’’ति. ‘‘तुम्हाकं कुलूपको तापसो मं निरपराधं अभिसपि, तस्मिं आगन्त्वा खमापनत्थाय मम पादेसु पतिते सूरियं विस्सज्जेस्सामी’’ति. ते गन्त्वा तं कड्ढन्ता आनेत्वा महासत्तस्स पादमूले निपज्जापेत्वा खमापेत्वा आहंसु ‘‘सूरियं विस्सज्जेथ भन्ते’’ति. ‘‘न सक्का विस्सज्जेतुं, सचाहं विस्सज्जेस्सामि, इमस्स सत्तधा मुद्धा फलिस्सती’’ति. ‘‘अथ, भन्ते, किं करोमा’’ति? सो ‘‘मत्तिकापिण्डं आहरथा’’ति आहरापेत्वा ‘‘इमं तापसस्स सीसे ठपेत्वा तापसं ओतारेत्वा उदके ठपेथा’’ति ठपापेत्वा सूरियं विस्सज्जेसि. सूरियरस्मीहि पहटमत्ते मत्तिकापिण्डो सत्तधा भिज्जि, तापसो उदके निमुज्जि.
महासत्तो तं दमेत्वा ‘‘कहं नु खो दानि सोळस ब्राह्मणसहस्सानि वसन्ती’’ति उपधारेन्तो ‘‘मज्झरञ्ञो सन्तिके’’ति ञत्वा ‘‘ते दमेस्सामी’’ति इद्धिया गन्त्वा नगरसामन्ते ओतरित्वा पत्तं आदाय नगरे पिण्डाय चरि. ब्राह्मणा तं दिस्वा ‘‘अयं इध एकं द्वे दिवसे वसन्तोपि अम्हे अप्पतिट्ठे करिस्सती’’ति वेगेन गन्त्वा ‘‘महाराज, मायाकारो एको विज्जाधरो चोरो आगतो, गण्हापेथ न’’न्ति रञ्ञो आरोचेसुं. राजा ‘‘साधू’’ति सम्पटिच्छि. महासत्तोपि मिस्सकभत्तं आदाय अञ्ञतरं कुट्टं निस्साय पीठिकाय निसिन्नो भुञ्जति. अथ नं अञ्ञविहितकं आहारं परिभुञ्जमानमेव रञ्ञा पहितपुरिसा असिना ¶ गीवं पहरित्वा जीवितक्खयं पापेसुं. सो कालं कत्वा ब्रह्मलोके निब्बत्ति. इमस्मिं किर जातके बोधिसत्तो कोण्डदमको अहोसि. सो तेनेव परतन्तियुत्तभावेन जीवितक्खयं पापुणि. देवता कुज्झित्वा सकलमेव मज्झरट्ठं उण्हं कुक्कुळवस्सं वस्सापेत्वा रट्ठं अरट्ठमकंसु. तेन वुत्तं –
‘‘उपहच्च ¶ मनं मज्झो, मातङ्गस्मिं यसस्सिने;
सपारिसज्जो उच्छिन्नो, मज्झारञ्ञं तदा अहू’’ति. (जा. २.१९.९६);
सत्था ¶ इमं धम्मदेसनं आहरित्वा ‘‘न इदानेव, पुब्बेपि उदेनो पब्बजिते विहेठेसियेवा’’ति वत्वा जातकं समोधानेसि – ‘‘तदा मण्डब्यो उदेनो अहोसि, मातङ्गपण्डितो पन अहमेव अहोसि’’न्ति.
मातङ्गजातकवण्णना पठमा.
[४९८] २. चित्तसम्भूतजातकवण्णना
सब्बं नरानं सफलं सुचिण्णन्ति इदं सत्था जेतवने विहरन्तो आयस्मतो महाकस्सपस्स पियसंवासे द्वे सद्धिविहारिके भिक्खू आरब्भ कथेसि. ते किर अञ्ञमञ्ञं अप्पटिविभत्तभोगा परमविस्सासिका अहेसुं, पिण्डाय चरन्तापि एकतोव गच्छन्ति, एकतोव आगच्छन्ति, विना भवितुं न सक्कोन्ति. धम्मसभायं भिक्खू तेसंयेव विस्सासं वण्णयमाना निसीदिंसु. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘अनच्छरियं, भिक्खवे, इमेसं एकस्मिं अत्तभावे विस्सासिकत्तं, पोराणकपण्डिता तीणि चत्तारि भवन्तरानि गच्छन्तापि मित्तभावं न विजहिंसुयेवा’’ति वत्वा अतीतं आहरि.
अतीते अवन्तिरट्ठे उज्जेनियं अवन्तिमहाराजा नाम रज्जं कारेसि. तदा उज्जेनिया बहि चण्डालगामको अहोसि. महासत्तो तत्थ निब्बत्ति, अपरोपि सत्तो तस्सेव मातुच्छापुत्तो हुत्वा निब्बत्ति. तेसु एको चित्तो नाम अहोसि, एको सम्भूतो नाम. ते उभोपि ¶ वयप्पत्ता चण्डालवंसधोवनं नाम सिप्पं उग्गण्हित्वा एकदिवसं ‘‘उज्जेनीनगरद्वारे सिप्पं दस्सेस्सामा’’ति एको उत्तरद्वारे सिप्पं दस्सेसि, एको पाचीनद्वारे. तस्मिञ्च नगरे द्वे दिट्ठमङ्गलिकायो अहेसुं, एका सेट्ठिधीता, एका पुरोहितधीता. ता बहुखादनीयभोजनीयमालागन्धादीनि गाहापेत्वा ‘‘उय्यानकीळं कीळिस्सामा’’ति एका उत्तरद्वारेन निक्खमि, एका पाचीनद्वारेन. ता ते चण्डालपुत्ते सिप्पं दस्सेन्ते दिस्वा ‘‘के एते’’ति पुच्छित्वा ‘‘चण्डालपुत्ता’’ति सुत्वा ‘‘अपस्सितब्बयुत्तकं वत पस्सिम्हा’’ति गन्धोदकेन ¶ अक्खीनि धोवित्वा निवत्तिंसु. महाजनो ‘‘अरे दुट्ठचण्डाल, तुम्हे निस्साय मयं अमूलकानि सुराभत्तादीनि न लभिम्हा’’ति ते उभोपि भातिके पोथेत्वा अनयब्यसनं पापेसि.
ते ¶ पटिलद्धसञ्ञा उट्ठाय अञ्ञमञ्ञस्स सन्तिकं गच्छन्ता एकस्मिं ठाने समागन्त्वा अञ्ञमञ्ञस्स तं दुक्खुप्पत्तिं आरोचेत्वा रोदित्वा परिदेवित्वा ‘‘किन्ति करिस्सामा’’ति मन्तेत्वा ‘‘इमं अम्हाकं जातिं निस्साय दुक्खं उप्पन्नं, चण्डालकम्मं कातुं न सक्खिस्साम, जातिं पटिच्छादेत्वा ब्राह्मणमाणववण्णेन तक्कसिलं गन्त्वा सिप्पं उग्गण्हिस्सामा’’ति सन्निट्ठानं कत्वा तत्थ गन्त्वा धम्मन्तेवासिका हुत्वा दिसापामोक्खाचरियस्स सन्तिके सिप्पं पट्ठपेसुं. जम्बुदीपतले ‘‘द्वे किर चण्डाला जातिं पटिच्छादेत्वा सिप्पं उग्गण्हन्ती’’ति सूयित्थ. तेसु चित्तपण्डितस्स सिप्पं निट्ठितं, सम्भूतस्स न ताव निट्ठाति.
अथेकदिवसं एको गामवासी ‘‘ब्राह्मणवाचनकं करिस्सामी’’ति आचरियं निमन्तेसि. तमेव रत्तिं देवो वस्सित्वा मग्गे कन्दरादीनि पूरेसि. आचरियो पातोव चित्तपण्डितं पक्कोसापेत्वा ‘‘तात, अहं गन्तुं न सक्खिस्सामि, त्वं माणवेहि सद्धिं गन्ता मङ्गलं वत्वा तुम्हेहि लद्धं भुञ्जित्वा अम्हेहि लद्धं आहरा’’ति पेसेसि. सो ‘‘साधू’’ति माणवके गहेत्वा गतो. याव माणवा न्हायन्ति चेव मुखानि च धोवन्ति, ताव मनुस्सा पायासं वड्ढेत्वा निब्बातूति ठपेसुं. माणवा तस्मिं अनिब्बुतेयेव आगन्त्वा निसीदिंसु. मनुस्सा दक्खिणोदकं दत्वा तेसं पुरतो पातियो ठपेसुं. सम्भूतो लुद्धधातुको विय हुत्वा ‘‘सीतलो’’ति सञ्ञाय पायासपिण्डं उक्खिपित्वा मुखे ठपेसि, सो तस्स ¶ आदित्तअयोगुळो विय मुखं दहि. सो कम्पमानो सतिं अनुपट्ठापेत्वा चित्तपण्डितं ओलोकेत्वा चण्डालभासाय एव ‘‘खळु खळू’’ति आह ¶ . सोपि तथेव सतिं अनुपट्ठापेत्वा चण्डालभासाय एव ‘‘निग्गल निग्गला’’ति आह. माणवा अञ्ञमञ्ञं ओलोकेत्वा ‘‘किं भासा नामेसा’’ति वदिंसु. चित्तपण्डितो मङ्गलं अभासि. माणवा बहि निक्खमित्वा वग्गवग्गा हुत्वा तत्थ तत्थ निसीदित्वा भासं सोधेन्ता ‘‘चण्डालभासा’’ति ञत्वा ‘‘अरे दुट्ठचण्डाला, एत्तकं कालं ‘ब्राह्मणाम्हा’ति वत्वा वञ्चयित्था’’ति उभोपि ते पोथयिंसु. अथेको सप्पुरिसो ‘‘अपेथा’’ति वारेत्वा ‘‘अयं तुम्हाकं जातिया दोसो, गच्छथ कत्थचि देसेव पब्बजित्वा जीवथा’’ति ते उभो उय्योजेसि. माणवा तेसं चण्डालभावं आचरियस्स आरोचेसुं.
तेपि अरञ्ञं पविसित्वा इसिपब्बज्जं पब्बजित्वा न चिरस्सेव ततो चवित्वा नेरञ्जराय तीरे मिगिया कुच्छिस्मिं निब्बत्तिंसु. ते मातुकुच्छितो निक्खन्तकालतो पट्ठाय एकतोव विचरन्ति, विना भवितुं न सक्कोन्ति. ते एकदिवसं गोचरं गहेत्वा एकस्मिं रुक्खमूले सीसेन सीसं, सिङ्गेन सिङ्गं, तुण्डेन तुण्डं अल्लीयापेत्वा रोमन्थयमाने ठिते दिस्वा एको लुद्दको सत्तिं खिपित्वा एकप्पहारेनेव जीविता वोरोपेसि. ततो चवित्वा नम्मदानदीतीरे ¶ उक्कुसयोनियं निब्बत्तिंसु. तत्रापि वुद्धिप्पत्ते गोचरं गहेत्वा सीसेन सीसं, तुण्डेन तुण्डं अल्लीयापेत्वा ठिते दिस्वा एको यट्ठिलुद्दको एकप्पहारेनेव बन्धित्वा वधि. ततो पन चवित्वा चित्तपण्डितो कोसम्बियं पुरोहितस्स पुत्तो हुत्वा निब्बत्ति. सम्भूतपण्डितो उत्तरपञ्चालरञ्ञो पुत्तो हुत्वा निब्बत्ति. ते नामग्गहणदिवसतो पट्ठाय अत्तनो जातिं अनुस्सरिंसु. तेसु सम्भूतपण्डितो निरन्तरं सरितुं असक्कोन्तो चतुत्थं चण्डालजातिमेव अनुस्सरति, चित्तपण्डितो पटिपाटिया चतस्सोपि जातियो. सो सोळसवस्सकाले निक्खमित्वा हिमवन्तं पविसित्वा इसिपब्बज्जं पब्बजित्वा ¶ झानाभिञ्ञं निब्बत्तेत्वा झानसुखेन वीतिनामेन्तो वसि. सम्भूतपण्डितोपि पितु अच्चयेन छत्तं उस्सापेत्वा छत्तमङ्गलदिवसेयेव महाजनमज्झे मङ्गलगीतं कत्वा उदानवसेन द्वे गाथा ¶ अभासि. तं सुत्वा ‘‘अम्हाकं रञ्ञो मङ्गलगीत’’न्ति ओरोधापि गन्धब्बापि तमेव गीतं गायन्ति. अनुक्कमेनेव ‘‘रञ्ञो पियगीत’’न्ति सब्बेपि नगरवासिनो मनुस्सा तमेव गायन्ति.
चित्तपण्डितोपि हिमवन्तपदेसे वसन्तोयेव ‘‘किं नु खो मम भातिकेन सम्भूतेन छत्तं लद्धं, उदाहु न वा’’ति उपधारेन्तो लद्धभावं ञत्वा ‘‘नवरज्जं ताव इदानि गन्त्वापि बोधेतुं न सक्खिस्सामि, महल्लककाले नं उपसङ्कमित्वा धम्मं कथेत्वा पब्बाजेस्सामी’’ति चिन्तेत्वा पण्णास वस्सानि अगन्त्वा रञ्ञो पुत्तधीताहि वड्ढितकाले इद्धिया गन्त्वा उय्याने ओतरित्वा मङ्गलसिलापट्टे सुवण्णपटिमा विय निसीदि. तस्मिं खणे एको दारको तं गीतं गायन्तो दारूनि उद्धरति. चित्तपण्डितो तं पक्कोसि. सो आगन्त्वा वन्दित्वा अट्ठासि. अथ नं आह – ‘‘त्वं पातोव पट्ठाय इममेव गीतं गायसि, किं अञ्ञं न जानासी’’ति. ‘‘भन्ते, अञ्ञानिपि बहूनि जानामि, इमानि पन द्वे रञ्ञो पियगीतानि, तस्मा इमानेव गायामी’’ति. ‘‘अत्थि पन रञ्ञो गीतस्स पटिगीतं गायन्तो’’ति? ‘‘नत्थि भन्ते’’ति. ‘‘सक्खिस्ससि पन त्वं पटिगीतं गायितु’’न्ति? ‘‘जानन्तो सक्खिस्सामी’’ति. ‘‘तेन हि त्वं रञ्ञा द्वीसु गीतेसु गायितेसु इदं ततियं कत्वा गायस्सू’’ति गीतंदत्वा ‘‘गन्त्वा रञ्ञो सन्तिके गायिस्ससि, राजा ते पसीदित्वा महन्तं इस्सरियं दस्सती’’ति उय्योजेसि.
सो सीघं मातु सन्तिकं गन्त्वा अत्तानं अलङ्कारापेत्वा राजद्वारं गन्त्वा ‘‘एको किर दारको तुम्हेहि सद्धिं पटिगीतं गायिस्सती’’ति रञ्ञो आरोचापेत्वा ‘‘आगच्छतू’’ति वुत्ते गन्त्वा वन्दित्वा ‘‘त्वं किर, तात, पटिगीतं गायिस्ससी’’ति ¶ पुट्ठो ‘‘आम, देव, सब्बं राजपरिसं सन्निपातेथा’’ति सन्निपतिताय परिसाय राजानं आह ‘‘तुम्हे ताव, देव, तुम्हाकं गीतं गायथ, अथाहं पटिगीतं गायिस्सामी’’ति. राजा गाथाद्वयमाह –
‘‘सब्बं ¶ नरानं सफलं सुचिण्णं, न कम्मुना किञ्चन मोघमत्थि;
पस्सामि सम्भूतं महानुभावं, सकम्मुना पुञ्ञफलूपपन्नं.
‘‘सब्बं ¶ नरानं सफलं सुचिण्णं, न कम्मुना किञ्चन मोघमत्थि;
कच्चिन्नु चित्तस्सपि एवमेवं, इद्धो मनो तस्स यथापि मय्ह’’न्ति.
तत्थ न कम्मुना किञ्चन मोघमत्थीति सुकतदुक्कटेसु कम्मेसु किञ्चन एककम्मम्पि मोघं नाम नत्थि, निप्फलं न होति, विपाकं दत्वाव नस्सतीति अपरापरियवेदनीयकम्मं सन्धायाह. सम्भूतन्ति अत्तानं वदति, पस्सामहं आयस्मन्तं सम्भूतं सकेन कम्मेन पुञ्ञफलूपपन्नं, सकम्मं निस्साय पुञ्ञफलेन उपपन्नं तं पस्सामीति अत्थो. कच्चिन्नु चित्तस्सपीति मयञ्हि द्वेपि जना एकतो हुत्वा न चिरं सीलं रक्खिम्ह, अहं ताव तस्स फलेन महन्तं यसं पत्तो, कच्चि नु खो मे भातिकस्स चित्तस्सपि एवमेव मनो इद्धो समिद्धोति.
तस्स गीतावसाने दारको गायन्तो ततियं गाथमाह –
‘‘सब्बं नरानं सफलं सुचिण्णं, न कम्मुना किञ्चन मोघमत्थि;
चित्तम्पि जानाहि तथेव देव, इद्धो मनो तस्स यथापि तुय्ह’’न्ति.
तं सुत्वा राजा चतुत्थं गाथमाह –
‘‘भवं नु चित्तो सुतमञ्ञतो ते, उदाहु ते कोचि नं एतदक्खा;
गाथा सुगीता न ममत्थि कङ्खा, ददामि ते गामवरं सतञ्चा’’ति.
तत्थ ¶ सुतमञ्ञतो तेति अहं सम्भूतस्स भाता चित्तो नामाति वदन्तस्स चित्तस्सेव नु ते सन्तिका सुतन्ति अत्थो. कोचि नन्ति उदाहु मया सम्भूतस्स रञ्ञो भाता चित्तो दिट्ठोति कोचि ते एतमत्थं आचिक्खि. सुगीताति सब्बथापि अयं गाथा सुगीता, नत्थेत्थ मम कङ्खा. गामवरं सतञ्चाति गामवरानं ते सतं ददामीति वदति.
ततो ¶ दारको पञ्चमं गाथमाह –
‘‘न ¶ चाहं चित्तो सुतमञ्ञतो मे, इसी च मे एतमत्थं असंसि;
गन्त्वान रञ्ञो पटिगाहि गाथं, अपि ते वरं अत्तमनो ददेय्या’’ति.
तत्थ एतमत्थन्ति तुम्हाकं उय्याने निसिन्नो एको इसि मय्हं एतमत्थं आचिक्खि.
तं सुत्वा राजा ‘‘सो मम भाता चित्तो भविस्सति, इदानेव नं गन्त्वा पस्सिस्सामी’’ति पुरिसे आणापेन्तो गाथाद्वयमाह –
‘‘योजेन्तु वे राजरथे, सुकते चित्तसिब्बने;
कच्छं नागानं बन्धथ, गीवेय्यं पटिमुञ्चथ.
‘‘आहञ्ञन्तु भेरिमुदिङ्गसङ्खे, सीघानि यानानि च योजयन्तु;
अज्जेवहं अस्समं तं गमिस्सं, यत्थेव दक्खिस्समिसिं निसिन्न’’न्ति.
तत्थ आहञ्ञन्तूति आहनन्तु. अस्समं तन्ति तं अस्समं.
सो एवं वत्वा रथं अभिरुय्ह सीघं गन्त्वा उय्यानद्वारे रथं ठपेत्वा चित्तपण्डितं उपसङ्कमित्वा वन्दित्वा एकमन्तं निसिन्नो तुट्ठमानसो अट्ठमं गाथमाह –
‘‘सुलद्धलाभो वत मे अहोसि, गाथा सुगीता परिसाय मज्झे;
स्वाहं इसिं सीलवतूपपन्नं, दिस्वा पतीतो सुमनोहमस्मी’’ति.
तस्सत्थो ¶ – सुलद्धलाभो वत मय्हं छत्तमङ्गलदिवसे परिसाय मज्झे गीतगाथा सुगीताव अहोसि, स्वाहं अज्ज सीलवतसम्पन्नं इसिं दिस्वा पीतिसोमनस्सप्पत्तो जातोति.
सो ¶ चित्तपण्डितस्स दिट्ठकालतो पट्ठाय सोमनस्सप्पत्तो ‘‘भातिकस्स मे पल्लङ्कं अत्थरथा’’तिआदीनि आणापेन्तो नवमं गाथमाह –
‘‘आसनं उदकं पज्जं, पटिग्गण्हातु नो भवं;
अग्घे भवन्तं पुच्छाम, अग्घं कुरुतु नो भव’’न्ति.
तत्थ ¶ अग्घेति अतिथिनो दातब्बयुत्तकस्मिं अग्घे भवन्तं आपुच्छाम. कुरुतु नोति इमं नो अग्घं भवं पटिग्गण्हातु.
एवं मधुरपटिसन्थारं कत्वा रज्जं मज्झे भिन्दित्वा देन्तो इतरं गाथमाह –
‘‘रम्मञ्च ते आवसथं करोन्तु, नारीगणेहि परिचारयस्सु;
करोहि ओकासमनुग्गहाय, उभोपिमं इस्सरियं करोमा’’ति.
तत्थ इमं इस्सरियन्ति कपिलरट्ठे उत्तरपञ्चालनगरे रज्जं मज्झे भिन्दित्वा द्वेपि जना करोम अनुभवाम.
तस्स तं वचनं सुत्वा चित्तपण्डितो धम्मं देसेन्तो छ गाथा अभासि –
‘‘दिस्वा फलं दुच्चरितस्स राज, अत्थो सुचिण्णस्स महाविपाकं;
अत्तानमेव पटिसंयमिस्सं, न पत्थये पुत्त पसुं धनं वा.
‘‘दसेविमा वस्सदसा, मच्चानं इध जीवितं;
अपत्तञ्ञेव तं ओधिं, नळो छिन्नोव सुस्सति.
‘‘तत्थ का नन्दि का खिड्डा, का रती का धनेसना;
किं मे पुत्तेहि दारेहि, राज मुत्तोस्मि बन्धना.
‘‘सोहं एवं पजानामि, मच्चु मे नप्पमज्जति;
अन्तकेनाधिपन्नस्स, का रती का धनेसना.
‘‘जाति ¶ ¶ नरानं अधमा जनिन्द, चण्डालयोनि द्विपदाकनिट्ठा;
सकेहि कम्मेहि सुपापकेहि, चण्डालगब्भे अवसिम्ह पुब्बे.
‘‘चण्डालाहुम्ह अवन्तीसु, मिगा नेरञ्जरं पति;
उक्कुसा नम्मदातीरे, त्यज्ज ब्राह्मणखत्तिया’’ति.
तत्थ ¶ दुच्चरितस्साति महाराज, त्वं सुचरितस्सेव फलं जानासि, अहं पन दुच्चरितस्सपि फलं पस्सामियेव. मयञ्हि उभो दुच्चरितस्स फलेन इतो चतुत्थे अत्तभावे चण्डालयोनियं निब्बत्ता. तत्थ न चिरं सीलं रक्खित्वा तस्स फलेन त्वं खत्तियकुले निब्बत्तो, अहं ब्राह्मणकुले, एवाहं दुच्चरितस्स च फलं सुचिण्णस्स च महाविपाकं दिस्वा अत्तानमेव सीलसंयमेन पटिसंयमिस्सं, पुत्तं वा पसुं वा धनं वा न पत्थेमि.
दसेविमा वस्सदसाति महाराज, मन्ददसकं खिड्डादसकं वण्णदसकं बलदसकं पञ्ञादसकं हानिदसकं पब्भारदसकं वङ्कदसकं मोमूहदसकं सयनदसकन्ति इमेसञ्हि दसन्नं दसकानं वसेन दसेव वस्सदसा इमेसं मच्चानं इध मनुस्सलोके जीवितं. तयिदं न नियमेन सब्बा एव एता दसा पापुणाति, अथ खो अप्पत्तञ्ञेव तं ओधिं नळो छिन्नोव सुस्सति. येपि सकलं वस्ससतं जीवन्ति, तेसम्पि मन्ददसके पवत्ता रूपारूपधम्मा विच्छिन्दित्वा आतपे खित्तनळो विय तत्थेव सुस्सन्ति अन्तरधायन्ति, तं ओधिं अतिक्कमित्वा खिड्डादसकं न पापुणन्ति, तथा खिट्टादसकादीसु पवत्ता वण्णदसकादीनि.
तत्थाति तस्मिं एवं सुस्समाने जीविते का पञ्च कामगुणे निस्साय अभिनन्दी, का कायकीळादिवसेन खिड्डा, का सोमनस्सवसेन रति, का धनेसना, किं मे पुत्तेहि, किं दारेहि, मुत्तोस्मि तम्हा पुत्तदारबन्धनाति अत्थो. अन्तकेनाधिपन्नस्साति जीवितन्तकरेन मच्चुना अभिभूतस्स. द्विपदाकनिट्ठाति द्विपदानं अन्तरे लामका. अवसिम्हाति द्वेपि मयं वसिम्ह.
चण्डालाहुम्हाति ¶ महाराज, इतो पुब्बे चतुत्थं जातिं अवन्तिरट्ठे उज्जेनिनगरे चण्डाला अहुम्ह, ततो चवित्वा नेरञ्जराय नदिया तीरे उभोपि मिगा अहुम्ह. तत्थ द्वेपि अम्हे एकस्मिं रुक्खमूले अञ्ञमञ्ञं निस्साय ठिते एको लुद्दको एकेनेव सत्तिपहारेन जीविता वोरोपेसि, ततो चवित्वा नम्मदानदीतीरे कुररा अहुम्ह. तत्रापि नो निस्साय ठिते एको नेसादो एकप्पहारेनेव बन्धित्वा जीवितक्खयं पापेसि, ततो चवित्वा ते ¶ मयं अज्ज ब्राह्मणखत्तिया जाता. अहं कोसम्बियं ब्राह्मणकुले निब्बत्तो, त्वं इध राजा जातोति.
एवमस्स अतीते लामकजातियो पकासेत्वा इदानि इमिस्सापि जातिया आयुसङ्खारपरित्ततं दस्सेत्वा पुञ्ञेसु उस्साहं जनेन्तो चतस्सो गाथा अभासि –
‘‘उपनीयति ¶ जीवितमप्पमायु, जरूपनीतस्स न सन्ति ताणा;
करोहि पञ्चाल ममेत वाक्यं, माकासि कम्मानि दुक्खुद्रयानि.
‘‘उपनीयति जीवितमप्पमायु, जरूपनीतस्स न सन्ति ताणा;
करोहि पञ्चाल ममेत वाक्यं, माकासि कम्मानि दुक्खप्फलानि.
‘‘उपनीयति जीवितमप्पमायु, जरूपनीतस्स न सन्ति ताणा;
करोहि पञ्चाल ममेत वाक्यं, माकासि कम्मानि रजस्सिरानि.
‘‘उपनीयति जीवितमप्पमायु, वण्णं जरा हन्ति नरस्स जिय्यतो;
करोहि पञ्चाल ममेत वाक्यं, माकासि कम्मं निरयूपपत्तिया’’ति.
तत्थ ¶ उपनीयतीति महाराज, इदं जीवितं मरणं उपगच्छति. इदञ्हि इमेसं सत्तानं अप्पमायु सरसपरित्ततायपि ठितिपरित्ततायपि परित्तकं, सूरियुग्गमने तिणग्गे उस्सावबिन्दुसदिसं. न सन्ति ताणाति न हि जराय मरणं उपनीतस्स पुत्तादयो ताणा नाम होन्ति. ममेत वाक्यन्ति मम एतं वचनं. माकासीति मा रूपादिकामगुणहेतु पमादं आपज्जित्वा निरयादीसु दुक्खवड्ढनानि कम्मानि करि. दुक्खप्फलानीति दुक्खविपाकानि. रजस्सिरानीति किलेसरजेन ओकिण्णसीसानि. वण्णन्ति जीरमानस्स नरस्स सरीरवण्णं जरा हन्ति. निरयूपपत्तियाति निरस्सादे निरये उप्पज्जनत्थाय.
एवं ¶ महासत्ते कथेन्ते राजा तुस्सित्वा तिस्सो गाथा अभासि –
‘‘अद्धा हि सच्चं वचनं तवेतं, यथा इसी भाससि एवमेतं;
कामा च मे सन्ति अनप्परूपा, ते दुच्चजा मादिसकेन भिक्खु.
‘‘नागो यथा पङ्कमज्झे ब्यसन्नो, पस्सं थलं नाभिसम्भोति गन्तुं;
एवम्पहं कामपङ्के ब्यसन्नो, न भिक्खुनो मग्गमनुब्बजामि.
‘‘यथापि माता च पिता च पुत्तं, अनुसासरे किन्ति सुखी भवेय्य;
एवम्पि मं त्वं अनुसास भन्ते, यथा चिरं पेच्च सुखी भवेय्य’’न्ति.
तत्थ ¶ अनप्परूपाति अपरित्तजातिका बहू अपरिमिता. ते दुच्चजा मादिसकेनाति भातिक, त्वं किलेसे पहाय ठितो, अहं पन कामपङ्के निमुग्गो, तस्मा मादिसकेन ते कामा दुच्चजा. ‘‘नागो यथा’’ति इमिना अत्तनो कामपङ्के निमुग्गभावस्स उपमं दस्सेति. तत्थ ब्यसन्नोति विसन्नो अनुपविट्ठो अयमेव वा पाठो. मग्गन्ति तुम्हाकं ¶ ओवादानुसासनीमग्गं नानुब्बजामि पब्बजितुं न सक्कोमि, इधेव पन मे ठितस्स ओवादं देथाति. अनुसासरेति अनुसासन्ति.
अथ नं महासत्तो आह –
‘‘नो चे तुवं उस्सहसे जनिन्द, कामे इमे मानुसके पहातुं;
धम्मिं बलिं पट्ठपयस्सु राज, अधम्मकारो तव माहु रट्ठे.
‘‘दूता विधावन्तु दिसा चतस्सो, निमन्तका समणब्राह्मणानं;
ते अन्नपानेन उपट्ठहस्सु, वत्थेन सेनासनपच्चयेन च.
‘‘अन्नेन ¶ पानेन पसन्नचित्तो, सन्तप्पय समणब्राह्मणे च;
दत्वा च भुत्वा च यथानुभावं, अनिन्दितो सग्गमुपेहि ठानं.
‘‘सचे च तं राज मदो सहेय्य, नारीगणेहि परिचारयन्तं;
इममेव गाथं मनसी करोहि, भासेसि चेनं परिसाय मज्झे.
‘‘अब्भोकाससयो जन्तु, वजन्त्या खीरपायितो;
परिकिण्णो सुवानेहि, स्वाज्ज राजाति वुच्चती’’ति.
तत्थ उस्सहसेति उस्सहसि. धम्मिं बलिन्ति धम्मेन समेन अनतिरित्तं बलिं गण्हाति अत्थो. अधम्मकारोति पोराणकराजूहि ठपितं विनिच्छयधम्मं भिन्दित्वा पवत्ता अधम्मकिरिया. निमन्तकाति धम्मिकसमणब्राह्मणे निमन्तेत्वा पक्कोसका. यथानुभावन्ति यथाबलं यथासत्तिं. इममेव गाथन्ति इदानि वत्तब्बं सन्धायाह. तत्रायं अधिप्पायो – ‘‘महाराज, सचे तं मदो अभिभवेय्य, सचे ते नारीगणपरिवुतस्स ¶ रूपादयो वा कामगुणे रज्जसुखं वा आरब्भ मानो उप्पज्जेय्य, अथेवं चिन्तेय्यासि ‘अहं पुरे चण्डालयोनियं निब्बत्तो छन्नस्स तिणकुटिमत्तस्सपि ¶ अभावा अब्भोकाससयो अहोसिं, तदा हि मे माता चण्डाली अरञ्ञं दारुपण्णादीनं अत्थाय गच्छन्ती मं कुक्कुरगणस्स मज्झे अब्भोकासे निपज्जापेत्वा अत्तनो खीरं पायेत्वा गच्छति, सोहं कुक्कुरेहि परिवारितो तेहियेव सद्धिं सुनखिया खीरं पिवित्वा वड्ढितो, एवं नीचजच्चो हुत्वा अज्ज राजा नाम जातो’ति. ‘इति खो, त्वं महाराज, इमिना अत्थेन अत्तानं ओवदन्तो यो सो पुब्बे अब्भोकाससयो जन्तु अरञ्ञे वजन्तिया चण्डालिया इतो चितो च अनुसञ्चरन्तिया सुनखिया च खीरं पायितो सुनखेहि परिकिण्णो वड्ढितो, सो अज्ज राजाति वुच्चती’ति इमं गाथं भासेय्यासी’’ति.
एवं महासत्तो तस्स ओवादं दत्वा ‘‘दिन्नो ते मया ओवादो, इदानि त्वं पब्बज वा मा वा, अत्तनाव अत्तनो कम्मस्स विपाकं पटिसेविस्सती’’ति वत्वा आकासे उप्पतित्वा तस्स मत्थके पादरजं पातेन्तो हिमवन्तमेव गतो. राजापि तं दिस्वा ¶ उप्पन्नसंवेगो जेट्ठपुत्तस्स रज्जं दत्वा बलकायं निवत्तेत्वा हिमवन्ताभिमुखो पायासि. महासत्तो तस्सागमनं ञत्वा इसिगणपरिवुतो आगन्त्वा तं आदाय गन्त्वा पब्बाजेत्वा कसिणपरिकम्मं आचिक्खि. सो झानाभिञ्ञं निब्बत्तेसि. इति ते उभोपि ब्रह्मलोकूपगा अहेसुं.
सत्था इमं धम्मदेसनं आहरित्वा ‘‘एवं, भिक्खवे, पोराणकपण्डिता तीणि चत्तारि भवन्तरानि गच्छन्तापि दळ्हविस्सासाव अहेसु’’न्ति वत्वा जातकं समोधानेसि – ‘‘तदा सम्भूतपण्डितो आनन्दो अहोसि, चित्तपण्डितो पन अहमेव अहोसि’’न्ति.
चित्तसम्भूतजातकवण्णना दुतिया
[४९९] ३. सिविजातकवण्णना
दूरे ¶ अपस्सं थेरोवाति इदं सत्था जेतवने विहरन्तो असदिसदानं आरब्भ कथेसि. तं अट्ठकनिपाते सिविजातके वित्थारितमेव. तदा पन राजा सत्तमे दिवसे सब्बपरिक्खारे दत्वा अनुमोदनं याचि, सत्था अकत्वाव पक्कामि. राजा भुत्तपातरासो विहारं गन्त्वा ‘‘कस्मा, भन्ते, अनुमोदनं न करित्था’’ति आह. सत्था ‘‘अपरिसुद्धा, महाराज, परिसा’’ति वत्वा ‘‘न वे कदरिया देवलोकं वजन्ती’’ति (ध. प. १७७) गाथाय धम्मं देसेसि. राजा पसीदित्वा सतसहस्सग्घनकेन सीवेय्यकेन उत्तरासङ्गेन तथागतं पूजेत्वा नगरं पाविसि. पुनदिवसे धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, कोसलराजा असदिसदानं दत्वा तादिसेनपि ¶ दानेन अतित्तो दसबलेन धम्मे देसिते पुन सतसहस्सग्घनकं सीवेय्यकवत्थं अदासि, याव अतित्तो वत आवुसो दानेन राजा’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘इमाय नामा’’ति वुत्ते ‘‘भिक्खवे, बाहिरभण्डं नाम सुदिन्नं, पोराणकपण्डिता सकलजम्बुदीपं उन्नङ्गलं कत्वा देवसिकं छसतसहस्सपरिच्चागेन दानं ददमानापि बाहिरदानेन अतित्ता ‘पियस्स दाता पियं लभती’ति सम्पत्तयाचकानं अक्खीनि उप्पाटेत्वा अदंसुयेवा’’ति वत्वा अतीतं आहरि.
अतीते सिविरट्ठे अरिट्ठपुरनगरे सिविमहाराजे रज्जं कारेन्ते महासत्तो तस्स पुत्तो हुत्वा निब्बत्ति, ‘‘सिविकुमारो’’तिस्स नामं करिंसु. सो वयप्पत्तो तक्कसिलं गन्त्वा उग्गहितसिप्पो ¶ आगन्त्वा पितु सिप्पं दस्सेत्वा उपरज्जं लभित्वा अपरभागे पितु अच्चयेन राजा हुत्वा अगतिगमनं पहाय दस राजधम्मे अकोपेत्वा धम्मेन रज्जं कारेत्वा चतूसु द्वारेसु नगरमज्झे निवेसनद्वारे चाति छ दानसालायो कारेत्वा देवसिकं छसतसहस्सपरिच्चागेन महादानं पवत्तेसि. अट्ठमियं चातुद्दसियं पन्नरसियञ्च निच्चं दानसालं गन्त्वा दानं ओलोकेसि. सो एकदा पुण्णमदिवसे पातोव समुस्सितसेतच्छत्ते राजपल्लङ्के निसिन्नो अत्तना दिन्नदानं आवज्जेन्तो बाहिरवत्थुं ¶ अत्तना अदिन्नं नाम अदिस्वा ‘‘मया बाहिरवत्थु अदिन्नं नाम नत्थि, न मं बाहिरदानं तोसेति, अहं अज्झत्तिकदानं दातुकामो, अहो वत अज्ज मम दानसालं गतकाले कोचिदेव याचको बाहिरवत्थुं अयाचित्वा अज्झत्तिकस्स नामं गण्हेय्य, सचे हि मे कोचि हदयमंसस्स नामं गण्हेय्य, कणयेन उरं पहरित्वा पसन्नउदकतो सनाळं पदुमं उद्धरन्तो विय लोहितबिन्दूनि पग्घरन्तं हदयं नीहरित्वा दस्सामि. सचे सरीरमंसस्स नामं गण्हेय्य, अवलेखनसत्थकेन तेलसिङ्गं लिखन्तो विय सरीरमंसं ओतारेत्वा दस्सामि. सचे लोहितस्स नामं गण्हेय्य, यन्तमुखे पक्खन्दित्वा उपनीतं भाजनं पूरेत्वा लोहितं दस्सामि. सचे वा पन कोचि ‘गेहे मे कम्मं नप्पवत्तति, गेहे मे दासकम्मं करोही’ति वदेय्य, राजवेसं अपनेत्वा बहि ठत्वा अत्तानं सावेत्वा दासकम्मं करिस्सामि. सचे मे कोचि अक्खिनो नामं गण्हेय्य, तालमिञ्जं नीहरन्तो विय अक्खीनि उप्पाटेत्वा दस्सामी’’ति चिन्तेसि.
इति सो –
‘‘यंकिञ्चि मानुसं दानं, अदिन्नं मे न विज्जति;
योपि याचेय्य मं चक्खुं, ददेय्यं अविकम्पितो’’ति. (चरिया. १.५२) –
चिन्तेत्वा ¶ सोळसहि गन्धोदकघटेहि न्हायित्वा सब्बालङ्कारपटिमण्डितो नानग्गरसभोजनं भुञ्जित्वा अलङ्कतहत्थिक्खन्धवरगतो ¶ दानग्गं अगमासि. सक्को तस्स अज्झासयं विदित्वा ‘‘सिविराजा ‘अज्ज सम्पत्तयाचकानं चक्खूनि उप्पाटेत्वा दस्सामी’ति चिन्तेसि, सक्खिस्सति नु खो दातुं, उदाहु नो’’ति तस्स विमंसनत्थाय जरापत्तो अन्धब्राह्मणो विय हुत्वा रञ्ञो दानग्गगमनकाले एकस्मिं उन्नतप्पदेसे हत्थं पसारेत्वा राजानं जयापेत्वा अट्ठासि. राजा तदभिमुखं वारणं पेसेत्वा ‘‘ब्राह्मण, किं वदेसी’’ति पुच्छि. अथ नं सक्को ‘‘महाराज, तव दानज्झासयं निस्साय समुग्गतेन कित्तिघोसेन सकललोकसन्निवासो निरन्तरं फुटो, अहं अन्धो, त्वं द्विचक्खुको’’ति वत्वा चक्खुं याचन्तो पठमं गाथमाह –
‘‘दूरे ¶ अपस्सं थेरोव, चक्खुं याचितुमागतो;
एकनेत्ता भविस्साम, चक्खुं मे देहि याचितो’’ति.
तत्थ दूरेति इतो दूरे वसन्तो. थेरोति जराजिण्णथेरो. एकनेत्ताति एकं नेत्तं मय्हं देहि, एवं द्वेपि एकेकनेत्ता भविस्सामाति.
तं सुत्वा महासत्तो ‘‘इदानेवाहं पासादे निसिन्नो चिन्तेत्वा आगतो, अहो मे लाभो, अज्जेव मे मनोरथो मत्थकं पापुणिस्सति, अदिन्नपुब्बं दानं दस्सामी’’ति तुट्ठमानसो दुतियं गाथमाह –
‘‘केनानुसिट्ठो इध मागतोसि, वनिब्बक चक्खुपथानि याचितुं;
सुदुच्चजं याचसि उत्तमङ्गं, यमाहु नेत्तं पुरिसेन ‘दुच्चज’न्ति.
तत्थ वनिब्बकाति तं आलपति. चक्खुपथानीति चक्खूनमेतं नामं. यमाहूति यं पण्डिता ‘‘दुच्चज’’न्ति कथेन्ति.
इतो परं उत्तानसम्बन्धगाथा पाळिनयेनेव वेदितब्बा –
‘‘यमाहु देवेसु सुजम्पतीति, मघवाति नं आहु मनुस्सलोके;
तेनानुसिट्ठो ¶ इध मागतोस्मि, वनिब्बको चक्खुपथानि याचितुं.
‘‘वनिब्बतो ¶ मय्ह वनिं अनुत्तरं, ददाहि ते चक्खुपथानि याचितो;
ददाहि मे चक्खुपथं अनुत्तरं, यमाहु नेत्तं पुरिसेन दुच्चजं.
‘‘येन अत्थेन आगच्छि, यमत्थमभिपत्थयं;
ते ते इज्झन्तु सङ्कप्पा, लभ चक्खूनि ब्राह्मण.
‘‘एकं ¶ ते याचमानस्स, उभयानि ददामहं;
स चक्खुमा गच्छ जनस्स पेक्खतो, यदिच्छसे त्वं तदते समिज्झतू’’ति.
तत्थ वनिब्बतोति याचन्तस्स. वनिन्ति याचनं. ते तेति ते तव तस्स अत्थस्स सङ्कप्पा. स चक्खुमाति सो त्वं मम चक्खूहि चक्खुमा हुत्वा. यदिच्छसे त्वं तदते समिज्झतूति यं त्वं मम सन्तिका इच्छसि, तं ते समिज्झतूति.
राजा एत्तकं कथेत्वा ‘‘इधेव मया अक्खीनि उप्पाटेत्वा दातुं असारुप्प’’न्ति चिन्तेत्वा ब्राह्मणं आदाय अन्तेपुरं गन्त्वा राजासने निसीदित्वा सीविकं नाम वेज्जं पक्कोसापेत्वा ‘‘अक्खिं मे सोधेही’’ति आह. ‘‘अम्हाकं किर राजा अक्खीनि उप्पाटेत्वा ब्राह्मणस्स दातुकामो’’ति सकलनगरे एककोलाहलं अहोसि. अथ सेनापतिआदयो राजवल्लभा च नागरा च ओरोधा च सब्बे सन्निपतित्वा राजानं वारेन्ता तिस्सो गाथा अवोचुं –
‘‘मा नो देव अदा चक्खुं, मा नो सब्बे पराकरि;
धनं देहि महाराज, मुत्ता वेळुरिया बहू.
‘‘युत्ते देव रथे देहि, आजानीये चलङ्कते;
नागे देहि महाराज, हेमकप्पनवाससे.
‘‘यथा ¶ तं सिवयो सब्बे, सयोग्गा सरथा सदा;
समन्ता परिकिरेय्युं, एवं देहि रथेसभा’’ति.
तत्थ पराकरीति परिच्चजि. अक्खीसु हि दिन्नेसु रज्जं त्वं न कारेस्ससि, अञ्ञो राजा ¶ भविस्सति, एवं तया मयं परिच्चत्ता नाम भविस्सामाति अधिप्पायेनेवमाहंसु. परिकिरेय्युन्ति परिवारेय्युं. एवं देहीति यथा तं अविकलचक्खुं सिवयो परिवारेय्युं, एवं बाहिरधनमेवस्स देहि, मा अक्खीनि. अक्खीसु हि दिन्नेसु न तं सिवयो परिवारेस्सन्तीति.
अथ ¶ राजा तिस्सो गाथा अभासि –
‘‘यो वे दस्सन्ति वत्वान, अदाने कुरुते मनो;
भूम्यं सो पतितं पासं, गीवायं पटिमुञ्चति.
‘‘यो वे दस्सन्ति वत्वानं, अदाने कुरुते मनो;
पापा पापतरो होति, सम्पत्तो यमसाधनं.
‘‘यञ्हि याचे तञ्हि ददे, यं न याचे न तं ददे;
स्वाहं तमेव दस्सामि, यं मं याचति ब्राह्मणो’’ति.
तत्थ पटिमुञ्चतीति पवेसेति. पापा पापतरोति लामकापि लामकतरो नाम होति. सम्पत्तो यमसाधनन्ति यमस्स आणापवत्तिट्ठानं उस्सदनिरयं एस पत्तोयेव नाम होति. यञ्हि याचेति यं याचको याचेय्य, दायकोपि तमेव ददेय्य, न अयाचितं, अयञ्च ब्राह्मणो मं चक्खुं याचति, न मुत्तादिकं धनं, तदेवस्साहं दस्सामीति वदति.
अथ नं अमच्चा ‘‘किं पत्थेत्वा चक्खूनि देसी’’ति पुच्छन्ता गाथमाहंसु –
‘‘आयुं नु वण्णं नु सुखं बलं नु, किं पत्थयानो नु जनिन्द देसि;
कथञ्हि राजा सिविनं अनुत्तरो, चक्खूनि दज्जा परलोकहेतू’’ति.
तत्थ परलोकहेतूति महाराज, कथं नाम तुम्हादिसो पण्डितपुरिसो सन्दिट्ठिकं इस्सरियं पहाय परलोकहेतु चक्खूनि ददेय्याति.
अथ ¶ नेसं कथेन्तो राजा गाथमाह –
‘‘न ¶ वाहमेतं यससा ददामि, न पुत्तमिच्छे न धनं न रट्ठं;
सतञ्च धम्मो चरितो पुराणो, इच्चेव दाने रमते मनो ममा’’ति.
तत्थ ¶ न वाहन्ति न वे अहं. यससाति दिब्बस्स वा मानुसस्स वा यसस्स कारणा. न पुत्तमिच्छेति इमस्स चक्खुदानस्स फलेन नेवाहं पुत्तं इच्छामि, न धनं न रट्ठं, अपिच सतं पण्डितानं सब्बञ्ञुबोधिसत्तानं एस आचिण्णो समाचिण्णो पोराणकमग्गो, यदिदं पारमीपूरणं नाम. न हि पारमियो अपूरेत्वा बोधिपल्लङ्के सब्बञ्ञुतं पापुणितुं समत्थो नाम अत्थि, अहञ्च पारमियो पूरेत्वा बुद्धो भवितुकामो. इच्चेव दाने रमते मनो ममाति इमिना कारणेन मम मनो दानेयेव निरतोति वदति.
सम्मासम्बुद्धोपि धम्मसेनापतिसारिपुत्तत्थेरस्स चरियापिटकं देसेन्तो ‘‘मय्हं द्वीहि चक्खूहिपि सब्बञ्ञुतञ्ञाणमेव पियतर’’न्ति दीपेतुं आह –
‘‘न मे देस्सा उभो चक्खू, अत्तानं मे न देस्सियं;
सब्बञ्ञुतं पियं मय्हं, तस्मा चक्खुं अदासह’’न्ति. (चरिया. १.६६);
महासत्तस्स पन कथं सुत्वा अमच्चेसु अप्पटिभाणेसु ठितेसु महासत्तो सीविकं वेज्जं गाथाय अज्झभासि –
‘‘सखा च मित्तो च ममासि सीविक, सुसिक्खितो साधु करोहि मे वचो;
उद्धरित्वा चक्खूनि ममं जिगीसतो, हत्थेसु ठपेहि वनिब्बकस्सा’’ति.
तस्सत्थो – सम्म सीविक, त्वं मय्हं सहायो च मित्तो च वेज्जसिप्पे चासि सुसिक्खितो, साधु मे वचनं करोहि. मम जिगीसतो उपधारेन्तस्स ओलोकेन्तस्सेव तालमिञ्जं विय मे अक्खीनि उद्धरित्वा इमस्स याचकस्स हत्थेसु ठपेहीति.
अथ नं सीविको आह ‘‘चक्खुदानं नाम भारियं, उपधारेहि, देवा’’ति. सीविक, उपधारितं मया, त्वं मा पपञ्चं ¶ करोहि, मा मया सद्धिं बहुं कथेहीति. सो चिन्तेसि ‘‘अयुत्तं मादिसस्स सुसिक्खितस्स वेज्जस्स रञ्ञो अक्खीसु सत्थपातन’’न्ति. सो नानाभेसज्जानि घंसित्वा भेसज्जचुण्णेन नीलुप्पलं ¶ परिभावेत्वा दक्खिणक्खिं उपसिङ्घापेसि, अक्खि ¶ परिवत्ति, दुक्खवेदना उप्पज्जि. ‘‘सल्लक्खेहि, महाराज, पटिपाकतिककरणं मय्हं भारो’’ति. ‘‘अलञ्हि तात मा पपञ्चं करी’’ति. सो परिभावेत्वा पुन उपसिङ्घापेसि, अक्खि अक्खिकूपतो मुच्चि, बलवतरा वेदना उदपादि. ‘‘सल्लक्खेहि महाराज, सक्कोमहं पटिपाकतिकं कातु’’न्ति. ‘‘मा पपञ्चं करी’’ति. सो ततियवारे खरतरं परिभावेत्वा उपनामेसि. अक्खि ओसधबलेन परिब्भमित्वा अक्खिकूपतो निक्खमित्वा न्हारुसुत्तकेन ओलम्बमानं अट्ठासि. सल्लक्खेहि नरिन्द, पुन पाकतिककरणं मय्हं बलन्ति. मा पपञ्चं करीति. अधिमत्ता वेदना उदपादि, लोहितं पग्घरि, निवत्थसाटका लोहितेन तेमिंसु. ओरोधा च अमच्चा च रञ्ञो पादमूले पतित्वा ‘‘देव अक्खीनि मा देही’’ति महापरिदेवं परिदेविंसु.
राजा वेदनं अधिवासेत्वा ‘‘तात, मा पपञ्चं करी’’ति आह. सो ‘‘साधु, देवा’’ति वामहत्थेन अक्खिं धारेत्वा दक्खिणहत्थेन सत्थकं आदाय अक्खिसुत्तकं छिन्दित्वा अक्खिं गहेत्वा महासत्तस्स हत्थे ठपेसि. सो वामक्खिना दक्खिणक्खिं ओलोकेत्वा वेदनं अधिवासेत्वा ‘‘एहि ब्राह्मणा’’ति ब्राह्मणं पक्कोसित्वा ‘‘मम इतो अक्खितो सतगुणेन सहस्सगुणेन सतसहस्सगुणेन सब्बञ्ञुतञ्ञाणक्खिमेव पियतरं, तस्स मे इदं पच्चयो होतू’’ति वत्वा ब्राह्मणस्स अक्खिं अदासि. सो तं उक्खिपित्वा अत्तनो अक्खिम्हि ठपेसि. तं तस्सानुभावेन विकसितनीलुप्पलं विय हुत्वा पतिट्ठासि. महासत्तो वामक्खिना तस्स तं अक्खिं दिस्वा ‘‘अहो, सुदिन्नं मया अक्खिदान’’न्ति अन्तो समुग्गताय ¶ पीतिया निरन्तरं फुटो हुत्वा इतरम्पि अक्खिं अदासि. सक्को तम्पि अत्तनो अक्खिम्हि ठपेत्वा राजनिवेसना निक्खमित्वा महाजनस्स ओलोकेन्तस्सेव नगरा निक्खमित्वा देवलोकमेव गतो. तमत्थं पकासेन्तो सत्था दियड्ढगाथमाह –
‘‘चोदितो सिविराजेन, सीविको वचनंकरो;
रञ्ञो चक्खूनुद्धरित्वा, ब्राह्मणस्सूपनामयि;
सचक्खु ब्राह्मणो आसि, अन्धो राजा उपाविसी’’ति.
रञ्ञो ¶ न चिरस्सेव अक्खीनि रुहिंसु, रुहमानानि च आवाटभावं अप्पत्वा कम्बलगेण्डुकेन विय उग्गतेन मंसपिण्डेन पूरेत्वा चित्तकम्मरूपस्स विय अक्खीनि अहेसुं, वेदना पच्छिज्जि. अथ महासत्तो कतिपाहं पासादे वसित्वा ‘‘किं अन्धस्स रज्जेन, अमच्चानं रज्जं निय्यादेत्वा उय्यानं गन्त्वा पब्बजित्वा समणधम्मं करिस्सामी’’ति चिन्तेत्वा अमच्चे ¶ पक्कोसापेत्वा तेसं तमत्थं आरोचेत्वा ‘‘एको मुखधोवनादिदायको कप्पियकारकोव मय्हं सन्तिके भविस्सति, सरीरकिच्चट्ठानेसुपि मे रज्जुकं बन्धथा’’ति वत्वा सारथिं आमन्तेत्वा ‘‘रथं योजेही’’ति आह. अमच्चा पनस्स रथेन गन्तुं अदत्वा सुवण्णसिविकाय नं नेत्वा पोक्खरणीतीरे निसीदापेत्वा आरक्खं संविधाय पटिक्कमिंसु. राजा पल्लङ्केन निसिन्नो अत्तनो दानं आवज्जेसि. तस्मिं खणे सक्कस्स आसनं उण्हं अहोसि. सो आवज्जेन्तो तं कारणं दिस्वा ‘‘महाराजस्स वरं दत्वा चक्खुं पटिपाकतिकं करिस्सामी’’ति चिन्तेत्वा तत्थ गन्त्वा महासत्तस्स अविदूरे अपरापरं चङ्कमि. तमत्थं पकासेन्तो सत्था इमा गाथा आह –
‘‘ततो सो कतिपाहस्स, उपरूळ्हेसु चक्खुसु;
सूतं आमन्तयी राजा, सिवीनं रट्ठवड्ढनो.
‘‘योजेहि ¶ सारथि यानं, युत्तञ्च पटिवेदय;
उय्यानभूमिं गच्छाम, पोक्खरञ्ञो वनानि च.
‘‘सो च पोक्खरणीतीरे, पल्लङ्केन उपाविसि;
तस्स सक्को पातुरहु, देवराजा सुजम्पती’’ति.
सक्कोपि महासत्तेन पदसद्दं सुत्वा ‘‘को एसो’’ति पुट्ठो गाथमाह –
‘‘सक्कोहमस्मि देविन्दो, आगतोस्मि तवन्तिके;
वरं वरस्सु राजीसि, यं किञ्चि मनसिच्छसी’’ति. –
एवं वुत्ते राजा गाथमाह –
‘‘पहूतं मे धनं सक्क, बलं कोसो चनप्पको;
अन्धस्स मे सतो दानि, मरणञ्ञेव रुच्चती’’ति.
तत्थ ¶ ¶ मरणञ्ञेव रुच्चतीति देवराज, इदानि मय्हं अन्धभावेन मरणमेव रुच्चति, तं मे देहीति.
अथ नं सक्को आह ‘‘सिविराज, किं पन त्वं मरितुकामो हुत्वा मरणं रोचेसि, उदाहु अन्धभावेना’’ति? ‘‘अन्धभावेन देवा’’ति. ‘‘महाराज, दानं नाम न केवलं सम्परायत्थमेव दीयति, दिट्ठधम्मत्थायपि पच्चयो होति, त्वञ्च एकं चक्खुं याचितो द्वे अदासि, तेन सच्चकिरियं करोही’’ति कथं समुट्ठापेत्वा आह –
‘‘यानि सच्चानि द्विपदिन्द, तानि भासस्सु खत्तिय;
सच्चं ते भणमानस्स, पुन चक्खु भविस्सती’’ति.
तं सुत्वा महासत्तो ‘‘सक्क, सचेसि मम चक्खुं दातुकामो, अञ्ञं उपायं मा करि, मम दाननिस्सन्देनेव मे चक्खु उप्पज्जतू’’ति वत्वा सक्केन ‘‘महाराज, अहं सक्को देवराजापि न परेसं चक्खुं दातुं सक्कोमि, तया दिन्नदानस्स फलेनेव ते चक्खु उप्पज्जिस्सती’’ति वुत्ते ‘‘तेन हि मया दानं सुदिन्न’’न्ति वत्वा सच्चकिरियं करोन्तो गाथमाह –
‘‘ये ¶ मं याचितुमायन्ति, नानागोत्ता वनिब्बका;
योपि मं याचते तत्थ, सोपि मे मनसो पियो;
एतेन सच्चवज्जेन, चक्खु मे उपपज्जथा’’ति.
तत्थ ये मन्ति ये मं याचितुं आगच्छन्ति, तेसु याचकेसु आगच्छन्तेसु योपि मं याचते, सोपि मे मनसो पियो. एतेनाति सचे मम सब्बेपि याचका पिया, सच्चमेवेतं मया वुत्तं, एतेन मे सच्चवचनेन एकं मे चक्खु उपपज्जथ उपपज्जतूति आह.
अथस्स वचनानन्तरमेव पठमं चक्खु उदपादि. ततो दुतियस्स उप्पज्जनत्थाय गाथाद्वयमाह –
‘‘यं मं सो याचितुं आगा, देहि चक्खुन्ति ब्राह्मणो;
तस्स चक्खूनि पादासिं, ब्राह्मणस्स वनिब्बतो.
‘‘भिय्यो ¶ मं आविसी पीति, सोमनस्सञ्चनप्पकं;
एतेन सच्चवज्जेन, दुतियं मे उपपज्जथा’’ति.
तत्थ ¶ यं मन्ति यो मं याचति. सोति सो चक्खुविकलो ब्राह्मणो ‘‘देहि मे चक्खु’’न्ति याचितुं आगतो. वनिब्बतोति याचन्तस्स. भिय्यो मं आविसीति ब्राह्मणस्स चक्खूनि दत्वा अन्धकालतो पट्ठाय तस्मिं अन्धकाले तथारूपं वेदनं अगणेत्वा ‘‘अहो सुदिन्नं मे दान’’न्ति पच्चवेक्खन्तं मं भिय्यो अतिरेकतरा पीति आविसि, मम हदयं पविट्ठा, सोमनस्सञ्च मम अनन्तं अपरिमाणं उप्पज्जि. एतेनाति सचे मम तदा अनप्पकं पीतिसोमनस्सं उप्पन्नं, सच्चमेवेतं मया वुत्तं, एतेन मे सच्चवचनेन दुतियम्पि चक्खु उपपज्जतूति आह.
तङ्खणञ्ञेव दुतियम्पि चक्खु उदपादि. तानि पनस्स चक्खूनि नेव पाकतिकानि, न दिब्बानि. सक्कब्राह्मणस्स हि दिन्नं चक्खुं पुन पाकतिकं कातुं न सक्का, उपहतवत्थुनो च दिब्बचक्खु नाम न उप्पज्जति, तानि पनस्स ¶ सच्चपारमितानुभावेन सम्भूतानि चक्खूनीति वुत्तानि. तेसं उप्पत्तिसमकालमेव सक्कानुभावेन सब्बा राजपरिसा सन्निपतिताव अहेसुं. अथस्स सक्को महाजनमज्झेयेव थुतिं करोन्तो गाथाद्वयमाह –
‘‘धम्मेन भासिता गाथा, सिवीनं रट्ठवड्ढन;
एतानि तव नेत्तानि, दिब्बानि पटिदिस्सरे.
‘‘तिरोकुट्टं तिरोसेलं, समतिग्गय्ह पब्बतं;
समन्ता योजनसतं, दस्सनं अनुभोन्तु ते’’ति.
तत्थ धम्मेन भासिताति महाराज, इमा ते गाथा धम्मेन सभावेनेव भासिता. दिब्बानीति दिब्बानुभावयुत्तानि. पटिदिस्सरेति पटिदिस्सन्ति. तिरोकुट्टन्ति महाराज, इमानि ते चक्खूनि देवतानं चक्खूनि विय परकुट्टं परसेलं यंकिञ्चि पब्बतम्पि समतिग्गय्ह अतिक्कमित्वा समन्ता दस दिसा योजनसतं रूपदस्सनं अनुभोन्तु साधेन्तूति अत्थो.
इति सो आकासे ठत्वा महाजनमज्झे इमा गाथा भासित्वा ‘‘अप्पमत्तो होही’’ति महासत्तं ओवदित्वा देवलोकमेव गतो. महासत्तोपि महाजनपरिवुतो महन्तेन सक्कारेन नगरं ¶ पविसित्वा सुचन्दकं पासादं अभिरुहि. तेन चक्खूनं पटिलद्धभावो सकलसिविरट्ठे पाकटो जातो. अथस्स दस्सनत्थं सकलरट्ठवासिनो बहुं पण्णाकारं ¶ गहेत्वा आगमिंसु. महासत्तो ‘‘इमस्मिं महाजनसन्निपाते मम दानं वण्णयिस्सामी’’ति राजद्वारे महामण्डपं कारेत्वा समुस्सितसेतच्छत्ते राजपल्लङ्के निसिन्नो नगरे भेरिं चरापेत्वा सब्बसेनियो सन्निपातेत्वा ‘‘अम्भो, सिविरट्ठवासिनो इमानि मे दिब्बचक्खूनि दिस्वा इतो पट्ठाय दानं अदत्वा मा भुञ्जथा’’ति धम्मं देसेन्तो चतस्सो गाथा अभासि –
‘‘को नीध वित्तं न ददेय्य याचितो, अपि विसिट्ठं सुपियम्पि अत्तनो;
तदिङ्घ सब्बे सिवयो समागता, दिब्बानि नेत्तानि ममज्ज पस्सथ.
‘‘तिरोकुट्टं ¶ तिरोसेलं, समतिग्गय्ह पब्बतं;
समन्ता योजनसतं, दस्सनं अनुभोन्ति मे.
‘‘न चागमत्ता परमत्थि किञ्चि, मच्चानं इध जीविते;
दत्वान मानुसं चक्खुं, लद्धं मे चक्खुं अमानुसं.
‘‘एतम्पि दिस्वा सिवयो, देथ दानानि भुञ्जथ;
दत्वा च भुत्वा च यथानुभावं, अनिन्दिता सग्गमुपेथ ठान’’न्ति.
तत्थ कोनीधाति को नु इध. अपि विसिट्ठन्ति उत्तमम्पि समानं. चागमत्ताति चागपमाणतो अञ्ञं वरं नाम नत्थि. इध जीवितेति इमस्मिं जीवलोके. ‘‘इध जीवत’’न्तिपि पाठो, इमस्मिं लोके जीवमानानन्ति अत्थो. अमानुसन्ति दिब्बचक्खु मया लद्धं, इमिना कारणेन वेदितब्बमेतं ‘‘चागतो उत्तमं नाम नत्थी’’ति. एतम्पि दिस्वाति एतं मया लद्धं दिब्बचक्खुं दिस्वापि.
इति इमाहि चतूहि गाथाहि धम्मं देसेत्वा ततो पट्ठाय अन्वद्धमासं पन्नरसुपोसथेसु महाजनं सन्निपातापेत्वा निच्चं इमाहि गाथाहि धम्मं देसेसि. तं सुत्वा महाजनो दानादीनि पुञ्ञानि कत्वा देवलोकं पूरेन्तोव अगमासि.
सत्था ¶ इमं धम्मदेसनं आहरित्वा ‘‘एवं, भिक्खवे, पोराणकपण्डिता बाहिरदानेन असन्तुट्ठा ¶ सम्पत्तयाचकानं अत्तनो चक्खूनि उप्पाटेत्वा अदंसू’’ति वत्वा सच्चानि पकासेत्वा जातकं समोधानेसि – ‘‘तदा सीविकवेज्जो आनन्दो अहोसि, सक्को अनुरुद्धो अहोसि, सेसपरिसा बुद्धपरिसा, सिविराजा पन अहमेव अहोसि’’न्ति.
सिविजातकवण्णना ततिया.
[५००] ४. सिरीमन्तजातकवण्णना
८३-१०३. पञ्ञायुपेतं सिरिया विहीनन्ति अयं सिरीमन्तपञ्हो महाउमङ्गे (जा. २.२२.५९० आदयो) आवि भविस्सति.
सिरीमन्तजातकवण्णना चतुत्था.
[५०१] ५. रोहणमिगजातकवण्णना
एते ¶ यूथा पतियन्तीति इदं सत्था वेळुवने विहरन्तो आयस्मतो आनन्दस्स जीवितपरिच्चागं आरब्भ कथेसि. सो पनस्स जीवितपरिच्चागो असीतिनिपाते चूळहंसजातके (जा. २.२१.१ आदयो) धनपालदमने आवि भविस्सति. एवं तेनायस्मता सत्थु अत्थाय जीविते परिच्चत्ते धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, आयस्मा आनन्दो सेक्खपटिसम्भिदप्पत्तो हुत्वा दसबलस्सत्थाय जीवितं परिच्चजी’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपेस ममत्थाय जीवितं परिच्चजियेवा’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते खेमा नामस्स अग्गमहेसी अहोसि. तदा बोधिसत्तो हिमवन्तपदेसे मिगयोनियं निब्बत्तित्वा सुवण्णवण्णो अहोसि सोभग्गप्पत्तो. कनिट्ठोपिस्स चित्तमिगो नाम सुवण्णवण्णोव अहोसि, कनिट्ठभगिनीपिस्स सुतना नाम ¶ सुवण्णवण्णाव अहोसि. महासत्तो पन रोहणो नाम मिगराजा अहोसि. सो हिमवन्ते द्वे पब्बतराजियो अतिक्कमित्वा ततियाय अन्तरे रोहणं नाम सरं निस्साय असीतिमिगसहस्सपरिवारो वासं कप्पेसि. सो अन्धे जिण्णे मातापितरो पोसेसि. अथेको बाराणसितो अविदूरे नेसादगामवासी नेसादपुत्तो हिमवन्तं पविट्ठो महासत्तं दिस्वा अत्तनो गामं ¶ आगन्त्वा अपरभागे कालं करोन्तो पुत्तस्सारोचेसि ‘‘तात, अम्हाकं कम्मभूमियं असुकस्मिं नाम ठाने सुवण्णवण्णो मिगो वसति, सचे राजा पुच्छेय्य, कथेय्यासी’’ति.
अथेकदिवसं खेमा देवी पच्चूसकाले सुपिनं अद्दस. एवरूपो सुपिनो अहोसि – सुवण्णवण्णो मिगो आगन्त्वा कञ्चनपीठे निसीदित्वा सुवण्णकिङ्किणिकं आकोटेन्तो विय मधुरस्सरेन देविया धम्मं देसेति, सा साधुकारं दत्वा धम्मं सुणाति. मिगो धम्मकथाय अनिट्ठिताय एव उट्ठाय गच्छति, सा ‘‘मिगं गण्हथ गण्हथा’’ति वदन्तीयेव पबुज्झि. परिचारिकायो तस्सा सद्दं सुत्वा ‘‘पिहितद्वारवातपानं गेहं वातस्सपि ओकासो नत्थि, अय्या, इमाय वेलाय मिगं गण्हापेती’’ति अवहसिंसु. सा तस्मिं खणे ¶ ‘‘सुपिनो अय’’न्ति ञत्वा चिन्तेसि ‘‘सुपिनोति वुत्ते राजा अनादरो भविस्सति, ‘दोहळो उप्पन्नो’ति वुत्ते पन आदरेन परियेसिस्सति, सुवण्णवण्णस्स मिगस्स धम्मकथं सुणिस्सामी’’ति. सा गिलानालयं कत्वा निपज्जि. राजा आगन्त्वा ‘‘भद्दे, किं ते अफासुक’’न्ति पुच्छि. ‘‘देव, अञ्ञं नत्थि, दोहळो पन मे उप्पन्नो’’ति. ‘‘किं इच्छसि देवी’’ति? ‘‘सुवण्णवण्णस्स धम्मिकमिगस्स धम्मं सोतुकामा देवा’’ति. ‘‘भद्दे, यं नत्थि, तत्थ ते दोहळो उप्पन्नो, सुवण्णवण्णो नाम मिगोयेव नत्थी’’ति. सो ‘‘सचे न लभामि, इधेव मे मरण’’न्ति रञ्ञो पिट्ठिं दत्वा निपज्जि.
राजा ‘‘सचे अत्थि, लभिस्ससी’’ति परिसमज्झे निसीदित्वा मोरजातके (जा. १.२.१७ आदयो) वुत्तनयेनेव अमच्चे च ब्राह्मणे च पुच्छित्वा ‘‘सुवण्णवण्णा मिगा नाम होन्ती’’ति सुत्वा लुद्दके सन्निपातेत्वा ‘‘एवरूपो मिगो केन दिट्ठो, केन सुतो’’ति पुच्छित्वा तेन नेसादपुत्तेन पितु सन्तिका सुतनियामेन ¶ कथिते ‘‘सम्म, तस्स ते मिगस्स आनीतकाले महन्तं सक्कारं करिस्सामि, गच्छ आनेहि न’’न्ति वत्वा परिब्बयं दत्वा तं पेसेसि. सोपि ‘‘सचाहं, देव, तं आनेतुं न सक्खिस्सामि, चम्ममस्स आनेस्सामि, तं आनेतुं असक्कोन्तो लोमानिपिस्स आनेस्सामि, तुम्हे मा चिन्तयित्था’’ति वत्वा अत्तनो निवेसनं गन्त्वा पुत्तदारस्स परिब्बयं दत्वा तत्थ गन्त्वा तं मिगराजानं दिस्वा ‘‘कस्मिं नु खो ठाने पासं ओड्डेत्वा इमं मिगराजानं गण्हितुं सक्खिस्सामी’’ति वीमंसन्तो पानीयतित्थे ओकासं पस्सि. सो दळ्हं चम्मयोत्तं वट्टेत्वा महासत्तस्स पानीयपिवनट्ठाने यट्ठिपासं ओड्डेसि.
पुनदिवसे महासत्तो असीतिया मिगसहस्सेहि सद्धिं गोचरं चरित्वा ‘‘पकतितित्थेयेव पानीयं ¶ पिविस्सामी’’ति तत्थ गन्त्वा ओतरन्तोयेव पासे बज्झि. सो ‘‘सचाहं इदानेव बद्धरवं रविस्सामि, ञातिगणा पानीयं अपिवित्वाव भीता पलायिस्सन्ती’’ति चिन्तेत्वा यट्ठियं ¶ अल्लीयित्वा अत्तनो वसे वत्तेत्वा पानीयं पिवन्तो विय अहोसि. अथ असीतिया मिगसहस्सानं पानीयं पिवित्वा उत्तरित्वा ठितकाले ‘‘पासं छिन्दिस्सामी’’ति तिक्खत्तुं आकड्ढि. पठमवारे चम्मं छिज्जि, दुतियवारे मंसं छिज्जि, ततियवारे न्हारुं छिन्दित्वा पासो अट्ठिं आहच्च अट्ठासि. सो छिन्दितुं असक्कोन्तो बद्धरवं रवि, मिगगणा भायित्वा तीहि घटाहि पलायिंसु. चित्तमिगो तिण्णम्पि घटानं अन्तरे महासत्तं अदिस्वा ‘‘इदं भयं उप्पज्जमानं मम भातु उप्पन्नं भविस्सती’’ति चिन्तेत्वा तस्स सन्तिकं गन्त्वा बद्धं पस्सि. अथ नं महासत्तो दिस्वा ‘‘भातिक, मा इध तिट्ठ, सासङ्कं इदं ठान’’न्ति वत्वा उय्योजेन्तो पठमं गाथमाह –
‘‘एते यूथा पतियन्ति, भीता मरणस्स चित्तक;
गच्छ तुवम्पि माकङ्खि, जीविस्सन्ति तया सहा’’ति.
तत्थ एतेति चक्खुपथं अतिक्कमित्वा दूरगते सन्धायाह. पतियन्तीति पतिगच्छन्ति, पलायन्तीति अत्थो. चित्तकाति तं आलपति. तया सहाति त्वं एतेसं मम ठाने ठत्वा राजा होहि, एते तया सद्धिं जीविस्सन्तीति.
ततो ¶ उभिन्नम्पि तिस्सो एकन्तरिकगाथायो होन्ति –
‘‘नाहं रोहण गच्छामि, हदयं मे अवकस्सति;
न तं अहं जहिस्सामि, इध हिस्सामि जीवितं.
‘‘ते हि नून मरिस्सन्ति, अन्धा अपरिणायका;
गच्छ तुवम्पि माकङ्खि, जीविस्सन्ति तया सह.
‘‘नाहं रोहण गच्छामि, हदयं मे अवकस्सति;
न तं बद्धं जहिस्सामि, इध हिस्सामि जीवित’’न्ति.
तत्थ रोहणाति महासत्तं नामेनालपति. अवकस्सतीति कड्ढयति, सोकेन वा कड्ढीयति ¶ . ते हि नूनाति ते अम्हाकं मातापितरो एकंसेनेव द्वीसुपि अम्हेसु इध मतेसु अपरिणायका हुत्वा अप्पटिजग्गियमाना सुस्सित्वा मरिस्सन्ति, तस्मा भातिक चित्तक, गच्छ तुवं, तया सह ते जीविस्सन्तीति अत्थो. इध हिस्सामीति इमस्मिंयेव ठाने जीवितं जहिस्सामीति.
इति वत्वा बोधिसत्तस्स ¶ दक्खिणपस्सं निस्साय तं सन्धारेत्वा अस्सासेन्तो अट्ठासि. सुतनापि मिगपोतिका पलायित्वा मिगानं अन्तरे उभो भातिके अपस्सन्ती ‘‘इदं भयं मम भातिकानं उप्पन्नं भविस्सती’’ति निवत्तित्वा तेसं सन्तिकं आगता. नं आगच्छन्तिं दिस्वा महासत्तो पञ्चमं गाथमाह –
‘‘गच्छ भीरु पलायस्सु, कूटे बद्धोस्मि आयसे;
गच्छ तुवम्पि माकङ्खि, जीविस्सन्ति तया सहा’’ति.
तत्थ भीरूति मातुगामो नाम अप्पमत्तकेनपि भायति, तेन नं एवं आलपति. कूटेति पटिच्छन्नपासे. आयसेति सो हि अन्तोउदके अयक्खन्धं कोट्टेत्वा तत्थ सारदारुं यट्ठिं बन्धित्वा ओड्डितो, तस्मा एवमाह. तया सहाति ते असीतिसहस्सा मिगा तया सद्धिं जीविस्सन्तीति.
ततो ¶ परं पुरिमनयेनेव तिस्सो गाथा होन्ति –
‘‘नाहं रोहण गच्छामि, हदयं मे अवकस्सति;
न तं अहं जहिस्सामि, इध हिस्सामि जीवितं.
‘‘ते हि नून मरिस्सन्ति, अन्धा अपरिणायका;
गच्छ तुवम्पि माकङ्खि, जीविस्सन्ति तया सह.
‘‘नाहं रोहण गच्छामि, हदयं मे अवकस्सति;
न तं बद्धं जहिस्सामि, इध हिस्सामि जीवित’’न्ति.
तत्थ ते हि नूनाति इधापि मातापितरोयेव सन्धायाह.
सापि ¶ तथेव पटिक्खिपित्वा महासत्तस्स वामपस्सं निस्साय अस्सासयमाना अट्ठासि. लुद्दोपि ते मिगे पलायन्ते दिस्वा बद्धरवञ्च सुत्वा ‘‘बद्धो भविस्सति मिगराजा’’ति दळ्हं कच्छं बन्धित्वा मिगमारणसत्तिं आदाय वेगेनागच्छि. महासत्तो तं आगच्छन्तं दिस्वा नवमं गाथमाह –
‘‘अयं सो लुद्दको एति, लुद्दरूपो सहावुधो;
यो नो वधिस्सति अज्ज, उसुना सत्तिया अपी’’ति.
तत्थ लुद्दरूपोति दारुणजातिको. सत्तिया अपीति सत्तियापि नो पहरित्वा वधिस्सति, तस्मा याव सो नागच्छति, ताव पलायथाति.
तं ¶ दिस्वापि चित्तमिगो न पलायि. सुतना पन सकभावेन सण्ठातुं असक्कोन्ती मरणभयभीता थोकं पलायित्वा – ‘‘अहं द्वे भातिके पहाय कुहिं पलायिस्सामी’’ति अत्तनो जीवितं जहित्वा नलाटेन मच्चुं आदाय पुनागन्त्वा भातु वामपस्से अट्ठासि. तमत्थं पकासेन्तो सत्था दसमं गाथमाह –
‘‘सा मुहुत्तं पलायित्वा, भयट्टा भयतज्जिता;
सुदुक्करं अकरा भीरु, मरणायूपनिवत्तथा’’ति.
तत्थ मरणायूपनिवत्तथाति मरणत्थाय उपनिवत्ति.
लुद्दोपि ¶ आगन्त्वा ते तयो जने एकतो ठिते दिस्वा मेत्तचित्तं उप्पादेत्वा एककुच्छियं निब्बत्तभातरो विय ते मञ्ञमानो चिन्तेसि ‘‘मिगराजा, ताव पासे बद्धो, इमे पन द्वे जना हिरोत्तप्पबन्धनेन बद्धा, किं नु खो इमे एतस्स होन्ती’’ति? अथ नं पुच्छन्तो गाथमाह –
‘‘किं नु तेमे मिगा होन्ति, मुत्ता बद्धं उपासरे;
न तं चजितुमिच्छन्ति, जीवितस्सपि कारणा’’ति.
तत्थ किं नु तेमेति किं नु ते इमे. उपासरेति उपासन्ति.
अथस्स ¶ बोधिसत्तो आचिक्खि –
‘‘भातरो होन्ति मे लुद्द, सोदरिया एकमातुका;
न मं चजितुमिच्छन्ति, जीवितस्सपि कारणा’’ति.
सो तस्स वचनं सुत्वा भिय्योसोमत्ताय मुदुचित्तो अहोसि. चित्तमिगराजा तस्स मुदुचित्तभावं ञत्वा ‘‘सम्म लुद्दक, मा त्वं एतं मिगराजानं ‘मिगमत्तोयेवा’ति मञ्ञित्थ, अयञ्हि असीतिया मिगसहस्सानं राजा सीलाचारसम्पन्नो सब्बसत्तेसु मुदुचित्तो महापञ्ञो अन्धे जिण्णे मातापितरो पोसेति. सचे त्वं एवरूपं धम्मिकं मिगं मारेसि, एतं मारेन्तो मातापितरो च नो मञ्च भगिनिञ्च मेति अम्हे पञ्चपि जने मारेसियेव. मय्हं पन भातु जीवितं देन्तो पञ्चन्नम्पि जनानं जीवितदायकोसी’’ति वत्वा गाथमाह –
‘‘ते ¶ हि नून मरिस्सन्ति, अन्धा अपरिणायका;
पञ्चन्नं जीवितं देहि, भातरं मुञ्च लुद्दका’’ति.
सो तस्स धम्मकथं सुत्वा पसन्नचित्तो ‘‘मा भायि सामी’’ति वत्वा अनन्तरं गाथमाह –
‘‘सो वो अहं पमोक्खामि, मातापेत्तिभरं मिगं;
नन्दन्तु मातापितरो, मुत्तं दिस्वा महामिग’’न्ति.
तत्थ वोति निपातमत्तं. मुत्तन्ति बन्धना मुत्तं पस्सित्वा.
एवञ्च ¶ पन वत्वा चिन्तेसि ‘‘रञ्ञा दिन्नयसो मय्हं किं करिस्सति, सचाहं इमं मिगराजानं वधिस्सामि, अयं वा मे पथवी भिज्जित्वा विवरं दस्सति, असनि वा मे मत्थके पतिस्सति, विस्सज्जेस्सामि न’’न्ति. सो महासत्तं उपसङ्कमित्वा यट्ठिं पातेत्वा चम्मयोत्तं छिन्दित्वा मिगराजानं आलिङ्गित्वा उदकपरियन्ते निपज्जापेत्वा मुदुचित्तेन सणिकं पासा मोचेत्वा न्हारूहि न्हारुं, मंसेन मंसं, चम्मेन चम्मं समोधानेत्वा उदकेन लोहितं धोवित्वा मेत्तचित्तेन पुनप्पुनं परिमज्जि. तस्स मेत्तानुभावेनेव महासत्तस्स पारमितानुभावेन च सब्बानि न्हारुमंसचम्मानि सन्धीयिंसु, पादो सञ्छन्नछवि सञ्छन्नलोमो अहोसि, असुकट्ठाने ¶ बद्धो अहोसीतिपि न पञ्ञायि. महासत्तो सुखप्पत्तो हुत्वा अट्ठासि. तं दिस्वा चित्तमिगो सोमनस्सजातो लुद्दस्स अनुमोदनं करोन्तो गाथमाह –
‘‘एवं लुद्दक नन्दस्सु, सह सब्बेहि ञातिभि;
यथाहमज्ज नन्दामि, मुत्तं दिस्वा महामिग’’न्ति.
अथ महासत्तो ‘‘किं नु खो एस लुद्दो मं गण्हन्तो अत्तनो कामेन गण्हि, उदाहु अञ्ञस्स आणत्तिया’’ति चिन्तेत्वा गहितकारणं पुच्छि. लुद्दपुत्तो आह – ‘‘सामि, न मय्हं तुम्हेहि कम्मं अत्थि, रञ्ञो पन अग्गमहेसी खेमा नाम तुम्हाकं धम्मकथं सोतुकामा, तदत्थाय रञ्ञो आणत्तिया त्वं मया गहितो’’ति. सम्म, एवं सन्ते मं विस्सज्जेन्तो अतिदुक्करं ¶ करोसि, एहि मं नेत्वा रञ्ञो दस्सेहि, देविया धम्मं कथेस्सामीति. सामि, राजानो नाम कक्खळा, को जानाति, किं भविस्सति, मय्हं रञ्ञा दिन्नयसेन कम्मं नत्थि, गच्छ त्वं यथासुखन्ति. पुन महासत्तो ‘‘इमिना मं विस्सज्जेन्तेन अतिदुक्करं कतं, यसपटिलाभस्स उपायमस्स करिस्सामी’’ति चिन्तेत्वा ‘‘सम्म, पिट्ठिं ताव मे हत्थेन परिमज्जा’’ति आह. ‘‘सो परिमज्जि, हत्थो सुवण्णवण्णेहि लोमेहि पूरि’’. ‘‘सामि, इमेहि लोमेहि किं कारोमी’’ति. ‘‘सम्म, इमानि हरित्वा रञ्ञो च देविया च दस्सेत्वा ‘इमानि तस्स सुवण्णवण्णमिगस्स लोमानी’ति वत्वा मम ठाने ठत्वा इमाहि गाथाहि देविया धम्मं देसेहि, तं सुत्वायेव चस्सा दोहळो पटिप्पस्सम्भिस्सती’’ति ¶ . ‘‘धम्मं चर महाराजा’’ति दस धम्मचरियगाथा उग्गण्हापेत्वा पञ्च सीलानि दत्वा अप्पमादेन ओवदित्वा उय्योजेसि. लुद्दपुत्तो महासत्तं आचरियट्ठाने ठपेत्वा तिक्खत्तुं पदक्खिणं कत्वा चतूसु ठानेसु वन्दित्वा लोमानि पदुमिनिपत्तेन गहेत्वा पक्कामि. तेपि तयो जना थोकं अनुगन्त्वा मुखेन गोचरञ्च पानीयञ्च गहेत्वा मातापितूनं सन्तिकं गमिंसु. मातापितरो ‘‘तात रोहण, त्वं किर पासे बद्धो कथं मुत्तोसी’’ति पुच्छन्ता गाथमाहंसु –
‘‘कथं त्वं पमोक्खो आसि, उपनीतस्मि जीविते;
कथं पुत्त अमोचेसि, कूटपासम्ह लुद्दको’’ति.
तत्थ उपनीतस्मीति तव जीविते मरणसन्तिकं उपनीते कथं पमोक्खो आसि.
तं सुत्वा बोधिसत्तो तिस्सो गाथा अभासि –
‘‘भणं ¶ कण्णसुखं वाचं, हदयङ्गं हदयस्सितं;
सुभासिताहि वाचाहि, चित्तको मं अमोचयि.
‘‘भणं कण्णसुखं वाचं, हदयङ्गं हदयस्सितं;
सुभासिताहि वाचाहि, सुतना मं अमोचयि.
‘‘सुत्वा ¶ कण्णसुखं वाचं, हदयङ्गं हदयस्सितं;
सुभासितानि सुत्वान, लुद्दको मं अमोचयी’’ति.
तत्थ भणन्ति भणन्तो. हदयङ्गन्ति हदयङ्गमं. दुतियगाथाय भणन्ति भणमाना. सुत्वाति सो इमेसं उभिन्नं वाचं सुत्वा.
अथस्स मातापितरो अनुमोदन्ता आहंसु –
‘‘एवं आनन्दितो होतु, सह दारेहि लुद्दको;
यथा मयज्ज नन्दाम, दिस्वा रोहणमागत’’न्ति.
लुद्दोपि अरञ्ञा निक्खमित्वा राजकुलं गन्त्वा राजानं वन्दित्वा एकमन्तं अट्ठासि. तं दिस्वा राजा गाथमाह –
‘‘ननु त्वं अवच लुद्द, ‘मिगचम्मानि आहरिं’;
अथ केन नु वण्णेन, मिगचम्मानि नाहरी’’ति.
तत्थ ¶ मिगचम्मानीति मिगं वा चम्मं वा. आहरिन्ति आहरिस्सामि. इदं वुत्तं होति – अम्भो लुद्द, ननु त्वं एवं अवच ‘‘मिगं आनेतुं असक्कोन्तो चम्मं आहरिस्सामि, तं असक्कोन्तो लोमानी’’ति, सो त्वं केन कारणेन नेव मिगं, न मिगचम्मं आहरीति?
तं सुत्वा लुद्दो गाथमाह –
‘‘आगमा ¶ चेव हत्थत्थं, कूटपासञ्च सो मिगो;
अबज्झि तं मिगराजं, तञ्च मुत्ता उपासरे.
‘‘तस्स मे अहु संवेगो, अब्भुतो लोमहंसनो;
इमञ्चाहं मिगं हञ्ञे, अज्ज हिस्सामि जीवित’’न्ति.
तत्थ आगमाति महाराज, सो मिगो मम हत्थत्थं हत्थपासञ्चेव मया ओड्डितं कूटपासञ्च आगतो, तस्मिञ्च कूटपासे अबज्झि. तञ्च मुत्ता उपासरेति तञ्च बद्धं अपरे मुत्ता अबद्धाव द्वे मिगा अस्सासेन्ता तं निस्साय अट्ठंसु. अब्भुतोति पुब्बे अभूतपुब्बो. इमञ्चाहन्ति अथ मे संविग्गस्स एतदहोसि ‘‘सचे अहं इमं मिगं हनिस्सामि, अज्जेव इमस्मिंयेव ठाने जीवितं जहिस्सामी’’ति.
तं सुत्वा राजा आह –
‘‘कीदिसा ते मिगा लुद्द, कीदिसा धम्मिका मिगा;
कथंवण्णा कथंसीला, बाळ्हं खो ने पसंससी’’ति.
इदं सो राजा विम्हयवसेन पुनप्पुनं पुच्छति. तं सुत्वा लुद्दो गाथमाह –
‘‘ओदातसिङ्गा ¶ सुचिवाला, जातरूपतचूपमा;
पादा लोहितका तेसं, अञ्जितक्खा मनोरमा’’ति.
तत्थ ओदातसिङ्गाति रजतदामसदिससिङ्गा. सुचिवालाति चामरिवालसदिसेन सुचिना वालेन समन्नागता. लोहितकाति रत्तनखा पवाळसदिसा. पादाति खुरपरियन्ता. अञ्जितक्खाति अञ्जितेहि विय विसुद्धपञ्चपसादेहि अक्खीहि समन्नागता.
इति ¶ सो कथेन्तोव महासत्तस्स सुवण्णवण्णानि लोमानि रञ्ञो हत्थे ठपेत्वा तेसं मिगानं सरीरवण्णं पकासेन्तो गाथमाह –
‘‘एदिसा ¶ ते मिगा देव, एदिसा धम्मिका मिगा;
मातापेत्तिभरा देव, न ते सो अभिहारितु’’न्ति.
तत्थ मातापेत्तिभराति जिण्णे अन्धे मातापितरो पोसेन्ति, एतादिसा नेसं धम्मिकता. न ते सो अभिहारितुन्ति सो मिगराजा न सक्का केनचि तव पण्णाकारत्थाय अभिहरितुन्ति अत्थो. ‘‘अभिहारयि’’न्तिपि पाठो, सो अहं तं ते पण्णाकारत्थाय नाभिहारयिं न आहरिन्ति अत्थो.
इति सो महासत्तस्स च चित्तमिगस्स च सुतनाय मिगपोतिकाय च गुणं कथेत्वा ‘‘महाराज, अहं तेन मिगरञ्ञा ‘अत्तनो लोमानि दस्सेत्वा मम ठाने ठत्वा दसहि राजधम्मचरियगाथाहि देविया धम्मं कथेय्यासी’ति उग्गण्हापितो आणत्तो’’ति आह. तं सुत्वा राजा नं न्हापेत्वा अहतवत्थानि निवासेत्वा सत्तरतनखचिते पल्लङ्के निसीदापेत्वा सयं देविया सद्धिं नीचासने एकमन्तं निसीदित्वा तं अञ्जलिं पग्गय्ह याचति. सो धम्मं देसेन्तो आह –
‘‘धम्मं चर महाराज, मातापितूसु खत्तिय;
इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.
‘‘धम्मं चर महाराज, पुत्तदारेसु खत्तिय;
इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.
‘‘धम्मं चर महाराज, मित्तामच्चेसु खत्तिय;
इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.
‘‘धम्मं चर महाराज, वाहनेसु बलेसु च;
इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.
‘‘धम्मं चर महाराज, गामेसु निगमेसु च;
इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.
‘‘धम्मं ¶ ¶ चर महाराज, रट्ठेसु जनपदेसु च;
इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.
‘‘धम्मं चर महाराज, समणब्राह्मणेसु च;
इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.
‘‘धम्मं चर महाराज, मिगपक्खीसु खत्तिय;
इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.
‘‘धम्मं चर महाराज, धम्मो चिण्णो सुखावहो;
इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.
‘‘धम्मं चर महाराज, सइन्दा देवा सब्रह्मका;
सुचिण्णेन दिवं पत्ता, मा धम्मं राज पामदो’’ति. (जा. २.१८.११४-१२३);
इति नेसादपुत्तो महासत्तेन देसितनियामेन आकासगङ्गं ओतारेन्तो विय बुद्धलीलाय धम्मं देसेसि. महाजनो साधुकारसहस्सानि पवत्तेसि. धम्मकथं सुत्वायेव देविया ¶ दोहळो पटिप्पस्सम्भि. राजा तुस्सित्वा लुद्दपुत्तं महन्तेन यसेन सन्तप्पेन्तो तिस्सो गाथा अभासि –
‘‘दम्मि निक्खसतं लुद्द, थूलञ्च मणिकुण्डलं;
चतुस्सदञ्च पल्लङ्कं, उमापुप्फसरिन्निभं.
‘‘द्वे च सादिसियो भरिया, उसभञ्च गवं सतं;
धम्मेन रज्जं कारेस्सं, बहुकारो मेसि लुद्दक.
‘‘कसिवाणिज्जा इणदानं, उच्छाचरिया च लुद्दक;
एतेन दारं पोसेहि, मा पापं अकरी पुना’’ति.
तत्थ थूलन्ति महग्घं मणिकुण्डलपसाधनञ्च ते दम्मि. चतुस्सदन्ति चतुरुस्सदं, चतुउस्सीसकन्ति ¶ अत्थो. उमापुप्फसरिन्निभन्ति नीलपच्चत्थरणत्ता उमापुप्फसदिसाय निभाय ओभासेन समन्नागतं, काळवण्णदारुसारमयं वा. सादिसियोति अञ्ञमञ्ञं ¶ रूपेन च भोगेन च सदिसा. उसभञ्च गवं सतन्ति उसभं जेट्ठकं कत्वा गवं सतञ्च ते दम्मि. कारेस्सन्ति ¶ दस राजधम्मे अकोपेन्तो धम्मेनेव रज्जं कारेस्सामि. बहुकारो मेसीति सुवण्णवण्णस्स मिगरञ्ञो ठाने ठत्वा धम्मस्स देसितत्ता त्वं मम बहुपकारो, मिगराजेन वुत्तनियामेनेव ते अहं पञ्चसु सीलेसु पतिट्ठापितो. कसिवाणिज्जाति सम्म लुद्दक, अहम्पि मिगराजानं अदिस्वा तस्स वचनमेव सुत्वा पञ्चसु सीलेसु पतिट्ठितो, त्वम्पि इतो पट्ठाय सीलवा होहि, यानि तानि कसिवाणिज्जानि इणदानं उञ्छाचरियाति आजीवमुखानि, एतेनेव सम्माआजीवेन तव पुत्तदारं पोसेहि, मा पुन पापं करीति.
सो रञ्ञो कथं सुत्वा ‘‘न मे घरावासेनत्थो, पब्बज्जं मे अनुजानाथ देवा’’ति अनुजानापेत्वा रञ्ञा दिन्नधनं पुत्तदारस्स दत्वा हिमवन्तं पविसित्वा इसिपब्बज्जं पब्बजित्वा अट्ठ समापत्तियो निब्बत्तेत्वा ब्रह्मलोकपरायणो अहोसि. राजापि महासत्तस्स ओवादे ठत्वा सग्गपुरं पूरेसि, तस्स ओवादो वस्ससहस्सं पवत्ति.
सत्था इमं धम्मदेसनं आहरित्वा ‘‘एवं भिक्खवे पुब्बेपि ममत्थाय आनन्देन जीवितं परिच्चत्तमेवा’’ति वत्वा जातकं समोधानेसि – ‘‘तदा लुद्दो छन्नो अहोसि, राजा सारिपुत्तो, देवी खेमा भिक्खुनी, मातापितरो महाराजकुलानि, सुतना उप्पलवण्णा, चित्तमिगो आनन्दो, असीति मिगसहस्सानि साकियगणो, रोहणो मिगराजा पन अहमेव अहोसि’’न्ति.
रोहणमिगजातकवण्णना पञ्चमा.
[५०२] ६. चूळहंसजातकवण्णना
एते हंसा पक्कमन्तीति इदं सत्था वेळुवने विहरन्तो आनन्दथेरस्स जीवितपरिच्चागमेव आरब्भ कथेसि. तदापि हि धम्मसभायं थेरस्स गुणकथं कथेन्तेसु भिक्खूसु सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपि आनन्देन ममत्थाय जीवितं परिच्चत्तमेवा’’ति वत्वा अतीतं आहरि.
अतीते ¶ ¶ बाराणसियं बहुपुत्तको नाम राजा रज्जं कारेसि. खेमा नामस्स अग्गमहेसी अहोसि. तदा महासत्तो सुवण्णहंसयोनियं निब्बत्तित्वा नवुतिहंससहस्सपरिवुतो चित्तकूटे वसि. तदापि देवी ¶ वुत्तनयेनेव सुपिनं दिस्वा रञ्ञो सुवण्णवण्णहंसस्स धम्मदेसनासवनदोहळं आरोचेसि. राजापि अमच्चे पुच्छित्वा ‘‘सुवण्णवण्णहंसा नाम चित्तकूटपब्बते वसन्ती’’ति च सुत्वा खेमं नाम सरं कारेत्वा नानप्पकारानि निवापधञ्ञानि रोपापेत्वा चतूसु कण्णेसु देवसिकं अभयघोसनं घोसापेसि, एकञ्च लुद्दपुत्तं हंसानं गहणत्थाय पयोजेसि. तस्स पयोजिताकारो च, तेन तत्थ सकुणानं उपपरिक्खितभावो च, सुवण्णहंसानं आगतकाले रञ्ञो आरोचेत्वा पासानं ओड्डितनियामो च, महासत्तस्स पासे बद्धनियामो च, सुमुखस्स हंससेनापतिनो तीसु हंसघटासु तं अदिस्वा निवत्तनञ्च सब्बं महाहंसजातके (जा. २.२१.८९ आदयो) आवि भविस्सति. इधापि महासत्तो यट्ठिपासे बज्झित्वा पासयट्ठियं ओलम्बन्तोयेव गीवं पसारेत्वा हंसानं गतमग्गं ओलोकेन्तो सुमुखं आगच्छन्तं दिस्वा ‘‘आगतकाले नं वीमंसिस्सामी’’ति चिन्तेत्वा तस्मिं आगते तिस्सो गाथा अभासि –
‘‘एते हंसा पक्कमन्ति, वक्कङ्गा भयमेरिता;
हरित्तच हेमवण्ण, कामं सुमुख पक्कम.
‘‘ओहाय मं ञातिगणा, एकं पासवसं गतं;
अनपेक्खमाना गच्छन्ति, किं एको अवहिय्यसि.
‘‘पतेव पततं सेट्ठ, नत्थि बद्धे सहायता;
मा अनीघाय हापेसि, कामं सुमुख पक्कमा’’ति.
तत्थ भयमेरिताति भयेरिता भयतज्जिता भयचलिता. हरित्तच हेमवण्णाति द्वीहिपि वचनेहि तमेवालपति. कामन्ति सुवण्णत्तच, सुवण्णवण्ण, सुन्दरमुख एकंसेन पक्कमाहियेव, किं ते इधागमनेनाति वदति. ओहायाति मं जहित्वा उप्पतिता. अनपेक्खमानाति ते मम ञातका मयि अनपेक्खाव गच्छन्ति. पतेवाति उप्पतेव. मा अनीघायाति ¶ इतो गन्त्वा पत्तब्बाय निद्दुक्खभावाय वीरियं मा हापेसि.
ततो ¶ सुमुखो पङ्कपिट्ठे निसीदित्वा गाथमाह –
‘‘नाहं ¶ दुक्खपरेतोति, धतरट्ठ तुवं जहे;
जीवितं मरणं वा मे, तया सद्धिं भविस्सती’’ति.
तत्थ दुक्खपरेतोति महाराज, ‘‘त्वं मरणदुक्खपरेतो’’ति एत्तकेनेव नाहं तं जहामि.
एवं सुमुखेन सीहनादे कथिते धतरट्ठो गाथमाह –
‘‘एतदरियस्स कल्याणं, यं त्वं सुमुख भाससि;
तञ्च वीमंसमानोहं, पततेतं अवस्सजि’’न्ति.
तत्थ एतदरियस्साति यं त्वं ‘‘नाहं तं जहे’’ति भाससि, एतं आचारसम्पन्नस्स अरियस्स कल्याणं उत्तमवचनं. पततेतन्ति अहञ्च न तं विस्सज्जेतुकामोव एवं अवचं, अथ खो तं वीमंसमानो ‘‘पततू’’ति एतं वचनं अवस्सजिं, गच्छाति तं अवोचन्ति अत्थो.
एवं तेसं कथेन्तानञ्ञेव लुद्दपुत्तो दण्डमादाय वेगेनागतो. सुमुखो धतरट्ठं अस्सासेत्वा तस्साभिमुखो गन्त्वा अपचितिं दस्सेत्वा हंसरञ्ञो गुणे कथेसि. तावदेव लुद्दो मुदुचित्तो अहोसि. सो तस्स मुदुचित्तकं ञत्वा पुन गन्त्वा हंसराजमेव अस्सासेन्तो अट्ठासि. लुद्दोपि हंसराजानं उपसङ्कमित्वा छट्ठं गाथमाह –
‘‘अपदेन पदं याति, अन्तलिक्खचरो दिजो;
आरा पासं न बुज्झि त्वं, हंसानं पवरुत्तमा’’ति.
तत्थ अपदेन पदन्ति महाराज, तुम्हादिसो अन्तलिक्खचरो दिजो अपदे आकासे पदं कत्वा याति. न बुज्झि त्वन्ति सो त्वं एवरूपो दूरतोव इमं पासं न बुज्झि न जानीति पुच्छति.
महासत्तो ¶ आह –
‘‘यदा पराभवो होति, पोसो जीवितसङ्खये;
अथ जालञ्च पासञ्च, आसज्जापि न बुज्झती’’ति.
तत्थ ¶ ¶ यदा पराभवोति सम्म लुद्दपुत्त, यदा पराभवो अवुड्ढि विनासो सम्पत्तो होति, अथ पोसो जीवितसङ्खये पत्ते जालञ्च पासञ्च पत्वापि न जानातीति अत्थो.
लुद्दो हंसरञ्ञो कथं अभिनन्दित्वा सुमुखेन सद्धिं सल्लपन्तो तिस्सो गाथा अभासि –
‘‘एते हंसा पक्कमन्ति, वक्कङ्गा भयमेरिता;
हरित्तच हेमवण्ण, त्वञ्ञेव अवहिय्यसि.
‘‘एते भुत्वा च पिवित्वा च, पक्कमन्ति विहङ्गमा;
अनपेक्खमाना वक्कङ्गा, त्वञ्ञेवेको उपाससि.
‘‘किं नु त्यायं दिजो होति, मुत्तो बद्धं उपाससि;
ओहाय सकुणा यन्ति, किं एको अवहिय्यसी’’ति.
तत्थ त्वञ्ञेवाति त्वमेव ओहिय्यसीति पुच्छति. उपाससीति पयिरुपाससि.
सुमुखो आह –
‘‘राजा मे सो दिजो मित्तो, सखा पाणसमो च मे;
नेव नं विजहिस्सामि, याव कालस्स परियाय’’न्ति.
तत्थ याव कालस्स परियायन्ति लुद्दपुत्त, याव जीवितकालस्स परियोसानं अहं एतं न विजहिस्सामियेव.
तं सुत्वा लुद्दो पसन्नचित्तो हुत्वा ‘‘सचाहं एवं सीलसम्पन्नेसु इमेसु अपरज्झिस्सामि, पथवीपि मे विवरं ददेय्य, किं मे रञ्ञो सन्तिका लद्धेन धनेन, विस्सज्जेस्सामि न’’न्ति चिन्तेत्वा गाथमाह –
‘‘यो ¶ च त्वं सखिनो हेतु, पाणं चजितुमिच्छसि;
सो ते सहायं मुञ्चामि, होतु राजा तवानुगो’’ति.
तत्थ ¶ यो च त्वन्ति यो नाम त्वं. सोति सो अहं. तवानुगोति एस हंसराजा तव वसं अनुगतो होतु, तया सद्धिं एकट्ठाने वसतु.
एवञ्च पन वत्वा धतरट्ठं यट्ठिपासतो ओतारेत्वा सरतीरं नेत्वा पासं मुञ्चित्वा मुदुचित्तेन लोहितं धोवित्वा न्हारुआदीनि ¶ पटिपादेसि. तस्स मुदुचित्तताय महासत्तस्स पारमितानुभावेन च तावदेव पादो सच्छवि अहोसि, बद्धट्ठानम्पि न पञ्ञायि. सुमुखो बोधिसत्तं ओलोकेत्वा तुट्ठचित्तो अनुमोदनं करोन्तो गाथमाह –
‘‘एवं लुद्दक नन्दस्सु, सह सब्बेहि ञातिभि;
यथाहमज्ज नन्दामि, मुत्तं दिस्वा दिजाधिप’’न्ति.
तं सुत्वा लुद्दो ‘‘गच्छथ, सामी’’ति आह. अथ नं महासत्तो ‘‘किं पन त्वं सम्म, मं अत्तनो अत्थाय बन्धि, उदाहु अञ्ञस्स आणत्तिया’’ति पुच्छित्वा तेन तस्मिं कारणे आरोचिते ‘‘किं नु खो मे इतोव चित्तकूटं गन्तुं सेय्यो, उदाहु नगर’’न्ति विमंसन्तो ‘‘मयि नगरं गते लुद्दपुत्तो धनं लभिस्सति, देविया दोहळो पटिप्पस्सम्भिस्सति, सुमुखस्स मित्तधम्मो पाकटो भविस्सति, तथा मम ञाणबलं, खेमञ्च सरं अभयदक्खिणं कत्वा लभिस्सामि, तस्मा नगरमेव गन्तुं सेय्यो’’ति सन्निट्ठानं कत्वा ‘‘लुद्द, त्वं अम्हे काजेनादाय रञ्ञो सन्तिकं नेहि, सचे नो राजा विस्सज्जेतुकामो भविस्सति, विस्सज्जेस्सती’’ति आह. राजानो नाम सामि, कक्खळा, गच्छथ तुम्हेति. मयं तादिसं लुद्दम्पि मुदुकं करिम्ह, रञ्ञो आराधने अम्हाकं भारो, नेहियेव नो, सम्माति. सो तथा अकासि. राजा हंसे दिस्वाव सोमनस्सजातो हुत्वा द्वेपि हंसे कञ्चनपीठे निसीदापेत्वा मधुलाजे खादापेत्वा मधुरोदकं पायेत्वा अञ्जलिं पग्गय्ह धम्मकथं आयाचि. हंसराजा तस्स सोतुकामतं विदित्वा पठमं ताव पटिसन्थारमकासि ¶ . तत्रिमा हंसस्स च रञ्ञो च वचनपटिवचनगाथायो होन्ति –
‘‘कच्चिन्नु भोतो कुसलं, कच्चि भोतो अनामयं;
कच्चि रट्ठमिदं फीतं, धम्मेन मनुसाससि.
‘‘कुसलं ¶ चेव मे हंस, अथो हंस अनामयं;
अथो रट्ठमिदं फीतं, धम्मेन मनुसासहं.
‘‘कच्चि ¶ भोतो अमच्चेसु, दोसो कोचि न विज्जति;
कच्चि आरा अमित्ता ते, छाया दक्खिणतोरिव.
‘‘अथोपि मे अमच्चेसु, दोसो कोचि न विज्जति;
अथो आरा अमित्ता मे, छाया दक्खिणतोरिव.
‘‘कच्चि ते सादिसी भरिया, अस्सवा पियभाणिनी;
पुत्तरूपयसूपेता, तव छन्दवसानुगा.
‘‘अथो मे सादिसी भरिया, अस्सवा पियभाणिनी;
पुत्तरूपयसूपेता, मम छन्दवसानुगा.
‘‘कच्चि ते बहवो पुत्ता, सुजाता रट्ठवड्ढन;
पञ्ञाजवेन सम्पन्ना, सम्मोदन्ति ततो ततो.
‘‘सतमेको च मे पुत्ता, धतरट्ठ मया सुता;
तेसं त्वं किच्चमक्खाहि, नावरुज्झन्ति ते वचो’’ति.
तत्थ कुसलन्ति आरोग्यं, इतरं तस्सेव वेवचनं. फीतन्ति कच्चि ते इदं रट्ठं फीतं सुभिक्खं, धम्मेन च नं अनुसाससीति पुच्छति. दोसोति अपराधो. छाया दक्खिणतोरिवाति यथा नाम दक्खिणदिसाभिमुखा छाया न वड्ढति, एवं ते कच्चि अमित्ता न वड्ढन्तीति वदति. सादिसीति जातिगोत्तकुलपदेसेहि समाना. एवरूपा हि अतिचारिनी न होति. अस्सवाति वचनपटिग्गाहिका. पुत्तरूपयसूपेताति पुत्तेहि च रूपेन ¶ च यसेन च उपेता. पञ्ञाजवेनाति पञ्ञावेगेन पञ्ञं जवापेत्वा तानि तानि किच्चानि परिच्छिन्दितुं समत्थाति पुच्छति. सम्मोदन्ति ततो ततोति यत्थ यत्थ नियुत्ता होन्ति, ततो ततो सम्मोदन्तेव, न विरुज्झन्तीति पुच्छति. मया सुताति मया विस्सुता. मञ्हि लोको ‘‘बहुपुत्तराजा’’ति वदति, इति ते मं निस्साय विस्सुता पाकटा जाताति मया सुता नाम होन्तीति वदति. तेसं त्वं किच्चमक्खाहीति तेसं मम पुत्तानं ‘‘इदं नाम करोन्तू’’ति त्वं किच्चमक्खाहि, न ते वचनं अवरुज्झन्ति, ओवादं नेसं देहीति अधिप्पायेनेवमाह.
तं ¶ सुत्वा महासत्तो तस्स ओवादं देन्तो पञ्च गाथा अभासि –
‘‘उपपन्नोपि चे होति, जातिया विनयेन वा;
अथ पच्छा कुरुते योगं, किच्छे आपासु सीदति.
‘‘तस्स ¶ संहीरपञ्ञस्स, विवरो जायते महा;
रत्तिमन्धोव रूपानि, थूलानि मनुपस्सति.
‘‘असारे सारयोगञ्ञू, मतिं न त्वेव विन्दति;
सरभोव गिरिदुग्गस्मिं, अन्तरायेव सीदति.
‘‘हीनजच्चोपि चे होति, उट्ठाता धितिमा नरो;
आचारसीलसम्पन्नो, निसे अग्गीव भासति.
‘‘एतं मे उपमं कत्वा, पुत्ते विज्जासु वाचय;
संविरूळ्हेथ मेधावी, खेत्ते बीजंव वुट्ठिया’’ति.
तत्थ विनयेनाति आचारेन. पच्छा कुरुते योगन्ति यो चे सिक्खितब्बसिक्खासु दहरकाले योगं वीरियं अकत्वा पच्छा महल्लककाले करोति, एवरूपो पच्छा तथारूपे दुक्खे वा आपदासु वा उप्पन्नासु सीदति, अत्तानं उद्धरितुं न सक्कोति. तस्स संहीरपञ्ञस्साति तस्स असिक्खितत्ता ततो ततो हरितब्बपञ्ञस्स निच्चं चलबुद्धिनो. विवरोति भोगादीनं छिद्दं, परिहानीति अत्थो. रत्तिमन्धोति रत्तन्धो. इदं ¶ वुत्तं होति – ‘‘यथा रत्तन्धो रत्तिकाणो रत्तिं चन्दोभासादीहि थूलरूपानेव पस्सति, सुखुमानि पस्सितुं न सक्कोति, एवं असिक्खितो संहीरपञ्ञो किस्मिञ्चिदेव भये उप्पन्ने सुखुमानि किच्चानि पस्सितुं न सक्कोति, ओळारिकेयेव पस्सति, तस्मा तव पुत्ते दहरकालेयेव सिक्खापेतुं वट्टती’’ति.
असारेति निस्सारे लोकायतवेदसमये. सारयोगञ्ञूति सारयुत्तो एस समयोति मञ्ञमानो. मतिं न त्वेव विन्दतीति बहुं सिक्खित्वापि पञ्ञं न लभतियेव. गिरिदुग्गस्मिन्ति सो एवरूपो यथा नाम सरभो अत्तनो वसनट्ठानं आगच्छन्तो अन्तरामग्गे विसमम्पि ¶ समन्ति मञ्ञमानो गिरिदुग्गे वेगेनागच्छन्तो नरकपपातं पतित्वा अन्तरायेव सीदति, आवासं न पापुणाति, एवमेतं असारं लोकायतवेदसमयं सारसञ्ञाय उग्गहेत्वा महाविनासं पापुणाति. तस्मा तव पुत्ते अत्थनिस्सितेसु वड्ढिआवहेसु किच्चेसु योजेत्वा सिक्खापेहीति. निसे अग्गीवाति महाराज, हीनजातिकोपि उट्ठानादिगुणसम्पन्नो रत्तिं अग्गिक्खन्धो विय ओभासति. एतं मेति एतं मया वुत्तं रत्तन्धञ्च अग्गिक्खन्धञ्च उपमं कत्वा तव पुत्ते विज्जासु वाचय, सिक्खितब्बयुत्तासु सिक्खासु योजेहि. एवं युत्तो हि यथा सुखेत्ते सुवुट्ठिया बीजं संविरूहति, तथेव मेधावी संविरूहति, यसेन च भोगेहि च वड्ढतीति.
एवं ¶ महासत्तो सब्बरत्तिं रञ्ञो धम्मं देसेसि, देविया दोहळो पटिप्पस्सम्भि. महासत्तो अरुणुग्गमनवेलायमेव राजानं पञ्चसु सीलेसु पतिट्ठपेत्वा अप्पमादेन ओवदित्वा सद्धिं सुमुखेन उत्तरसीहपञ्जरेन निक्खमित्वा चित्तकूटमेव गतो.
सत्था इमं धम्मदेसनं आहरित्वा ‘‘एवं, भिक्खवे, पुब्बेपि इमिना ममत्थाय जीवितं परिच्चत्तमेवा’’ति वत्वा जातकं समोधानेसि – ‘‘तदा लुद्दो छन्नो अहोसि, राजा सारिपुत्तो, देवी खेमाभिक्खुनी, हंसपरिसा साकियगणो, सुमुखो आनन्दो, हंसराजा पन अहमेव अहोसि’’न्ति.
चूळहंसजातकवण्णना छट्ठा.
[५०३] ७. सत्तिगुम्बजातकवण्णना
मिगलुद्दो ¶ महाराजाति इदं सत्था मद्दकुच्छिस्मिं मिगदाये विहरन्तो देवदत्तं आरब्भ कथेसि. देवदत्तेन हि सिलाय पविद्धाय भगवतो पादे सकलिकाय खते बलववेदना उप्पज्जि. तथागतस्स दस्सनत्थाय बहू भिक्खू सन्निपतिंसु. अथ भगवा परिसं सन्निपतितं दिस्वा ‘‘भिक्खवे, इदं सेनासनं अतिसम्बाधं, सन्निपातो महा भविस्सति, मं मञ्चसिविकाय मद्दकुच्छिं नेथा’’ति आह. भिक्खू तथा करिंसु. जीवको तथागतस्स पादं फासुकं अकासि. भिक्खू सत्थु सन्तिके निसिन्नाव कथं समुट्ठापेसुं ‘‘आवुसो, देवदत्तो सयम्पि पापो, परिसापिस्स पापा, इति सो पापो पापपरिवारोव विहरती’’ति. सत्था ‘‘किं कथेथ, भिक्खवे’’ति पुच्छित्वा ‘‘इदं नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपि देवदत्तो पापो पापपरिवारोयेवा’’ति वत्वा अतीतं आहरि.
अतीते ¶ उत्तरपञ्चालनगरे पञ्चालो नाम राजा रज्जं कारेसि. महासत्तो अरञ्ञायतने एकस्मिं सानुपब्बते सिम्बलिवने एकस्स सुवरञ्ञो पुत्तो हुत्वा निब्बत्ति, द्वे भातरो अहेसुं. तस्स पन पब्बतस्स उपरिवाते चोरगामको अहोसि पञ्चन्नं चोरसतानं निवासो, अधोवाते अस्समो पञ्चन्नं इसिसतानं निवासो. तेसं सुवपोतकानं पक्खनिक्खमनकाले वातमण्डलिका उदपादि. ताय पहटो एको सुवपोतको चोरगामके ¶ चोरानं आवुधन्तरे पतितो, तस्स तत्थ पतितत्ता ‘‘सत्तिगुम्बो’’त्वेव नामं करिंसु. एको अस्समे वालुकतले पुप्फन्तरे पति, तस्स तत्थ पतितत्ता ‘‘पुप्फको’’त्वेव नामं करिंसु. सत्तिगुम्बो चोरानं अन्तरे वड्ढितो, पुप्फको इसीनं.
अथेकदिवसं राजा सब्बालङ्कारपटिमण्डितो रथवरं अभिरुहित्वा महन्तेन परिवारेन मिगवधाय नगरतो नातिदूरे सुपुप्फितफलितं रमणीयं उपगुम्बवनं गन्त्वा ‘‘यस्स पस्सेन मिगो पलायति, तस्सेव गीवा’’ति वत्वा रथा ओरुय्ह पटिच्छादेत्वा दिन्ने कोट्ठके धनुं आदाय अट्ठासि. पुरिसेहि मिगानं उट्ठापनत्थाय वनगुम्बेसु पोथियमानेसु एको एणिमिगो उट्ठाय गमनमग्गं ओलोकेन्तो रञ्ञो ठितट्ठानस्सेव विवित्ततं ¶ दिस्वा तदभिमुखो पक्खन्दित्वा पलायि. अमच्चा ‘‘कस्स पस्सेन मिगो पलायितो’’ति पुच्छन्ता ‘‘रञ्ञो पस्सेना’’ति ञत्वा रञ्ञा सद्धिं केळिं करिंसु. राजा अस्मिमानेन तेसं केळिं असहन्तो ‘‘इदानि तं मिगं गहेस्सामी’’ति रथं आरुय्ह ‘‘सीघं पेसेही’’ति सारथिं आणापेत्वा मिगेन गतमग्गं पटिपज्जि. रथं वेगेन गच्छन्तं परिसा अनुबन्धितुं नासक्खि. राजा सारथिदुतियो याव मज्झन्हिका गन्त्वा तं मिगं अदिस्वा निवत्तन्तो तस्स चोरगामस्स सन्तिके रमणीयं कन्दरं दिस्वा रथा ओरुय्ह न्हत्वा च पिवित्वा च पच्चुत्तरि. अथस्स सारथि रथस्स उत्तरत्थरणं ओतारेत्वा सयनं रुक्खच्छायाय पञ्ञपेसि, सो तत्थ निपज्जि. सारथिपि तस्स पादे सम्बाहन्तो निसीदि. राजा अन्तरन्तरा निद्दायति चेव पबुज्झति च.
चोरगामवासिनो चोरापि रञ्ञो आरक्खणत्थाय अरञ्ञमेव पविसिंसु. चोरगामके सत्तिगुम्बो चेव भत्तरन्धको पतिकोलम्बो नामेको पुरिसो चाति द्वेव ओहीयिंसु. तस्मिं खणे सत्तिगुम्बो गामका निक्खमित्वा राजानं दिस्वा ‘‘इमं निद्दायमानमेव मारेत्वा आभरणानि गहेस्सामा’’ति चिन्तेत्वा पतिकोलम्बस्स सन्तिकं गन्त्वा तं कारणं आरोचेसि. तमत्थं ¶ पकासेन्तो सत्था पञ्च गाथा अभासि –
‘‘मिगलुद्दो ¶ महाराजा, पञ्चालानं रथेसभो;
निक्खन्तो सह सेनाय, ओगणो वनमागमा.
‘‘तत्थद्दसा अरञ्ञस्मिं, तक्करानं कुटिं कतं;
तस्सा कुटिया निक्खम्म, सुवो लुद्दानि भासति.
‘‘सम्पन्नवाहनो पोसो, युवा सम्मट्ठकुण्डलो;
सोभति लोहितुण्हीसो, दिवा सूरियोव भासति.
‘‘मज्झन्हिके सम्पतिके, सुत्तो राजा ससारथि;
हन्दस्साभरणं सब्बं, गण्हाम साहसा मयं.
‘‘निसीथेपि रहोदानि, सुत्तो राजा ससारथि;
आदाय वत्थं मणिकुण्डलञ्च, हन्त्वान साखाहि अवत्थरामा’’ति.
तत्थ ¶ मिगलुद्दोति लुद्दो विय मिगानं गवेसनतो ‘‘मिगलुद्दो’’ति वुत्तो. ओगणोति गणा ओहीनो परिहीनो हुत्वा. तक्करानं कुटिं कतन्ति सो राजा तत्थ अरञ्ञे चोरानं वसनत्थाय कतं गामकं अद्दस. तस्साति ततो चोरकुटितो. लुद्दानि भासतीति पतिकोलम्बेन सद्धिं दारुणानि वचनानि कथेति. सम्पन्नवाहनोति सम्पन्नअस्सवाहनो. लोहितुण्हीसोति रत्तेन उण्हीसपट्टेन समन्नागतो. सम्पतिकेति सम्पति इदानि, एवरूपे ठितमज्झन्हिककालेति अत्थो. साहसाति साहसेन पसय्हाकारं कत्वा गण्हामाति वदति. निसीथेपि रहोदानीति निसीथेपि इदानिपि रहो. इदं वदति – यथा निसीथे अड्ढरत्तसमये मनुस्सा किलन्ता सयन्ति, रहो नाम होति, इदानि ठितमज्झन्हिकेपि काले तथेवाति. हन्त्वानाति राजानं मारेत्वा वत्थाभरणानिस्स गहेत्वा अथ नं पादे गहेत्वा कड्ढित्वा एकमन्ते साखाहि पटिच्छादेमाति.
इति सो वेगेन सकिं निक्खमति, सकिं पतिकोलम्बस्स सन्तिकं गच्छति. सो तस्स वचनं सुत्वा निक्खमित्वा ओलोकेन्तो राजभावं ञत्वा भीतो गाथमाह –
‘‘किन्नु ¶ उम्मत्तरूपोव, सत्तिगुम्ब पभाससि;
दुरासदा हि राजानो, अग्गि पज्जलितो यथा’’ति.
अथ नं सुवो गाथाय अज्झभासि –
‘‘अथ त्वं पतिकोलम्ब, मत्तो थुल्लानि गज्जसि;
मातरि मय्ह नग्गाय, किन्नु त्वं विजिगुच्छसे’’ति.
तत्थ ¶ अथ त्वन्ति ननु त्वं. मत्तोति चोरानं उच्छिट्ठसुरं लभित्वा ताय मत्तो हुत्वा पुब्बे महागज्जितानि गज्जसि. मातरीति चोरजेट्ठकस्स भरियं सन्धायाह. सा किर तदा साखाभङ्गं निवासेत्वा चरति. विजिगुच्छसेति मम मातरि नग्गाय किन्नु त्वं इदानि चोरकम्मं जिगुच्छसि, कातुं न इच्छसीति.
राजा पबुज्झित्वा तस्स तेन सद्धिं मनुस्सभासाय कथेन्तस्स वचनं सुत्वा ‘‘सप्पटिभयं इदं ठान’’न्ति सारथिं उट्ठापेन्तो गाथमाह –
‘‘उट्ठेहि ¶ सम्म तरमानो, रथं योजेहि सारथि;
सकुणो मे न रुच्चति, अञ्ञं गच्छाम अस्सम’’न्ति.
सोपि सीघं उट्ठहित्वा रथं योजेत्वा गाथमाह –
‘‘युत्तो रथो महाराज, युत्तो च बलवाहनो;
अधितिट्ठ महाराज, अञ्ञं गच्छाम अस्सम’’न्ति.
तत्थ बलवाहनोति बलववाहनो, महाथामअस्ससम्पन्नोति अत्थो. अधितिट्ठाति अभिरुह.
अभिरुळ्हमत्तेयेव च तस्मिं सिन्धवा वातवेगेन पक्खन्दिंसु. सत्तिगुम्बो रथं गच्छन्तं दिस्वा संवेगप्पत्तो द्वे गाथा अभासि –
‘‘को ¶ नुमेव गता सब्बे, ये अस्मिं परिचारका;
एस गच्छति पञ्चालो, मुत्तो तेसं अदस्सना.
‘‘कोदण्डकानि गण्हथ, सत्तियो तोमरानि च;
एस गच्छति पञ्चालो, मा वो मुञ्चित्थ जीवत’’न्ति.
तत्थ को नुमेति कुहिं नु इमे. अस्मिन्ति इमस्मिं अस्समे. परिचारकाति चोरा. अदस्सनाति एतेसं चोरानं अदस्सनेन मुत्तो एस गच्छतीति, एतेसं हत्थतो मुत्तो हुत्वा एस अदस्सनं गच्छतीतिपि अत्थो. कोदण्डकानीति धनूनि. जीवतन्ति तुम्हाकं जीवन्तानं मा मुञ्चित्थ, आवुधहत्था धावित्वा गण्हथ नन्ति.
एवं तस्स विरवित्वा अपरापरं धावन्तस्सेव राजा इसीनं अस्समं पत्तो. तस्मिं खणे इसयो फलाफलत्थाय गता ¶ . एको पुप्फकसुवोव अस्समपदे ठितो होति. सो राजानं दिस्वा पच्चुग्गमनं कत्वा पटिसन्थारमकासि. तमत्थं पकासेन्तो सत्था चतस्सो गाथा अभासि –
‘‘अथापरो पटिनन्दित्थ, सुवो लोहिततुण्डको;
स्वागतं ते महाराज, अथो ते अदुरागतं;
इस्सरोसि अनुप्पत्तो, यं इधत्थि पवेदय.
‘‘तिण्डुकानि ¶ पियालानि, मधुके कासुमारियो;
फलानि खुद्दकप्पानि, भुञ्ज राज वरं वरं.
‘‘इदम्पि पानीयं सीतं, आभतं गिरिगब्भरा;
ततो पिव महाराज, सचे त्वं अभिकङ्खसि.
‘‘अरञ्ञं उञ्छाय गता, ये अस्मिं परिचारका;
सयं उट्ठाय गण्हव्हो, हत्था मे नत्थि दातवे’’ति.
तत्थ पटिनन्दित्थाति राजानं दिस्वाव तुस्सि. लोहिततुण्डकोति रत्ततुण्डो सोभग्गप्पत्तो ¶ . मधुकेति मधुकफलानि. कासुमारियोति एवंनामकानि फलानि, कारफलानि वा. ततो पिवाति ततो पानीयमाळतो गहेत्वा पानीयं पिव. ये अस्मिं परिचारकाति महाराज, ये इमस्मिं अस्समे विचरणका इसयो, ते अरञ्ञं उञ्छाय गता. गण्हव्होति फलाफलानि गण्हथ. दातवेति दातुं.
राजा तस्स पटिसन्थारे पसीदित्वा गाथाद्वयमाह –
‘‘भद्दको वतयं पक्खी, दिजो परमधम्मिको;
अथेसो इतरो पक्खी, सुवो लुद्दानि भासति.
‘‘‘एतं हनथ बन्धथ, मा वो मुञ्चित्थ जीवतं’;
इच्चेवं विलपन्तस्स, सोत्थिं पत्तोस्मि अस्सम’’न्ति.
तत्थ इतरोति चोरकुटियं सुवको. इच्चेवन्ति अहं पन तस्स एवं विलपन्तस्सेव इमं अस्समं सोत्थिना पत्तो.
रञ्ञो कथं सुत्वा पुप्फको द्वे गाथा अभासि –
‘‘भातरोस्म महाराज, सोदरिया एकमातुका;
एकरुक्खस्मिं संवड्ढा, नानाखेत्तगता उभो.
‘‘सत्तिगुम्बो च चोरानं, अहञ्च इसिनं इध;
असतं सो, सतं अहं, तेन धम्मेन नो विना’’ति.
तत्थ ¶ भातरोस्माति महाराज, सो च अहञ्च उभो भातरो होम. चोरानन्ति सो चोरानं सन्तिके संवड्ढो, अहं इसीनं सन्तिके ¶ . असतं सो, सतं अहन्ति सो असाधूनं दुस्सीलानं सन्तिकं उपगतो, अहं साधूनं सीलवन्तानं. तेन धम्मेन नो विनाति महाराज, तं सत्तिगुम्बं चोरा चोरधम्मेन चोरकिरियाय विनेसुं, मं इसयो इसिधम्मेन इसिसीलाचारेन, तस्मा सोपि तेन चोरधम्मेन नो विना होति, अहम्पि इसिधम्मेन नो विना होमीति.
इदानि ¶ तं धम्मं विभजन्तो गाथाद्वयमाह –
‘‘तत्थ वधो च बन्धो च, निकती वञ्चनानि च;
आलोपा साहसाकारा, तानि सो तत्थ सिक्खति.
‘‘इध सच्चञ्च धम्मो च, अहिंसा संयमो दमो;
आसनूदकदायीनं, अङ्के वद्धोस्मि भारधा’’ति.
तत्थ निकतीति पतिरूपकेन वञ्चना. वञ्चनानीति उजुकवञ्चनानेव. आलोपाति दिवा गामघाता. साहसाकाराति गेहं पविसित्वा मरणेन तज्जेत्वा साहसिककम्मकरणानि. सच्चन्ति सभावो. धम्मोति सुचरितधम्मो. अहिंसाति मेत्तापुब्बभागो. संयमोति सीलसंयमो. दमोति इन्द्रियदमनं. आसनूदकदायीनन्ति अब्भागतानं आसनञ्च उदकञ्च दानसीलानं. भारधाति राजानं आलपति.
इदानि रञ्ञो धम्मं देसेन्तो इमा गाथा अभासि –
‘‘यं यञ्हि राज भजति, सन्तं वा यदि वा असं;
सीलवन्तं विसीलं वा, वसं तस्सेव गच्छति.
‘‘यादिसं कुरुते मित्तं, यादिसं चूपसेवति;
सोपि तादिसको होति, सहवासो हि तादिसो.
‘‘सेवमानो सेवमानं, सम्फुट्ठो सम्फुसं परं;
सरो दिद्धो कलापंव, अलित्तमुपलिम्पति;
उपलेपभया धीरो, नेव पापसखा सिया.
‘‘पूतिमच्छं कुसग्गेन, यो नरो उपनय्हति;
कुसापि पूति वायन्ति, एवं बालूपसेवना.
‘‘तगरञ्च ¶ ¶ ¶ पलासेन, यो नरो उपनय्हति;
पत्तापि सुरभि वायन्ति, एवं धीरूपसेवना.
‘‘तस्मा पत्तपुटस्सेव, ञत्वा सम्पाकमत्तनो;
असन्ते नोपसेवेय्य, सन्ते सेवेय्य पण्डितो;
असन्तो निरयं नेन्ति, सन्तो पापेन्ति सुग्गति’’न्ति.
तत्थ सन्तं वा यदि वा असन्ति सप्पुरिसं वा असप्पुरिसं वा. सेवमानो सेवमानन्ति सेवियमानो आचरियो सेवमानं अन्तेवासिकं. सम्फुट्ठोति अन्तेवासिना वा फुट्ठो आचरियो. सम्फुसं परन्ति परं आचरियं सम्फुसन्तो अन्तेवासी वा. अलित्तन्ति तं अन्तेवासिकं पापधम्मेन अलित्तं सो आचरियो विसदिद्धो सरो सेसं सरकलापं विय लिम्पति. एवं बालूपसेवनाति बालूपसेवी हि पूतिमच्छं उपनय्हनकुसग्गं विय होति, पापकम्मं अकरोन्तोपि अवण्णं अकित्तिं लभति. धीरूपसेवनाति धीरूपसेवी पुग्गलो तगरादिगन्धजातिपलिवेठनपत्तं विय होति, पण्डितो भवितुं असक्कोन्तोपि कल्याणमित्तसेवी गुणकित्तिं लभति. पत्तपुटस्सेवाति दुग्गन्धसुगन्धपलिवेठनपण्णस्सेव. सम्पाकमत्तनोति कल्याणमित्तसंसग्गवसेन अत्तनो परिपाकं परिभावनं ञत्वाति अत्थो. पापेन्ति सुग्गतिन्ति सन्तो सम्मादिट्ठिका अत्तानं निस्सिते सत्ते सग्गमेव पापेन्तीति देसनं यथानुसन्धिमेव पापेसि.
राजा तस्स धम्मकथाय पसीदि, इसिगणोपि आगतो. राजा इसयो वन्दित्वा ‘‘भन्ते, मं अनुकम्पमाना मम वसनट्ठाने वसथा’’ति वत्वा तेसं पटिञ्ञं गहेत्वा नगरं गन्त्वा सुवानं अभयं अदासि. इसयोपि तत्थ अगमंसु. राजा इसिगणं उय्याने वसापेन्तो यावजीवं उपट्ठहित्वा सग्गपुरं पूरेसि. अथस्स पुत्तोपि छत्तं उस्सापेन्तो इसिगणं पटिजग्गियेवाति तस्मिं कुलपरिवट्टे सत्त राजानो इसिगणस्स दानं पवत्तयिंसु. महासत्तो अरञ्ञे वसन्तोयेव यथाकम्मं गतो.
सत्था ¶ इमं धम्मदेसनं आहरित्वा ‘‘एवं, भिक्खवे, पुब्बेपि देवदत्तो पापो पापपरिवारोयेवा’’ति वत्वा जातकं समोधानेसि – ‘‘तदा सत्तिगुम्बो देवदत्तो अहोसि, चोरा देवदत्तपरिसा ¶ , राजा आनन्दो, इसिगणा बुद्धपरिसा, पुप्फकसुवो पन अहमेव अहोसि’’न्ति.
सत्तिगुम्बजातकवण्णना सत्तमा.
[५०४] ८. भल्लातियजातकवण्णना
भल्लातियो ¶ नाम अहोसि राजाति इदं सत्था जेतवने विहरन्तो मल्लिकं देविं आरब्भ कथेसि. तस्सा किर एकदिवसं रञ्ञा सद्धिं सयनं निस्साय कलहो अहोसि. राजा कुज्झित्वा नं न ओलोकेसि. सा चिन्तेसि ‘‘ननु तथागतो रञ्ञो मयि कुद्धभावं न जानाती’’ति. सत्था तं कारणं ञत्वा पुनदिवसे भिक्खुसङ्घपरिवुतो सावत्थिं पिण्डाय पविसित्वा रञ्ञो गेहद्वारं गतो. राजा पच्चुग्गन्त्वा पत्तं गहेत्वा सत्थारं पासादं आरोपेत्वा पटिपाटिया भिक्खुसङ्घं निसीदापेत्वा दक्खिणोदकं दत्वा पणीतेनाहारेन परिविसित्वा भत्तकिच्चावसाने एकमन्तं निसीदि. सत्था ‘‘किं नु खो, महाराज, मल्लिका न पञ्ञायती’’ति पुच्छित्वा ‘‘अत्तनो सुखमदमत्तताया’’ति वुत्ते ‘‘ननु, महाराज, त्वं पुब्बे किन्नरयोनियं निब्बत्तित्वा एकरत्तिं किन्नरिया विना हुत्वा सत्त वस्ससतानि परिदेवमानो विचरी’’ति वत्वा तेन याचितो अतीतं आहरि.
अतीते बाराणसियं भल्लातियो नाम राजा रज्जं कारेन्तो ‘‘अङ्गारपक्कमिगमंसं खादिस्सामी’’ति रज्जं अमच्चानं निय्यादेत्वा सन्नद्धपञ्चावुधो सुसिक्खितकोलेय्यकसुणखगणपरिवुतो नगरा निक्खमित्वा हिमवन्तं पविसित्वा अनुगङ्गं गन्त्वा उपरि अभिरुहितुं असक्कोन्तो एकं गङ्गं ओतिण्णनदिं दिस्वा तदनुसारेन गच्छन्तो मिगसूकरादयो वधित्वा अङ्गारपक्कमंसं खादन्तो उच्चट्ठानं अभिरुहि. तत्थ रमणीया नदिका परिपुण्णकाले थनपमाणोदका हुत्वा सन्दति, अञ्ञदा जण्णुकपमाणोदका होति. तत्थ नानप्पकारका मच्छकच्छपा विचरन्ति. उदकपरियन्ते ¶ रजतपट्टवण्णवालुका उभोसु तीरेसु नानापुप्फफलभरितविनमिता रुक्खा पुप्फफलरसमत्तेहि नानाविहङ्गमभमरगणेहि सम्परिकिण्णा विविधमिगसङ्घनिसेविता सीतच्छाया. एवं रमणीयाय हेमवतनदिया तीरे द्वे ¶ किन्नरा अञ्ञमञ्ञं आलिङ्गित्वा परिचुम्बित्वा नानप्पकारेहि परिदेवन्ता रोदन्ति.
राजा तस्सा नदिया तीरेन गन्धमादनं अभिरुहन्तो ते किन्नरे दिस्वा ‘‘किं नु खो एते एवं परिदेवन्ति, पुच्छिस्सामि ने’’ति चिन्तेत्वा सुनखे ओलोकेत्वा अच्छरं पहरि. सुसिक्खितकोलेय्यकसुनखा ताय सञ्ञाय गुम्बं पविसित्वा उरेन निपज्जिंसु. सो तेसं पटिसल्लीनभावं ञत्वा धनुकलापञ्चेव सेसावुधानि च रुक्खं निस्साय ठपेत्वा पदसद्दं अकरोन्तो सणिकं तेसं सन्तिकं गन्त्वा ‘‘किंकारणा तुम्हे रोदथा’’ति किन्नरे पुच्छि. तमत्थं पकासेन्तो सत्था तिस्सो गाथा अभासि –
‘‘भल्लातियो ¶ नाम अहोसि राजा, रट्ठं पहाय मिगवं अचारि सो;
अगमा गिरिवरं गन्धमादनं, सुपुप्फितं किम्पुरिसानुचिण्णं.
‘‘साळूरसङ्घञ्च निसेधयित्वा, धनुं कलापञ्च सो निक्खिपित्वा;
उपागमि वचनं वत्तुकामो, यत्थट्ठिता किम्पुरिसा अहेसुं.
‘‘हिमच्चये हेमवताय तीरे, किमिधट्ठिता मन्तयव्हो अभिण्हं;
पुच्छामि वो मानुसदेहवण्णे, कथं वो जानन्ति मनुस्सलोके’’ति.
तत्थ साळूरसङ्घन्ति सुनखगणं. हिमच्चयेति चतुन्नं हेमन्तमासानं अतिक्कमे. हेमवतायाति इमिस्सा हेमवताय नदिया तीरे.
रञ्ञो ¶ वचनं सुत्वा किन्नरो तुण्ही अहोसि, किन्नरी पन रञ्ञा सद्धिं सल्लपि –
‘‘मल्लं गिरिं पण्डरकं तिकूटं, सीतोदका अनुविचराम नज्जो;
मिगा ¶ मनुस्साव निभासवण्णा, जानन्ति नो किम्पुरिसाति लुद्दा’’ति.
तत्थ मल्लं गिरिन्ति सम्म लुद्दक, मयं इमं मल्लगिरिञ्च पण्डरकञ्च तिकूटञ्च इमा च नज्जो अनुविचराम. ‘‘मालागिरि’’न्तिपि पाठो. निभासवण्णाति निभासमानवण्णा, दिस्समानसरीराति अत्थो.
ततो राजा तिस्सो गाथा अभासि –
‘‘सुकिच्छरूपं परिदेवयव्हो, आलिङ्गितो चासि पियो पियाय;
पुच्छामि वो मानुसदेहवण्णे, किमिध वने रोदथ अप्पतीता.
‘‘सुकिच्छरूपं परिदेवयव्हो, आलिङ्गितो चासि पियो पियाय;
पुच्छामि वो मानुसदेहवण्णे, किमिध वने विलपथ अप्पतीता.
‘‘सुकिच्छरूपं ¶ परिदेवयव्हो, आलिङ्गितो चासि पियो पियाय;
पुच्छामि वो मानुसदेहवण्णे, किमिध वने सोचथ अप्पतीता’’ति.
तत्थ सुकिच्छरूपन्ति सुट्ठु दुक्खप्पत्ता विय हुत्वा. आलिङ्गितो चासि पियो पियायाति तया पियाय तव पियो आलिङ्गितो च आसि. ‘‘आलिङ्गियो चासी’’तिपि पाठो, अयमेवत्थो. किमिध वनेति किंकारणा इध वने अन्तरन्तरा आलिङ्गित्वा परिचुम्बित्वा पियकथं कथेत्वा पुन अप्पतीता रोदथाति.
ततो ¶ परा उभिन्नम्पि आलापसल्लापगाथा होन्ति –
‘‘मयेकरत्तं विप्पवसिम्ह लुद्द, अकामका अञ्ञमञ्ञं सरन्ता;
तमेकरत्तं अनुतप्पमाना, सोचाम ‘सा रत्ति पुनं न होस्सति’.
‘‘यमेकरत्तं अनुतप्पथेतं, धनंव नट्ठं पितरंव पेतं;
पुच्छामि ¶ वो मानुसदेहवण्णे, कथं विना वासमकप्पयित्थ.
‘‘यमिमं नदिं पस्ससि सीघसोतं, नानादुमच्छादनं सेलकूलं;
तं मे पियो उत्तरि वस्सकाले, ममञ्च मञ्ञं अनुबन्धतीति.
‘‘अहञ्च अङ्कोलकमोचिनामि, अतिमुत्तकं सत्तलियोथिकञ्च;
‘पियो च मे हेहिति मालभारी, अहञ्च नं मालिनी अज्झुपेस्सं’.
‘‘अहञ्चिदं कुरवकमोचिनामि, उद्दालका पाटलिसिन्धुवारका;
‘पियो च मे हेहिति मालभारी, अहञ्च नं मालिनी अज्झुपेस्सं’.
‘‘अहञ्च सालस्स सुपुप्फितस्स, ओचेय्य पुप्फानि करोमि मालं;
‘पियो च मे हेहिति मालभारी, अहञ्च नं मालिनी अज्झुपेस्सं’.
‘‘अहञ्च सालस्स सुपुप्फितस्स, ओचेय्य पुप्फानि करोमि भारं;
इदञ्च नो हेहिति सन्थरत्थं, यत्थज्जिमं विहरिस्साम रत्तिं.
‘‘अहञ्च ¶ ¶ खो अगळुं चन्दनञ्च, सिलाय पिंसामि पमत्तरूपा;
‘पियो च मे हेहिति रोसितङ्गो, अहञ्च नं रोसिता अज्झुपेस्सं’.
‘‘अथागमा सलिलं सीघसोतं, नुदं साले सलळे कण्णिकारे;
आपूरथ ¶ तेन मुहुत्तकेन, सायं नदी आसि मया सुदुत्तरा.
‘‘उभोसु तीरेसु मयं तदा ठिता, सम्पस्सन्ता उभयो अञ्ञमञ्ञं;
सकिम्पि रोदाम सकिं हसाम, किच्छेन नो आगमा संवरी सा.
‘‘पातोव खो उग्गते सूरियम्हि, चतुक्कं नदिं उत्तरियान लुद्द;
आलिङ्गिया अञ्ञमञ्ञं मयं उभो, सकिम्पि रोदाम सकिं हसाम.
‘‘तीहूनकं सत्त सतानि लुद्द, यमिध मयं विप्पवसिम्ह पुब्बे;
वस्सेकिमं जीवितं भूमिपाल, को नीध कन्ताय विना वसेय्य.
‘‘आयुञ्च वो कीवतको नु सम्म, सचेपि जानाथ वदेथ आयुं;
अनुस्सवा वुड्ढतो आगमा वा, अक्खाथ मेतं अविकम्पमाना.
‘‘आयुञ्च नो वस्ससहस्सं लुद्द, न चन्तरा पापको अत्थि रोगो;
अप्पञ्च दुक्खं सुखमेव भिय्यो, अवीतरागा विजहाम जीवित’’न्ति.
तत्थ ¶ मयेकरत्तन्ति मयं एकरत्तं. विप्पवसिम्हाति विप्पयुत्ता हुत्वा वसिम्ह. अनुतप्पमानाति ‘‘अनिच्छमानानं नो एकरत्तो अतीतो’’ति तं एकरत्तं अनुचिन्तयमाना. पुनं न हेस्सतीति पुन न भविस्सति नागमिस्सतीति सोचाम. धनंव नट्ठं पितरंव पेतन्ति धनं वा नट्ठं पितरं वा मातरं वापेतं कालकतं किं नु खो तुम्हे चिन्तयमाना केन कारणेन तं एकरत्तं विना वासं अकप्पयित्थ, इदं मे आचिक्खथाति पुच्छति. यमिमन्ति यं इमं. सेलकूलन्ति द्विन्नं सेलानं अन्तरे सन्दमानं. वस्सकालेति एकस्स मेघस्स उट्ठाय वस्सनकाले ¶ . अम्हाकञ्हि इमस्मिं वनसण्डे रतिवसेन चरन्तानं एको मेघो उट्ठहि. अथ मे पियसामिको किन्नरोमं ‘‘पच्छतो आगच्छती’’ति मञ्ञमानो एतं नदिं उत्तरीति आह.
अहञ्चाति ¶ अहं पनेतस्स परतीरं गतभावं अजानन्ती सुपुप्फितानि अङ्कोलकादीनि पुप्फानि ओचिनामि. तत्थ सत्तलियोथिकञ्चाति कुन्दालपुप्फञ्च सुवण्णयोथिकञ्च ओचिनन्ती पन ‘‘पियो च मे मालभारी भविस्सति, अहञ्च नं मालिनी हुत्वा अज्झुपेस्स’’न्ति इमिना कारणेन ओचिनामि. उद्दालका पाटलिसिन्धुवारकाति तेपि मया ओचितायेवाति वदति. ओचेय्याति ओचिनित्वा. अगळुं चन्दनञ्चाति काळागळुञ्च रत्तचन्दनञ्च. रोसितङ्गोति विलित्तसरीरो. रोसिताति विलित्ता हुत्वा. अज्झुपेस्सन्ति सयने उपगमिस्सामि. नुदं साले सलळे कण्णिकारेति एतानि मया ओचिनित्वा तीरे ठपितानि पुप्फानि नुदन्तं हरन्तं. सुदुत्तराति तस्सा हि ओरिमतीरे ठितकालेयेव नदिया उदकं आगतं, तङ्खणञ्ञेव सूरियो अत्थङ्गतो, विज्जुलता निच्छरन्ति, किन्नरा नाम उदकभीरुका होन्ति, इति सा ओतरितुं न विसहि. तेनाह ‘‘सायं नदी आसि मया सुदुत्तरा’’ति.
सम्पस्सन्ताति विज्जुलतानिच्छरणकाले पस्सन्ता. रोदामाति अन्धकारकाले अपस्सन्ता रोदाम, विज्जुलतानिच्छरणकाले पस्सन्ता हसाम. संवरीति रत्ति. चतुक्कन्ति तुच्छं. उत्तरियानाति उत्तरित्वा. तीहूनकन्ति तीहि ऊनानि सत्त वस्ससतानि. यमिध मयन्ति यं कालं इध मयं विप्पवसिम्ह, सो इतो तीहि ऊनकानि सत्त वस्ससतानि होन्तीति वदति. वस्सेकिमन्ति वस्सं एकं इमं, तुम्हाकं एकमेव वस्ससतं इमं जीवितन्ति वदति. को नीधाति एवं परित्तके जीविते को ¶ नु इध कन्ताय विना भवेय्य, अयुत्तं तव पियभरियाय विना भवितुन्ति दीपेति.
कीवतको नूति राजा किन्नरिया वचनं सुत्वा ‘‘इमेसं आयुप्पमाणं पुच्छिस्सामी’’ति चिन्तेत्वा ‘‘तुम्हाकं कित्तको आयू’’ति पुच्छति. अनुस्सवाति सचे वो कस्सचि वदन्तस्स वा सुतं, मातापितूनं वा वुड्ढानं महल्लकानं सन्तिका आगमो अत्थि, अथ मे ततो अनुस्सवा वुड्ढतो आगमा वा एतं अविकम्पमाना अक्खाथ. न चन्तराति अम्हाकं वस्ससहस्सं आयु, अन्तरा च नो पापको जीवितन्तरायकरो रोगोपि नत्थि. अवीतरागाति अञ्ञमञ्ञं अविगतपेमाव हुत्वा.
तं सुत्वा राजा ‘‘इमे हि नाम तिरच्छानगता हुत्वा एकरत्तिं विप्पयोगेन सत्त वस्ससतानि रोदन्ता विचरन्ति, अहं पन तियोजनसतिके रज्जे महासम्पत्तिं पहाय अरञ्ञे विचरामि, अहो अकिच्चकारिम्ही’’ति ततोव निवत्तो बाराणसिं गन्त्वा ‘‘किं ते, महाराज, हिमवन्ते ¶ अच्छरियं दिट्ठ’’न्ति अमच्चेहि ¶ पुट्ठो सब्बं आरोचेत्वा ततो पट्ठाय दानानि ददन्तो भोगे भुञ्जि. तमत्थं पकासेन्तो सत्था –
‘‘इदञ्च सुत्वान अमानुसानं, भल्लातियो इत्तरं जीवितन्ति;
निवत्तथ न मिगवं अचरि, अदासि दानानि अभुञ्जि भोगे’’ति. –
इमं गाथं वत्वा पुन ओवदन्तो द्वे गाथा अभासि –
‘‘इदञ्च सुत्वान अमानुसानं, सम्मोदथ मा कलहं अकत्थ;
मा वो तपी अत्तकम्मापराधो, यथापि ते किम्पुरिसेकरत्तं.
‘‘इदञ्च सुत्वान अमानुसानं, सम्मोदथ मा विवादं अकत्थ;
मा वो तपी अत्तकम्मापराधो, यथापि ते किम्पुरिसेकरत्त’’न्ति.
तत्थ ¶ अमानुसानन्ति किन्नरानं. अत्तकम्मापराधोति अत्तनो कम्मदोसो. किम्पुरिसेकरत्तन्ति यथा ते किम्पुरिसे एकरत्तिं कतो अत्तनो कम्मदोसो तपि, तथा तुम्हेपि मा तपीति अत्थो.
मल्लिका देवी तथागतस्स धम्मदेसनं सुत्वा उट्ठायासना अञ्जलिं पग्गय्ह दसबलस्स थुतिं करोन्ती ओसानगाथमाह –
‘‘विविधं अधिमना सुणोमहं, वचनपथं तव अत्थसंहितं;
मुञ्चं गिरं नुदसेव मे दरं, समण सुखावह जीव मे चिर’’न्ति.
तत्थ विविधं अधिमना सुणोमहन्ति भन्ते, तुम्हेहि विविधेहि नानाकारणेहि अलङ्करित्वा देसितं धम्मदेसनं अहं अधिमना पसन्नचित्ता हुत्वा सुणोमि. वचनपथन्ति तं तुम्हेहि वुत्तं विविधवचनं. मुञ्चं गिरं नुदसेव मे दरन्ति कण्णसुखं मधुरं गिरं मुञ्चन्तो मम हदये सोकदरथं नुदसियेव हरसियेव. समण ¶ सुखावह जीव मे चिरन्ति भन्ते बुद्धसमण, दिब्बमानुसलोकियलोकुत्तरसुखावह मम सामि धम्मराज, चिरं जीवाति.
कोसलराजा ¶ ततो पट्ठाय ताय सद्धिं समग्गवासं वसि.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा किन्नरो कोसलराजा अहोसि, किन्नरी मल्लिका देवी, भल्लातियराजा अहमेव अहोसि’’न्ति.
भल्लातियजातकवण्णना अट्ठमा.
[५०५] ९. सोमनस्सजातकवण्णना
को तं हिंसति हेठेतीति इदं सत्था जेतवने विहरन्तो देवदत्तस्स वधाय परिसक्कनं आरब्भ कथेसि. तदा हि सत्था ‘‘न, भिक्खवे, इदानेव, पुब्बेपेस मम वधाय परिसक्कियेवा’’ति वत्वा अतीतं आहरि.
अतीते ¶ कुरुरट्ठे उत्तरपञ्चालनगरे रेणु नाम राजा रज्जं कारेसि. तदा महारक्खितो नाम तापसो पञ्चसततापसपरिवारो हिमवन्ते चिरं वसित्वा लोणम्बिलसेवनत्थाय चारिकं चरन्तो उत्तरपञ्चालनगरं पत्वा राजुय्याने वसित्वा सपरिसो पिण्डाय चरन्तो राजद्वारं पापुणि. राजा इसिगणं दिस्वा इरियापथे पसन्नो अलङ्कतमहातले निसीदापेत्वा पणीतेनाहारेन परिविसित्वा ‘‘भन्ते, इमं वस्सारत्तं मम उय्यानेयेव वसथा’’ति वत्वा तेहि सद्धिं उय्यानं गन्त्वा वसनट्ठानानि कारेत्वा पब्बजितपरिक्खारे दत्वा वन्दित्वा निक्खमि. ततो पट्ठाय सब्बेपि ते राजनिवेसने भुञ्जन्ति. राजा पन अपुत्तको पुत्तं पत्थेति, पुत्ता नुप्पज्जन्ति. वस्सारत्तच्चयेन महारक्खितो ‘‘इदानि हिमवन्तो रमणीयो, तत्थेव गमिस्सामा’’ति राजानं आपुच्छित्वा रञ्ञा कतसक्कारसम्मानो निक्खमित्वा अन्तरामग्गे मज्झन्हिकसमये मग्गा ओक्कम्म एकस्स सन्दच्छायस्स रुक्खस्स हेट्ठा तरुणतिणपिट्ठे सपरिवारो निसीदि.
तापसा कथं समुट्ठापेसुं ‘‘राजगेहे वंसानुरक्खितो पुत्तो नत्थि, साधु वतस्स सचे राजा पुत्तं लभेय्य, पवेणि घटीयेथा’’ति. महारक्खितो तेसं कथं सुत्वा ‘‘भविस्सति नु खो रञ्ञो ¶ पुत्तो, उदाहु नो’’ति उपधारेन्तो ‘‘भविस्सती’’ति ञत्वा एवमाह ‘‘मा भोन्तो चिन्तयित्थ, अज्ज पच्चूसकाले एको देवपुत्तो चवित्वा रञ्ञो अग्गमहेसिया कुच्छिम्हि पटिसन्धिं गण्हिस्सती’’ति. तं सुत्वा एको कुटजटिलो ‘‘इदानि राजकुलूपको भविस्सामी’’ति ¶ चिन्तेत्वा तापसानं गमनकाले गिलानालयं कत्वा निपज्जित्वा ‘‘एहि गच्छामा’’ति वुत्तो ‘‘न सक्कोमी’’ति आह. महारक्खितो तस्स निपन्नकारणं ञत्वा ‘‘यदा सक्कोसि, तदा आगच्छेय्यासी’’ति वत्वा इसिगणं आदाय हिमवन्तमेव गतो. कुहकोपि निवत्तित्वा वेगेनागन्त्वा राजद्वारे ठत्वा ‘‘महारक्खितस्स उपट्ठाकतापसो आगतो’’ति रञ्ञो आरोचापेत्वा रञ्ञा वेगेन पक्कोसापितो पासादं अभिरुय्ह पञ्ञत्तासने निसीदि. राजा कुहकं तापसं वन्दित्वा एकमन्तं निसिन्नो इसीनं आरोग्यं पुच्छित्वा ‘‘भन्ते, अतिखिप्पं निवत्तित्थ, वेगेन केनत्थेनागतत्था’’ति आह. ‘‘आम, महाराज, इसिगणो सुखनिसिन्नो ‘साधु वतस्स, सचे रञ्ञो पवेणिपालको पुत्तो उप्पज्जेय्या’ति कथं समुट्ठापेसि. अहं कथं ¶ सुत्वा ‘‘भविस्सति नु खो रञ्ञो पुत्तो, उदाहु नो’’ति दिब्बचक्खुना ओलोकेन्तो ‘‘महिद्धिको देवपुत्तो चवित्वा अग्गमहेसिया सुधम्माय कुच्छिम्हि निब्बत्तिस्सती’’ति दिस्वा ‘‘अजानन्ता गब्भं नासेय्युं, आचिक्खिस्सामि नेस’’न्ति तुम्हाकं कथनत्थाय आगतो. कथितं ते मया, गच्छामहं, महाराजाति. राजा ‘‘भन्ते, न सक्का गन्तु’’न्ति हट्ठतुट्ठो पसन्नचित्तो कुहकतापसं उय्यानं नेत्वा वसनट्ठानं संविदहित्वा अदासि. सो ततो पट्ठाय राजकुले भुञ्जन्तो वसति, ‘‘दिब्बचक्खुको’’त्वेवस्स नामं अहोसि.
तदा बोधिसत्तो तावतिंसभवना चवित्वा तत्थ पटिसन्धिं गण्हि. जातस्स चस्स नामग्गहणदिवसे ‘‘सोमनस्सकुमारो’’त्वेव नामं करिंसु. सो कुमारपरिहारेन वड्ढति. कुहकतापसोपि उय्यानस्स एकस्मिं पस्से नानप्पकारं सूपेय्यसाकञ्च वल्लिफलानि च रोपेत्वा पण्णिकानं हत्थे विक्किणन्तो धनं सण्ठपेसि. बोधिसत्तस्स सत्तवस्सिककाले रञ्ञो पच्चन्तो ¶ कुप्पि. ‘‘दिब्बचक्खुतापसं मा पमज्जी’’ति कुमारं पटिच्छापेत्वा ‘‘पच्चन्तं वूपसमेस्सामी’’ति गतो. अथेकदिवसं कुमारो ‘‘जटिलं पस्सिस्सामी’’ति उय्यानं गन्त्वा कूटजटिलं एकं गण्ठिककासावं निवासेत्वा एकं पारुपित्वा उभोहि हत्थेहि द्वे उदकघटे गहेत्वा साकवत्थुस्मिं उदकं आसिञ्चन्तं दिस्वा ‘‘अयं कूटजटिलो अत्तनो समणधम्मं अकत्वा पण्णिककम्मं करोती’’ति ञत्वा ‘‘किं करोसि पण्णिकगहपतिका’’ति तं लज्जापेत्वा अवन्दित्वाव निक्खमि. कूटजटिलो ‘‘अयं इदानेव एवरूपो पच्चामित्तो, को जानाति किं करिस्सति, इदानेव नं नासेतुं वट्टती’’ति चिन्तेत्वा रञ्ञो आगमनकाले पासाणफलकं एकमन्तं खिपित्वा पानीयघटं भिन्दित्वा पण्णसालाय तिणानि विकिरित्वा सरीरं तेलेन मक्खेत्वा पण्णसालं पविसित्वा ससीसं पारुपित्वा महादुक्खप्पत्तो विय मञ्चे निपज्जि. राजा आगन्त्वा नगरं पदक्खिणं कत्वा निवेसनं अपविसित्वाव ‘‘मम सामिकं दिब्बचक्खुकं ¶ पस्सिस्सामी’’ति पण्णसालद्वारं गन्त्वा तं विप्पकारं दिस्वा ‘‘किं नु खो एत’’न्ति अन्तो पविसित्वा तं निपन्नकं दिस्वा पादे परिमज्जन्तो पठमं गाथमाह –
‘‘को ¶ तं हिंसति हेठेति, किं दुम्मनो सोचसि अप्पतीतो;
कस्सज्ज मातापितरो रुदन्तु, क्वज्ज सेतु निहतो पथब्या’’ति.
तत्थ हिंसतीति पहरति. हेठेतीति अक्कोसति. क्वज्ज सेतूति को अज्ज सयतु.
तं सुत्वा कूटजटिलो नित्थुनन्तो उट्ठाय दुतियं गाथमाह –
‘‘तुट्ठोस्मि देव तव दस्सनेन, चिरस्सं पस्सामि तं भूमिपाल;
अहिंसको ¶ रेणुमनुप्पविस्स, पुत्तेन ते हेठयितोस्मि देवा’’ति.
इतो परा उत्तानसम्बन्धगाथा पाळिनयेनेव वेदितब्बा –
‘‘आयन्तु दोवारिका खग्गबन्धा, कासाविया यन्तु अन्तेपुरन्तं;
हन्त्वान तं सोमनस्सं कुमारं, छेत्वान सीसं वरमाहरन्तु.
‘‘पेसिता राजिनो दूता, कुमारं एतदब्रवुं;
इस्सरेन वितिण्णोसि, वधं पत्तोसि खत्तिय.
‘‘स राजपुत्तो परिदेवयन्तो, दसङ्गुलिं अञ्जलिं पग्गहेत्वा;
अहम्पि इच्छामि जनिन्द दट्ठुं, जीवं मं नेत्वा पटिदस्सयेथ.
‘‘तस्स तं वचनं सुत्वा, रञ्ञो पुत्तं अदस्सयुं;
पुत्तो च पितरं दिस्वा, दूरतोवज्झभासथ.
‘‘आगच्छुं ¶ दोवारिका खग्गबन्धा, कासाविया हन्तु ममं जनिन्द;
अक्खाहि मे पुच्छितो एतमत्थं, अपराधो को निध ममज्ज अत्थी’’ति.
तत्थ ¶ अहिंसकोति अहं कस्सचि अहिंसको सीलाचारसम्पन्नो. रेणुमनुप्पविस्साति महाराज रेणु, अहं तव पुत्तेन महापरिवारेन अनुपविसित्वा ‘‘अरे कूटतापस, कस्मा त्वं इध वससी’’ति वत्वा पासाणफलकं खिपित्वा घटं भिन्दित्वा हत्थेहि च पादेहि च कोट्टेन्तेन विहेठितोस्मीति एवं सो अभूतमेव भूतं विय कत्वा राजानं सद्दहापेसि. आयन्तूति गच्छन्तु. ‘‘मम सामिम्हि विप्पटिपन्नकालतो पट्ठाय मयिपि सो न लज्जिस्सती’’ति कुज्झित्वा तस्स वधं आणापेन्तो एवमाह. कासावियाति चोरघातका. तेपि फरसुहत्था अत्तनो विधानेन गच्छन्तूति वदति. वरन्ति वरं सीसं उत्तमसीसं छिन्दित्वा आहरन्तु.
राजिनोति भिक्खवे, रञ्ञो सन्तिका दूता रञ्ञा पेसिता वेगेन गन्त्वा मातरा अलङ्करित्वा अत्तनो अङ्के निसीदापितं कुमारं परिवारेत्वा एतदवोचुं. इस्सरेनाति रञ्ञा. वितिण्णोसीति परिच्चत्तोसि. स राजपुत्तोति भिक्खवे, तेसं वचनं सुत्वा मरणभयतज्जितो मातु अङ्कतो उट्ठाय सो राजपुत्तो ¶ . पटिदस्सयेथाति दस्सेथ. तस्साति भिक्खवे, ते दूता कुमारस्स तं वचनं सुत्वा मारेतुं अविसहन्ता गोणं विय नं रज्जुया परिकड्ढन्ता नेत्वा रञ्ञो दस्सयुं. कुमारे पन नीयमाने दासिगणपरिवुता सद्धिं ओरोधेहि सुधम्मापि देवी नागरापि ‘‘मयं निरपराधं कुमारं मारेतुं न दस्सामा’’ति तेन सद्धिंयेव अगमंसु. आगच्छुन्ति तुम्हाकं आणाय मम सन्तिकं आगमिंसु. हन्तुं ममन्ति मं मारेतुं. को नीधाति को नु इध मम अपराधो, येन मं त्वं मारेसीति पुच्छि.
राजा ‘‘भवग्गं अतिनीचं, तव दोसो अतिमहन्तो’’ति तस्स दोसं कथेन्तो गाथमाह –
‘‘सायञ्च ¶ पातो उदकं सजाति, अग्गिं सदा पारिचरतप्पमत्तो;
तं तादिसं संयतं ब्रह्मचारिं, कस्मा तुवं ब्रूसि गहप्पती’’ति.
तत्थ उदकं सजातीति उदकोरोहणकम्मं करोति. तं तादिसन्ति तं तथारूपं मम सामिं दिब्बचक्खुतापसं कस्मा त्वं गहपतिवादेन समुदाचरसीति वदति.
ततो कुमारो ‘‘देव, मय्हं गहपतिञ्ञेव ‘गहपती’ति वदन्तस्स को दोसो’’ति वत्वा गाथमाह –
‘‘ताला ¶ च मूला च फला च देव, परिग्गहा विविधा सन्तिमस्स;
ते रक्खति गोपयतप्पमत्तो, तस्मा अहं ब्रूमि गहप्पती’’ति.
तत्थ मूलाति मूलकादिमूलानि. फलाति नानाविधानि वल्लिफलानि. ते रक्खति गोपयतप्पमत्तोति ते एस तव कुलूपकतापसो पण्णिककम्मं करोन्तो निसीदित्वा रक्खति, वतिं कत्वा गोपयति अप्पमत्तो, तेन कारणेन सो तव ब्राह्मणो गहपति नाम होति.
इति नं अहम्पि ‘‘गहपती’’ति कथेसिं. सचे न सद्दहसि, चतूसु द्वारेसु पण्णिके पुच्छापेहीति. राजा पुच्छापेसि. ते ¶ ‘‘आम, मयं इमस्स हत्थतो पण्णञ्च फलाफलानि च किणामा’’ति आहंसु. पण्णवत्थुम्पि उपधारापेत्वा पच्चक्खमकासि. पण्णसालम्पिस्स पविसित्वा कुमारस्स पुरिसा पण्णविक्कयलद्धं कहापणमासकभण्डिकं नीहरित्वा रञ्ञो दस्सेसुं. राजा महासत्तस्स निद्दोसभावं ञत्वा गाथमाह –
‘‘सच्चं खो एतं वदसि कुमार, परिग्गहा विविधा सन्तिमस्स;
ते रक्खति गोपयतप्पमत्तो, स ब्राह्मणो गहपति तेन होती’’ति.
ततो महासत्तो चिन्तेसि ‘‘एवरूपस्स बालस्स रञ्ञो सन्तिके वासतो हिमवन्तं पविसित्वा पब्बजितुं वरं, परिसमज्झेयेवस्स दोसं आविकत्वा ¶ आपुच्छित्वा अज्जेव निक्खमित्वा पब्बजिस्सामी’’ति. सो परिसाय नमक्कारं कत्वा गाथमाह –
‘‘सुणन्तु मय्हं परिसा समागता, सनेगमा जानपदा च सब्बे;
बालायं बालस्स वचो निसम्म, अहेतुना घातयते मं जनिन्दो’’ति.
तत्थ बालायं बालस्साति अयं राजा सयं बालो इमस्स बालस्स कूटजटिलस्स वचनं सुत्वा अहेतुनाव मं घातयतेति.
एवञ्च पन वत्वा पितरं वन्दित्वा अत्तानं पब्बज्जाय अनुजानापेन्तो इतरं गाथमाह –
‘‘दळ्हस्मि मूले विसटे विरूळ्हे, दुन्निक्कयो वेळु पसाखजातो;
वन्दामि पादानि तव जनिन्द, अनुजान मं पब्बजिस्सामि देवा’’ति.
तत्थ ¶ विसटेति विसाले महन्ते जाते. दुन्निक्कयोति दुन्निक्कड्ढियो.
ततो ¶ परा रञ्ञो च पुत्तस्स च वचनपटिवचनगाथा होन्ति –
‘‘भुञ्जस्सु भोगे विपुले कुमार, सब्बञ्च ते इस्सरियं ददामि;
अज्जेव त्वं कुरूनं होहि राजा, मा पब्बजी पब्बज्जा हि दुक्खा.
‘‘किन्नूध देव तवमत्थि भोगा, पुब्बेवहं देवलोके रमिस्सं;
रूपेहि सद्देहि अथो रसेहि, गन्धेहि फस्सेहि मनोरमेहि.
‘‘भुत्ता ¶ च मे भोगा तिदिवस्मिं देव, परिवारितो अच्छरानं गणेन;
तुवञ्च बालं परनेय्यं विदित्वा, न तादिसे राजकुले वसेय्यं.
‘‘सचाहं बालो परनेय्यो अस्मि, एकापराधं खम पुत्त मय्हं;
पुनपि चे एदिसकं भवेय्य, यथामतिं सोमनस्स करोही’’ति.
तत्थ दुक्खाति तात, पब्बज्जा नाम परपटिबद्धजीविकत्ता दुक्खा, मा पब्बजि, राजा होहीति तं याचि. किन्नूध देवाति देव, ये तव भोगा, तेसु किं नाम भुञ्जितब्बं अत्थि. परिवारितोति परिचारितो, अयमेव वा पाठो. तस्स किर जातिस्सरञाणं उप्पज्जि, तस्मा एवमाह. परनेय्यन्ति अन्धं विय यट्ठिया परेन नेतब्बं. तादिसेति तादिसस्स रञ्ञो सन्तिके न पण्डितेन वसितब्बं, मया अत्तनो ञाणबलेन अज्ज जीवितं लद्धं, नाहं तव सन्तिके वसिस्सामीति ञापेतुं एवमाह. यथामतिन्ति सचे पुन मय्हं एवरूपो दोसो होति, अथ त्वं यथाअज्झासयं करोहीति पुत्तं खमापेसि.
महासत्तो राजानं ओवदन्तो अट्ठ गाथा अभासि –
‘‘अनिसम्म ¶ कतं कम्मं, अनवत्थाय चिन्तितं;
भेसज्जस्सेव वेभङ्गो, विपाको होति पापको.
‘‘निसम्म ¶ च कतं कम्मं, सम्मावत्थाय चिन्तितं;
भेसज्जस्सेव सम्पत्ति, विपाको होति भद्रको.
‘‘अलसो गिही कामभोगी न साधु, असञ्ञतो पब्बजितो न साधु;
राजा न साधु अनिसम्मकारी, यो पण्डितो कोधनो तं न साधु.
‘‘निसम्म ¶ खत्तियो कयिरा, नानिसम्म दिसम्पति;
निसम्मकारिनो राज, यसो कित्ति च वड्ढति.
‘‘निसम्म दण्डं पणयेय्य इस्सरो, वेगा कतं तप्पति भूमिपाल;
सम्मापणीधी च नरस्स अत्था, अनानुतप्पा ते भवन्ति पच्छा.
‘‘अनानुतप्पानि हि ये करोन्ति, विभज्ज कम्मायतनानि लोके;
विञ्ञुप्पसत्थानि सुखुद्रयानि, भवन्ति बुद्धानुमतानि तानि.
‘‘आगच्छुं दोवारिका खग्गबन्धा, कासाविया हन्तु ममं जनिन्द;
मातुञ्च अङ्कस्मिमहं निसिन्नो, आकड्ढितो सहसा तेहि देव.
‘‘कटुकञ्हि सम्बाधं सुकिच्छं पत्तो, मधुरम्पि यं जीवितं लद्ध राज;
किच्छेनहं अज्ज वधा पमुत्तो, पब्बज्जमेवाभिमनोहमस्मी’’ति.
तत्थ ¶ अनिसम्माति अनोलोकेत्वा अनुपधारेत्वा. अनवत्थाय चिन्तितन्ति अनवत्थपेत्वा अतुलेत्वा अतीरेत्वा चिन्तितं. विपाको होति पापकोति तस्स हि यथा नाम भेसज्जस्स वेभङ्गो विपत्ति, एवमेवं विपाको होति पापको. असञ्ञतोति कायादीहि असञ्ञतो दुस्सीलो. तं न साधूति तं तस्स कोधनं न साधु. नानिसम्माति अनिसामेत्वा किञ्चि कम्मं न करेय्य. पणयेय्याति पट्ठपेय्य पवत्तेय्य. वेगाति वेगेन सहसा. सम्मापणीधी चाति योनिसो ठपितेन चित्तेन कता नरस्स अत्था पच्छा अनानुतप्पा भवन्तीति अत्थो. विभज्जाति ‘‘इमानि कातुं युत्तानि, इमानि अयुत्तानी’’ति एवं पञ्ञाय विभजित्वा. कम्मायतनानीति कम्मानि. बुद्धानुमतानीति पण्डितेहि अनुमतानि अनवज्जानि होन्ति. कटुकन्ति ¶ देव ¶ , कटुकं सम्बाधं सुकिच्छं मरणभयं पत्तोम्हि. लद्धाति अत्तनो ञाणबलेन लभित्वा. पब्बज्जमेवाभिमनोहमस्मीति पब्बज्जाभिमुखचित्तोयेवस्मि.
एवं महासत्तेन धम्मे देसिते राजा देविं आमन्तेत्वा गाथमाह –
‘‘पुत्तो तवायं तरुणो सुधम्मे, अनुकम्पको सोमनस्सो कुमारो;
तं याचमानो न लभामि स्वज्ज, अरहसि नं याचितवे तुवम्पी’’ति.
तत्थ याचितवेति याचितुं.
सा पब्बज्जायमेव उयोजेन्ती गाथमाह –
‘‘रमस्सु भिक्खाचरियाय पुत्त, निसम्म धम्मेसु परिब्बजस्सु;
सब्बेसु भूतेसु निधाय दण्डं, अनिन्दितो ब्रह्ममुपेति ठान’’न्ति.
तत्थ निसम्माति पब्बजन्तो च निसामेत्वा मिच्छादिट्ठिकानं पब्बज्जं पहाय सम्मादिट्ठियुत्तं निय्यानिकपब्बज्जं पब्बज.
अथ राजा गाथमाह –
‘‘अच्छेररूपं वत यादिसञ्च, दुक्खितं मं दुक्खापयसे सुधम्मे;
याचस्सु ¶ पुत्तं इति वुच्चमाना, भिय्योव उस्साहयसे कुमार’’न्ति.
तत्थ यादिसञ्चाति यादिसं इदं त्वं वदेसि, तं अच्छरियरूपं वत. दुक्खितन्ति पकतियापि मं दुक्खितं भिय्यो दुक्खापयसि.
पुन देवी गाथमाह –
‘‘ये ¶ विप्पमुत्ता अनवज्जभोगिनो, परिनिब्बुता लोकमिमं चरन्ति;
तमरियमग्गं पटिपज्जमानं, न उस्सहे वारयितुं कुमार’’न्ति.
तत्थ ¶ विप्पमुत्ताति रागादीहि विप्पमुत्ता. परिनिब्बुताति किलेसपरिनिब्बानेन निब्बुता. तमरियमग्गन्ति तं तेसं बुद्धादीनं अरियानं सन्तकं मग्गं पटिपज्जमानं मम पुत्तं वारेतुं न उस्सहामि देवाति.
तस्सा वचनं सुत्वा राजा ओसानगाथमाह –
‘‘अद्धा हवे सेवितब्बा सपञ्ञा, बहुस्सुता ये बहुठानचिन्तिनो;
येसायं सुत्वान सुभासितानि, अप्पोस्सुक्का वीतसोका सुधम्मा’’ति.
तत्थ बहुठानचिन्तिनोति बहुकारणचिन्तिनो. येसायन्ति येसं अयं. सोमनस्सकुमारस्सेव हि सा सुभासितं सुत्वा अप्पोस्सुक्का जाता, राजापि तदेव सन्धायाह.
महासत्तो मातापितरो वन्दित्वा ‘‘सचे मय्हं दोसो अत्थि, खमथा’’ति महाजनस्स अञ्जलिं कत्वा हिमवन्ताभिमुखो गन्त्वा मनुस्सेसु निवत्तेसु मनुस्सवण्णेनागन्त्वा देवताहि सत्त पब्बतराजियो अतिक्कमित्वा हिमवन्तं नीतो विस्सकम्मुना निम्मिताय पण्णसालाय इसिपब्बज्जं पब्बजि. तं तत्थ याव सोळसवस्सकाला राजकुलपरिचारिकवेसेन देवतायेव उपट्ठहिंसु. कूटजटिलम्पि महाजनो पोथेत्वा जीवितक्खयं पापेसि. महासत्तो झानाभिञ्ञं निब्बत्तेत्वा ब्रह्मलोकूपगो अहोसि.
सत्था ¶ इमं धम्मदेसनं आहरित्वा ‘‘एवं, भिक्खवे, पुब्बेपेस मय्हं वधाय परिसक्कियेवा’’ति वत्वा जातकं समोधानेसि – ‘‘तदा कुहको देवदत्तो अहोसि, माता महामाया, महारक्खितो सारिपुत्तो, सोमनस्सकुमारो पन अहमेव अहोसि’’न्ति.
सोमनस्सजातकवण्णना नवमा.
[५०६] १०. चम्पेय्यजातकवण्णना
का ¶ नु विज्जुरिवाभासीति इदं सत्था जेतवने विहरन्तो उपोसथकम्मं आरब्भ कथेसि. तदा हि सत्था ‘‘साधु वो कतं उपासका उपोसथवासं वसन्तेहि, पोराणकपण्डिता नागसम्पत्तिं पहाय उपोसथवासं वसिंसुयेवा’’ति वत्वा तेहि याचितो अतीतं आहरि.
अतीते ¶ अङ्गरट्ठे अङ्गे च मगधरट्ठे मगधे च रज्जं कारेन्ते अङ्गमगधरट्ठानं अन्तरे चम्पा नाम नदी, तत्थ नागभवनं अहोसि. चम्पेय्यो नाम नागराजा रज्जं कारेसि. कदाचि मगधराजा अङ्गरट्ठं गण्हाति, कदाचि अङ्गराजा मगधरट्ठं. अथेकदिवसं मगधराजा अङ्गेन सद्धिं युज्झित्वा युद्धपराजितो अस्सं आरुय्ह पलायन्तो अङ्गरञ्ञो योधेहि अनुबद्धो पुण्णं चम्पानदिं पत्वा ‘‘परहत्थे मरणतो नदिं पविसित्वा मतं सेय्यो’’ति अस्सेनेव सद्धिं नदिं ओतरि. तदा चम्पेय्यो नागराजा अन्तोदके रतनमण्डपं निम्मिनित्वा महापरिवारो महापानं पिवति. अस्सो रञ्ञा सद्धिं उदके निमुज्जित्वा नागरञ्ञो पुरतो ओतरि. नागराजा अलङ्कतपटियत्तं राजानं दिस्वा सिनेहं उप्पादेत्वा आसना उट्ठाय ‘‘मा भायि, महाराजा’’ति राजानं अत्तनो पल्लङ्के निसीदापेत्वा उदके निमुग्गकारणं पुच्छि. राजा यथाभूतं कथेसि. अथ नं ‘‘मा भायि, महाराज, अहं तं द्विन्नं रट्ठानं सामिकं करिस्सामी’’ति अस्सासेत्वा सत्ताहं महन्तं यसं अनुभवित्वा सत्तमे दिवसे मगधराजेन सद्धिं नागभवना निक्खमि. मगधराजा नागराजस्सानुभावेन अङ्गराजानं गहेत्वा जीविता वोरोपेत्वा द्वीसु रट्ठेसु रज्जं कारेसि. ततो पट्ठाय रञ्ञो च नागराजस्स च विस्सासो थिरो अहोसि. राजा अनुसंवच्छरं चम्पानदीतीरे ¶ रतनमण्डपं कारेत्वा महन्तेन परिच्चागेन नागरञ्ञो बलिकम्मं करोति. सोपि महन्तेन परिवारेन नागभवना निक्खमित्वा बलिकम्मं सम्पटिच्छति. महाजनो नागरञ्ञो सम्पत्तिं ओलोकेति.
तदा बोधिसत्तो दलिद्दकुले निब्बत्तो राजपरिसाय सद्धिं नदीतीरं गन्त्वा तं नागराजस्स सम्पत्तिं दिस्वा लोभं उप्पादेत्वा तं पत्थयमानो दानं दत्वा सीलं रक्खित्वा चम्पेय्यनागराजस्स कालकिरियतो सत्तमे दिवसे चवित्वा तस्स वसनपासादे सिरिगब्भे सिरिसयनपिट्ठे निब्बत्ति ¶ . सरीरं सुमनदामवण्णं महन्तं अहोसि. सो तं दिस्वा विप्पटिसारी हुत्वा ‘‘मया कतकुसलनिस्सन्देन छसु कामसग्गेसु इस्सरियं कोट्ठे पटिसामितं धञ्ञं विय अहोसि. स्वाहं इमिस्सा तिरच्छानयोनिया पटिसन्धिं गण्हिं, किं मे जीवितेना’’ति मरणाय चित्तं उप्पादेसि. अथ नं सुमना नाम नागमाणविका दिस्वा ‘‘महानुभावो सत्तो निब्बत्तो भविस्सती’’ति सेसनागमाणविकानं सञ्ञं अदासि, सब्बा नानातूरियहत्था आगन्त्वा तस्स उपहारं करिंसु. तस्स तं नागभवनं सक्कभवनं विय अहोसि, मरणचित्तं पटिप्पस्सम्भि, सप्पसरीरं विजहित्वा सब्बालङ्कारपटिमण्डितो सयनपिट्ठे निसीदि. अथस्स ततो पट्ठाय यसो महा अहोसि.
सो तत्थ नागरज्जं कारेन्तो अपरभागे विप्पटिसारी हुत्वा ‘‘किं मे इमाय तिरच्छानयोनिया ¶ , उपोसथवासं वसित्वा इतो मुच्चित्वा मनुस्सपथं गन्त्वा सच्चानि पटिविज्झित्वा दुक्खस्सन्तं करिस्सामी’’ति चिन्तेत्वा ततो पट्ठाय तस्मिंयेव पासादे उपोसथकम्मं करोति. अलङ्कतनागमाणविका तस्स सन्तिकं गच्छन्ति, येभुय्येनस्स सीलं भिज्जति. सो ततो पट्ठाय पासादा निक्खमित्वा उय्यानं गच्छति. ता तत्रापि गच्छन्ति, उपोसथो भिज्जतेव. सो चिन्तेसि ‘‘मया इतो नागभवना निक्खमित्वा मनुस्सलोकं गन्त्वा उपोसथवासं वसितुं वट्टती’’ति. सो ततो पट्ठाय ¶ उपोसथदिवसेसु नागभवना निक्खमित्वा एकस्स पच्चन्तगामस्स अविदूरे महामग्गसमीपे वम्मिकमत्थके ‘‘मम चम्मादीहि अत्थिका गण्हन्तु, मं कीळासप्पं वा कातुकामा करोन्तू’’ति सरीरं दानमुखे विस्सज्जेत्वा भोगे आभुजित्वा निपन्नो उपोसथवासं वसति. महामग्गेन गच्छन्ता च आगच्छन्ता च तं दिस्वा गन्धादीहि पूजेत्वा पक्कमन्ति. पच्चन्तगामवासिनो गन्त्वा ‘‘महानुभावो नागराजा’’ति तस्स उपरि मण्डपं करित्वा समन्ता वालुकं ओकिरित्वा गन्धादीहि पूजयिंसु. ततो पट्ठाय मनुस्सा महासत्ते पसीदित्वा पूजं कत्वा पुत्तं पत्थेन्ति, धीतरं पत्थेन्ति.
महासत्तोपि उपोसथकम्मं करोन्तो चातुद्दसीपन्नरसीसु वम्मिकमत्थके निपज्जित्वा पाटिपदे नागभवनं गच्छति. तस्सेवं उपोसथं करोन्तस्स अद्धा वीतिवत्तो. एकदिवसं सुमना अग्गमहेसी आह ‘‘देव ¶ , त्वं मनुस्सलोकं गन्त्वा उपोसथं उपवससि, मनुस्सलोको च सासङ्को सप्पटिभयो, सचे ते भयं उप्पज्जेय्य, अथ मयं येन निमित्तेन जानेय्याम, तं नो आचिक्खाही’’ति. अथ नं महासत्तो मङ्गलपोक्खरणिया तीरं नेत्वा ‘‘सचे मं भद्दे, कोचि पहरित्वा किलमेस्सति, इमिस्सा पोक्खरणिया उदकं आविलं भविस्सति, सचे सुपण्णो गहेस्सति, उदकं पक्कुथिस्सति, सचे अहितुण्डिको गण्हिस्सति, उदकं लोहितवण्णं भविस्सती’’ति आह. एवं तस्सा तीणि निमित्तानि आचिक्खित्वा चातुद्दसीउपोसथं अधिट्ठाय नागभवना निक्खमित्वा तत्थ गन्त्वा वम्मिकमत्थके निपज्जि सरीरसोभाय वम्मिकं सोभयमानो. सरीरञ्हिस्स रजतदामं विय सेतं अहोसि मत्थको रत्तकम्बलगेण्डुको विय. इमस्मिं पन जातके बोधिसत्तस्स सरीरं नङ्गलसीसपमाणं अहोसि, भूरिदत्तजातके (जा. २.२२.७८४ आदयो) ऊरुप्पमाणं, सङ्खपालजातके (जा. २.१७.१४३ आदयो) एकदोणिकनावपमाणं.
तदा एको बाराणसिवासी माणवो तक्कसिलं गन्त्वा दिसापामोक्खस्स आचरियस्स सन्तिके अलम्पायनमन्तं ¶ उग्गण्हित्वा तेन मग्गेन अत्तनो गेहं गच्छन्तो महासत्तं दिस्वा ‘‘इमं सप्पं गहेत्वा गामनिगमराजधानीसु कीळापेन्तो धनं उप्पादेस्सामी’’ति चिन्तेत्वा दिब्बोसधानि ¶ गहेत्वा दिब्बमन्तं परिवत्तेत्वा तस्स सन्तिकं अगमासि. दिब्बमन्तसुतकालतो पट्ठाय महासत्तस्स कण्णेसु अयसलाकपवेसनकालो विय जातो, मत्थको सिखरेन अभिमत्थियमानो विय जातो. सो ‘‘को नु खो एसो’’ति भोगन्तरतो सीसं उक्खिपित्वा ओलोकेन्तो अहितुण्डिकं दिस्वा चिन्तेसि ‘‘मम विसं महन्तं, सचाहं कुज्झित्वा नासवातं विस्सज्जेस्सामि, एतस्स सरीरं भस्ममुट्ठि विय विप्पकिरिस्सति, अथ मे सीलं खण्डं भविस्सति, न दानि तं ओलोकेस्सामी’’ति. सो अक्खीनि निम्मीलेत्वा सीसं भोगन्तरे ठपेसि.
अहितुण्डिको ¶ ब्राह्मणो ओसधं खादित्वा मन्तं परिवत्तेत्वा खेळं महासत्तस्स सरीरे ओपि, ओसधानञ्च मन्तस्स चानुभावेन खेळेन फुट्ठफुट्ठट्ठाने फोटानं उट्ठानकालो विय जातो. अथ नं सो नङ्गुट्ठे गहेत्वा कड्ढित्वा दीघसो निपज्जापेत्वा अजपदेन दण्डेन उप्पीळेन्तो दुब्बलं कत्वा सीसं दळ्हं गहेत्वा निप्पीळि, महासत्तस्स मुखं विवरि. अथस्स मुखे खेळं ओपित्वा ओसधमन्तं कत्वा दन्ते भिन्दि, मुखं लोहितस्स पूरि. महासत्तो अत्तनो सीलभेदभयेन एवरूपं दुक्खं अधिवासेन्तो अक्खीनि उम्मीलेत्वा ओलोकनमत्तम्पि नाकरि. सोपि ‘‘नागराजानं दुब्बलं करिस्सामी’’ति नङ्गुट्ठतो पट्ठायस्स अट्ठीनि चुण्णयमानो विय सकलसरीरं मद्दित्वा पट्टकवेठनं नाम वेठेसि, तन्तमज्जितं नाम मज्जि, नङ्गुट्ठं गहेत्वा दुस्सपोथिमं नाम पोथेसि. महासत्तस्स सकलसरीरं लोहितमक्खितं अहोसि. सो महावेदनं अधिवासेसि.
अथस्स दुब्बलभावं ञत्वा वल्लीहि पेळं ¶ करित्वा तत्थ नं पक्खिपित्वा पच्चन्तगामं नेत्वा महाजनमज्झे कीळापेसि. नीलादीसु वण्णेसु वट्टचतुरस्सादीसु सण्ठानेसु अणुंथूलादीसु पमाणेसु यं यं ब्राह्मणो इच्छति, महासत्तो तंतदेव कत्वा नच्चति, फणसतं फणसहस्सम्पि करोतियेव. महाजनो पसीदित्वा बहुं धनं अदासि. एकदिवसमेव कहापणसहस्सञ्चेव सहस्सग्घनके च परिक्खारे लभि. ब्राह्मणो आदितोव सहस्सं लभित्वा ‘‘विस्सज्जेस्सामी’’ति चिन्तेसि, तं पन धनं लभित्वा ‘‘पच्चन्तगामेयेव ताव मे एत्तकं धनं लद्धं, राजराजमहामच्चानं सन्तिके बहुं धनं लभिस्सामी’’ति सकटञ्च सुखयानकञ्च गहेत्वा सकटे परिक्खारे ठपेत्वा सुखयानके निसिन्नो महन्तेन परिवारेन महासत्तं गामनिगमादीसु कीळापेन्तो ‘‘बाराणसियं उग्गसेनरञ्ञो सन्तिके कीळापेत्वा विस्सज्जेस्सामी’’ति अगमासि. सो मण्डूके मारेत्वा नागरञ्ञो देति. नागराजा ‘‘पुनप्पुनं एस मं निस्साय मारेस्सती’’ति न खादति. अथस्स मधुलाजे अदासि. महासत्तो ‘‘सचाहं भोजनं ¶ गण्हिस्सामि, अन्तोपेळाय एव मरणं भविस्सती’’ति तेपि न खादति. ब्राह्मणो मासमत्तेन बाराणसिं पत्वा द्वारगामेसु कीळापेन्तो बहुं धनं लभि.
राजापि ¶ नं पक्कोसापेत्वा ‘‘अम्हाकं कीळापेही’’ति आह. ‘‘साधु, देव, स्वे पन्नरसे तुम्हाकं कीळापेस्सामी’’ति. राजा ‘‘स्वे नागराजा राजङ्गणे नच्चिस्सति, महाजनो सन्निपतित्वा पस्सतू’’ति भेरिं चरापेत्वा पुनदिवसे राजङ्गणं अलङ्कारापेत्वा ब्राह्मणं पक्कोसापेसि. सो रतनपेळाय महासत्तं नेत्वा विचित्तत्थरे पेळं ठपेत्वा निसीदि. राजापि पासादा ओरुय्ह महाजनपरिवुतो राजासने निसीदि. ब्राह्मणो महासत्तं नीहरित्वा नच्चापेसि. महाजनो सकभावेन सण्ठातुं असक्कोन्तो चेलुक्खेपसहस्सं पवत्तेति. बोधिसत्तस्स उपरि सत्तरतनवस्सं वस्सति. तस्स गहितस्स मासो सम्पूरि. एत्तकं कालं निराहारोव अहोसि. सुमना ¶ ‘‘अतिचिरायति मे पियसामिको, इदानिस्स इध अनागच्छन्तस्स मासो सम्पुण्णो, किं नु खो कारण’’न्ति गन्त्वा पोक्खरणिं ओलोकेन्ती लोहितवण्णं उदकं दिस्वा ‘‘अहितुण्डिकेन गहितो भविस्सती’’ति ञत्वा नागभवना निक्खमित्वा वम्मिकसन्तिकं गन्त्वा महासत्तस्स गहितट्ठानञ्च किलमितट्ठानञ्च दिस्वा रोदित्वा कन्दित्वा पच्चन्तगामं गन्त्वा पुच्छित्वा तं पवत्तिं सुत्वा बाराणसिं गन्त्वा राजङ्गणे परिसमज्झे आकासे रोदमाना अट्ठासि. महासत्तो नच्चन्तोव आकासं ओलोकेत्वा तं दिस्वा लज्जितो पेळं पविसित्वा निपज्जि. राजा तस्स पेळं पविट्ठकाले ‘‘किं नु खो कारण’’न्ति इतो चितो च ओलोकेन्तो तं आकासे ठितं दिस्वा पठमं गाथमाह –
‘‘का नु विज्जुरिवाभासि, ओसधी विय तारका;
देवता नुसि गन्धब्बी, न तं मञ्ञामी मानुसि’’न्ति.
तत्थ न तं मञ्ञामि मानुसिन्ति अहं तं मानुसीति न मञ्ञामि, तया एकाय देवताय गन्धब्बिया वा भवितुं वट्टतीति वदति.
इदानि तेसं वचनपटिवचनगाथा होन्ति –
‘‘नम्हि देवी न गन्धब्बी, न महाराज मानुसी;
नागकञ्ञास्मि भद्दन्ते, अत्थेनम्हि इधागता.
‘‘विब्भन्तचित्ता ¶ ¶ कुपितिन्द्रियासि, नेत्तेहि ते वारिगणा सवन्ति;
किं ते नट्ठं किं पन पत्थयाना, इधागता नारि तदिङ्घ ब्रूहि.
‘‘यमुग्गतेजो उरगोति चाहु, नागोति नं आहु जना जनिन्द;
तमग्गही पुरिसो जीविकत्थो, तं बन्धना मुञ्च पती ममेसो.
‘‘कथं न्वयं बलविरियूपपन्नो, हत्थत्तमागच्छि वनिब्बकस्स;
अक्खाहि मे नागकञ्ञे तमत्थं, कथं विजानेमु गहीतनागं.
‘‘नगरम्पि ¶ नागो भस्मं करेय्य, तथा हि सो बलविरियूपपन्नो;
धम्मञ्च नागो अपचायमानो, तस्मा परक्कम्म तपो करोती’’ति.
तत्थ अत्थेनम्हीति अहं एकं कारणं पटिच्च इधागता. कुपितिन्द्रियाति किलन्तिन्द्रिया. वारिगणाति अस्सुबिन्दुघटा. उरगोति चाहूति उरगोति चायं महाजनो कथेसि. तमग्गही पुरिसोति अयं पुरिसो तं नागराजानं जीविकत्थाय अग्गहेसि. वनिब्बकस्साति इमस्स वनिब्बकस्स कथं नु एस महानुभावो समानो हत्थत्तं आगतोति पुच्छति. धम्मञ्चाति पञ्चसीलधम्मं उपोसथवासधम्मञ्च गरुं करोन्तो विहरति, तस्मा इमिना पुरिसेन गहितोपि ‘‘सचाहं इमस्स उपरि नासवातं विस्सज्जेस्सामि, भस्ममुट्ठि विय विकिरिस्सति, एवं मे सीलं भिज्जिस्सती’’ति सीलभेदभया परक्कम्म तं दुक्खं अधिवासेत्वा तपो करोति, वीरियमेव करोतीति आह.
राजा ‘‘कहं पनेसो इमिना गहितो’’ति पुच्छि. अथस्स सा आचिक्खन्ती गाथमाह –
‘‘चातुद्दसिं ¶ पञ्चदसिञ्च राज, चतुप्पथे सम्मति नागराजा;
तमग्गही पुरिसो जीविकत्थो, तं बन्धना मुञ्च पती ममेसो’’ति.
तत्थ चतुप्पथेति चतुक्कमग्गस्स आसन्नट्ठाने एकस्मिं वम्मिके चतुरङ्गसमन्नागतं अधिट्ठानं अधिट्ठहित्वा उपोसथवासं वसन्तो निपज्जतीति अत्थो. तं बन्धनाति तं एवं धम्मिकं गुणवन्तं नागराजानं एतस्स धनं दत्वा पेळबन्धना पमुञ्च.
एवञ्च ¶ पन वत्वा पुनपि तं याचन्ती द्वे गाथा अभासि –
‘‘सोळसित्थिसहस्सानि, आमुत्तमणिकुण्डला;
वारिगेहसया नारी, तापि तं सरणं गता.
‘‘धम्मेन मोचेहि असाहसेन, गामेन निक्खेन गवं सतेन;
ओस्सट्ठकायो उरगो चरातु, पुञ्ञत्थिको मुञ्चतु बन्धनस्मा’’ति.
तत्थ ¶ सोळसित्थिसहस्सानीति मा त्वं एस यो वा सो वा दलिद्दनागोति मञ्ञित्थ. एतस्स हि एत्तका सब्बालङ्कारपटिमण्डिता इत्थियोव, सेसा सम्पत्ति अपरिमाणाति दस्सेति. वारिगेहसयाति उदकच्छदनं उदकगब्भं कत्वा तत्थ सयनसीला. ओस्सट्ठकायोति निस्सट्ठकायो हुत्वा. चरातूति चरतु.
अथ नं राजा तिस्सो गाथा अभासि –
‘‘धम्मेन मोचेमि असाहसेन, गामेन निक्खेन गवं सतेन;
ओस्सट्ठकायो उरगो चरातु, पुञ्ञत्थिको मुञ्चतु बन्धनस्मा.
‘‘दम्मि निक्खसतं लुद्द, थूलञ्च मणिकुण्डलं;
चतुस्सदञ्च पल्लङ्कं, उमापुप्फसरिन्निभं.
‘‘द्वे ¶ च सादिसियो भरिया, उसभञ्च गवं सतं;
ओस्सट्ठकायो उरगो चरातु, पुञ्ञत्थिको मुञ्चतु बन्धनस्मा’’ति.
तत्थ लुद्दाति राजा उरगं मोचेतुं अहितुण्डिकं आमन्तेत्वा तस्स दातब्बं देय्यधम्मं दस्सेन्तो एवमाह. गाथा पन हेट्ठा वुत्तत्थायेव.
अथ नं लुद्दो आह –
‘‘विनापि ¶ दाना तव वचनं जनिन्द, मुञ्चेमु नं उरगं बन्धनस्मा;
ओस्सट्ठकायो उरगो चरातु, पुञ्ञत्थिको मुञ्चतु बन्धनस्मा’’ति.
तत्थ तव वचनन्ति महाराज, विनापि दानेन तव वचनमेव अम्हाकं गरु. मुञ्चेमु नन्ति मुञ्चिस्सामि एतन्ति वदति.
एवञ्च पन वत्वा महासत्तं पेळतो नीहरि. नागराजा निक्खमित्वा पुप्फन्तरं पविसित्वा तं अत्तभावं विजहित्वा माणवकवण्णेन अलङ्कतसरीरो हुत्वा पथविं भिन्दन्तो विय निक्खन्तो अट्ठासि. सुमना आकासतो ओतरित्वा तस्स सन्तिके ठिता. नागराजा अञ्जलिं पग्गय्ह राजानं नमस्समानो अट्ठासि. तमत्थं ¶ पकासेन्तो सत्था द्वे गाथा अभासि –
‘‘मुत्तो चम्पेय्यको नागो, राजानं एतदब्रवि;
नमो ते कासिराजत्थु, नमो ते कासिवड्ढन;
अञ्जलिं ते पग्गण्हामि, पस्सेय्यं मे निवेसनं.
‘‘अद्धा हि दुब्बिस्ससमेतमाहु, यं मानुसो विस्ससे अमानुसम्हि;
सचे च मं याचसि एतमत्थं, दक्खेमु ते नाग निवेसनानी’’ति.
तत्थ ¶ पस्सेय्यं मे निवेसनन्ति मम निवेसनं चम्पेय्यनागभवनं रमणीयं पस्सितब्बयुत्तकं. तं ते अहं दस्सेतुकामो, तं सबलवाहनो त्वं आगन्त्वा पस्स, नरिन्दाति वदति. दुब्बिस्ससन्ति दुविस्सासनीयं. सचे चाति सचे मं याचसि, पस्सेय्याम ते निवेसनानि, अपि च खो पन तं न सद्दहामीति वदति.
अथ नं सद्दहापेतुं सपथं करोन्तो महासत्तो द्वे गाथा अभासि –
‘‘सचेपि वातो गिरिमावहेय्य, चन्दो च सुरियो च छमा पतेय्युं;
सब्बा च नज्जो पटिसोतं वजेय्युं, न त्वेवहं राज मुसा भणेय्यं.
‘‘नभं ¶ फलेय्य उदधीपि सुस्से, संवट्टये भूतधरा वसुन्धरा;
सिलुच्चयो मेरु समूलमुप्पते, न त्वेवहं राज मुसा भणेय्य’’न्ति.
तत्थ संवट्टये भूतधरा वसुन्धराति अयं भूतधराति च वसुन्धराति च सङ्खं गता महापथवी किलञ्जं विय संवट्टेय्य. समूलमुप्पतेति एवं महासिनेरुपब्बतो समूलो उट्ठाय पुराणपण्णं विय आकासे पक्खन्देय्य.
सो महासत्तेन एवं वुत्तेपि असद्दहन्तो –
‘‘अद्धा हि दुब्बिस्ससमेतमाहु, यं मानुसो विस्ससे अमानुसम्हि;
सचे ¶ च मं याचसि एतमत्थं, दक्खेमु ते नाग निवेसनानी’’ति. –
पुनपि तमेव गाथं वत्वा ‘‘त्वं मया कतगुणं जानितुं अरहसि, सद्दहितुं पन युत्तभावं वा अयुत्तभावं वा अहं जानिस्सामी’’ति पकासेन्तो इतरं गाथमाह –
‘‘तुम्हे ¶ खोत्थ घोरविसा उळारा, महातेजा खिप्पकोपी च होथ;
मंकारणा बन्धनस्मा पमुत्तो, अरहसि नो जानितुये कतानी’’ति.
तत्थ उळाराति उळारविसा. जानितुयेति जानितुं.
अथ नं सद्दहापेतुं पुन सपथं करोन्तो महासत्तो गाथमाह –
‘‘सो पच्चतं निरये घोररूपे, मा कायिकं सातमलत्थ किञ्चि;
पेळाय बद्धो मरणं उपेतु, यो तादिसं कम्मकतं न जाने’’ति.
तत्थ पच्चतन्ति पच्चतु. कम्मकतन्ति कतकम्मं एवं गुणकारकं तुम्हादिसं यो न जानाति, सो एवरूपो होतूति वदति.
अथस्स राजा सद्दहित्वा थुतिं करोन्तो गाथमाह –
‘‘सच्चप्पटिञ्ञा ¶ तव मेस होतु, अक्कोधनो होहि अनुपनाही;
सब्बञ्च ते नागकुलं सुपण्णा, अग्गिंव गिम्हेसु विवज्जयन्तू’’ति.
तत्थ तव मेस होतूति तव एसा पटिञ्ञा सच्चा होतु. अग्गिंव गिम्हेसु विवज्जयन्तूति यथा मनुस्सा गिम्हकाले सन्तापं अनिच्छन्ता जलमानं अग्गिं विवज्जेन्ति, एवं विवज्जेन्तु दूरतोव परिहरन्तु.
महासत्तोपि रञ्ञो थुतिं करोन्तो इतरं गाथमाह –
‘‘अनुकम्पसी नागकुलं जनिन्द, माता यथा सुप्पियं एकपुत्तं;
अहञ्च ते नागकुलेन सद्धिं, काहामि वेय्यावटिकं उळार’’न्ति.
तं ¶ ¶ सुत्वा राजा नागभवनं गन्तुकामो सेनं गमनसज्जं कातुं आणापेन्तो गाथमाह –
‘‘योजेन्तु वे राजरथे सुचित्ते, कम्बोजके अस्सतरे सुदन्ते;
नागे च योजेन्तु सुवण्णकप्पने, दक्खेमु नागस्स निवेसनानी’’ति.
तत्थ कम्बोजके अस्सतरे सुदन्तेति सुसिक्खिते कम्बोजरट्ठसम्भवे अस्सतरे योजेन्तु.
इतरा अभिसम्बुद्धगाथा –
‘‘भेरी मुदिङ्गा पणवा च सङ्खा, अवज्जयिंसु उग्गसेनस्स रञ्ञो;
पायासि राजा बहु सोभमानो, पुरक्खतो नारिगणस्स मज्झे’’ति.
तत्थ बहु सोभमानोति भिक्खवे, बाराणसिराजा सोळसहि नारीसहस्सेहि पुरक्खतो परिवारितो तस्स नारीगणस्स मज्झे बाराणसितो नागभवनं गच्छन्तो अतिविय सोभमानो पायासि.
तस्स नगरा निक्खन्तकालेयेव महासत्तो अत्तनो आनुभावेन नागभवनं सब्बरतनमयं पाकारञ्च द्वारट्टालके च दिस्समानरूपे कत्वा नागभवनगामिं मग्गं अलङ्कतपटियत्तं मापेसि ¶ . राजा सपरिसो तेन मग्गेन नागभवनं पविसित्वा रमणीयं भूमिभागञ्च पासादे च अद्दस. तमत्थं पकासेन्तो सत्था आह –
‘‘सुवण्णचितकं भूमिं, अद्दक्खि कासिवड्ढनो;
सोवण्णमयपासादे, वेळुरियफलकत्थते.
‘‘स राजा पाविसि ब्यम्हं, चम्पेय्यस्स निवेसनं;
आदिच्चवण्णसन्निभं, कंसविज्जुपभस्सरं.
‘‘नानारुक्खेहि ¶ सञ्छन्नं, नानागन्धसमीरितं;
सो पावेक्खि कासिराजा, चम्पेय्यस्स निवेसनं.
‘‘पविट्ठस्मिं कासिरञ्ञे, चम्पेय्यस्स निवेसनं;
दिब्बा तूरिया पवज्जिंसु, नागकञ्ञा च नच्चिसुं.
‘‘तं ¶ नागकञ्ञा चरितं गणेन, अन्वारुही कासिराजा पसन्नो;
निसीदि सोवण्णमयम्हि पीठे, सापस्सये चन्दनसारलित्ते’’ति.
तत्थ सुवण्णचितकन्ति सुवण्णवालुकाय सन्थतं. ब्यम्हन्ति अलङ्कतनागभवनं. चम्पेय्यस्साति नागभवनं पविसित्वा चम्पेय्यनागराजस्स निवेसनं पाविसि. कंसविज्जुपभस्सरन्ति मेघमुखे सञ्चरणसुवण्णविज्जु विय ओभासमानं. नानागन्धसमीरितन्ति नानाविधेहि दिब्बगन्धेहि अनुसञ्चरितं. चरितं गणेनाति तं निवेसनं नागकञ्ञागणेन चरितं अनुसञ्चरितं. चन्दनसारलित्तेति दिब्बसारचन्दनेन अनुलित्ते.
तत्थ निसिन्नमत्तस्सेवस्स नानग्गरसं दिब्बभोजनं उपनामेसुं, तथा सोळसन्नं इत्थिसहस्सानं सेसराजपरिसाय च. सो सत्ताहमत्तं सपरिसो दिब्बन्नपानादीनि परिभुञ्जित्वा दिब्बेहि कामगुणेहि अभिरमित्वा सुखसयने निसिन्नो महासत्तस्स यसं वण्णेत्वा ‘‘नागराज, त्वं एवरूपं सम्पत्तिं पहाय मनुस्सलोके वम्मिकमत्थके निपज्जित्वा कस्मा उपोसथवासं वसी’’ति पुच्छि. सोपिस्स कथेसि. तमत्थं पकासेन्तो सत्था आह –
‘‘सो ¶ तत्थ भुत्वा च अथो रमित्वा, चम्पेय्यकं कासिराजा अवोच;
विमानसेट्ठानि इमानि तुय्हं, आदिच्चवण्णानि पभस्सरानि;
नेतादिसं अत्थि मनुस्सलोके, किं पत्थयं नाग तपो करोसि.
‘‘ता ¶ कम्बुकायूरधरा सुवत्था, वट्टङ्गुली तम्बतलूपपन्ना;
पग्गय्ह पायेन्ति अनोमवण्णा, नेतादिसं अत्थि मनुस्सलोके;
किं पत्थयं नाग तपो करोसि.
‘‘नज्जो ¶ च तेमा पुथुलोममच्छा, आटासकुन्ताभिरुदा सुतित्था;
नेतादिसं अत्थि मनुस्सलोके, किं पत्थयं नाग तपो करोसि.
‘‘कोञ्चा मयूरा दिविया च हंसा, वग्गुस्सरा कोकिला सम्पतन्ति;
नेतादिसं अत्थि मनुस्सलोके, किं पत्थयं नाग तपो करोसि.
‘‘अम्बा च साला तिलका च जम्बुयो, उद्दालका पाटलियो च फुल्ला;
नेतादिसं अत्थि मनुस्सलोके, किं पत्थयं नाग तपो करोसि.
‘‘इमा च ते पोक्खरञ्ञो समन्ततो, दिब्बा च गन्धा सततं पवायन्ति;
नेतादिसं अत्थि मनुस्सलोके, किं पत्थयं नाग तपो करोसि.
‘‘न पुत्तहेतु न धनस्स हेतु, न आयुनो चापि जनिन्द हेतु;
मनुस्सयोनिं अभिपत्थयानो, तस्मा परक्कम्म तपो करोमी’’ति.
तत्थ ताति सोळससहस्सनागकञ्ञायो सन्धायाह. कम्बुकायूरधराति सुवण्णाभरणधरा. वट्टङ्गुलीति पवाळङ्कुरसदिसवट्टङ्गुली. तम्बतलूपपन्नाति अभिरत्तेहि हत्थपादतलेहि समन्नागता. पायेन्तीति ¶ दिब्बपानं उक्खिपित्वा तं पायेन्ति. पुथुलोममच्छाति पुथुलपत्तेहि नानामच्छेहि समन्नागता. आटासकुन्ताभिरुदाति आटासङ्खातेहि सकुणेहि अभिरुदा. सुतित्थाति सुन्दरतित्था. दिविया च हंसाति दिब्बहंसा च. सम्पतन्तीति मनुञ्ञरवं रवन्ता रुक्खतो रुक्खं सम्पतन्ति. दिब्बा च गन्धाति तासु पोक्खरणीसु सततं दिब्बगन्धा वायन्ति. अभिपत्थयानोति ¶ पत्थयन्तो विचरामि. तस्माति तेन कारणेन परक्कम्म वीरियं पग्गहेत्वा तपो करोमि, उपोसथं उपवसामीति.
एवं वुत्ते राजा आह –
‘‘त्वं लोहितक्खो विहतन्तरंसो, अलङ्कतो कप्पितकेसमस्सु;
सुरोसितो लोहितचन्दनेन, गन्धब्बराजाव दिसा पभाससि.
‘‘देविद्धिपत्तोसि महानुभावो, सब्बेहि कामेहि समङ्गिभूतो;
पुच्छामि तं नागराजेतमत्थं, सेय्यो इतो केन मनुस्सलोको’’ति.
तत्थ ¶ सुरोसितोति सुविलित्तो.
अथस्स आचिक्खन्तो नागराजा आह –
‘‘जनिन्द नाञ्ञत्र मनुस्सलोका, सुद्धीव संविज्जति संयमो वा;
अहञ्च लद्धान मनुस्सयोनिं, काहामि जातिमरणस्स अन्त’’न्ति.
तत्थ सुद्धी वाति महाराज, अञ्ञत्र मनुस्सलोका अमतमहानिब्बानसङ्खाता सुद्धि वा सीलसंयमो वा नत्थि. अन्तन्ति मनुस्सयोनिं लद्धा जातिमरणस्स अन्तं करिस्सामीति तपो करोमीति.
तं सुत्वा राजा आह –
‘‘अद्धा ¶ हवे सेवितब्बा सपञ्ञा, बहुस्सुता ये बहुठानचिन्तिनो;
नारियो च दिस्वान तुवञ्च नाग, काहामि पुञ्ञानि अनप्पकानी’’ति.
तत्थ नारियो चाति इमा तव नागकञ्ञायो च तुवञ्च दिस्वा बहूनि पुञ्ञानि करिस्सामीति वदति.
अथ ¶ नं नागराजा आह –
‘‘अद्धा हवे सेवितब्बा सपञ्ञा, बहुस्सुता ये बहुठानचिन्तिनो;
नारियो च दिस्वान ममञ्च राज, करोहि पुञ्ञानि अनप्पकानी’’ति.
तत्थ करोहीति करेय्यासि, महाराजाति.
एवं वुत्ते उग्गसेनो गन्तुकामो हुत्वा ‘‘नागराज, चिरं वसिम्ह, गमिस्सामा’’ति आपुच्छि. अथ नं महासत्तो ‘‘तेन हि महाराज, यावदिच्छकं धनं गण्हाही’’ति धनं दस्सेन्तो आह –
‘‘इदञ्च मे जातरूपं पहूतं, रासी सुवण्णस्स च तालमत्ता;
इतो हरित्वान सुवण्णघरानि, करस्सु रूपियपाकारं करोन्तु.
‘‘मुत्ता ¶ च वाहसहस्सानि पञ्च, वेळुरियमिस्सानि इतो हरित्वा;
अन्तेपुरे भूमियं सन्थरन्तु, निक्कद्दमा हेहिति नीरजा च.
‘‘एतादिसं आवस राजसेट्ठ, विमानसेट्ठं बहु सोभमानं;
बाराणसिं नगरं इद्धं फीतं, रज्जञ्च कारेहि अनोमपञ्ञा’’ति.
तत्थ ¶ रासीति तेसु तेसु ठानेसु तालपमाणा रासियो. सुवण्णघरानीति सुवण्णगेहानि. निक्कद्दमाति एवं ते अन्तेपुरे भूमि निक्कद्दमा च निरजा च भविस्सति. एतादिसन्ति एवरूपं सुवण्णमयं रजतपाकारं मुत्तावेळुरियसन्थतभूमिभागं. फीतन्ति फीतं बाराणसिनगरञ्च आवस. अनोमपञ्ञाति अलामकपञ्ञा.
राजा तस्स कथं सुत्वा अधिवासेसि. अथ महासत्तो नागभवने भेरिं चरापेसि ‘‘सब्बा राजपरिसा यावदिच्छकं हिरञ्ञसुवण्णादिकं धनं गण्हन्तू’’ति. रञ्ञो च अनेकेहि सकटसतेहि धनं पेसेसि. राजा महन्तेन यसेन नागभवना निक्खमित्वा बाराणसिमेव गतो. ततो पट्ठाय किर जम्बुदीपतलं सहिरञ्ञं जातं.
सत्था ¶ इमं धम्मदेसनं आहरित्वा ‘‘एवं पोराणकपण्डिता नागसम्पत्तिं पहाय उपोसथवासं वसिंसू’’ति वत्वा जातकं समोधानेसि – ‘‘तदा अहितुण्डिको देवदत्तो अहोसि, सुमना राहुलमाता, उग्गसेनो सारिपुत्तो, चम्पेय्यनागराजा पन अहमेव अहोसि’’न्ति.
चम्पेय्यजातकवण्णना दसमा.
[५०७] ११. महापलोभनजातकवण्णना
ब्रह्मलोका चवित्वानाति इदं सत्था जेतवने विहरन्तो विसुद्धसंकिलेसं आरब्भ कथेसि. वत्थु हेट्ठा वित्थारितमेव. इध पन सत्था ‘‘भिक्खु मातुगामो नामेस विसुद्धसत्तेपि संकिलिट्ठे करोती’’ति वत्वा अतीतं आहरि.
अतीते ¶ बाराणसियन्ति चूळपलोभने (जा. १.३.३७ आदयो) वुत्तनयेनेव अतीतवत्थु वित्थारितब्बं. तदा पन महासत्तो ब्रह्मलोका चवित्वा कासिरञ्ञो पुत्तो हुत्वा निब्बत्ति, अनित्थिगन्धकुमारो नाम अहोसि. इत्थीनं हत्थे न सण्ठाति, पुरिसवेसेन नं थञ्ञं पायेन्ति, झानागारे वसति, इत्थियो न पस्सति. तमत्थं पकासेन्तो सत्था चतस्सो गाथा अभासि –
‘‘ब्रह्मलोका ¶ चवित्वान, देवपुत्तो महिद्धिको;
रञ्ञो पुत्तो उदपादि, सब्बकामसमिद्धिसु.
‘‘कामा वा कामसञ्ञा वा, ब्रह्मलोके न विज्जति;
स्वास्सु तायेव सञ्ञाय, कामेहि विजिगुच्छथ.
‘‘तस्स चन्तेपुरे आसि, झानागारं सुमापितं;
सो तत्थ पटिसल्लीनो, एको रहसि झायथ.
‘‘स राजा परिदेवेसि, पुत्तसोकेन अट्टितो;
एकपुत्तो चयं मय्हं, न च कामानि भुञ्जती’’ति.
तत्थ ¶ सब्बकामसमिद्धिसूति सब्बकामानं समिद्धीसु सम्पत्तीसु ठितस्स रञ्ञो पुत्तो हुत्वा एको देवपुत्तो निब्बत्ति. स्वास्सूति सो कुमारो. तायेवाति ताय ब्रह्मलोके निब्बत्तिताय झानसञ्ञाय एव. सुमापितन्ति पितरा सुट्ठु मनापं कत्वा मापितं. रहसि झायथाति मातुगामं अपस्सन्तो वसि. परिदेवेसीति विलपि.
पञ्चमा रञ्ञो परिदेवनगाथा –
‘‘को नु ख्वेत्थ उपायो सो, को वा जानाति किञ्चनं;
यो मे पुत्तं पलोभेय्य, यथा कामानि पत्थये’’ति.
तत्थ को नु ख्वेत्थ उपायोति को नु खो एत्थ एतस्स कामानं भुञ्जनउपायो. ‘‘को नु खो इधुपायो सो’’तिपि पाठो, अट्ठकथायं पन ‘‘को नु खो एतं उपवसित्वा उपलापनकारणं जानाती’’ति वुत्तं. को वा जानाति किञ्चनन्ति को वा एतस्स पलिबोधकारणं जानातीति अत्थो.
ततो परं दियड्ढगाथा अभिसम्बुद्धगाथा –
‘‘अहु कुमारी तत्थेव, वण्णरूपसमाहिता;
कुसला नच्चगीतस्स, वादिते च पदक्खिणा.
‘‘सा ¶ तत्थ उपसङ्कम्म, राजानं एतदब्रवी’’ति;
तत्थ ¶ अहूति भिक्खवे, तत्थेव अन्तेपुरे चूळनाटकानं अन्तरे एका तरुणकुमारिका अहोसि. पदक्खिणाति सुसिक्खिता.
‘‘अहं खो नं पलोभेय्यं, सचे भत्ता भविस्सती’’ति. –
उपड्ढगाथा कुमारिकाय वुत्ता.
तत्थ सचे भत्ताति सचे एस मय्हं पति भविस्सतीति.
‘‘तं ¶ तथावादिनिं राजा, कुमारिं एतदब्रवि;
त्वञ्ञेव नं पलोभेहि, तव भत्ता भविस्सतीति.
तत्थ तव भत्ताति तवेस पति भविस्सति, त्वञ्ञेव तस्स अग्गमहेसी भविस्ससि, गच्छ नं पलोभेहि, कामरसं जानापेहीति.
एवं वत्वा राजा ‘‘इमिस्सा किर ओकासं करोन्तू’’ति कुमारस्स उपट्ठाकानं पेसेसि. सा पच्चूसकाले वीणं आदाय गन्त्वा कुमारस्स सयनगब्भस्स बहि अविदूरे ठत्वा अग्गनखेहि वीणं वादेन्ती मधुरसरेन गायित्वा तं पलोभेसि. तमत्थं पकासेन्तो सत्था आह –
‘‘सा च अन्तेपुरं गन्त्वा, बहुं कामुपसंहितं;
हदयङ्गमा पेमनीया, चित्रा गाथा अभासथ.
‘‘तस्सा च गायमानाय, सद्दं सुत्वान नारिया;
कामच्छन्दस्स उप्पज्जि, जनं सो परिपुच्छथ.
‘‘कस्सेसो सद्दो को वा सो, भणति उच्चावचं बहुं;
हदयङ्गमं पेमनीयं, अहो कण्णसुखं मम.
‘‘एसा खो पमदा देव, खिड्डा एसा अनप्पिका;
सचे त्वं कामे भुञ्जेय्य, भिय्यो भिय्यो छादेय्यु तं.
‘‘इङ्घ आगच्छतोरेन, अविदूरम्हि गायतु;
अस्समस्स समीपम्हि, सन्तिके मय्ह गायतु.
‘‘तिरोकुट्टम्हि गायित्वा, झानागारम्हि पाविसि;
बन्धि नं अनुपुब्बेन, आरञ्ञमिव कुञ्जरं.
‘‘तस्स ¶ ¶ कामरसं ञत्वा, इस्साधम्मो अजायथ;
‘अहमेव कामे भुञ्जेय्यं, मा अञ्ञो पुरिसो अहु’.
‘‘ततो असिं गहेत्वान, पुरिसे हन्तुं उपक्कमि;
अहमेवेको भुञ्जिस्सं, मा अञ्ञो पुरिसो सिया.
‘‘ततो ¶ जानपदा सब्बे, विक्कन्दिंसु समागता;
पुत्तो त्यायं महाराज, जनं हेठेत्यदूसकं.
‘‘तञ्च राजा विवाहेसि, सम्हा रट्ठा च खत्तियो;
यावता विजितं मय्हं, न ते वत्थब्ब तावदे.
‘‘ततो सो भरियमादाय, समुद्दं उपसङ्कमि;
पण्णसालं करित्वान, वनमुञ्छाय पाविसि.
‘‘अथेत्थ इसि मागच्छि, समुद्दं उपरूपरि;
सो तस्स गेहं पावेक्खि, भत्तकाले उपट्ठिते.
‘‘तञ्च भरिया पलोभेसि, पस्स याव सुदारुणं;
चुतो सो ब्रह्मचरियम्हा, इद्धिया परिहायथ.
‘‘राजपुत्तो च उञ्छातो, वनमूलफलं बहुं;
सायं काजेन आदाय, अस्समं उपसङ्कमि.
‘‘इसी च खत्तियं दिस्वा, समुद्दं उपसङ्कमि;
‘वेहायसं गमिस्स’न्ति, सीदते सो महण्णवे.
‘‘खत्तियो च इसिं दिस्वा, सीदमानं महण्णवे;
तस्सेव अनुकम्पाय, इमा गाथा अभासथ.
‘‘अभिज्जमाने ¶ वारिस्मिं, सयं आगम्म इद्धिया;
मिस्सीभावित्थिया गन्त्वा, संसीदसि महण्णवे.
‘‘आवट्टनी महामाया, ब्रह्मचरियविकोपना;
सीदन्ति नं विदित्वान, आरका परिवज्जये.
‘‘अनला मुदुसम्भासा, दुप्पूरा ता नदीसमा;
सीदन्ति नं विदित्वान, आरका परिवज्जये.
‘‘यं ¶ एता उपसेवन्ति, छन्दसा वा धनेन वा;
जातवेदोव सं ठानं, खिप्पं अनुदहन्ति तं.
‘‘खत्तियस्स वचो सुत्वा, इसिस्स निब्बिदा अहु;
लद्धा पोराणकं मग्गं, गच्छते सो विहायसं.
‘‘खत्तियो च इसिं दिस्वा, गच्छमानं विहायसं;
संवेगं अलभी धीरो, पब्बज्जं समरोचयि.
‘‘ततो सो पब्बजित्वान, कामरागं विराजयि;
कामरागं विराजेत्वा, ब्राह्मलोकूपगो अहू’’ति.
तत्थ ¶ अन्तेपुरन्ति कुमारस्स वसनट्ठानं. बहुन्ति बहुं नानप्पकारं. कामुपसंहितन्ति कामनिस्सितं गीतं पवत्तयमाना. कामच्छन्दस्साति अस्स अनित्थिगन्धकुमारस्स कामच्छन्दो उप्पज्जि. जनन्ति अत्तनो सन्तिकावचरं परिचारिकजनं. उच्चावचन्ति उग्गतञ्च अनुग्गतञ्च. भुञ्जेय्याति सचे भुञ्जेय्यासि. छादेय्यु तन्ति एते कामा नाम तव रुच्चेय्युं. सो ‘‘पमदा’’ति वचनं सुत्वा तुण्ही अहोसि. इतरा पुनदिवसेपि गायि. एवं कुमारो पटिबद्धचित्तो हुत्वा तस्सा आगमनं रोचेन्तो परिचारिके आमन्तेत्वा ‘‘इङ्घा’’ति गाथमाह.
तिरोकुट्टम्हीति सयनगब्भकुट्टस्स बहि. मा अञ्ञोति अञ्ञो कामे परिभुञ्जन्तो पुरिसो नाम मा सिया. हन्तुं उपक्कमीति अन्तरवीथिं ओतरित्वा मारेतुं आरभि. विकन्दिंसूति ¶ कुमारेन कतिपयेसु पुरिसेसु पहतेसु पुरिसा पलायित्वा गेहानि पविसिंसु. सो पुरिसे अलभन्तो थोकं विस्समि. तस्मिं खणे राजङ्गणे सन्निपतित्वा उपक्कोसिंसु. जनं हेठेत्यदूसकन्ति निरपराधं जनं हेठेति, तं गण्हापेथाति वदिंसु. राजा उपायेन कुमारं गण्हापेत्वा ‘‘इमस्स किं कत्तब्ब’’न्ति पुच्छि. ‘‘देव, अञ्ञं नत्थि, इमं पन कुमारं ताय कुमारिकाय सद्धिं रट्ठा पब्बाजेतुं वट्टती’’ति वुत्ते तथा अकासि. तमत्थं पकासेन्तो सत्था ‘‘तञ्चा’’तिआदिमाह. तत्थ विवाहेसीति पब्बाजेसि. न ते वत्थब्ब तावदेति यत्तकं मय्हं विजितं, तत्तके तया न वत्थब्बं. उञ्छायाति फलाफलत्थाय.
तस्मिं ¶ पन वनं पविट्ठे इतरा यं तत्थ पचितब्बयुत्तकं अत्थि, तं पचित्वा तस्सागमनं ओलोकेन्ती पण्णसालद्वारे निसीदति. एवं काले गच्छन्ते एकदिवसं अन्तरदीपकवासी एको इद्धिमन्ततापसो अस्समपदतो निक्खमित्वा मणिफलकं विय उदकं मद्दमानोव आकासे उप्पतित्वा भिक्खाचारं गच्छन्तो पण्णसालाय उपरिभागं पत्वा धूमं दिस्वा ‘‘इमस्मिं ठाने मनुस्सा वसन्ति मञ्ञे’’ति पण्णसालद्वारे ओतरि. सा तं दिस्वा निसीदापेत्वा पटिबद्धचित्ता हुत्वा इत्थिकुत्तं दस्सेत्वा तेन सद्धिं अनाचारं अचरि. तमत्थं पकासेन्तो सत्था ‘‘अथेत्था’’तिआदिमाह. तत्थ इसि मागच्छीति इसि आगच्छि. समुद्दं उपरूपरीति समुद्दस्स मत्थकमत्थकेन. पस्स याव सुदारुणन्ति पस्सथ, भिक्खवे, ताय कुमारिकाय याव सुदारुणं कम्मं कतन्ति अत्थो.
सायन्ति सायन्हसमये. दिस्वाति तं विजहितुं असक्कोन्तो सकलदिवसं तत्थेव हुत्वा सायन्हसमये राजपुत्तं आगतं दिस्वा पलायितुं ‘‘वेहायसं गमिस्स’’न्ति उप्पतनाकारं करोन्तो पतित्वा महण्णवे सीदति. इसिं दिस्वाति अनुबन्धमानो गन्त्वा पस्सित्वा. अनुकम्पायाति सचायं भूमिया आगतो अभविस्स, पलायित्वा अरञ्ञं पविसेय्य, आकासेन आगतो ¶ भविस्सति, तस्मा समुद्दे पतितोपि उप्पतनाकारमेव करोतीति अनुकम्पं उप्पादेत्वा तस्सेव अनुकम्पाय अभासथ. तासं पन गाथानं अत्थो तिकनिपाते वुत्तोयेव. निब्बिदा अहूति कामेसु निब्बेदो जातो. पोराणकं मग्गन्ति पुब्बे अधिगतं झानविसेसं. पब्बजित्वानाति तं इत्थिं मनुस्सावासं नेत्वा निवत्तित्वा अरञ्ञे इसिपब्बज्जं पब्बजित्वा कामरागं विराजयि, विराजेत्वा ब्रह्मलोकूपगो अहोसीति.
सत्था इमं धम्मदेसनं आहरित्वा ‘‘एवं, भिक्खवे, मातुगामं पटिच्च विसुद्धसत्तापि संकिलिस्सन्ती’’ति ¶ वत्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने उक्कण्ठितभिक्खु अरहत्तं पत्तो. तदा अनित्थिगन्धकुमारो अहमेव अहोसिन्ति.
महापलोभनजातकवण्णना एकादसमा.
[५०८] १२. पञ्चपण्डितजातकवण्णना
३१५-३३६. पञ्चपण्डितजातकं ¶ महाउमङ्गे आवि भविस्सति.
पञ्चपण्डितजातकवण्णना द्वादसमा.
[५०९] १३. हत्थिपालजातकवण्णना
चिरस्सं वत पस्सामाति इदं सत्था जेतवने विहरन्तो महाभिनिक्खमनं आरब्भ कथेसि. तदा हि सत्था ‘‘न, भिक्खवे, इदानेव, पुब्बेपि तथागतो महाभिनिक्खमनं निक्खन्तोयेवा’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं एसुकारी नाम राजा अहोसि. तस्स पुरोहितो दहरकालतो पट्ठाय पियसहायो. ते उभोपि अपुत्तका अहेसुं. ते एकदिवसं सुखसयने निसिन्ना मन्तयिंसु ‘‘अम्हाकं इस्सरियं महन्तं, पुत्तो वा धीता वा नत्थि, किं नु खो कत्तब्ब’’न्ति. ततो राजा पुरोहितं आह – ‘‘सम्म, सचे तव गेहे पुत्तो जायिस्सति, मम रज्जस्स सामिको भविस्सति, सचे मम पुत्तो जायिस्सति, तव गेहे भोगानं सामिको भविस्सती’’ति. एवं उभोपि अञ्ञमञ्ञं सङ्करिंसु.
अथेकदिवसं पुरोहितो भोगगामं गन्त्वा आगमनकाले दक्खिणद्वारेन नगरं पविसन्तो बहिनगरे एकं बहुपुत्तिकं नाम ¶ दुग्गतित्थिं पस्सि. तस्सा सत्त पुत्ता सब्बेव अरोगा, एको पचनभाजनकपल्लं गण्हि, एको सयनकटसारकं, एको पुरतो गच्छति, एको पच्छतो, एको अङ्गुलिं गण्हि, एको अङ्के निसिन्नो, एको खन्धे. अथ नं पुरोहितो पुच्छि ‘‘भद्दे, इमेसं दारकानं पिता कुहि’’न्ति? ‘‘सामि, इमेसं पिता नाम निबद्धो नत्थी’’ति. ‘‘एवरूपे सत्त पुत्ते किन्ति कत्वा अलत्था’’ति? सा अञ्ञं गहणं अपस्सन्ती नगरद्वारे ठितं ¶ निग्रोधरुक्खं दस्सेत्वा ‘‘सामि एतस्मिं निग्रोधे अधिवत्थाय देवताय सन्तिके पत्थेत्वा लभिं, एताय मे पुत्ता दिन्ना’’ति आह. पुरोहितो ‘‘तेन हि गच्छ त्व’’न्ति रथा ¶ ओरुय्ह निग्रोधमूलं गन्त्वा साखाय गहेत्वा चालेत्वा ‘‘अम्भो देवते, त्वं रञ्ञो सन्तिका किं नाम न लभसि, राजा ते अनुसंवच्छरं सहस्सं विस्सज्जेत्वा बलिकम्मं करोति, तस्स पुत्तं न देसि, एताय दुग्गतित्थिया तव को उपकारो कतो, येनस्सा सत्त पुत्ते अदासि. सचे अम्हाकं रञ्ञो पुत्तं न देसि, इतो तं सत्तमे दिवसे समूलं छिन्दापेत्वा खण्डाखण्डिकं कारेस्सामी’’ति रुक्खदेवतं तज्जेत्वा पक्कामि. सो एतेन नियामेनेव पुनदिवसेपीति पटिपाटिया छ दिवसे कथेसि. छट्ठे पन दिवसे साखाय गहेत्वा ‘‘रुक्खदेवते अज्जेकरत्तिमत्तकमेव सेसं, सचे मे रञ्ञो पुत्तं न देसि, स्वे तं निट्ठापेस्सामी’’ति आह.
रुक्खदेवता आवज्जेत्वा तं कारणं तथतो ञत्वा ‘‘अयं ब्राह्मणो पुत्तं अलभन्तो मम विमानं नासेस्सति, केन नु खो उपायेन तस्स पुत्तं दातुं वट्टती’’ति चतुन्नं महाराजानं सन्तिकं गन्त्वा तमत्थं आरोचेसि. ते ‘‘मयं तस्स पुत्तं दातुं न सक्खिस्सामा’’ति वदिंसु. अट्ठवीसतियक्खसेनापतीनं सन्तिकं अगमासि, तेपि तथेवाहंसु. सक्कस्स देवरञ्ञो सन्तिकं गन्त्वा कथेसि. सोपि ‘‘लभिस्सति नु खो राजा अनुच्छविके पुत्ते, उदाहु नो’’ति ¶ उपधारेन्तो पुञ्ञवन्ते चत्तारो देवपुत्ते पस्सि. ते किर पुरिमभवे बाराणसियं पेसकारा हुत्वा तेन कम्मेन लद्धकं पञ्चकोट्ठासं कत्वा चत्तारो कोट्ठासे परिभुञ्जिंसु. पञ्चमं गहेत्वा एकतोव दानं अदंसु. ते ततो चुता तावतिंसभवने निब्बत्तिंसु, ततो यामभवनेति एवं अनुलोमपटिलोमं छसु देवलोकेसु सम्पत्तिं अनुभवन्ता विचरन्ति. तदा पन नेसं तावतिंसभवनतो चवित्वा यामभवनं गमनवारो होति. सक्को तेसं सन्तिकं गन्त्वा पक्कोसित्वा ‘‘मारिसा, तुम्हेहि मनुस्सलोकं गन्तुं वट्टति, एसुकारीरञ्ञो अग्गमहेसिया कुच्छिम्हि निब्बत्तथा’’ति आह. ते तस्स वचनं सुत्वा ‘‘साधु देव, गमिस्साम, न पनम्हाकं राजकुलेनत्थो, पुरोहितस्स गेहे निब्बत्तित्वा दहरकालेयेव कामे पहाय पब्बजिस्सामा’’ति वदिंसु. सक्को ‘‘साधू’’ति तेसं पटिञ्ञं गहेत्वा आगन्त्वा रुक्खदेवताय तमत्थं आरोचेसि. सा तुट्ठमानसा सक्कं वन्दित्वा अत्तनो विमानमेव गता.
पुरोहितोपि ¶ पुनदिवसे बलवपुरिसे सन्निपातापेत्वा वासिफरसुआदीनि गाहापेत्वा रुक्खमूलं गन्त्वा रुक्खसाखाय गहेत्वा ‘‘अम्भो देवते, अज्ज मय्हं तं याचन्तस्स सत्तमो दिवसो, इदानि ते निट्ठानकालो’’ति आह. ततो रुक्खदेवता महन्तेनानुभावेन खन्धविवरतो निक्खमित्वा मधुरसरेन तं आमन्तेत्वा ‘ब्राह्मण, तिट्ठतु एको पुत्तो, चत्तारो ते ¶ पुत्ते दस्सामी’’ति आह. ‘‘मम पुत्तेनत्थो नत्थि, अम्हाकं रञ्ञो पुत्तं देही’’ति. ‘‘तुय्हंयेव देमी’’ति. ‘‘तेन हि मम द्वे, रञ्ञो द्वे देही’’ति. ‘‘रञ्ञो न देमि, चत्तारोपि तुय्हमेव दम्मि, तया च लद्धमत्ताव भविस्सन्ति, अगारे पन अट्ठत्वा दहरकालेयेव पब्बजिस्सन्ती’’ति. ‘‘त्वं मे केवलं पुत्ते देहि, अपब्बजनकारणं पन अम्हाकं भारो’’ति. सा तस्स पुत्तवरं दत्वा अत्तनो भवनं पाविसि. ततो पट्ठाय देवताय सक्कारो महा अहोसि.
जेट्ठकदेवपुत्तो चवित्वा पुरोहितस्स ब्राह्मणिया ¶ कुच्छिम्हि निब्बत्ति. तस्स नामग्गहणदिवसे ‘‘हत्थिपालो’’ति नामं कत्वा अपब्बजनत्थाय हत्थिगोपके पटिच्छापेसुं. सो तेसं सन्तिके वड्ढति. तस्स पदसा गमनकाले दुतियो चवित्वा अस्सा कुच्छिम्हि निब्बत्ति, तस्सपि जातकाले ‘‘अस्सपालो’’ति नामं करिंसु. सो अस्सगोपकानं सन्तिके वड्ढति. ततियस्स जातकाले ‘‘गोपालो’’ति नामं करिंसु. सो गोपालेहि सद्धिं वड्ढति. चतुत्थस्स जातकाले ‘‘अजपालो’’ति नामं करिंसु. सो अजपालेहि सद्धिं वड्ढति. ते वुड्ढिमन्वाय सोभग्गप्पत्ता अहेसुं.
अथ नेसं पब्बजितभयेन रञ्ञो विजिता पब्बजिते नीहरिंसु. सकलकासिरट्ठे एकपब्बजितोपि नाहोसि. ते कुमारा अतिफरुसा अहेसुं, याय दिसाय गच्छन्ति, ताय आहरियमानं पण्णाकारं विलुम्पन्ति. हत्थिपालस्स सोळसवस्सकाले कायसम्पत्तिं दिस्वा राजा च पुरोहितो च ‘‘कुमारा महल्लका जाता, छत्तुस्सापनसमयो, तेसं किं नु खो कातब्ब’’न्ति मन्तेत्वा ‘‘एते अभिसित्तकालतो पट्ठाय अतिस्सरा भविस्सन्ति, ततो ततो पब्बजिता आगमिस्सन्ति, ते दिस्वा पब्बजिस्सन्ति, एतेसं पब्बजितकाले जनपदो उल्लोळो भविस्सति, वीमंसिस्साम ताव ने, पच्छा अभिसिञ्चिस्सामा’’ति चिन्तेत्वा उभोपि इसिवेसं गहेत्वा भिक्खं चरन्ता हत्थिपालस्स ¶ कुमारस्स निवेसनद्वारं अगमंसु. कुमारो ते दिस्वाव तुट्ठो पसन्नो उपसङ्कमित्वा वन्दित्वा तिस्सो गाथा अभासि –
‘‘चिरस्सं वत पस्साम, ब्राह्मणं देववण्णिनं;
महाजटं खारिधरं, पङ्कदन्तं रजस्सिरं.
‘‘चिरस्सं वत पस्साम, इसिं धम्मगुणे रतं;
कासायवत्थवसनं, वाकचीरं पटिच्छदं.
‘‘आसनं ¶ उदकं पज्जं, पटिगण्हातु नो भवं;
अग्घे भवन्तं पुच्छाम, अग्घं कुरुतु नो भव’’न्ति.
तत्थ ¶ ब्राह्मणन्ति बाहितपापब्राह्मणं. देववण्णिनन्ति सेट्ठवण्णिनं घोरतपं परमतिक्खिन्द्रियं पब्बजितभावं उपगतन्ति अत्थो. खारिधरन्ति खारिभारधरं. इसिन्ति सीलक्खन्धादयो परियेसित्वा ठितं. धम्मगुणे रतन्ति सुचरितकोट्ठासे अभिरतं. ‘‘आसन’’न्ति इदं तेसं निसीदनत्थाय आसनं पञ्ञपेत्वा गन्धोदकञ्च पादब्भञ्जनञ्च उपनेत्वा आह. अग्घेति इमे सब्बेपि आसनादयो अग्घे भवन्तं पुच्छाम. कुरुतु नोति इमे नो अग्घे भवं पटिग्गण्हतूति.
एवं सो तेसु एकेकं वारेनाह. अथ नं पुरोहितो आह – ‘‘तात हत्थिपाल त्वं अम्हे ‘के इमे’ति मञ्ञमानो एवं कथेसी’’ति. ‘‘हेमवन्तका इसयो’’ति. ‘‘न मयं, तात, इसयो, एस राजा एसुकारी, अहं ते पिता परोहितो’’ति. ‘‘अथ कस्मा इसिवेसं गण्हित्था’’ति? ‘‘तव वीमंसनत्थाया’’ति. ‘‘मम किं वीमंसथा’’ति? ‘‘सचे अम्हे दिस्वा न पब्बजिस्ससि, अथ तं रज्जे अभिसिञ्चितुं आगताम्हा’’ति. ‘‘तात न मे रज्जेनत्थो, पब्बजिस्सामहन्ति. अथ नं पिता ‘‘तात हत्थिपाल, नायं कालो पब्बज्जाया’’ति वत्वा यथाज्झासयं अनुसासन्तो चतुत्थगाथमाह –
‘‘अधिच्च ¶ वेदे परियेस वित्तं, पुत्ते गेहे तात पतिट्ठपेत्वा;
गन्धे रसे पच्चनुभुय्य सब्बं, अरञ्ञं साधु मुनि सो पसत्थो’’ति.
तत्थ अधिच्चाति सज्झायित्वा. पुत्तेति छत्तं उस्सापेत्वा नाटके वारेन उपट्ठापेत्वा पुत्तधीताहि वड्ढित्वा ते पुत्ते गेहे पतिट्ठापेत्वाति अत्थो. सब्बन्ति एते च गन्धरसे सेसञ्च सब्बं वत्थुकामं अनुभवित्वा. अरञ्ञं साधु मुनि सो पसत्थोति पच्छा महल्लककाले पब्बजितस्स अरञ्ञं साधु लद्धकं होति. यो एवरूपे काले पब्बजति, सो मुनि बुद्धादीहि अरियेहि पसत्थोति वदति.
ततो हत्थिपालो गाथमाह –
‘‘वेदा ¶ न सच्चा न च वित्तलाभो, न पुत्तलाभेन जरं विहन्ति;
गन्धे ¶ रसे मुच्चनमाहु सन्तो, सकम्मुना होति फलूपपत्ती’’ति.
तत्थ न सच्चाति यं सग्गञ्च मग्गञ्च वदन्ति, न तं साधेन्ति, तुच्छा निस्सारा निप्फला. न च वित्तलाभोति धनलाभोपि पञ्चसाधारणत्ता सब्बो एकसभावो न होति. जरन्ति तात, जरं वा ब्याधिमरणं वा न कोचि पुत्तलाभेन पटिबाहितुं समत्थो नाम अत्थि. दुक्खमूला हेते उपधयो. गन्धे रसेति गन्धे च रसे च सेसेसु आरम्मणेसु च मुच्चनं मुत्तिमेव बुद्धादयो पण्डिता कथेन्ति. सकम्मुनाति अत्तना कतकम्मेनेव सत्तानं फलूपपत्ति फलनिप्फत्ति होति. कम्मस्सका हि, तात, सत्ताति.
कुमारस्स वचनं सुत्वा राजा गाथमाह –
‘‘अद्धा हि सच्चं वचनं तवेतं, सकम्मुना होति फलूपपत्ति;
जिण्णा च मातापितरो तवीमे, पस्सेय्युं तं वस्ससतं अरोग’’न्ति.
तत्थ ¶ वस्ससतं अरोगन्ति एते वस्ससतं अरोगं तं पस्सेय्युं, त्वम्पि वस्ससतं जीवन्तो मातापितरो पोसस्सूति वदति.
तं सुत्वा कुमारो ‘‘देव, त्वं किं नामेतं वदसी’’ति वत्वा द्वे गाथा अभासि –
‘‘यस्सस्स सक्खी मरणेन राज, जराय मेत्ती नरवीरसेट्ठ;
यो चापि जञ्ञा न मरिस्सं कदाचि, पस्सेय्युं तं वस्ससतं अरोगं.
‘‘यथापि नावं पुरिसो दकम्हि, एरेति चे नं उपनेति तीरं;
एवम्पि ब्याधी सततं जरा च, उपनेति मच्चं वसमन्तकस्सा’’ति.
तत्थ सक्खीति मित्तधम्मो. मरणेनाति दत्तो मतो मित्तो मतोति सम्मुतिमरणेन. जरायाति पाकटजराय वा सद्धिं यस्स मेत्ती ¶ भवेय्य, यस्सेतं मरणञ्च जरा च मित्तभावेन नागच्छेय्याति अत्थो. एरेति चे नन्ति महाराज, यथा नाम पुरिसो नदीतित्थे उदकम्हि नावं ठपेत्वा परतीरगामिं जनं आरोपेत्वा सचे अरित्तेन उप्पीळेन्तो फियेन कड्ढन्तो ¶ चालेति घट्टेति, अथ नं परतीरं नेति. एवं ब्याधि जरा च निच्चं अन्तकस्स मच्चुनो वसं उपनेतियेवाति.
एवं इमेसं सत्तानं जीवितसङ्खारस्स परित्तभावं दस्सेत्वा ‘‘महाराज, तुम्हे तिट्ठथ, तुम्हेहि सद्धिं कथयन्तमेव मं ब्याधिजरामरणानि उपगच्छन्ति, अप्पमत्ता होथा’’ति ओवादं दत्वा राजानञ्च पितरञ्च वन्दित्वा अत्तनो परिचारके गहेत्वा बाराणसियं रज्जं पहाय ‘‘पब्बजिस्सामी’’ति नगरतो निक्खमि. ‘‘पब्बज्जा नामेसा सोभना भविस्सती’’ति हत्थिपालकुमारेन सद्धिं महाजनो निक्खमि. योजनिका परिसा अहोसि. सो ताय परिसाय सद्धिं गङ्गाय तीरं पत्वा गङ्गाय उदकं ओलोकेत्वा कसिणपरिकम्मं कत्वा झानानि निब्बत्तेत्वा चिन्तेसि ¶ ‘‘अयं समागमो महा भविस्सति, मम तयो कनिट्ठभातरो मातापितरो राजा देवीति सब्बे सपरिसा पब्बजिस्सन्ति, बाराणसी सुञ्ञा भविस्सति, याव एतेसं आगमना इधेव भविस्सामी’’ति. सो तत्थेव महाजनस्स ओवादं देन्तो निसीदि.
पुनदिवसे राजा च पुरोहितो च चिन्तयिंसु ‘‘हत्थिपालकुमारो ताव ‘रज्जं पहाय महाजनं आदाय पब्बजिस्सामी’ति गन्त्वा गङ्गातीरे निसिन्नो, अस्सपालं वीमंसित्वा अभिसिञ्चिस्सामा’’ति. ते इसिवेसेनेव तस्सपि गेहद्वारं अगमंसु. सोपि ते दिस्वा पसन्नमानसो उपसङ्कमित्वा ‘‘चिरस्सं वत पस्सामा’’तिआदीनि वदन्तो तथेव पटिपज्जि. तेपि तं तथेव वत्वा अत्तनो आगतकारणं कथयिंसु. सो ‘‘मम भातिके हत्थिपालकुमारे सन्ते कथं पठमतरं मय्हमेव सेतच्छत्तं पापुणाती’’ति पुच्छित्वा ‘‘तात, भाता, ते ‘न मय्हं रज्जेनत्थो, पब्बजिस्सामी’ति वत्वा निक्खन्तो’’ति वुत्ते ‘‘कहं पनेसो इदानी’’ति वत्वा ‘‘गङ्गातीरे ¶ निसिन्नो’’ति वुत्ते ‘‘तात, मम भातरा छड्डितखेळेन कम्मं नत्थि, बाला हि परित्तकपञ्ञा सत्ता एतं किलेसं जहितुं न सक्कोन्ति, अहं पन जहिस्सामी’’ति रञ्ञो च पितु च धम्मं देसेन्तो द्वे गाथा अभासि –
‘‘पङ्को च कामा पलिपो च कामा, मनोहरा दुत्तरा मच्चुधेय्या;
एतस्मिं पङ्के पलिपे ब्यसन्ना, हीनत्तरूपा न तरन्ति पारं.
‘‘अयं पुरे लुद्दमकासि कम्मं, स्वायं गहीतो न हि मोक्खितो मे;
ओरुन्धिया नं परिरक्खिस्सामि, मायं पुन लुद्दमकासि कम्म’’न्ति.
तत्थ ¶ पङ्कोति यो कोचि कद्दमो. पलिपोति सुखुमवालुकमिस्सो सण्हकद्दमो. तत्थ कामा लग्गापनवसेन पङ्को नाम, ओसीदापनवसेन पलिपो नामाति वुत्ता. दुत्तराति दुरतिक्कमा. मच्चुधेय्याति मच्चुनो अधिट्ठाना. एतेसु हि लग्गा चेव अनुपविट्ठा च सत्ता उत्तरितुं असक्कोन्ता दुक्खक्खन्धपरियाये वुत्तप्पकारं दुक्खञ्चेव मरणञ्च ¶ पापुणन्ति. तेनाह – ‘‘एतस्मिं पङ्के पलिपे ब्यसन्ना हीनत्तरूपा न तरन्ति पार’’न्ति. तत्थ ब्यसन्नाति सन्ना. ‘‘विसन्ना’’तिपि पाठो, अयमेवत्थो. हीनत्तरूपाति हीनचित्तसभावा. न तरन्ति पारन्ति निब्बानपारं गन्तुं न सक्कोन्ति.
अयन्ति महाराज, अयं ममत्तभावो पुब्बे अस्सगोपकेहि सद्धिं वड्ढन्तो महाजनस्स विलुम्पनविहेठनादिवसेन बहुं लुद्दं साहसिककम्मं अकासि. स्वायं गहीतोति सो अयं तस्स कम्मस्स विपाको मया गहितो. न हि मोक्खितो मेति संसारवट्टे सति न हि मोक्खो इतो अकुसलफलतो मम अत्थि. ओरुन्धिया नं परिरक्खिस्सामीति इदानि नं कायवचीमनोद्वारानि पिदहन्तो ओरुन्धित्वा परिरक्खिस्सामि. किंकारणा? मायं पुन लुद्दमकासि कम्मं. अहञ्हि इतो पट्ठाय पापं अकत्वा कल्याणमेव करिस्सामि.
एवं अस्सपालकुमारो द्वीहि गाथाहि धम्मं देसेत्वा ‘‘तिट्ठथ तुम्हे, तुम्हेहि सद्धिं कथेन्तमेव मं ब्याधिजरामरणानि उपगच्छन्ती’’ति ओवादं दत्वा योजनिकं परिसं गहेत्वा ¶ निक्खमित्वा हत्थिपालकुमारस्सेव सन्तिकं गतो. सो तस्स आकासे निसीदित्वा धम्मं देसेत्वा ‘‘भातिक, अयं समागमो महा भविस्सति, इधेव ताव होमा’’ति आह. इतरोपि ‘‘साधू’’ति सम्पटिच्छि. पुनदिवसे राजा च पुरोहितो च तेनेवुपायेन गोपालकुमारस्स निवेसनं गन्त्वा तेनपि तथेव पटिनन्दित्वा अत्तनो आगमनकारणं आचिक्खिंसु. सोपि अस्सपालकुमारो विय पटिक्खिपित्वा ‘‘अहं चिरतो पट्ठाय पब्बजितुकामो वने नट्ठगोणं विय पब्बज्जं उपधारेन्तो विचरामि, तेन मे नट्ठगोणस्स पदं विय भातिकानं गतमग्गो दिट्ठो, स्वाहं तेनेव मग्गेन गमिस्सामी’’ति वत्वा गाथमाह –
‘‘गवंव नट्ठं पुरिसो यथा वने, अन्वेसती राज अपस्समानो;
एवं नट्ठो एसुकारी ममत्थो, सोहं कथं न गवेसेय्यं राजा’’ति.
तत्थ ¶ एसुकारीति राजानं आलपति. ममत्थोति वने गोणो विय मम पब्बज्जासङ्खातो ¶ अत्थो नट्ठो. सोहन्ति सो अहं अज्ज पब्बजितानं मग्गं दिस्वा कथं पब्बज्जं न गवेसेय्यं, मम भातिकानं गतमग्गमेव गमिस्सामि नरिन्दाति.
अथ नं ‘‘तात गोपाल, एकाहं द्वीहं आगमेहि, अम्हे समस्सासेत्वा पच्छा पब्बजिस्ससी’’ति वदिंसु. सो ‘‘महाराज, अज्ज कत्तब्बकम्मं ‘स्वे करिस्सामी’ति न वत्तब्बं, कल्याणकम्मं नाम अज्जेव कत्तब्ब’’न्ति वत्वा इतरं गाथमाह –
‘‘हिय्योति हिय्यति पोसो, परेति परिहायति;
अनागतं नेतमत्थीति ञत्वा, उप्पन्नछन्दं को पनुदेय्य धीरो’’ति.
तत्थ हिय्योति स्वेति अत्थो. परेति पुनदिवसे. इदं वुत्तं होति – ‘‘यो महाराज, अज्ज कत्तब्बं कम्मं ‘स्वे’ति, स्वे कत्तब्बं कम्मं ‘परे’ति वत्वा न करोति, सो ततो परिहायति, न तं कम्मं कातुं सक्कोती’’ति. एवं गोपालो भद्देकरत्तसुत्तं ¶ (म. नि. ३.२७२ आदयो) नाम कथेसि. स्वायमत्थो भद्देकरत्तसुत्तेन कथेतब्बो. अनागतं नेतमत्थीति यं अनागतं, तं ‘‘नेतं अत्थी’’ति ञत्वा उप्पन्नं कुसलच्छन्दं को पण्डितो पनुदेय्य हरेय्य.
एवं गोपालकुमारो द्वीहि गाथाहि धम्मं देसेत्वा ‘‘तिट्ठथ तुम्हे, तुम्हेहि सद्धिं कथेन्तमेव मं ब्याधिजरामरणानि उपगच्छन्ती’’ति योजनिकं परिसं गहेत्वा निक्खमित्वा द्विन्नं भातिकानं सन्तिकं गतो. हत्थिपालो तस्सपि धम्मं देसेसि. पुनदिवसे राजा च पुरोहितो च तेनेवुपायेन अजपालकुमारस्स निवेसनं गन्त्वा तेनपि तथेव पटिनन्दित्वा अत्तनो आगमनकारणं आचिक्खित्वा ‘‘छत्तं ते उस्सापेस्सामा’’ति वदिंसु. कुमारो आह – ‘‘मय्हं भातिका कुहि’’न्ति? ते ‘‘अम्हाकं रज्जेनत्थो नत्थी’’ति सेतच्छत्तं पहाय तियोजनिकं परिसं गहेत्वा निक्खमित्वा गङ्गातीरे निसिन्नाति. नाहं मम भातिकेहि छड्डितखेळं सीसेनादाय विचरिस्सामि, अहम्पि पब्बजिस्सामीति. तात, त्वं ताव दहरो ¶ , अम्हाकं हत्थभारो, वयप्पत्तकाले पब्बजिस्ससीति. अथ ने कुमारो ‘‘किं तुम्हे कथेथ, ननु इमे सत्ता दहरकालेपि महल्लककालेपि मरन्तियेव, ‘अयं दहरकाले मरिस्सति, अयं महल्लककाले’ति कस्सचि हत्थे वा पादे वा निमित्तं नत्थि, अहं मम मरणकालं न जानामि, तस्मा इदानेव पब्बजिस्सामी’’ति वत्वा द्वे गाथा अभासि –
‘‘पस्सामि ¶ वोहं दहरं कुमारिं, मत्तूपमं केतकपुप्फनेत्तं;
अभुत्तभोगे पठमे वयस्मिं, आदाय मच्चु वजते कुमारिं.
‘‘युवा सुजातो सुमुखो सुदस्सनो, सामो कुसुम्भपरिकिण्णमस्सु;
हित्वान कामे पटिकच्च गेहं, अनुजान मं पब्बजिस्सामि देवा’’ति.
तत्थ ¶ वोति निपातमत्तं, पस्सामिच्चेवाति अत्थो. मत्तूपमन्ति हासभासविलासेहि मत्तं विय चरन्तिं. केतकपुप्फनेत्तन्ति केतकपुप्फपत्तं विय पुथुलायतनेत्तं. अभुत्तभोगेति एवं उत्तमरूपधरं कुमारिं पठमवये वत्तमानं अभुत्तभोगमेव मातापितूनं उपरि महन्तं सोकं पातेत्वा मच्चु गहेत्वाव गच्छति. सुजातोति सुसण्ठितो. सुमुखोति कञ्चनादासपुण्णचन्दसदिसमुखो. सुदस्सनोति उत्तमरूपधारिताय सम्पन्नदस्सनो. सामोति सुवण्णसामो. कुसुम्भपरिकिण्णमस्सूति सन्निसिन्नट्ठेन सुखुमट्ठेन च तरुणकुसुम्भकेसरसदिसपरिकिण्णमस्सु. इमिना एवरूपोपि कुमारो मच्चुवसं गच्छति. तथाविधम्पि हि सिनेरुं उप्पातेन्तो विय निक्करुणो मच्चु आदाय गच्छतीति दस्सेति. हित्वान कामे पटिकच्च गेहं, अनुजान मं पब्बजिस्सामि देवाति देव, पुत्तदारबन्धनस्मिञ्हि उप्पन्ने तं बन्धनं दुच्छेदनीयं होति, तेनाहं पुरेतरञ्ञेव कामे च गेहञ्च हित्वा इदानेव पब्बजिस्सामि, अनुजान, मन्ति.
एवञ्च ¶ पन वत्वा ‘‘तिट्ठथ तुम्हे, तुम्हेहि सद्धिं कथेन्तमेव मं ब्याधिजरामरणानि उपगच्छन्ती’’ति ते उभोपि वन्दित्वा योजनिकं परिसं गहेत्वा निक्खमित्वा गङ्गातीरमेव अगमासि. हत्थिपालो तस्सपि आकासे निसीदित्वा धम्मं देसेत्वा ‘‘समागमो महा भविस्सती’’ति तत्थेव निसीदि. पुनदिवसे पुरोहितो पल्लङ्कवरमज्झगतो निसीदित्वा चिन्तेसि ‘‘मम पुत्ता पब्बजिता, इदानाहं एककोव मनुस्सखाणुको जातोम्हि, अहम्पि पब्बजिस्सामी’’ति. सो ब्राह्मणिया सद्धिं मन्तेन्तो गाथमाह –
‘‘साखाहि रुक्खो लभते समञ्ञं, पहीनसाखं पन खाणुमाहु;
पहीनपुत्तस्स ममज्ज भोति, वासेट्ठि भिक्खाचरियाय कालो’’ति.
तत्थ लभते समञ्ञन्ति रुक्खोति वोहारं लभति. वासेट्ठीति ब्राह्मणिं आलपति. भिक्खाचरियायाति मय्हम्पि पब्बज्जाय कालो, पुत्तानं सन्तिकमेव गमिस्सामीति.
सो ¶ एवं वत्वा ब्राह्मणे पक्कोसापेसि, सट्ठि ब्राह्मणसहस्सानि सन्निपतिंसु. अथ ने आह – ‘‘तुम्हे किं करिस्सथा’’ति ¶ तुम्हे पन आचरियाति. ‘‘अहं मम पुत्तस्स सन्तिके पब्बजिस्सामी’’ति. ‘‘न तुम्हाकमेव निरयो उण्हो, मयम्पि पब्बजिस्सामा’’ति. सो असीतिकोटिधनं ब्राह्मणिया निय्यादेत्वा योजनिकं ब्राह्मणपरिसं आदाय निक्खमित्वा पुत्तानं सन्तिकञ्ञेव गतो. हत्थिपालो तायपि परिसाय आकासे ठत्वा धम्मं देसेसि. पुनदिवसे ब्राह्मणी चिन्तेसि ‘‘मम चत्तारो पुत्ता सेतच्छत्तं पहाय ‘पब्बजिस्सामा’ति गता, ब्राह्मणोपि पुरोहितट्ठानेन सद्धिं असीतिकोटिधनं छड्डेत्वा पुत्तानञ्ञेव सन्तिकं गतो, अहमेव एका किं करिस्सामि, पुत्तानं गतमग्गेनेव गमिस्सामी’’ति. सा अतीतं उदाहरणं आहरन्ती उदानगाथमाह –
‘‘अघस्मि कोञ्चाव यथा हिमच्चये, कतानि जालानि पदालिय हंसा;
गच्छन्ति पुत्ता च पती च मय्हं, साहं कथं नानुवजे पजान’’न्ति.
तत्थ ¶ अघस्मि कोञ्चाव यथाति यथेव आकासे कोञ्चसकुणा असज्जमाना गच्छन्ति. हिमच्चयेति वस्सानच्चये. कतानि जालानि पदालिय हंसाति अतीते किर छन्नवुतिसहस्सा सुवण्णहंसावस्सारत्तपहोनकं सालिं कञ्चनगुहायं निक्खिपित्वा वस्सभयेन बहि अनिक्खमित्वा चतुमासं तत्थ वसन्ति. अथ नेसं उण्णनाभि नाम मक्कटको गुहाद्वारे जालं बन्धति. हंसा द्विन्नं तरुणहंसानं द्विगुणं वट्टं देन्ति. ते थामसम्पन्नताय तं जालं छिन्दित्वा पुरतो गच्छन्ति, सेसा तेसं गतमग्गेन गच्छन्ति. सा तमत्थं पकासेन्ती एवमाह. इदं वुत्तं होति – यथेव आकासे कोञ्चसकुणा असज्जमाना गच्छन्ति, तथा हिमच्चये वस्सानातिक्कमे द्वे तरुणहंसा कतानि जालानि पदालेत्वा गच्छन्ति, अथ नेसं गतमग्गेन इतरे हंसा. इदानि पन मम पुत्ता तरुणहंसा जालं विय कामजालं छिन्दित्वा गता, मयापि तेसं गतमग्गेन गन्तब्बन्ति इमिनाधिप्पायेन ‘‘गच्छन्ति पुत्ता च पती च मय्हं, साहं कथं नानुवजे पजान’’न्ति आह.
इति सा ‘‘कथं अहं एवं पजानन्ती न पब्बजिस्सामि, पब्बजिस्सामि येवा’’ति सन्निट्ठानं कत्वा ब्राह्मणियो पक्कोसापेत्वा एवमाह ‘‘तुम्हे किं ¶ करिस्सथा’’ति? ‘‘तुम्हे पन अय्ये’’ति. ‘‘अहं पब्बजिस्सामी’’ति. ‘‘मयम्पि पब्बजिस्सामा’’ति. सा तं विभवं छड्डेत्वा योजनिकं परिसं गहेत्वा पुत्तानं सन्तिकमेव गता. हत्थिपालो तायपि परिसाय आकासे निसीदित्वा धम्मं देसेसि. पुनदिवसे राजा ‘‘कुहिं पुरोहितो’’ति पुच्छि. ‘‘देव, पुरोहितो ¶ च ब्राह्मणी च सब्बं धनं छड्डेत्वा द्वियोजनिकं परिसं गहेत्वा पुत्तानं सन्तिकं गता’’ति. राजा ‘‘असामिकं धनं अम्हाकं पापुणाती’’ति तस्स गेहतो धनं आहरापेसि. अथस्स अग्गमहेसी ‘‘राजा किं करोती’’ति पुच्छित्वा ‘‘पुरोहितस्स गेहतो धनं आहरापेती’’ति वुत्ते ‘‘पुरोहितो कुहि’’न्ति वत्वा ‘‘सपजापतिको पब्बज्जत्थाय निक्खन्तो’’ति सुत्वा ‘‘अयं राजा ब्राह्मणेन च ब्राह्मणिया च चतूहि पुत्तेहि च जहितं उक्कारं मोहेन मूळ्हो अत्तनो घरं आहरापेति, उपमाय नं बोधेस्सामी’’ति सूनतो मंसं आहरापेत्वा राजङ्गणे रासिं कारेत्वा उजुमग्गं विस्सज्जेत्वा ¶ जालं परिक्खिपापेसि. गिज्झा दूरतोव दिस्वा तस्सत्थाय ओतरिंसु. तत्थ सप्पञ्ञा जालं पसारितं ञत्वा अतिभारिका हुत्वा ‘‘उजुकं उप्पतितुं न सक्खिस्सामा’’ति अत्तना खादितमंसं छड्डेत्वा वमित्वा जालं अनल्लीयित्वा उजुकमेव उप्पतित्वा गमिंसु. अन्धबाला पन तेहि छड्डितं वमितं खादित्वा भारिया हुत्वा उजुकं उप्पतितुं असक्कोन्ता आगन्त्वा जाले बज्झिंसु. अथेकं गिज्झं आनेत्वा देविया दस्सयिंसु. सा तं आदाय रञ्ञो सन्तिकं गन्त्वा ‘‘एथ ताव, महाराज, राजङ्गणे एकं किरियं पस्सिस्सामा’’ति सीहपञ्जरं विवरित्वा ‘‘इमे गिज्झे ओलोकेहि महाराजा’’ति वत्वा द्वे गाथा अभासि –
‘‘एते भुत्वा वमित्वा च, पक्कमन्ति विहङ्गमा;
ये च भुत्वा न वमिंसु, ते मे हत्थत्तमागता.
‘‘अवमी ¶ ब्राह्मणो कामे, सो त्वं पच्चावमिस्ससि;
वन्तादो पुरिसो राज, न सो होति पसंसियो’’ति.
तत्थ भुत्वा वमित्वा चाति मंसं खादित्वा वमित्वा च. पच्चावमिस्ससीति पटिभुञ्जिस्ससि. वन्तादोति परस्स वमितखादको. न पसंसियोति सो तण्हावसिको बालो बुद्धादीहि पण्डितेहि पसंसितब्बो न होति.
तं सुत्वा राजा विप्पटिसारी अहोसि, तयो भवा आदित्ता विय उपट्ठहिंसु. सो ‘‘अज्जेव रज्जं पहाय मम पब्बजितुं वट्टती’’ति उप्पन्नसंवेगो देविया थुतिं करोन्तो गाथमाह –
‘‘पङ्के च पोसं पलिपे ब्यसन्नं, बली यथा दुब्बलमुद्धरेय्य;
एवम्पि मं त्वं उदतारि भोति, पञ्चालि गाथाहि सुभासिताही’’ति.
तत्थ ¶ ब्यसन्नन्ति निमुग्गं, ‘‘विसन्न’’न्तिपि पाठो. उद्धरेय्याति केसेसु वा हत्थेसु वा गहेत्वा उक्खिपित्वा थले ठपेय्य. उदतारीति कामपङ्कतो उत्तारयि. ‘‘उदतासी’’तिपि पाठो, अयमेवत्थो. ‘‘उद्धटासी’’तिपि पाठो, उद्धरीति अत्थो. पञ्चालीति पञ्चालराजधीते.
एवञ्च ¶ पन वत्वा तङ्खणञ्ञेव पब्बजितुकामो हुत्वा अमच्चे पक्कोसापेत्वा आह – ‘‘तुम्हे किं करिस्सथा’’ति तुम्हे पन, देवाति? ‘‘अहं हत्थिपालस्स सन्तिके पब्बजिस्सामी’’ति. ‘‘मयम्पि पब्बजिस्साम, देवा’’ति. राजा द्वादसयोजनिके बाराणसिनगरे रज्जं छड्डेत्वा ‘‘अत्थिका सेतच्छत्तं उस्सापेन्तू’’ति अमच्चपरिवुतो तियोजनिकं परिसं गहेत्वा कुमारस्सेव सन्तिकं गतो. हत्थिपालो तस्सापि परिसाय आकासे निसिन्नो धम्मं देसेसि. सत्था रञ्ञो पब्बजितभावं पकासेन्तो गाथमाह –
‘‘इदं वत्वा महाराजा, एसुकारी दिसम्पति;
रट्ठं हित्वान पब्बजि, नागो छेत्वाव बन्धन’’न्ति.
पुनदिवसे ¶ नगरे ओहीनजनो सन्निपतित्वा राजद्वारं गन्त्वा देविया आरोचेत्वा निवेसनं पविसित्वा देविं वन्दित्वा एकमन्तं ठितो गाथमाह.
‘‘राजा च पब्बज्जमरोचयित्थ, रट्ठं पहाय नरवीरसेट्ठो;
तुवम्पि नो होहि यथेव राजा, अम्हेहि गुत्ता अनुसास रज्ज’’न्ति.
तत्थ अनुसासाति अम्हेहि गुत्ता हुत्वा धम्मेन रज्जं कारेहि.
सा महाजनस्स कथं सुत्वा सेसगाथा अभासि –
‘‘राजा च पब्बज्जमरोचयित्थ, रट्ठं पहाय नरवीरसेट्ठो;
अहम्पि एका चरिस्सामि लोके, हित्वान कामानि मनोरमानि.
‘‘राजा च पब्बज्जमरोचयित्थ, रट्ठं पहाय नरवीरसेट्ठो;
अहम्पि एका चरिस्सामि लोके, हित्वान कामानि यथोधिकानि.
‘‘अच्चेन्ति ¶ ¶ काला तरयन्ति रत्तियो, वयोगुणा अनुपुब्बं जहन्ति;
अहम्पि एका चरिस्सामि लोके, हित्वान कामानि मनोरमानि.
‘‘अच्चेन्ति काला तरयन्ति रत्तियो, वयोगुणा अनुपुब्बं जहन्ति;
अहम्पि एका चरिस्सामि लोके, हित्वान कामानि यथोधिकानि.
‘‘अच्चेन्ति काला तरयन्ति रत्तियो, वयोगुणा अनुपुब्बं जहन्ति;
अहम्पि एका चरिस्सामि लोके, सीतिभूता सब्बमतिच्च सङ्ग’’न्ति.
तत्थ ¶ एकाति पुत्तधीतुकिलेससम्बाधेहि मुच्चित्वा इमस्मिं लोके एकिकाव चरिस्सामि. कामानीति रूपादयो कामगुणे. यतोधिकानीति येन येन ओधिना ठितानि, तेन तेन ठितानेव जहिस्सामि, न किञ्चि आमसिस्सामीति अत्थो. अच्चेन्ति कालाति पुब्बण्हादयो काला अतिक्कमन्ति. तरयन्तीति अतुच्छा हुत्वा आयुसङ्खारं खेपयमाना खादयमाना गच्छन्ति. वयोगुणाति पठमवयादयो तयो, मन्ददसकादयो वा दस कोट्ठासा. अनुपुब्बं जहन्तीति उपरूपरिकोट्ठासं अप्पत्वा तत्थ तत्थेव निरुज्झन्ति. सीतिभूताति उण्हकारके उण्हसभावे किलेसे पहाय सीतला हुत्वा. सब्बमतिच्च सङ्गन्ति रागसङ्गादिकं सब्बसङ्गं अतिक्कमित्वा एका चरिस्सामि, हत्थिपालकुमारस्स सन्तिकं गन्त्वा पब्बजिस्सामीति.
इति सा इमाहि गाथाहि महाजनस्स धम्मं देसेत्वा अमच्चभरियायो पक्कोसापेत्वा आह – ‘‘तुम्हे किं करिस्सथा’’ति तुम्हे पन अय्येति? ‘‘अहं पब्बजिस्सामी’’ति. ‘‘मयम्पि पब्बजिस्सामा’’ति. सा ‘‘साधू’’ति राजनिवेसने सुवण्णकोट्ठागारादीनि विवरापेत्वा ‘‘असुकट्ठाने च असुकट्ठाने च महानिधि निदहित’’न्ति सुवण्णपट्टे लिखापेत्वा ‘‘दिन्नञ्ञेव, अत्थिका हरन्तू’’ति वत्वा सुवण्णपट्टं महातले थम्भे बन्धापेत्वा नगरे भेरिं चरापेत्वा महासम्पत्तिं छड्डेत्वा नगरा निक्खमि. तस्मिं ¶ खणे सकलनगरं सङ्खुभि. ‘‘राजा च किर देवी च रज्जं पहाय ‘पब्बजिस्सामा’ति निक्खमन्ति, मयं इध किं करिस्सामा’’ति ततो ततो मनुस्सा यथापूरितानेव गेहानि छड्डेत्वा पुत्ते हत्थेसु गहेत्वा निक्खमिंसु. सब्बापणा पसारितनियामेनेव ठिता, निवत्तित्वा ओलोकेन्तो नाम नाहोसि. सकलनगरं तुच्छं अहोसि, देवीपि तियोजनिकं परिसं गहेत्वा तत्थेव गता. हत्थिपालो तस्सापि परिसाय आकासे निसिन्नो धम्मं देसेत्वा द्वादसयोजनिकं परिसं गहेत्वा हिमवन्ताभिमुखो पायासि. ‘‘हत्थिपालकुमारो किर द्वादसयोजनिकं बाराणसिं तुच्छं कत्वा ‘पब्बजिस्सामी’ति महाजनं आदाय ¶ हिमवन्तं गच्छति, किमङ्गं पन मय’’न्ति सकलकासिरट्ठं सङ्खुभि. अपरभागे परिसा तिंसयोजनिका अहेसुं, सो ताय परिसाय सद्धिं हिमवन्तं ¶ पाविसि.
सक्को आवज्जेन्तो तं पवत्तिं ञत्वा ‘‘हत्थिपालकुमारो महाभिनिक्खमनं निक्खन्तो, समागमो महा भविस्सति, वसनट्ठानं लद्धुं वट्टती’’ति विस्सकम्मं आणापेसि ‘‘गच्छ, आयामतो छत्तिंसयोजनं, वित्थारतो पन्नरसयोजनं अस्समं मापेत्वा पब्बजितपरिक्खारे सम्पादेही’’ति. सो ‘‘साधू’’ति पटिस्सुणित्वा गङ्गातीरे रमणीये भूमिभागे वुत्तप्पमाणं अस्समपदं मापेत्वा पण्णसालासु कट्ठत्थरणपण्णत्थरणआसनादीनि पञ्ञपेत्वा सब्बे पब्बजितपरिक्खारे मापेसि. एकेकिस्सा पण्णसालाय द्वारे एकेको चङ्कमो रत्तिट्ठानदिवाट्ठानपरिच्छिन्नो कतसुधापरिकम्मो आलम्बनफलको, तेसु तेसु ठानेसु नानावण्णसुरभिकुसुमसञ्छन्ना पुप्फगच्छा, एकेकस्स चङ्कमस्स कोटियं एकेको उदकभरितो कूपो, तस्स सन्तिके एकेको फलरुक्खो, सो एकोव सब्बफलानि फलति. इदं सब्बं देवतानुभावेन अहोसि. विस्सकम्मो अस्समपदं मापेत्वा पण्णसालासु पब्बजितपरिक्खारे ठपेत्वा ‘‘ये केचि पब्बजितुकामा इमे परिक्खारे गण्हन्तू’’ति जातिहिङ्गुलकेन भित्तिया अक्खरानि लिखित्वा अत्तनो आनुभावेन भेरवसद्दे मिगपक्खी दुद्दसिके अमनुस्से च पटिक्कमापेत्वा सकट्ठानमेव गतो.
हत्थिपालकुमारो एकपदिकमग्गेन सक्कदत्तियं अस्समं पविसित्वा अक्खरानि दिस्वा ‘‘सक्केन मम महाभिनिक्खमनं निक्खन्तभावो ञातो भविस्सती’’ति ¶ द्वारं विवरित्वा पण्णसालं पविसित्वा इसिपब्बज्जलिङ्गं गहेत्वा निक्खमित्वा चङ्कमं ओतरित्वा कतिपये वारे अपरापरं चङ्कमित्वा सेसजनकायं पब्बाजेत्वा अस्समपदं विचारेन्तो तरुणपुत्तानं इत्थीनं मज्झट्ठाने पण्णसालं अदासि. ततो अनन्तरं महल्लकित्थीनं, ततो अनन्तरं मज्झिमित्थीनं, समन्ता परिक्खिपित्वा पन पुरिसानं अदासि ¶ . अथेको राजा ‘‘बाराणसियं किर राजा नत्थी’’ति आगन्त्वा अलङ्कतपटियत्तं नगरं ओलोकेत्वा राजनिवेसनं आरुय्ह तत्थ तत्थ रतनरासिं दिस्वा ‘‘एवरूपं नगरं पहाय पब्बजितकालतो पट्ठाय पब्बज्जा नामेसा उळारा भविस्सती’’ति सुरासोण्डे मग्गं पुच्छित्वा हत्थिपालस्स सन्तिकं पायासि. हत्थिपालो तस्स वनन्तरं आगतभावं ञत्वा पटिमग्गं गन्त्वा आकासे निसिन्नो परिसाय धम्मं देसेत्वा अस्समपदं नेत्वा सब्बपरिसं पब्बाजेसि. एतेनुपायेन अञ्ञेपि छ राजानो पब्बजिंसु. सत्त राजानो भोगे छड्डयिंसु, छत्तिंसयोजनिको अस्समो निरन्तरो परिपूरि. यो कामवितक्कादीसु अञ्ञतरं वितक्केति, महापुरिसो तस्स धम्मं देसेत्वा ब्रह्मविहारभावनञ्चेव कसिणभावनञ्च ¶ आचिक्खति. ते येभुय्येन झानाभिञ्ञा निब्बत्तेत्वा तीसु कोट्ठासेसु द्वे कोट्ठासा ब्रह्मलोके निब्बत्तिंसु. ततियकोट्ठासं तिधा कत्वा एको कोट्ठासो ब्रह्मलोके निब्बत्ति, एको छसु कामसग्गेसु, एको इसीनं पारिचरियं कत्वा मनुस्सलोके तीसु कुलसम्पत्तीसु निब्बत्ति. एवं हत्थिपालस्स सासनं अपगतनिरयतिरच्छानयोनिपेत्तिविसयासुरकायं अहोसि.
इमस्मिं तम्बपण्णिदीपे पथविचालकधम्मगुत्तत्थेरो, कटकन्धकारवासी फुस्सदेवत्थेरो, उपरिमण्डलवासी महासङ्घरक्खितत्थेरो, मलयमहादेवत्थेरो, अभयगिरिवासी महादेवत्थेरो, गामन्तपब्भारवासी महासिवत्थेरो, काळवल्लिमण्डपवासी महानागत्थेरो कुद्दालसमागमे मूगपक्खसमागमे चूळसुतसोमसमागमे अयोघरपण्डितसमागमे हत्थिपालसमागमे च सब्बपच्छा निक्खन्तपुरिसा अहेसुं. तेनेवाह भगवा –
‘‘अभित्थरेथ ¶ कल्याणे, पापा चित्तं निवारये;
दन्धञ्हि करोतो पुञ्ञं, पापस्मिं रमते मनो’’ति. (ध. प. ११६);
तस्मा कल्याणं तुरिततुरितेनेव कातब्बन्ति.
सत्था ¶ इमं धम्मदेसनं आहरित्वा ‘‘एवं, भिक्खवे, पुब्बेपि तथागतो महाभिनिक्खमनं निक्खन्तोयेवा’’ति वत्वा जातकं समोधानेसि – ‘‘तदा एसुकारी राजा सुद्धोदनमहाराजा अहोसि, देवी महामाया, पुरोहितो कस्सपो, ब्राह्मणी भद्दकापिलानी, अजपालो अनुरुद्धो, गोपालो मोग्गल्लानो, अस्सपालो सारिपुत्तो, सेसपरिसा बुद्धपरिसा, हत्थिपालो पन अहमेव अहोसि’’न्ति.
हत्थिपालजातकवण्णना तेरसमा.
[५१०] १४. अयोघरजातकवण्णना
यमेकरत्तिं पठमन्ति इदं सत्था जेतवने विहरन्तो महाभिनिक्खमनञ्ञेव आरब्भ कथेसि. तदापि हि सो ‘‘न, भिक्खवे, इदानेव, पुब्बेपि तथागतो महाभिनिक्खमनं निक्खन्तोयेवा’’ति वत्वा अतीतं आहरि.
अतीते ¶ बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते ब्रह्मदत्तस्स रञ्ञो अग्गमहेसी गब्भं पटिलभित्वा लद्धगब्भपरिहारा परिणतगब्भा पच्चूससमनन्तरे पुत्तं विजायि. तस्सा पुरिमत्तभावे एका सपत्तिका ‘‘तव जातं जातं पजं खादितुं लभिस्सामी’’ति पत्थनं पट्ठपेसि. सा किर सयं वञ्झा हुत्वा पुत्तमातुकोधेन तं पत्थनं कत्वा यक्खयोनियं निब्बत्ति. इतरा रञ्ञो अग्गमहेसी हुत्वा इमं पुत्तं विजायि. सा यक्खिनी तदा ओकासं लभित्वा देविया पस्सन्तियाव बीभच्छरूपा हुत्वा आगन्त्वा तं दारकं गहेत्वा पलायि. देवी ‘‘यक्खिनी मे पुत्तं गहेत्वा पलायी’’ति महासद्देन विरवि. इतरापि दारकं मूलकन्दं विय मुरुं मुरुं करोन्ती खादित्वा देविया हत्थविकारादीहि भेरवं पकासेत्वा तज्जेत्वा पक्कामि. राजा तं वचनं सुत्वा ‘‘किं सक्का यक्खिनिया कातु’’न्ति तुण्ही अहोसि. पुन देविया विजायनकाले दळ्हं आरक्खमकासि. देवी पुत्तं पुन विजायि. यक्खिनी आगन्त्वा तम्पि खादित्वा गता. ततियवारे ¶ तस्सा कुच्छियं महासत्तो पटिसन्धिं गण्हि. राजा महाजनं सन्निपातेत्वा ‘‘देविया जातं जातं पजं एका यक्खिनी खादति ¶ , किं नु खो कातब्ब’’न्ति पुच्छि. अथेको ‘‘यक्खा नाम तालपण्णस्स भायन्ति, देविया हत्थपादेसु तालपण्णं बन्धितुं वट्टती’’ति आह. अथेको ‘‘अयोघरस्स भायन्ति, अयोघरं कातुं वट्टती’’ति आह. राजा ‘‘साधू’’ति अत्तनो विजिते कम्मारे सन्निपातेत्वा ‘‘अयोघरं करोथा’’ति आणापेत्वा आयुत्तके अदासि. अन्तोनगरेयेव रमणीये भूमिभागे गेहं पट्ठपेसुं, थम्भे आदिं कत्वा सब्बगेहसम्भारा अयोमयाव अहेसुं, नवहि मासेहि अयोमयं महन्तं चतुरस्ससालं निट्ठानं अगमासि. तं निच्चं पज्जलितपदीपमेव होति.
राजा देविया गब्भपरिपाकं ञत्वा अयोघरं अलङ्कारापेत्वा तं आदाय अयोघरं पाविसि. सा तत्थ धञ्ञपुञ्ञलक्खणसम्पन्नं पुत्तं विजायि, ‘‘अयोघरकुमारो’’त्वेवस्स नामं करिंसु. तं धातीनं दत्वा महन्तं आरक्खं संविदहित्वा राजा देविं आदाय नगरं पदक्खिणं कत्वा अलङ्कतपासादतलमेव अभिरुहि. यक्खिनीपि उदकवारं गन्त्वा वेस्सवणस्स उदकं वहन्ती जीवितक्खयं पत्ता. महासत्तो अयोघरेयेव वड्ढित्वा विञ्ञुतं पत्तो तत्थेव सब्बसिप्पानि उग्गण्हि. राजा ‘‘को मे पुत्तस्स वयप्पदेसो’’ति अमच्चे पुच्छित्वा ‘‘सोळसवस्सो, देव, सूरो थामसम्पन्नो यक्खसहस्सम्पि पटिबाहितुं समत्थो’’ति सुत्वा ‘‘रज्जमस्स दस्सामि, सकलनगरं अलङ्करित्वा अयोघरतो तं नीहरित्वा आनेथा’’ति आह. अमच्चा ‘‘साधु, देवा’’ति द्वादसयोजनिकं बाराणसिं अलङ्करित्वा सब्बालङ्कारविभूसितं मङ्गलवारणं आदाय तत्थ गन्त्वा कुमारं अलङ्कारापेत्वा हत्थिक्खन्धे निसीदापेत्वा ‘‘देव, कुलसन्तकं ¶ अलङ्कतनगरं पदक्खिणं कत्वा पितरं कासिराजानं वन्दथ, अज्जेव सेतच्छत्तं लभिस्सथा’’ति आहंसु.
महासत्तो नगरं पदक्खिणं करोन्तो आरामरामणेय्यकवनपोक्खरणिभूमिरामणेय्यकपासादरामणेय्यकादीनि दिस्वा ¶ चिन्तेसि ‘‘मम पिता मं एत्तकं कालं बन्धनागारे वसापेसि. एवरूपं अलङ्कतनगरं दट्ठुं नादासि, को नु खो मय्हं दोसो’’ति अमच्चे पुच्छि. ‘‘देव, नत्थि तुम्हाकं दोसो, तुम्हाकं पन द्वेभातिके एका यक्खिनी खादि, तेन वो ¶ पिता अयोघरे वसापेसि, अयोघरेन जीवितं तुम्हाकं लद्ध’’न्ति. सो तेसं वचनं सुत्वा चिन्तेसि ‘‘अहं दस मासे लोहकुम्भिनिरये विय च गूथनिरये विय च मातुकुच्छिम्हि वसित्वा मातुकुच्छितो निक्खन्तकालतो पट्ठाय सोळस वस्सानि एतस्मिं बन्धनागारे वसिं, बहि ओलोकेतुम्पि न लभिं, उस्सदनिरये खित्तो विय अहोसिं, यक्खिनिया हत्थतो मुत्तोपि पनाहं नेव अजरो, न अमरो होमि, किं मे रज्जेन, रज्जे ठितकालतो पट्ठाय दुन्निक्खमनं होति, अज्जेव मम पितरं पब्बज्जं अनुजानापेत्वा हिमवन्तं पविसित्वा पब्बजिस्सामी’’ति. सो नगरं पदक्खिणं कत्वा राजकुलं पविसित्वा राजानं वन्दित्वा अट्ठासि.
राजा तस्स सरीरसोभं ओलोकेत्वा बलवसिनेहेन अमच्चे ओलोकेसि. ते ‘‘किं करोम, देवा’’ति वदिंसु. पुत्तं मे रतनरासिम्हि ठपेत्वा तीहि सङ्खेहि अभिसिञ्चित्वा कञ्चनमालं सेतच्छत्तं उस्सापेथाति. महासत्तो पितरं वन्दित्वा ‘‘न मय्हं रज्जेनत्थो, अहं पब्बजिस्सामि, पब्बज्जं मे अनुजानाथा’’ति आह. तात रज्जं पटिक्खिपित्वा किंकारणा पब्बजिस्ससीति. ‘‘देव अहं मातुकुच्छिम्हि दस मासे गूथनिरये विय वसित्वा मातुकुच्छितो निक्खन्तो यक्खिनिभयेन सोळस वस्सानि बन्धनागारे वसन्तो बहि ओलोकेतुम्पि न अलभिं, उस्सदनिरये खित्तो विय अहोसिं, यक्खिनिया हत्थतो मुत्तोम्हीतिपि अजरो अमरो न होमि. मच्चु नामेस न सक्का केनचि जिनितुं, भवे उक्कण्ठितोम्हि, याव मे ब्याधिजरामरणानि नागच्छन्ति, तावदेव पब्बजित्वा धम्मं चरिस्सामि, अलं मे रज्जेन, अनुजानाथ मं, देवा’’ति वत्वा पितु धम्मं देसेन्तो आह –
‘‘यमेकरत्तिं ¶ पठमं, गब्भे वसति माणवो;
अब्भुट्ठितोव सो याति, स गच्छं न निवत्तति.
‘‘न ¶ युज्झमाना न बलेनवस्सिता, नरा न जीरन्ति न चापि मीयरे;
सब्बं हिदं जातिजरायुपद्दुतं, तं मे मती होति चरामि धम्मं.
‘‘चतुरङ्गिनिं ¶ सेनं सुभिंसरूपं, जयन्ति रट्ठाधिपती पसय्ह;
न मच्चुनो जयितुमुस्सहन्ति, तं मे मती होति चरामि धम्मं.
‘‘हत्थीहि अस्सेहि रथेहि पत्तिभि, परिवारिता मुच्चरे एकच्चेय्या;
न मच्चुनो मुच्चितुमुस्सहन्ति, तं मे मती होति चरामि धम्मं.
‘‘हत्थीहि अस्सेहि रथेहि पत्तिभि, सूरा पभञ्जन्ति पधंसयन्ति;
न मच्चुनो भञ्जितुमुस्सहन्ति, तं मे मती होति चरामि धम्मं.
‘‘मत्ता गजा भिन्नगळा पभिन्ना, नगरानि मद्दन्ति जनं हनन्ति;
न मच्चुनो मद्दितुमुस्सहन्ति, तं मे मती होति चरामि धम्मं.
‘‘इस्सासिनो कतहत्थापि वीरा, दूरेपाती अक्खणवेधिनोपि;
न मच्चुनो विज्झितुमुस्सहन्ति, तं मे मती होति चरामि धम्मं.
‘‘सरानि खीयन्ति ससेलकानना, सब्बं हिदं खीयति दीघमन्तरं;
सब्बं हिदं भञ्जरे कालपरियायं, तं मे मती होति चरामि धम्मं.
‘‘सब्बेसमेवञ्हि नरान नारिनं, चलाचलं पाणभुनोध जीवितं;
पटोव धुत्तस्स, दुमोव कूलजो, तं मे मती होति चरामि धम्मं.
‘‘दुमप्फलानेव ¶ ¶ पतन्ति माणवा, दहरा च वुद्धा च सरीरभेदा;
नारियो नरा मज्झिमपोरिसा च, तं मे मती होति चरामि धम्मं.
‘‘नायं वयो तारकराजसन्निभो, यदब्भतीतं गतमेव दानि तं;
जिण्णस्स ही नत्थि रती कुतो सुखं, तं मे मती होति चरामि धम्मं.
‘‘यक्खा ¶ पिसाचा अथवापि पेता, कुपिता ते अस्ससन्ति मनुस्से;
न मच्चुनो अस्ससितुस्सहन्ति, तं मे मती होति चरामि धम्मं.
‘‘यक्खे पिसाचे अथवापि पेते, कुपितेपि ते निज्झपनं करोन्ति;
न मच्चुनो निज्झपनं करोन्ति, तं मे मती होति चरामि धम्मं.
‘‘अपराधके दूसके हेठके च, राजानो दण्डेन्ति विदित्वान दोसं;
न मच्चुनो दण्डयितुस्सहन्ति, तं मे मती होति चरामि धम्मं.
‘‘अपराधका दूसका हेठका च, लभन्ति ते राजिनो निज्झपेतुं;
न मच्चुनो निज्झपनं करोन्ति, तं मे मती होति चरामि धम्मं.
‘‘न खत्तियोति न च ब्राह्मणोति, न अड्ढका बलवा तेजवापि;
न मच्चुराजस्स अपेक्खमत्थि, तं मे मती होति चरामि धम्मं.
‘‘सीहा ¶ च ब्यग्घा च अथोपि दीपियो, पसय्ह खादन्ति विप्फन्दमानं;
न मच्चुनो खादितुमुस्सहन्ति, तं मे मती होति चरामि धम्मं.
‘‘मायाकारा रङ्गमज्झे करोन्ता, मोहेन्ति चक्खूनि जनस्स तावदे;
न मच्चुनो मोहयितुस्सहन्ति, तं मे मती होति चरामि धम्मं.
‘‘आसीविसा ¶ कुपिता उग्गतेजा, डंसन्ति मारेन्तिपि ते मनुस्से;
न मच्चुनो डंसितुमुस्सहन्ति, तं मे मती होति चरामि धम्मं.
‘‘आसीविसा कुपिता यं डंसन्ति, तिकिच्छका तेस विसं हनन्ति;
न मच्चुनो दट्ठविसं हनन्ति, तं मे मती होति चरामि धम्मं.
‘‘धम्मन्तरी वेत्तरणी च भोजो, विसानि हन्त्वान भुजङ्गमानं;
सुय्यन्ति ते कालकता तथेव, तं मे मती होति चरामि धम्मं.
‘‘विज्जाधरा ¶ घोरमधीयमाना, अदस्सनं ओसधेहि वजन्ति;
न मच्चुराजस्स वजन्तदस्सनं, तं मे मती होति चरामि धम्मं.
‘‘धम्मो हवे रक्खति धम्मचारिं, धम्मो सुचिण्णो सुखमावहाति;
एसानिसंसो धम्मे सुचिण्णे, न दुग्गतिं गच्छति धम्मचारी.
‘‘न ¶ हि धम्मो अधम्मो च, उभो समविपाकिनो;
अधम्मो निरयं नेति, धम्मो पापेति सुग्गति’’न्ति.
तत्थ यमेकरत्तिन्ति येभुय्येन सत्ता मातुकुच्छिम्हि पटिसन्धिं गण्हन्ता रत्तियंयेव गण्हन्ति, तस्मा एवमाह. अयं पनेत्थ अत्थो – यं एकरत्तिं वा दिवा वा पठममेव पटिसन्धिं गण्हित्वा मातुकुच्छिसङ्खाते गब्भे वसति. माणवोति सत्तो कललभावेन पतिट्ठाति. अब्भुट्ठितोव सो यातीति सो माणवो यथा नाम वलाहकसङ्खातो अब्भो उट्ठितो निब्बत्तो वायुवेगाहतो पटिगच्छति, तथेव –
‘‘पठमं कललं होति, कलला होति अब्बुदं;
अब्बुदा जायते पेसि, पेसि निब्बत्तती घनो;
घना पसाखा जायन्ति, केसा लोमा नखापि च.
‘‘यञ्चस्स भुञ्जती माता, अन्नं पानञ्च भोजनं;
तेन सो तत्थ यापेति, मातुकुच्छिगतो नरोति. (सं. नि. १.२३५);
इमं मातुकुच्छियं कललादिभावं, मातुकुच्छितो च निक्खन्तो मन्ददसकादिभावं आपज्जमानो सततं समितं गच्छति. स गच्छं न निवत्ततीति सचायं ¶ एवं गच्छन्तो पुन अब्बुदतो कललभावं, पेसिआदितो वा अब्बुदादिभावं, खिड्डादसकतो मन्ददसकभावं, वण्णदसकादितो वा खिड्डादसकादिभावं पापुणितुं न निवत्तति. यथा पन सो वलाहको वातवेगेन संचुण्णियमानो ‘‘अहं असुकट्ठाने नाम उट्ठितो पुन निवत्तित्वा तत्थेव गन्त्वा पकतिभावेन ठस्सामी’’ति न लभति, यं दिसं गतं, तं गतमेव, यं अन्तरहितं, तं अन्तरहितमेव होति, तथा सोपि कललादिभावेन गच्छमानो गच्छतेव, तस्मिं तस्मिं कोट्ठासे सङ्खारा पुरिमानं पुरिमानं पच्चया हुत्वा पच्छतो अनिवत्तित्वा तत्थ तत्थेव भिज्जन्ति, जराकाले ¶ सङ्खारा ‘‘अम्हेहि एस पुब्बे युवा थामसम्पन्नो कतो, पुन नं निवत्तित्वा तत्थेव करिस्सामा’’ति न लभन्ति, तत्थ तत्थेव अन्तरधायन्तीति दस्सेति.
न ¶ युज्झमानाति उभतो ब्यूळ्हे सङ्गामे युज्झन्ता. न बलेनवस्सिताति न कायबलेन वा योधबलेन वा उपगता समन्नागता. न जीरन्तीति पुरिम-न-कारं आहरित्वा एवरूपापि नरा न जीरन्ति न चापि न मीयरेति अत्थो वेदितब्बो. सब्बं हिदन्ति महाराज, सब्बमेव इदं पाणमण्डलं महायन्तेन पीळियमाना उच्छुघटिका विय जातिया च जराय च उपद्दुतं निच्चं पीळितं. तं मे मती होतीति तेन कारणेन मम ‘‘पब्बजित्वा धम्मं चरामी’’ति मति होति चित्तं उप्पज्जति.
चतुरङ्गिनिन्ति हत्थिआदीहि चतुरङ्गेहि समन्नागतं. सेनं सुभिंसरूपन्ति सुट्ठु भिंसनकजातिकं सेनं. जयन्तीति कदाचि एकच्चे राजानो अत्तनो सेनाय जयन्ति. न मच्चुनोति तेपि राजानो महासेनस्स मच्चुनो सेनं जयितुं न उस्सहन्ति, न ब्याधिजरामरणानि मद्दितुं सक्कोन्ति. मुच्चरे एकच्चेय्याति एतेहि हत्थिआदीहि परिवारिता एकच्चे पच्चामित्तानं हत्थतो मुच्चन्ति, मच्चुनो पन सन्तिका मुच्चितुं न सक्कोन्ति. पभञ्जन्तीति एतेहि हत्थिआदीहि पच्चत्थिकराजूनं नगरानि पभञ्जन्ति. पधंसयन्तीति महाजनं धंसेन्ता पधंसेन्ता जीवितक्खयं पापेन्ति. न मच्चुनोति तेपि मरणकाले पत्ते मच्चुनो भञ्जितुं न सक्कोन्ति.
भिन्नगळा पभिन्नाति तीसु ठानेसु पभिन्ना हुत्वा मदं गळन्ता, पग्घरितमदाति अत्थो. न मच्चुनोति तेपि महामच्चुं मद्दितुं न सक्कोन्ति. इस्सासिनोति इस्सासा धनुग्गहा. कतहत्थाति सुसिक्खिता. दूरेपातीति सरं दूरे पातेतुं समत्था. अक्खणवेधिनोति अविरद्धवेधिनो, विज्जुआलोकेन विज्झनसमत्था वा. सरानीति अनोतत्तादीनि महासरानि खीयन्तियेव. ससेलकाननाति सपब्बतवनसण्डा महापथवीपि खीयति. सब्बं हिदन्ति सब्बमिदं सङ्खारगतं दीघमन्तरं ठत्वा खीयतेव. कप्पुट्ठानग्गिं ¶ पत्वा महासिनेरुपि अग्गिमुखे मधुसित्थकं विय विलीयतेव, अणुमत्तोपि सङ्खारो ठातुं न सक्कोति. कालपरियायन्ति कालपरियायं नस्सनकालवारं पत्वा सब्बं भञ्जरे, सब्बं सङ्खारगतं भिज्जतेव. तस्स पकासनत्थं सत्तसूरियसुत्तं (अ. नि. ७.६६) आहरितब्बं.
चलाचलन्ति चञ्चलं सकभावेन ठातुं असमत्थं नानाभावविनाभावसभावमेव. पाणभुनोध ¶ जीवितन्ति इध लोके इमेसं पाणभूतानं जीवितं ¶ . पटोव धुत्तस्स, दुमोव कूलजोति सुरधुत्तो हि सुरं दिस्वाव उदरे बद्धं साटकं दत्वा पिवतेव, नदीकूले जातदुमोव कूले लुज्जमाने लुज्जति, यथा एस पटो च दुमो च चञ्चलो, एवं सत्तानं जीवितं, देवाति. दुमप्फलानेवाति यथा पक्कानि फलानि वाताहतानि दुमग्गतो भूमियं पतन्ति, तथेविमे माणवा जरावाताहता जीविता गळित्वा मरणपथवियं पतन्ति. दहराति अन्तमसो कललभावे ठितापि. मज्झिमपोरिसाति नारीनरानं मज्झे ठिता उभतोब्यञ्जनकनपुंसका.
तारकराजसन्निभोति यथा तारकराजा काळपक्खे खीणो, पुन जुण्हपक्खे पूरति, न एवं सत्तानं वयो. सत्तानञ्हि यं अब्भतीतं, गतमेव दानि तं, न तस्स पुनागमनं अत्थि. कुतो सुखन्ति जराजिण्णस्स कामगुणेसु रतिपि नत्थि, ते पटिच्च उप्पज्जनकसुखं कुतोयेव. यक्खाति महिद्धिका यक्खा. पिसाचाति पंसुपिसाचका. पेताति पेत्तिविसयिका. अस्ससन्तीति अस्सासवातेन उपहनन्ति, आविसन्तीति वा अत्थो. न मच्चुनोति मच्चुं पन तेपि अस्सासेन उपहनितुं वा आविसितुं वा न सक्कोन्ति. निज्झपनं करोन्तीति बलिकम्मवसेन खमापेन्ति पसादेन्ति. अपराधकेति राजापराधकारके. दूसकेति रज्जदूसके. हेठकेति सन्धिच्छेदादीहि लोकविहेठके. राजानोति राजानो. विदित्वान दोसन्ति दोसं जानित्वा यथानुरूपेन दण्डेन दण्डेन्तीति अत्थो. न मच्चुनोति तेपि मच्चुं दण्डयितुं न सक्कोन्ति.
निज्झपेतुन्ति सक्खीहि अत्तनो निरपराधभावं पकासेत्वा पसादेतुं. न अड्ढका बलवा तेजवापीति ‘‘इमे अड्ढा, अयं कायबलञाणबलादीहि बलवा, अयं तेजवा’’ति एवम्पि न पच्चुराजस्स अपेक्खं अत्थि, एकस्मिम्पि सत्ते अपेक्खं पेमं सिनेहो नत्थि, सब्बमेव अभिमद्दतीति दस्सेति. पसय्हाति बलक्कारेन अभिभवित्वा. न मच्चुनोति तेपि मच्चुं खादितुं न सक्कोन्ति. करोन्ताति मायं करोन्ता. मोहेन्तीति अभूतं भूतं कत्वा दस्सेन्ता मोहेन्ति. उग्गतेजाति उग्गतेन विसतेजेन समन्नागता. तिकिच्छकाति विसवेज्जा. धम्मन्तरी वेत्तरणी च भोजोति एते एवंनामका वेज्जा. घोरमधीयमानाति घोरं नाम विज्जं अधीयन्ता. ओसधेहीति घोरं वा गन्धारिं ¶ वा विज्जं सावेत्वा ओसधं आदाय तेहि ओसधेहि पच्चत्थिकानं अदस्सनं वजन्ति.
धम्मोति ¶ सुचरितधम्मो. रक्खतीति येन रक्खितो, तं पटिरक्खति. सुखन्ति छसु कामसग्गेसु सुखं आवहति. पापेतीति पटिसन्धिवसेन उपनेति.
एवं ¶ महासत्तो चतुवीसतिया गाथाहि पितु धम्मं देसेत्वा ‘‘महाराज, तुम्हाकं रज्जं तुम्हाकमेव होतु, न मय्हं इमिना अत्थो, तुम्हेहि पन सद्धिं कथेन्तमेव मं ब्याधिजरामरणानि उपगच्छन्ति, तिट्ठथ, तुम्हे’’ति वत्वा अयदामं छिन्दित्वा मत्तहत्थी विय कञ्चनपञ्जरं छिन्दित्वा सीहपोतको विय कामे पहाय मातापितरो वन्दित्वा निक्खमि. अथस्स पिता ‘‘ममपि रज्जेनत्थो नत्थी’’ति रज्जं पहाय तेन सद्धिञ्ञेव निक्खमि, तस्मिं निक्खन्ते देवीपि अमच्चापि ब्राह्मणगहपतिकादयोपीति सकलनगरवासिनो गेहानि छड्डेत्वा निक्खमिंसु. समागमो महा अहोसि, परिसा द्वादसयोजनिका जाता. तं आदाय महासत्तो हिमवन्तं पाविसि. सक्को तस्स निक्खन्तभावं ञत्वा विस्सकम्मं पेसेत्वा द्वादसयोजनायामं सत्तयोजनवित्थारं अस्समपदं कारेसि. सब्बे पब्बजितपरिक्खारे पटियादापेसि. इतो परं महासत्तस्स पब्बज्जा च ओवाददानञ्च ब्रह्मलोकपरायणता च परिसाय अनपायगमनीयता च सब्बा हेट्ठा वुत्तनयेनेव वेदितब्बा.
सत्था इमं धम्मदेसनं आहरित्वा ‘‘एवं, भिक्खवे, पुब्बेपि तथागतो महाभिनिक्खमनं निक्खन्तोयेवा’’ति वत्वा जातकं समोधानेसि – ‘‘तदा मातापितरो महाराजकुलानि अहेसुं, सेसपरिसा बुद्धपरिसा, अयोघरपण्डितो पन अहमेव अहोसि’’न्ति.
अयोघरजातकवण्णना चुद्दसमा.
जातकुद्दानं –
मातङ्गो चित्तसम्भूतो, सिवि सिरी च रोहणं;
हंसो सत्तिगुम्बो भल्ला, सोमनस्सं चम्पेय्यकं.
पलोभं पञ्चपण्डितं, हत्थिपालं अयोघरं;
वीसतियम्हि जातका, चतुद्दसेव सङ्गिता.
वीसतिनिपातवण्णना निट्ठिता.
(चतुत्थो भागो निट्ठितो)
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
खुद्दकनिकाये
जातक-अट्ठकथा
(पञ्चमो भागो)