📜

१६. तिंसनिपातो

[१५१] १. किंछन्दजातकवण्णना

किंछन्दोकिमधिप्पायोति इदं सत्था जेतवने विहरन्तो उपोसथकम्मं आरब्भ कथेसि. एकदिवसञ्हि सत्था बहू उपासके च उपासिकायो च उपोसथिके धम्मस्सवनत्थाय आगन्त्वा धम्मसभायं निसिन्ने ‘‘उपोसथिकात्थ उपासका’’ति पुच्छित्वा ‘‘आम, भन्ते’’ति वुत्ते ‘‘साधु वो कतं उपोसथं करोन्तेहि, पोराणका उपड्ढूपोसथकम्मस्स निस्सन्देन महन्तं यसं पटिलभिंसू’’ति वत्वा तेहि याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्तो धम्मेन रज्जं कारेन्तो सद्धो अहोसि दानसीलउपोसथकम्मेसु अप्पमत्तो. सो सेसेपि अमच्चादयो दानादीसु समादपेसि. पुरोहितो पनस्स परपिट्ठिमंसिको लञ्जखादको कूटविनिच्छयिको अहोसि. राजा उपोसथदिवसे अमच्चादयो पक्कोसापेत्वा ‘‘उपोसथिका होथा’’ति आह. पुरोहितो उपोसथं न समादियि. अथ नं दिवा लञ्जं गहेत्वा कूटड्डं कत्वा उपट्ठानं आगतं राजा ‘‘तुम्हे उपोसथिका’’ति अमच्चे पुच्छन्तो ‘‘त्वम्पि आचरिय उपोसथिको’’ति पुच्छि. सो ‘‘आमा’’ति मुसावादं कत्वा पासादा ओतरि. अथ नं एको अमच्चो ‘‘ननु तुम्हे न उपोसथिका’’ति चोदेसि. सो आह – ‘‘अहं वेलायमेव भुञ्जिं, गेहं पन गन्त्वा मुखं विक्खालेत्वा उपोसथं अधिट्ठाय सायं न भुञ्जिस्सामि, रत्तिं सीलं रक्खिस्सामि, एवं मे उपड्ढूपोसथकम्मं भविस्सती’’ति? ‘‘साधु, आचरिया’’ति. सो गेहं गन्त्वा तथा अकासि. पुनेकदिवसं तस्मिं विनिच्छये निसिन्ने अञ्ञतरा सीलवती इत्थी अड्डं करोन्ती घरं गन्तुं अलभमाना ‘‘उपोसथकम्मं नातिक्कमिस्सामी’’ति उपकट्ठे काले मुखं विक्खालेतुं आरभि. तस्मिं खणे ब्राह्मणस्स सुपक्कानं अम्बफलानं अम्बपिण्डि आहरियित्थ. सो तस्सा उपोसथिकभावं ञत्वा ‘‘इमानि खादित्वा उपोसथिका होही’’ति अदासि. सा तथा अकासि. एत्तकं ब्राह्मणस्स कम्मं.

सो अपरभागे कालं कत्वा हिमवन्तपदेसे कोसिकिगङ्गाय तीरे तियोजनिके अम्बवने रमणीये भूमिभागे सोभग्गप्पत्ते कनकविमाने अलङ्कतसिरिसयने सुत्तप्पबुद्धो विय निब्बत्ति अलङ्कतपटियत्तो उत्तमरूपधरो सोळससहस्सदेवकञ्ञापरिवारो. सो रत्तिञ्ञेव तं सिरिसम्पत्तिं अनुभोति. वेमानिकपेतभावेन हिस्स कम्मसरिक्खको विपाको अहोसि, तस्मा अरुणे उग्गच्छन्ते अम्बवनं पविसति, पविट्ठक्खणेयेवस्स दिब्बत्तभावो अन्तरधायति, असीतिहत्थतालक्खन्धप्पमाणो अत्तभावो निब्बत्तति, सकलसरीरं झायति, सुपुप्फितकिंसुको विय होति. द्वीसु हत्थेसु एकेकाव अङ्गुलि, तत्थ महाकुद्दालप्पमाणा नखा होन्ति. तेहि नखेहि अत्तनो पिट्ठिमंसं फालेत्वा उप्पाटेत्वा खादन्तो वेदनाप्पत्तो महारवं रवन्तो दुक्खं अनुभोति. सूरिये अत्थङ्गते तं सरीरं अन्तरधायति, दिब्बसरीरं निब्बत्तति, अलङ्कतपटियत्ता दिब्बनाटकित्थियो नानातूरियानि गहेत्वा परिवारेन्ति. सो महासम्पत्तिं अनुभवन्तो रमणीये अम्बवने दिब्बपासादं अभिरुहति. इति सो उपोसथिकाय इत्थिया अम्बफलदानस्स निस्सन्देन तियोजनिकं अम्बवनं पटिलभति , लञ्जं गहेत्वा कूटड्डकरणनिस्सन्देन पन पिट्ठिमंसं उप्पाटेत्वा खादति, उपड्ढूपोसथस्स निस्सन्देन रत्तिं सम्पत्तिं अनुभोति, सोळससहस्सनाटकित्थीहि परिवुतो परिचारेसि.

तस्मिं काले बाराणसिराजा कामेसु दोसं दिस्वा इसिपब्बज्जं पब्बजित्वा अधोगङ्गाय रमणीये भूमिपदेसे पण्णसालं कारेत्वा उञ्छाचरियाय यापेन्तो विहासि. अथेकदिवसं तम्हा अम्बवना महाघटप्पमाणं अम्बपक्कं गङ्गाय पतित्वा सोतेन वुय्हमानं तस्स तापसस्स परिभोगतित्थाभिमुखं अगमासि. सो मुखं धोवन्तो तं मज्झे नदिया आगच्छन्तं दिस्वा उदकं तरन्तो गन्त्वा आदाय अस्समपदं आहरित्वा अग्यागारे ठपेत्वा सत्थकेन फालेत्वा यापनमत्तं खादित्वा सेसं कदलिपण्णेहि पटिच्छादेत्वा पुनप्पुनं दिवसे दिवसे याव परिक्खया खादि. तस्मिं पन खीणे अञ्ञं फलाफलं खादितुं नासक्खि, रसतण्हाय बज्झित्वा ‘‘तमेव अम्बपक्कं खादिस्सामी’’ति नदीतीरं गन्त्वा नदिं ओलोकेन्तो ‘‘अम्बं अलभित्वा न उट्ठहिस्सामी’’ति सन्निट्ठानं कत्वा निसीदि. सो तत्थ निराहारो एकम्पि दिवसं, द्वेपि, तीणि, चतु, पञ्च, छ दिवसानि वातातपेन परिसुस्सन्तो अम्बं ओलोकेन्तो निसीदि. अथ सत्तमे दिवसे नदीदेवता आवज्जमाना तं कारणं ञत्वा ‘‘अयं तापसो तण्हावसिको हुत्वा सत्ताहं निराहारो गङ्गं ओलोकेन्तो निसीदि, इमस्स अम्बपक्कं अदातुं न युत्तं, अलभन्तो मरिस्सति, दस्सामि तस्सा’’ति आगन्त्वा गङ्गाय उपरि आकासे ठत्वा तेन सद्धिं सल्लपन्ती पठमं गाथमाह –

.

‘‘किंछन्दो किमधिप्पायो, एको सम्मसि घम्मनि;

किंपत्थयानो किं एसं, केन अत्थेन ब्राह्मणा’’ति.

तत्थ छन्दोति अज्झासयो. अधिप्पायोति चित्तं. सम्मसीति अच्छसि. घम्मनीति गिम्हे. एसन्ति एसन्तो. ब्राह्मणाति पब्बजितत्ता तापसं आलपति. इदं वुत्तं होति – ब्राह्मण, त्वं किं अधिप्पायो किं चिन्तेन्तो किं पत्थेन्तो किं गवेसन्तो केनत्थेन इमस्मिं गङ्गातीरे गङ्गं ओलोकेन्तो निसिन्नोति.

तं सुत्वा तापसो नव गाथा अभासि –

.

‘‘यथा महा वारिधरो, कुम्भो सुपरिणाहवा;

तथूपमं अम्बपक्कं, वण्णगन्धरसुत्तमं.

.

‘‘तं वुय्हमानं सोतेन, दिस्वानामलमज्झिमे;

पाणीभि नं गहेत्वान, अग्यायतनमाहरिं.

.

‘‘ततो कदलिपत्तेसु, निक्खिपित्वा सयं अहं;

सत्थेन नं विकप्पेत्वा, खुप्पिपासं अहासि मे.

.

‘‘सोहं अपेतदरथो, ब्यन्तीभूतो दुखक्खमो;

अस्सादं नाधिगच्छामि, फलेस्वञ्ञेसु केसुचि.

.

‘‘सोसेत्वा नून मरणं, तं ममं आवहिस्सति;

अम्बं यस्स फलं सादु, मधुरग्गं मनोरमं;

यमुद्धरिं वुय्हमानं, उदधिस्मा महण्णवे.

.

‘‘अक्खातं ते मया सब्बं, यस्मा उपवसामहं;

रम्मं पति निसिन्नोस्मि, पुथुलोमायुता पुथु.

.

‘‘त्वञ्च खो मेव अक्खाहि, अत्तानमपलायिनि;

का वा त्वमसि कल्याणि, किस्स वा त्वं सुमज्झिमे.

.

‘‘रुप्पपट्टपलिमट्ठीव, ब्यग्घीव गिरिसानुजा;

या सन्ति नारियो देवेसु, देवानं परिचारिका.

१०.

‘‘या च मनुस्सलोकस्मिं, रूपेनान्वागतित्थियो;

रूपेन ते सदिसी नत्थि, देवेसु गन्धब्बमनुस्सलोके;

पुट्ठासि मे चारुपुब्बङ्गि, ब्रूहि नामञ्च बन्धवे’’ति.

तत्थ वारिधरो कुम्भोति उदकघटो. सुपरिणाहवाति सुसण्ठानो. वण्णगन्धरसुत्तमन्ति वण्णगन्धरसेहि उत्तमं. दिस्वानाति दिस्वा. अमलमज्झिमेति निम्मलमज्झे. देवतं आलपन्तो एवमाह. पाणीभीति हत्थेहि. अग्यायतनमाहरिन्ति अत्तनो अग्गिहुतसालं आहरिं. विकप्पेत्वाति विच्छिन्दित्वा. ‘‘विकन्तेत्वा’’तिपि पाठो. ‘‘खादि’’न्ति पाठसेसो. अहासि मेति तं जिव्हग्गे ठपितमत्तमेव सत्त रसहरणिसहस्सानि फरित्वा मम खुदञ्च पिपासञ्च हरि. अपेतदरथोति विगतकायचित्तदरथो . सुधाभोजनं भुत्तस्स विय हि तस्स सब्बदरथं अपहरि. ब्यन्तीभूतोति तस्स अम्बपक्कस्स विगतन्तो जातो, परिक्खीणअम्बपक्को हुत्वाति अत्थो. दुखक्खमोति दुक्खेन असातेन कायक्खमेन चेव चित्तक्खमेन च समन्नागतो. अञ्ञेसु पन कदलिपनसादीसु फलेसु परित्तकम्पि अस्सादं नाधिगच्छामि, सब्बानि मे जिव्हाय ठपितमत्तानि तित्तकानेव सम्पज्जन्तीति दीपेति.

सोसेत्वाति निराहारताय सोसेत्वा सुक्खापेत्वा. तं ममन्ति तं मम. यस्साति यं अस्स, अहोसीति अत्थो. इदं वुत्तं होति – यं फलं मम सादु अहोसि, यमहं गम्भीरे पुथुलउदकक्खन्धसङ्खाते महण्णवे वुय्हमानं ततो उदधिस्मा उद्धरिं, तं अम्बं मम मरणं आवहिस्सतीति मञ्ञामि, मय्हं तं अलभन्तस्स जीवितं नप्पवत्तिस्सतीति. उपवसामीति खुप्पिपासाहि उपगतो वसामि. रम्मं पति निसिन्नोस्मीति रमणीयं नदिं पति अहं निसिन्नो. पुथुलोमायुता पुथूति अयं नदी पुथुलोमेहि मच्छेहि आयुता पुथु विपुला, अपि नाम मे इतो सोत्थि भवेय्याति अधिप्पायो. अपलायिनीति अपलायित्वा मम सम्मुखे ठितेति तं देवतं आलपति. ‘‘अपलासिनी’’तिपि पाठो, पलासरहिते अनवज्जसरीरेति अत्थो. किस्स वाति किस्स वा कारणा इधागतासीति पुच्छति.

रूपपट्टपलिमट्ठीवाति सुट्ठु परिमज्जितकञ्चनपट्टसदिसी. ब्यग्घीवाति लीलाविलासेन तरुणब्यग्घपोतिका विय. देवानन्ति छन्नं कामावचरदेवानं. या च मनुस्सलोकस्मिन्ति या च मनुस्सलोके. रूपेनान्वागतित्थियोति रूपेन अन्वागता इत्थियो नत्थीति अत्तनो सम्भावनाय एवमाह. तव रूपसदिसाय नाम न भवितब्बन्ति हिस्स अधिप्पायो. गन्धब्बमनुस्सलोकेति मूलगन्धादिनिस्सितेसु गन्धब्बेसु च मनुस्सलोके च. चारुपुब्बङ्गीति चारुना पुब्बङ्गेन ऊरुलक्खणेन समन्नागते. नामञ्च बन्धवेति अत्तनो नामगोत्तञ्च बन्धवे च मय्हं अक्खाहीति वदति.

ततो देवधीता अट्ठ गाथा अभासि –

११.

‘‘यं त्वं पति निसिन्नोसि, रम्मं ब्राह्मण कोसिकिं;

साहं भुसालयावुत्था, वरवारिवहोघसा.

१२.

‘‘नानादुमगणाकिण्णा , बहुका गिरिकन्दरा;

ममेव पमुखा होन्ति, अभिसन्दन्ति पावुसे.

१३.

‘‘अथो बहू वनतोदा, नीलवारिवहिन्धरा;

बहुका नागवित्तोदा, अभिसन्दन्ति वारिना.

१४.

‘‘ता अम्बजम्बुलबुजा, नीपा ताला चुदुम्बरा;

बहूनि फलजातानि, आवहन्ति अभिण्हसो.

१५.

‘‘यं किञ्चि उभतो तीरे, फलं पतति अम्बुनि;

असंसयं तं सोतस्स, फलं होति वसानुगं.

१६.

‘‘एतदञ्ञाय मेधावि, पुथुपञ्ञ सुणोहि मे;

मा रोचय मभिसङ्गं, पटिसेध जनाधिप.

१७.

‘‘न वाहं वड्ढवं मञ्ञे, यं त्वं रट्ठाभिवड्ढन;

आचेय्यमानो राजिसि, मरणं अभिकङ्खसि.

१८.

‘‘तस्स जानन्ति पितरो, गन्धब्बा च सदेवका;

ये चापि इसयो लोके, सञ्ञतत्ता तपस्सिनो;

असंसयं तेपि जानन्ति, पट्ठभूता यसस्सिनो’’ति.

तत्थ कोसिकिन्ति यं त्वं, ब्राह्मण, रम्मं कोसिकिं गङ्गं पति निसिन्नो. भुसालयावुत्थाति भुसे चण्डसोते आलयो यस्स विमानस्स, तस्मिं अधिवत्था, गङ्गट्ठकविमानवासिनीति अत्थो. वरवारिवहोघसाति वरवारिवहेन ओघेन समन्नागता. पमुखाति ता वुत्तप्पकारा गिरिकन्दरा मं पमुखं करोन्ति, अहं तासं पामोक्खा होमीति दस्सेति. अभिसन्दन्तीति सन्दन्ति पवत्तन्ति, ततो ततो आगन्त्वा मं कोसिकिगङ्गं पविसन्तीति अत्थो. वनतोदाति न केवलं कन्दराव, अथ खो बहू वनतोदा तम्हा तम्हा वनम्हा उदकानिपि मं बहूनि पविसन्ति. नीलवारिवहिन्धराति मणिवण्णेन नीलवारिना युत्ते उदकक्खन्धसङ्खाते वहे धारयन्तियो. नागवित्तोदाति नागानं वित्तिकारेन धनसङ्खातेन वा उदकेन समन्नागता. वारिनाति एवरूपा हि बहू नदियो मं वारिनाव अभिसन्दन्ति पूरेन्तीति दस्सेति.

ताति ता नदियो. आवहन्तीति एतानि अम्बादीनि आकड्ढन्ति. सब्बानि हि एतानि उपयोगत्थे पच्चत्तवचनानि. अथ वा ताति उपयोगबहुवचनं. आवहन्तीति इमानि अम्बादीनि ता नदियो आगच्छन्ति, उपगच्छन्तीति अत्थो, एवं उपगतानि पन मम सोतं पविसन्तीति अधिप्पायो. सोतस्साति यं उभतो तीरे जातरुक्खेहि फलं मम अम्बुनि पतति, सब्बं तं मम सोतस्सेव वसानुगं होति. नत्थेत्थ संसयोति एवं अम्बपक्कस्स नदीसोतेन आगमनकारणं कथेसि.

मेधावि पुथुपञ्ञाति उभयं आलपनमेव. मा रोचयाति एवं तण्हाभिसङ्गं मा रोचय. पटिसेधाति पटिसेधेहि नन्ति राजानं ओवदति. वड्ढवन्ति पञ्ञावड्ढभावं पण्डितभावं. रट्ठाभिवड्ढनाति रट्ठस्स अभिवड्ढन. आचेय्यमानोति मंसलोहितेहि आचियन्तो वड्ढन्तो, तरुणोव हुत्वाति अत्थो. राजिसीति तं आलपति. इदं वुत्तं होति – यं त्वं निराहारताय सुस्समानो तरुणोव समानो अम्बलोभेन मरणं अभिकङ्खसि, न वे अहं तव इमं पण्डितभावं मञ्ञामीति.

तस्साति यो पुग्गलो तण्हावसिको होति, तस्स तण्हावसिकभावं ‘‘पितरो’’ति सङ्खं गता ब्रह्मानो च सद्धिं कामावचरदेवेहि गन्धब्बा च वुत्तप्पकारा दिब्बचक्खुका इसयो च असंसयं जानन्ति. अनच्छरियञ्चेतं, यं ते इद्धिमन्तो जानेय्युं, ‘‘असुको हि नाम तण्हावसिको होती’’ति. पुन तेसं भासमानानं वचनं सुत्वा येपि तेसं पट्ठभूता यसस्सिनो परिचारका, तेपि जानन्ति. पापकम्मं करोन्तस्स हि रहो नाम नत्थीति तापसस्स संवेगं उप्पादेन्ती एवमाह.

ततो तापसो चतस्सो गाथा अभासि –

१९.

‘‘एवं विदित्वा विदू सब्बधम्मं, विद्धंसनं चवनं जीवितस्स;

न चीयती तस्स नरस्स पापं, सचे न चेतेति वधाय तस्स.

२०.

‘‘इसिपूगसमञ्ञाते , एवं लोक्या विदिता सति;

अनरियपरिसम्भासे, पापकम्मं जिगीससि.

२१.

‘‘सचे अहं मरिस्सामि, तीरे ते पुथुसुस्सोणि;

असंसयं तं असिलोको, मयि पेते आगमिस्सति.

२२.

‘‘तस्मा हि पापकं कम्मं, रक्खस्सेव सुमज्झिमे;

मा तं सब्बो जनो पच्छा, पकुट्ठायि मयि मते’’ति.

तत्थ एवं विदित्वाति यथा अहं सीलञ्च अनिच्चतञ्च जानामि, एवं जानित्वा ठितस्स. विदूति विदुनो. सब्बधम्मन्ति सब्बं सुचरितधम्मं. तिविधञ्हि सुचरितं इध सब्बधम्मोति अधिप्पेतं. विद्धंसनन्ति भङ्गं. चवनन्ति चुतिं. जीवितस्साति आयुनो. इदं वुत्तं होति – एवं विदित्वा ठितस्स पण्डितस्स सब्बं सुचरितधम्मं जीवितस्स च अनिच्चतं जानन्तस्स एवरूपस्स नरस्स पापं न चीयति न वड्ढति. सचे न चेतेति वधाय तस्साति तस्स सङ्खं गतस्स परपुग्गलस्स वधाय न चेतेति न पकप्पेति, नेव परपुग्गलं वधाय चेतेति, नापि परसन्तकं विनासेति, अहञ्च कस्सचि वधाय अचेतेत्वा केवलं अम्बपक्के आसङ्गं कत्वा गङ्गं ओलोकेन्तो निसिन्नो, त्वं मय्हं किं नाम अकुसलं पस्ससीति.

इसिपूगसमञ्ञातेति इसिगणेन सुट्ठु अञ्ञाते इसीनं सम्मते. एवं लोक्याति त्वं नाम पापपवाहनेन लोकस्स हिताति एवं विदिता. सतीति सति सोभने उत्तमेति आलपनमेतं. अनरियपरिसम्भासेति ‘‘तस्स जानन्ति पितरो’’तिआदिकाय असुन्दराय परिभासाय समन्नागते. जिगीससीति मयि पापे असंविज्जन्तेपि मं एवं परिभासन्ती च परमरणं अज्झुपेक्खन्ती च अत्तनो पापकम्मं गवेससि उप्पादेसि. तीरे तेति तव गङ्गातीरे. पुथुसुस्सोणीति पुथुलाय सुन्दराय सोणिया समन्नागते. पेतेति अम्बपक्कं अलभित्वा परलोकं गते, मतेति अत्थो. पकुट्ठायीति अक्कोसि गरहि निन्दि. ‘‘पक्वत्थासी’’तिपि पाठो.

तं सुत्वा देवधीता पञ्च गाथा अभासि –

२३.

‘‘अञ्ञातमेतं अविसय्हसाहि, अत्तानमम्बञ्च ददामि ते तं;

यो दुब्बजे कामगुणे पहाय, सन्तिञ्च धम्मञ्च अधिट्ठितोसि.

२४.

‘‘यो हित्वा पुब्बसञ्ञोगं, पच्छासंयोजने ठितो;

अधम्मञ्चेव चरति, पापञ्चस्स पवड्ढति.

२५.

‘‘एहि तं पापयिस्सामि, कामं अप्पोस्सुको भव;

उपनयामि सीतस्मिं, विहराहि अनुस्सुको.

२६.

‘‘तं पुप्फरसमत्तेभि, वक्कङ्गेहि अरिन्दम;

कोञ्चा मयूरा दिविया, कोलट्ठिमधुसाळिका;

कूजिता हंसपूगेहि, कोकिलेत्थ पबोधरे.

२७.

‘‘अम्बेत्थ विप्पसाखग्गा, पलालखलसन्निभा;

कोसम्बसलळा नीपा, पक्कतालविलम्बिनो’’ति.

तत्थ अञ्ञातमेतन्ति ‘‘गरहा ते भविस्सतीति वदन्तो अम्बपक्कत्थाय वदसी’’ति एतं कारणं मया अञ्ञातं. अविसय्हसाहीति राजानो नाम दुस्सहं सहन्ति, तेन नं आलपन्ती एवमाह. अत्तानन्ति तं आलिङ्गित्वा अम्बवनं नयन्ती अत्तानञ्च ते ददामि तञ्च अम्बं. कामगुणेति कञ्चनमालासेतच्छत्तपटिमण्डिते वत्थुकामे. सन्तिञ्च धम्मञ्चाति दुस्सील्यवूपसमेन सन्तिसङ्खातं सीलञ्चेव सुचरितधम्मञ्च. अधिट्ठितोसीति यो त्वं इमे गुणे उपगतो, एतेसु वा पतिट्ठितोति अत्थो.

पुब्बसञ्ञोगन्ति पुरिमबन्धनं. पच्छासंयोजनेति पच्छिमबन्धने. इदं वुत्तं होति – अम्भो तापस यो महन्तं रज्जसिरिविभवं पहाय अम्बपक्कमत्ते रसतण्हाय बज्झित्वा वातातपं अगणेत्वा नदीतीरे सुस्समानो निसीदति, सो महासमुद्दं तरित्वा वेलन्ते संसीदनपुग्गलसदिसो. यो पुग्गलो रसतण्हावसिको अधम्मञ्चेव चरति, रसतण्हावसेन करियमानं पापञ्चस्स पवड्ढतीति. इति सा तापसं गरहन्ती एवमाह.

कामं अप्पोस्सुको भवाति एकंसेनेव अम्बपक्के निरालयो होहि. सीतस्मिन्ति सीतले अम्बवने. न्ति एवं वदमानाव देवता तापसं आलिङ्गित्वा उरे निपज्जापेत्वा आकासे पक्खन्ता तियोजनिकं दिब्बअम्बवनं दिस्वा सकुणसद्दञ्च सुत्वा तापसस्स आचिक्खन्ती ‘‘त’’न्ति एवमाह. पुप्फरसमत्तेभीति पुप्फरसेन मत्तेहि. वक्कङ्गेहीति वङ्कगीवेहि सकुणेहि अभिनादितन्ति अत्थो. इदानि ते सकुणे आचिक्खन्ती ‘‘कोञ्चा’’तिआदिमाह. तत्थ दिवियाति दिब्या. कोलट्ठिमधुसाळिकाति कोलट्ठिसकुणा च नाम सुवण्णसाळिका सकुणा च. एते दिब्बसकुणा एत्थ वसन्तीति दस्सेति. कूजिता हंसपूगेहीति हंसगणेहि उपकूजिता विरवसङ्घट्टिता. कोकिलेत्थ पबोधरेति एत्थ अम्बवने कोकिला वस्सन्तियो अत्तानं पबोधेन्ति ञापेन्ति. अम्बेत्थाति अम्बा एत्थ. विप्पसाखग्गाति फलभारेन ओनमितसाखग्गा. पलालखलसन्निभाति पुप्फसन्निचयेन सालिपलालखलसदिसा. पक्कतालविलम्बिनोति पक्कतालफलविलम्बिनो. एवरूपा रुक्खा च एत्थ अत्थीति अम्बवनं वण्णेति.

वण्णयित्वा च पन तापसं तत्थ ओतारेत्वा ‘‘इमस्मिं अम्बवने अम्बानि खादन्तो अत्तनो तण्हं पूरेही’’ति वत्वा पक्कामि. तापसो अम्बानि खादित्वा तण्हं पूरेत्वा विस्समित्वा अम्बवने विचरन्तो तं पेतं दुक्खं अनुभवन्तं दिस्वा किञ्चि वत्तुं नासक्खि. सूरिये पन अत्थङ्गते तं नाटकित्थिपरिवारितं दिब्बसम्पत्तिं अनुभवमानं दिस्वा तिस्सो गाथा अभासि –

२८.

‘‘माली किरिटी कायूरी, अङ्गदी चन्दनुस्सदो;

रत्तिं त्वं परिचारेसि, दिवा वेदेसि वेदनं.

२९.

‘‘सोळसित्थिसहस्सानि, या तेमा परिचारिका;

एवं महानुभावोसि, अब्भुतो लोमहंसनो.

३०.

‘‘किं कम्ममकरी पुब्बे, पापं अत्तदुखावहं;

यं करित्वा मनुस्सेसु, पिट्ठिमंसानि खादसी’’ति.

तत्थ मालीति दिब्बमालाधरो. किरिटीति दिब्बवेठनधरो. कायूरीति दिब्बाभरणपटिमण्डितो. अङ्गदीति दिब्बङ्गदसमन्नागतो. चन्दनुस्सदोति दिब्बचन्दनविलित्तो. परिचारेसीति इन्द्रियानि दिब्बविसयेसु चारेसि. दिवाति दिवा पन महादुक्खं अनुभोसि. या तेमाति या ते इमा. अब्भुतोति मनुस्सलोके अभूतपुब्बो. लोमहंसनोति ये तं पस्सन्ति, तेसं लोमानि हंसन्ति. पुब्बेति पुरिमभवे. अत्तदुखावहन्ति अत्तनो दुक्खावहं. मनुस्सेसूति यं मनुस्सलोके कत्वा इदानि अत्तनो पिट्ठिमंसानि खादसीति पुच्छति.

पेतो तं सञ्जानित्वा ‘‘तुम्हे मं न सञ्जानाथ, अहं तुम्हाकं पुरोहितो अहोसिं, इदं मे रत्तिं सुखानुभवनं तुम्हे निस्साय कतस्स उपड्ढूपोसथस्स निस्सन्देन लद्धं, दिवा दुक्खानुभवनं पन मया पकतस्स पापस्सेव निस्सन्देन. अहञ्हि तुम्हेहि विनिच्छये ठपितो कूटड्डं करित्वा लञ्जं गहेत्वा परपिट्ठिमंसिको हुत्वा तस्स दिवा कतस्स कम्मस्स निस्सन्देन इदं दुक्खं अनुभवामी’’ति वत्वा गाथाद्वयमाह –

३१.

‘‘अज्झेनानि पटिग्गय्ह, कामेसु गधितो अहं;

अचरिं दीघमद्धानं, परेसं अहितायहं.

३२.

‘‘यो पिट्ठिमंसिको होति, एवं उक्कच्च खादति;

यथाहं अज्ज खादामि, पिट्ठिमंसानि अत्तनो’’ति.

तत्थ अज्झेनानीति वेदे. पटिग्गय्हाति पटिग्गहेत्वा अधीयित्वा. अचरिन्ति पटिपज्जिं. अहितायहन्ति अहिताय अत्थनासनाय अहं. यो पिट्ठिमंसिकोति यो पुग्गलो परेसं पिट्ठिमंसखादको पिसुणो होति. उक्कच्चाति उक्कन्तित्वा.

इदञ्च पन वत्वा तापसं पुच्छि – ‘‘तुम्हे कथं इधागता’’ति. तापसो सब्बं वित्थारेन कथेसि. ‘‘इदानि पन, भन्ते, इधेव वसिस्सथ, गमिस्सथा’’ति. ‘‘न वसिस्सामि, अस्समपदंयेव गमिस्सामी’’ति. पेतो ‘‘साधु, भन्ते, अहं वो निबद्धं अम्बपक्केन उपट्ठहिस्सामी’’ति वत्वा अत्तनो आनुभावेन अस्समपदेयेव ओतारेत्वा ‘‘अनुक्कण्ठा इधेव वसथा’’ति पटिञ्ञं गहेत्वा गतो. ततो पट्ठाय निबद्धं अम्बपक्केन उपट्ठहि. तापसो तं परिभुञ्जन्तो कसिणपरिकम्मं कत्वा झानाभिञ्ञा निब्बत्तेत्वा ब्रह्मलोकपरायणो अहोसि.

सत्था उपासकानं इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने केचि सोतापन्ना अहेसुं, केचि सकदागामिनो, केचि अनागामिनो. तदा देवधीता उप्पलवण्णा अहोसि, तापसो पन अहमेव अहोसिन्ति.

किंछन्दजातकवण्णना पठमा.

[५१२] २. कुम्भजातकवण्णना

कोपातुरासीति इदं सत्था जेतवने विहरन्तो विसाखाय सहायिका सुरापीता पञ्चसता इत्थियो आरब्भ कथेसि. सावत्थियं किर सुराछणे सङ्घुट्ठे ता पञ्चसता इत्थियो सामिकानं छणे कीळमानानं तिक्खसुरं पटियादेत्वा ‘‘छणं कीळिस्सामा’’ति सब्बापि विसाखाय सन्तिकं गन्त्वा ‘‘सहायिके छणं कीळिस्सामा’’ति वत्वा ‘‘अयं सुराछणो, न अहं सुरं पिविस्सामी’’ति वुत्ते – ‘‘तुम्हे सम्मासम्बुद्धस्स दानं देथ, मयं छणं करिस्सामा’’ति आहंसु. सा ‘‘साधू’’ति सम्पटिच्छित्वा ता उय्योजेत्वा सत्थारं निमन्तापेत्वा महादानं पवत्तेत्वा बहुं गन्धमालं आदाय सायन्हसमये धम्मकथं सोतुं ताहि परिवुता जेतवनं अगमासि. ता पनित्थियो सुरं पिवमानाव ताय सद्धिं गन्त्वा द्वारकोट्ठके ठत्वा सुरं पिवित्वाव ताय सद्धिं सत्थु सन्तिकं अगमंसु. विसाखा सत्थारं वन्दित्वा एकमन्तं निसीदि, इतरासु एकच्चा सत्थु सन्तिकेयेव नच्चिंसु, एकच्चा गायिंसु, एकच्चा हत्थकुक्कुच्चपादकुक्कुच्चानि, एकच्चा कलहं अकंसु.

सत्था तासं संवेगजननत्थाय भमुकलोमतो रंसी विस्सज्जेसि, अन्धकारतिमिसा अहोसि. ता भीता अहेसुं मरणभयतज्जिता, तेन तासं सुरा जीरि. सत्था निसिन्नपल्लङ्के अन्तरहितो सिनेरुमुद्धनि ठत्वा उण्णलोमतो रंसी विस्सज्जेसि, चन्दसूरियसहस्सुग्गमनं विय अहोसि. सत्था तत्थ ठितोव तासं संवेगजननत्थाय –

‘‘को नु हासो किमानन्दो, निच्चं पज्जलिते सति;

अन्धकारेन ओनद्धा, पदीपं न गवेसथा’’ति. (ध. प. १४६) –

इमं गाथमाह. गाथापरियोसाने ता पञ्चसतापि सोतापत्तिफले पतिट्ठहिंसु. सत्था आगन्त्वा गन्धकुटिछायाय बुद्धासने निसीदि. अथ नं विसाखा वन्दित्वा, ‘‘भन्ते, इदं हिरोत्तप्पभेदकं सुरापानं नाम कदा उप्पन्न’’न्ति पुच्छि. सो तस्सा आचिक्खन्तो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते एको कासिरट्ठवासी सुरो नाम वनचरको भण्डपरियेसनत्थाय हिमवन्तं अगमासि. तत्थेको रुक्खो उग्गन्त्वा पोरिसमत्ते ठाने तिधाकप्पो अहोसि. तस्स तिण्णं कप्पानं अन्तरे चाटिप्पमाणो आवाटो अहोसि. सो देवे वस्सन्ते उदकेन पूरितो, तं परिवारेत्वा हरीतकी आमलकी मरिचगच्छो च अहोसि , तेसं पक्कानि फलानि छिज्जित्वा तत्थ पतन्ति. तस्साविदूरे सयंजातसालि जातो, ततो सुवका सालिसीसानि आहरित्वा तस्मिं रुक्खे निसीदित्वा खादन्ति. तेसं खादमानानं सालीपि तण्डुलापि तत्थ पतन्ति. इति तं उदकं सूरियसन्तापेन पच्चमानं रसं लोहितवण्णं अहोसि. निदाघसमये पिपासिता सकुणगणा आगन्त्वा तं पिवित्वा मत्ता परिवत्तित्वा रुक्खमूले पतिंसु, तस्मिं थोकं निद्दायित्वा विकूजमाना पक्कमन्ति. रुक्खसुनखमक्कटादीसुपि एसेव नयो. वनचरको तं दिस्वा ‘‘सचे इदं विसं भवेय्य, इमे मरेय्युं, इमे पन थोकं निद्दायित्वा यथासुखं गच्छन्ति, नयिदं विस’’न्ति सयं पिवित्वा मत्तो हुत्वा मंसं खादितुकामो अहोसि. ततो अग्गिं कत्वा रुक्खमूले पतिते तित्तिरकुक्कुटादयो मारेत्वा मंसं अङ्गारे पचित्वा एकेन हत्थेन नच्चन्तो एकेन मंसं खादन्तो एकाहद्वीहं तत्थेव अहोसि.

ततो पन अविदूरे एको वरुणो नाम तापसो वसति. वनचरको अञ्ञदापि तस्स सन्तिकं गच्छति. अथस्स एतदहोसि – ‘‘इदं पानं तापसेन सद्धिं पिविस्सामी’’ति. सो एकं वेळुनाळिकं पूरेत्वा पक्कमंसेन सद्धिं आहरित्वा पण्णसालं गन्त्वा, ‘‘भन्ते, इमं पिवथा’’ति वत्वा उभोपि मंसं खादन्ता पिविंसु. इति सुरेन च वरुणेन च दिट्ठत्ता तस्स पानस्स ‘‘सुरा’’ति च ‘‘वरुणा’’ति च नामं जातं. ते उभोपि ‘‘अत्थेसो उपायो’’ति वेळुनाळियो पूरेत्वा काजेनादाय पच्चन्तनगरं गन्त्वा ‘‘पानकारका नाम आगता’’ति रञ्ञो आरोचापेसुं. राजा ने पक्कोसापेसि, ते तस्स पानं उपनेसुं. राजा द्वे तयो वारे पिवित्वा मज्जि, तस्स तं एकाहद्वीहमत्तमेव अहोसि. अथ ने ‘‘अञ्ञम्पि अत्थी’’ति पुच्छि. ‘‘अत्थि, देवा’’ति. ‘‘कुहि’’न्ति? ‘‘हिमवन्ते देवा’’ति. ‘‘तेन हि आनेथा’’ति. ते गन्त्वा एकद्वे वारे आनेत्वा ‘‘निबद्धं गन्तुं न सक्खिस्सामा’’ति सम्भारे सल्लक्खेत्वा तस्स रुक्खस्स तचं आदिं कत्वा सब्बसम्भारे पक्खिपित्वा नगरे सुरं करिंसु. नागरा सुरं पिवित्वा पमादं आपन्ना दुग्गता अहेसुं, नगरं सुञ्ञं विय अहोसि, तेन पानकारका ततो पलायित्वा बाराणसिं गन्त्वा ‘‘पानकारका आगता’’ति रञ्ञो आरोचापेसुं. राजा ने पक्कोसापेत्वा परिब्बयं अदासि. ते तत्थापि सुरं अकंसु, तम्पि नगरं तथेव विनस्सि, ततो पलायित्वा साकेतं, साकेततो सावत्थिं अगमंसु.

तदा सावत्थियं सब्बमित्तो नाम राजा अहोसि. सो तेसं सङ्गहं कत्वा ‘‘केन वो अत्थो’’ति पुच्छित्वा ‘‘सम्भारमूलेन चेव सालिपिट्ठेन च पञ्चहि चाटिसतेहि चा’’ति वुत्ते सब्बं दापेसि. ते पञ्चसु चाटिसतेसु सुरं सण्ठापेत्वा मूसिकभयेन चाटिरक्खणत्थाय एकेकाय चाटिया सन्तिके एकेकं बिळारं बन्धिंसु. ते पच्चित्वा उत्तरणकाले चाटिकुच्छीसु पग्घरन्तं सुरं पिवित्वा मत्ता निद्दायिंसु. मूसिका आगन्त्वा तेसं कण्णनासिकदाठिकनङ्गुट्ठे खादित्वा अगमंसु. ‘‘बिळारा सुरं पिवित्वा मता’’ति आयुत्तकपुरिसा रञ्ञो आरोचेसुं. राजा ‘‘विसकारका एते भविस्सन्ती’’ति तेसं द्विन्नम्पि जनानं सीसानि छिन्दापेसि. ते ‘‘सुरं देव, मधुरं देवा’’ति विरवन्ताव मरिंसु. राजा ते मारापेत्वा ‘‘चाटियो भिन्दथा’’ति आणापेसि. बिळारापि सुराय जिण्णाय उट्ठहित्वा कीळन्ता विचरिंसु, ते दिस्वा रञ्ञो आरोचेसुं. राजा ‘‘सचे विसं अस्स, एते मरेय्युं, मधुरेनेव भवितब्बं, पिविस्सामि न’’न्ति नगरं अलङ्कारापेत्वा राजङ्गणे मण्डपं कारापेत्वा अलङ्कतमण्डपे समुस्सितसेतच्छत्ते राजपल्लङ्के निसीदित्वा अमच्चगणपरिवुतो सुरं पातुं आरभि.

तदा सक्को देवराजा ‘‘के नु खो मातुपट्ठानादीसु अप्पमत्ता तीणि सुचरितानि पूरेन्ती’’ति लोकं वोलोकेन्तो तं राजानं सुरं पातुं निसिन्नं दिस्वा ‘‘सचायं सुरं पिविस्सति, सकलजम्बुदीपो नस्सिस्सति. यथा न पिविस्सति, तथा नं करिस्सामी’’ति एकं सुरापुण्णं कुम्भं हत्थतले ठपेत्वा ब्राह्मणवेसेनागन्त्वा रञ्ञो सम्मुखट्ठाने आकासे ठत्वा ‘‘इमं कुम्भं किणाथ, इमं कुम्भं किणाथा’’ति आह. सब्बमित्तराजा तं तथा वदन्तं आकासे ठितं दिस्वा ‘‘कुतो नु खो ब्राह्मणो आगच्छती’’ति तेन सद्धिं सल्लपन्तो तिस्सो गाथा अभासि –

३३.

‘‘को पातुरासी तिदिवा नभम्हि, ओभासयं संवरिं चन्दिमाव;

गत्तेहि ते रस्मियो निच्छरन्ति, सतेरता विज्जुरिवन्तलिक्खे.

३४.

‘‘सो छिन्नवातं कमसी अघम्हि, वेहायसं गच्छसि तिट्ठसी च;

इद्धी नु ते वत्थुकता सुभाविता, अनद्धगूनं अपि देवतानं.

३५.

‘‘वेहायसं गम्ममागम्म तिट्ठसि, कुम्भं किणाथाति यमेतमत्थं;

को वा तुवं किस्स वा ताय कुम्भो, अक्खाहि मे ब्राह्मण एतमत्थ’’न्ति.

तत्थ को पातुरासीति कुतो पातुभूतोसि, कुतो आगतोसीति अत्थो. तिदिवा नभम्हीति किं तावतिंसभवना आगन्त्वा इध नभम्हि आकासे पाकटो जातोसीति पुच्छति. संवरिन्ति रत्तिं. सतेरताति एवंनामिका. सोति सो त्वं. छिन्नवातन्ति वलाहकोपि ताव वातेन कमति, तस्स पन सोपि वातो नत्थि, तेनेवमाह. कमसीति पवत्तेसि. अघम्हीति अप्पटिघे आकासे. वत्थुकताति वत्थु विय पतिट्ठा विय कता. अनद्धगूनं अपि देवतानन्ति या पदसा अद्धानं अगमनेन अनद्धगूनं देवतानं इद्धि, सा अपि तव सुभाविताति पुच्छति. वेहायसं गम्ममागम्माति आकासे पवत्तं पदवीतिहारं पटिच्च निस्साय. ‘‘तिट्ठसी’’ति इमस्स ‘‘को वा तुव’’न्ति इमिना सम्बन्धो, एवं तिट्ठमानो को वा त्वन्ति अत्थो. यमेतमत्थन्ति यं एतं वदसि. इमस्स ‘‘किस्स वा ताय’’न्ति इमिना सम्बन्धो, यं एतं कुम्भं किणाथाति वदसि, किस्स वा ते अयं कुम्भोति अत्थो.

ततो सक्को ‘‘तेन हि सुणाही’’ति वत्वा सुराय दोसे दस्सेन्तो आह –

३६.

‘‘न सप्पिकुम्भो नपि तेलकुम्भो, न फाणितस्स न मधुस्स कुम्भो;

कुम्भस्स वज्जानि अनप्पकानि, दोसे बहू कुम्भगते सुणाथ.

३७.

‘‘गळेय्य यं पित्वा पते पपातं, सोब्भं गुहं चन्दनियोळिगल्लं;

बहुम्पि भुञ्जेय्य अभोजनेय्यं, तस्सा पुण्णं कुम्भमिमं किणाथ.

३८.

‘‘यं पित्वा चित्तस्मिं अनेसमानो, आहिण्डती गोरिव भक्खसादी;

अनाथमानो उपगायति नच्चति च, तस्सा पुण्णं कुम्भमिमं किणाथ.

३९.

‘‘यं वे पिवित्वा अचेलोव नग्गो, चरेय्य गामे विसिखन्तरानि;

सम्मूळ्हचित्तो अतिवेलसायी, तस्सा पुण्णं कुम्भमिमं किणाथ.

४०.

‘‘यं पित्वा उट्ठाय पवेधमानो, सीसञ्च बाहुञ्च पचालयन्तो;

सो नच्चती दारुकटल्लकोव, तस्सा पुण्णं कुम्भमिमं किणाथ.

४१.

‘‘यं वे पिवित्वा अग्गिदड्ढा सयन्ति, अथो सिगालेहिपि खादितासे;

बन्धं वधं भोगजानिञ्चुपेन्ति, तस्सा पुण्णं कुम्भमिमं किणाथ.

४२.

‘‘यं पित्वा भासेय्य अभासनेय्यं, सभायमासीनो अपेतवत्थो;

सम्मक्खितो वन्तगतो ब्यसन्नो, तस्सा पुण्णं कुम्भमिमं किणाथ.

४३.

‘‘यं वे पिवित्वा उक्कट्ठो आविलक्खो, ममेव सब्बपथवीति मञ्ञे;

न मे समो चातुरन्तोपि राजा, तस्सा पुण्णं कुम्भमिमं किणाथ.

४४.

‘‘मानातिमाना कलहानि पेसुणी, दुब्बण्णिनी नग्गयिनी पलायिनी;

चोरान धुत्तान गती निकेतो, तस्सा पुण्णं कुम्भमिमं किणाथ.

४५.

‘‘इद्धानि फीतानि कुलानि अस्सु, अनेकसाहस्सधनानि लोके;

उच्छिन्नदायज्जकतानिमाय, तस्सा पुण्णं कुम्भमिमं किणाथ.

४६.

‘‘धञ्ञं धनं रजतं जातरूपं, खेत्तं गवं यत्थ विनासयन्ति;

उच्छेदनी वित्तगतं कुलानं, तस्सा पुण्णं कुम्भमिमं किणाथ.

४७.

‘‘यं वे पित्वा दित्तरूपोव पोसो, अक्कोसति मातरं पितरञ्च;

सस्सुम्पि गण्हेय्य अथोपि सुण्हं, तस्सा पुण्णं कुम्भमिमं किणाथ.

४८.

‘‘यं वे पित्वा दित्तरूपाव नारी, अक्कोसती सस्सुरं सामिकञ्च;

दासम्पि गण्हे परिचारिकम्पि, तस्सा पुण्णं कुम्भमिमं किणाथ.

४९.

‘‘यं वे पिवित्वान हनेय्य पोसो, धम्मे ठितं समणं ब्राह्मणं वा;

गच्छे अपायम्पि ततोनिदानं, तस्सा पुण्णं कुम्भमिमं किणाथ.

५०.

‘‘यं वे पिवित्वा दुच्चरितं चरन्ति, कायेन वाचाय च चेतसा च;

निरयं वजन्ति दुच्चरितं चरित्वा, तस्सा पुण्णं कुम्भमिमं किणाथ.

५१.

‘‘यं याचमाना न लभन्ति पुब्बे, बहुं हिरञ्ञम्पि परिच्चजन्ता;

सो तं पिवित्वा अलिकं भणाति, तस्सा पुण्णं कुम्भमिमं किणाथ.

५२.

‘‘यं वे पित्वा पेसने पेसियन्तो, अच्चायिके करणीयम्हि जाते;

अत्थम्पि सो नप्पजानाति वुत्तो, तस्सा पुण्णं कुम्भमिमं किणाथ.

५३.

‘‘हिरीमनापि अहिरीकभावं, पातुं करोन्ति मदनाय मत्ता;

धीरापि सन्ता बहुकं भणन्ति, तस्सा पुण्णं कुम्भमिमं किणाथ.

५४.

‘‘यं वे पित्वा एकथूपा सयन्ति, अनासका थण्डिलदुक्खसेय्यं;

दुब्बण्णियं आयसक्यञ्चुपेन्ति, तस्सा पुण्णं कुम्भमिमं किणाथ.

५५.

‘‘यं वे पित्वा पत्तखन्धा सयन्ति, गावो कूटहताव न हि वारुणिया;

वेगो नरेन सुसहोरिव, तस्सा पुण्णं कुम्भमिमं किणाथ.

५६.

‘‘यं मनुस्सा विवज्जन्ति, सप्पं घोरविसमिव;

तं लोके विससमानं, को नरो पातुमरहति.

५७.

‘‘यं वे पित्वा अन्धकवेण्डपुत्ता, समुद्दतीरे परिचारयन्ता;

उपक्कमुं मुसलेभि अञ्ञमञ्ञं, तस्सा पुण्णं कुम्भमिमं किणाथ.

५८.

‘‘यं वे पित्वा पुब्बदेवा पमत्ता, तिदिवा चुता सस्सतिया समाया;

तं तादिसं मज्जमिमं निरत्थकं, जानं महाराज कथं पिवेय्य.

५९.

‘‘नयिमस्मिं कुम्भस्मिं दधि वा मधु वा, एवं अभिञ्ञाय किणाहि राज;

एवञ्हिमं कुम्भगता मया ते, अक्खातरूपं तव सब्बमित्ता’’ति.

तत्थ वज्जानीतिआदीनवा. गळेय्याति गच्छन्तो पदे पदे परिवत्तेय्य. यं पित्वा पतेति यं पिवित्वा पतेय्य. सोब्भन्ति आवाटं. चन्दनियोळिगल्लन्ति चन्दनिकञ्च ओळिगल्लञ्च. अभोजनेय्यन्ति भुञ्जितुं अयुत्तं. अनेसमानोति अनिस्सरो. गोरिवाति गोणो विय. भक्खसादीति पुराणकसटखादको, यथा सो तत्थ तत्थ भक्खसं परियेसन्तो आहिण्डति, एवं आहिण्डतीति अत्थो. अनाथमानोति निरवस्सयो अनाथो विय. उपगायतीति अञ्ञं गायन्तं दिस्वा उपगन्त्वा गायति. अचेलोवाति अचेलको विय. विसिखन्तरानीति अन्तरवीथियो. अतिवेलसायीति अतिचिरम्पि निद्दं ओक्कमेय्य. ‘‘अतिवेलचारी’’तिपि पाठो, अतिवेलचारी हुत्वा चरेय्याति अत्थो.

दारुकटल्लकोवाति दारुमययन्तरूपकं विय. भोगजानिञ्चुपेन्तीति भोगजानिञ्च उपेन्ति, पाणातिपातादीनि कत्वा दण्डपीळिता धनजानिञ्च अञ्ञञ्च वधबन्धनादिदुक्खं पापुणन्तीति अत्थो. वन्तगतोति अत्तनो वन्तस्मिं गतो. ब्यसन्नोति ब्यसनापन्नो. ‘‘विसन्नो’’तिपि पाठो , तस्मिं वन्ते ओसन्नोति अत्थो. उक्कट्ठोति अहं महायोधो, को मया सदिसो अत्थीति एवं उक्कंसगतो हुत्वा. आविलक्खोति रत्तक्खो. सब्बपथवीति सब्बा पथवी. ‘‘सब्बपुथुवी’’तिपि पाठो. चातुरन्तोति चतुसमुद्दपरियन्ताय पथविया इस्सरो. मानातिमानाति मानकारिका. सेसपदेसुपि एसेव नयो. गतीति निब्बत्ति. निकेतोति निवासो. तस्सा पुण्णन्ति या एवरूपा, तस्सा पुण्णं. इद्धानीति समिद्धानि. फीतानीति वत्थालङ्कारकप्पभण्डेहि पुप्फितानि. उच्छिन्नदायज्जकतानीति उच्छिन्नदायादानि निद्धनानि कतानि. यत्थ विनासयन्तीति यं निस्साय यत्थ पतिट्ठिता, एवं बहुम्पि धनधञ्ञादिसापतेय्यं नासयन्ति, कपणा होन्ति.

दित्तरूपोति दप्पितरूपो. गण्हेय्याति भरियसञ्ञाय किलेसवसेन हत्थे गण्हेय्य. दासम्पि गण्हेति अत्तनो दासम्पि किलेसवसेन ‘‘सामिको मे’’ति गण्हेय्य. पिवित्वानाति पिवित्वा. दुच्चरितं चरित्वाति एवं तीहि द्वारेहि दसविधम्पि अकुसलं कत्वा. यं याचमानाति यं पुरिसं पुब्बे सुरं अपिवन्तं बहुं हिरञ्ञं परिच्चजन्ता मुसावादं करोहीति याचमाना न लभन्ति. पित्वाति पिवित्वा ठितो. नप्पजानाति वुत्तोति ‘‘केनट्ठेन आगतोसी’’ति वुत्तो सासनस्स दुग्गहितत्ता तं अत्थं न जानाति. हिरीमनापीति हिरीयुत्तचित्तापि. एकथूपाति सूकरपोतका विय हीनजच्चेहिपि सद्धिं एकरासी हुत्वा. अनासकाति निराहारा. थण्डिलदुक्खसेय्यन्ति भूमियं दुक्खसेय्यं सयन्ति. आयसक्यन्ति गरहं.

पत्तखन्धाति पतितक्खन्धा. कूटहतावाति गीवाय बद्धेन कूटेन हता गावो विय, यथा ता तिणं अखादन्तियो पानीयं अपिवन्तियो सयन्ति, तथा सयन्तीति अत्थो. घोरविसमिवाति घोरविसं विय. विससमानन्ति विससदिसं. अन्धकवेण्डपुत्ताति दस भातिकराजानो. उपक्कमुन्ति पहरिंसु. पुब्बदेवाति असुरा. तिदिवाति तावतिंसदेवलोका. सस्सतियाति सस्सता, दीघायुकभावेन निच्चसम्मता देवलोकाति अत्थो. समायाति सद्धिं असुरमायाहि. जानन्ति एवं ‘‘निरत्थकं एत’’न्ति जानन्तो तुम्हादिसो पण्डितो पुरिसो कथं पिवेय्य . कुम्भगता मयाति कुम्भगतं मया, अयमेव वा पाठो. अक्खातरूपन्ति सभावतो अक्खातं.

तं सुत्वा राजा सुराय आदीनवं ञत्वा तुट्ठो सक्कस्स थुतिं करोन्तो द्वे गाथा अभासि –

६०.

‘‘न मे पिता वा अथवापि माता, एतादिसा यादिसको तुवंसि;

हितानुकम्पी परमत्थकामो, सोहं करिस्सं वचनं तवज्ज.

६१.

‘‘ददामि ते गामवरानि पञ्च, दासीसतं सत्त गवंसतानि;

आजञ्ञयुत्ते च रथे दस इमे, आचरियो होसि ममत्थकामो’’ति.

तत्थ गामवरानीति, ब्राह्मण, आचरियस्स नाम आचरियभागो इच्छितब्बो, संवच्छरे संवच्छरे सतसहस्सुट्ठानके तुय्हं पञ्च गामे ददामीति वदति. दस इमेति इमे दस पुरतो ठिते कञ्चनविचित्ते रथे दस्सेन्तो एवमाह.

तं सुत्वा सक्को देवत्तभावं दस्सेत्वा अत्तानं जानापेन्तो आकासे ठत्वा द्वे गाथा अभासि –

६२.

‘‘तवेव दासीसतमत्थु राज, गामा च गावो च तवेव होन्तु;

आजञ्ञयुत्ता च रथा तवेव, सक्कोहमस्मी तिदसानमिन्दो.

६३.

‘‘मंसोदनं सप्पिपायासं भुञ्ज, खादस्सु च त्वं मधुमासपूवे;

एवं तुवं धम्मरतो जनिन्द, अनिन्दितो सग्गमुपेहि ठान’’न्ति.

तत्थ एवं तुवं धम्मरतोति एवं त्वं नानग्गरसभोजनं भुञ्जन्तो सुरापाना विरतो तीणि दुच्चरितानि पहाय तिविधसुचरितधम्मरतो हुत्वा केनचि अनिन्दितो सग्गट्ठानं उपेहीति.

इति सक्को तस्स ओवादं दत्वा सकट्ठानमेव गतो. सोपि सुरं अपिवित्वा सुराभाजनानि भिन्दापेत्वा सीलं समादाय दानं दत्वा सग्गपरायणो अहोसि. जम्बुदीपेपि अनुक्कमेन सुरापानं वेपुल्लप्पत्तं जातं.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा राजा आनन्दो अहोसि, सक्को पन अहमेव अहोसि’’न्ति.

कुम्भजातकवण्णना दुतिया.

[५१३] ३. जयद्दिसजातकवण्णना

चिरस्संवत मेति इदं सत्था जेतवने विहरन्तो एकं मातुपोसकभिक्खुं आरब्भ कथेसि. पच्चुप्पन्नवत्थु सामजातकसदिसं (जा. २.२२.२९६ आदयो). तदा पन सत्था ‘‘पोराणकपण्डिता कञ्चनमालं सेतच्छत्तं पहाय मातापितरो पोसेसु’’न्ति वत्वा अतीतं आहरि.

अतीते कपिलरट्ठे उत्तरपञ्चालनगरे पञ्चालो नाम राजा अहोसि. तस्स अग्गमहेसी गब्भं पटिलभित्वा पुत्तं विजायि. तस्सा पुरिमभवे एका सपत्तिका कुज्झित्वा ‘‘तुय्हं जातं जातं पजं खादितुं समत्था भविस्सामी’’ति पत्थनं ठपेत्वा यक्खिनी अहोसि. सा तदा ओकासं लभित्वा तस्सा पस्सन्तियाव तं अल्लमंसपेसिवण्णं कुमारकं गहेत्वा मुरुमुरायन्ती खादित्वा पक्कामि. दुतियवारेपि तथेव अकासि. ततियवारे पन तस्सा पसूतिघरं पविट्ठकाले गेहं परिवारेत्वा गाळ्हं आरक्खं अकंसु. विजातदिवसे यक्खिनी आगन्त्वा पुन दारकं अग्गहेसि. देवी ‘‘यक्खिनी’’ति महासद्दमकासि. आवुधहत्था पुरिसा आगन्त्वा देविया दिन्नसञ्ञाय यक्खिनिं अनुबन्धिंसु. सा खादितुं ओकासं अलभन्ती ततो पलायित्वा उदकनिद्धमनं पाविसि. दारको मातुसञ्ञाय तस्सा थनं मुखेन गण्हि. सा पुत्तसिनेहं उप्पादेत्वा ततो पलायित्वा सुसानं गन्त्वा दारकं पासाणलेणे ठपेत्वा पटिजग्गि. अथस्स अनुक्कमेन वड्ढमानस्स मनुस्समंसं आहरित्वा अदासि. उभोपि मनुस्समंसं खादित्वा तत्थ वसिंसु. दारको अत्तनो मनुस्सभावं न जानाति ‘‘यक्खिनिपुत्तोस्मी’’ति सञ्ञाय. सो अत्तभावं जहित्वा अन्तरधायितुं न सक्कोति. अथस्स सा अन्तरधानत्थाय एकं मूलं अदासि. सो मूलानुभावेन अन्तरधायित्वा मनुस्समंसं खादन्तो विचरति. यक्खिनी वेस्सवणस्स महाराजस्स वेय्यावच्चत्थाय गता तत्थेव कालमकासि. देवीपि चतुत्थवारे अञ्ञं पुत्तं विजायि. सो यक्खिनिया मुत्तत्ता अरोगो अहोसि. पच्चामित्तं यक्खिनिं जिनित्वा जातत्ता ‘‘जयद्दिसकुमारो’’तिस्स नामं अकंसु. सो वयप्पत्तो सब्बसिप्पेसु निप्फत्तिं पत्वा छत्तं उस्सापेत्वा रज्जमनुसासि.

तदा बोधिसत्तो तस्स अग्गमहेसिया कुच्छिम्हि निब्बत्ति, ‘‘अलीनसत्तुकुमारो’’तिस्स नामं करिंसु. सो वयप्पत्तो उग्गहितसब्बसिप्पो उपराजा अहोसि. सोपि यक्खिनिपुत्तो अपरभागे पमादेन तं मूलं नासेत्वा अन्तरधायितुं असक्कोन्तो दिस्समानरूपोव सुसाने मनुस्समंसं खादि. मनुस्सा तं दिस्वा भीता आगन्त्वा रञ्ञो उपक्कोसिंसु ‘‘देव एको यक्खो दिस्समानरूपो सुसाने मनुस्समंसं खादति, सो अनुक्कमेन नगरं पविसित्वा मनुस्से मारेत्वा खादिस्सति, तं गाहापेतुं वट्टती’’ति. राजा ‘‘साधू’’ति पटिस्सुणित्वा ‘‘गण्हथ न’’न्ति आणापेसि. बलकायो गन्त्वा सुसानं परिवारेत्वा अट्ठासि. यक्खिनिपुत्तो नग्गो उब्बिग्गरूपो मरणभयभीतो विरवन्तो मनुस्सानं अन्तरं पक्खन्दि. मनुस्सा ‘‘यक्खो’’ति मरणभयभीता द्विधा भिज्जिंसु. सोपि ततो पलायित्वा अरञ्ञं पाविसि, न पुन मनुस्सपथं आगच्छि. सो एकं महावत्तनिअटविं निस्साय मग्गपटिपन्नेसु मनुस्सेसु एकेकं गहेत्वा अरञ्ञं पविसित्वा मारेत्वा खादन्तो एकस्मिं निग्रोधमूले वासं कप्पेसि.

अथेको सत्थवाहब्राह्मणो अटविपालानं सहस्सं दत्वा पञ्चहि सकटसतेहि तं मग्गं पटिपज्जि. मनुस्सयक्खो विरवन्तो पक्खन्दि, भीता मनुस्सा उरेन निपज्जिंसु. सो ब्राह्मणं गहेत्वा पलायन्तो खाणुना पादे विद्धो अटविपालेसु अनुबन्धन्तेसु ब्राह्मणं छड्डेत्वा अत्तनो वसनट्ठानरुक्खमूले निपज्जि. तस्स तत्थ निपन्नस्स सत्तमे दिवसे जयद्दिसराजा मिगवधं आणापेत्वा नगरा निक्खमि. तं नगरा निक्खन्तमत्तमेव तक्कसिलवासी नन्दो नाम मातुपोसकब्राह्मणो चतस्सो सतारहगाथायो आदाय आगन्त्वा राजानं अद्दस. राजा ‘‘निवत्तित्वा सुणिस्सामी’’ति तस्स निवासगेहं दापेत्वा मिगवं गन्त्वा ‘‘यस्स पस्सेन मिगो पलायति, तस्सेव गीवा’’ति आह. अथेको पसदमिगो उट्ठहित्वा रञ्ञो अभिमुखो गन्त्वा पलायि. अमच्चा परिहासं करिंसु. राजा खग्गं गहेत्वा तं अनुबन्धित्वा तियोजनमत्थके पत्वा खग्गेन पहरित्वा द्वे खण्डानि करित्वा काजेनादाय आगच्छन्तो मनुस्सयक्खस्स निपन्नट्ठानं पत्वा दब्बतिणेसु निसीदित्वा थोकं विस्समित्वा गन्तुं आरभि. अथ नं सो उट्ठाय ‘‘तिट्ठ कुहिं गच्छसि, भक्खोसि मे’’ति हत्थे गहेत्वा पठमं गाथमाह –

६४.

‘‘चिरस्सं वत मे उदपादि अज्ज, भक्खो महा सत्तमिभत्तकाले;

कुतोसि कोवासि तदिङ्घ ब्रूहि, आचिक्ख जातिं विदितो यथासी’’ति.

तत्थ भक्खो महाति महाभक्खो. सत्तमिभत्तकालेति पाटिपदतो पट्ठाय निराहारस्स सत्तमियं भत्तकाले. कुतोसीति कुतो आगतोसीति.

राजा यक्खं दिस्वा भीतो ऊरुत्थम्भं पत्वा पलायितुं नासक्खि, सतिं पन पच्चुपट्ठापेत्वा दुतियं गाथमाह –

६५.

‘‘पञ्चालराजा मिगवं पविट्ठो, जयद्दिसो नाम यदिस्सुतो ते;

चरामि कच्छानि वनानि चाहं, पसदं इमं खाद ममज्ज मुञ्चा’’ति.

तत्थ मिगवं पविट्ठोति मिगवधाय रट्ठा निक्खन्तो. कच्छानीति पब्बतपस्सानि. पसदन्ति पसदमिगं.

तं सुत्वा यक्खो ततियं गाथमाह –

६६.

‘‘सेनेव त्वं पणसि सस्समानो, ममेस भक्खो पसदो यं वदेसि;

तं खादियान पसदं जिघञ्ञं, खादिस्सं पच्छा न विलापकालो’’ति.

तत्थ सेनेवाति मम सन्तकेनेव. पणसीति वोहरसि अत्तानं विक्किणासि. सस्समानोति विहिंसयमानो. तं खादियानाति तं पठमं खादित्वा. जिघञ्ञन्ति घसितुकामो. खादिस्सन्ति एतं पच्छा खादिस्सामि. न विलापकालोति मा विलपि. नायं विलापकालोति वदति.

तं सुत्वा राजा नन्दब्राह्मणं सरित्वा चतुत्थं गाथमाह –

६७.

‘‘न चत्थि मोक्खो मम निक्कयेन, गन्त्वान पच्छागमनाय पण्हे;

तं सङ्गरं ब्राह्मणस्सप्पदाय, सच्चानुरक्खी पुनरावजिस्स’’न्ति.

तत्थ न चत्थीति न चे मय्हं निक्कयेन विमोक्खो अत्थि. गन्त्वानाति एवं सन्ते अज्ज इमं मिगमंसं खादित्वा मम नगरं गन्त्वा. पण्हेति पगेयेव, स्वेव पातरासकाले पच्चागमनत्थाय पटिञ्ञं गण्हाहीति अधिप्पायो. तं सङ्गरन्ति मया ‘‘धनं ते दस्सामी’’ति ब्राह्मणस्स सङ्गरो कतो, तं तस्स दत्वा इमं मया वुत्तं सच्चं अनुरक्खन्तो अहं पुन आगमिस्सामीति अत्थो.

तं सुत्वा यक्खो पञ्चमं गाथमाह –

६८.

‘‘किं कम्मजातं अनुतप्पते त्वं, पत्तं समीपं मरणस्स राज;

आचिक्ख मे तं अपि सक्कुणेमु, अनुजानितुं आगमनाय पण्हे’’ति.

तत्थ कम्ममेव कम्मजातं. अनुतप्पतेति तं अनुतप्पति. पत्तन्ति उपगतं. अपि सक्कुणेमूति अपि नाम तं तव सोककारणं सुत्वा पातोव आगमनाय तं अनुजानितुं सक्कुणेय्यामाति अत्थो.

राजा तं कारणं कथेन्तो छट्ठं गाथमाह –

६९.

‘‘कता मया ब्राह्मणस्स धनासा, तं सङ्गरं पटिमुक्कं न मुत्तं;

तं सङ्गरं ब्राह्मणस्सप्पदाय, सच्चानुरक्खी पुनरावजिस्स’’न्ति.

तत्थ पटिमुक्कं न मुत्तन्ति चतस्सो सतारहा गाथा सुत्वा ‘‘धनं ते दस्सामी’’ति पटिञ्ञाय मया अत्तनि पटिमुञ्चित्वा ठपितं, न पन तं मुत्तं धनस्स अदिन्नत्ता.

तं सुत्वा यक्खो सत्तमं गाथमाह –

७०.

‘‘या ते कता ब्राह्मणस्स धनासा, तं सङ्गरं पटिमुक्कं न मुत्तं;

तं सङ्गरं ब्राह्मणस्सप्पदाय, सच्चानुरक्खी पुनरावजस्सू’’ति.

तत्थ पुनरावजस्सूति पुन आगच्छस्सु.

एवञ्च पन वत्वा राजानं विस्सज्जेसि. सो तेन विस्सट्ठो ‘‘त्वं मा चिन्तयि, अहं पातोव आगमिस्सामी’’ति वत्वा मग्गनिमित्तानि सल्लक्खेन्तो अत्तनो बलकायं उपगन्त्वा बलकायपरिवुतो नगरं पविसित्वा नन्दब्राह्मणं पक्कोसापेत्वा महारहे आसने निसीदापेत्वा ता गाथा सुत्वा चत्तारि सहस्सानि दत्वा यानं आरोपेत्वा ‘‘इमं तक्कसिलमेव नेथा’’ति मनुस्से दत्वा ब्राह्मणं उय्योजेत्वा दुतियदिवसे पटिगन्तुकामो हुत्वा पुत्तं आमन्तेत्वा अनुसासि. तमत्थं दीपेन्तो सत्था द्वे गाथा अभासि –

७१.

‘‘मुत्तोच सो पोरिसादस्स हत्था, गन्त्वा सकं मन्दिरं कामकामी;

तं सङ्गरं ब्राह्मणस्सप्पदाय, आमन्तयी पुत्तमलीनसत्तुं.

७२.

‘‘अज्जेव रज्जं अभिसिञ्चयस्सु, धम्मं चर सेसु परेसु चापि;

अधम्मकारो च ते माहु रट्ठे, गच्छामहं पोरिसादस्स ञत्ते’’ति.

तत्थ अलीनसत्तुन्ति एवंनामकं कुमारं. पाळियं पन ‘‘अरिनसत्तु’’न्ति लिखितं. अज्जेव रज्जन्ति पुत्त रज्जं ते दम्मि, त्वं अज्जेव मुद्धनि अभिसेकं अभिसिञ्चयस्सु. ञत्तेति अभ्यासे, सन्तिकेति अत्थो.

तं सुत्वा कुमारो दसमं गाथमाह –

७३.

‘‘किं कम्म क्रुब्बं तव देव पाव, नाराधयी तं तदिच्छामि सोतुं;

यमज्ज रज्जम्हि उदस्सये तुवं, रज्जम्पि निच्छेय्यं, तया विनाह’’न्ति.

तत्थ क्रुब्बन्ति करोन्तो. यमज्जाति येन अनाराधकम्मेन अज्ज मं रज्जम्हि त्वं उदस्सये उस्सापेसि पतिट्ठापेसि, तं मे आचिक्ख, अहञ्हि तया विना रज्जम्पि न इच्छामीति अत्थो.

तं सुत्वा राजा अनन्तरं गाथमाह –

७४.

‘‘न कम्मुना वा वचसाव तात, अपराधितोहं तुवियं सरामि;

सन्धिञ्च कत्वा पुरिसादकेन, सच्चानुरक्खी पुनाहं गमिस्स’’न्ति.

तत्थ अपराधितोति अपराधं इतो. तुवियन्ति तव सन्तकं. इदं वुत्तं होति – तात, अहं इतो तव कम्मतो वा तव वचनतो वा किञ्चि मम अप्पियं अपराधं न सरामीति. सन्धिञ्च कत्वाति मं पन मिगवं गतं एको यक्खो ‘‘खादिस्सामी’’ति गण्हि. अथाहं ब्राह्मणस्स धम्मकथं सुत्वा तस्स सक्कारं कत्वा ‘‘स्वे तव पातरासकाले आगमिस्सामी’’ति तेन पुरिसादकेन सन्धिं सच्चं कत्वा आगतो, तस्मा तं सच्चं अनुरक्खन्तो पुन तत्थ गमिस्सामि, त्वं रज्जं कारेहीति वदति.

तं सुत्वा कुमारो गाथमाह –

७५.

‘‘अहं गमिस्सामि इधेव होहि, नत्थि ततो जीवतो विप्पमोक्खो;

सचे तुवं गच्छसियेव राज, अहम्पि गच्छामि उभो न होमा’’ति.

तत्थ इधेवाति त्वं इधेव होति. ततोति तस्स सन्तिका जीवन्तस्स मोक्खो नाम नत्थि. उभोति एवं सन्ते उभोपि न भविस्साम.

तं सुत्वा राजा गाथमाह –

७६.

‘‘अद्धा हि तात सतानेस धम्मो, मरणा च मे दुक्खतरं तदस्स;

कम्मासपादो तं यदा पचित्वा, पसय्ह खादे भिदा रुक्खसूले’’ति.

तस्सत्थो – अद्धा एकंसेन एस, तात, सतानं पण्डितानं धम्मो सभावो, युत्तं त्वं वदसि, अपि च खो पन मय्हं मरणतोपेतं दुक्खतरं अस्स, यदा तं सो कम्मासपादो. भिदा रुक्खसूलेति तिखिणरुक्खसूले भित्वा पचित्वा पसय्ह बलक्कारेन खादेय्याति.

तं सुत्वा कुमारो गाथमाह –

७७.

‘‘पाणेन ते पाणमहं निमिस्सं, मा त्वं अगा पोरिसादस्स ञत्ते;

एवञ्च ते पाणमहं निमिस्सं, तस्मा मतं जीवितस्स वण्णेमी’’ति.

तत्थ निमिस्सन्ति अहं इधेव तव पाणेन मम पाणं परिवत्तेस्सं. तस्माति यस्मा एतं पाणं तव पाणेनाहं निमिस्सं, तस्मा तव जीवितस्सत्थाय मम मरणं वण्णेमि मरणमेव वरेमि, इच्छामीति अत्थो.

तं सुत्वा राजा पुत्तस्स बलं जानन्तो ‘‘साधु तात, गच्छाही’’ति सम्पटिच्छि. सो मातापितरो वन्दित्वा नगरम्हा निक्खमि. तमत्थं पकासेन्तो सत्था उपड्ढगाथमाह –

७८.

‘‘ततो हवे धितिमा राजपुत्तो, वन्दित्वा मातु च पितु च पादे’’ति.

तत्थ पादेति पादे वन्दित्वा निक्खन्तोति अत्थो;

अथस्स मातापितरोपि भगिनीपि भरियापि अमच्चपरिजनेहि सद्धिंयेव निक्खमिंसु. सो नगरा निक्खमित्वा पितरं मग्गं पुच्छित्वा सुट्ठु ववत्थपेत्वा मातापितरो वन्दित्वा सेसानं ओवादं दत्वा अच्छम्भितो केसरसीहो विय मग्गं आरुय्ह यक्खावासं पायासि. तं गच्छन्तं दिस्वा माता सकभावेन सण्ठातुं असक्कोन्ती पथवियं पति. पिता बाहा पग्गय्ह महन्तेन सद्देन कन्दि. तम्पि अत्थं पकासेन्तो सत्था –

‘‘दुखिनिस्स माता निपता पथब्या, पितास्स पग्गय्ह भुजानि कन्दती’’ति. –

उपड्ढगाथं वत्वा तस्स पितरा पयुत्तं आसीसवादं अभिवादनवादं मातरा भगिनीभरियाहि च कतं सच्चकिरियं पकासेन्तो अपरापि चतस्सो गाथा अभासि –

७९.

‘‘तं गच्छन्तं ताव पिता विदित्वा, परम्मुखो वन्दति पञ्जलीको;

सोमो च राजा वरुणो च राजा, पजापती चन्दिमा सूरियो च;

एतेहि गुत्तो पुरिसादकम्हा, अनुञ्ञातो सोत्थि पच्चेहि तात.

८०.

‘‘यं दण्डकिरञ्ञो गतस्स माता, रामस्सकासि सोत्थानं सुगुत्ता;

तं ते अहं सोत्थानं करोमि, एतेन सच्चेन सरन्तु देवा;

अनुञ्ञातो सोत्थि पच्चेहि पुत्त.

८१.

‘‘आवी रहो वापि मनोपदोसं, नाहं सरे जातु मलीनसत्ते;

एतेन सच्चेन सरन्तु देवा, अनुञ्ञातो सोत्थि पच्चेहि भातिक.

८२.

‘‘यस्मा च मे अनधिमनोसि सामि, न चापि मे मनसा अप्पियोसि;

एतेन सच्चेन सरन्तु देवा, अनुञ्ञातो सोत्थि पच्चेहि सामी’’ति.

तत्थ परम्मुखोति अयं मे पुत्तो परम्मुखो मातापितरो वन्दित्वा गच्छति, इति एतं परम्मुखं गच्छन्तं दिस्वा विदित्वा. पञ्जलीकोति तस्मिं काले सिरसि अञ्जलिं ठपेत्वा वन्दति देवता नमस्सति. पुरिसादकम्हाति पुरिसादस्स सन्तिका तेन अनुञ्ञातो सोत्थिना पच्चेहि.

रामस्सकासीति रामस्स अकासि. एको किर बाराणसिवासी रामो नाम मातुपोसको मातापितरो पटिजग्गन्तो वोहारत्थाय गतो दण्डकिरञ्ञो विजिते कुम्भवतीनगरं गन्त्वा नवविधेन वस्सेन सकलरट्ठे विनासियमाने मातापितूनं गुणं सरि. अथ नं मातुपट्ठानकम्मस्स फलेन देवता सोत्थिना आनयित्वा मातु अदंसु. तं कारणं सुतवसेनाहरित्वा एवमाह. सोत्थानन्ति सोत्थिभावं. तं पन किञ्चापि देवता करिंसु, मातुपट्ठानं निस्साय निब्बत्तत्ता पन माता अकासीति वुत्तं. तं ते अहन्ति अहम्पि ते तमेव सोत्थानं करोमि, मं निस्साय तथेव तव सोत्थिभावो होतूति अत्थो. अथ वा करोमीति इच्छामि. एतेन सच्चेनाति सचे देवताहि तस्स सोत्थिना आनीतभावो सच्चो, एतेन सच्चेन ममपि पुत्तं सरन्तु देवा , रामं विय तम्पि आहरित्वा मम दस्सन्तूति अत्थो. अनुञ्ञातोति पोरिसादेन ‘‘गच्छा’’ति अनुञ्ञातो देवतानं आनुभावेन सोत्थि पटिआगच्छ पुत्ताति वदति.

जातु मलीनसत्तेति जातु एकंसेन अलीनसत्ते मम भातिके अहं सम्मुखा वा परम्मुखा वा मनोपदोसं न सरामि, न मया तम्हि मनोपदोसो कतपुब्बोति एवमस्स कनिट्ठा सच्चमकासि. यस्मा च मे अनधिमनोसि, सामीति मम, सामि अलीनसत्तु यस्मा त्वं अनधिमनोसि, मं अभिभवित्वा अतिक्कमित्वा अञ्ञं मनेन न पत्थेसि. न चापि मे मनसा अप्पियोसीति मय्हम्पि च मनसा त्वं अप्पियो न होसि, अञ्ञमञ्ञं पियसंवासाव मयन्ति एवमस्स अग्गमहेसी सच्चमकासि.

कुमारोपि पितरा अक्खातनयेन रक्खावासमग्गं पटिपज्जि. यक्खोपि ‘‘खत्तिया नाम बहुमाया होन्ति, को जानाति, किं भविस्सती’’ति रुक्खं अभिरुहित्वा रञ्ञो आगमनं ओलोकेन्तो निसीदि. सो कुमारं आगच्छन्तं दिस्वा ‘‘पितरं निवत्तेत्वा पुत्तो आगतो भविस्सति, नत्थि मे भय’’न्ति ओतरित्वा तस्स पिट्ठिं दस्सेन्तो निसीदि. सो आगन्त्वा तस्स पुरतो अट्ठासि. अथ यक्खो गाथमाह –

८३.

‘‘ब्रहा उजू चारुमुखो कुतोसि, न मं पजानासि वने वसन्तं;

लुद्दं मं ञत्वा ‘पुरिसादको’सि, को सोत्थिमाजानमिधावजेय्या’’ति.

तत्थ को सोत्थिमाजानमिधावजेय्याति कुमार को नाम पुरिसो अत्तनो सोत्थिभावं जानन्तो इच्छन्तो इधागच्छेय्य, त्वं अजानन्तो आगतो मञ्ञेति.

तं सुत्वा कुमारो गाथमाह –

८४.

‘‘जानामि लुद्द पुरिसादको त्वं, न तं न जानामि वने वसन्तं;

अहञ्च पुत्तोस्मि जयद्दिसस्स, ममज्ज खाद पितुनो पमोक्खा’’ति.

तत्थ पमोक्खाति पमोक्खहेतु अहं पितु जीवितं दत्वा इधागतो, तस्मा तं मुञ्च, मं खादाहीति अत्थो.

ततो यक्खो गाथमाह –

८५.

‘‘जानामि पुत्तोति जयद्दिसस्स, तथा हि वो मुखवण्णो उभिन्नं;

सुदुक्करञ्ञेव कतं तवेदं, यो मत्तुमिच्छे पितुनो पमोक्खा’’ति.

तत्थ तथा हि वोति तादिसो वो तुम्हाकं. उभिन्नम्पि सदिसोव मुखवण्णो होतीति अत्थो. कतं तवेदन्ति इदं तव कम्मं सुदुक्करं.

ततो कुमारो गाथमाह –

८६.

‘‘न दुक्करं किञ्चि महेत्थ मञ्ञे, यो मत्तुमिच्छे पितुनो पमोक्खा;

मातु च हेतु परलोक गन्त्वा, सुखेन सग्गेन च सम्पयुत्तो’’ति.

तत्थ किञ्चि महेत्थ मञ्ञेति किञ्चि अहं एत्थ न मञ्ञामि. इदं वुत्तं होति – यक्ख यो पुग्गलो पितु वा पमोक्खत्थाय मातु वा हेतु परलोकं गन्त्वा सुखेन सग्गे निब्बत्तनकसुखेन सम्पयुत्तो भवितुं मत्तुमिच्छे मरितुं इच्छति, तस्मा अहं एत्थ मातापितूनं अत्थाय जीवितपरिच्चागे किञ्चि दुक्करं न मञ्ञामीति.

तं सुत्वा यक्खो ‘‘कुमार, मरणस्स अभयानकसत्तो नाम नत्थि, त्वं कस्मा न भायसी’’ति पुच्छि. सो तस्स कथेन्तो द्वे गाथा अभासि –

८७.

‘‘अहञ्च खो अत्तनो पापकिरियं, आवी रहो वापि सरे न जातु;

सङ्खातजातीमरणोहमस्मि, यथेव मे इध तथा परत्थ.

८८.

‘‘खादज्ज मं दानि महानुभाव, करस्सु किच्चानि इमं सरीरं;

रुक्खस्स वा ते पपतामि अग्गा, छादयमानो मय्हं त्वमदेसि मंस’’न्ति.

तत्थ सरे न जातूति एकंसेनेव न सरामि. सङ्खातजातीमरणोहमस्मीति अहं ञाणेन सुपरिच्छिन्नजातिमरणो, जातसत्तो अमरणधम्मो नाम नत्थीति जानामि. यथेव मे इधाति यथेव मम इध , तथा परलोके, यथा च परलोके, तथा इधापि मरणतो मुत्ति नाम नत्थीति इदम्पि मम ञाणेन सुपरिच्छिन्नं. करस्सु किच्चानीति इमिना सरीरेन कत्तब्बकिच्चानि कर, इमं ते मया निस्सट्ठं सरीरं. छादयमानो मय्हं त्वमदेसि मंसन्ति मयि रुक्खग्गा पतित्वा मते मम सरीरतो त्वं छादयमानो रोचयमानो यं यं इच्छसि, तं तं मंसं अदेसि, खादेय्यासीति अत्थो.

यक्खो तस्स वचनं सुत्वा भीतो हुत्वा ‘‘न सक्का इमस्स मंसं खादितुं, उपायेन नं पलापेस्सामी’’ति चिन्तेत्वा इमं गाथमाह –

८९.

‘‘इदञ्च ते रुच्चति राजपुत्त, चजेसि पाणं पितुनो पमोक्खा;

तस्मा हि सो त्वं तरमानरूपो, सम्भञ्ज कट्ठानि जलेहि अग्गि’’न्ति.

तत्थ जलेहीति अरञ्ञं पविसित्वा सारदारूनि आहरित्वा अग्गिं जालेत्वा निद्धूमे अङ्गारे कर, तत्थ ते मंसं पचित्वा खादिस्सामीति दीपेति.

सो तथा कत्वा तस्स सन्तिकं अगमासि. तं कारणं पकासेन्तो सत्था इतरं गाथमाह –

९०.

‘‘ततो हवे धितिमा राजपुत्तो, दारुं समाहरित्वा महन्तमग्गिं;

सन्तीपयित्वा पटिवेदयित्थ, आदीपितो दानि महायमग्गी’’ति.

यक्खो अग्गिं कत्वा आगतं कुमारं ओलोकेत्वा ‘‘अयं पुरिससीहो, मरणापिस्स भयं नत्थि, मया एत्तकं कालं एवं निब्भयो नाम न दिट्ठपुब्बो’’ति लोमहंसजातो कुमारं पुनप्पुनं ओलोकेन्तो निसीदि. कुमारो तस्स किरियं दिस्वा गाथमाह –

९१.

‘‘खादज्ज मं दानि पसय्हकारि, किं मं मुहुं पेक्खसि हट्ठलोमो;

तथा तथा तुय्हमहं करोमि, यथा यथा मं छादयमानो अदेसी’’ति.

तत्थ मुहुन्ति पुनप्पुनं. तथा तथा तुय्हमहन्ति अहं तुय्हं तथा तथा वचनं करोमि, इदानि किं करिस्सामि, यथा यथा मं छादयमानो रोचयमानो अदेसि खादिस्ससि, तस्मा खादज्ज मन्ति.

अथस्स वचनं सुत्वा यक्खो गाथमाह –

९२.

‘‘को तादिसं अरहति खादिताये, धम्मे ठितं सच्चवादिं वदञ्ञुं;

मुद्धापि तस्स विफलेय्य सत्तधा, यो तादिसं सच्चवादिं अदेय्या’’ति.

तं सुत्वा कुमारो ‘‘सचे मं न खादितुकामोसि, अथ कस्मा दारूनि भञ्जापेत्वा अग्गिं कारेसी’’ति वत्वा ‘‘पलायिस्सति नु खो, नोति तव परिग्गण्हनत्थाया’’ति वुत्ते ‘‘त्वं इदानि मं कथं परिग्गण्हिस्ससि, योहं तिरच्छानयोनियं निब्बत्तो सक्कस्स देवरञ्ञो अत्तानं परिग्गण्हितुं नादासि’’न्ति वत्वा आह –

९३.

‘‘इदञ्हि सो ब्राह्मणं मञ्ञमानो, ससो अवासेसि सके सरीरे;

तेनेव सो चन्दिमा देवपुत्तो, ससत्थुतो कामदुहज्ज यक्खा’’ति.

तस्सत्थो – इदञ्हि सो ससपण्डितो ‘‘ब्राह्मणो एसो’’ति ब्राह्मणं मञ्ञमानो ‘‘अज्ज इमं सरीरं खादित्वा इधेव वसा’’ति एवं सके सरीरे अत्तनो सरीरं दातुं अवासेसि, वसापेसीति अत्थो. सरीरञ्चस्स भक्खत्थाय अदासि. सक्को पब्बतरसं पीळेत्वा आदाय चन्दमण्डले ससलक्खणं अकासि. ततो पट्ठाय तेनेव ससलक्खणेन सो चन्दिमा देवपुत्तो ‘‘ससी ससी’’ति एवं ससत्थुतो लोकस्स कामदुहो पेमवड्ढनो अज्ज यक्ख विरोचति. कप्पट्ठियञ्हेतं पाटिहारियन्ति.

तं सुत्वा यक्खो कुमारं विस्सज्जेन्तो गाथमाह –

९४.

‘‘चन्दो यथा राहुमुखा पमुत्तो, विरोचते पन्नरसेव भाणुमा;

एवं तुवं पोरिसादा पमुत्तो, विरोच कप्पिले महानुभाव;

आमोदयं पितरं मातरञ्च, सब्बो च ते नन्दतु ञातिपक्खो’’ति.

तत्थ भाणुमाति सूरियो. इदं वुत्तं होति – यथा पन्नरसे राहुमुखा मुत्तो चन्दो वा भाणुमा वा विरोचति, एवं त्वम्पि मम सन्तिका मुत्तो कपिलरट्ठे विरोच महानुभावाति. नन्दतूति तुस्सतु.

गच्छ महावीराति महासत्तं उय्योजेसि. सोपि तं निब्बिसेवनं कत्वा पञ्च सीलानि दत्वा ‘‘यक्खो नु खो एस, नो’’ति परिग्गण्हन्तो ‘‘यक्खानं अक्खीनि रत्तानि होन्ति अनिम्मिसानि च, छाया न पञ्ञायति, अच्छम्भिता होन्ति. नायं यक्खो, मनुस्सो एसो. मय्हं पितु किर तयो भातरो यक्खिनिया गहिता. तेसु एताय द्वे खादिता भविस्सन्ति, एको पुत्तसिनेहेन पटिजग्गितो भविस्सति, इमिना तेन भवितब्बं, इमं नेत्वा मय्हं पितु आचिक्खित्वा रज्जे पतिट्ठापेस्सामी’’ति चिन्तेत्वा ‘‘एहि अम्भो, न त्वं यक्खो, पितु मे जेट्ठभातिकोसि, एहि मया सद्धिं गन्त्वा कुलसन्तके रज्जे छत्तं उस्सापेही’’ति वत्वा इतरेन ‘‘नाहं मनुस्सो’’ति वुत्ते ‘‘न त्वं मय्हं सद्दहसि, अत्थि पन सो, यस्स सद्दहसी’’ति पुच्छित्वा ‘‘अत्थि असुकट्ठाने दिब्बचक्खुकतापसो’’ति वुत्ते तं आदाय तत्थ अगमासि. तापसो ते दिस्वाव ‘‘किं करोन्ता पितापुत्ता अरञ्ञे चरथा’’ति वत्वा तेसं ञातिभावं कथेसि . पोरिसादो तस्स सद्दहित्वा ‘‘तात, त्वं गच्छ, अहं एकस्मिञ्ञेव अत्तभावे द्विधा जातो, न मे रज्जेनत्थो, पब्बजिस्सामह’’न्ति तापसस्स सन्तिके इसिपब्बज्जं पब्बजि. अथ नं कुमारो वन्दित्वा नगरं अगमासि. तमत्थं पकासेन्तो सत्था –

९५.

‘‘ततो हवे धितिमा राजपुत्तो, कतञ्जली परियाय पोरिसादं;

अनुञ्ञातो सोत्थि सुखी अरोगो, पच्चागमा कपिलमलीनसत्ता’’ति. –

गाथं वत्वा तस्स नगरं गतस्स नेगमादीहि कतकिरियं दस्सेन्तो ओसानगाथमाह –

९६.

‘‘तं नेगमा जानपदा च सब्बे, हत्थारोहा रथिका पत्तिका च;

नमस्समाना पञ्जलिका उपागमुं, नमत्थु ते दुक्करकारकोसी’’ति.

राजा ‘‘कुमारो किर आगतो’’ति सुत्वा पच्चुग्गमनं अकासि. कुमारो महाजनपरिवारो गन्त्वा राजानं वन्दि. अथ नं सो पुच्छि – ‘‘तात, कथं तादिसा पोरिसादा मुत्तोसी’’ति. ‘‘तात, नायं यक्खो, तुम्हाकं जेट्ठभातिको, एस मय्हं पेत्तेय्यो’’ति सब्बं पवत्तिं आरोचेत्वा ‘‘तुम्हेहि मम पेत्तेय्यं दट्ठुं वट्टती’’ति आह. राजा तङ्खणञ्ञेव भेरिं चरापेत्वा महन्तेन परिवारेन तापसानं सन्तिकं अगमासि. महातापसो तस्स यक्खिनिया आनेत्वा अखादित्वा पोसितकारणञ्च यक्खाभावकारणञ्च तेसं ञातिभावञ्च सब्बं वित्थारतो कथेसि. राजा ‘‘एहि, भातिक, रज्जं कारेही’’ति आह. ‘‘अलं महाराजा’’ति. ‘‘तेन हि एथ उय्याने वसिस्सथ, अहं वो चतूहि पच्चयेहि उपट्ठहिस्सामी’’ति? ‘‘न आगच्छामि महाराजा’’ति. राजा तेसं अस्समपदतो अविदूरे एकं पब्बतन्तरं बन्धित्वा महन्तं तळाकं कारेत्वा केदारे सम्पादेत्वा महड्ढकुलसहस्सं आनेत्वा महागामं निवासेत्वा तापसानं भिक्खाचारं पट्ठपेसि. सो गामो चूळकम्मासदम्मनिगमो नाम जातो. सुतसोममहासत्तेन पोरिसादस्स दमितपदेसो पन महाकम्मासदम्मनिगमोति वेदितब्बो.

सत्था इदं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने मातुपोसकत्थेरो सोतापत्तिफले पतिट्ठहि. तदा मातापितरो महाराजकुलानि अहेसुं, तापसो सारिपुत्तो, पोरिसादो अङ्गुलिमालो, कनिट्ठा उप्पलवण्णा, अग्गमहेसी राहुलमाता, अलीनसत्तुकुमारो पन अहमेव अहोसिन्ति.

जयद्दिसजातकवण्णना ततिया.

[५१४] ४. छद्दन्तजातकवण्णना

किं नु सोचसीति इदं सत्था जेतवने विहरन्तो एकं दहरभिक्खुनिं आरब्भ कथेसि. सा किर सावत्थियं कुलधीता घरावासे आदीनवं दिस्वा सासने पब्बजित्वा एकदिवसं भिक्खुनीहि सद्धिं धम्मसवनाय गन्त्वा अलङ्कतधम्मासने निसीदित्वा धम्मं देसेन्तस्स दसबलस्स अपरिमाणपुञ्ञपभावाभिनिब्बत्तं उत्तमरूपसम्पत्तियुत्तं अत्तभावं ओलोकेत्वा ‘‘परिचिण्णपुब्बा नु खो मे भवस्मिं विचरन्तिया इमस्स महापुरिसस्स पादपरिचारिका’’ति चिन्तेसि. अथस्सा तङ्खणञ्ञेव जातिस्सरञाणं उप्पज्जि – ‘‘छद्दन्तवारणकाले अहं इमस्स महापुरिसस्स पादपरिचारिका भूतपुब्बा’’ति. अथस्सा सरन्तिया महन्तं पीतिपामोज्जं उप्पज्जि. सा पीतिवेगेन महाहसितं हसित्वा पुन चिन्तेसि – ‘‘पादपरिचारिका नाम सामिकानं हितज्झासया अप्पका, अहितज्झासयाव बहुतरा, हितज्झासया नु खो अहं इमस्स महापुरिसस्स अहोसिं, अहितज्झासया’’ति. सा अनुस्सरमाना ‘‘अहं अप्पमत्तकं दोसं हदये ठपेत्वा वीसरतनसतिकं छद्दन्तमहागजिस्सरं सोनुत्तरं नाम नेसादं पेसेत्वा विसपीतसल्लेन विज्झापेत्वा जीवितक्खयं पापेसि’’न्ति अद्दस. अथस्सा सोको उदपादि, हदयं उण्हं अहोसि, सोकं सन्धारेतुं असक्कोन्ती अस्ससित्वा पस्ससित्वा महासद्देन परोदि. तं दिस्वा सत्था सितं पातु करित्वा ‘‘को नु खो, भन्ते, हेतु, को पच्चयो सितस्स पातुकम्माया’’ति भिक्खुसङ्घेन पुट्ठो ‘‘भिक्खवे, अयं दहरभिक्खुनी पुब्बे मयि कतं अपराधं सरित्वा रोदती’’ति वत्वा अतीतं आहरि.

अतीते हिमवन्तपदेसे छद्दन्तदहं उपनिस्साय अट्ठसहस्सा हत्थिनागा वसिंसु इद्धिमन्ता वेहासङ्गमा. तदा बोधिसत्तो जेट्ठकवारणस्स पुत्तो हुत्वा निब्बत्ति, सो सब्बसेतो अहोसि रत्तमुखपादो. सो अपरभागे वुद्धिप्पत्तो अट्ठासीतिहत्थुब्बेधो अहोसि वीसरतनसतायामो. अट्ठपण्णासहत्थाय रजतदामसदिसाय सोण्डाय समन्नागतो. दन्ता पनस्स परिक्खेपतो पन्नरसहत्था अहेसुं दीघतो तिंसहत्था छब्बण्णरंसीहि समन्नागता. सो अट्ठन्नं नागसहस्सानं जेट्ठको अहोसि, पञ्चसते पच्चेकबुद्धे पूजेसि. तस्स द्वे अग्गमहेसियो अहेसुं – चूळसुभद्दा, महासुभद्दा चाति. नागराजा अट्ठनागसहस्सपरिवारो कञ्चनगुहायं वसति. सो पन छद्दन्तदहो आयामतो च वित्थारतो च पण्णासयोजनो होति. तस्स मज्झे द्वादसयोजनप्पमाणे ठाने सेवालो वा पणकं वा नत्थि, मणिक्खन्धवण्णउदकमेव सन्तिट्ठति, तदनन्तरं योजनवित्थतं सुद्धं कल्लहारवनं, तं उदकं परिक्खिपित्वा ठितं, तदनन्तरं योजनवित्थतमेव सुद्धं नीलुप्पलवनं तं परिक्खिपित्वा ठितं, ततो योजनयोजनवित्थतानेव रत्तुप्पलसेतुप्पलरत्तपदुमसेतपदुमकुमुदवनानि पुरिमं पुरिमं परिक्खिपित्वा ठितानि. इमेसं पन सत्तन्नं वनानं अनन्तरं सब्बेसम्पि तेसं कल्लहारादिवनानं वसेन ओमिस्सकवनं योजनवित्थतमेव तानि परिक्खिपित्वा ठितं. तदनन्तरं नागानं कटिप्पमाणे उदके योजनवित्थतमेव रत्तसालिवनं, तदनन्तरं उदकपरियन्ते योजनवित्थतमेव नीलपीतलोहितओदातसुरभिसुखुमकुसुमसमाकिण्णं खुद्दकगच्छवनं, इति इमानि दस वनानि योजनवित्थतानेव. ततो खुद्दकराजमासमहाराजमासमुग्गवनं, तदनन्तरं तिपुसएलालुकलाबुकुम्भण्डवल्लिवनानि, ततो पूगरुक्खप्पमाणं उच्छुवनं, ततो हत्थिदन्तप्पमाणफलं कदलिवनं , ततो सालवनं, तदनन्तरं चाटिप्पमाणफलं पनसवनं, ततो मधुरफलं चिञ्चवनं, ततो अम्बवनं, ततो कपिट्ठवनं, ततो ओमिस्सको महावनसण्डो, ततो वेळुवनं, अयमस्स तस्मिं काले सम्पत्ति. संयुत्तट्ठकथायं पन इदानि पवत्तमानसम्पत्तियेव कथिता.

वेळुवनं पन परिक्खिपित्वा सत्त पब्बता ठिता. तेसं बाहिरन्ततो पट्ठाय पठमो चूळकाळपब्बतो नाम, दुतियो महाकाळपब्बतो नाम, ततो उदकपब्बतो नाम, ततो चन्दिमपस्सपब्बतो नाम, ततो सूरियपस्सपब्बतो नाम, ततो मणिपस्सपब्बतो नाम, सत्तमो सुवण्णपस्सपब्बतो नाम. सो उब्बेधतो सत्तयोजनिको छद्दन्तदहं परिक्खिपित्वा पत्तस्स मुखवट्टि विय ठितो. तस्स अब्भन्तरिमं पस्सं सुवण्णवण्णं, ततो निक्खन्तेन ओभासेन छद्दन्तदहो समुग्गतबालसूरियो विय होति. बाहिरपब्बतेसु पन एको उब्बेधतो छयोजनिको, एको पञ्च, एको चत्तारि, एको तीणि, एको द्वे, एको योजनिको, एवं सत्तपब्बतपरिक्खित्तस्स पन तस्स दहस्स पुब्बुत्तरकण्णे उदकवातप्पहरणोकासे महानिग्रोधरुक्खो अत्थि. तस्स खन्धो परिक्खेपतो पञ्चयोजनिको, उब्बेधतो सत्तयोजनिको, चतूसु दिसासु चतस्सो साखा छयोजनिका, उद्धं उग्गतसाखापि छयोजनिकाव, इति सो मूलतो पट्ठाय उब्बेधेन तेरसयोजनिको, साखानं ओरिमन्ततो याव पारिमन्ता द्वादसयोजनिको, अट्ठहि पारोहसहस्सेहि पटिमण्डितो मुण्डमणिपब्बतो विय विलासमानो तिट्ठति. छद्दन्तदहस्स पन पच्छिमदिसाभागे सुवण्णपस्सपब्बते द्वादसयोजनिका कञ्चनगुहा तिट्ठति. छद्दन्तो नाम नागराजा वस्सारत्ते हेमन्ते अट्ठसहस्सनागपरिवुतो कञ्चनगुहायं वसति. गिम्हकाले उदकवातं सम्पटिच्छमानो महानिग्रोधमूले पारोहन्तरे तिट्ठती.

अथस्स एकदिवसं ‘‘महासालवनं पुप्फित’’न्ति तरुणनागा आगन्त्वा आरोचयिंसु. सो सपरिवारो ‘‘सालकीळं कीळिस्सामी’’ति सालवनं गन्त्वा एकं सुपुप्फितं सालरुक्खं कुम्भेन पहरि. तदा चूळसुभद्दा पटिवातपस्से ठिता, तस्सा सरीरे सुक्खदण्डकमिस्सकानि पुराणपण्णानि चेव तम्बकिपिल्लिकानि च पतिंसु. महासुभद्दा अधोवातपस्से ठिता, तस्सा सरीरे पुप्फरेणुकिञ्जक्खपत्तानि पतिंसु. चूळसुभद्दा ‘‘अयं नागराजा अत्तनो पियभरियाय उपरि पुप्फरेणुकिञ्जक्खपत्तानि पातेसि, मम सरीरे सुक्खदण्डकमिस्सानि पुराणपण्णानि चेव तम्बकिपिल्लिकानि च पातेसि, होतु, कातब्बं जानिस्सामी’’ति महासत्ते वेरं बन्धि.

अपरम्पि दिवसं नागराजा सपरिवारो न्हानत्थाय छद्दन्तदहं ओतरि. अथ द्वे तरुणनागा सोण्डाहि उसिरकलापे गहेत्वा केलासकूटं मज्जन्ता विय न्हापेसुं. तस्मिं न्हत्वा उत्तिण्णे द्वे करेणुयो न्हापेसुं. तापि उत्तरित्वा महासत्तस्स सन्तिके अट्ठंसु. ततो अट्ठसहस्सनागासरं ओतरित्वा उदककीळं कीळित्वा सरतो नानापुप्फानि आहरित्वा रजतथूपं अलङ्करोन्ता विय महासत्तं अलङ्करित्वा पच्छा द्वे करेणुयो अलङ्करिंसु. अथेको हत्थी सरे विचरन्तो सत्तुद्दयं नाम महापदुमं लभित्वा आहरित्वा महासत्तस्स अदासि. सो तं सोण्डाय गहेत्वा रेणुं कुम्भे ओकिरित्वा जेट्ठकाय महासुभद्दाय अदासि. तं दिस्वा इतरा ‘‘इदम्पि सत्तुद्दयं महापदुमं अत्तनो पियभरियाय एव अदासि, न मय्ह’’न्ति पुनपि तस्मिं वेरं बन्धि.

अथेकदिवसं बोधिसत्ते मधुरफलानि चेव भिसमुळालानि च पोक्खरमधुना योजेत्वा पञ्चसते पच्चेकबुद्धे भोजेन्ते चूळसुभद्दा अत्तना लद्धफलाफलं पच्चेकबुद्धानं दत्वा ‘‘भन्ते, इतो चवित्वा मद्दराजकुले निब्बत्तित्वा सुभद्दा नाम राजकञ्ञा हुत्वा वयप्पत्ता बाराणसिरञ्ञो अग्गमहेसिभावं पत्वा तस्स पिया मनापा तं अत्तनो रुचिं कारेतुं समत्था हुत्वा तस्स आचिक्खित्वा एकं लुद्दकं पेसेत्वा इमं हत्थिं विसपीतेन सल्लेन विज्झापेत्वा जीवितक्खयं पापेत्वा छब्बण्णरंसिं विस्सज्जेन्ते यमकदन्ते आहरापेतुं समत्था होमी’’ति पत्थनं ठपेसि. सा ततो पट्ठाय गोचरं अग्गहेत्वा सुस्सित्वा नचिरस्सेव कालं कत्वा मद्दरट्ठे राजअग्गमहेसिया कुच्छिम्हि निब्बत्ति, सुभद्दातिस्सा नामं करिंसु. अथ नं वयप्पत्तं बाराणसिरञ्ञो अदंसु. सा तस्स पिया अहोसि मनापा, सोळसन्नं इत्थिसहस्सानं जेट्ठिका हुत्वा जातिस्सरञाणञ्च पटिलभि. सा चिन्तेसि – ‘‘समिद्धा मे पत्थना, इदानि तस्स नागस्स यमकदन्ते आहरापेस्सामी’’ति. ततो सरीरं तेलेन मक्खेत्वा किलिट्ठवत्थं निवासेत्वा गिलानाकारं दस्सेत्वा सिरिगब्भं पविसित्वा मञ्चके निपज्जि. राजा ‘‘कुहिं सुभद्दा’’ति वत्वा ‘‘गिलाना’’ति सुत्वा सिरिगब्भं पविसित्वा मञ्चके निसीदित्वा तस्सा पिट्ठिं परिमज्जन्तो पठमं गाथमाह –

९७.

‘‘किं नु सोचसिनुच्चङ्गि, पण्डूसि वरवण्णिनि;

मिलायसि विसालक्खि, मालाव परिमद्दिता’’ति.

तत्थ अनुच्चङ्गीति कञ्चनसन्निभसरीरे. मालाव परिमद्दिताति हत्थेहि परिमद्दिता पदुममाला विय.

तं सुत्वा सा इतरं गाथमाह –

९८.

‘‘दोहळो मे महाराज, सुपिनन्तेनुपज्झगा;

न सो सुलभरूपोव, यादिसो मम दोहळो’’ति.

तत्थ न सोति यादिसो मम सुपिनन्तेनुपज्झगा सुपिने पस्सन्तिया मया दिट्ठो दोहळो, सो सुलभरूपो विय न होति, दुल्लभो सो, मय्हं पन तं अलभन्तिया जीवितं नत्थीति अवच.

तं सुत्वा राजा गाथमाह –

९९.

‘‘ये केचि मानुसा कामा, इध लोकम्हि नन्दने;

सब्बे ते पचुरा मय्हं, अहं ते दम्मि दोहळ’’न्ति.

तत्थ पचुराति बहू सुलभा.

तं सुत्वा देवी, ‘‘महाराज, दुल्लभो मम दोहळो, न तं इदानि कथेमि, यावत्तका पन ते विजिते लुद्दा, ते सब्बे सन्निपातेथ , तेसं मज्झे कथेस्सामी’’ति दीपेन्ती अनन्तरं गाथमाह –

१००.

‘‘लुद्दा देव समायन्तु, ये केचि विजिते तव;

एतेसं अहमक्खिस्सं, यादिसो मम दोहळो’’ति.

राजा ‘‘साधू’’ति सिरिगब्भा निक्खमित्वा ‘‘यावतिका तियोजनसतिके कासिकरट्ठे लुद्दा, तेसं सन्निपातत्थाय भेरिं चरापेथा’’ति अमच्चे आणापेसि. ते तथा अकंसु. नचिरस्सेव कासिरट्ठवासिनो लुद्दा यथाबलं पण्णाकारं गहेत्वा आगन्त्वा आगतभावं रञ्ञो आरोचापेसुं . ते सब्बेपि सट्ठिसहस्समत्ता अहेसुं. राजा तेसं आगतभावं ञत्वा वातपाने ठितो हत्थं पसारेत्वा तेसं आगतभावं देविया कथेन्तो आह –

१०१.

‘‘इमे ते लुद्दका देवि, कतहत्था विसारदा;

वनञ्ञू च मिगञ्ञू च, ममत्थे चत्तजीविता’’ति.

तत्थ इमे तेति ये त्वं सन्निपातापेसि, इमे ते. कतहत्थाति विज्झनछेदनेसु कतहत्था कुसला सुसिक्खिता. विसारदाति निब्भया. वनञ्ञू च मिगञ्ञू चाति वनानि च मिगे च जानन्ति. ममत्थेति सब्बेपि चेते ममत्थे चत्तजीविता, यमहं इच्छामि, तं करोन्तीति.

तं सुत्वा देवी ते आमन्तेत्वा इतरं गाथमाह –

१०२.

‘‘लुद्दपुत्ता निसामेथ, यावन्तेत्थ समागता;

छब्बिसाणं गजं सेतं, अद्दसं सुपिने अहं;

तस्स दन्तेहि मे अत्थो, अलाभे नत्थि जीवित’’न्ति.

तत्थ निसामेथाति सुणाथ. छब्बिसाणन्ति छब्बण्णविसाणं.

तं सुत्वा लुद्दपुत्ता आहंसु –

१०३.

‘‘न नो पितूनं न पितामहानं, दिट्ठो सुतो कुञ्जरो छब्बिसाणो;

यमद्दसा सुपिने राजपुत्ती, अक्खाहि नो यादिसो हत्थिनागो’’ति.

तत्थ पितूनन्ति करणत्थे सामिवचनं. इदं वुत्तं होति – देवि नेव अम्हाकं पितूहि, न पितामहेहि एवरूपो कुञ्जरो दिट्ठपुब्बो, पगेव अम्हेहि, तस्मा अत्तना दिट्ठलक्खणवसेन अक्खाहि नो, यादिसो तया दिट्ठो हत्थिनागोति.

अनन्तरगाथापि तेहेव वुत्ता –

१०४.

‘‘दिसा चतस्सो विदिसा चतस्सो, उद्धं अधो दस दिसा इमायो;

कतमं दिसं तिट्ठति नागराजा, यमद्दसा सुपिने छब्बिसाण’’न्ति.

तत्थ दिसाति दिसासु. कतमन्ति एतासु दिसासु कतमाय दिसायाति.

एवं वुत्ते सुभद्दा सब्बे लुद्दे ओलोकेत्वा तेसं अन्तरे पत्थटपादं भत्तपुटसदिसजङ्घं महाजाणुकं महाफासुकं बहलमस्सुतम्बदाठिकं निब्बिद्धपिङ्गलं दुस्सण्ठानं बीभच्छं सब्बेसं मत्थकमत्थकेन पञ्ञायमानं महासत्तस्स पुब्बवेरिं सोनुत्तरं नाम नेसादं दिस्वा ‘‘एस मम वचनं कातुं सक्खिस्सती’’ति राजानं अनुजानापेत्वा तं आदाय सत्तभूमिकपासादस्स उपरिमतलं आरुय्ह उत्तरसीहपञ्जरं विवरित्वा उत्तरहिमवन्ताभिमुखं हत्थं पसारेत्वा चतस्सो गाथा अभासि –

१०५.

‘‘इतो उजुं उत्तरियं दिसायं, अतिक्कम्म सो सत्त गिरी ब्रह्मन्ते;

सुवण्णपस्सो नाम गिरी उळारो, सुपुप्फितो किम्पुरिसानुचिण्णो.

१०६.

‘‘आरुय्ह सेलं भवनं किन्नरानं, ओलोकय पब्बतपादमूलं;

अथ दक्खसी मेघसमानवण्णं, निग्रोधराजं अट्ठसहस्सपादं.

१०७.

‘‘तत्थच्छती कुञ्जरो छब्बिसाणो, सब्बसेतो दुप्पसहो परेभि;

रक्खन्ति नं अट्ठसहस्सनागा, ईसादन्ता वातजवप्पहारिनो.

१०८.

‘‘तिट्ठन्ति ते तुमूलं पस्ससन्ता, कुप्पन्ति वातस्सपि एरितस्स;

मनुस्सभूतं पन तत्थ दिस्वा, भस्मं करेय्युं नास्स रजोपि तस्सा’’ति.

तत्थ इतोति इमम्हा ठाना. उत्तरियन्ति उत्तराय. उळारोति महा इतरेहि छहि पब्बतेहि उच्चतरो. ओलोकयाति आलोकेय्यासि. तत्थच्छतीति तस्मिं निग्रोधमूले गिम्हसमये उदकवातं सम्पटिच्छन्तो तिट्ठति. दुप्पसहोति अञ्ञे तं उपगन्त्वा पसय्हकारं कातुं समत्था नाम नत्थीति दुप्पसहो परेभि. ईसादन्ताति रथीसाय समानदन्ता. वातजवप्पहारिनोति वातजवेन गन्त्वा पच्चामित्ते पहरणसीला एवरूपा अट्ठसहस्सनागा नागराजानं रक्खन्ति. तुमूलन्ति भिंसनकं महासद्दानुबन्धं अस्सासं मुञ्चन्ता तिट्ठन्ति. एरितस्साति वातपहरितस्स यं सद्दानुबन्धं एरितं चलनं कम्पनं, तस्सपि कुप्पन्ति, एवंफरुसा ते नागा. नास्साति तस्स नासवातेन विद्धंसेत्वा भस्मं कतस्स तस्स रजोपि न भवेय्याति.

तं सुत्वा सोनुत्तरो मरणभयभीतो आह –

१०९.

‘‘बहू हिमे राजकुलम्हि सन्ति, पिळन्धना जातरूपस्स देवि;

मुत्ता मणी वेळुरियामया च, किं काहसि दन्तपिळन्धनेन;

मारेतुकामा कुञ्जरं छब्बिसाणं, उदाहु घातेस्ससि लुद्दपुत्ते’’ति.

तत्थ पिळन्धनाति आभरणानि. वेळुरियामयाति वेळुरियमयानि. घातेस्ससीति उदाहु पिळन्धनापदेसेन लुद्दपुत्ते घातापेतुकामासीति पुच्छति.

ततो देवी गाथमाह –

११०.

‘‘सा इस्सिता दुक्खिता चस्मि लुद्द, उद्धञ्च सुस्सामि अनुस्सरन्ती;

करोहि मे लुद्दक एतमत्थं, दस्सामि ते गामवरानि पञ्चा’’ति.

तत्थ साति सा अहं. अनुस्सरन्तीति तेन वारणेन पुरे मयि कतं वेरं अनुस्सरमाना. दस्सामि तेति एतस्मिं ते अत्थे निप्फादिते संवच्छरे सतसहस्सुट्ठानके पञ्च गामवरे ददामीति.

एवञ्च पन वत्वा ‘‘सम्म लुद्दपुत्त अहं ‘एतं छद्दन्तहत्थिं मारापेत्वा यमकदन्ते आहरापेतुं समत्था होमी’ति पुब्बे पच्चेकबुद्धानं दानं दत्वा पत्थनं पट्ठपेसिं, मया सुपिनन्तेन दिट्ठं नाम नत्थि, सा पन मया पत्थितपत्थना समिज्झिस्सति, त्वं गच्छन्तो मा भायी’’ति तं समस्सासेत्वा पेसेसि. सो ‘‘साधु, अय्ये’’ति तस्सा वचनं सम्पटिच्छित्वा ‘‘तेन हि मे पाकटं कत्वा तस्स वसनट्ठानं कथेही’’ति पुच्छन्तो इमं गाथमाह –

१११.

‘‘कत्थच्छती कत्थ मुपेति ठानं, वीथिस्स का न्हानगतस्स होति;

कथञ्हि सो न्हायति नागराजा, कथं विजानेमु गतिं गजस्सा’’ति.

तत्थ कत्थच्छतीति कत्थ वसति. कत्थ मुपेतीति कत्थ उपेति, कत्थ तिट्ठतीति अत्थो. वीथिस्स काति तस्स न्हानगतस्स का वीथि होति, कतरमग्गेन सो गच्छति. कथं विजानेमु गतिन्ति तया अकथिते मयं कथं तस्स नागराजस्स गतिं विजानिस्साम, तस्मा कथेहि नोति अत्थो.

ततो सा जातिस्सरञाणेन पच्चक्खतो दिट्ठट्ठानं तस्स आचिक्खन्ती द्वे गाथा अभासि –

११२.

‘‘तत्थेव सा पोक्खरणी अदूरे, रम्मा सुतित्था च महोदिका च;

सम्पुप्फिता भमरगणानुचिण्णा, एत्थ हि सो न्हायति नागराजा.

११३.

‘‘सीसं नहातुप्पलमालभारी, सब्बसेतो पुण्डरीकत्तचङ्गी;

आमोदमानो गच्छति सन्निकेतं, पुरक्खत्वा महेसिं सब्बभद्द’’न्ति.

तत्थ तत्थेवाति तस्स वसनट्ठानेयेव. पोक्खरणीति छद्दन्तदहं सन्धायाह. सम्पुप्फिताति दुविधेहि कुमुदेहि तिविधेहि उप्पलेहि पञ्चवण्णेहि च पदुमेहि समन्ततो पुप्फिता. एत्थ हि सोति सो नागराजा एत्थ छद्दन्तदहे न्हायति. उप्पलमालभारीति उप्पलादीनं जलजथलजानं पुप्फानं मालं धारेन्तो. पुण्डरीकत्तचङ्गीति पुण्डरीकसदिसतचेन ओदातेन अङ्गेन समन्नागतो. आमोदमानोति आमोदितपमोदितो. सन्निकेतन्ति अत्तनो वसनट्ठानं. पुरक्खत्वाति सब्बभद्दं नाम महेसिं पुरतो कत्वा अट्ठहि नागसहस्सेहि परिवुतो अत्तनो वसनट्ठानं गच्छतीति.

तं सुत्वा सोनुत्तरो ‘‘साधु अय्ये, अहं तं वारणं मारेत्वा तस्स दन्ते आहरिस्सामी’’ति सम्पटिच्छि. अथस्स सा तुट्ठा सहस्सं दत्वा ‘‘गेहं ताव गच्छ, इतो सत्ताहच्चयेन तत्थ गमिस्ससी’’ति तं उय्योजेत्वा कम्मारे पक्कोसापेत्वा ‘‘ताता अम्हाकं वासिफरसु-कुद्दाल-निखादन-मुट्ठिकवेळुगुम्बच्छेदन-सत्थ-तिणलायन-असिलोहदण्डककचखाणुक- अयसिङ्घाटकेहि अत्थो, सब्बं सीघं कत्वा आहरथा’’ति आणापेत्वा चम्मकारे पक्कोसापेत्वा ‘‘ताता अम्हाकं कुम्भभारगाहितं चम्मभस्तं कातुं वट्टति, चम्मयोत्तवरत्तहत्थिपादउपाहनचम्मछत्तेहिपि नो अत्थो, सब्बं सीघं कत्वा आहरथा’’ति आणापेसि. ते उभोपि सब्बानि तानि सीघं कत्वा आहरित्वा अदंसु. सा तस्स पाथेय्यं संविदहित्वा अरणिसहितं आदिं कत्वा सब्बं उपकरणञ्च बद्धसत्तुमादिं कत्वा पाथेय्यञ्च चम्मभस्तायं पक्खिपि, तं सब्बम्पि कुम्भभारमत्तं अहोसि.

सोनुत्तरोपि अत्तनो परिवच्छं कत्वा सत्तमे दिवसे आगन्त्वा देविं वन्दित्वा अट्ठासि. अथ नं सा ‘‘निट्ठितं ते सम्म सब्बूपकरणं, इमं ताव पसिब्बकं गण्हा’’ति आह. सो पन महाथामो पञ्चन्नं हत्थीनं बलं धारेति, तस्मा तम्बूलपसिब्बकं विय उक्खिपित्वा उपकच्छन्तरे ठपेत्वा रित्तहत्थो विय अट्ठासि. सुभद्दा लुद्दस्स पुत्तदारानं परिब्बयं दत्वा रञ्ञो आचिक्खित्वा सोनुत्तरं उय्योजेसि. सोपि राजानञ्च देविञ्च वन्दित्वा राजनिवेसना ओरुय्ह रथे ठत्वा महन्तेन परिवारेन नगरा निक्खमित्वा गामनिगमजनपदपरम्पराय पच्चन्तं पत्वा जानपदे निवत्तेत्वा पच्चन्तवासीहि सद्धिं अरञ्ञं पविसित्वा मनुस्सपथं अतिक्कम्म पच्चन्तवासिनोपि निवत्तेत्वा एककोव गच्छन्तो तिंसयोजनं पत्वा पठमं दब्बगहनं कासगहनं तिणगहनं तुलसिगहनं सरगहनं तिरिवच्छगहनन्ति छ गहनानि, कण्टकवेळुगुम्बगहनानि वेत्तगहनं ओमिस्सकगहनं नळगहनं सरगहनसदिसं उरगेनपि दुब्बिनिविज्झं घनवनगहनं रुक्खगहनं वेळुगहनं अपरम्पि वेळुगुम्बगहनं कललगहनं उदकगहनं पब्बतगहनन्ति अट्ठारस गहनानि पटिपाटिया पत्वा दब्बगहनादीनि असितेन लायित्वा तुलसिगहनादीनि वेळुगुम्बच्छेदनसत्थेन छिन्दित्वा रुक्खे फरसुना कोट्टेत्वा अतिमहन्ते रुक्खे निखादनेन विज्झित्वा मग्गं करोन्तो वेळुवने निस्सेणिं कत्वा वेळुगुम्बं आरुय्ह वेळुं छिन्दित्वा अपरस्स वेळुगुम्बस्स उपरि पातेत्वा वेळुगुम्बमत्थकेन गन्त्वा कललगहने सुक्खरुक्खपदरं अत्थरित्वा तेन गन्त्वा अपरं अत्थरित्वा इतरं उक्खिपित्वा पुन पुरतो अत्थरन्तो तं अतिक्कमित्वा उदकगहने दोणिं कत्वा ताय उदकगहनं तरित्वा पब्बतपादे ठत्वा अयसिङ्घाटकं योत्तेन बन्धित्वा उद्धं खिपित्वा पब्बते लग्गापेत्वा योत्तेनारुय्ह वजिरग्गेन लोहदण्डेन पब्बतं विज्झित्वा खाणुकं कोट्टेत्वा तत्थ ठत्वा सिङ्घाटकं आकड्ढित्वा पुन उपरि लग्गापेत्वा तत्थ ठितो चम्मयोत्तं ओलम्बेत्वा तं आदाय ओतरित्वा हेट्ठिमखाणुके बन्धित्वा वामहत्थेन योत्तं गहेत्वा दक्खिणहत्थेन मुग्गरं आदाय योत्तं पहरित्वा खाणुकं नीहरित्वा पुन अभिरुहति. एतेनुपायेन पब्बतमत्थकं अभिरुय्ह परतो ओतरन्तो पुरिमनयेनेव पठमं पब्बतमत्थके खाणुकं कोट्टेत्वा चम्मपसिब्बके योत्तं बन्धित्वा खाणुके वेठेत्वा सयं अन्तोपसिब्बके निसीदित्वा मक्कटकानं मक्कटसुत्तविस्सज्जनाकारेन योत्तं विनिवेठेन्तो ओतरति. चम्मछत्तेन वातं गाहापेत्वा सकुणो विय ओतरतीतिपि वदन्तियेव.

एवं तस्स सुभद्दाय वचनं आदाय नगरा निक्खमित्वा सत्तरस गहनानि अतिक्कमित्वा पब्बतगहनं पत्वा तत्रापि छ पब्बते अतिक्कमित्वा सुवण्णपस्सपब्बतमत्थकं आरुळ्हभावं आविकरोन्तो सत्था आह –

११४.

‘‘तत्थेव सो उग्गहेत्वान वाक्यं, आदाय तूणिञ्च धनुञ्च लुद्दो;

वितुरियति सत्त गिरी ब्रहन्ते, सुवण्णपस्सं नाम गिरिं उळारं.

११५.

‘‘आरुय्ह सेलं भवनं किन्नरानं, ओलोकयी पब्बतपादमूलं;

तत्थद्दसा मेघसमानवण्णं, निग्रोधराजं अट्ठसहस्सपादं.

११६.

‘‘तत्थद्दसा कुञ्जरं छब्बिसाणं, सब्बसेतं दुप्पसहं परेभि;

रक्खन्ति नं अट्ठसहस्सनागा, ईसादन्ता वातजवप्पहारिनो.

११७.

‘‘तत्थद्दसा पोक्खरणिं अदूरे, रम्मं सुतित्थञ्च महोदिकञ्च;

सम्पुप्फितं भमरगणानुचिण्णं, यत्थ हि सो न्हायति नागराजा.

११८.

‘‘दिस्वान नागस्स गतिं ठितिञ्च, वीथिस्सया न्हानगतस्स होति;

ओपातमागच्छि अनरियरूपो, पयोजितो चित्तवसानुगाया’’ति.

तत्थ सोति, भिक्खवे, सो लुद्दो तत्थेव सत्तभूमिकपासादतले ठिताय तस्सा सुभद्दाय वचनं उग्गहेत्वा सरतूणिञ्च महाधनुञ्च आदाय पब्बतगहनं पत्वा ‘‘कतरो नु खो सुवण्णपस्सपब्बतो नामा’’ति सत्त महापब्बते वितुरियति, तस्मिं काले तुलेति तीरेति. सो एवं तीरेन्तो सुवण्णपस्सं नाम गिरिं उळारं दिस्वा ‘‘अयं सो भविस्सती’’ति चिन्तेसि. ओलोकयीति तं किन्नरानं भवनभूतं पब्बतं आरुय्ह सुभद्दाय दिन्नसञ्ञावसेन हेट्ठा ओलोकेसि. तत्थाति तस्मिं पब्बतपादमूले अविदूरेयेव तं निग्रोधं अद्दस.

तत्थाति तस्मिं निग्रोधरुक्खमूले ठितं. तत्थाति तत्थेव अन्तोपब्बते तस्स निग्रोधस्साविदूरे यत्थ सो न्हायति, तं पोक्खरणिं अद्दस. दिस्वानाति सुवण्णपस्सपब्बता ओरुय्ह हत्थीनं गतकाले हत्थिपादउपाहनं आरुय्ह तस्स नागरञ्ञो गतट्ठानं निबद्धवसनट्ठानं उपधारेन्तो ‘‘इमिना मग्गेन गच्छति, इध न्हायति, न्हत्वा उत्तिण्णो, इध तिट्ठती’’ति सब्बं दिस्वा अहिरिकभावेन अनरियरूपो ताय चित्तवसानुगाय पयोजितो, तस्मा ओपातं आगच्छि पटिपज्जि, आवाटं खणीति अत्थो.

तत्रायं अनुपुब्बिकथा – ‘‘सो किर महासत्तस्स वसनोकासं सत्तमासाधिकेहि सत्तहि संवच्छरेहि सत्तहि च दिवसेहि पत्वा वुत्तनयेनेव तस्स वसनोकासं सल्लक्खेत्वा ‘‘इध आवाटं खणित्वा तस्मिं ठितो वारणाधिपतिं विसपीतेन सल्लेन विज्झित्वा जीवितक्खयं पापेस्सामी’’ति ववत्थपेत्वा अरञ्ञं पविसित्वा थम्भादीनं अत्थाय रुक्खे छिन्दित्वा दब्बसम्भारे सज्जेत्वा हत्थीसु न्हानत्थाय गतेसु तस्स वसनोकासे महाकुद्दालेन चतुरस्सं आवाटं खणित्वा उद्धतपंसुं बीजं वपन्तो विय उदकेन विकिरित्वा उदुक्खलपासाणानं उपरि थम्भे पतिट्ठपेत्वा तुला च काजे च दत्वा पदरानि अत्थरित्वा कण्डप्पमाणं छिद्दं कत्वा उपरि पंसुञ्च कचवरञ्च पक्खिपित्वा एकेन पस्सेन अत्तनो पविसनट्ठानं कत्वा एवं निट्ठिते आवाटे पच्चूसकालेयेव पतिसीसकं पटिमुञ्चित्वा कासायानि परिदहित्वा सद्धिं विसपीतेन सल्लेन धनुं आदाय आवाटं ओतरित्वा अट्ठासि. तमत्थं पकासेन्तो सत्था आह –

११९.

‘‘खणित्वान कासुं फलकेहि छादयि, अत्तानमोधाय धनुञ्च लुद्दो;

पस्सागतं पुथुसल्लेन नागं, समप्पयी दुक्कटकम्मकारी.

१२०.

‘‘विद्धो च नागो कोञ्चमनादि घोरं, सब्बे च नागा निन्नदुं घोररूपं;

तिणञ्च कट्ठञ्च रणं करोन्ता, धाविंसु ते अट्ठ दिसा समन्ततो.

१२१.

‘‘वधिस्समेतन्ति परामसन्तो, कासावमद्दक्खि धजं इसीनं;

दुक्खेन फुट्ठस्सुदपादि सञ्ञा, अरहद्धजो सब्भि अवज्झरूपो’’ति.

तत्थ ओधायाति ओदहित्वा पवेसेत्वा. पस्सागतन्ति अत्तनो आवाटस्स पस्सं आगतं. सो किर दुतियदिवसे आगन्त्वा न्हत्वा उत्तिण्णो तस्मिं महाविसालमालके नाम पदेसे अट्ठासि. अथस्स सरीरतो उदकं नाभिपदेसेन ओगलित्वा तेन छिद्देन लुद्दस्स सरीरे पति. ताय सञ्ञाय सो महासत्तस्स आगन्त्वा ठितभावं ञत्वा तं पस्सागतं पुथुना सल्लेन समप्पयि विज्झि. दुक्कटकम्मकारीति तस्स महासत्तस्स कायिकचेतसिकस्स दुक्खस्स उप्पादनेन दुक्कटस्स कम्मस्स कारको.

कोञ्चमनादीति कोञ्चनादं अकरि. तस्स किर तं सल्लं नाभियं पविसित्वा पिहकादीनि सञ्चुण्णेत्वा अन्तानि छिन्दित्वा पिट्ठिभागं फरसुना पदालेन्तं विय उग्गन्त्वा आकासे पक्खन्दि. भिन्नरजतकुम्भतो रजनं विय पहारमुखेन लोहितं पग्घरि, बलववेदना उप्पज्जि. सो वेदनं अधिवासेतुं असक्कोन्तो वेदनाप्पत्तो सकलपब्बतं एकनिन्नादं करोन्तो तिक्खत्तुं महन्तं कोञ्चनादं नदि. सब्बे चाति तेपि सब्बे अट्ठसहस्सनागा तं सद्दं सुत्वा मरणभयभीता घोररूपं निन्नदुं अनुरवं करिंसु. रणं करोन्ताति तेन सद्देन गन्त्वा छद्दन्तवारणं वेदनाप्पत्तं दिस्वा ‘‘पच्चामित्तं गण्हिस्सामा’’ति तिणञ्च कट्ठञ्च चुण्णविचुण्णं करोन्ता समन्ता धाविंसु.

वधिस्समेतन्ति ‘‘भिक्खवे, सो छद्दन्तवारणो दिसा पक्कन्तेसु नागेसु सुभद्दाय करेणुया पस्से ठत्वा सन्धारेत्वा समस्सासयमानाय वेदनं अधिवासेत्वा कण्डस्स आगतट्ठानं सल्लक्खेन्तो ‘सचे इदं पुरत्थिमदिसादीहि आगतं अभविस्स, कुम्भादीहि पविसित्वा पच्छिमकायीदीहि निक्खमिस्स, इदं पन नाभिया पविसित्वा आकासं पक्खन्दि, तस्मा पथवियं ठितेन विस्सट्ठं भविस्सती’ति उपधारेत्वा ठितट्ठानं उपपरिक्खितुकामो ‘‘को जानाति, किं भविस्सति, सुभद्दं अपनेतुं वट्टती’’ति चिन्तेत्वा ‘‘भद्दे, अट्ठसहस्सनागा मम पच्चामित्तं परियेसन्ता दिसा पक्खन्दा, त्वं इध किं करोसी’’ति वत्वा, ‘‘देव, अहं तुम्हे सन्धारेत्वा समस्सासेन्ती ठिता, खमथ मे’’ति तिक्खत्तुं पदक्खिणं कत्वा चतूसु ठानेसु वन्दित्वा ताय आकासं पक्खन्दाय नागराजा भूमिं पादनखेन पहरि, पदरं उप्पतित्वा गतं. सो छिद्देन ओलोकेन्तो सोनुत्तरं दिस्वा ‘‘वधिस्सामि न’’न्ति चित्तं उप्पादेत्वा रजतदामवण्णसोण्डं पवेसेत्वा परामसन्तो बुद्धानं इसीनं धजं कासावं अद्दक्खि. लुद्दो कासावं महासत्तस्स हत्थे ठपेसि. सो तं उक्खिपित्वा पुरतो ठपेसि. अथस्स तेन तथारूपेनपि दुक्खेन फुट्ठस्स ‘‘अरहद्धजो नाम सब्भि पण्डितेहि अवज्झरूपो, अञ्ञदत्थु सक्कातब्बो गरुकातब्बोयेवा’’ति अयं सञ्ञा उदपादि.

सो तेन सद्धिं सल्लपन्तो गाथाद्वयमाह –

१२२.

‘‘अनिक्कसावो कासावं, यो वत्थं परिदहिस्सति;

अपेतो दमसच्चेन, न सो कासावमरहति.

१२३.

‘‘यो च वन्तकसावस्स, सीलेसु सुसमाहितो;

उपेतो दमसच्चेन, स वे कासावमरहती’’ति.

तस्सत्थो – सम्म लुद्दपुत्त यो पुरिसो रागादीहि कसावेहि अनिक्कसावो इन्द्रियदमेन चेव वचीसच्चेन च अपेतो अनुपगतो तेहि गुणेहि कसावरसपीतं कासाववत्थं परिदहति, सो तं कासावं नारहति, नानुच्छविको सो तस्स वत्थस्स. यो पन तेसं कसावानं वन्तत्ता वन्तकसावो अस्स सीलेसु सुसमाहितो सुपतिट्ठितो परिपुण्णसीलाचारो, सो तं कासावं अरहति नामाति.

एवं वत्वा महासत्तो तस्मिं चित्तं निब्बापेत्वा ‘‘सम्म किमत्थं त्वं मं विज्झसि, किं अत्तनो अत्थाय, उदाहु अञ्ञेन पयोजितोसी’’ति पुच्छि. तमत्थं आवीकरोन्तो सत्था आह –

१२४.

‘‘समप्पितो पुथुसल्लेन नागो, अदुट्ठचित्तो लुद्दकमज्झभासि;

किमत्थयं किस्स वा सम्म हेतु, ममं वधी कस्स वायं पयोगो’’ति.

तत्थ किमत्थयन्ति आयतिं किं पत्थेन्तो. किस्स वाति किस्स हेतु केन कारणेन, किं नाम तव मया सद्धिं वेरन्ति अधिप्पायो. कस्स वाति कस्स वा अञ्ञस्स अयं पयोगो, केन पयोजितो मं अवधीति अत्थो.

अथस्स आचिक्खन्तो लुद्दो गाथमाह –

१२५.

‘‘कासिस्स रञ्ञो महेसी भदन्ते, सा पूजिता राजकुले सुभद्दा;

तं अद्दसा सा च ममं असंसि, दन्तेहि अत्थोति च मं अवोचा’’ति.

तत्थ पूजिताति अग्गमहेसिट्ठाने ठपेत्वा पूजिता. अद्दसाति सा किर तं सुपिनन्ते अद्दस. असंसीति सा च मम सक्कारं कारेत्वा ‘‘हिमवन्तपदेसे एवरूपो नाम नागो असुकस्मिं नाम ठाने वसती’’ति ममं आचिक्खि. दन्तेहीति तस्स नागस्स छब्बण्णरंसिसमुज्जला दन्ता, तेहि मम अत्थो, पिळन्धनं कारेतुकामाम्हि, ते मे आहराति मं अवोचाति.

तं सुत्वा ‘‘इदं चूळसुभद्दाय कम्म’’न्ति ञत्वा महासत्तो वेदनं अधिवासेत्वा ‘‘तस्सा मम दन्तेहि अत्थो नत्थि, मं मारेतुकामताय पन पहिणी’’ति दीपेन्तो गाथाद्वयमाह –

१२६.

‘‘बहू हिमे दन्तयुगा उळारा, ये मे पितूनञ्च पितामहानं;

जानाति सा कोधना राजपुत्ती, वधत्थिका वेरमकासि बाला.

१२७.

‘‘उट्ठेहि त्वं लुद्द खरं गहेत्वा, दन्ते इमे छिन्द पुरा मरामि;

वज्जासि तं कोधनं राजपुत्तिं, नागो हतो हन्द इमस्स दन्ता’’ति.

तत्थ इमेति तस्स किर पितु पितामहानं दन्ता मा विनस्सन्तूति गुहायं सन्निचिता, ते सन्धाय एवमाह. जानातीति बहूनं वारणानं इध सन्निचिहे दन्ते जानाति. वधत्थिकाति केवलं पन सा मं मारेतुकामा अप्पमत्तकं दोसं हदये ठपेत्वा अत्तनो वेरं अकासि, एवरूपेन फरुसकम्मेन मत्थकं पापेसि. खरन्ति ककचं. पुरा मरामीति याव न मरामि. वज्जसीति वदेय्यासि. हन्द इमस्स दन्ताति हतो सो मया नागो, मनोरथो ते मत्थकप्पत्तो, गण्ह, इमे तस्स दन्ताति.

सो तस्स वचनं सुत्वा निसीदनट्ठाना वुट्ठाय ककचं आदाय ‘‘दन्ते छिन्दिस्सामी’’ति तस्स सन्तिकं उपगतो. सो पन उब्बेधतो अट्ठासीतिहत्थो रजतपब्बतो विय ठितो, तेनस्स सो दन्तट्ठानं न पापुणि. अथ महासत्तो कायं उपनामेन्तो हेट्ठासीसको निपज्जि. तदा नेसादो महासत्तस्स रजतदामसदिसं सोण्डं मद्दन्तो अभिरुहित्वा केलासकूटे विय कुम्भे ठत्वा मुखकोटिमंसं धनुकेन पहरित्वा अन्तो पक्खिपित्वा कुम्भतो ओरुय्ह ककचं अन्तोमुखे पवेसेसि, उभोहि हत्थेहि दळ्हं अपरापरं कड्ढि. महासत्तस्स बलववेदना उप्पज्जि, मुखं लोहितेन पूरि. नेसादो इतो चितो च सञ्चारेन्तो ककचेन छिन्दितुं नासक्खि. अथ नं महासत्तो मुखतो लोहितं छड्डेत्वा वेदनं अधिवासेत्वा ‘‘किं सम्म छिन्दितुं न सक्कोसी’’ति पुच्छि. ‘‘आम, सामी’’ति. महासत्तो सतिं पच्चुपट्ठपेत्वा ‘‘तेन हि सम्म मम सोण्डं उक्खिपित्वा ककचकोटिं गण्हापेहि, मम सयं सोण्डं उक्खिपितुं बलं नत्थी’’ति आह. नेसादो तथा अकासि.

महासत्तो सोण्डाय ककचं गहेत्वा अपरापरं चारेसि, दन्ता कळीरा विय छिज्जिंसु. अथ नं ते आहरापेत्वा गण्हित्वा ‘‘सम्म लुद्दपुत्त अहं इमे दन्ते तुय्हं ददमानो नेव ‘मय्हं अप्पिया’ति दम्मि, न सक्कत्तमारत्तब्रह्मत्तानि पत्थेन्तो, इमेहि पन मे दन्तेहि सतगुणेन सहस्सगुणेन सतसहस्सगुणेन सब्बञ्ञुतञ्ञाणदन्ताव पियतरा, सब्बञ्ञुतञ्ञाणप्पटिवेधाय मे इदं पुञ्ञं पच्चयो होतू’’ति दन्ते दत्वा ‘‘सम्म इदं ठानं कित्तकेन कालेन आगतोसी’’ति पुच्छित्वा ‘‘सत्तमाससत्तदिवसाधिकेहि सत्तहि संवच्छरेही’’ति वुत्ते – ‘‘गच्छ इमेसं दन्तानं आनुभावेन सत्तदिवसब्भन्तरेयेव बाराणसिं पापुणिस्ससी’’ति वत्वा तस्स परित्तं कत्वा तं उय्योजेसि . उय्योजेत्वा च पन अनागतेसुयेव तेसु नागेसु सुभद्दाय च अनागताय कालमकासि. तमत्थं पकासेन्तो सत्था आह –

१२८.

‘‘उट्ठाय सो लुद्दो खरं गहेत्वा, छेत्वान दन्तानि गजुत्तमस्स;

वग्गू सुभे अप्पटिमे पथब्या, आदाय पक्कामि ततो हि खिप्प’’न्ति.

तत्थ वग्गूति विलासवन्ते. सुभेति सुन्दरे. अप्पटिमेति इमिस्सं पथवियं अञ्ञेहि दन्तेहि असदिसेति.

तस्मिं पक्कन्ते ते नागा पच्चामित्तं अदिस्वा आगमिंसु. तमत्थं पकासेन्तो सत्था आह –

१२९.

‘‘भयट्टिता नागवधेन अट्टा, ये ते नागा अट्ठ दिसा विधावुं;

अदिस्वान पोसं गजपच्चमित्तं, पच्चागमुं येन सो नागराजा’’ति.

तत्थ भयट्टिताति मरणभयेन उपद्दुता. अट्टाति दुक्खिता. गजपच्चमित्तन्ति गजस्स पच्चामित्तं. येन सोति यत्थ विसालमालके सो नागराजा कालं कत्वा केलासपब्बतो विय पतितो, तं ठानं पच्चागमुन्ति अत्थो.

तेहि पन सद्धिं महासुभद्दापि आगता. ते सब्बेपि अट्ठसहस्सनागा तत्थ रोदित्वा कन्दित्वा महासत्तस्स कुलुपकानं पच्चेकबुद्धानं सन्तिकं गन्त्वा, ‘‘भन्ते, तुम्हाकं पच्चयदायको विसपीतेन सल्लेन विद्धो कालकतो, सीवथिकदस्सनमस्स आगच्छथा’’ति वदिंसु. पञ्चसता पच्चेकबुद्धापि आकासेनागन्त्वा विसालमालके ओतरिंसु. तस्मिं खणे द्वे तरुणनागा नागरञ्ञो सरीरं दन्तेहि उक्खिपित्वा पच्चेकबुद्धे वन्दापेत्वा चितकं आरोपेत्वा झापयिंसु. पच्चेकबुद्धा सब्बरत्तिं आळाहने धम्मसज्झायमकंसु. अट्ठसहस्सनागा आळाहनं निब्बापेत्वा वन्दित्वा न्हत्वा महासुभद्दं पुरतो कत्वा अत्तनो वसनट्ठानं अगमंसु. तमत्थं पकासेन्तो सत्था आह –

१३०.

‘‘ते तत्थ कन्दित्वा रोदित्वान नागा, सीसे सके पंसुकं ओकिरित्वा;

अगमंसु ते सब्बे सकं निकेतं, पुरक्खत्वा महेसिं सब्बभद्द’’न्ति.

तत्थ पंसुकन्ति आळाहनपंसुकं.

सोनुत्तरोपि अप्पत्तेयेव सत्तमे दिवसे दन्ते आदाय बाराणसिं सम्पापुणि. तमत्थं पकासेन्तो सत्था आह –

१३१.

‘‘आदाय दन्तानि गजुत्तमस्स, वग्गू सुभे अप्पटिमे पथब्या;

सुवण्णराजीहि समन्तमोदरे, सो लुद्दको कासिपुरं उपागमि;

उपनेसि सो राजकञ्ञाय दन्ते, नागो हतो हन्द इमस्स दन्ता’’ति.

तत्थ सुवण्णराजीहीति सुवण्णराजिरंसीहि. समन्तमोदरेति समन्ततो ओभासन्ते सकलवनसण्डं सुवण्णवण्णं विय करोन्ते. उपनेसीति अहं छद्दन्तवारणस्स छब्बण्णरंसिविस्सज्जने यमकदन्ते आदाय आगच्छामि, नगरं अलङ्कारापेथाति देविया सासनं पेसेत्वा ताय रञ्ञो आरोचापेत्वा देवनगरं विय नगरे अलङ्कारापिते सोनुत्तरोपि नगरं पविसित्वा पासादं आरुहित्वा दन्ते उपनेसि, उपनेत्वा च पन, ‘‘अय्ये, यस्स किर तुम्हे अप्पमत्तकं दोसं हदये करित्थ, सो नागो मया हतो मतो, ‘मतभावं मे आरोचेय्यासी’ति आह, तस्स मतभावं तुम्हे जानाथ, गण्हथ, इमे तस्स दन्ता’’ति दन्ते अदासि.

सा महासत्तस्स छब्बण्णरंसिविचित्तदन्ते मणितालवण्टेन गहेत्वा ऊरूसु ठपेत्वा पुरिमभवे अत्तनो पिरसामिकस्स दन्ते ओलोकेन्ती ‘‘एवरूपं सोभग्गप्पत्तं वारणं विसपीतेन सल्लेन जीवितक्खयं पापेत्वा इमे दन्ते छिन्दित्वा सोनुत्तरो आगतो’’ति महासत्तं अनुस्सरन्ती सोकं उप्पादेत्वा अधिवासेतुं नासक्खि. अथस्सा तत्थेव हदयं फलि, तं दिवसमेव कालमकासि. तमत्थं पकासेन्तो सत्था आह –

१३२.

‘‘दिस्वान दन्तानि गजुत्तमस्स, भत्तुप्पियस्स पुरिमाय जातिया;

तत्थेव तस्सा हदयं अफालि, तेनेव सा कालमकासि बाला’’ति.

१३३.

‘‘सम्बोधिपत्तो स महानुभावो, सितं अकासी परिसाय मज्झे;

पुच्छिंसु भिक्खू सुविमुत्तचित्ता, नाकारणे पातुकरोन्ति बुद्धा.

१३४.

‘‘यमद्दसाथ दहरिं कुमारिं, कासायवत्थं अनगारियं चरन्तिं;

सा खो तदा राजकञ्ञा अहोसि, अहं तदा नागराजा अहोसिं.

१३५.

‘‘आदाय दन्तानि गजुत्तमस्स, वग्गू सुभे अप्पटिमे पथब्या;

यो लुद्दको कासिपुरं उपागमि, सो खो तदा देवदत्तो अहोसि.

१३६.

‘‘अनावसूरं चिररत्तसंसितं, उच्चावचं चरितमिदं पुराणं;

वीतद्दरो वीतसोको विसल्लो, सयं अभिञ्ञाय अभासि बुद्धो.

१३७.

‘‘अहं वो तेन कालेन, अहोसिं तत्थ भिक्खवो;

नागराजा तदा होमि, एवं धारेथ जातक’’न्ति. –

इमा गाथा दसबलस्स गुणे वण्णेन्तेहि धम्मसङ्गाहकत्थेरेहि ठपिता.

तत्थ सितं अकासीति सो सम्बोधिप्पत्तो सत्था महानुभावो अलङ्कतधम्मसभायं अलङ्कतधम्मासने परिसमज्झे निसिन्नो एकदिवसं सितं अकासि. नाकारणेति ‘‘भन्ते, बुद्धा नाम अकारणे सितं न करोन्ति, तुम्हेहि च सितं कतं, केन नु खो कारणेन सितं कत’’न्ति महाखीणासवा भिक्खू पुच्छिंसु. यमद्दसाथाति एवं पुट्ठो, आवुसो, सत्था अत्तनो सितकारणं आचिक्खन्तो एकं दहरभिक्खुनिं दस्सेत्वा एवमाह – ‘‘भिक्खवे, यं एकं दहरं योब्बनप्पत्तं कुमारिं कासायवत्थं अनगारियं उपेतं पब्बजित्वा इमस्मिं सासने चरन्तिं अद्दसाथ पस्सथ, सा तदा ‘विसपीतेन सल्लेन नागराजं विज्झित्वा वधेही’’’ति सोनुत्तरस्स पेसेता राजकञ्ञा अहोसि. तेन गन्त्वा जीवितक्खयं पापितो अहं तदा सो नागराजा अहोसिन्ति अत्थो. देवदत्तोति, भिक्खवे, इदानि देवदत्तो तदा सो लुद्दको अहोसि.

अनावसूरन्ति न अवसूरं, अनत्थङ्गतसूरियन्ति अत्थो. चिररत्तसंसितन्ति इतो चिररत्ते अनेकवस्सकोटिमत्थके संसितं संसरितं अनुचिण्णं. इदं वुत्तं होति – आवुसो, इतो अनेकवस्सकोटिमत्थके संसरितम्पि पुब्बण्हे कतं तं दिवसमेव सायन्हे सरन्तो विय अत्तनो चरितवसेन उच्चत्ता ताय राजधीताय च सोनुत्तरस्स च चरितवसेन नीचत्ता उच्चानीचं चरितं इदं पुराणं रागादीनं दरानं विगतताय वीतद्दरो, ञातिधनसोकादीनं अभावेन वीतसोको, रागसल्लादीनं विगतत्ता विसल्लो अत्तनाव जानित्वा बुद्धो अभासीति. अहं वोति एत्थ वोति निपातमत्तं, भिक्खवे, अहं तेन कालेन तत्थ छद्दन्तदहे अहोसिन्ति अत्थो. नागराजाति होन्तो च पन न अञ्ञो कोचि तदा होमि, अथ खो नागराजा होमीति अत्थो. एवं चारेथाति तुम्हे तं जातकं एवं धारेथ उग्गण्हाथ परियापुणाथाति.

इमञ्च पन धम्मदेसनं सुत्वा बहू सोतापन्नादयो अहेसुं. सा पन भिक्खुनी पच्छा विपस्सित्वा अरहत्तं पत्ताति.

छद्दन्तजातकवण्णना चतुत्था.

[५१५] ५. सम्भवजातकवण्णना

रज्जञ्चपटिपन्नास्माति इदं सत्था जेतवने विहरन्तो पञ्ञापारमिं आरब्भ कथेसि. पच्चुप्पन्नवत्थु महाउमङ्गजातके (जा. २.२२.५९० आदयो) आवि भविस्सति.

अतीते पन कुरुरट्ठे इन्दपत्थनगरे धनञ्चयकोरब्यो नाम राजा रज्जं कारेसि. तस्स सुचिरतो नाम ब्राह्मणो पुरोहितो अत्थधम्मानुसासको अहोसि. राजा दानादीनि पुञ्ञानि करोन्तो धम्मेन रज्जमनुसासि. सो एकदिवसं धम्मयागं नाम पञ्हं अभिसङ्खरित्वा सुचिरतं नाम ब्राह्मणं पुरोहितं आसने निसीदापेत्वा सक्कारं कत्वा पञ्हं पुच्छन्तो चतस्सो गाथायो अभासि –

१३८.

‘‘रज्जञ्च पटिपन्नास्म, आधिपच्चं सुचीरत;

महत्तं पत्तुमिच्छामि, विजेतुं पथविं इमं.

१३९.

‘‘धम्मेन नो अधम्मेन, अधम्मो मे न रुच्चति;

किच्चोव धम्मो चरितो, रञ्ञो होति सुचीरत.

१४०.

‘‘इध चेवानिन्दिता येन, पेच्च येन अनिन्दिता;

यसं देवमनुस्सेसु, येन पप्पोमु ब्राह्मण.

१४१.

‘‘योहं अत्थञ्च धम्मञ्च, कत्तुमिच्छामि ब्राह्मण;

तं त्वं अत्थञ्च धम्मञ्च, ब्राह्मणक्खाहि पुच्छितो’’ति.

तत्थ रज्जन्ति, आचरिय, मयं इमस्मिं सत्तयोजनिके इन्दपत्थनगरे रज्जञ्च, तियोजनसतिके कुरुरट्ठे इस्सरभावसङ्खातं आधिपच्चञ्च. पटिपन्नास्माति अधिगता भवाम. महत्तन्ति इदानि महन्तभावं. पत्तुमिच्छामि विजेतुन्ति इमं पथविं धम्मेन अभिभवितुं अज्झोत्थरितुं इच्छामि. किच्चोवाति अवसेसजनेहि रञ्ञो चरितो धम्मो किच्चो करणीयतरो. राजानुवत्तको हि लोको, सो तस्मिं धम्मिके सब्बोपि धम्मिको होति. तस्मा एस धम्मो नाम रञ्ञोव किच्चोति.

इध चेवानिन्दिताति येन मयं इधलोके परलोके च अनिन्दिता. येन पप्पोमूति येन मयं निरयादीसु अनिब्बत्तित्वा देवेसु च मनुस्सेसु च यसं इस्सरियं सोभग्गं पापुणेय्याम, तं नो कारणं कथेहीति . योहन्ति, ब्राह्मण, यो अहं फलविपाकसङ्खातं अत्थञ्च तस्स अत्थस्स हेतुभूतं धम्मञ्च कत्तुं समादाय वत्तितुं उप्पादेतुञ्च इच्छामि. तं त्वन्ति तस्स मय्हं त्वं सुखेनेव निब्बानगामिमग्गं आरुय्ह अपटिसन्धिकभावं पत्थेन्तस्स तं अत्थञ्च धम्मञ्च पुच्छितो अक्खाहि, पाकटं कत्वा कथेहीति ब्राह्मणं धम्मयागपञ्हं पुच्छि.

अयं पन पञ्हो गम्भीरो बुद्धविसयो, सब्बञ्ञुबुद्धमेव तं पुच्छितुं युत्तं, तस्मिं असति सब्बञ्ञुतञ्ञाणपरियेसकं बोधिसत्तन्ति. सुचिरतो पन अत्तनो अबोधिसत्तताय पञ्हं कथेतुं नासक्खि, असक्कोन्तो च पण्डितमानं अकत्वा अत्तनो असमत्थभावं कथेन्तो गाथमाह –

१४२.

‘‘नाञ्ञत्र विधुरा राज, एतदक्खातुमरहति;

यं त्वं अत्थञ्च धम्मञ्च, कत्तुमिच्छसि खत्तिया’’ति.

तस्सत्थो – अविसयो एस, महाराज, पञ्हो मादिसानं. अहञ्हि नेवस्स आदिं, न परियोसानं पस्सामि, अन्धकारं पविट्ठो विय होमि. बाराणसिरञ्ञो पन पुरोहितो विधुरो नाम ब्राह्मणो अत्थि, सो एतं आचिक्खेय्य, तं ठपेत्वा यं त्वं अत्थञ्च धम्मञ्च कत्तुमिच्छसि, एतं अक्खातुं न अञ्ञो अरहतीति.

राजा तस्स वचनं सुत्वा ‘‘तेन हि, ब्राह्मण, खिप्पं तस्स सन्तिकं गच्छाही’’ति पण्णाकारं दत्वा तं पेसेतुकामो हुत्वा गाथमाह –

१४३.

‘‘एहि खो पहितो गच्छ, विधुरस्स उपन्तिकं;

निक्खञ्चिमं सुवण्णस्स, हरं गच्छ सुचीरत;

अभिहारं इमं दज्जा, अत्थधम्मानुसिट्ठिया’’ति.

तत्थ उपन्तिकन्ति सन्तिकं. निक्खन्ति पञ्चसुवण्णो एको निक्खो. अयं पन रत्तसुवण्णस्स निक्खसहस्सं दत्वा एवमाह. इमं दज्जाति तेन इमस्मिं धम्मयागपञ्हे कथिते तस्स अत्थधम्मानुसिट्ठिया अभिहारपूजं करोन्तो इमं निक्खसहस्सं ददेय्यासीति.

एवञ्च पन वत्वा पञ्हविस्सज्जनस्स लिखनत्थाय सतसहस्सग्घनकं सुवण्णपट्टञ्च गमनत्थाय यानं, परिवारत्थाय बलकायं, तञ्च पण्णाकारं दत्वा तङ्खणञ्ञेव उय्योजेसि. सो पन इन्दपत्थनगरा निक्खमित्वा उजुकमेव बाराणसिं अगन्त्वा यत्थ यत्थ पण्डिता वसन्ति, सब्बानि तानि ठानानि उपसङ्कमित्वा सकलजम्बुदीपे पञ्हस्स विस्सज्जेतारं अलभित्वा अनुपुब्बेन बाराणसिं पत्वा एकस्मिं ठाने निवासं गहेत्वा कतिपयेहि जनेहि सद्धिं पातरासभुञ्जनवेलाय विधुरस्स निवेसनं गन्त्वा आगतभावं आरोचापेत्वा तेन पक्कोसापितो तं सके घरे भुञ्जमानं अद्दस. तमत्थं आविकरोन्तो सत्था सत्तमं गाथमाह –

१४४.

‘‘स्वाधिप्पागा भारद्वाजो, विधुरस्स उपन्तिकं;

तमद्दस महाब्रह्मा, असमानं सके घरे’’ति.

तत्थ स्वाधिप्पागाति सो भारद्वाजगोत्तो सुचिरतो अधिप्पागा, गतोति अत्थो. महाब्रह्माति महाब्राह्मणो. असमानन्ति भुञ्जमानं.

सो पन तस्स बालसहायको एकाचरियकुले उग्गहितसिप्पो, तस्मा तेन सद्धिं एकतो भुञ्जित्वा भत्तकिच्चपरियोसाने सुखनिसिन्नो ‘‘सम्म किमत्थं आगतोसी’’ति पुट्ठो आगमनकारणं आचिक्खन्तो अट्ठमं गाथमाह –

१४५.

‘‘रञ्ञोहं पहितो दूतो, कोरब्यस्स यसस्सिनो;

‘अत्थं धम्मञ्च पुच्छेसि’, इच्चब्रवि युधिट्ठिलो;

तं त्वं अत्थञ्च धम्मञ्च, विधुरक्खाहि पुच्छितो’’ति.

तत्थ रञ्ञोहन्ति अहं रञ्ञो कोरब्यस्स यसस्सिनो दूतो. पहितोति तेन पेसितो इधागमिं. पुच्छेसीति सो युधिट्ठिलगोत्तो धनञ्चयराजा मं धम्मयागपञ्हं नाम पुच्छि, अहं कथेतुं असक्कोन्तो ‘‘त्वं सक्खिस्ससी’’ति ञत्वा तस्स आरोचेसिं, सो च पण्णाकारं दत्वा पञ्हपुच्छनत्थाय मं तव सन्तिकं पेसेन्तो ‘‘विधुरस्स सन्तिकं गन्त्वा इमस्स पञ्हस्स अत्थञ्च पाळिधम्मञ्च पुच्छेय्यासी’’ति अब्रवि. ‘‘तं त्वं इदानि मया पुच्छितो अक्खाही’’ति.

तदा पन सो ब्राह्मणो ‘‘महाजनस्स चित्तं गण्हिस्सामी’’ति गङ्गं पिदहन्तो विय विनिच्छयं विचारेति. तस्स पञ्हविस्सज्जने ओकासो नत्थि. सो तमत्थं आचिक्खन्तो नवमं गाथमाह –

१४६.

‘‘गङ्गं मे पिदहिस्सन्ति, न तं सक्कोमि ब्राह्मण;

अपिधेतुं महासिन्धुं, तं कथं सो भविस्सति;

न ते सक्कोमि अक्खातुं, अत्थं धम्मञ्च पुच्छितो’’ति.

तस्सत्थो – ब्राह्मण, मय्हं ‘‘महाजनस्स नानाचित्तगतिसङ्खातं गङ्गं पिदहिस्स’’न्ति ब्यापारो उप्पन्नो, तमहं महासिन्धुं अपिधेतुं न सक्कोमि, तस्मा कथं सो ओकासो भविस्सति, यस्मा ते अहं पञ्हं विस्सज्जेय्यं. इति चित्तेकग्गतञ्चेव ओकासञ्च अलभन्तो न ते सक्कोमि अक्खातुं अत्थं धम्मञ्च पुच्छितोति.

एवञ्च पन वत्वा ‘‘पुत्तो मे पण्डितो मया ञाणवन्ततरो, सो ते ब्याकरिस्सति, तस्स सन्तिकं गच्छाही’’ति वत्वा दसमं गाथमाह –

१४७.

‘‘भद्रकारो च मे पुत्तो, ओरसो मम अत्रजो;

तं त्वं अत्थञ्च धम्मञ्च, गन्त्वा पुच्छस्सु ब्राह्मणा’’ति.

तत्थ ओरसोति उरे संवड्ढो. अत्रजोति अत्तना जातोति.

तं सुत्वा सुचिरतो विधुरस्स घरा निक्खमित्वा भद्रकारस्स भुत्तपातरासस्स अत्तनो परिसमज्झे निसिन्नकाले निवेसनं अगमासि. तमत्थं पकासेन्तो सत्था एकादसमं गाथमाह –

१४८.

‘‘स्वाधिप्पागा भारद्वाजो, भद्रकारस्सुपन्तिकं;

तमद्दस महाब्रह्मा, निसिन्नं सम्हि वेस्मनी’’ति.

तत्थ वेस्मनीति घरे.

सो तत्थ गन्त्वा भद्रकारमाणवेन कतासनाभिहारसक्कारो निसीदित्वा आगमनकारणं पुट्ठो द्वादसमं गाथमाह –

१४९.

‘‘रञ्ञोहं पहितो दूतो, कोरब्यस्स यसस्सिनो;

‘अत्थं धम्मञ्च पुच्छेसि’, इच्चब्रवि युधिट्ठिलो;

तं त्वं अत्थञ्च धम्मञ्च, भद्रकार पब्रूहि मे’’ति.

अथ नं भद्रकारो, ‘‘तात, अहं इमेसु दिवसेसु परदारिककम्मे अभिनिविट्ठो, चित्तं मे ब्याकुलं, तेन त्याहं विस्सज्जेतुं न सक्खिस्सामि, मय्हं पन कनिट्ठो सञ्चयकुमारो नाम मया अतिविय ञाणवन्ततरो, तं पुच्छ, सो ते पञ्हं विस्सज्जेस्सती’’ति तस्स सन्तिकं पेसेन्तो द्वे गाथा अभासि –

१५०.

‘‘मंसकाजं अवहाय, गोधं अनुपतामहं;

न ते सक्कोमि अक्खातुं, अत्थं धम्मञ्च पुच्छितो.

१५१.

‘‘सञ्चयो नाम मे भाता, कनिट्ठो मे सुचीरत;

तं त्वं अत्थञ्च धम्मञ्च, गन्त्वा पुच्छस्सु ब्राह्मणा’’ति.

तत्थ मंसकाजन्ति यथा नाम पुरिसो थूलमिगमंसं काजेनादाय गच्छन्तो अन्तरामग्गे गोधपोतकं दिस्वा मंसकाजं छड्डेत्वा तं अनुबन्धेय्य, एवमेव अत्तनो घरे वसवत्तिनिं भरियं छड्डेत्वा परस्स रक्खितगोपितं इत्थिं अनुबन्धन्तो होमीति दीपेन्तो एवमाहाति.

सो तस्मिं खणे सञ्चयस्स निवेसनं गन्त्वा तेन कतसक्कारो आगमनकारणं पुट्ठो आचिक्खि. तमत्थं पकासेन्तो सत्था द्वे गाथा अभासि –

१५२.

‘‘स्वाधिप्पागा भारद्वाजो, सञ्चयस्स उपन्तिकं;

तमद्दस महाब्रह्मा, निसिन्नं सम्हि वेस्मनि.

१५३.

‘‘रञ्ञोहं पहितो दूतो, कोरब्यस्स यसस्सिनो;

‘अत्थं धम्मञ्च पुच्छेसि’, इच्चब्रवि युधिट्ठिलो;

तं त्वं अत्थञ्च धम्मञ्च, सञ्चयक्खाहि पुच्छितो’’ति.

सञ्चयकुमारो पन तदा परदारमेव सेवति. अथस्स सो ‘‘अहं, तात, परदारं सेवामि, सेवन्तो च पन गङ्गं ओतरित्वा परतीरं गच्छामि, तं मं सायञ्च पातो च नदिं तरन्तं मच्चु गिलति नाम, तेन चित्तं मे ब्याकुलं, न त्याहं आचिक्खितुं सक्खिस्सामि, कनिट्ठो पन मे सम्भवकुमारो नाम अत्थि जातिया सत्तवस्सिको, मया सतगुणेन सहस्सगुणेन सतसहस्सगुणेनाधिकञाणतरो, सो ते आचिक्खिस्सति, गच्छ तं पुच्छाही’’ति आह. इममत्थं पकासेन्तो सत्था द्वे गाथा अभासि –

१५४.

‘‘सदा मं गिलते मच्चु, सायं पातो सुचीरत;

न ते सक्कोमि अक्खातुं, अत्थं धम्मञ्च पुच्छितो.

१५५.

‘‘सम्भवो नाम मे भाता, कनिट्ठो मे सुचीरत;

तं त्वं अत्थञ्च धम्मञ्च, गन्त्वा पुच्छस्सु ब्राह्मणा’’ति.

तं सुत्वा सुचिरतो ‘‘अयं पञ्हो इमस्मिं लोके अब्भुतो भविस्सति, इमं पञ्हं विस्सज्जेतुं समत्थो नाम नत्थि मञ्ञे’’ति चिन्तेत्वा द्वे गाथा अभासि –

१५६.

‘‘अब्भुतो वत भो धम्मो, नायं अस्माक रुच्चति;

तयो जना पितापुत्ता, ते सु पञ्ञाय नो विदू.

१५७.

‘‘न तं सक्कोथ अक्खातुं, अत्थं धम्मञ्च पुच्छिता;

कथं नु दहरो जञ्ञा, अत्थं धम्मञ्च पुच्छितो’’ति.

तत्थ नायन्ति अयं पञ्हधम्मो अब्भुतो, इमं कथेतुं समत्थेन नाम न भवितब्बं, तस्मा यं त्वं ‘‘कुमारो कथेस्सती’’ति वदति, नायं अस्माकं रुच्चति. ते सूति एत्थ सु-कारो निपातमत्तं. पिताति विधुरो पण्डितो, पुत्ता भद्रकारो सञ्चयो चाति तेपि तयो पितापुत्ता पञ्ञाय इमं धम्मं नो विदू, न विजानन्ति, अञ्ञो को जानिस्सतीति अत्थो. न तन्ति तुम्हे तयो जना पुच्छिता एतं अक्खातुं न सक्कोथ, दहरो सत्तवस्सिको कुमारो पुच्छितो कथं नु जञ्ञा, केन कारणेन जानितुं सक्खिस्सतीति अत्थो.

तं सुत्वा सञ्चयकुमारो, ‘‘तात, सम्भवकुमारं ‘दहरो’ति मा उञ्ञासि, सचेपि पञ्हविस्सज्जनेनात्थिको, गच्छ नं पुच्छा’’ति अत्थदीपनाहि उपमाहि कुमारस्स वण्णं पकासेन्तो द्वादस गाथा अभासि –

१५८.

‘‘मा नं दहरोति उञ्ञासि, अपुच्छित्वान सम्भवं;

पुच्छित्वा सम्भवं जञ्ञा, अत्थं धम्मञ्च ब्राह्मण.

१५९.

‘‘यथापि चन्दो विमलो, गच्छं आकासधातुया;

सब्बे तारागणे लोके, आभाय अतिरोचति.

१६०.

‘‘एवम्पि दहरूपेतो, पञ्ञायोगेन सम्भवो;

मा नं दहरोति उञ्ञासि, अपुच्छित्वान सम्भवं;

पुच्छित्वा सम्भवं जञ्ञा, अत्थं धम्मञ्च ब्राह्मण.

१६१.

‘‘यथापि रम्मको मासो, गिम्हानं होति ब्राह्मण;

अतेवञ्ञेहि मासेहि, दुमपुप्फेहि सोभति.

१६२.

‘‘एवम्पि दहरूपेतो, पञ्ञायोगेन सम्भवो;

मा नं दहरोति उञ्ञासि, अपुच्छित्वान सम्भवं;

पुच्छित्वा सम्भवं जञ्ञा, अत्थं धम्मञ्च ब्राह्मण.

१६३.

‘‘यथापि हिमवा ब्रह्मे, पब्बतो गन्धमादनो;

नानारुक्खेहि सञ्छन्नो, महाभूतगणालयो;

ओसधेहि च दिब्बेहि, दिसा भाति पवाति च.

१६४.

‘‘एवम्पि दहरूपेतो, पञ्ञायोगेन सम्भवो;

मा नं दहरोति उञ्ञासि, अपुच्छित्वान सम्भवं;

पुच्छित्वा सम्भवं जञ्ञा, अत्थं धम्मञ्च ब्राह्मण.

१६५.

‘‘यथापि पावको ब्रह्मे, अच्चिमाली यसस्सिमा;

जलमानो वने गच्छे, अनलो कण्हवत्तनी.

१६६.

‘‘घतासनो धूमकेतु, उत्तमाहेवनन्दहो;

निसीथे पब्बतग्गस्मिं, पहूतेधो विरोचति.

१६७.

‘‘एवम्पि दहरूपेतो, पञ्ञायोगेन सम्भवो;

मा नं दहरोति उञ्ञासि, अपुच्छित्वान सम्भवं;

पुच्छित्वा सम्भवं जञ्ञा, अत्थं धम्मञ्च ब्राह्मण.

१६८.

‘‘जवेन भद्रं जानन्ति, बलिबद्दञ्च वाहिये;

दोहेन धेनुं जानन्ति, भासमानञ्च पण्डितं.

१६९.

‘‘एवम्पि दहरूपेतो, पञ्ञायोगेन सम्भवो;

मा नं दहरोति उञ्ञासि, अपुच्छित्वान सम्भवं;

पुच्छित्वा सम्भवं जञ्ञा, अत्थं धम्मञ्च ब्राह्मणा’’ति.

तत्थ जञ्ञाति जानिस्ससि. चन्दोति पुण्णचन्दो. विमलोति अब्भादिमलविरहितो. एवम्पि दहरूपेतोति एवं सम्भवकुमारो दहरभावेन उपेतोपि पञ्ञायोगेन सकलजम्बुदीपतले अवसेसे पण्डिते अतिक्कमित्वा विरोचति. रम्मकोति चित्तमासो. अतेवञ्ञेहीति अतिविय अञ्ञेहि एकादसहि मासेहि. एवन्ति एवं सम्भवोपि पञ्ञायोगेन सोभति. हिमवाति हिमपातसमये हिमयुत्तोति हिमवा, गिम्हकाले हिमं वमतीति हिमवा. सम्पत्तं जनं गन्धेन मदयतीति गन्धमादनो. महाभूतगणालयोति देवगणानं निवासो. दिसा भातीति सब्बदिसा एकोभासा विय करोति. पवातीति गन्धेन सब्बदिसा वायति. एवन्ति एवं सम्भवोपि पञ्ञायोगेन सब्बदिसा भाति चेव पवाति च.

यसस्सिमाति तेजसम्पत्तिया यसस्सिमा. अच्चिमालीति अच्चीहि युत्तो. जलमानो वने गच्छेति गच्छसङ्खाते महावने जलन्तो चरति. अनलोति अतित्तो. गतमग्गस्स कण्हभावेन कण्हवत्तनी. यञ्ञे आहुतिवसेन आहुतं घतं अस्नातीति घतासनो. धूमो केतुकिच्चं अस्स साधेतीति धूमकेतु. उत्तमाहेवनन्दहोति अहेवनं वुच्चति वनसण्डो, उत्तमं वनसण्डं दहतीति अत्थो. निसीथेति रत्तिभागे. पब्बतग्गस्मिन्ति पब्बतसिखरे. पहूतेधोति पहूतइन्धनो. विरोचतीति सब्बदिसासु ओभासति. एवन्ति एवं मम कनिट्ठो सम्भवकुमारो दहरोपि पञ्ञायोगेन विरोचति. भद्रन्ति भद्रं अस्साजानीयं जवसम्पत्तिया जानन्ति, न सरीरेन. वाहियेति वहितब्बभारे सति भारवहताय ‘‘अहं उत्तमो’’ति बलिबद्दं जानन्ति. दोहेनाति दोहसम्पत्तिया धेनुं ‘‘सुखीरा’’ति जानन्ति. भासमानन्ति एत्थ ‘‘नाभासमानं जानन्ति, मिस्सं बालेहि पण्डित’’न्ति सुत्तं (सं. नि. २.२४१) आहरितब्बं.

सुचिरतो एवं तस्मिं सम्भवं वण्णेन्ते ‘‘पञ्हं पुच्छित्वा जानिस्सामी’’ति ‘‘कहं पन ते कुमार कनिट्ठो’’ति पुच्छि. अथस्स सो सीहपञ्जरं विवरित्वा हत्थं पसारेत्वा ‘‘यो एस पासादद्वारे अन्तरवीथिया कुमारकेहि सद्धिं सुवण्णवण्णो कीळति, अयं मम कनिट्ठो, उपसङ्कमित्वा तं पुच्छ, बुद्धलीळाय ते पञ्हं कथेस्सती’’ति आह. सुचिरतो तस्स वचनं सुत्वा पासादा ओरुय्ह कुमारस्स सन्तिकं अगमासि. काय वेलायाति? कुमारस्स निवत्थसाटकं मोचेत्वा खन्धे खिपित्वा उभोहि हत्थेहि पंसुं गहेत्वा ठितवेलाय. तमत्थं आविकरोन्तो सत्था गाथमाह –

१७०.

‘‘स्वाधिप्पागा भारद्वाजो, सम्भवस्स उपन्तिकं;

तमद्दस महाब्रह्मा, कीळमानं बहीपुरे’’ति.

तत्थ बहीपुरेति बहिनिवेसने.

महासत्तोपि ब्राह्मणं आगन्त्वा पुरतो ठितं दिस्वा ‘‘तात, केनत्थेनागतोसी’’ति पुच्छित्वा, ‘‘तात, कुमार अहं जम्बुदीपतले आहिण्डन्तो मया पुच्छितं पञ्हं कथेतुं समत्थं अलभित्वा तव सन्तिकं आगतोम्ही’’ति वुत्ते ‘‘सकलजम्बुदीपे किर अविनिच्छितो पञ्हो मम सन्तिकं आगतो, अहं ञाणेन महल्लको’’ति हिरोत्तप्पं पटिलभित्वा हत्थगतं पंसुं छड्डेत्वा खन्धतो साटकं आदाय निवासेत्वा ‘‘पुच्छ, ब्राह्मण, बुद्धलीळाय ते कथेस्सामी’’ति सब्बञ्ञुपवारणं पवारेसि. ततो ब्राह्मणो –

१७१.

‘‘रञ्ञोहं पहितो दूतो, कोरब्यस्स यसस्सिनो;

‘अत्थं धम्मञ्च पुच्छेसि’, इच्चब्रवि युधिट्ठिलो;

तं त्वं अत्थञ्च धम्मञ्च, सम्भवक्खाहि पुच्छितो’’ति. –

गाथाय पञ्हं पुच्छि.

तस्स अत्थो सम्भवपण्डितस्स गगनमज्झे पुण्णचन्दो विय पाकटो अहोसि.

अथ नं ‘‘तेन हि सुणोही’’ति वत्वा धम्मयागपञ्हं विस्सज्जेन्तो गाथमाह –

१७२.

‘‘तग्घ ते अहमक्खिस्सं, यथापि कुसलो तथा;

राजा च खो तं जानाति, यदि काहति वा न वा’’ति.

तस्स अन्तरवीथियं ठत्वा मधुरस्सरेन धम्मं देसेन्तस्स सद्दो द्वादसयोजनिकं सकलबाराणसिनगरं अवत्थरि. अथ राजा च उपराजादयो च सब्बे सन्निपतिंसु. महासत्तो महाजनस्स मज्झे धम्मदेसनं पट्ठपेसि.

तत्थ तग्घाति एकंसवचनं. यथापि कुसलोति यथा अतिकुसलो सब्बञ्ञुबुद्धो आचिक्खति, तथा ते एकंसेनेव अहमक्खिस्सन्ति अत्थो. राजा च खो तन्ति अहं तं पञ्हं यथा तुम्हाकं राजा जानितुं सक्कोति, तथा कथेस्सामि. ततो उत्तरि राजा एव तं जानाति, यदि करिस्सति वा न वा करिस्सति, करोन्तस्स वा अकरोन्तस्स वा तस्सेवेतं भविस्सति, मय्हं पन दोसो नत्थीति दीपेति.

एवं इमाय गाथाय पञ्हकथनं पटिजानित्वा इदानि धम्मयागपञ्हं कथेन्तो आह –

१७३.

‘‘अज्ज सुवेति संसेय्य, रञ्ञा पुट्ठो सुचीरत;

मा कत्वा अवसी राजा, अत्थे जाते युधिट्ठिलो.

१७४.

‘‘अज्झत्तञ्ञेव संसेय्य, रञ्ञा पुट्ठो सुचीरत;

कुम्मग्गं न निवेसेय्य, यथा मूळ्हो अचेतसो.

१७५.

‘‘अत्तानं नातिवत्तेय्य, अधम्मं न समाचरे;

अतित्थे नप्पतारेय्य, अनत्थे न युतो सिया.

१७६.

‘‘यो च एतानि ठानानि, कत्तुं जानाति खत्तियो;

सदा सो वड्ढते राजा, सुक्कपक्खेव चन्दिमा.

१७७.

‘‘ञातीनञ्च पियो होति, मित्तेसु च विरोचति;

कायस्स भेदा सप्पञ्ञो, सग्गं सो उपपज्जती’’ति.

तत्थ संसेय्याति कथेय्य. इदं वुत्तं होति – तात, सुचिरत सचे तुम्हाकं रञ्ञा ‘‘अज्ज दानं देम, सीलं रक्खाम, उपोसथकम्मं करोमा’’ति कोचि पुट्ठो, ‘‘महाराज, अज्ज ताव पाणं हनाम, कामे परिभुञ्जाम, सुरं पिवाम, कुसलं पन करिस्साम सुवे’’ति रञ्ञो कथेय्य, तस्स अतिमहन्तस्सपि अमच्चस्स वचनं कत्वा तुम्हाकं राजा युधिट्ठिलगोत्तो तथारूपे अत्थे जाते तं दिवसं पमादेन वीतिनामेन्तो मा अवसि, तस्स वचनं अकत्वा उप्पन्नं कुसलचित्तं अपरिहापेत्वा कुसलपटिसंयुत्तं कम्मं करोतुयेव, इदमस्स कथेय्यासीति. एवं महासत्तो इमाय गाथाय –

‘‘अज्जेव किच्चमातप्पं, को जञ्ञा मरणं सुवे’’ति. (म. नि. ३.२७२) –

भद्देकरत्तसुत्तञ्चेव,

‘‘अप्पमादो अमतपदं, पमादो मच्चुनो पद’’न्ति. (ध. प. २१) –

अप्पमादोवादञ्च कथेसि.

अज्झत्तञ्ञेवाति , तात, सुचिरत सम्भवपण्डितो तया धम्मयागपञ्हे पुच्छिते किं कथेसीति रञ्ञा पुट्ठो समानो तुम्हाकं रञ्ञो अज्झत्तञ्ञेव संसेय्य, नियकज्झत्तसङ्खातं खन्धपञ्चकं हुत्वा अभावतो अनिच्चन्ति कथेय्यासि. एत्तावता महासत्तो –

‘‘सब्बे सङ्खारा अनिच्चाति, यदा पञ्ञाय पस्सति’’. (ध. प. २७७) –

‘‘अनिच्चा वत सङ्खारा, उप्पादवयधम्मिनो’’ति. (दी. नि. २.२२१) –

एवं विभावितं अनिच्चतं कथेसीति.

कुम्मग्गन्ति, ब्राह्मण, यथा मूळ्हो अचेतनो अन्धबालपुथुज्जनो द्वासट्ठिदिट्ठिगतसङ्खातं कुम्मग्गं सेवति, एवं तव राजा तं कुम्मग्गं न सेवेय्य, निय्यानिकं दसकुसलकम्मपथमग्गमेव सेवतु, एवमस्स वदेय्यासीति.

अत्तानन्ति इमं सुगतियं ठितं अत्तभावं नातिवत्तेय्य, येन कम्मेन तिस्सो कुसलसम्पत्तियो सब्बकामसग्गे अतिक्कमित्वा अपाये निब्बत्तन्ति, तं कम्मं न करेय्याति अत्थो. अधम्मन्ति तिविधदुच्चरितसङ्खातं अधम्मं न समाचरेय्य. अतित्थेति द्वासट्ठिदिट्ठिसङ्खाते अतित्थे नप्पतारेय्य न ओतारेय्य. ‘‘न तारेय्या’’तिपि पाठो, अत्तनो दिट्ठानुगतिमापज्जन्तं जनं न ओतारेय्य. अनत्थेति अकारणे. न युतोति युत्तपयुत्तो न सिया. ब्राह्मण, यदि ते राजा धम्मयागपञ्हे वत्तितुकामो, ‘‘इमस्मिं ओवादे वत्ततू’’ति तस्स कथेय्यासीति अयमेत्थ अधिप्पायो.

सदाति सततं. इदं वुत्तं होति – ‘‘यो खत्तियो एतानि कारणानि कातुं जानाति, सो राजा सुक्कपक्खे चन्दो विय सदा वड्ढती’’ति . विरोचतीति मित्तामच्चानं मज्झे अत्तनो सीलाचारञाणादीहि गुणेहि सोभति विरोचतीति.

एवं महासत्तो गगनतले चन्दं उट्ठापेन्तो विय बुद्धलीळाय ब्राह्मणस्स पञ्हं कथेसि. महाजनो नदन्तो सेलेन्तो अप्फोटेन्तो साधुकारसहस्सानि अदासि, चेलुक्खेपे च अङ्गुलिफोटे च पवत्तेसि, हत्थपिळन्धनादीनि खिपि. एवं खित्तधनं कोटिमत्तं अहोसि. राजापिस्स तुट्ठो महन्तं यसं अदासि. सुचिरतोपि निक्खसहस्सेन पूजं कत्वा सुवण्णपट्टे जातिहिङ्गुलकेन पञ्हविस्सज्जनं लिखित्वा इन्दपत्थनगरं गन्त्वा रञ्ञो धम्मयागपञ्हं कथेसि. राजा तस्मिं धम्मे वत्तित्वा सग्गपुरं पूरेसि.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘न, भिक्खवे, इदानेव, पुब्बेपि तथागतो महापञ्ञोयेवा’’ति वत्वा जातकं समोधानेसि ‘‘तदा धनञ्चयराजा आनन्दो अहोसि, सुचिरतो अनुरुद्धो, विधुरो कस्सपो, भद्रकारो मोग्गल्लानो, सञ्चयमाणवो सारिपुत्तो, सम्भवपण्डितो पन अहमेव अहोसि’’न्ति.

सम्भवजातकवण्णना पञ्चमा.

[५१६] ६. महाकपिजातकवण्णना

बाराणस्यं अहू राजाति इदं सत्था वेळुवने विहरन्तो देवदत्तस्स सिलापविज्झनं आरब्भ कथेसि. तेन हि धनुग्गहे पयोजेत्वा अपरभागे सिलाय पविद्धाय भिक्खूहि देवदत्तस्स अवण्णे कथिते सत्था ‘‘न, भिक्खवे, इदानेव, पुब्बेपि देवदत्तो मय्हं सिलं पविज्झियेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते कासिकगामके एको कस्सकब्राह्मणो खेत्तं कसित्वा गोणे विस्सज्जेत्वा कुद्दालकम्मं कातुं आरभि. गोणा एकस्मिं गच्छे पण्णानि खादन्ता अनुक्कमेन अटविं पविसित्वा पलायिंसु. सो वेलं सल्लक्खेत्वा कुद्दालं ठपेत्वा गोणे ओलोकेन्तो अदिस्वा दोमनस्सप्पत्तो ते परियेसन्तो अन्तोअटविं पविसित्वा आहिण्डन्तो हिमवन्तं पाविसि. सो तत्थ दिसामूळ्हो हुत्वा सत्ताहं निराहारो विचरन्तो एकं तिन्दुकरुक्खं दिस्वा अभिरुय्ह फलानि खादन्तो तिन्दुकरुक्खतो परिगळित्वा सट्ठिहत्थे नरकपपाते पति. तत्रस्स दस दिवसा वीतिवत्ता. तदा बोधिसत्तो कपियोनियं निब्बत्तित्वा फलाफलानि खादन्तो तं पुरिसं दिस्वा सिलाय योग्गं कत्वा तं पुरिसं उद्धरित्वा सिलाय मत्थके निसीदापेत्वा एवमाह – ‘‘भो ब्राह्मण, अहं किलमामि, मुहुत्तं निद्दायिस्सामि, मं रक्खाही’’ति. सो तस्स निद्दायन्तस्स सिलाय मत्थकं पदालेसि. महासत्तो तस्स तं कम्मं ञत्वा उप्पतित्वा साखाय निसीदित्वा ‘‘भो पुरिस, त्वं भूमिया गच्छ, अहं साखग्गेन तुय्हं मग्गं आचिक्खन्तो गमिस्सामी’’ति तं पुरिसं अरञ्ञतो नीहरित्वा मग्गे ठपेत्वा पब्बतपादमेव पाविसि. सो पुरिसो महासत्ते अपरज्झित्वा कुट्ठी हुत्वा दिट्ठधम्मेयेव मनुस्सपेतो अहोसि.

सो सत्त वस्सानि दुक्खपीळितो विचरन्तो बाराणसियं मिगाजिनं नाम उय्यानं पविसित्वा पाकारन्तरे कदलिपण्णं अत्थरित्वा वेदनाप्पत्तो निपज्जि. तदा बाराणसिराजा उय्यानं गन्त्वा तत्थ विचरन्तो तं दिस्वा ‘‘कोसि त्वं, किं वा कत्वा इमं दुक्खं पत्तो’’ति पुच्छि. सोपिस्स सब्बं वित्थारतो आचिक्खि. तमत्थं पकासेन्तो सत्था आह –

१७८.

‘‘बाराणस्यं अहू राजा, कासीनं रट्ठवड्ढनो;

मित्तामच्चपरिब्यूळ्हो, अगमासि मिगाजिनं.

१७९.

‘‘तत्थ ब्राह्मणमद्दक्खि, सेतं चित्रं किलासिनं;

विद्धस्तं कोविळारंव, किसं धमनिसन्थतं.

१८०.

‘‘परमकारुञ्ञतं पत्तं, दिस्वा किच्छगतं नरं;

अवच ब्यम्हितो राजा, यक्खानं कतमो नुसि.

१८१.

‘‘हत्थपादा च ते सेता, ततो सेततरं सिरो;

गत्तं कम्मासवण्णं ते, किलासबहुलो चसि.

१८२.

‘‘वट्टनावळिसङ्कासा , पिट्ठि ते निन्नतुन्नता;

काळपब्बाव ते अङ्गा, नाञ्ञं पस्सामि एदिसं.

१८३.

‘‘उग्घट्टपादो तसितो, किसो धमनिसन्थतो;

छातो आतत्तरूपोसि, कुतोसि कत्थ गच्छति.

१८४.

‘‘दुद्दसी अप्पकारोसि, दुब्बण्णो भीमदस्सनो;

जनेत्ति यापि ते माता, न तं इच्छेय्य पस्सितुं.

१८५.

‘‘किं कम्ममकरं पुब्बे, कं अवज्झं अघातयि;

किब्बिसं यं करित्वान, इदं दुक्खं उपागमी’’ति.

तत्थ बाराणस्यन्ति बाराणसियं. मित्तामच्चपरिब्यूळ्होति मित्तेहि च दळ्हभत्तीहि अमच्चेहि च परिवुतो. मिगाजिनन्ति एवंनामकं उय्यानं. सेतन्ति सेतकुट्ठेन सेतं कबरकुट्ठेन विचित्रं परिभिन्नेन कण्डूयनकिलासकुट्ठेन किलासिनं वेदनाप्पत्तं कदलिपण्णे निपन्नं अद्दस. विद्धस्तं कोविळारंवाति वणमुखेहि पग्घरन्तेन मंसेन विद्धस्तं पुप्फितकोविळारसदिसं. किसन्ति एकच्चेसु पदेसेसु अट्ठिचम्ममत्तसरीरं सिराजालसन्थतं. ब्यम्हितोति भीतो विम्हयमापन्नो वा. यक्खानन्ति यक्खानं अन्तरे त्वं कतरयक्खो नामासि. वट्टनावळिसङ्कासाति पिट्ठिकण्टकट्ठाने आवुनित्वा ठपितावट्टनावळिसदिसा. अङ्गाति काळपब्बवल्लिसदिसानि ते अङ्गानि. नाञ्ञन्ति अञ्ञं पुरिसं एदिसं न पस्सामि. उग्घट्टपादोति रजोकिण्णपादो. आतत्तरूपोति सुक्खसरीरो. दुद्दसीति दुक्खेन पस्सितब्बो. अप्पकारोसीति सरीरप्पकाररहितोसि, दुस्सण्ठानोसीति अत्थो. किं कम्ममकरन्ति इतो पुब्बे किं कम्मं अकरं, अकासीति अत्थो. किब्बिसन्ति दारुणकम्मं.

ततो परं ब्राह्मणो आह –

१८६.

‘‘तग्घ ते अहमक्खिस्सं, यथापि कुसलो तथा;

सच्चवादिञ्हि लोकस्मिं, पसंसन्तीध पण्डिता.

१८७.

‘‘एको चरं गोगवेसो, मूळ्हो अच्चसरिं वने;

अरञ्ञे इरीणे विवने, नानाकुञ्जरसेविते.

१८८.

‘‘वाळमिगानुचरिते, विप्पनट्ठोस्मि कानने;

अचरिं तत्थ सत्ताहं, खुप्पिपाससमप्पितो.

१८९.

‘‘तत्थ तिन्दुकमद्दक्खिं, विसमट्ठं बुभुक्खितो;

पपातमभिलम्बन्तं, सम्पन्नफलधारिनं.

१९०.

‘‘वातस्सितानि भक्खेसिं, तानि रुच्चिंसु मे भुसं;

अतित्तो रुक्खमारूहिं, तत्थ हेस्सामि आसितो.

१९१.

‘‘एकं मे भक्खितं आसि, दुतियं अभिपत्थितं;

ततो सा भञ्जथ साखा, छिन्ना फरसुना विय.

१९२.

‘‘सोहं सहाव साखाहि, उद्धंपादो अवंसिरो;

अप्पतिट्ठे अनालम्बे, गिरिदुग्गस्मि पापतं.

१९३.

‘‘यस्मा च वारि गम्भीरं, तस्मा न समपज्जिसं;

तत्थ सेसिं निरानन्दो, अनूना दस रत्तियो.

१९४.

‘‘अथेत्थ कपि मागञ्छि, गोनङ्गुलो दरीचरो;

साखाहि साखं विचरन्तो, खादमानो दुमप्फलं.

१९५.

‘‘सो मं दिस्वा किसं पण्डुं, कारुञ्ञमकरं मयि;

अम्भो को नाम सो एत्थ, एवं दुक्खेन अट्टितो.

१९६.

‘‘मनुस्सो अमनुस्सो वा, अत्तानं मे पवेदय;

तस्सञ्जलिं पणामेत्वा, इदं वचनमब्रविं.

१९७.

‘‘मनुस्सोहं ब्यसम्पत्तो, सा मे नत्थि इतो गति;

तं वो वदामि भद्दं वो, त्वञ्च मे सरणं भव.

१९८.

‘‘गरुं सिलं गहेत्वान, विचरी पब्बते कपि;

सिलाय योग्गं कत्वान, निसभो एतदब्रवि.

१९९.

‘‘एहि मे पिट्ठिमारुय्ह, गीवं गण्हाहि बाहुभि;

अहं तं उद्धरिस्सामि, गिरिदुग्गत वेगसा.

२००.

‘‘तस्स तं वचनं सुत्वा, वानरिन्दस्स सिरीमतो;

पिट्ठिमारुय्ह धीरस्स, गीवं बाहाहि अग्गहिं.

२०१.

‘‘सो मं ततो समुट्ठासि, तेजस्सी बलवा कपि;

विहञ्ञमानो किच्छेन, गिरिदुग्गत वेगसा.

२०२.

‘‘उद्धरित्वान मं सन्तो, निसभो एतदब्रवि;

इङ्घ मं सम्म रक्खस्सु, पसुपिस्सं मुहुत्तकं.

२०३.

‘‘सीहा ब्यग्घा च दीपी च, अच्छकोकतरच्छयो;

ते मं पमत्तं हिंसेय्युं, ते त्वं दिस्वा निवारय.

२०४.

‘‘एवं मे परित्तातून, पसुपी सो मुहुत्तकं;

तदाहं पापिकं दिट्ठिं, पटिलच्छिं अयोनिसो.

२०५.

‘‘भक्खो अयं मनुस्सानं, यथा चञ्ञे वने मिगा;

यं नूनिमं वधित्वान, छातो खादेय्य वानरं.

२०६.

‘‘असितो च गमिस्सामि, मंसमादाय सम्बलं;

कन्तारं नित्थरिस्सामि, पाथेय्यं मे भविस्सति.

२०७.

‘‘ततो सिलं गहेत्वान, मत्थकं सन्निताळयिं;

मम गत्तकिलन्तस्स, पहारो दुब्बलो अहु.

२०८.

‘‘सो च वेगेनुदप्पत्तो, कपि रुहिरमक्खितो;

अस्सुपुण्णेहि नेत्तेहि, रोदन्तो मं उदिक्खति.

२०९.

‘‘माय्यो मं करि भद्दन्ते, त्वञ्च नामेदिसं करि;

त्वञ्च खो नाम दीघावु, अञ्ञे वारेतुमरहसि.

२१०.

‘‘अहो वत रे पुरिस, तावदुक्करकारक;

एदिसा विसमा दुग्गा, पपाता उद्धतो मया.

२११.

‘‘आनीतो परलोकाव, दुब्भेय्यं मं अमञ्ञथ;

तं तेन पापकम्मेन, पापं पापेन चिन्तितं.

२१२.

‘‘मा हेव त्वं अधम्मट्ठ, वेदनं कटुकं फुसि;

मा हेव पापकम्मं तं, फलं वेळुंव तं वधि.

२१३.

‘‘तयि मे नत्थि विस्सासो, पापधम्म असञ्ञत;

एहि मे पिट्ठितो गच्छ, दिस्समानोव सन्तिके.

२१४.

‘‘मुत्तोसि हत्था वाळानं, पत्तोसि मानुसिं पदं;

एस मग्गो अधम्मट्ठ, तेन गच्छ यथासुखं.

२१५.

‘‘इदं वत्वा गिरिचरो, रहदे पक्खल्य मत्थकं;

अस्सूनि सम्पमज्जित्वा, ततो पब्बतमारुहि.

२१६.

‘‘सोहं तेनाभिसत्तोस्मि, परिळाहेन अट्टितो;

डय्हमानेन गत्तेन, वारिं पातुं उपागमिं.

२१७.

‘‘अग्गिना विय सन्तत्तो, रहदो रुहिरमक्खितो;

पुब्बलोहितसङ्कासो, सब्बो मे समपज्जथ.

२१८.

‘‘यावन्तो उदबिन्दूनि, कायस्मिं निपतिंसु मे;

तावन्तो गण्ड जायेथ, अद्धबेलुवसादिसा.

२१९.

‘‘पभिन्ना पग्घरिंसु मे, कुणपा पुब्बलोहिता;

येन येनेव गच्छामि, गामेसु निगमेसु च.

२२०.

‘‘दण्डहत्था निवारेन्ति, इत्थियो पुरिसा च मं;

ओक्किता पूतिगन्धेन, मास्सु ओरेन आगमा.

२२१.

‘‘एतादिसं इदं दुक्खं, सत्त वस्सानि दानि मे;

अनुभोमि सकं कम्मं, पुब्बे दुक्कटमत्तनो.

२२२.

‘‘तं वो वदामि भद्दन्ते, यावन्तेत्थ समागता;

मास्सु मित्तान दुब्भित्थो, मित्तदुब्भो हि पापको.

२२३.

‘‘कुट्ठी किलासी भवति, यो मित्तानिध दुब्भति;

कायस्स भेदा मित्तद्दु, निरयं सोपपज्जती’’ति.

तत्थ कुसलोति यथा छेको कुसलो कथेति, तथा वो कथेस्सामि. गोगवेसोति नट्ठे गोणे गवेसन्तो. अच्चसरिन्ति मनुस्सपथं अतिक्कमित्वा हिमवन्तं पाविसिं. अरञ्ञेति अराजके सुञ्ञे. इरीणेति सुक्खकन्तारे. विवनेति विवित्ते. विप्पनट्ठोति मग्गमूळ्हो. बुभुक्खितोति सञ्जातबुभुक्खो छातज्झत्तो. पपातमभिलम्बन्तन्ति पपाताभिमुखं ओलम्बन्तं. सम्पन्नफलधारिनन्ति मधुरफलधारिनं. वातस्सितानीति पठमं ताव वातपतितानि खादिं. तत्थ हेस्सामीति तस्मिं रुक्खे सुहितो भविस्सामीति आरुळ्होम्हि. ततो सा भञ्जथ साखाति तस्स अभिपत्थितस्स अत्थाय हत्थे पसारिते सा मया अभिरुळ्हा साखा फरसुना छिन्ना विय अभञ्जथ. अनालम्बेति आलम्बितब्बट्ठानरहिते. गिरिदुग्गस्मिन्ति गिरिविसमे. सेसिन्ति सयितोम्हि.

कपि मागञ्छीति कपि आगञ्छि. गोनङ्गुलोति गुन्नं नङ्गुट्ठसदिसनङ्गुट्ठो. ‘‘गोनङ्गुट्ठो’’तिपि पाठो. ‘‘गोनङ्गुली’’तिपि पठन्ति. अकरं मयीति अकरा मयि. अम्भोति, महाराज, सो कपिराजा तस्मिं नरकपपाते मम उदकपोथनसद्दं सुत्वा मं ‘‘अम्भो’’ति आलपित्वा ‘‘को नामेसो’’ति पुच्छि. ब्यसम्पत्तोति ब्यसनं पत्तो, पपातस्स वसं पत्तोति वा अत्थो. भद्दं वोति तस्मा तुम्हे वदामि – ‘‘भद्दं तुम्हाकं होतू’’ति. गरुं सिलन्ति, महाराज, सो कपिराजा मया एवं वुत्ते ‘‘मा भायी’’ति मं अस्सासेत्वा पठमं ताव गरुं सिलं गहेत्वा योग्गं करोन्तो पब्बते विचरि . निसभोति पुरिसनिसभो उत्तमवानरिन्दो पब्बतपपाते ठत्वा मं एतदब्रवीति.

बाहुभीति द्वीहि बाहाहि मम गीवं सुग्गहितं गण्ह. वेगसाति वेगेन. सिरीमतोति पुञ्ञवन्तस्स. अग्गहिन्ति सट्ठिहत्थं नरकपपातं वातवेगेन ओतरित्वा उदकपिट्ठे ठितस्स अहं वेगेन पिट्ठिमभिरुहित्वा उभोहि बाहाहि गीवं अग्गहेसिं. विहञ्ञमानोति किलमन्तो. किच्छेनाति दुक्खेन. सन्तोति पण्डितो, अथ वा परिसन्तो किलन्तो. रक्खस्सूति अहं तं उद्धरन्तो किलन्तो मुहुत्तं विस्समन्तो पसुपिस्सं, तस्मा मं रक्खाहि. यथा चञ्ञे वने मिगाति सीहादीहि अञ्ञेपि ये इमस्मिं वने वाळमिगा. पाळियं पन ‘‘अच्छकोकतरच्छयो’’ति लिखन्ति. परित्तातूनाति, महाराज, एवं सो कपिराजा मं अत्तनो परित्ताणं कत्वा मुहुत्तं पसुपि. अयोनिसोति अयोनिसोमनसिकारेन. भक्खोति खादितब्बयुत्तको. असितो धातो सुहितो. सम्बलन्ति पाथेय्यं. मत्थकं सन्निताळयिन्ति तस्स वानरिन्दस्स मत्थकं पहरिं. ‘‘सन्निताळय’’न्तिपि पाठो. दुब्बलो अहूति न बलवा आसि, यथाधिप्पायं न अगमासीति.

वेगेनाति मया पहटपासाणवेगेन. उदप्पत्तोति उट्ठितो. माय्योति तेन मित्तदुब्भिपुरिसेन सिलाय पविद्धाय महाचम्मं छिन्दित्वा ओलम्बि, रुहिरं पग्घरि. महासत्तो वेदनाप्पत्तो चिन्तेसि – ‘‘इमस्मिं ठाने अञ्ञो नत्थि, इदं भयं इमं पुरिसं निस्साय उप्पन्न’’न्ति. सो मरणभयभीतो ओलम्बन्तं चम्मबन्धं हत्थेन गहेत्वा उप्पतित्वा साखं अभिरुय्ह तेन पापपुरिसेन सद्धिं सल्लपन्तो ‘‘माय्यो म’’न्तिआदिमाह. तत्थ माय्यो मं करि भद्दन्तेति मा अकरि अय्यो मं भद्दन्तेति तं निवारेति. त्वञ्च खो नामाति त्वं नाम एवं मया पपाता उद्धटो एदिसं फरुसकम्मं मयि करि, अहो ते अयुत्तं कतन्ति. अहो वताति तं गरहन्तो एवमाह. तावदुक्करकारकाति मयि अपरज्झनेन अतिदुक्करकम्मकारक. परलोकावाति परलोकतो विय आनीतो. दुब्भेय्यन्ति दुब्भितब्बं वधितब्बं. वेदनं कटुकन्ति एवं सन्तेपि त्वं अधम्मट्ठ यादिसं वेदनं अहं फुसामि, एदिसं वेदनं कटुकं मा फुसि, तं पापकम्मं फलं वेळुंव तं मा वधि. इति मं, महाराज, सो पियपुत्तकं विय अनुकम्पि.

अथ नं अहं एतदवोचं – ‘‘अय्य, मया कतं दोसं हदये मा करि, मा मं असप्पुरिसं एवरूपे अरञ्ञे नासय, अहं दिसामूळ्हो मग्गं न जानामि, अत्तना कतं कम्मं मा नासेथ, जीवितदानं मे देथ, अरञ्ञा नीहरित्वा मनुस्सपथे ठपेथा’’ति. एवं वुत्ते सो मया सद्धिं सल्लपन्तो ‘‘तयि मे नत्थि विस्सासो’’ति आदिमाह. तत्थ तयीति इतो पट्ठाय मय्हं तयि विस्सासो नत्थि. एहीति, भो पुरिस, अहं तया सद्धिं मग्गेन न गमिस्सामि, त्वं पन एहि मम पिट्ठितो अविदूरे दिस्समानसरीरोव गच्छ, अहं रुक्खग्गेहेव गमिस्सामीति. मुत्तोसीति अथ सो मं, महाराज, अरञ्ञा नीहरित्वा, भो पुरिस, वाळमिगानं हत्था मुत्तोसि. पत्तोसि मानुसिं पदन्ति मनुस्सूपचारं पत्तो आगतोसि, एस ते मग्गो, एतेन गच्छाति आह.

गिरिचरोति गिरिचारी वानरो. पक्खल्याति धोवित्वा. तेनाभिसत्तोस्मीति सो अहं, महाराज , तेन वानरेन अभिसत्तो, पापकम्मे परिणते तेनाभिसत्तोस्मीति मञ्ञमानो एवमाह. अट्टितोति उपद्दुतो. उपागमिन्ति एकं रहदं उपगतोस्मि. समपज्जथाति जातो, एवरूपो हुत्वा उपट्ठासि. यावन्तोति यत्तकानि. गण्ड जायेथाति गण्डा जायिंसु. सो किर पिपासं सन्धारेतुं असक्कोन्तो उदकञ्जलिं उक्खिपित्वा थोकं पिवित्वा सेसं सरीरे सिञ्चि. अथस्स तावदेव उदकबिन्दुगणनाय अड्ढबेलुवपक्कप्पमाणा गण्डा उट्ठहिंसु, तस्मा एवमाह. पभिन्नाति ते गण्डा तं दिवसमेव भिज्जित्वा कुणपा पूतिगन्धिका हुत्वा पुब्बलोहितानि पग्घरिंसु. येन येनाति येन येन मग्गेन. ओक्किताति पूतिगन्धेन ओकिण्णा परिक्खित्ता परिवारिता. मास्सु ओरेन आगमाति दुट्ठसत्त ओरेन मास्सु आगमा, अम्हाकं सन्तिकं मा आगमीति एवं वदन्ता मं निवारेन्तीति अत्थो. सत्त वस्सानि दानि मेति, महाराज, ततो पट्ठाय इदानि सत्त वस्सानि मम एत्तकं कालं सकं कम्मं अनुभोमि.

इति सो अत्तनो मित्तदुब्भिकम्मं वित्थारेत्वा, ‘‘महाराज, मञ्ञेव ओलोकेत्वा एवरूपं कम्मं न केनचि कत्तब्ब’’न्ति वत्वा ‘‘तं वो’’तिआदिमाह. तत्थ न्ति तस्मा. यस्मा एवरूपं कम्मं एवं दुक्खविपाकं, तस्माति अत्थो.

२२३.

‘‘कुट्ठी किलासी भवति, यो मित्तानिध दुब्भति;

कायस्स भेदा मित्तद्दु, निरयं सोपपज्जती’’ति. –

अयं अभिसम्बुद्धगाथा. भिक्खवे, यो इध लोके मित्तानि दुब्भति हिंसति, सो एवरूपो होतीति अत्थो.

तस्सपि पुरिसस्स रञ्ञा सद्धिं कथेन्तस्सेव पथवी विवरं अदासि. तङ्खणञ्ञेव चवित्वा अवीचिम्हि निब्बत्तो. राजा तस्मिं पथविं पविट्ठे उय्याना निक्खमित्वा नगरं पविट्ठो.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘न, भिक्खवे, इदानेव, पुब्बेपि देवदत्तो मय्हं सिलं पटिविज्झियेवा’’ति वत्वा जातकं समोधानेसि – ‘‘तदा मित्तदुब्भी पुरिसो देवदत्तो अहोसि, कपिराजा पन अहमेव अहोसि’’न्ति.

महाकपिजातकवण्णना छट्ठा.

[५१७] ७. दकरक्खसजातकवण्णना

२२४-२५७. सचेवो वुय्हमानानन्ति दकरक्खसजातकं. तं सब्बं महाउमङ्गजातके आवि भविस्सतीति.

दकरक्खसजातकवण्णना सत्तमा.

[५१८] ८. पण्डरनागराजजातकवण्णना

विकिण्णवाचन्ति इदं सत्था जेतवने विहरन्तो मुसावादं कत्वा देवदत्तस्स पथविप्पवेसनं आरब्भ कथेसि. तदा हि सत्था भिक्खूहि तस्स अवण्णे कथिते ‘‘न, भिक्खवे, इदानेव, पुब्बेपि देवदत्तो मुसावादं कत्वा पथविं पविट्ठोयेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते पञ्चसतवाणिजा नावाय समुद्दं पक्खन्दित्वा सत्तमे दिवसे अतीरदस्सनिया नावाय समुद्दपिट्ठे भिन्नाय ठपेत्वा एकं अवसेसा मच्छकच्छपभक्खा अहेसुं, एको पन वातवेगेन करम्पियपट्टनं नाम पापुणि. सो समुद्दतो उत्तरित्वा नग्गभोगो तस्मिं पट्टनेयेव भिक्खाय चरि. तमेनं मनुस्सा ‘‘अयं समणो अप्पिच्छो सन्तुट्ठो’’ति सम्भावेत्वा सक्कारं करिंसु. सो ‘‘लद्धो मे जीविकूपायो’’ति तेसु निवासनपारुपनं देन्तेसुपि न इच्छि. ते ‘‘नत्थि इतो उत्तरि अप्पिच्छो समणो’’ति भिय्यो भिय्यो पसीदित्वा तस्स अस्समपदं कत्वा तत्थ नं निवासापेसुं. सो ‘‘करम्पियअचेलो’’ति पञ्ञायि. तस्स तत्थ वसन्तस्स महालाभसक्कारो उदपादि.

एको नागराजापिस्स सुपण्णराजा च उपट्ठानं आगच्छन्ति. तेसु नागराजा नामेन पण्डरो नाम. अथेकदिवसं सुपण्णराजा तस्स सन्तिकं गन्त्वा वन्दित्वा एकमन्तं निसिन्नो एवमाह – ‘‘भन्ते, अम्हाकं ञातका नागे गण्हन्ता बहू विनस्सन्ति, एतेसं नागानं गहणनियामं मयं न जानाम, गुय्हकारणं किर तेसं अत्थि, सक्कुणेय्याथ नु खो तुम्हे एते पियायमाना विय तं कारणं पुच्छितु’’न्ति. सो ‘‘साधू’’ति सम्पटिच्छित्वा सुपण्णराजे वन्दित्वा पक्कन्ते नागराजस्स आगतकाले वन्दित्वा निसिन्नं नागराजानं पुच्छि – ‘‘नागराज, सुपण्णा किर तुम्हे गण्हन्ता बहू विनस्सन्ति, तुम्हे गण्हन्ता कथं गण्हितुं न सक्कोन्ती’’ति. भन्ते, इदं अम्हाकं गुय्हं रहस्सं, मया इमं कथेन्तेन ञातिसङ्घस्स मरणं आहटं होतीति. किं पन त्वं, आवुसो, ‘‘अयं अञ्ञस्स कथेस्सती’’ति एवंसञ्ञी होसि, नाहं अञ्ञस्स कथेस्सामि, अत्तना पन जानितुकामताय पुच्छामि, त्वं मय्हं सद्दहित्वा निब्भयो हुत्वा कथेहीति. नागराजा ‘‘न कथेस्सामि, भन्ते’’ति वन्दित्वा पक्कामि. पुनदिवसेपि पुच्छि, तथापिस्स न कथेसि.

अथ नं ततियदिवसे आगन्त्वा निसिन्नं, ‘‘नागराज, अज्ज ततियो दिवसो, मम पुच्छन्तस्स किमत्थं न कथेसी’’ति आह. ‘‘तुम्हे अञ्ञस्स आचिक्खिस्सथा’’ति भयेन, भन्तेति. कस्सचि न कथेस्सामि, निब्भयो कथेहीति. ‘‘तेन हि, भन्ते, अञ्ञस्स मा कथयित्था’’ति पटिञ्ञं गहेत्वा, ‘‘भन्ते, मयं महन्ते महन्ते पासाणे गिलित्वा भारिया हुत्वा निपज्जित्वा सुपण्णानं आगमनकाले मुखं निब्बाहेत्वा दन्ते विवरित्वा सुपण्णे डंसितुं अच्छाम, ते आगन्त्वा अम्हाकं सीसं गण्हन्ति, तेसं अम्हे गरुभारे हुत्वा निपन्ने उद्धरितुं वायमन्तानञ्ञेव उदकं ओत्थरति. ते सीदन्ता अन्तोउदकेयेव मरन्ति, इमिना कारणेन बहू सुपण्णा विनस्सन्ति, तेसं अम्हे गण्हन्तानं किं सीसेन गहितेन, बाला नङ्गुट्ठे गहेत्वा अम्हे हेट्ठासीसके कत्वा गहितं गोचरं मुखेन छड्डापेत्वा लहुके कत्वा गन्तुं सक्कोन्ती’’ति सो अत्तनो रहस्सकारणं तस्स दुस्सीलस्स कथेसि.

अथ तस्मिं पक्कन्ते सुपण्णराजा आगन्त्वा करम्पियअचेलं वन्दित्वा ‘‘किं, भन्ते, पुच्छितं ते नागराजस्स गुय्हकारण’’न्ति आह. सो ‘‘आमावुसो’’ति वत्वा सब्बं तेन कथितनियामेनेव कथेसि. तं सुत्वा सुपण्णो ‘‘नागराजेन अयुत्तं कतं, ञातीनं नाम नस्सननियामो परस्स न कथेतब्बो, होतु, अज्जेव मया सुपण्णवातं कत्वा पठमं एतमेव गहेतुं वट्टती’’ति सुपण्णवातं कत्वा पण्डरनागराजानं नङ्गुट्ठे गहेत्वा हेट्ठासीसं कत्वा गहितगोचरं छड्डापेत्वा उप्पतित्वा आकासं पक्खन्दि. पण्डरो आकासे हेट्ठासीसकं ओलम्बन्तो ‘‘मयाव मम दुक्खं आभत’’न्ति परिदेवन्तो आह –

२५८.

‘‘विकिण्णवाचं अनिगुय्हमन्तं, असञ्ञतं अपरिचक्खितारं;

भयं तमन्वेति सयं अबोधं, नागं यथा पण्डरकं सुपण्णो.

२५९.

‘‘यो गुय्हमन्तं परिरक्खणेय्यं, मोहा नरो संसति हासमानो;

तं भिन्नमन्तं भयमन्वेति खिप्पं, नागं यथा पण्डरकं सुपण्णो.

२६०.

‘‘नानुमित्तो गरुं अत्थं, गुय्हं वेदितुमरहति;

सुमित्तो च असम्बुद्धं, सम्बुद्धं वा अनत्थवा.

२६१.

‘‘विस्सासमापज्जिमहं अचेलं, समणो अयं सम्मतो भावितत्तो;

तस्साहमक्खिं विवरिं गुय्हमत्थं, अतीतमत्थो कपणं रुदामि.

२६२.

‘‘तस्साहं परमं ब्रह्मे गुय्हं, वाचं हिमं नासक्खिं संयमेतुं;

तप्पक्खतो हि भयमागतं ममं, अतीतमत्थो कपणं रुदामि.

२६३.

‘‘यो वे नरो सुहदं मञ्ञमानो, गुय्हमत्थं संसति दुक्कुलीने;

दोसा भया अथवा रागरत्ता, पल्लत्थितो बालो असंसयं सो.

२६४.

‘‘तिरोक्खवाचो असतं पविट्ठो, यो सङ्गतीसु मुदीरेति वाक्यं;

आसीविसो दुम्मुखोत्याहु तं नरं, आरा आरा संयमे तादिसम्हा.

२६५.

‘‘अन्नं पानं कासिकचन्दनञ्च, मनापित्थियो मालमुच्छादनञ्च;

ओहाय गच्छामसे सब्बकामे, सुपण्ण पाणूपगताव त्यम्हा’’ति.

तत्थ विकिण्णवाचन्ति पत्थटवचनं. अनिगुय्हमन्तन्ति अप्पटिच्छन्नमन्तं. असञ्ञतन्ति कायद्वारादीनि रक्खितुं असक्कोन्तं. अपरिचक्खितारन्ति ‘‘अयं मया कथितमन्तं रक्खितुं सक्खिस्सति, न सक्खिस्सती’’ति पुग्गलं ओलोकेतुं उपपरिक्खितुं असक्कोन्तं. भयं तमन्वेतीति तं इमेहि चतूहि अङ्गेहि समन्नागतं अबोधं दुप्पञ्ञं पुग्गलं सयंकतमेव भयं अन्वेति, यथा मं पण्डरकनागं सुपण्णो अन्वागतोति. संसति हासमानोति रक्खितुं असमत्थस्स पापपुरिसस्स हासमानो कथेति. नानुमित्तोति अनुवत्तनमत्तेन यो मित्तो, न हदयेन, सो गुय्हं अत्थं जानितुं नारहतीति परिदेवति. असम्बुद्धन्ति असम्बुद्धन्तो अजानन्तो, अप्पञ्ञोति अत्थो. सम्बुद्धन्ति सम्बुद्धन्तो जानन्तो, सप्पञ्ञोति अत्थो. इदं वुत्तं होति – ‘‘योपि सुहदयो मित्तो वा अमित्तो वा अप्पञ्ञो सप्पञ्ञोपि वा यो अनत्थवा अनत्थचरो, सोपि गुय्हं वेदितुं नारहते’’ति.

समणो अयन्ति अयं समणोति च लोकसम्मतोति च भावितत्तोति च मञ्ञमानो अहं एतस्मिं विस्सासमापज्जिं. अक्खिन्ति कथेसिं. अतीतमत्थोति अतीतत्थो, अतिक्कन्तत्थो हुत्वा इदानि कपणं रुदामीति परिदेवति. तस्साति तस्स अचेलकस्स. ब्रह्मेति सुपण्णं आलपति. संयमेतुन्ति इमं गुय्हवाचं रहस्सकारणं रक्खितुं नासक्खिं. तप्पक्खतो हीति इदानि इदं भयं मम तस्स अचेलकस्स पक्खतो कोट्ठासतो सन्तिका आगतं, इति अतीतत्थो कपणं रुदामीति. सुहदन्ति ‘‘सुहदो मम अय’’न्ति मञ्ञमानो. दुक्कुलीनेति अकुलजे नीचे. दोसाति एतेहि दोसादीहि कारणेहि यो एवरूपं गुय्हं संसति, सो बालो असंसयं पल्लत्थितो परिवत्तेत्वा पापितो, हतोयेव नामाति अत्थो.

तिरोक्खवाचोति अत्तनो यं वाचं कथेतुकामो, तस्सा तिरोक्खकतत्ता पटिच्छन्नवाचो. असतं पविट्ठोति असप्पुरिसानं अन्तरं पविट्ठो असप्पुरिसेसु परियापन्नो. सङ्गतीसु मुदीरेतीति यो एवरूपो परेसं रहस्सं सुत्वाव परिसमज्झेसु ‘‘असुकेन असुकं नाम कतं वा वुत्तं वा’’ति वाक्यं उदीरेति, तं नरं ‘‘आसीविसो दुम्मुखो पूतिमुखो’’ति आहु, तादिसम्हा पुरिसा आरा आरा संयमे, दूरतो दूरतोव विरमेय्य, परिवज्जेय्य नन्ति अत्थो. मालमुच्छादनञ्चाति मालञ्च दिब्बं चतुज्जातियगन्धञ्च उच्छादनञ्च. ओहायाति एते दिब्बअन्नादयो सब्बकामे अज्ज मयं ओहाय छड्डेत्वा गमिस्साम. सुपण्ण, पाणूपगताव त्यम्हाति, भो सुपण्ण, पाणेहि उपगताव ते अम्हा, सरणं नो होहीति.

एवं पण्डरको आकासे हेट्ठासीसको ओलम्बन्तो अट्ठहि गाथाहि परिदेवि. सुपण्णो तस्स परिदेवनसद्दं सुत्वा, ‘‘नागराज अत्तनो रहस्सं अचेलकस्स कथेत्वा इदानि किमत्थं परिदेवसी’’ति तं गरहित्वा गाथमाह –

२६६.

‘‘को नीध तिण्णं गरहं उपेति, अस्मिंध लोके पाणभू नागराज;

समणो सुपण्णो अथवा त्वमेव, किंकारणा पण्डरकग्गहीतो’’ति.

तत्थ को नीधाति इध अम्हेसु तीसु जनेसु को नु. अस्मिंधाति एत्थ इधाति निपातमत्तं, अस्मिं लोकेति अत्थो. पाणभूति पाणभूतो. अथवा त्वमेवाति उदाहु त्वंयेव. तत्थ समणं ताव मा गरह, सो हि उपायेन तं रहस्सं पुच्छि. सुपण्णम्पि मा गरह, अहञ्हि तव पच्चत्थिकोव. पण्डरकग्गहीतोति, सम्म पण्डरक, ‘‘अहं किंकारणा सुपण्णेन गहितो’’ति चिन्तेत्वा च पन अत्तानमेव गरह, तया हि रहस्सं कथेन्तेन अत्तनाव अत्तनो अनत्थो कतोति अयमेत्थ अधिप्पायो.

तं सुत्वा पण्डरको इतरं गाथमाह –

२६७.

‘‘समणोति मे सम्मतत्तो अहोसि, पियो च मे मनसा भावितत्तो;

तस्साहमक्खिं विवरिं गुय्हमत्थं, अतीतमत्थो कपणं रुदामी’’ति.

तत्थ सम्मतत्तोति सो समणो मय्हं ‘‘सप्पुरिसो अय’’न्ति सम्मतभावो अहोसि. भावितत्तोति सम्भावितभावो च मे अहोसीति.

ततो सुपण्णो चतस्सो गाथा अभासि –

२६८.

‘‘न चत्थि सत्तो अमरो पथब्या, पञ्ञाविधा नत्थि न निन्दितब्बा;

सच्चेन धम्मेन धितिया दमेन, अलब्भमब्याहरती नरो इध.

२६९.

‘‘माता पिता परमा बन्धवानं, नास्स ततियो अनुकम्पकत्थि;

तेसम्पि गुय्हं परमं न संसे, मन्तस्स भेदं परिसङ्कमानो.

२७०.

‘‘माता पिता भगिनी भातरो च, सहाया वा यस्स होन्ति सपक्खा;

तेसम्पि गुय्हं परमं न संसे, मन्तस्स भेदं परिसङ्कमानो.

२७१.

‘‘भरिया चे पुरिसं वज्जा, कोमारी पियभाणिनी;

पुत्तरूपयसूपेता, ञातिसङ्घपुरक्खता;

तस्सापि गुय्हं परमं न संसे, मन्तस्स भेदं परिसङ्कमानो’’ति.

तत्थ अमरोति अमरणसभावो सत्तो नाम नत्थि. पञ्ञाविधा नत्थीति -कारो पदसन्धिकरो, पञ्ञाविधा अत्थीति अत्थो. इदं वुत्तं होति – नागराज , लोके अमरोपि नत्थि, पञ्ञाविधापि अत्थि, सा अञ्ञेसं पञ्ञाकोट्ठाससङ्खाता पञ्ञाविधा अत्तनो जीवितहेतु न निन्दितब्बाति. अथ वा पञ्ञाविधाति पञ्ञासदिसा न निन्दितब्बा नाम अञ्ञा धम्मजाति नत्थि, तं कस्मा निन्दसीति. येसं पन ‘‘पञ्ञाविधानम्पि न निन्दितब्ब’’न्तिपि पाठो, तेसं उजुकमेव. सच्चेनातिआदीसु वचीसच्चेन च सुचरितधम्मेन च पञ्ञासङ्खाताय धितिया च इन्द्रियदमेन च अलब्भं दुल्लभं अट्ठसमापत्तिमग्गफलनिब्बानसङ्खातम्पि विसेसं अब्याहरति आवहति तं निप्फादेति नरो इध, तस्मा नारहसि अचेलं निन्दितुं, अत्तानमेव गरह. अचेलेन हि अत्तनो पञ्ञवन्तताय उपायकुसलताय च वञ्चेत्वा त्वं रहस्सं गुय्हं मन्तं पुच्छितोति अत्थो.

परमाति एते उभो बन्धवानं उत्तमबन्धवा नाम. नास्स ततियोति अस्स पुग्गलस्स मातापितूहि अञ्ञो ततियो सत्तो अनुकम्पको नाम नत्थि, मन्तस्स भेदं परिसङ्कमानो पण्डितो तेसं मातापितूनम्पि परमं गुय्हं न संसेय्य, त्वं पन मातापितूनम्पि अकथेतब्बं अचेलकस्स कथेसीति अत्थो. सहाया वाति सुहदयमित्ता वा. सपक्खाति पेत्तेय्यमातुलपितुच्छादयो समानपक्खा ञातयो. तेसम्पीति एतेसम्पि ञातिमित्तानं न कथेय्य, त्वं पन अचेलकस्स कथेसि, अत्तनोव कुज्झस्सूति दीपेति. भरिया चेति कोमारी पियभाणिनी पुत्तेहि च रूपेन च यसेन च उपेता एवरूपा भरियापि चे ‘‘आचिक्खाहि मे तव गुय्ह’’न्ति वदेय्य, तस्सापि न संसेय्य.

ततो परा –

२७२.

‘‘न गुय्हमत्थं विवरेय्य, रक्खेय्य नं यथा निधिं;

न हि पातुकतो साधु, गुय्हो अत्थो पजानता.

२७३.

‘‘थिया गुय्हं न संसेय्य, अमित्तस्स च पण्डितो;

यो चामिसेन संहीरो, हदयत्थेनो च यो नरो.

२७४.

‘‘गुय्हमत्थं असम्बुद्धं, सम्बोधयति यो नरो;

मन्तभेदभया तस्स, दासभूतो तितिक्खति.

२७५.

‘‘यावन्तो पुरिसस्सत्थं, गुय्हं जानन्ति मन्तिनं;

तावन्तो तस्स उब्बेगा, तस्मा गुय्हं न विस्सजे;

२७६.

‘‘विविच्च भासेय्य दिवा रहस्सं, रत्तिं गिरं नातिवेलं पमुञ्चे;

उपस्सुतिका हि सुणन्ति मन्तं, तस्मा मन्तो खिप्पमुपेति भेद’’न्ति. –

पञ्च गाथा उमङ्गजातके पञ्चपण्डितपञ्हे आवि भविस्सन्ति.

ततो परासु –

२७७.

‘‘यथापि अस्स नगरं महन्तं, अद्वारकं आयसं भद्दसालं;

समन्तखातापरिखाउपेतं , एवम्पि मे ते इध गुय्हमन्ता.

२७८.

‘‘ये गुय्हमन्ता अविकिण्णवाचा, दळ्हा सदत्थेसु नरा दुजिव्ह;

आरा अमित्ता ब्यवजन्ति तेहि, आसीविसा वा रिव सत्तुसङ्घा’’ति. –

द्वीसु गाथासु भद्दसालन्ति आपणादीहि सालाहि सम्पन्नं. समन्तखातापरिखाउपेतन्ति समन्तखाताहि तीहि परिखाहि उपगतं. एवम्पि मेति एवम्पि मय्हं ते पुरिसा खायन्ति. कतरे? ये इध गुय्हमन्ता. इदं वुत्तं होति – यथा अद्वारकस्स अयोमयनगरस्स मनुस्सानं उपभोगपरिभोगो अन्तोव होति, न अब्भन्तरिमा बहि निक्खमन्ति, न बाहिरा अन्तो पविसन्ति, अपरापरं सञ्चारो छिज्जति, गुय्हमन्ता पुरिसा एवरूपा होन्ति, अत्तनो गुय्हं अत्तनो अन्तोयेव जीरापेन्ति, न अञ्ञस्स कथेन्तीति. दळ्हा सदत्थेसूति अत्तनो अत्थेसु थिरा. दुजिव्हाति पण्डरकनागं आलपति. ब्यवजन्तीति पटिक्कमन्ति. आसीविसा वा रिव सत्तुसङ्घाति एत्थ वाति निपातमत्तं, आसीविसा सत्तुसङ्घा रिवाति अत्थो. यथा आसीविसतो सत्तुसङ्घा जीवितुकामा मनुस्सा आरा पटिक्कमन्ति, एवं तेहि गुय्हमन्तेहि नरेहि आरा अमित्ता पटिक्कमन्ति, उपगन्तुं ओकासं न लभन्तीति वुत्तं होति.

एवं सुपण्णेन धम्मे कथिते पण्डरको आह –

२७९.

‘‘हित्वा घरं पब्बजितो अचेलो, नग्गो मुण्डो चरति घासहेतु;

तम्हि नु खो विवरिं गुय्हमत्थं, अत्था च धम्मा च अपग्गताम्हा.

२८०.

‘‘कथंकरो होति सुपण्णराज, किंसीलो केन वतेन वत्तं;

समणो चरं हित्वा ममायितानि, कथंकरो सग्गमुपेति ठान’’न्ति.

तत्थ घासहेतूति निस्सिरिको कुच्छिपूरणत्थाय खादनीयभोजनीये परियेसन्तो चरति. अपग्गताम्हाति अपगता परिहीनाम्हा. कथंकरोति इदं नागराजा तस्स नग्गस्स समणभावं ञत्वा समणपटिपत्तिं पुच्छन्तो आह. तत्थ किंसीलोति कतरेन आचारेन समन्नागतो. केन वतेनाति कतरेन वतसमादानेन वत्तन्तो. समणो चरन्ति पब्बज्जाय चरन्तो तण्हाममायितानि हित्वा कथं समितपापसमणो नाम होति. सग्गन्ति कथं करोन्तो च सुट्ठु अग्गं देवनगरं सो समणो उपेतीति.

सुपण्णो आह –

२८१.

‘‘हिरिया तितिक्खाय दमेनुपेतो, अक्कोधनो पेसुणियं पहाय;

समणो चरं हित्वा ममायितानि, एवंकरो सग्गमुपेति ठान’’न्ति.

तत्थ हिरियाति, सम्म नागराज, अज्झत्तबहिद्धासमुट्ठानेहि हिरोत्तप्पेहि तितिक्खासङ्खाताय अधिवासनखन्तिया इन्द्रियदमेन च उपेतो अकुज्झनसीलो पिसुणवाचं पहाय तण्हाममायितानि च हित्वा पब्बज्जाय चरन्तो समणो नाम होति, एवंकरोयेव च एतानि हिरीआदीनि कुसलानि करोन्तो सग्गमुपेति ठानन्ति.

इदं सुपण्णराजस्स धम्मकथं सुत्वा पण्डरको जीवितं याचन्तो गाथमाह –

२८२.

‘‘माताव पुत्तं तरुणं तनुज्जं, सम्फस्सता सब्बगत्तं फरेति;

एवम्पि मे त्वं पातुरहु दिजिन्द, माताव पुत्तं अनुकम्पमानो’’ति.

तस्सत्थो – यथा माता तनुजं अत्तनो सरीरजातं तरुणं पुत्तं सम्फस्सतं दिस्वा तं उरे निपज्जापेत्वा थञ्ञं पायेन्ती पुत्तसम्फस्सेन सब्बं अत्तनो गत्तं फरेति, नपि माता पुत्ततो भायति नपि पुत्तो मातितो, एवम्पि मे त्वं पातुरहु पातुभूतो दिजिन्द दिजराज, तस्मा माताव पुत्तं मुदुकेन हदयेन अनुकम्पमानो मं पस्स, जीवितं मे देहीति.

अथस्स सुपण्णो जीवितं देन्तो इतरं गाथमाह –

२८३.

‘‘हन्दज्ज त्वं मुञ्च वधा दुजिव्ह, तयो हि पुत्ता न हि अञ्ञो अत्थि;

अन्तेवासी दिन्नको अत्रजो च, रज्जस्सु पुत्तञ्ञतरो मे अहोसी’’ति.

तत्थ मुञ्चाति मुच्च, अयमेव वा पाठो. दुजिव्हाति तं आलपति. अञ्ञोति अञ्ञो चतुत्थो पुत्तो नाम नत्थि. अन्तेवासीति सिप्पं वा उग्गण्हमानो पञ्हं वा सुणन्तो सन्तिके निवुत्थो. दिन्नकोति ‘‘अयं ते पुत्तो होतू’’ति परेहि दिन्नो. रज्जस्सूति अभिरमस्सु. अञ्ञतरोति तीसु पुत्तेसु अञ्ञतरो अन्तेवासी पुत्तो मे त्वं जातोति दीपेति.

एवञ्च पन वत्वा आकासा ओतरित्वा तं भूमियं पतिट्ठापेसि. तमत्थं पकासेन्तो सत्था द्वे गाथा अभासि –

२८४.

‘‘इच्चेव वाक्यं विसज्जी सुपण्णो, भुम्यं पतिट्ठाय दिजो दुजिव्हं;

मुत्तज्ज त्वं सब्बभयातिवत्तो, थलूदके होहि मयाभिगुत्तो.

२८५.

‘‘आतङ्किनं यथा कुसलो भिसक्को, पिपासितानं रहदोव सीतो;

वेस्मं यथा हिमसीतट्टितानं, एवम्पि ते सरणमहं भवामी’’ति.

तत्थ इच्चेव वाक्यन्ति इति एवं वचनं वत्वा तं नागराजं विस्सज्जि. भुम्यन्ति सो सयम्पि भूमियं पतिट्ठाय दिजो तं दुजिव्हं समस्सासेन्तो मुत्तो अज्ज त्वं इतो पट्ठाय सब्बभयानि अतिवत्तो थले च उदके च मया अभिगुत्तो रक्खितो होहीति आह. आतङ्किनन्ति गिलानानं. एवम्पि तेति एवं अहं तव सरणं भवामि.

गच्छ त्वन्ति उय्योजेसि. सो नागराजा नागभवनं पाविसि. इतरोपि सुपण्णभवनं गन्त्वा ‘‘मया पण्डरकनागो सपथं कत्वा सद्दहापेत्वा विस्सज्जितो, कीदिसं नु खो मयि तस्स हदयं, वीमंसिस्सामि न’’न्ति नागभवनं गन्त्वा सुपण्णवातं अकासि. तं दिस्वा नागो ‘‘सुपण्णराजा मं गहेतुं आगतो भविस्सती’’ति मञ्ञमानो ब्यामसहस्समत्तं अत्तभावं मापेत्वा पासाणे च वालुकञ्च गिलित्वा भारियो हुत्वा नङ्गुट्ठं हेट्ठाकत्वा भोगमत्थके फणं धारयमानो निपज्जित्वा सुपण्णराजानं डंसितुकामो विय अहोसि. तं दिस्वा सुपण्णो इतरं गाथमाह –

२८६.

‘‘सन्धिं कत्वा अमित्तेन, अण्डजेन जलाबुज;

विवरिय दाठं सेसि, कुतो तं भयमागत’’न्ति.

तं सुत्वा नागराजा तिस्सो गाथा अभासि –

२८७.

‘‘सङ्केथेव अमित्तस्मिं, मित्तस्मिम्पि न विस्ससे;

अभया भयमुप्पन्नं, अपि मूलानि कन्तति.

२८८.

‘‘कथं नु विस्ससे त्यम्हि, येनासि कलहो कतो;

निच्चयत्तेन ठातब्बं, सो दिसब्भि न रज्जति.

२८९.

‘‘विस्सासये न च तं विस्सयेय्य, असङ्कितो सङ्कितो च भवेय्य;

तथा तथा विञ्ञू परक्कमेय्य, यथा यथा भावं परो न जञ्ञा’’ति.

तत्थ अभयाति अभयट्ठानभूता मित्तम्हा भयं उप्पन्नं जीवितसङ्खातानि मूलानेव कन्तति. त्यम्हीति तस्मिं. येनासीति येन सद्धिं कलहो कतो अहोसि. निच्चयत्तेनाति निच्चपटियत्तेन. सो दिसब्भि न रज्जतीति यो निच्चयत्तेन अभितिट्ठति, सो अत्तनो सत्तूहि सद्धिं विस्सासवसेन न रज्जति, ततो तेसं यथाकामकरणीयो न होतीति अत्थो. विस्सासयेति परं अत्तनि विस्सासये, तं पन सयं न विस्ससेय्य. परेन असङ्कितो अत्तना च सो सङ्कितो भवेय्य. भावं परोति यथा यथा पण्डितो परक्कमति, तथा तथा तस्स परो भावं न जानाति, तस्मा पण्डितेन वीरियं कातब्बमेवाति दीपेति.

इति ते अञ्ञमञ्ञं सल्लपित्वा समग्गा सम्मोदमाना उभोपि अचेलकस्स अस्समं अगमिंसु. तमत्थं पकासेन्तो सत्था आह –

२९०.

‘‘ते देववण्णा सुखुमालरूपा, उभो समा सुजया पुञ्ञखन्धा;

उपागमुं करम्पियं अचेलं, मिस्सीभूता अस्सवाहाव नागा’’ति.

तत्थ समाति समानरूपा सदिससण्ठाना हुत्वा. सुजयाति सुवया परिसुद्धा, अयमेव वा पाठो. पुञ्ञखन्धाति कतकुसलताय पुञ्ञक्खन्धा विय. मिस्सीभूताति हत्थेन हत्थं गहेत्वा कायमिस्सीभावं उपगता. अस्सवाहाव नागाति धुरे युत्तका रथवाहा द्वे अस्सा विय पुरिसनागा तस्स अस्समं अगमिंसु.

गन्त्वा च पन सुपण्णराजा चिन्तेसि – ‘‘अयं नागराजा अचेलकस्स जीवितं न दस्सति, एतं दुस्सीलं न वन्दिस्सामी’’ति. सो बहि ठत्वा नागराजानमेव तस्स सन्तिकं पेसेसि. तं सन्धाय सत्था इतरं गाथमाह.

२९१.

‘‘ततो हवे पण्डरको अचेलं, सयमेवुपागम्म इदं अवोच;

मुत्तज्जहं सब्बभयातिवत्तो, न हि नून तुय्हं मनसो पियम्हा’’ति.

तत्थ पियम्हाति दुस्सीलनग्गभोग्गमुसावादि नून मयं तव मनसो न पिया अहुम्हाति परिभासि.

ततो अचेलो इतरं गाथमाह –

२९२.

‘‘पियो हि मे आसि सुपण्णराजा, असंसयं पण्डरकेन सच्चं;

सो रागरत्तोव अकासिमेतं, पापकम्मं सम्पजानो न मोहा’’ति.

तत्थ पण्डरकेनाति तया पण्डरकेन सो मम पियतरो अहोसि, सच्चमेतं. सोति सो अहं तस्मिं सुपण्णे रागेन रत्तो हुत्वा एतं पापकम्मं जानन्तोव अकासिं, न मोहेन अजानन्तोति.

तं सुत्वा नागराजा द्वे गाथा अभासि –

२९३.

‘‘न मे पियं अप्पियं वापि होति, सम्पस्सतो लोकमिमं परञ्च;

सुसञ्ञतानञ्हि वियञ्जनेन, असञ्ञतो लोकमिमं चरासि.

२९४.

‘‘अरियावकासोसि अनरियोवासि, असञ्ञतो सञ्ञतसन्निकासो;

कण्हाभिजातिकोसि अनरियरूपो, पापं बहुं दुच्चरितं अचारी’’ति.

तत्थ न मेति अम्भो दुस्सीलनग्गमुसावादि पब्बजितस्स हि इमञ्च परञ्च लोकं सम्पस्सतो पियं वा मे अप्पियं वापि मेति न होति, त्वं पन सुसञ्ञतानं सीलवन्तानं ब्यञ्जनेन पब्बजितलिङ्गेन असञ्ञतो हुत्वा इमं लोकं वञ्चेन्तो चरसि. अरियावकासोसीति अरियपटिरूपकोसि . असञ्ञतोति कायादीहि असञ्ञतोसि. कण्हाभिजातिकोति काळकसभावो. अनरियरूपोति अहिरिकसभावो. अचारीति अकासि.

इति तं गरहित्वा इदानि अभिसपन्तो इमं गाथमाह –

२९५.

‘‘अदुट्ठस्स तुवं दुब्भि, दुब्भी च पिसुणो चसि;

एतेन सच्चवज्जेन, मुद्धा ते फलतु सत्तधा’’ति.

तस्सत्थो – अम्भो दुब्भि त्वं अदुट्ठस्स मित्तस्स दुब्भी चासि, पिसुणो चासि, एतेन सच्चवज्जेन मुद्धा ते सत्तधा फलतूति.

इति नागराजस्स सपन्तस्सेव अचेलकस्स सीसं सत्तधा फलि. निसिन्नट्ठानेयेवस्स भूमि विवरं अदासि. सो पथविं पविसित्वा अवीचिम्हि निब्बत्ति, नागराजसुपण्णराजानोपि अत्तनो भवनमेव अगमिंसु. सत्था तस्स पथविं पविट्ठभावं पकासेन्तो ओसानगाथमाह –

२९६.

‘‘तस्मा हि मित्तानं न दुब्भितब्बं, मित्तदुब्भा पापियो नत्थि अञ्ञो;

आसित्तसत्तो निहतो पथब्या, इन्दस्स वाक्येन हि संवरो हतो’’ति.

तत्थ तस्माति यस्मा मित्तदुब्भिकम्मस्स फरुसो विपाको, तस्मा. आसित्तसत्तोति आसित्तविसेन सत्तो. इन्दस्साति नागिन्दस्स वाक्येन. संवरोति ‘‘अहं संवरे ठितोस्मी’’ति पटिञ्ञाय एवं पञ्ञातो आजीवको हतोति.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘न, भिक्खवे, इदानेव, पुब्बेपि देवदत्तो मुसावादं कत्वा पथविं पविट्ठोयेवा’’ति वत्वा जातकं समोधानेसि – ‘‘तदा अचेलको देवदत्तो अहोसि, नागराजा सारिपुत्तो, सुपण्णराजा पन अहमेव अहोसि’’न्ति.

पण्डरनागराजजातकवण्णना अट्ठमा.

[५१९] ९. सम्बुलाजातकवण्णना

कावेधमानाति इदं सत्था जेतवने विहरन्तो मल्लिकं देविं आरब्भ कथेसि. वत्थु कुम्मासपिण्डिजातके (जा. १.७.१४२ आदयो) वित्थारितमेव. सा पन तथागतस्स तिण्णं कुम्मासपिण्डिकानं दानानुभावेन तं दिवसञ्ञेव रञ्ञो अग्गमहेसिभावं पत्वा पुब्बुट्ठायितादीहि पञ्चहि कल्याणधम्मेहि समन्नागता ञाणसम्पन्ना बुद्धुपट्ठायिका पतिदेवता अहोसि. तस्सा पतिदेवताभावो सकलनगरे पाकटो अहोसि. अथेकदिवसं धम्मसभायं कथं समुट्ठापेसुं – ‘‘आवुसो, मल्लिका देवी किर वत्तसम्पन्ना ञाणसम्पन्ना पतिदेवता’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपेसा वत्तसम्पन्ना पतिदेवतायेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्तस्स रञ्ञो सोत्थिसेनो नाम पुत्तो अहोसि. तं राजा वयप्पत्तं उपरज्जे पतिट्ठपेसि, सम्बुला नामस्स अग्गमहेसी अहोसि उत्तमरूपधरा सरीरप्पभासम्पन्ना, निवाते जलमाना दीपसिखा विय खायति. अपरभागे सोत्थिसेनस्स सरीरे कुट्ठं उप्पज्जति, वेज्जा तिकिच्छितुं नासक्खिंसु. सो भिज्जमाने कुट्ठे पटिकूलो हुत्वा विप्पटिसारं पत्वा ‘‘को मे रज्जेन अत्थो, अरञ्ञे अनाथमरणं मरिस्सामी’’ति रञ्ञो आरोचापेत्वा इत्थागारं छड्डेत्वा निक्खमि. सम्बुला बहूहि उपायेहि निवत्तियमानापि अनिवत्तित्वाव ‘‘अहं तं सामिकं अरञ्ञे पटिजग्गिस्सामी’’ति वत्वा सद्धिञ्ञेव निक्खमि. सो अरञ्ञं पविसित्वा सुलभमूलफलाफले छायूदकसम्पन्ने पदेसे पण्णसालं कत्वा वासं कप्पेसि. राजधीता तं पटिजग्गि. कथं? सा हि पातो वुट्ठाय अस्समपदं सम्मज्जित्वा पानीयपरिभोजनीयं उपट्ठपेत्वा दन्तकट्ठञ्च मुखधोवनञ्च उपनामेत्वा मुखे धोते नानाओसधानि पिसित्वा तस्स वणे मक्खेत्वा मधुरमधुरानि फलाफलानि खादापेत्वा मुखं विक्खालेत्वा हत्थेसु धोतेसु ‘‘अप्पमत्तो होहि देवा’’ति वत्वा वन्दित्वा पच्छिखणित्तिअङ्कुसके आदाय फलाफलत्थाय अरञ्ञं पविसित्वा फलाफलानि आहरित्वा एकमन्ते ठपेत्वा घटेन उदकं आहरित्वा नानाचुण्णेहि च मत्तिकाहि च सोत्थिसेनं न्हापेत्वा पुन मधुरफलाफलानि उपनामेति. परिभोगावसाने वासितपानीयं उपनेत्वा सयं फलाफलानि परिभुञ्जित्वा पदरसन्थरं संविदहित्वा तस्मिं तत्थ निपन्ने तस्स पादे धोवित्वा सीसपरिकम्मपिट्ठिपरिकम्मपादपरिकम्मानि कत्वा सयनपस्सं उपगन्त्वा निपज्जति. एतेनुपायेन सामिकं पटिजग्गि.

सा एकदिवसं अरञ्ञे फलाफलं आहरन्ती एकं गिरिकन्दरं दिस्वा सीसतो पच्छिं ओतारेत्वा कन्दरतीरे ठपेत्वा ‘‘न्हायिस्सामी’’ति ओतरित्वा हलिद्दाय सरीरं उब्बट्टेत्वा न्हत्वा सुधोतसरीरा उत्तरित्वा वाकचीरं निवासेत्वा कन्दरतीरे अट्ठासि. अथस्सा सरीरप्पभाय वनं एकोभासं अहोसि. तस्मिं खणे एको दानवो गोचरत्थाय चरन्तो तं दिस्वा पटिबद्धचित्तो हुत्वा गाथाद्वयं आह –

२९७.

‘‘का वेधमाना गिरिकन्दरायं, एका तुवं तिट्ठसि संहितूरु;

पुट्ठासि मे पाणिपमेय्यमज्झे, अक्खाहि मे नामञ्च बन्धवे च.

२९८.

‘‘ओभासयं वनं रम्मं, सीहब्यग्घनिसेवितं;

का वा त्वमसि कल्याणि, कस्स वा त्वं सुमज्झिमे;

अभिवादेमि तं भद्दे, दानवाहं नमत्थु ते’’ति.

तत्थ का वेधमानाति न्हानमत्तताय सीतभावेन कम्पमाना. संहितूरूति सम्पिण्डितूरु उत्तमऊरुलक्खणे. पाणिपमेय्यमज्झेति हत्थेन मिनितब्बमज्झे. का वा त्वन्ति का नाम वा त्वं भवसि. अभिवादेमीति वन्दामि. दानवाहन्ति अहं एको दानवो, अयं नमक्कारो तव अत्थु, अञ्जलिं ते पग्गण्हामीति अवच.

सा तस्स वचनं सुत्वा तिस्सो गाथा अभासि –

२९९.

‘‘यो पुत्तो कासिराजस्स, सोत्थिसेनोति तं विदू;

तस्साहं सम्बुला भरिया, एवं जानाहि दानव;

अभिवादेमि तं भन्ते, सम्बुलाहं नमत्थु ते.

३००.

‘‘वेदेहपुत्तो भद्दन्ते, वने वसति आतुरो;

तमहं रोगसम्मत्तं, एका एकं उपट्ठहं.

३०१.

‘‘अहञ्च वनमुञ्छाय, मधुमंसं मिगाबिलं;

यदाहरामि तं भक्खो, तस्स नूनज्ज नाधती’’ति.

तत्थ वेदेहपुत्तोति वेदेहराजधीताय पुत्तो. रोगसम्मत्तन्ति रोगपीळितं. उपट्ठहन्ति उपट्ठहामि पटिजग्गामि. ‘‘उपट्ठिता’’तिपि पाठो. वनमुञ्छायाति वनं उञ्छेत्वा उञ्छाचरियं चरित्वा. मधुमंसन्ति निम्मक्खिकं मधुञ्च मिगाबिलमंसञ्च सीहब्यग्घमिगेहि खादितमंसतो अतिरित्तकोट्ठासं. तं भक्खोति यं अहं आहरामि, तं भक्खोव सो मम सामिको. तस्स नूनज्जाति तस्स मञ्ञे अज्ज आहारं अलभमानस्स सरीरं आतपे पक्खित्तपदुमं विय नाधति उपतप्पति मिलायति.

ततो परं दानवस्स च तस्सा च वचनपटिवचनगाथायो होन्ति –

३०२.

‘‘किं वने राजपुत्तेन, आतुरेन करिस्ससि;

सम्बुले परिचिण्णेन, अहं भत्ता भवामि ते.

३०३.

‘‘सोकट्टाय दुरत्ताय, किं रूपं विज्जते मम;

अञ्ञं परियेस भद्दन्ते, अभिरूपतरं मया.

३०४.

‘‘एहिमं गिरिमारुय्ह, भरिया मे चतुस्सता;

तासं त्वं पवरा होहि, सब्बकामसमिद्धिनी.

३०५.

‘‘नून तारकवण्णाभे, यं किञ्चि मनसिच्छसि;

सब्बं तं पचुरं मय्हं, रमस्स्वज्ज मया सह.

३०६.

‘‘नो चे तुवं महेसेय्यं, सम्बुले कारयिस्ससि;

अलं त्वं पातरासाय, पण्हे भक्खा भविस्ससि.

३०७.

‘‘तञ्च सत्तजटो लुद्दो, कळारो पुरिसादको;

वने नाथं अपस्सन्तिं, सम्बुलं अग्गही भुजे.

३०८.

‘‘अधिपन्ना पिसाचेन, लुद्देनामिसचक्खुना;

सा च सत्तुवसं पत्ता, पतिमेवानुसोचति.

३०९.

‘‘न मे इदं तथा दुक्खं, यं मं खादेय्य रक्खसो;

यञ्च मे अय्यपुत्तस्स, मनो हेस्सति अञ्ञथा.

३१०.

‘‘न सन्ति देवा पवसन्ति नून, न हि नून सन्ति इध लोकपाला;

सहसा करोन्तानमसञ्ञतानं, न हि नून सन्ति पटिसेधितारो’’ति.

तत्थ परिचिण्णेनाति तेन आतुरेन परिचिण्णेन किं करिस्ससि. सोकट्टायाति सोकातुराय. ‘‘सोकट्ठाया’’तिपि पाठो, सोके ठितायाति अत्थो. दुरत्तायाति दुग्गतकपणभावप्पत्ताय अत्तभावाय. एहिमन्ति मा त्वं दुरत्ताम्हीति चिन्तयि, एतं मम गिरिम्हि दिब्बविमानं, एहि इमं गिरिं आरुह. चतुस्सताति तस्मिं मे विमाने अपरापि चतुस्सता भरियायो अत्थि. सब्बं तन्ति यं किञ्चि उपभोगपरिभोगवत्थाभरणादिकं इच्छसि, सब्बं तं नून मय्हं पचुरं बहुं सुलभं, तस्मा मा कपणाम्हीति चिन्तयि, एहि मया सह रमस्सूति वदति.

महेसेय्यन्ति, ‘‘भद्दे, सम्बुले नो चे मे त्वं महेसिभावं कारेस्ससि, परियत्ता त्वं मम पातरासाय, तेन तं बलक्कारेन विमानं नेस्सामि, तत्र मं असङ्गण्हन्ती मम स्वे पातोव भक्खा भविस्ससी’’ति एवं वत्वा सो सत्तहि जटाहि समन्नागतो लुद्दको दारुणो निक्खन्तदन्तो तं तस्मिं वने किञ्चि अत्तनो नाथं अपस्सन्तिं सम्बुलं भुजे अग्गहेसि. अधिपन्नाति अज्झोत्थटा. आमिसचक्खुनाति किलेसलोलेन. पतिमेवाति अत्तनो अचिन्तेत्वा पतिमेव अनुसोचति. मनो हेस्सतीति मं चिरायन्तिं विदित्वा अञ्ञथा चित्तं भविस्सति. न सन्ति देवाति इदं सा दानवेन भुजे गहिता देवतुज्झापनं करोन्ती आह. लोकपालाति एवरूपानं सीलवन्तीनं पतिदेवतानं पालका लोकपाला नून इध लोके न सन्तीति परिदेवति.

अथस्सा सीलतेजेन सक्कस्स भवनं कम्पि, पण्डुकम्बलसिलासनं उण्हाकारं दस्सेसि. सक्को आवज्जेन्तो तं कारणं ञत्वा वजिरं आदाय वेगेन गन्त्वा दानवस्स मत्थके ठत्वा इतरं गाथमाह –

३११.

‘‘इत्थीनमेसा पवरा यसस्सिनी, सन्ता समा अग्गिरिवुग्गतेजा;

तञ्चे तुवं रक्खसादेसि कञ्ञं, मुद्धा च हि सत्तधा ते फलेय्य;

मा त्वं दही मुञ्च पतिब्बताया’’ति.

तत्थ सन्ताति उपसन्ता, अथ वा पण्डिता ञाणसम्पन्ना. समाति कायविसमादिविरहिता. अदेसीति खादसि. फलेय्याति इमिना मे इन्दवजिरेन पहरित्वा मुद्धा भिज्जेथ. मा त्वं दहीति त्वं इमं पतिब्बतं मा तापेय्यासीति.

तं सुत्वा दानवो सम्बुलं विस्सज्जेसि. सक्को ‘‘पुनपि एस एवरूपं करेय्या’’ति चिन्तेत्वा दानवं देवसङ्खलिकाय बन्धित्वा पुन अनागमनाय ततिये पब्बतन्तरे विस्सज्जेसि, राजधीतरं अप्पमादेन ओवदित्वा सकट्ठानमेव गतो. राजधीतापि अत्थङ्गते सूरिये चन्दालोकेन अस्समं पापुणि. तमत्थं पकासेन्तो सत्था अट्ठ गाथा अभासि –

३१२.

‘‘सा च अस्सममागच्छि, पमुत्ता पुरिसादका;

नीळं पळिनं सकुणीव, गतसिङ्गंव आलयं.

३१३.

‘‘सा तत्थ परिदेवेसि, राजपुत्ती यसस्सिनी;

सम्बुला उतुमत्तक्खा, वने नाथं अपस्सन्ती.

३१४.

‘‘समणे ब्राह्मणे वन्दे, सम्पन्नचरणे इसे;

राजपुत्तं अपस्सन्ती, तुम्हंम्हि सरणं गता.

३१५.

‘‘वन्दे सीहे च ब्यग्घे च, ये च अञ्ञे वने मिगा;

राजपुत्तं अपस्सन्ती, तुम्हंम्हि सरणं गता.

३१६.

‘‘तिणा लतानि ओसझो, पब्बतानि वनानि च;

राजपुत्तं अपस्सन्ती, तुम्हंम्हि सरणं गता.

३१७.

‘‘वन्दे इन्दीवरीसामं, रत्तिं नक्खत्तमालिनिं;

राजपुत्तं अपस्सन्ती, तुम्हंम्हि सरणं गता.

३१८.

‘‘वन्दे भागीरथिं गङ्गं, सवन्तीनं पटिग्गहं;

राजपुत्तं अपस्सन्ती, तुम्हंम्हि सरणं गता.

३१९.

‘‘वन्दे अहं पब्बतराजसेट्ठं, हिमवन्तं सिलुच्चयं;

राजपुत्तं अपस्सन्ती, तुम्हंम्हि सरणं गता’’ति.

तत्थ नीळं पळिनं सकुणीवाति यथा सकुणिका मुखतुण्डकेन गोचरं गहेत्वा केनचि उपद्दवेन सकुणपोतकानं पळिनत्ता पळिनं सकुणिनीळं आगच्छेय्य, यथा वा गतसिङ्गं निक्खन्तवच्छकं आलयं सुञ्ञं वच्छकसालं वच्छगिद्धिनी धेनु आगच्छेय्य, एवं सुञ्ञं अस्समं आगच्छीति अत्थो. तदा हि सोत्थिसेनो सम्बुलाय चिरमानाय ‘‘इत्थियो नाम लोला, पच्चामित्तम्पि मे गहेत्वा आगच्छेय्या’’ति परिसङ्कन्तो पण्णसालतो निक्खमित्वा गच्छन्तरं पविसित्वा निसीदि. तेनेतं वुत्तं. उतुमत्तक्खाति सोकवेगसञ्जातेन उण्हेन उतुना मन्दलोचना. अपस्सन्तीति तस्मिं वने नाथं अत्तनो पतिं अपस्सन्ती इतो चितो च सन्धावमाना परिदेवेसि.

तत्थ समणे ब्राह्मणेति समितपापबाहितपापे समणे ब्राह्मणे. सम्पन्नचरणेति सह सीलेन अट्ठन्नं समापत्तीनं वसेन च सम्पन्नचरणे इसे वन्देति एवं वत्वा राजपुत्तं अपस्सन्ती तुम्हाकं सरणं गता अम्हि. सचे मे सामिकस्स निसिन्नट्ठानं जानाथ, आचिक्खथाति परिदेवेसीति अत्थो. सेसगाथासुपि एसेव नयो. तिणा लतानि ओसझोति अन्तोफेग्गुबहिसारतिणानि च लतानि च अन्तोसारओसधियो च. इमं गाथं तिणादीसु निब्बत्तदेवता सन्धायाह. इन्दीवरीसामन्ति इन्दीवरीपुप्फसमानवण्णं. नक्खत्तमालिनिन्ति नक्खत्तपटिपाटिसमन्नागतं. तुम्हंम्हीति रत्तिं सन्धाय तम्पि अम्हीति आह. भागीरथिं गङ्गन्ति एवंपरियायनामिकं गङ्गं. सवन्तीनन्ति अञ्ञासं बहूनं नदीनं पटिग्गाहिकं. गङ्गाय निब्बत्तदेवतं सन्धायेवमाह. हिमवन्तेपि एसेव नयो.

तं एवं परिदेवमानं दिस्वा सोत्थिसेनो चिन्तेसि – ‘‘अयं अतिविय परिदेवति, न खो पनस्सा भावं जानामि, सचे मयि सिनेहेन एवं करोति , हदयम्पिस्सा फलेय्य, परिग्गण्हिस्सामि ताव न’’न्ति गन्त्वा पण्णसालद्वारे निसीदि. सापि परिदेवमानाव पण्णसालद्वारं गन्त्वा तस्स पादे वन्दित्वा ‘‘कुहिं गतोसि, देवा’’ति आह. अथ नं सो, ‘‘भद्दे , त्वं अञ्ञेसु दिवसेसु न इमाय वेलाय आगच्छसि, अज्ज अतिसायं आगतासी’’ति पुच्छन्तो गाथमाह –

३२०.

‘‘अतिसायं वतागञ्छि, राजपुत्ति यसस्सिनि;

केन नुज्ज समागच्छि, को ते पियतरो मया’’ति.

अथ नं सा ‘‘अहं, अय्यपुत्त, फलाफलानि आदाय आगच्छन्ती एकं दानवं पस्सिं, सो मयि पटिबद्धचित्तो हुत्वा मं हत्थे गण्हित्वा ‘सचे मम वचनं न करोसि, खादिस्सामि त’न्ति आह, अहं ताय वेलाय तञ्ञेव अनुसोचन्ती एवं परिदेवि’’न्ति वत्वा गाथमाह –

३२१.

‘‘इदं खोहं तदावोचं, गहिता तेन सत्तुना;

न मे इदं तथा दुक्खं, यं मं खादेय्य रक्खसो;

यञ्च मे अय्यपुत्तस्स, मनो हेस्सति अञ्ञथा’’ति.

अथस्स सेसम्पि पवत्तिं आरोचेन्ती ‘‘तेन पनाहं, देव, दानवेन गहिता अत्तानं विस्सज्जापेतुं असक्कोन्ती देवतुज्झापनकम्मं अकासिं, अथ सक्को वजिरहत्थो आगन्त्वा आकासे ठितो दानवं सन्तज्जेत्वा मं विस्सज्जापेत्वा तं देवसङ्खलिकाय बन्धित्वा ततिये पब्बतन्तरे खिपित्वा पक्कामि, एवाहं सक्कं निस्साय जीवितं लभि’’न्ति आह. तं सुत्वा सोत्थिसेनो, ‘‘भद्दे, होतु, मातुगामस्स अन्तरे सच्चं नाम दुल्लभं, हिमवन्ते हि बहू वनचरकतापसविज्जाधरादयो सन्ति, को तुय्हं सद्दहिस्सती’’ति वत्वा गाथमाह –

३२२.

‘‘चोरीनं बहुबुद्धीनं, यासु सच्चं सुदुल्लभं;

थीनं भावो दुराजानो, मच्छस्सेवोदके गत’’न्ति.

सा तस्स वचनं सुत्वा, ‘‘अय्यपुत्त, अहं तं असद्दहन्तं मम सच्चबलेनेव तिकिच्छिस्सामी’’ति उदकस्स कलसं पूरेत्वा सच्चकिरियं कत्वा तस्स सीसे उदकं आसिञ्चन्ती गाथमाह –

३२३.

‘‘तथा मं सच्चं पालेतु, पालयिस्सति चे ममं;

यथाहं नाभिजानामि, अञ्ञं पियतरं तया;

एतेन सच्चवज्जेन, ब्याधि ते वूपसम्मतू’’ति.

तत्थ तथा-सद्दो ‘‘चे मम’’न्ति इमिना सद्धिं योजेतब्बो. इदं वुत्तं होति – यथाहं वदामि, तथा चे मम वचनं सच्चं, अथ मं इदानिपि पालेतु, आयतिम्पि पालेस्सति, इदानि मे वचनं सुणाथ ‘‘यथाहं नाभिजानामी’’ति. पोत्थकेसु पन ‘‘तथा मं सच्चं पालेती’’ति लिखितं, तं अट्ठकथायं नत्थि.

एवं ताय सच्चकिरियं कत्वा उदके आसित्तमत्तेयेव सोत्थिसेनस्स कुट्ठं अम्बिलेन धोतं विय तम्बमलं तावदेव अपगच्छि. ते कतिपाहं तत्थ वसित्वा अरञ्ञा निक्खम्म बाराणसिं पत्वा उय्यानं पविसिंसु. राजा तेसं आगतभावं ञत्वा उय्यानं गन्त्वा तत्थेव सोत्थिसेनस्स छत्तं उस्सापेत्वा सम्बुलं अग्गमहेसिट्ठाने अभिसिञ्चापेत्वा नगरं पवेसेत्वा सयं इसिपब्बज्जं पब्बजित्वा उय्याने वासं कप्पेसि, राजनिवेसनेयेव च निबद्धं भुञ्जि. सोत्थिसेनोपि सम्बुलाय अग्गमहेसिट्ठानमत्तमेव अदासि, न पुनस्सा कोचि सक्कारो अहोसि, अत्थिभावम्पिस्सा न अञ्ञासि, अञ्ञाहेव इत्थीहि सद्धिं अभिरमि. सम्बुला सपत्तिदोसवसेन किसा अहोसि उपण्डुपण्डुकजाता धमनीसन्थतगत्ता. सा एकदिवसं सोकविनोदनत्थं भुञ्जितुं आगतस्स ससुरतापसस्स सन्तिकं गन्त्वा तं कतभत्तकिच्चं वन्दित्वा एकमन्तं निसीदि. सो तं मिलातिन्द्रियं दिस्वा गाथमाह –

३२४.

‘‘ये कुञ्जरा सत्तसता उळारा, रक्खन्ति रत्तिन्दिवमुय्युतावुधा;

धनुग्गहानञ्च सतानि सोळस, कथंविधे पस्ससि भद्दे सत्तवो’’ति.

तस्सत्थो – भद्दे, सम्बुले ये अम्हाकं सत्तसता कुञ्जरा, तेसञ्ञेव खन्धगतानं योधानं वसेन उय्युत्तावुधा, अपरानि च सोळसधनुग्गहसतानि रत्तिन्दिवं बाराणसिं रक्खन्ति. एवं सुरक्खिते नगरे कथंविधे त्वं सत्तवो पस्ससि. भद्दे, यस्सा तव सासङ्का सप्पटिभया अरञ्ञा आगतकालेपि पभासम्पन्नं सरीरं, इदानि पन मिलाता पण्डुपलासवण्णा अतिविय किलन्तिन्द्रियासि, कस्स नाम त्वं भायसी’’ति पुच्छि.

सा तस्स वचनं सुत्वा ‘‘पुत्तो ते, देव, मयि न पुरिमसदिसो’’ति वत्वा पञ्च गाथा अभासि –

३२५.

‘‘अलङ्कतायो पदुमुत्तरत्तचा, विरागिता पस्सति हंसगग्गरा;

तासं सुणित्वा मितगीतवादितं, न दानि मे तात तथा यथा पुरे.

३२६.

‘‘सुवण्णसंकच्चधरा सुविग्गहा, अलङ्कता मानुसियच्छरूपमा;

सेनोपिया तात अनिन्दितङ्गियो, खत्तियकञ्ञा पटिलोभयन्ति नं.

३२७.

‘‘सचे अहं तात तथा यथा पुरे, पतिं तमुञ्छाय पुना वने भरे;

सम्मानये मं न च मं विमानये, इतोपि मे तात ततो वरं सिया.

३२८.

‘‘यमन्नपाने विपुलस्मि ओहिते, नारी विमट्ठाभरणा अलङ्कता;

सब्बङ्गुपेता पतिनो च अप्पिया, अबज्झ तस्सा मरणं ततो वरं.

३२९.

‘‘अपि चे दलिद्दा कपणा अनाळ्हिया, कटादुतीया पतिनो च सा पिया;

सब्बङ्गुपेतायपि अप्पियाय, अयमेव सेय्या कपणापि या पिया’’ति.

तत्थ पदुमुत्तरत्तचाति पदुमगब्भसदिसउत्तरत्तचा. सब्बासं सरीरतो सुवण्णपभा निच्छरन्तीति दीपेति. विरागिताति विलग्गसरीरा, तनुमज्झाति अत्थो. हंसगग्गराति एवरूपा हंसा विय मधुरस्सरा नारियो पस्सति. तासन्ति सो तव पुत्तो तासं नारीनं मितगीतवादितादीनि सुणित्वा इदानि मे, तात, यथा पुरे, तथा न पवत्ततीति वदति. सुवण्णसंकच्चधराति सुवण्णमयसंकच्चालङ्कारधरा. अलङ्कताति नानालङ्कारपटिमण्डिता. मानुसियच्छरूपमाति मानुसियो अच्छरूपमा. सेनोपियाति सोत्थिसेनस्स पिया. पटिलोभयन्ति नन्ति नं तव पुत्तं पटिलोभयन्ति.

सचे अहन्ति, तात, यथा पुरे सचे अहं पुनपि तं पतिं तथेव कुट्ठरोगेन वनं पविट्ठं उञ्छाय तस्मिं वने भरेय्यं, पुनपि मं सो सम्मानेय्य न विमानेय्य, ततो मे इतोपि बाराणसिरज्जतो तं अरञ्ञमेव वरं सिया सपत्तिदोसेन सुस्सन्तियाति दीपेति. यमन्नपानेति यं अन्नपाने. ओहितेति ठपिते पटियत्ते. इमिना बहुन्नपानघरं दस्सेति. अयं किरस्सा अधिप्पायो – या नारी विपुलन्नपाने घरे एकिकाव असपत्ति समाना विमट्ठाभरणा नानालङ्कारेहि अलङ्कता सब्बेहि गुणङ्गेहि उपेता पतिनो च अप्पिया होति, अबज्झ गीवाय वल्लिया वा रज्जुया वा बन्धित्वा तस्सा ततो घरावासतो मरणमेव वरतरन्ति. अनाळ्हीयाति अनाळ्हा. कटादुतीयाति निपज्जनकटसारकदुतिया. सेय्याति कपणापि समाना या पतिनो पिया, अयमेव उत्तमाति.

एवं ताय अत्तनो परिसुस्सनकारणे तापसस्स कथिते तापसो राजानं पक्कोसापेत्वा ‘‘तात, सोत्थिसेन तयि कुट्ठरोगाभिभूते अरञ्ञं पविसन्ते तया सद्धिं पविसित्वा तं उपट्ठहन्ती अत्तनो सच्चबलेन तव रोगं वूपसमेत्वा या ते रज्जे पतिट्ठानकारणमकासि, तस्सा नाम त्वं नेव ठितट्ठानं, न निसिन्नट्ठानं जानासि, अयुत्तं ते कतं, मित्तदुब्भिकम्मं नामेतं पापक’’न्ति वत्वा पुत्तं ओवदन्तो गाथमाह –

३३०.

‘‘सुदुल्लभित्थी पुरिसस्स या हिता, भत्तित्थिया दुल्लभो यो हितो च;

हिता च ते सीलवती च भरिया, जनिन्द धम्मं चर सम्बुलाया’’ति.

तस्सत्थो – तात, या पुरिसस्स हिता मुदुचित्ता अनुकम्पिका इत्थी, यो च भत्ता इत्थिया हितो कतगुणं जानाति, उभोपेते सुदुल्लभा. अयञ्च सम्बुला तुय्हं हिता चेव सीलसम्पन्ना च, तस्मा एतिस्सा धम्मं चर, कतगुणं जानित्वा मुदुचित्तो होहि, चित्तमस्सा परितोसेहीति.

एवं सो पुत्तस्स ओवादं दत्वा उट्ठायासना पक्कामि. राजा पितरि गते सम्बुलं पक्कोसापेत्वा, ‘‘भद्दे, एत्तकं कालं मया कतं दोसं खम, इतो पट्ठाय सब्बिस्सरियं तुय्हमेव दम्मी’’ति वत्वा ओसानगाथमाह –

३३१.

‘‘सचे तुवं विपुले लद्धभोगे, इस्सावतिण्णा मरणं उपेसि;

अहञ्च ते भद्दे इमा राजकञ्ञा, सब्बे ते वचनकरा भवामा’’ति.

तस्सत्थो – भद्दे, सम्बुले सचे त्वं रतनरासिम्हि ठपेत्वा अभिसित्ता अग्गमहेसिट्ठानवसेन विपुले भोगे लभित्वापि इस्साय ओतिण्णा मरणं उपेसि, अहञ्च इमा च राजकञ्ञा सब्बे तव वचनकरा भवाम, त्वं यथाधिप्पायं इमं रज्जं विचारेहीति सब्बिस्सरियं तस्सा अदासि.

ततो पट्ठाय उभो समग्गवासं वसन्ता दानादीनि पुञ्ञानि करित्वा यथाकम्मं गमिंसु. तापसो झानाभिञ्ञायो निब्बत्तेत्वा ब्रह्मलोकूपगो अहोसि.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘न, भिक्खवे, इदानेव, पुब्बेपि मल्लिका पतिदेवतायेवा’’ति वत्वा जातकं समोधानेसि ‘‘तदा सम्बुला मल्लिका अहोसि, सोत्थिसेनो कोसलराजा, पिता तापसो पन अहमेव अहोसि’’न्ति.

सम्बुलाजातकवण्णना नवमा.

[५२०] १०. गन्धतिन्दुकजातकवण्णना

अप्पमादोति इदं सत्था जेतवने विहरन्तो राजोवादं आरब्भ कथेसि. राजोवादो हेट्ठा वित्थारितोव. अतीते पन कपिलरट्ठे उत्तरपञ्चालनगरे पञ्चालो नाम राजा अगतिगमने ठितो अधम्मेन पमत्तो रज्जं कारेसि. अथस्स अमच्चादयो सब्बेपि अधम्मिकाव जाता. बलिपीळिता रट्ठवासिनो पुत्तदारे आदाय अरञ्ञे मिगा विय चरिंसु, गामट्ठाने गामो नाम नाहोसि. मनुस्सा राजपुरिसानं भयेन दिवा गेहे वसितुं असक्कोन्ता गेहानि कण्टकसाखाहि परिक्खिपित्वा गेहे रत्तिं वसित्वा अरुणे उग्गच्छन्तेयेव अरञ्ञं पविसन्ति. दिवा राजपुरिसा विलुम्पन्ति, रत्तिं चोरा. तदा बोधिसत्तो बहिनगरे गन्धतिन्दुकरुक्खे देवता हुत्वा निब्बत्ति, अनुसंवच्छरं रञ्ञो सन्तिका सहस्सग्घनकं बलिकम्मं लभति. सो चिन्तेसि – ‘‘अयं राजा पमत्तो रज्जं कारेति, सकलरट्ठं विनस्सति, ठपेत्वा मं अञ्ञो राजानं पतिरूपे निवेसेतुं समत्थो नाम नत्थि, उपकारको चापि मे अनुसंवच्छरं सहस्सग्घनकबलिना पूजेति, ओवदिस्सामि न’’न्ति.

सो रत्तिभागे रञ्ञो सिरिगब्भं पविसित्वा उस्सीसकपस्से ठत्वा ओभासं विस्सज्जेत्वा आकासे अट्ठासि. राजा तं बालसूरियं विय जलमानं दिस्वा ‘‘कोसि त्वं, केन वा कारणेन इधागतोसी’’ति पुच्छि. सो तस्स वचनं सुत्वा, ‘‘महाराज, अहं गन्धतिन्दुकदेवता, ‘तुय्हं ओवादं दस्सामी’ति आगतोम्ही’’ति आह. ‘‘किं नाम ओवादं दस्ससी’’ति एवं वुत्ते महासत्तो, ‘‘महाराज, त्वं पमत्तो हुत्वा रज्जं कारेसि, तेन ते सकलरट्ठं हतविलुत्तं विय विनट्ठं, राजानो नाम पमादेन रज्जं कारेन्ता सकलरट्ठस्स सामिनो न होन्ति, दिट्ठेव धम्मे विनासं पत्वा सम्पराये पुन महानिरये निब्बत्तन्ति. तेसु च पमादं आपन्नेसु अन्तोजना बहिजनापिस्स पमत्ताव होन्ति, तस्मा रञ्ञा अतिरेकेन अप्पमत्तेन भवितब्ब’’न्ति वत्वा धम्मदेसनं पट्ठपेन्तो इमा एकादस गाथा आह –

३३२.

‘‘अप्पमादो अमतपदं, पमादो मच्चुनो पदं;

अप्पमत्ता न मीयन्ति, ये पमत्ता यथा मता.

३३३.

‘‘मदा पमादो जायेथ, पमादा जायते खयो;

खया पदोसा जायन्ति, मा मदो भरतूसभ.

३३४.

‘‘बहू हि खत्तिया जीना, अत्थं रट्ठं पमादिनो;

अथोपि गामिनो गामा, अनगारा अगारिनो.

३३५.

‘‘खत्तियस्स पमत्तस्स, रट्ठस्मिं रट्ठवड्ढन;

सब्बे भोगा विनस्सन्ति, रञ्ञो तं वुच्चते अघं.

३३६.

‘‘नेस धम्मो महाराज, अतिवेलं पमज्जसि;

इद्धं फीतं जनपदं, चोरा विद्धंसयन्ति नं.

३३७.

‘‘न ते पुत्ता भविस्सन्ति, न हिरञ्ञं न धानियं;

रट्ठे विलुप्पमानम्हि, सब्बभोगेहि जीयसि.

३३८.

‘‘सब्बभोगा परिजिण्णं, राजानं वापि खत्तियं;

ञातिमित्ता सुहज्जा च, न तं मञ्ञन्ति मानियं.

३३९.

‘‘हत्थारोहा अनीकट्ठा, रथिका पत्तिकारका;

तमेवमुपजीवन्ता, न तं मञ्ञन्ति मानियं.

३४०.

‘‘असंविहितकम्मन्तं , बालं दुम्मन्तिमन्तिनं;

सिरी जहति दुम्मेधं, जिण्णंव उरगो तचं.

३४१.

‘‘सुसंविहितकम्मन्तं, कालुट्ठायिं अतन्दितं;

सब्बे भोगाभिवड्ढन्ति, गावो सउसभामिव.

३४२.

‘‘उपस्सुतिं महाराज, रट्ठे जनपदे चर;

तत्थ दिस्वा च सुत्वा च, ततो तं पटिपज्जसी’’ति.

तत्थ अप्पमादोति सतिया अविप्पवासो. अमतपदन्ति अमतस्स निब्बानस्स पदं अधिगमकारणं. मच्चुनो पदन्ति मरणस्स कारणं. पमत्ता हि विपस्सनं अवड्ढेत्वा अप्पटिसन्धिकभावं पत्तुं असक्कोन्ता पुनप्पुनं संसारे जायन्ति चेव मीयन्ति च, तस्मा पमादो मच्चुनो पदं नाम . न मीयन्तीति विपस्सनं वड्ढेत्वा अप्पटिसन्धिकभावं पत्ता पुन संसारे अनिब्बत्तत्ता न मीयन्ति नाम. ये पमत्ताति, महाराज, ये पुग्गला पमत्ता, ते यथा मता, तथेव दट्ठब्बा. कस्मा? अकिच्चसाधनताय. मतस्सपि हि ‘‘अहं दानं दस्सामि, सीलं रक्खिस्सामि, उपोसथकम्मं करिस्सामि, कल्याणकम्मं पूरेस्सामी’’ति आभोगो वा पत्थना वा परियुट्ठानं वा नत्थि अपगतविञ्ञाणत्ता, पमत्तस्सपि अप्पमादाभावाति तस्मा उभोपेते एकसदिसाव.

मदाति, महाराज, आरोग्ययोब्बनजीवितमदसङ्खाता तिविधा मदा पमादो नाम जायति. सो मदप्पत्तो पमादापन्नो पाणातिपातादीनि पापकम्मानि करोति. अथ नं राजानो छिन्दापेन्ति वा हनापेन्ति वा, सब्बं वा धनमस्स हरन्ति, एवमस्स पमादा ञातिधनजीवितक्खयो जायति. पुन सो धनक्खयं वा यसक्खयं वा पत्तो जीवितुं असक्कोन्तो जीवितवुत्तत्थाय कायदुच्चरितादीनि करोति, इच्चस्स खया पदोसा जायन्ति, तेन तं वदामि मा मदो भरतूसभाति, रट्ठभारकजेट्ठक भरतूसभ मा पमादमापज्जीति अत्थो. अत्थं रट्ठन्ति जनपदवासीनं वुद्धिञ्चेव सकलरट्ठञ्च बहू पमादिनो जीना. तेसं आविभावत्थाय खन्तिवादिजातक-मातङ्गजातक-भरुजातक-सरभङ्गजातक-चेतियजातकानि कथेतब्बानि. गामिनोति गामभोजकापि ते गामापि बहू पमाददोसेन जीना परिहीना विनट्ठा. अनगारा अगारिनोति पब्बजितापि पब्बजितपटिपत्तितो, गिहीपि घरावासतो चेव धनधञ्ञादीहि च बहू जीना परिहीनाति वदति. तं वुच्चते अघन्ति, महाराज, यसभोगपरिहानि नामेतं रञ्ञो दुक्खं वुच्चति. भोगाभावेन हि निद्धनस्स यसो हायति, हीनयसो महन्तं कायिकचेतसिकदुक्खं पापुणाति.

नेस धम्मोति, महाराज, एस पोराणकराजूनं धम्मो न होति. इद्धं फीतन्ति अन्नपानादिना समिद्धं हिरञ्ञसुवण्णादिना फीतं पुप्फितं. न ते पुत्ताति, महाराज, पवेणिपालका ते पुत्ता न भविस्सन्ति. रट्ठवासिनो हि ‘‘अधम्मिकरञ्ञो एस पुत्तो, किं अम्हाकं वुड्ढिं करिस्सति, नास्स छत्तं दस्सामा’’ति छत्तं न देन्ति. एवमेतेसं पवेणिपालका पुत्ता न होन्ति नाम. परिजिण्णन्ति परिहीनं. राजानं वापीति सचेपि सो राजा होति, अथ नं राजानं समानम्पि. मानियन्ति ‘‘अयं राजा’’ति गरुचित्तेन सम्मानेतब्बं कत्वा न मञ्ञन्ति. उपजीवन्ताति उपनिस्साय जीवन्तापि एते एत्तका जना गरुचित्तेन मञ्ञितब्बं न मञ्ञन्ति. किंकारणा? अधम्मिकभावेन.

सिरीति यसविभवो. तचन्ति यथा उरगो जिण्णतचं जिगुच्छन्तो जहति, न पुन ओलोकेति, एवं तादिसं राजानं सिरी जहति. सुसंविहितकम्मन्तन्ति कायद्वारादीहि पापकम्मं अकरोन्तं. अभिवड्ढन्तीति अभिमुखं गच्छन्ता वड्ढन्ति. सउसभामिवाति सउसभा इव. अप्पमत्तस्स हि सउसभजेट्ठको गोगणो विय भोगा वड्ढन्ति. उपस्सुतिन्ति जनपदचारित्तसवनाय चारिकं अत्तनो सकलरट्ठे च जनपदे च चर. तत्थाति तस्मिं रट्ठे चरन्तो दट्ठब्बं दिस्वा सोतब्बं सुत्वा अत्तनो गुणागुणं पच्चक्खं कत्वा ततो अत्तनो हितपटिपत्तिं पटिपज्जिस्ससीति.

इति महासत्तो एकादसहि गाथाहि राजानं ओवदित्वा ‘‘गच्छ पपञ्चं अकत्वा परिग्गण्ह रट्ठं, मा नासयी’’ति वत्वा सकट्ठानमेव गतो. राजापि तस्स वचनं सुत्वा संवेगप्पत्तो पुनदिवसे रज्जं अमच्चे पटिच्छापेत्वा पुरोहितेन सद्धिं कालस्सेव पाचीनद्वारेन नगरा निक्खमित्वा योजनमत्तं गतो. तत्थेको गामवासी महल्लको अटवितो कण्टकसाखं आहरित्वा गेहद्वारं परिक्खिपित्वा पिदहित्वा पुत्तदारं आदाय अरञ्ञं पविसित्वा सायं राजपुरिसेसु पक्कन्तेसु अत्तनो घरं आगच्छन्तो गेहद्वारे पादे कण्टकेन विद्धो उक्कुटिकं निसीदित्वा कण्टकं नीहरन्तो –

३४३.

‘‘एवं वेदेतु पञ्चालो, सङ्गामे सरमप्पितो;

यथाहमज्ज वेदेमि, कण्टकेन समप्पितो’’ति. –

इमाय गाथाय राजानं अक्कोसि. तं पनस्स अक्कोसनं बोधिसत्तानुभावेन अहोसि. बोधिसत्तेन अधिग्गहितोव सो अक्कोसीति वेदितब्बो. तस्मिं पन समये राजा च पुरोहितो च अञ्ञातकवेसेन तस्स सन्तिकेव अट्ठंसु. अथस्स वचनं सुत्वा पुरोहितो इतरं गाथमाह –

३४४.

‘‘जिण्णो दुब्बलचक्खूसि, न रूपं साधु पस्ससि;

किं तत्थ ब्रह्मदत्तस्स, यं तं मग्गेय्य कण्टको’’ति.

तत्थ मग्गेय्याति विज्झेय्य. इदं वुत्तं होति – यदि त्वं अत्तनो अब्यत्तताय कण्टकेन विद्धो, को एत्थ रञ्ञो दोसो. येन राजानं अक्कोसि, किं ते रञ्ञा कण्टको ओलोकेत्वाव आचिक्खितब्बोति.

तं सुत्वा महल्लको तिस्सो गाथा अभासि –

३४५.

‘‘बह्वेत्थ ब्रह्मदत्तस्स, सोहं मग्गस्मि ब्राह्मण;

अरक्खिता जानपदा, अधम्मबलिना हता.

३४६.

‘‘रत्तिञ्हि चोरा खादन्ति, दिवा खादन्ति तुण्डिया;

रट्ठस्मिं कूटराजस्स, बहु अधम्मिको जनो.

३४७.

‘‘एतादिसे भये जाते, भयट्टा तात माणवा;

निल्लेनकानि कुब्बन्ति, वने आहत्व कण्टक’’न्ति.

तत्थ बह्वेत्थाति, ब्राह्मण, सोहं सकण्टके मग्गे पतितो सन्निसिन्नो, बहु एत्थ ब्रह्मदत्तस्स दोसो, त्वं एत्तकं कालं रञ्ञो दोसेन मम सकण्टके मग्गे विचरणभावं न जानासि. तस्स हि अरक्खिता जानपदा…पे… कण्टकन्ति. तत्थ खादन्तीति विलुम्पन्ति. तुण्डियाति वधबन्धादीहि पीळेत्वा अधम्मेन बलिसाधका. कूटराजस्साति पापरञ्ञो. अधम्मिकोति पटिच्छन्नकम्मन्तो. ताताति पुरोहितं आलपति. माणवाति मनुस्सा. निल्लेनकानीति निलीयनट्ठानानि. वने आहत्व कण्टकन्ति कण्टकं आहरित्वा द्वारानि पिदहित्वा घरं छड्डेत्वा पुत्तदारं आदाय वनं पविसित्वा तस्मिं वने अत्तनो निलीयनट्ठानानि करोन्ति . अथ वा वने यो कण्टको, तं आहरित्वा घरानि परिक्खिपन्ति. इति रञ्ञो दोसेनेवम्हि कण्टकेन विद्धो, मा एवरूपस्स रञ्ञो उपत्थम्भो होहीति.

तं सुत्वा राजा पुरोहितं आमन्तेत्वा, ‘‘आचरिय, महल्लको युत्तं भणति, अम्हाकमेव दोसो, एहि निवत्ताम, धम्मेन रज्जं कारेस्सामा’’ति आह. बोधिसत्तो पुरोहितस्स सरीरे अधिमुच्चित्वा पुरतो गन्त्वा ‘‘परिग्गण्हिस्साम ताव, महाराजा’’ति आह. ते तम्हा गामा अञ्ञं गामं गच्छन्ता अन्तरामग्गे एकिस्सा महल्लिकाय सद्दं अस्सोसुं. सा किरेका दलिद्दित्थी द्वे धीतरो वयप्पत्ता रक्खमाना तासं अरञ्ञं गन्तुं न देति. सयं अरञ्ञतो दारूनि चेव साकञ्च आहरित्वा धीतरो पटिजग्गति. सा तं दिवसं एकं गुम्बं आरुय्ह साकं गण्हन्ती पवट्टमाना भूमियं पतित्वा राजानं मरणेन अक्कोसन्ती गाथमाह –

३४८.

‘‘कदास्सु नामयं राजा, ब्रह्मदत्तो मरिस्सति;

यस्स रट्ठम्हि जीयन्ति, अप्पतिका कुमारिका’’ति.

तत्थ अप्पतिकाति अस्सामिका. सचे हि तासं सामिका अस्सु, मं पोसेय्युं. पापरञ्ञो पन रज्जे अहं दुक्खं अनुभोमि, कदा नु खो एस मरिस्सतीति.

एवं बोधिसत्तानुभावेनेव सा अक्कोसि. अथ नं पुरोहितो पटिसेधेन्तो गाथमाह –

३४९.

‘‘दुब्भासितञ्हि ते जम्मि, अनत्थपदकोविदे;

कुहिं राजा कुमारीनं, भत्तारं परियेसती’’ति.

तं सुत्वा महल्लिका द्वे गाथा अभासि –

३५०.

‘‘न मे दुब्भासितं ब्रह्मे, कोविदत्थपदा अहं;

अरक्खिता जानपदा, अधम्मबलिना हता.

३५१.

‘‘रत्तिञ्हि चोरा खादन्ति, दिवा खादन्ति तुण्डिया;

रट्ठस्मिं कूटराजस्स, बहु अधम्मिको जनो;

दुज्जीवे दुब्भरे दारे, कुतो भत्ता कुमारियो’’ति.

तत्थ कोविदत्थपदाति अहं अत्थपदे कारणपदे कोविदा छेका, मा त्वं एतं पापराजानं पसंसि. दुज्जीवेति दुज्जीवे रट्ठे दुब्भरे दारे जाते मनुस्सेसु भीततसितेसु अरञ्ञे वसन्तेसु कुतो भत्ता कुमारियो, कुतो कुमारियो भत्तारं लभिस्सन्तीति अत्थो.

ते तस्सा वचनं सुत्वा ‘‘युत्तं सा कथेती’’ति ततो परं गच्छन्ता एकस्स कस्सकस्स सद्दं अस्सोसुं. तस्स किर कसन्तस्स सालियो नाम बलिबद्दो फालेन पहटो सयि. सो राजानं अक्कोसन्तो गाथमाह –

३५२.

‘‘एवं सयतु पञ्चालो, सङ्गामे सत्तिया हतो;

यथायं कपणो सेति, हतो फालेन सालियो’’ति.

तत्थ यथाति यथा अयं वेदनाप्पत्तो सालियबलिबद्दो सेति, एवं सयतूति अत्थो.

अथ नं पुरोहितो पटिसेधेन्तो गाथमाह –

३५३.

‘‘अधम्मेन तुवं जम्म, ब्रह्मदत्तस्स कुज्झसि;

यो त्वं सपसि राजानं, अपरज्झित्वान अत्तनो’’ति.

तत्थ अधम्मेनाति अकारणेन असभावेन.

तं सुत्वा सो तिस्सो गाथा अभासि –

३५४.

‘‘धम्मेन ब्रह्मदत्तस्स, अहं कुज्झामि ब्राह्मण;

अरक्खिता जानपदा अधम्मबलिना हता.

३५५.

‘‘रत्तिञ्हि चोरा खादन्ति, दिवा खादन्ति तुण्डिया;

रट्ठस्मिं कूटराजस्स, बहु अधम्मिको जनो.

३५६.

‘‘सा नून पुन रे पक्का, विकाले भत्तमाहरि;

भत्तहारिं अपेक्खन्तो, हतो फालेन सालियो’’ति.

तत्थ धम्मेनाति कारणेनेव, अकारणेन अक्कोसतीति सञ्ञं मा करि. सा नून पुन रे पक्का, विकाले भत्तमाहरीति, ब्राह्मण, सा भत्तहारिका इत्थी पातोव मम भत्तं पचित्वा आहरन्ती अधम्मबलिसाधकेहि ब्रह्मदत्तस्स दासेहि पलिबुद्धा भविस्सति, ते परिविसित्वा पुन मय्हं भत्तं पक्कं भविस्सति, तेन कारणेन विकाले भत्तं आहरि, ‘‘अज्ज विकाले भत्तं आहरी’’ति चिन्तेत्वा छातज्झत्तो अहं तं भत्तहारिं ओलोकेन्तो गोणं अट्ठाने पतोदेन विज्झिं, तेनेस पादं उक्खिपित्वा फालं पहरन्तो हतो फालेन सालियो. तस्मा ‘‘एस मया हतो’’ति सञ्ञं मा करि, पापरञ्ञोयेव हतो नामेस, मा तस्स वण्णं भणीति.

ते पुरतो गन्त्वा एकस्मिं गामे वसिंसु. पुनदिवसे पातोव एका कूटधेनु गोदोहकं पादेन पहरित्वा सद्धिं खीरेन पवट्टेसि. सो ब्रह्मदत्तं अक्कोसन्तो गाथमाह –

३५७.

‘‘एवं हञ्ञतु पञ्चालो, सङ्गामे असिना हतो;

यथाहमज्ज पहतो, खीरञ्च मे पवट्टित’’न्ति.

तं सुत्वा पुरोहितो पटिसेधेन्तो गाथमाह –

३५८.

‘‘यं पसु खीरं छड्डेति, पसुपालं विहिंसति;

किं तत्थ ब्रह्मदत्तस्स, यं नो गरहते भव’’न्ति.

ब्राह्मणेन गाथाय वुत्ताय पुन सो तिस्सो गाथा अभासि –

३५९.

‘‘गारय्हो ब्रह्मे पञ्चालो, ब्रह्मदत्तस्स राजिनो;

अरक्खिता जानपदा, अधम्मबलिना हता.

३६०.

‘‘रत्तिञ्हि चोरा खादन्ति, दिवा खादन्ति तुण्डिया;

रट्ठस्मिं कूटराजस्स, बहु अधम्मिको जनो.

३६१.

‘‘चण्डा अटनका गावी, यं पुरे न दुहामसे;

तं दानि अज्ज दोहाम, खीरकामेहुपद्दुता’’ति.

तत्थ चण्डाति फरुसा. अटनकाति पलायनसीला. खीरकामेहीति अधम्मिकरञ्ञो पुरिसेहि बहुं खीरं आहरापेन्तेहि उपद्दुता दुहाम. सचे हि सो धम्मेन रज्जं कारेय्य, न नो एवरूपं भयं आगच्छेय्याति.

ते ‘‘सो युत्तं कथेती’’ति तम्हा गामा निक्खम्म महामग्गं आरुय्ह नगराभिमुखा गमिंसु. एकस्मिञ्च गामे बलिसाधका असिकोसत्थाय एकं तरुणं कबरवच्छकं मारेत्वा चम्मं गण्हिंसु. वच्छकमाता धेनु पुत्तसोकेन तिणं न खादति पानीयं न पिवति, परिदेवमाना आहिण्डति. तं दिस्वा गामदारका राजानं अक्कोसन्ता गाथमाहंसु –

३६२.

‘‘एवं कन्दतु पञ्चालो, विपुत्तो विप्पसुक्खतु;

यथायं कपणा गावी, विपुत्ता परिधावती’’ति.

तत्थ परिधावतीति परिदेवमानो धावति.

ततो पुरोहितो इतरं गाथमाह –

३६३.

‘‘यं पसु पसुपालस्स, सम्भमेय्य रवेय्य वा;

कोनीध अपराधत्थि, ब्रह्मदत्तस्स राजिनो’’ति.

तत्थ सम्भमेय्य रवेय्य वाति भमेय्य वा विरवेय्य वा. इदं वुत्तं होति – ताता, पसु नाम पसुपालस्स रक्खन्तस्सेव धावतिपि विरवतिपि, तिणम्पि न खादति पानीयम्पि न पिवति, इध रञ्ञो को नु अपराधोति.

ततो गामदारका द्वे गाथा अभासिंसु –

३६४.

‘‘अपराधो महाब्रह्मे, ब्रह्मदत्तस्स राजिनो;

अरक्खिता जानपदा, अधम्मबलिना हता.

३६५.

‘‘रत्तिञ्हि चोरा खादन्ति, दिवा खादन्ति तुण्डिया;

रट्ठस्मिं कूटराजस्स, बहु अधम्मिको जनो;

कथं नो असिकोसत्था, खीरपा हञ्ञते पजा’’ति.

तत्थ महाब्रह्मेति महाब्राह्मण. राजिनोति रञ्ञो. कथं नोति कथं नु केन नाम कारणेन. खीरपा हञ्ञते पजाति पापराजस्स सेवकेहि खीरपको वच्छको हञ्ञति, इदानि सा धेनु पुत्तसोकेन परिदेवति, सोपि राजा अयं धेनु विय परिदेवतूति राजानं अक्कोसिंसुयेव.

ते ‘‘साधु वो कारणं वदथा’’ति वत्वा पक्कमिंसु. अथन्तरामग्गे एकिस्सा सुक्खपोक्खरणिया काका तुण्डेहि विज्झित्वा मण्डूके खादन्ति. बोधिसत्तो तेसु तं ठानं सम्पत्तेसु अत्तनो आनुभावेन मण्डूकेन –

३६६.

‘‘एवं खज्जतु पञ्चालो, हतो युद्धे सपुत्तको;

यथाहमज्ज खज्जामि, गामिकेहि अरञ्ञजो’’ति. –

राजानं अक्कोसापेसि.

तत्थ गामिकेहीति गामवासीहि.

तं सुत्वा पुरोहितो मण्डूकेन सद्धिं सल्लपन्तो गाथमाह –

३६७.

‘‘न सब्बभूतेसु विधेन्ति रक्खं, राजानो मण्डूक मनुस्सलोके;

नेत्तावता राजा अधम्मचारी, यं तादिसं जीवमदेय्यु धङ्का’’ति.

तत्थ जीवन्ति जीवन्तं. अदेय्युन्ति खादेय्युं. धङ्काति काका. एत्तावता राजा अधम्मिको नाम न होति, किं सक्का अरञ्ञं पविसित्वा रञ्ञा तं रक्खन्तेन चरितुन्ति.

तं सुत्वा मण्डूको द्वे गाथा अभासि –

३६८.

‘‘अधम्मरूपो वत ब्रह्मचारी, अनुप्पियं भाससि खत्तियस्स;

विलुप्पमानाय पुथुप्पजाय, पूजेसि राजं परमप्पमादं.

३६९.

‘‘सचे इदं ब्रह्मे सुरज्जकं सिया, फीतं रट्ठं मुदितं विप्पसन्नं;

भुत्वा बलिं अग्गपिण्डञ्च काका, न मादिसं जीवमदेय्यु धङ्का’’ति.

तत्थ ब्रह्मचारीति पुरोहितं गरहन्तो आह. खत्तियस्साति एवरूपस्स पापरञ्ञो. विलुप्पमानायाति विलुम्पमानाय, अयमेव वा पाठो. पुथुप्पजायाति विपुलाय पजाय विनासियमानाय. पूजेसीति पसंसि. सुरज्जकन्ति छन्दादिवसेन अगन्त्वा दस राजधम्मे अकोपेन्तेन अप्पमत्तेन रञ्ञा रक्खियमानं सचे इदं सुरज्जकं भवेय्य. फीतन्ति देवेसु सम्माधारं अनुप्पवेच्छन्तेसु सम्पन्नसस्सं. न मादिसन्ति एवं सन्ते मादिसं जीवमानञ्ञेव काका न खादेय्युं.

एवं छसुपि ठानेसु अक्कोसनं बोधिसत्तस्सेव आनुभावेन अहोसि;

तं सुत्वा राजा च पुरोहितो च ‘‘अरञ्ञवासिं तिरच्छानगतं मण्डूकं उपादाय सब्बे अम्हेयेव अक्कोसन्ती’’ति वत्वा ततो नगरं गन्त्वा धम्मेन रज्जं कारेत्वा महासत्तस्सोवादे ठिता दानादीनि पुञ्ञानि करिंसु.

सत्था कोसलरञ्ञो इमं धम्मदेसनं आहरित्वा, ‘‘महाराज, रञ्ञा नाम अगतिगमनं पहाय धम्मेन रज्जं कारेतब्ब’’न्ति वत्वा जातकं समोधानेसि ‘‘तदा गन्धतिन्दुकदेवता अहमेव अहोसि’’न्ति.

गन्धतिन्दुकजातकवण्णना दसमा.

जातकुद्दानं

किंछन्द कुम्भ जयद्दिस छद्दन्त, अथ पण्डितसम्भव सिरकपि;

दकरक्खस पण्डरनागवरो, अथ सम्बुल तिन्दुकदेवसुतोति.

तिंसनिपातवण्णना निट्ठिता.