📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
खुद्दकनिकाये
जातकपाळि
(पठमो भागो)
१. एककनिपातो
१. अपण्णकवग्गो
१. अपण्णकजातकं
अपण्णकं ¶ ¶ ¶ ठानमेके, दुतियं आहु तक्किका;
एतदञ्ञाय मेधावी, तं गण्हे यदपण्णकन्ति [तं गण्हेय्य अपण्णकं (क.)].
अपण्णकजातकं पठमं.
२. वण्णुपथजातकं
अकिलासुनो ¶ वण्णुपथे [वण्णपथे (क.)] खणन्ता, उदङ्गणे तत्थ पपं अविन्दुं;
एवं मुनी वीरिय [मुनि विरिय (पी.), मुनि वीरिय (स्या. क.)] बलूपपन्नो, अकिलासु विन्दे हदयस्स सन्तिन्ति.
वण्णुपथजातकं दुतियं.
३. सेरिववाणिजजातकं
इध ¶ ¶ चे नं [इध चे हि नं (सी. पी.)] विराधेसि, सद्धम्मस्स नियामतं [नियामकं (स्या. क.)];
चिरं त्वं अनुतप्पेसि [अनुतपेस्ससि (सी. पी.), अनुतप्पिस्ससि (?)], सेरिवायंव वाणिजोति.
सेरिववाणिजजातकं ततियं.
४. चूळसेट्ठिजातकं
अप्पकेनपि मेधावी, पाभतेन विचक्खणो;
समुट्ठापेति अत्तानं, अणुं अग्गिंव सन्धमन्ति.
चूळ [चुल्ल (सी.), चुल्लक (स्या. पी.)] सेट्ठिजातकं चतुत्थं.
५. तण्डुलनाळिजातकं
[किमग्घती तण्डुलनाळिका च, बाराणसी अन्तरबाहिरानि; अस्सपञ्चसते तानि, एका तण्डुलनाळिकाति; (स्या.)] किमग्घति तण्डुलनाळिकाय, अस्सान मूलाय वदेहि राज [नाळिका च (सी.), नाळिकाय (क. सी. अट्ठ.)];
बाराणसिं सन्तरबाहिरतो [बाहिरन्तं (सी.)], अयमग्घति तण्डुलनाळिकाति [किमग्घती वण्डुलनाळिका च, बाराणसी अन्तरबाहिरानि; अस्सपञ्चसते तानि, एका तण्डुलनाळिकाति; (स्या.)].
तण्डुलनाळिजातकं पञ्चमं.
६. देवधम्मजातकं
हिरिओत्तप्पसम्पन्ना ¶ , सुक्कधम्मसमाहिता;
सन्तो सप्पुरिसा लोके, देवधम्माति वुच्चरेति.
देवधम्मजातकं छट्ठं.
७. कट्ठहारिजातकं
पुत्तो त्याहं महाराज, त्वं मं पोस जनाधिप;
अञ्ञेपि देवो पोसेति, किञ्च [किञ्चि (क.)] देवो सकं पजन्ति.
कट्ठहारि [कट्ठवाहन (क.)] जातकं सत्तमं.
८. गामणिजातकं
अपि ¶ ¶ अतरमानानं, फलासाव समिज्झति;
विपक्कब्रह्मचरियोस्मि, एवं जानाहि गामणीति.
गामणिजातकं अट्ठमं.
९. मघदेवजातकं
उत्तमङ्गरुहा मय्हं, इमे जाता वयोहरा;
पातुभूता देवदूता, पब्बज्जासमयो ममाति.
मघदेव [मखादेव (सी. पी.), देवदूत (क.)] जातकं नवमं.
१०. सुखविहारिजातकं
यञ्च ¶ अञ्ञे न रक्खन्ति, यो च अञ्ञे न रक्खति;
स वे राज सुखं सेति, कामेसु अनपेक्खवाति.
सुखविहारिजातकं दसमं.
अपण्णकवग्गो पठमो.
तस्सुद्दानं –
वरापण्णक वण्णुपथ सेरिवरो, सुविचक्खण तण्डुलनाळिकस्सा;
हिरि पुत्तवरुत्तगामणिना, यो च न रक्खति तेन दसाति.
२. सीलवग्गो
११. लक्खणमिगजातकं
होति सीलवतं अत्थो, पटिसन्थार [पटिसन्धार (क.)] वुत्तिनं;
लक्खणं पस्स आयन्तं, ञातिसङ्घपुरक्खतं [पुरक्खितं (स्या.), पुरेक्खितं (क.)];
अथ पस्ससिमं काळं, सुविहीनंव ञातिभीति.
लक्खणमिगजातकं पठमं.
१२. निग्रोधमिगजातकं
निग्रोधमेव ¶ ¶ ¶ सेवेय्य, न साखमुपसंवसे;
निग्रोधस्मिं मतं सेय्यो, यञ्चे साखस्मि [साखस्मिं (सी. पी.)] जीवितन्ति.
निग्रोधमिगजातकं दुतियं.
१३. कण्डिजातकं
धिरत्थु कण्डिनं सल्लं, पुरिसं गाळ्हवेधिनं;
धिरत्थु तं जनपदं, यत्थित्थी परिणायिका;
ते चापि धिक्किता [धिक्कता (?)] सत्ता, ये इत्थीनं वसंगताति.
कण्डिजातकं ततियं.
१४. वातमिगजातकं
न किरत्थि रसेहि पापियो, आवासेहि व [वा (सब्बत्थ)] सन्थवेहि वा;
वातमिगं गहननिस्सितं [गेहनिस्सितं (सी. पी.)], वसमानेसि रसेहि सञ्जयोति.
वातमिगजातकं चतुत्थं.
१५. खरादियजातकं
अट्ठक्खुरं खरादिये, मिगं वङ्कातिवङ्किनं;
सत्तहि ¶ कालातिक्कन्तं [सत्तहि कलाह’तिक्कन्तं (सी.), सत्तकालेह’तिक्कन्तं (स्या.), सत्तहि कालाह’तिक्कन्तं (पी.)], न नं ओवदितुस्सहेति.
खरादियजातकं पञ्चमं.
१६. तिपल्लत्थमिगजातकं
मिगं ¶ तिपल्लत्थ [तिपल्लत्त (क.)] मनेकमायं, अट्ठक्खुरं अड्ढरत्तापपायिं [अड्ढरत्तावपायिं (सी. पी.)];
एकेन सोतेन छमास्ससन्तो, छहि कलाहितिभोति [कलाहतिभोति (सी. स्या. पी.)] भागिनेय्योति.
तिपल्लत्थमिगजातकं छट्ठं.
१७. मालुतजातकं
काळे ¶ वा यदि वा जुण्हे, यदा वायति मालुतो;
वातजानि हि सीतानि, उभोत्थमपराजिताति.
मालुतजातकं सत्तमं.
१८. मतकभत्तजातकं
एवं चे सत्ता जानेय्युं, दुक्खायं जातिसम्भवो;
न पाणो पाणिनं हञ्ञे, पाणघाती हि सोचतीति.
मतकभत्तजातकं अट्ठमं.
१९. आयाचितभत्तजातकं
सचे ¶ मुच्चे [मुञ्चे (सी. स्या. पी.)] पेच्च मुच्चे [मुञ्चे (सी. स्या. पी.)], मुच्चमानो हि बज्झति;
न हेवं धीरा मुच्चन्ति, मुत्ति बालस्स बन्धनन्ति.
आयाचितभत्तजातकं नवमं.
२०. नळपानजातकं
दिस्वा पदमनुत्तिण्णं, दिस्वानोतरितं पदं;
नळेन वारिं पिस्साम [पिविस्साम (सी. स्या. पी.)], नेव [न च (क.)] मं त्वं वधिस्ससीति.
नळपानजातकं दसमं.
सीलवग्गो दुतियो.
तस्सुद्दानं –
अथ ¶ लक्खण साख धिरत्थु पुन, न किरत्थि रसेहि खरादिया;
अतिभोति वर [रस (सब्बत्थ)] मालुत पाण, मुच्चेन नळअव्हयनेन भवन्ति दसाति.
३. कुरुङ्गवग्गो
२१. कुरुङ्गमिगजातकं
ञातमेतं ¶ कुरुङ्गस्स, यं त्वं सेपण्णि सिय्यसि [सेय्यसि (सी. स्या. पी.)];
अञ्ञं ¶ सेपण्णि गच्छामि, न मे ते रुच्चते फलन्ति.
कुरुङ्गमिगजातकं पठमं.
२२. कुक्कुरजातकं
ये कुक्कुरा राजकुलम्हि वद्धा, कोलेय्यका वण्णबलूपपन्ना;
तेमे न वज्झा मयमस्म वज्झा, नायं सघच्चा दुब्बलघातिकायन्ति.
कुक्कुरजातकं दुतियं.
२३. गोजानीयजातकं
अपि पस्सेन सेमानो, सल्लेभि सल्ललीकतो;
सेय्योव वळवा गोजो [भोज्जो (सी.), भोज्झो (स्या. पी.)], युञ्ज मञ्ञेव सारथीति.
गोजानीय [भोजाजानीय (सी. स्या. पी.)] जातकं ततियं.
२४. आजञ्ञजातकं
यदा यदा यत्थ यदा, यत्थ यत्थ यदा यदा;
आजञ्ञो कुरुते वेगं, हायन्ति तत्थ वाळवाति.
आजञ्ञजातकं चतुत्थं.
२५. तित्थजातकं
अञ्ञमञ्ञेहि ¶ ¶ तित्थेहि, अस्सं पायेहि सारथि;
अच्चासनस्स पुरिसो, पायासस्सपि तप्पतीति.
तित्थजातकं पञ्चमं.
२६. महिळामुखजातकं
पुराणचोरान ¶ वचो निसम्म, महिळामुखो पोथयमन्वचारी;
सुसञ्ञतानञ्हि वचो निसम्म, गजुत्तमो सब्बगुणेसु अट्ठाति.
महिळामुखजातकं छट्ठं.
२७. अभिण्हजातकं
नालं कबळं पदातवे, न च पिण्डं न कुसे न घंसितुं;
मञ्ञामि अभिण्हदस्सना, नागो स्नेहमकासि [सिनेहमकासि (सी. स्या. पी.)] कुक्कुरेति.
अभिण्हजातकं सत्तमं.
२८. नन्दिविसालजातकं
मनुञ्ञमेव ¶ भासेय्य, नामनुञ्ञं कुदाचनं;
मनुञ्ञं भासमानस्स, गरुं भारं उदद्धरि;
धनञ्च नं अलाभेसि, तेन चत्तमनो अहूति.
नन्दिविसालजातकं अट्ठमं.
२९. कण्हजातकं
यतो यतो गरु धुरं, यतो गम्भीरवत्तनी;
तदास्सु कण्हं युञ्जन्ति, स्वास्सु तं वहते धुरन्ति.
कण्हजातकं नवमं.
३०. मुनिकजातकं
मा ¶ मुनिकस्स पिहयि, आतुरन्नानि भुञ्जति;
अप्पोस्सुक्को भुसं खाद, एतं दीघायुलक्खणन्ति.
मुनिकजातकं दसमं.
कुरुङ्गवग्गो ततियो.
तस्सुद्दानं –
कुरुङ्गस्स ¶ कुक्कुरगोजवरो, पुन वाळवस्ससिरिव्हयनो [सिरिवयनो (सब्बत्थ)];
महिळामुखनामनुञ्ञवरो, वहते धुर मुनिकेन दसाति.
४. कुलावकवग्गो
३१. कुलावकजातकं
कुलावका ¶ मातलि सिम्बलिस्मिं, ईसामुखेन परिवज्जयस्सु;
कामं चजाम असुरेसु पाणं, मा मे दिजा विक्कुलवा [मायिमे दिजा विकुलावा (सी. स्या. पी.)] अहेसुन्ति.
कुलावकजातकं पठमं.
३२. नच्चजातकं
रुदं मनुञ्ञं रुचिरा च पिट्ठि, वेळुरियवण्णूपनिभा [वण्णूपटिभा (स्या.), वण्णसन्निभा (क.)] च गीवा;
ब्याममत्तानि च पेखुणानि, नच्चेन ते धीतरं नो ददामीति.
नच्चजातकं दुतियं.
३३. सम्मोदमानजातकं
सम्मोदमाना ¶ गच्छन्ति, जालमादाय पक्खिनो;
यदा ते विवदिस्सन्ति, तदा एहिन्ति मे वसन्ति.
सम्मोदमानजातकं ततियं.
३४. मच्छजातकं
न ¶ मं सीतं न मं उण्हं, न मं जालस्मि बाधनं;
यञ्च मं मञ्ञते मच्छी, अञ्ञं सो रतिया गतोति.
मच्छजातकं चतुत्थं.
३५. वट्टकजातकं
सन्ति ¶ पक्खा अपतना, सन्ति पादा अवञ्चना;
मातापिता च निक्खन्ता, जातवेद पटिक्कमाति.
वट्टकजातकं पञ्चमं.
३६. सकुणजातकं
यं निस्सिता जगतिरुहं विहङ्गमा, स्वायं अग्गिं पमुञ्चति;
दिसा भजथ वक्कङ्गा [वङ्कङ्गा (स्या.)], जातं सरणतो भयन्ति.
सकुणजातकं छट्ठं.
३७. तित्तिरजातकं
ये वुड्ढ [वद्ध (सी. पी.)] मपचायन्ति, नरा धम्मस्स कोविदा;
दिट्ठेव धम्मे पासंसा, सम्पराये च सुग्गतीति.
तित्तिरजातकं सत्तमं.
३८. बकजातकं
नाच्चन्तं ¶ निकतिप्पञ्ञो, निकत्या सुखमेधति;
आराधेति निकतिप्पञ्ञो [आराधे निकतिप्पञ्ञो (पी.)], बको कक्कटकामिवाति.
बकजातकं अट्ठमं.
३९. नन्दजातकं
मञ्ञे ¶ सोवण्णयो रासि, सोण्णमाला च नन्दको;
यत्थ दासो आमजातो, ठितो थुल्लानि [थूलानि (क.)] गज्जतीति.
नन्दजातकं नवमं.
४०. खदिरङ्गारजातकं
कामं ¶ पतामि निरयं, उद्धंपादो अवंसिरो;
नानरियं करिस्सामि, हन्द पिण्डं पटिग्गहाति.
खदिरङ्गारजातकं दसमं.
कुलावकवग्गो चतुत्थो.
तस्सुद्दानं –
सिरिमातलि धीतर पक्खिवरो, रतियागतो मातापिता च पुन;
जगतीरुह वुड्ढ सुकक्कटको, तथा नन्दकपिण्डवरेन दसाति.
५. अत्थकामवग्गो
४१. लोसकजातकं
यो ¶ अत्थकामस्स हितानुकम्पिनो, ओवज्जमानो न करोति सासनं;
अजिया पादमोलम्ब [पादमोलुम्ब (सी. स्या. पी.)], मित्तको विय सोचतीति.
लोसकजातकं पठमं.
४२. कपोतजातकं
यो ¶ अत्थकामस्स हितानुकम्पिनो, ओवज्जमानो न करोति सासनं;
कपोतकस्स वचनं अकत्वा, अमित्तहत्थत्थगतोव सेतीति.
कपोतजातकं दुतियं.
४३. वेळुकजातकं
यो अत्थकामस्स हितानुकम्पिनो, ओवज्जमानो न करोति सासनं;
एवं सो निहतो सेति, वेळुकस्स यथा पिताति.
वेळुकजातकं ततियं.
४४. मकसजातकं
सेय्यो ¶ ¶ अमित्तो मतिया उपेतो, न त्वेव मित्तो मतिविप्पहीनो;
मकसं वधिस्सन्ति हि एळमूगो, पुत्तो पितु अब्भिदा उत्तमङ्गन्ति.
मकसजातकं चतुत्थं.
४५. रोहिणिजातकं
सेय्यो अमित्तो मेधावी, यञ्चे बालानुकम्पको;
पस्स रोहिणिकं जम्मिं, मातरं हन्त्वान सोचतीति.
रोहिणिजातकं पञ्चमं.
४६. आरामदूसकजातकं
न वे अनत्थकुसलेन, अत्थचरिया सुखावहा;
हापेति अत्थं दुम्मेधो, कपि आरामिको यथाति.
आरामदूसकजातकं छट्ठं.
४७. वारुणिदूसकजातकं
न ¶ वे अनत्थकुसलेन, अत्थचरिया सुखावहा;
हापेति अत्थं दुम्मेधो, कोण्डञ्ञो वारुणिं यथाति.
वारुणिदूसकजातकं सत्तमं.
४८. वेदब्बजातकं
अनुपायेन ¶ यो अत्थं, इच्छति सो विहञ्ञति;
चेता हनिंसु वेदब्बं [वेदब्भं (सी. पी.)], सब्बे ते ब्यसनमज्झगूति.
वेदब्ब [वेदब्भ (सी. पी.)] जातकं अट्ठमं.
४९. नक्खत्तजातकं
नक्खत्तं ¶ पटिमानेन्तं, अत्थो बालं उपच्चगा;
अत्थो अत्थस्स नक्खत्तं, किं करिस्सन्ति तारकाति.
नक्खत्तजातकं नवमं.
५०. दुम्मेधजातकं
दुम्मेधानं सहस्सेन, यञ्ञो मे उपयाचितो;
इदानि खोहं यजिस्सामि, बहु [बहू (सी. पी.), बहुं (क.)] अधम्मिको जनोति.
दुम्मेधजातकं दसमं.
अत्थकामवग्गो पञ्चमो.
तस्सुद्दानं –
अथ मित्तक मातु कपोतवरो, तथा वेळूक एळमूगो रोहिणी;
कपि ¶ वारुणि चेतचरा च पुन, तथा तारक यञ्ञवरेन दसाति.
पठमो पण्णासको.
६. आसीसवग्गो
५१.महासीलवजातकं
आसीसेथेव ¶ [आसिंसेथेव (सी. स्या. पी.)] पुरिसो, न निब्बिन्देय्य पण्डितो;
पस्सामि वोहं अत्तानं, यथा इच्छिं तथा अहूति.
महासीलवजातकं पठमं.
५२. चूळजनकजातकं
वायमेथेव पुरिसो, न निब्बिन्देय्य पण्डितो;
पस्सामि वोहं अत्तानं, उदका थलमुब्भतन्ति.
चूळजनकजातकं दुतियं.
५३. पुण्णपातिजातकं
तथेव ¶ पुण्णा पातियो, अञ्ञायं वत्तते कथा;
आकारणेन [आकारकेन (सी. स्या. पी.)] जानामि, न चायं भद्दिका सुराति.
पुण्णपातिजातकं ततियं.
५४. किंफलजातकं
नायं ¶ रुक्खो दुरारुहो, नपि गामतो आरका;
आकारणेन जानामि, नायं सादुफलो दुमोति.
किंफलजातकं चतुत्थं.
५५. पञ्चावुधजातकं
यो अलीनेन चित्तेन, अलीनमनसो नरो;
भावेति कुसलं धम्मं, योगक्खेमस्स पत्तिया;
पापुणे अनुपुब्बेन, सब्बसंयोजनक्खयन्ति.
पञ्चावुधजातकं पञ्चमं.
५६. कञ्चनक्खन्धजातकं
यो ¶ पहट्ठेन चित्तेन, पहट्ठमनसो नरो;
भावेति कुसलं धम्मं, योगक्खेमस्स पत्तिया;
पापुणे अनुपुब्बेन, सब्बसंयोजनक्खयन्ति.
कञ्चनक्खन्धजातकं छट्ठं.
५७. वानरिन्दजातकं
यस्सेते चतुरो धम्मा, वानरिन्द यथा तव;
सच्चं धम्मो धिति [धिती (सी. पी.)] चागो, दिट्ठं सो अतिवत्ततीति.
वानरिन्दजातकं सत्तमं.
५८. तयोधम्मजातकं
यस्सेते ¶ ¶ च [यस्स एते (सी. पी.)] तयो धम्मा, वानरिन्द यथा तव;
दक्खियं सूरियं पञ्ञा, दिट्ठं सो अतिवत्ततीति.
तयोधम्मजातकं अट्ठमं.
५९. भेरिवादकजातकं
धमे धमे नातिधमे, अतिधन्तञ्हि पापकं;
धन्तेन हि सतं लद्धं, अतिधन्तेन नासितन्ति.
भेरिवादकजातकं नवमं.
६०. सङ्खधमजातकं
धमे धमे नातिधमे, अतिधन्तञ्हि पापकं;
धन्तेनाधिगता भोगा, ते तातो विधमी धमन्ति.
सङ्खधमजातकं दसमं.
आसीसवग्गो छट्ठो.
तस्सुद्दानं –
यथा ¶ इच्छिं तथाहुदका थला, सुर सादुफलो च अलीनमनो;
सम्पहट्ठमनो ¶ चतुरो च तयो, सतलद्धक भोगधनेन दसाति.
७. इत्थिवग्गो
६१. असातमन्तजातकं
असा लोकित्थियो नाम, वेला तासं न विज्जति;
सारत्ता च पगब्भा च, सिखी सब्बघसो यथा;
ता हित्वा पब्बजिस्सामि, विवेकमनुब्रूहयन्ति.
असातमन्तजातकं पठमं.
६२. अण्डभूतजातकं
यं ¶ ब्राह्मणो अवादेसि, वीणं समुखवेठितो;
अण्डभूता भता भरिया, तासु को जातु विस्ससेति.
अण्डभूतजातकं दुतियं.
६३. तक्कपण्डितजातकं
कोधना अकतञ्ञू च, पिसुणा मित्तभेदिका [पिसुणा च विभेदिका (सी. स्या. पी.)];
ब्रह्मचरियं चर भिक्खु, सो सुखं न विहाहसीति [पिहाहिसीति (सी. स्या. पी.), विहायसि (क.)].
तक्कपण्डितजातकं [तक्कजातकं (सी. स्या. पी. अट्ठ.)] ततियं.
६४. दुराजानजातकं
मा ¶ सु नन्दि इच्छति मं, मा सु सोचि न मिच्छति [न इच्छति (सी. स्या. पी.)];
थीनं भावो दुराजानो, मच्छस्सेवोदके गतन्ति.
दुराजानजातकं चतुत्थं.
६५. अनभिरतिजातकं
यथा ¶ नदी च पन्थो च, पानागारं सभा पपा;
एवं लोकित्थियो नाम, नासं कुज्झन्ति पण्डिताति.
अनभिरतिजातकं पञ्चमं.
६६. मुदुलक्खणजातकं
एका इच्छा पुरे आसि, अलद्धा मुदुलक्खणं;
यतो लद्धा अळारक्खी, इच्छा इच्छं विजायथाति.
मुदुलक्खणजातकं छट्ठं.
६७. उच्छङ्गजातकं
उच्छङ्गे देव मे पुत्तो, पथे धावन्तिया पति;
तञ्च देसं न पस्सामि, यतो सोदरियमानयेति [सोदरियं नये (क.)].
उच्छङ्गजातकं सत्तमं.
६८. साकेतजातकं
यस्मिं ¶ ¶ मनो निविसति, चित्तञ्चापि [चित्तं वापि (कत्थचि)] पसीदति;
अदिट्ठपुब्बके पोसे, कामं तस्मिम्पि विस्ससेति.
साकेतजातकं अट्ठमं.
६९. विसवन्तजातकं
धिरत्थु तं विसं वन्तं, यमहं जीवितकारणा;
वन्तं पच्चावमिस्सामि [पच्चाहरिस्सामि (क.)], मतं मे जीविता वरन्ति.
विसवन्तजातकं नवमं.
७०. कुद्दालजातकं
न तं जितं साधु जितं, यं जितं अवजीयति;
तं खो जितं साधु जितं, यं जितं नावजीयतीति.
कुद्दालजातकं दसमं.
इत्थिवग्गो सत्तमो.
तस्सुद्दानं –
सिखीसब्बघसोपि ¶ च वीणवरो, पिसुणा मित्तभेदिका नन्दी नदी;
मुदुलक्खण सोदरिया च मनो, विस साधुजितेन भवन्ति दसाति.
८. वरुणवग्गो
७१. वरुणजातकं
यो ¶ पुब्बे करणीयानि, पच्छा सो कातुमिच्छति;
वरुणकट्ठ [वरणकट्ठ (सी. पी.)] भञ्जोव, स पच्छा मनुतप्पतीति.
वरुणजातकं पठमं.
७२. सीलवहत्थिजातकं
अकतञ्ञुस्स ¶ पोसस्स, निच्चं विवरदस्सिनो;
सब्बं चे पथविं [पठविं (सी. स्या. पी.)] दज्जा, नेव नं अभिराधयेति.
सीलवहत्थिजातकं दुतियं.
७३. सच्चंकिरजातकं
सच्चं किरेवमाहंसु, नरा एकच्चिया इध;
कट्ठं निप्लवितं [विप्लावितं (सी. पी.)] सेय्यो, न त्वेवेकच्चियो नरोति.
सच्चंकिरजातकं ततियं.
७४. रुक्खधम्मजातकं
साधू सम्बहुला ञाती, अपि रुक्खा अरञ्ञजा;
वातो ¶ वहति एकट्ठं, ब्रहन्तम्पि वनप्पतिन्ति.
रुक्खधम्मजातकं चतुत्थं.
७५. मच्छजातकं
अभित्थनय ¶ पज्जुन्न, निधिं काकस्स नासय;
काकं सोकाय रन्धेहि, मञ्च सोका पमोचयाति.
मच्छजातकं पञ्चमं.
७६. असङ्कियजातकं
असङ्कियोम्हि गामम्हि, अरञ्ञे नत्थि मे भयं;
उजुं मग्गं समारूळ्हो, मेत्ताय करुणाय चाति.
असङ्कियजातकं छट्ठं.
७७. महासुपिनजातकं
उसभा ¶ रुक्खा गावियो गवा च, अस्सो कंसो सिङ्गाली [सिगासी (सी. स्या. पी.)] च कुम्भो;
पोक्खरणी च अपाकचन्दनं, लाबूनि सीदन्ति सिला प्लवन्ति.
मण्डूकियो कण्हसप्पे गिलन्ति, काकं सुपण्णा परिवारयन्ति;
तसा ¶ वका एळकानं भयाहि, विपरियासो [विपरियायो (स्या. क.)] वत्तति नयिध मत्थीति.
महासुपिनजातकं सत्तमं.
७८. इल्लिसजातकं
उभो खञ्जा उभो कुणी, उभो विसमचक्खुका [चक्खुला (सी. पी.)];
उभिन्नं पिळका [पीळका (स्या.)] जाता, नाहं पस्सामि इल्लिसन्ति.
इल्लिसजातकं अट्ठमं.
७९. खरस्सरजातकं
यतो ¶ विलुत्ता च हता च गावो, दड्ढानि गेहानि जनो च नीतो;
अथागमा पुत्तहताय पुत्तो, खरस्सरं डिण्डिमं [देण्डिमं (सी. स्या. पी.), डिन्दिमं (क.)] वादयन्तोति.
खरस्सरजातकं नवमं.
८०. भीमसेनजातकं
यं ते पविकत्थितं पुरे, अथ ते पूतिसरा सजन्ति पच्छा;
उभयं ¶ न समेति भीमसेन, युद्धकथा च इदञ्च ते विहञ्ञन्ति.
भीमसेनजातकं दसमं.
वरुणवग्गो [वरणवग्गो (सी. पी.)] अट्ठमो.
तस्सुद्दानं –
वरुणा अकतञ्ञूवरे तु सच्चवरं, सवनप्पतिना च अभित्थनय;
करुणाय सिलाप्लव इल्लिसतो, पुन डिण्डिमपूतिसरेन दसाति.
९. अपायिम्हवग्गो
८१. सुरापानजातकं
अपायिम्ह ¶ अनच्चिम्ह, अगायिम्ह रुदिम्ह च;
विसञ्ञिकरणिं पित्वा [पीत्वा (सी. स्या. पी.)], दिट्ठा नाहुम्ह वानराति.
सुरापानजातकं पठमं.
८२. मित्तविन्दकजातकं
अतिक्कम्म ¶ ¶ रमणकं, सदामत्तञ्च दूभकं;
स्वासि पासाणमासीनो, यस्मा जीवं न मोक्खसीति.
मित्तविन्दकजातकं दुतियं.
८३. कालकण्णिजातकं
मित्तो हवे सत्तपदेन होति, सहायो पन द्वादसकेन होति;
मासड्ढमासेन च ञाति होति, ततुत्तरिं अत्तसमोपि होति;
सोहं कथं अत्तसुखस्स हेतु, चिरसन्थुतं [चिरसन्धवं (क.), चिरसत्थुनं (पी.)] काळकण्णिं जहेय्यन्ति.
कालकण्णिजातकं ततियं.
८४. अत्थस्सद्वारजातकं
आरोग्यमिच्छे परमञ्च लाभं, सीलञ्च वुद्धानुमतं सुतञ्च;
धम्मानुवत्ती च अलीनता च, अत्थस्स द्वारा पमुखा छळेतेति.
अत्थस्सद्वारजातकं चतुत्थं.
८५. किंपक्कजातकं
आयतिं ¶ दोसं नाञ्ञाय, यो कामे पटिसेवति;
विपाकन्ते हनन्ति नं, किंपक्कमिव भक्खितन्ति.
किंपक्कजातकं पञ्चमं.
८६. सीलवीमंसकजातकं
सीलं ¶ किरेव कल्याणं, सीलं लोके अनुत्तरं;
पस्स घोरविसो नागो, सीलवाति न हञ्ञतीति.
सीलवीमंसकजातकं छट्ठं.
८७. मङ्गलजातकं
यस्स ¶ मङ्गला समूहतासे [समूहता (सी. स्या. पी. सु. नि. ३६२], उप्पाता [उप्पादा (पी.)] सुपिना च लक्खणा च;
सो [स (सी. पी. क.)] मङ्गलदोसवीतिवत्तो, युगयोगाधिगतो न जातुमेतीति.
मङ्गलजातकं सत्तमं.
८८. सारम्भजातकं
कल्याणिमेव मुञ्चेय्य, न हि मुञ्चेय्य पापिकं;
मोक्खो कल्याणिया साधु, मुत्वा तप्पति पापिकन्ति.
सारम्भजातकं अट्ठमं.
८९. कुहकजातकं
वाचाव ¶ किर ते आसि, सण्हा सखिलभाणिनो;
तिणमत्ते असज्जित्थो, नो च निक्खसतं हरन्ति.
कुहकजातकं नवमं.
९०. अकतञ्ञुजातकं
यो पुब्बे कतकल्याणो, कतत्थो नावबुज्झति;
पच्छा किच्चे समुप्पन्ने, कत्तारं नाधिगच्छतीति.
अकतञ्ञुजातकं दसमं.
अपायिम्हवग्गो नवमो.
तस्सुद्दानं –
अपायिम्ह च दूभकं सत्तपदं, छळद्वर च आयतिना च पुन;
अहिसीलव मङ्गलि पापिकस्सा, सतंनिक्ख कतत्थवरेन दसाति.
१०. लित्तवग्गो
९१. लित्तजातकं
लित्तं ¶ ¶ परमेन तेजसा, गिलमक्खं ¶ पुरिसो न बुज्झति;
गिल रे गिल पापधुत्तक, पच्छा ते कटुकं भविस्सतीति.
लित्तजातकं पठमं.
९२. महासारजातकं
उक्कट्ठे सूरमिच्छन्ति, मन्तीसु अकुतूहलं;
पियञ्च अन्नपानम्हि, अत्थे जाते च पण्डितन्ति.
महासारजातकं दुतियं.
९३. विसासभोजनजातकं
न विस्ससे अविस्सत्थे, विस्सत्थेपि न विस्ससे;
विस्सासा भयमन्वेति, सीहंव मिगमातुकाति [मिगमातुया (क.)].
विसासभोजनजातकं ततियं.
९४. लोमहंसजातकं
सोतत्तो सोसिन्दो [सोसीतो (सी. स्या. पी.), सोसिनो (क.)] चेव, एको भिंसनके वने;
नग्गो न चग्गिमासीनो, एसनापसुतो मुनीति.
लोमहंसजातकं चतुत्थं.
९५. महासुदस्सनजातकं
अनिच्चा ¶ वत सङ्खारा, उप्पादवयधम्मिनो;
उप्पज्जित्वा निरुज्झन्ति, तेसं वूपसमो सुखोति.
महासुदस्सनजातकं पञ्चमं.
९६. तेलपत्तजातकं
समतित्तिकं ¶ अनवसेकं, तेलपत्तं यथा परिहरेय्य;
एवं सचित्तमनुरक्खे, पत्थयानो दिसं अगतपुब्बन्ति.
तेलपत्तजातकं छट्ठं.
९७. नामसिद्धिजातकं
जीवकञ्च ¶ मतं दिस्वा, धनपालिञ्च दुग्गतं;
पन्थकञ्च वने मूळ्हं, पापको पुनरागतोति.
नामसिद्धिजातकं सत्तमं.
९८. कूटवाणिजजातकं
साधु ¶ खो पण्डितो नाम, न त्वेव अतिपण्डितो;
अतिपण्डितेन पुत्तेन, मनम्हि उपकूळितोति [उपकूलितोति (सी.), उपकुट्ठितोति (स्या.), उपकुटितो (क.)].
कूटवाणिजजातकं अट्ठमं.
९९. परोसहस्सजातकं
परोसहस्सम्पि समागतानं, कन्देय्युं ते वस्ससतं अपञ्ञा;
एकोव सेय्यो पुरिसो सपञ्ञो, यो भासितस्स विजानाति अत्थन्ति.
परोसहस्सजातकं नवमं.
१००. असातरूपजातकं
असातं सातरूपेन, पियरूपेन अप्पियं;
दुक्खं सुखस्स रूपेन, पमत्तमतिवत्ततीति.
असातरूपजातकं दसमं.
लित्तवग्गो दसमो.
तस्सुद्दानं –
गिलमक्खकुतूहल ¶ ¶ मातुकस्सा, मुनिना च अनिच्चत पत्तवरं;
धनपालिवरो अतिपण्डितको, सपरोसहस्सअसातदसाति.
मज्झिमो पण्णासको.
११. परोसतवग्गो
१०१. परोसतजातकं
परोसतं ¶ चेपि समागतानं, झायेय्युं ते वस्ससतं अपञ्ञा;
एकोव सेय्यो पुरिसो सपञ्ञो, यो भासितस्स विजानाति अत्थन्ति.
परोसतजातकं पठमं.
१०२. पण्णिकजातकं
यो दुक्खफुट्ठाय भवेय्य ताणं, सो मे पिता दुब्भि [दूभि (सी. पी.)] वने करोति;
सा कस्स कन्दामि वनस्स मज्झे, यो तायिता सो सहसं [सहसा (सी. स्या. पी.)] करोतीति.
पण्णिकजातकं दुतियं.
१०३. वेरिजातकं
यत्थ ¶ वेरी निविसति [निवसति (सी. क.)], न वसे तत्थ पण्डितो;
एकरत्तं दिरत्तं वा, दुक्खं वसति वेरिसूति.
वेरिजातकं ततियं.
१०४. मित्तविन्दकजातकं
चतुब्भि अट्ठज्झगमा, अट्ठाहिपि च सोळस;
सोळसाहि च बात्तिंस [बत्तिंस (सी. स्या. पी.)], अत्रिच्छं चक्कमासदो;
इच्छाहतस्स पोसस्स, चक्कं भमति मत्थकेति.
मित्तविन्दकजातकं चतुत्थं.
१०५. दुब्बलकट्ठजातकं
बहुम्पेतं ¶ ¶ वने कट्ठं, वातो भञ्जति दुब्बलं;
तस्स चे भायसी नाग, किसो नून भविस्ससीति.
दुब्बलकट्ठजातकं पञ्चमं.
१०६. उदञ्चनीजातकं
सुखं वत मं जीवन्तं [सुखकं वत जीवं (क.)], पचमाना उदञ्चनी;
चोरी जायप्पवादेन, तेलं लोणञ्च याचतीति.
उदञ्चनीजातकं छट्ठं.
१०७. सालित्तकजातकं
साधु ¶ खो सिप्पकं नाम, अपि यादिस कीदिसं;
पस्स खञ्जप्पहारेन, लद्धा गामा चतुद्दिसाति.
सालित्तकजातकं सत्तमं.
१०८. बाहियजातकं
सिक्खेय्य सिक्खितब्बानि, सन्ति तच्छन्दिनो [सच्छन्दिनो (सी. पी.)] जना;
बाहिया हि [पि (सी. स्या. पी.)] सुहन्नेन, राजानमभिराधयीति.
बाहियजातकं अट्ठमं.
१०९. कुण्डपूवजातकं
यथन्नो पुरिसो होति, तथन्ना तस्स देवता;
आहरेतं कुण्डपूवं [कणं पूवं (सी. पी.)], मा मे भागं विनासयाति.
कुण्डपूवजातकं नवमं.
११०. सब्बसंहारकपञ्हजातकं
सब्बसंहारको ¶ ¶ [सब्बसाहारको (क.)] नत्थि, सुद्धं कङ्गु पवायति;
अलिकं भायतियं धुत्ती, सच्चमाह महल्लिकाति.
सब्बसंहारकपञ्हजातकं दसमं.
परोसतवग्गो एकादसमो.
तस्सुद्दानं –
सपरोसत तायित वेरी ¶ पुन, भमचक्कथ नागसिरिव्हयनो;
सुखकञ्च वत सिप्पक बाहिया, कुण्डपूव महल्लिकका च दसाति.
१२. हंचिवग्गो
१११. गद्रभपञ्हजातकं
हंचि [हंसि (सी. स्या.), हञ्चि (?)] तुवं एवमञ्ञसि सेय्यो, पुत्तेन पिताति राजसेट्ठ;
हन्दस्सतरस्स ते अयं, अस्सतरस्स हि गद्रभो पिताति.
गद्रभपञ्हजातकं पठमं.
११२. अमरादेवीपञ्हजातकं
येन सत्तुबिलङ्गा च, दिगुणपलासो च पुप्फितो;
येन ददामि [येना’दामि (सी. स्या.)] तेन वदामि, येन न ददामि [येन ना’दामि (सी. स्या.)] न तेन वदामि;
एस ¶ मग्गो यवमज्झकस्स, एतं छन्नपथं विजानाहीति.
अमरादेवीपञ्हजातकं दुतियं.
११३. सिङ्गालजातकं
सद्दहासि ¶ सिङ्गालस्स [सिगालस्स (सी. स्या. पी.)], सुरापीतस्स ब्राह्मण;
सिप्पिकानं सतं नत्थि, कुतो कंससता दुवेति.
सिङ्गालजातकं ततियं.
११४. मितचिन्तिजातकं
बहुचिन्ती ¶ अप्पचिन्ती, उभो जाले अबज्झरे;
मितचिन्ती पमोचेसी, उभो तत्थ समागताति.
मितचिन्तिजातकं चतुत्थं.
११५. अनुसासिकजातकं
यायञ्ञ [यायञ्ञे (क.)] मनुसासति, सयं लोलुप्पचारिनी;
सायं विपक्खिका सेति, हता चक्केन सासिकाति [सालिकाति (सी. स्या. पी.)].
अनुसासिकजातकं पञ्चमं.
११६. दुब्बचजातकं
अतिकरमकराचरिय ¶ , मय्हम्पेतं न रुच्चति;
चतुत्थे लङ्घयित्वान, पञ्चमायसि आवुतोति.
दुब्बचजातकं छट्ठं.
११७. तित्तिरजातकं
अच्चुग्गतातिलपता [अतिबलता (सी. स्या. पी.), अतिलपका (कत्थचि)], अतिवेलं पभासिता;
वाचा हनति दुम्मेधं, तित्तिरंवातिवस्सितन्ति.
तित्तिरजातकं सत्तमं.
११८. वट्टकजातकं
नाचिन्तयन्तो पुरिसो, विसेसमधिगच्छति;
चिन्तितस्स फलं पस्स, मुत्तोस्मि वधबन्धनाति.
वट्टकजातकं अट्ठमं.
११९. अकालराविजातकं
अमातापितरसंवद्धो ¶ [पितरि (सी. पी.), पितु (स्या.)], अनाचेरकुले वसं;
नायं कालं अकालं वा, अभिजानाति कुक्कुटोति.
अकालराविजातकं नवमं.
१२०. बन्धनमोक्खजातकं
अबद्धा ¶ ¶ तत्थ बज्झन्ति, यत्थ बाला पभासरे;
बद्धापि तत्थ मुच्चन्ति, यत्थ धीरा पभासरेति.
बन्धनमोक्खजातकं दसमं.
हंचिवग्गो [हंसिवग्गो (सी. स्या.)] द्वादसमो.
तस्सुद्दानं –
अथ गद्रभ सत्तुव कंससतं, बहुचिन्ति सासिकायातिकर;
अतिवेल विसेसमनाचरियोव, धीरापभासरतेन दसाति.
१३. कुसनाळिवग्गो
१२१. कुसनाळिजातकं
करे सरिक्खो अथ वापि सेट्ठो, निहीनको वापि करेय्य एको;
करेय्युमेते [करेय्युं ते (सी. पी.)] ब्यसने उत्तमत्थं, यथा अहं कुसनाळि रुचायन्ति.
कुसनाळिजातकं पठमं.
१२२. दुम्मेधजातकं
यसं ¶ ¶ लद्धान दुम्मेधो, अनत्थं चरति अत्तनो;
अत्तनो च परेसञ्च, हिंसाय पटिपज्जतीति.
दुम्मेधजातकं दुतियं.
१२३. नङ्गलीसजातकं
असब्बत्थगामिं वाचं, बालो सब्बत्थ भासति;
नायं दधिं वेदि न [न वेदि (क.)] नङ्गलीसं, दधिप्पयं [दधिम्पयं (सी. पी.)] मञ्ञति नङ्गलीसन्ति.
नङ्गलीसजातकं ततियं.
१२४. अम्बजातकं
वायमेथेव ¶ पुरिसो, न निब्बिन्देय्य पण्डितो;
वायामस्स फलं पस्स, भुत्ता अम्बा अनीतिहन्ति.
अम्बजातकं चतुत्थं.
१२५. कटाहकजातकं
बहुम्पि सो विकत्थेय्य, अञ्ञं जनपदं गतो;
अन्वागन्त्वान दूसेय्य, भुञ्ज भोगे कटाहकाति.
कटाहकजातकं पञ्चमं.
१२६. असिलक्खणजातकं
तदेवेकस्स ¶ [तथेवेकस्स (सी. स्या. पी. अट्ठ. मूलपाठो)] कल्याणं, तदेवेकस्स पापकं;
तस्मा सब्बं न कल्याणं, सब्बं वापि न पापकन्ति.
असिलक्खणजातकं छट्ठं.
१२७. कलण्डुकजातकं
ते देसा तानि वत्थूनि, अहञ्च वनगोचरो;
अनुविच्च खो तं गण्हेय्युं, पिव [पिप (सी. पी.)] खीरं कलण्डुकाति.
कलण्डुकजातकं सत्तमं.
१२८. बिळारवतजातकं
यो ¶ वे धम्मं धजं [धम्मधजं (स्या. पी. क.)] कत्वा, निगूळ्हो पापमाचरे;
विस्सासयित्वा भूतानि, बिळारं नाम तं वतन्ति.
बिळारवतजातकं अट्ठमं.
१२९. अग्गिकभारद्वाजजातकं
नायं सिखा पुञ्ञहेतु, घासहेतु अयं सिखा;
नाङ्गुट्ठगणनं याति, अलं ते होतु अग्गिकाति.
अग्गिकभारद्वाजजातकं नवमं.
१३०. कोसियजातकं
यथा ¶ ¶ वाचा च भुञ्जस्सु, यथा भुत्तञ्च ब्याहर;
उभयं ते न समेति, वाचा भुत्तञ्च कोसियेति.
कोसियजातकं दसमं.
कुसनाळिवग्गो [सरिक्खवग्गो (क.)] तेरसमो.
तस्सुद्दानं –
कुसनाळिसिरिव्हयनो च यसं, दधि मम्ब कटाहकपञ्चमको;
अथ पापक खीर बिळारवतं, सिखि कोसियसव्हयनेन दसाति.
१४. असम्पदानवग्गो
१३१. असम्पदानजातकं
असम्पदानेनितरीतरस्स, बालस्स मित्तानि कली भवन्ति;
तस्मा हरामि भुसं अड्ढमानं, मा मे मित्ति जीयित्थ सस्सतायन्ति.
असम्पदानजातकं पठमं.
१३२. भीरुकजातकं
कुसलूपदेसे ¶ ¶ धितिया दळ्हाय च, अनिवत्तितत्ताभयभीरुताय [अवत्थितत्ताभयभीरुताय (सी. स्या. पी.)] च;
न रक्खसीनं वसमागमिम्हसे, स सोत्थिभावो महता भयेन मेति.
भीरुक [पञ्चगरुक (सी. पी.), पञ्चभीरुक (स्या.), अभयभीरुत§(?)] जातकं दुतियं.
१३३. घतासनजातकं
खेमं यहिं तत्थ अरी उदीरितो [अरि उद्धरितो (क.)], दकस्स मज्झे जलते घतासनो;
न अज्ज वासो महिया महीरुहे, दिसा भजव्हो सरणाज्ज नो भयन्ति.
घतासनजातकं ततियं.
१३४. झानसोधनजातकं
ये ¶ सञ्ञिनो तेपि दुग्गता, येपि असञ्ञिनो तेपि दुग्गता;
एतं उभयं विवज्जय, तं ¶ समापत्तिसुखं अनङ्गणन्ति.
झानसोधनजातकं चतुत्थं.
१३५. चन्दाभजातकं
चन्दाभं सूरियाभञ्च, योध पञ्ञाय गाधति.
अवितक्केन झानेन, होति आभस्सरूपगोति.
चन्दाभजातकं पञ्चमं.
१३६. सुवण्णहंसजातकं
यं ¶ लद्धं तेन तुट्ठब्बं, अतिलोभो हि पापको;
हंसराजं गहेत्वान, सुवण्णा परिहायथाति.
सुवण्णहंसजातकं छट्ठं.
१३७. बब्बुजातकं
यत्थेको लभते बब्बु, दुतियो तत्थ जायति;
ततियो च चतुत्थो च, इदं ते बब्बुका बिलन्ति.
बब्बुजातकं सत्तमं.
१३८. गोधजातकं
किं ते जटाहि दुम्मेध, किं ते अजिनसाटिया;
अब्भन्तरं ¶ ते गहनं, बाहिरं परिमज्जसीति.
गोधजातकं अट्ठमं.
१३९. उभतोभट्ठजातकं
अक्खी भिन्ना पटो नट्ठो, सखिगेहे च भण्डनं;
उभतो पदुट्ठा कम्मन्ता [पदुट्ठकम्मन्तो (सी.), पदुट्ठो कम्मन्तो (पी.)], उदकम्हि थलम्हि चाति.
उभतोभट्ठजातकं नवमं.
१४०. काकजातकं
निच्चं ¶ उब्बिग्गहदया, सब्बलोकविहेसका;
तस्मा नेसं वसा नत्थि, काकानम्हाक [काकानस्माक (सी. स्या. पी.)] ञातिनन्ति.
काकजातकं दसमं.
असम्पदानवग्गो चुद्दसमो.
तस्सुद्दानं –
इतरीतर ¶ रक्खसि खेमियो च, परोसतपञ्हेन आभस्सरो पुन;
अथ हंसवरुत्तमबब्बुजटं, पटनट्ठक काकवरेन दसाति.
१५. ककण्टकवग्गो
१४१. गोधजातकं
न ¶ पापजनसंसेवी, अच्चन्तसुखमेधति;
गोधाकुलं [गोधक्कुलं (क.)] ककण्टाव [ककण्टका (क.)], कलिं पापेति अत्तनन्ति.
गोधजातकं पठमं.
१४२. सिङ्गालजातकं
एतञ्हि ते दुराजानं, यं सेसि मतसायिकं;
यस्स ते कड्ढमानस्स, हत्था दण्डो न मुच्चतीति.
सिङ्गालजातकं दुतियं.
१४३. विरोचजातकं
लसी च ते निप्फलिता, मत्थको च पदालितो [विदालितो (सी. पी.)];
सब्बा ते फासुका भग्गा, अज्ज खो त्वं विरोचसीति.
विरोचजातकं ततियं.
१४४. नङ्गुट्ठजातकं
बहुम्पेतं ¶ असब्भि [बहुपेतमसब्भि (क.)] जातवेद, यं तं वालधिनाभिपूजयाम;
मंसारहस्स ¶ नत्थज्ज मंसं, नङ्गुट्ठम्पि भवं पटिग्गहातूति.
नङ्गुट्ठजातकं चतुत्थं.
१४५. राधजातकं
न ¶ त्वं राध विजानासि, अड्ढरत्ते अनागते;
अब्ययतं [अब्यायतं (सी. स्या. पी.), अब्यत्ततं (?)] विलपसि, विरत्ता कोसियायनेति.
राधजातकं पञ्चमं.
१४६. समुद्दकाकजातकं
अपि नु हनुका सन्ता, मुखञ्च परिसुस्सति;
ओरमाम न पारेम, पूरतेव महोदधीति.
समुद्दकाकजातकं छट्ठं.
१४७. पुप्फरत्तजातकं
नयिदं दुक्खं अदुं दुक्खं, यं मं तुदति वायसो;
यं सामा पुप्फरत्तेन, कत्तिकं नानुभोस्सतीति.
पुप्फरत्तजातकं सत्तमं.
१४८. सिङ्गालजातकं
नाहं ¶ पुनं न च पुनं, न चापि अपुनप्पुनं;
हत्थिबोन्दिं पवेक्खामि, तथा हि भयतज्जितोति.
सिङ्गालजातकं अट्ठमं.
१४९. एकपण्णजातकं
एकपण्णो अयं रुक्खो, न भूम्या चतुरङ्गुलो;
फलेन विसकप्पेन, महायं किं भविस्सतीति.
एकपण्णजातकं नवमं.
१५०. सञ्जीवजातकं
असन्तं ¶ ¶ यो पग्गण्हाति, असन्तं चूपसेवति;
तमेव घासं कुरुते, ब्यग्घो सञ्जीवको यथाति.
सञ्जीवजातकं दसमं.
ककण्टक [पापसेवन (क.)] वग्गो पन्नरसमो.
तस्सुद्दानं –
सुखमेधति दण्डवरो च पुन, लसि वालधि पञ्चमराधवरो;
समहोदधि ¶ कत्तिक बोन्दि पुन, चतुरङ्गुलब्यग्घवरेन दसाति.
(उपरिमो पण्णासको.) [( ) सीहळपोत्थकेयेव दिस्सति]
अथ वग्गुद्दानं –
अपण्णकं सीलवग्गकुरुङ्ग, कुलावकं अत्थकामेन पञ्चमं;
आसीसो इत्थिवरुणं अपायि, लित्तवग्गेन ते दस;
परोसतं हंचि कुसनाळि [हंसि सरिक्खं (सब्बत्थ)], असम्पदं ककण्टकवग्गो.
एकनिपातम्हिलङ्कतन्ति.
एककनिपातं निट्ठितं.