📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

खुद्दकनिकाये

जातकपाळि

(पठमो भागो)

१. एककनिपातो

१. अपण्णकवग्गो

१. अपण्णकजातकं

.

अपण्णकं ठानमेके, दुतियं आहु तक्किका;

एतदञ्ञाय मेधावी, तं गण्हे यदपण्णकन्ति [तं गण्हेय्य अपण्णकं (क.)].

अपण्णकजातकं पठमं.

२. वण्णुपथजातकं

.

अकिलासुनो वण्णुपथे [वण्णपथे (क.)] खणन्ता, उदङ्गणे तत्थ पपं अविन्दुं;

एवं मुनी वीरिय [मुनि विरिय (पी.), मुनि वीरिय (स्या. क.)] बलूपपन्नो, अकिलासु विन्दे हदयस्स सन्तिन्ति.

वण्णुपथजातकं दुतियं.

३. सेरिववाणिजजातकं

.

इध चे नं [इध चे हि नं (सी. पी.)] विराधेसि, सद्धम्मस्स नियामतं [नियामकं (स्या. क.)];

चिरं त्वं अनुतप्पेसि [अनुतपेस्ससि (सी. पी.), अनुतप्पिस्ससि (?)], सेरिवायंव वाणिजोति.

सेरिववाणिजजातकं ततियं.

४. चूळसेट्ठिजातकं

.

अप्पकेनपि मेधावी, पाभतेन विचक्खणो;

समुट्ठापेति अत्तानं, अणुं अग्गिंव सन्धमन्ति.

चूळ [चुल्ल (सी.), चुल्लक (स्या. पी.)] सेट्ठिजातकं चतुत्थं.

५. तण्डुलनाळिजातकं

.

[किमग्घती तण्डुलनाळिका च, बाराणसी अन्तरबाहिरानि; अस्सपञ्चसते तानि, एका तण्डुलनाळिकाति; (स्या.)] किमग्घति तण्डुलनाळिकाय, अस्सान मूलाय वदेहि राज [नाळिका च (सी.), नाळिकाय (क. सी. अट्ठ.)];

बाराणसिं सन्तरबाहिरतो [बाहिरन्तं (सी.)], अयमग्घति तण्डुलनाळिकाति [किमग्घती वण्डुलनाळिका च, बाराणसी अन्तरबाहिरानि; अस्सपञ्चसते तानि, एका तण्डुलनाळिकाति; (स्या.)].

तण्डुलनाळिजातकं पञ्चमं.

६. देवधम्मजातकं

.

हिरिओत्तप्पसम्पन्ना , सुक्कधम्मसमाहिता;

सन्तो सप्पुरिसा लोके, देवधम्माति वुच्चरेति.

देवधम्मजातकं छट्ठं.

७. कट्ठहारिजातकं

.

पुत्तो त्याहं महाराज, त्वं मं पोस जनाधिप;

अञ्ञेपि देवो पोसेति, किञ्च [किञ्चि (क.)] देवो सकं पजन्ति.

कट्ठहारि [कट्ठवाहन (क.)] जातकं सत्तमं.

८. गामणिजातकं

.

अपि अतरमानानं, फलासाव समिज्झति;

विपक्कब्रह्मचरियोस्मि, एवं जानाहि गामणीति.

गामणिजातकं अट्ठमं.

९. मघदेवजातकं

.

उत्तमङ्गरुहा मय्हं, इमे जाता वयोहरा;

पातुभूता देवदूता, पब्बज्जासमयो ममाति.

मघदेव [मखादेव (सी. पी.), देवदूत (क.)] जातकं नवमं.

१०. सुखविहारिजातकं

१०.

यञ्च अञ्ञे न रक्खन्ति, यो च अञ्ञे न रक्खति;

स वे राज सुखं सेति, कामेसु अनपेक्खवाति.

सुखविहारिजातकं दसमं.

अपण्णकवग्गो पठमो.

तस्सुद्दानं –

वरापण्णक वण्णुपथ सेरिवरो, सुविचक्खण तण्डुलनाळिकस्सा;

हिरि पुत्तवरुत्तगामणिना, यो च न रक्खति तेन दसाति.

२. सीलवग्गो

११. लक्खणमिगजातकं

११.

होति सीलवतं अत्थो, पटिसन्थार [पटिसन्धार (क.)] वुत्तिनं;

लक्खणं पस्स आयन्तं, ञातिसङ्घपुरक्खतं [पुरक्खितं (स्या.), पुरेक्खितं (क.)];

अथ पस्ससिमं काळं, सुविहीनंव ञातिभीति.

लक्खणमिगजातकं पठमं.

१२. निग्रोधमिगजातकं

१२.

निग्रोधमेव सेवेय्य, न साखमुपसंवसे;

निग्रोधस्मिं मतं सेय्यो, यञ्चे साखस्मि [साखस्मिं (सी. पी.)] जीवितन्ति.

निग्रोधमिगजातकं दुतियं.

१३. कण्डिजातकं

१३.

धिरत्थु कण्डिनं सल्लं, पुरिसं गाळ्हवेधिनं;

धिरत्थु तं जनपदं, यत्थित्थी परिणायिका;

ते चापि धिक्किता [धिक्कता (?)] सत्ता, ये इत्थीनं वसंगताति.

कण्डिजातकं ततियं.

१४. वातमिगजातकं

१४.

न किरत्थि रसेहि पापियो, आवासेहि व [वा (सब्बत्थ)] सन्थवेहि वा;

वातमिगं गहननिस्सितं [गेहनिस्सितं (सी. पी.)], वसमानेसि रसेहि सञ्जयोति.

वातमिगजातकं चतुत्थं.

१५. खरादियजातकं

१५.

अट्ठक्खुरं खरादिये, मिगं वङ्कातिवङ्किनं;

सत्तहि कालातिक्कन्तं [सत्तहि कलाह’तिक्कन्तं (सी.), सत्तकालेह’तिक्कन्तं (स्या.), सत्तहि कालाह’तिक्कन्तं (पी.)], न नं ओवदितुस्सहेति.

खरादियजातकं पञ्चमं.

१६. तिपल्लत्थमिगजातकं

१६.

मिगं तिपल्लत्थ [तिपल्लत्त (क.)] मनेकमायं, अट्ठक्खुरं अड्ढरत्तापपायिं [अड्ढरत्तावपायिं (सी. पी.)];

एकेन सोतेन छमास्ससन्तो, छहि कलाहितिभोति [कलाहतिभोति (सी. स्या. पी.)] भागिनेय्योति.

तिपल्लत्थमिगजातकं छट्ठं.

१७. मालुतजातकं

१७.

काळे वा यदि वा जुण्हे, यदा वायति मालुतो;

वातजानि हि सीतानि, उभोत्थमपराजिताति.

मालुतजातकं सत्तमं.

१८. मतकभत्तजातकं

१८.

एवं चे सत्ता जानेय्युं, दुक्खायं जातिसम्भवो;

न पाणो पाणिनं हञ्ञे, पाणघाती हि सोचतीति.

मतकभत्तजातकं अट्ठमं.

१९. आयाचितभत्तजातकं

१९.

सचे मुच्चे [मुञ्चे (सी. स्या. पी.)] पेच्च मुच्चे [मुञ्चे (सी. स्या. पी.)], मुच्चमानो हि बज्झति;

न हेवं धीरा मुच्चन्ति, मुत्ति बालस्स बन्धनन्ति.

आयाचितभत्तजातकं नवमं.

२०. नळपानजातकं

२०.

दिस्वा पदमनुत्तिण्णं, दिस्वानोतरितं पदं;

नळेन वारिं पिस्साम [पिविस्साम (सी. स्या. पी.)], नेव [न च (क.)] मं त्वं वधिस्ससीति.

नळपानजातकं दसमं.

सीलवग्गो दुतियो.

तस्सुद्दानं –

अथ लक्खण साख धिरत्थु पुन, न किरत्थि रसेहि खरादिया;

अतिभोति वर [रस (सब्बत्थ)] मालुत पाण, मुच्चेन नळअव्हयनेन भवन्ति दसाति.

३. कुरुङ्गवग्गो

२१. कुरुङ्गमिगजातकं

२१.

ञातमेतं कुरुङ्गस्स, यं त्वं सेपण्णि सिय्यसि [सेय्यसि (सी. स्या. पी.)];

अञ्ञं सेपण्णि गच्छामि, न मे ते रुच्चते फलन्ति.

कुरुङ्गमिगजातकं पठमं.

२२. कुक्कुरजातकं

२२.

ये कुक्कुरा राजकुलम्हि वद्धा, कोलेय्यका वण्णबलूपपन्ना;

तेमे न वज्झा मयमस्म वज्झा, नायं सघच्चा दुब्बलघातिकायन्ति.

कुक्कुरजातकं दुतियं.

२३. गोजानीयजातकं

२३.

अपि पस्सेन सेमानो, सल्लेभि सल्ललीकतो;

सेय्योव वळवा गोजो [भोज्जो (सी.), भोज्झो (स्या. पी.)], युञ्ज मञ्ञेव सारथीति.

गोजानीय [भोजाजानीय (सी. स्या. पी.)] जातकं ततियं.

२४. आजञ्ञजातकं

२४.

यदा यदा यत्थ यदा, यत्थ यत्थ यदा यदा;

आजञ्ञो कुरुते वेगं, हायन्ति तत्थ वाळवाति.

आजञ्ञजातकं चतुत्थं.

२५. तित्थजातकं

२५.

अञ्ञमञ्ञेहि तित्थेहि, अस्सं पायेहि सारथि;

अच्चासनस्स पुरिसो, पायासस्सपि तप्पतीति.

तित्थजातकं पञ्चमं.

२६. महिळामुखजातकं

२६.

पुराणचोरान वचो निसम्म, महिळामुखो पोथयमन्वचारी;

सुसञ्ञतानञ्हि वचो निसम्म, गजुत्तमो सब्बगुणेसु अट्ठाति.

महिळामुखजातकं छट्ठं.

२७. अभिण्हजातकं

२७.

नालं कबळं पदातवे, न च पिण्डं न कुसे न घंसितुं;

मञ्ञामि अभिण्हदस्सना, नागो स्नेहमकासि [सिनेहमकासि (सी. स्या. पी.)] कुक्कुरेति.

अभिण्हजातकं सत्तमं.

२८. नन्दिविसालजातकं

२८.

मनुञ्ञमेव भासेय्य, नामनुञ्ञं कुदाचनं;

मनुञ्ञं भासमानस्स, गरुं भारं उदद्धरि;

धनञ्च नं अलाभेसि, तेन चत्तमनो अहूति.

नन्दिविसालजातकं अट्ठमं.

२९. कण्हजातकं

२९.

यतो यतो गरु धुरं, यतो गम्भीरवत्तनी;

तदास्सु कण्हं युञ्जन्ति, स्वास्सु तं वहते धुरन्ति.

कण्हजातकं नवमं.

३०. मुनिकजातकं

३०.

मा मुनिकस्स पिहयि, आतुरन्नानि भुञ्जति;

अप्पोस्सुक्को भुसं खाद, एतं दीघायुलक्खणन्ति.

मुनिकजातकं दसमं.

कुरुङ्गवग्गो ततियो.

तस्सुद्दानं –

कुरुङ्गस्स कुक्कुरगोजवरो, पुन वाळवस्ससिरिव्हयनो [सिरिवयनो (सब्बत्थ)];

महिळामुखनामनुञ्ञवरो, वहते धुर मुनिकेन दसाति.

४. कुलावकवग्गो

३१. कुलावकजातकं

३१.

कुलावका मातलि सिम्बलिस्मिं, ईसामुखेन परिवज्जयस्सु;

कामं चजाम असुरेसु पाणं, मा मे दिजा विक्कुलवा [मायिमे दिजा विकुलावा (सी. स्या. पी.)] अहेसुन्ति.

कुलावकजातकं पठमं.

३२. नच्चजातकं

३२.

रुदं मनुञ्ञं रुचिरा च पिट्ठि, वेळुरियवण्णूपनिभा [वण्णूपटिभा (स्या.), वण्णसन्निभा (क.)] च गीवा;

ब्याममत्तानि च पेखुणानि, नच्चेन ते धीतरं नो ददामीति.

नच्चजातकं दुतियं.

३३. सम्मोदमानजातकं

३३.

सम्मोदमाना गच्छन्ति, जालमादाय पक्खिनो;

यदा ते विवदिस्सन्ति, तदा एहिन्ति मे वसन्ति.

सम्मोदमानजातकं ततियं.

३४. मच्छजातकं

३४.

मं सीतं न मं उण्हं, न मं जालस्मि बाधनं;

यञ्च मं मञ्ञते मच्छी, अञ्ञं सो रतिया गतोति.

मच्छजातकं चतुत्थं.

३५. वट्टकजातकं

३५.

सन्ति पक्खा अपतना, सन्ति पादा अवञ्चना;

मातापिता च निक्खन्ता, जातवेद पटिक्कमाति.

वट्टकजातकं पञ्चमं.

३६. सकुणजातकं

३६.

यं निस्सिता जगतिरुहं विहङ्गमा, स्वायं अग्गिं पमुञ्चति;

दिसा भजथ वक्कङ्गा [वङ्कङ्गा (स्या.)], जातं सरणतो भयन्ति.

सकुणजातकं छट्ठं.

३७. तित्तिरजातकं

३७.

ये वुड्ढ [वद्ध (सी. पी.)] मपचायन्ति, नरा धम्मस्स कोविदा;

दिट्ठेव धम्मे पासंसा, सम्पराये च सुग्गतीति.

तित्तिरजातकं सत्तमं.

३८. बकजातकं

३८.

नाच्चन्तं निकतिप्पञ्ञो, निकत्या सुखमेधति;

आराधेति निकतिप्पञ्ञो [आराधे निकतिप्पञ्ञो (पी.)], बको कक्कटकामिवाति.

बकजातकं अट्ठमं.

३९. नन्दजातकं

३९.

मञ्ञे सोवण्णयो रासि, सोण्णमाला च नन्दको;

यत्थ दासो आमजातो, ठितो थुल्लानि [थूलानि (क.)] गज्जतीति.

नन्दजातकं नवमं.

४०. खदिरङ्गारजातकं

४०.

कामं पतामि निरयं, उद्धंपादो अवंसिरो;

नानरियं करिस्सामि, हन्द पिण्डं पटिग्गहाति.

खदिरङ्गारजातकं दसमं.

कुलावकवग्गो चतुत्थो.

तस्सुद्दानं –

सिरिमातलि धीतर पक्खिवरो, रतियागतो मातापिता च पुन;

जगतीरुह वुड्ढ सुकक्कटको, तथा नन्दकपिण्डवरेन दसाति.

५. अत्थकामवग्गो

४१. लोसकजातकं

४१.

यो अत्थकामस्स हितानुकम्पिनो, ओवज्जमानो न करोति सासनं;

अजिया पादमोलम्ब [पादमोलुम्ब (सी. स्या. पी.)], मित्तको विय सोचतीति.

लोसकजातकं पठमं.

४२. कपोतजातकं

४२.

यो अत्थकामस्स हितानुकम्पिनो, ओवज्जमानो न करोति सासनं;

कपोतकस्स वचनं अकत्वा, अमित्तहत्थत्थगतोव सेतीति.

कपोतजातकं दुतियं.

४३. वेळुकजातकं

४३.

यो अत्थकामस्स हितानुकम्पिनो, ओवज्जमानो न करोति सासनं;

एवं सो निहतो सेति, वेळुकस्स यथा पिताति.

वेळुकजातकं ततियं.

४४. मकसजातकं

४४.

सेय्यो अमित्तो मतिया उपेतो, न त्वेव मित्तो मतिविप्पहीनो;

मकसं वधिस्सन्ति हि एळमूगो, पुत्तो पितु अब्भिदा उत्तमङ्गन्ति.

मकसजातकं चतुत्थं.

४५. रोहिणिजातकं

४५.

सेय्यो अमित्तो मेधावी, यञ्चे बालानुकम्पको;

पस्स रोहिणिकं जम्मिं, मातरं हन्त्वान सोचतीति.

रोहिणिजातकं पञ्चमं.

४६. आरामदूसकजातकं

४६.

न वे अनत्थकुसलेन, अत्थचरिया सुखावहा;

हापेति अत्थं दुम्मेधो, कपि आरामिको यथाति.

आरामदूसकजातकं छट्ठं.

४७. वारुणिदूसकजातकं

४७.

वे अनत्थकुसलेन, अत्थचरिया सुखावहा;

हापेति अत्थं दुम्मेधो, कोण्डञ्ञो वारुणिं यथाति.

वारुणिदूसकजातकं सत्तमं.

४८. वेदब्बजातकं

४८.

अनुपायेन यो अत्थं, इच्छति सो विहञ्ञति;

चेता हनिंसु वेदब्बं [वेदब्भं (सी. पी.)], सब्बे ते ब्यसनमज्झगूति.

वेदब्ब [वेदब्भ (सी. पी.)] जातकं अट्ठमं.

४९. नक्खत्तजातकं

४९.

नक्खत्तं पटिमानेन्तं, अत्थो बालं उपच्चगा;

अत्थो अत्थस्स नक्खत्तं, किं करिस्सन्ति तारकाति.

नक्खत्तजातकं नवमं.

५०. दुम्मेधजातकं

५०.

दुम्मेधानं सहस्सेन, यञ्ञो मे उपयाचितो;

इदानि खोहं यजिस्सामि, बहु [बहू (सी. पी.), बहुं (क.)] अधम्मिको जनोति.

दुम्मेधजातकं दसमं.

अत्थकामवग्गो पञ्चमो.

तस्सुद्दानं –

अथ मित्तक मातु कपोतवरो, तथा वेळूक एळमूगो रोहिणी;

कपि वारुणि चेतचरा च पुन, तथा तारक यञ्ञवरेन दसाति.

पठमो पण्णासको.

६. आसीसवग्गो

५१.महासीलवजातकं

५१.

आसीसेथेव [आसिंसेथेव (सी. स्या. पी.)] पुरिसो, न निब्बिन्देय्य पण्डितो;

पस्सामि वोहं अत्तानं, यथा इच्छिं तथा अहूति.

महासीलवजातकं पठमं.

५२. चूळजनकजातकं

५२.

वायमेथेव पुरिसो, न निब्बिन्देय्य पण्डितो;

पस्सामि वोहं अत्तानं, उदका थलमुब्भतन्ति.

चूळजनकजातकं दुतियं.

५३. पुण्णपातिजातकं

५३.

तथेव पुण्णा पातियो, अञ्ञायं वत्तते कथा;

आकारणेन [आकारकेन (सी. स्या. पी.)] जानामि, न चायं भद्दिका सुराति.

पुण्णपातिजातकं ततियं.

५४. किंफलजातकं

५४.

नायं रुक्खो दुरारुहो, नपि गामतो आरका;

आकारणेन जानामि, नायं सादुफलो दुमोति.

किंफलजातकं चतुत्थं.

५५. पञ्चावुधजातकं

५५.

यो अलीनेन चित्तेन, अलीनमनसो नरो;

भावेति कुसलं धम्मं, योगक्खेमस्स पत्तिया;

पापुणे अनुपुब्बेन, सब्बसंयोजनक्खयन्ति.

पञ्चावुधजातकं पञ्चमं.

५६. कञ्चनक्खन्धजातकं

५६.

यो पहट्ठेन चित्तेन, पहट्ठमनसो नरो;

भावेति कुसलं धम्मं, योगक्खेमस्स पत्तिया;

पापुणे अनुपुब्बेन, सब्बसंयोजनक्खयन्ति.

कञ्चनक्खन्धजातकं छट्ठं.

५७. वानरिन्दजातकं

५७.

यस्सेते चतुरो धम्मा, वानरिन्द यथा तव;

सच्चं धम्मो धिति [धिती (सी. पी.)] चागो, दिट्ठं सो अतिवत्ततीति.

वानरिन्दजातकं सत्तमं.

५८. तयोधम्मजातकं

५८.

यस्सेते [यस्स एते (सी. पी.)] तयो धम्मा, वानरिन्द यथा तव;

दक्खियं सूरियं पञ्ञा, दिट्ठं सो अतिवत्ततीति.

तयोधम्मजातकं अट्ठमं.

५९. भेरिवादकजातकं

५९.

धमे धमे नातिधमे, अतिधन्तञ्हि पापकं;

धन्तेन हि सतं लद्धं, अतिधन्तेन नासितन्ति.

भेरिवादकजातकं नवमं.

६०. सङ्खधमजातकं

६०.

धमे धमे नातिधमे, अतिधन्तञ्हि पापकं;

धन्तेनाधिगता भोगा, ते तातो विधमी धमन्ति.

सङ्खधमजातकं दसमं.

आसीसवग्गो छट्ठो.

तस्सुद्दानं –

यथा इच्छिं तथाहुदका थला, सुर सादुफलो च अलीनमनो;

सम्पहट्ठमनो चतुरो च तयो, सतलद्धक भोगधनेन दसाति.

७. इत्थिवग्गो

६१. असातमन्तजातकं

६१.

असा लोकित्थियो नाम, वेला तासं न विज्जति;

सारत्ता च पगब्भा च, सिखी सब्बघसो यथा;

ता हित्वा पब्बजिस्सामि, विवेकमनुब्रूहयन्ति.

असातमन्तजातकं पठमं.

६२. अण्डभूतजातकं

६२.

यं ब्राह्मणो अवादेसि, वीणं समुखवेठितो;

अण्डभूता भता भरिया, तासु को जातु विस्ससेति.

अण्डभूतजातकं दुतियं.

६३. तक्कपण्डितजातकं

६३.

कोधना अकतञ्ञू च, पिसुणा मित्तभेदिका [पिसुणा च विभेदिका (सी. स्या. पी.)];

ब्रह्मचरियं चर भिक्खु, सो सुखं न विहाहसीति [पिहाहिसीति (सी. स्या. पी.), विहायसि (क.)].

तक्कपण्डितजातकं [तक्कजातकं (सी. स्या. पी. अट्ठ.)] ततियं.

६४. दुराजानजातकं

६४.

मा सु नन्दि इच्छति मं, मा सु सोचि न मिच्छति [न इच्छति (सी. स्या. पी.)];

थीनं भावो दुराजानो, मच्छस्सेवोदके गतन्ति.

दुराजानजातकं चतुत्थं.

६५. अनभिरतिजातकं

६५.

यथा नदी च पन्थो च, पानागारं सभा पपा;

एवं लोकित्थियो नाम, नासं कुज्झन्ति पण्डिताति.

अनभिरतिजातकं पञ्चमं.

६६. मुदुलक्खणजातकं

६६.

एका इच्छा पुरे आसि, अलद्धा मुदुलक्खणं;

यतो लद्धा अळारक्खी, इच्छा इच्छं विजायथाति.

मुदुलक्खणजातकं छट्ठं.

६७. उच्छङ्गजातकं

६७.

उच्छङ्गे देव मे पुत्तो, पथे धावन्तिया पति;

तञ्च देसं न पस्सामि, यतो सोदरियमानयेति [सोदरियं नये (क.)].

उच्छङ्गजातकं सत्तमं.

६८. साकेतजातकं

६८.

यस्मिं मनो निविसति, चित्तञ्चापि [चित्तं वापि (कत्थचि)] पसीदति;

अदिट्ठपुब्बके पोसे, कामं तस्मिम्पि विस्ससेति.

साकेतजातकं अट्ठमं.

६९. विसवन्तजातकं

६९.

धिरत्थु तं विसं वन्तं, यमहं जीवितकारणा;

वन्तं पच्चावमिस्सामि [पच्चाहरिस्सामि (क.)], मतं मे जीविता वरन्ति.

विसवन्तजातकं नवमं.

७०. कुद्दालजातकं

७०.

न तं जितं साधु जितं, यं जितं अवजीयति;

तं खो जितं साधु जितं, यं जितं नावजीयतीति.

कुद्दालजातकं दसमं.

इत्थिवग्गो सत्तमो.

तस्सुद्दानं –

सिखीसब्बघसोपि च वीणवरो, पिसुणा मित्तभेदिका नन्दी नदी;

मुदुलक्खण सोदरिया च मनो, विस साधुजितेन भवन्ति दसाति.

८. वरुणवग्गो

७१. वरुणजातकं

७१.

यो पुब्बे करणीयानि, पच्छा सो कातुमिच्छति;

वरुणकट्ठ [वरणकट्ठ (सी. पी.)] भञ्जोव, स पच्छा मनुतप्पतीति.

वरुणजातकं पठमं.

७२. सीलवहत्थिजातकं

७२.

अकतञ्ञुस्स पोसस्स, निच्चं विवरदस्सिनो;

सब्बं चे पथविं [पठविं (सी. स्या. पी.)] दज्जा, नेव नं अभिराधयेति.

सीलवहत्थिजातकं दुतियं.

७३. सच्चंकिरजातकं

७३.

सच्चं किरेवमाहंसु, नरा एकच्चिया इध;

कट्ठं निप्लवितं [विप्लावितं (सी. पी.)] सेय्यो, न त्वेवेकच्चियो नरोति.

सच्चंकिरजातकं ततियं.

७४. रुक्खधम्मजातकं

७४.

साधू सम्बहुला ञाती, अपि रुक्खा अरञ्ञजा;

वातो वहति एकट्ठं, ब्रहन्तम्पि वनप्पतिन्ति.

रुक्खधम्मजातकं चतुत्थं.

७५. मच्छजातकं

७५.

अभित्थनय पज्जुन्न, निधिं काकस्स नासय;

काकं सोकाय रन्धेहि, मञ्च सोका पमोचयाति.

मच्छजातकं पञ्चमं.

७६. असङ्कियजातकं

७६.

असङ्कियोम्हि गामम्हि, अरञ्ञे नत्थि मे भयं;

उजुं मग्गं समारूळ्हो, मेत्ताय करुणाय चाति.

असङ्कियजातकं छट्ठं.

७७. महासुपिनजातकं

७७.

उसभा रुक्खा गावियो गवा च, अस्सो कंसो सिङ्गाली [सिगासी (सी. स्या. पी.)] च कुम्भो;

पोक्खरणी च अपाकचन्दनं, लाबूनि सीदन्ति सिला प्लवन्ति.

मण्डूकियो कण्हसप्पे गिलन्ति, काकं सुपण्णा परिवारयन्ति;

तसा वका एळकानं भयाहि, विपरियासो [विपरियायो (स्या. क.)] वत्तति नयिध मत्थीति.

महासुपिनजातकं सत्तमं.

७८. इल्लिसजातकं

७८.

उभो खञ्जा उभो कुणी, उभो विसमचक्खुका [चक्खुला (सी. पी.)];

उभिन्नं पिळका [पीळका (स्या.)] जाता, नाहं पस्सामि इल्लिसन्ति.

इल्लिसजातकं अट्ठमं.

७९. खरस्सरजातकं

७९.

यतो विलुत्ता च हता च गावो, दड्ढानि गेहानि जनो च नीतो;

अथागमा पुत्तहताय पुत्तो, खरस्सरं डिण्डिमं [देण्डिमं (सी. स्या. पी.), डिन्दिमं (क.)] वादयन्तोति.

खरस्सरजातकं नवमं.

८०. भीमसेनजातकं

८०.

यं ते पविकत्थितं पुरे, अथ ते पूतिसरा सजन्ति पच्छा;

उभयं न समेति भीमसेन, युद्धकथा च इदञ्च ते विहञ्ञन्ति.

भीमसेनजातकं दसमं.

वरुणवग्गो [वरणवग्गो (सी. पी.)] अट्ठमो.

तस्सुद्दानं –

वरुणा अकतञ्ञूवरे तु सच्चवरं, सवनप्पतिना च अभित्थनय;

करुणाय सिलाप्लव इल्लिसतो, पुन डिण्डिमपूतिसरेन दसाति.

९. अपायिम्हवग्गो

८१. सुरापानजातकं

८१.

अपायिम्ह अनच्चिम्ह, अगायिम्ह रुदिम्ह च;

विसञ्ञिकरणिं पित्वा [पीत्वा (सी. स्या. पी.)], दिट्ठा नाहुम्ह वानराति.

सुरापानजातकं पठमं.

८२. मित्तविन्दकजातकं

८२.

अतिक्कम्म रमणकं, सदामत्तञ्च दूभकं;

स्वासि पासाणमासीनो, यस्मा जीवं न मोक्खसीति.

मित्तविन्दकजातकं दुतियं.

८३. कालकण्णिजातकं

८३.

मित्तो हवे सत्तपदेन होति, सहायो पन द्वादसकेन होति;

मासड्ढमासेन च ञाति होति, ततुत्तरिं अत्तसमोपि होति;

सोहं कथं अत्तसुखस्स हेतु, चिरसन्थुतं [चिरसन्धवं (क.), चिरसत्थुनं (पी.)] काळकण्णिं जहेय्यन्ति.

कालकण्णिजातकं ततियं.

८४. अत्थस्सद्वारजातकं

८४.

आरोग्यमिच्छे परमञ्च लाभं, सीलञ्च वुद्धानुमतं सुतञ्च;

धम्मानुवत्ती च अलीनता च, अत्थस्स द्वारा पमुखा छळेतेति.

अत्थस्सद्वारजातकं चतुत्थं.

८५. किंपक्कजातकं

८५.

आयतिं दोसं नाञ्ञाय, यो कामे पटिसेवति;

विपाकन्ते हनन्ति नं, किंपक्कमिव भक्खितन्ति.

किंपक्कजातकं पञ्चमं.

८६. सीलवीमंसकजातकं

८६.

सीलं किरेव कल्याणं, सीलं लोके अनुत्तरं;

पस्स घोरविसो नागो, सीलवाति न हञ्ञतीति.

सीलवीमंसकजातकं छट्ठं.

८७. मङ्गलजातकं

८७.

यस्स मङ्गला समूहतासे [समूहता (सी. स्या. पी. सु. नि. ३६२], उप्पाता [उप्पादा (पी.)] सुपिना च लक्खणा च;

सो [स (सी. पी. क.)] मङ्गलदोसवीतिवत्तो, युगयोगाधिगतो न जातुमेतीति.

मङ्गलजातकं सत्तमं.

८८. सारम्भजातकं

८८.

कल्याणिमेव मुञ्चेय्य, न हि मुञ्चेय्य पापिकं;

मोक्खो कल्याणिया साधु, मुत्वा तप्पति पापिकन्ति.

सारम्भजातकं अट्ठमं.

८९. कुहकजातकं

८९.

वाचाव किर ते आसि, सण्हा सखिलभाणिनो;

तिणमत्ते असज्जित्थो, नो च निक्खसतं हरन्ति.

कुहकजातकं नवमं.

९०. अकतञ्ञुजातकं

९०.

यो पुब्बे कतकल्याणो, कतत्थो नावबुज्झति;

पच्छा किच्चे समुप्पन्ने, कत्तारं नाधिगच्छतीति.

अकतञ्ञुजातकं दसमं.

अपायिम्हवग्गो नवमो.

तस्सुद्दानं –

अपायिम्ह च दूभकं सत्तपदं, छळद्वर च आयतिना च पुन;

अहिसीलव मङ्गलि पापिकस्सा, सतंनिक्ख कतत्थवरेन दसाति.

१०. लित्तवग्गो

९१. लित्तजातकं

९१.

लित्तं परमेन तेजसा, गिलमक्खं पुरिसो न बुज्झति;

गिल रे गिल पापधुत्तक, पच्छा ते कटुकं भविस्सतीति.

लित्तजातकं पठमं.

९२. महासारजातकं

९२.

उक्कट्ठे सूरमिच्छन्ति, मन्तीसु अकुतूहलं;

पियञ्च अन्नपानम्हि, अत्थे जाते च पण्डितन्ति.

महासारजातकं दुतियं.

९३. विसासभोजनजातकं

९३.

न विस्ससे अविस्सत्थे, विस्सत्थेपि न विस्ससे;

विस्सासा भयमन्वेति, सीहंव मिगमातुकाति [मिगमातुया (क.)].

विसासभोजनजातकं ततियं.

९४. लोमहंसजातकं

९४.

सोतत्तो सोसिन्दो [सोसीतो (सी. स्या. पी.), सोसिनो (क.)] चेव, एको भिंसनके वने;

नग्गो न चग्गिमासीनो, एसनापसुतो मुनीति.

लोमहंसजातकं चतुत्थं.

९५. महासुदस्सनजातकं

९५.

अनिच्चा वत सङ्खारा, उप्पादवयधम्मिनो;

उप्पज्जित्वा निरुज्झन्ति, तेसं वूपसमो सुखोति.

महासुदस्सनजातकं पञ्चमं.

९६. तेलपत्तजातकं

९६.

समतित्तिकं अनवसेकं, तेलपत्तं यथा परिहरेय्य;

एवं सचित्तमनुरक्खे, पत्थयानो दिसं अगतपुब्बन्ति.

तेलपत्तजातकं छट्ठं.

९७. नामसिद्धिजातकं

९७.

जीवकञ्च मतं दिस्वा, धनपालिञ्च दुग्गतं;

पन्थकञ्च वने मूळ्हं, पापको पुनरागतोति.

नामसिद्धिजातकं सत्तमं.

९८. कूटवाणिजजातकं

९८.

साधु खो पण्डितो नाम, न त्वेव अतिपण्डितो;

अतिपण्डितेन पुत्तेन, मनम्हि उपकूळितोति [उपकूलितोति (सी.), उपकुट्ठितोति (स्या.), उपकुटितो (क.)].

कूटवाणिजजातकं अट्ठमं.

९९. परोसहस्सजातकं

९९.

परोसहस्सम्पि समागतानं, कन्देय्युं ते वस्ससतं अपञ्ञा;

एकोव सेय्यो पुरिसो सपञ्ञो, यो भासितस्स विजानाति अत्थन्ति.

परोसहस्सजातकं नवमं.

१००. असातरूपजातकं

१००.

असातं सातरूपेन, पियरूपेन अप्पियं;

दुक्खं सुखस्स रूपेन, पमत्तमतिवत्ततीति.

असातरूपजातकं दसमं.

लित्तवग्गो दसमो.

तस्सुद्दानं –

गिलमक्खकुतूहल मातुकस्सा, मुनिना च अनिच्चत पत्तवरं;

धनपालिवरो अतिपण्डितको, सपरोसहस्सअसातदसाति.

मज्झिमो पण्णासको.

११. परोसतवग्गो

१०१. परोसतजातकं

१०१.

परोसतं चेपि समागतानं, झायेय्युं ते वस्ससतं अपञ्ञा;

एकोव सेय्यो पुरिसो सपञ्ञो, यो भासितस्स विजानाति अत्थन्ति.

परोसतजातकं पठमं.

१०२. पण्णिकजातकं

१०२.

यो दुक्खफुट्ठाय भवेय्य ताणं, सो मे पिता दुब्भि [दूभि (सी. पी.)] वने करोति;

सा कस्स कन्दामि वनस्स मज्झे, यो तायिता सो सहसं [सहसा (सी. स्या. पी.)] करोतीति.

पण्णिकजातकं दुतियं.

१०३. वेरिजातकं

१०३.

यत्थ वेरी निविसति [निवसति (सी. क.)], न वसे तत्थ पण्डितो;

एकरत्तं दिरत्तं वा, दुक्खं वसति वेरिसूति.

वेरिजातकं ततियं.

१०४. मित्तविन्दकजातकं

१०४.

चतुब्भि अट्ठज्झगमा, अट्ठाहिपि च सोळस;

सोळसाहि च बात्तिंस [बत्तिंस (सी. स्या. पी.)], अत्रिच्छं चक्कमासदो;

इच्छाहतस्स पोसस्स, चक्कं भमति मत्थकेति.

मित्तविन्दकजातकं चतुत्थं.

१०५. दुब्बलकट्ठजातकं

१०५.

बहुम्पेतं वने कट्ठं, वातो भञ्जति दुब्बलं;

तस्स चे भायसी नाग, किसो नून भविस्ससीति.

दुब्बलकट्ठजातकं पञ्चमं.

१०६. उदञ्चनीजातकं

१०६.

सुखं वत मं जीवन्तं [सुखकं वत जीवं (क.)], पचमाना उदञ्चनी;

चोरी जायप्पवादेन, तेलं लोणञ्च याचतीति.

उदञ्चनीजातकं छट्ठं.

१०७. सालित्तकजातकं

१०७.

साधु खो सिप्पकं नाम, अपि यादिस कीदिसं;

पस्स खञ्जप्पहारेन, लद्धा गामा चतुद्दिसाति.

सालित्तकजातकं सत्तमं.

१०८. बाहियजातकं

१०८.

सिक्खेय्य सिक्खितब्बानि, सन्ति तच्छन्दिनो [सच्छन्दिनो (सी. पी.)] जना;

बाहिया हि [पि (सी. स्या. पी.)] सुहन्नेन, राजानमभिराधयीति.

बाहियजातकं अट्ठमं.

१०९. कुण्डपूवजातकं

१०९.

यथन्नो पुरिसो होति, तथन्ना तस्स देवता;

आहरेतं कुण्डपूवं [कणं पूवं (सी. पी.)], मा मे भागं विनासयाति.

कुण्डपूवजातकं नवमं.

११०. सब्बसंहारकपञ्हजातकं

११०.

सब्बसंहारको [सब्बसाहारको (क.)] नत्थि, सुद्धं कङ्गु पवायति;

अलिकं भायतियं धुत्ती, सच्चमाह महल्लिकाति.

सब्बसंहारकपञ्हजातकं दसमं.

परोसतवग्गो एकादसमो.

तस्सुद्दानं –

सपरोसत तायित वेरी पुन, भमचक्कथ नागसिरिव्हयनो;

सुखकञ्च वत सिप्पक बाहिया, कुण्डपूव महल्लिकका च दसाति.

१२. हंचिवग्गो

१११. गद्रभपञ्हजातकं

१११.

हंचि [हंसि (सी. स्या.), हञ्चि (?)] तुवं एवमञ्ञसि सेय्यो, पुत्तेन पिताति राजसेट्ठ;

हन्दस्सतरस्स ते अयं, अस्सतरस्स हि गद्रभो पिताति.

गद्रभपञ्हजातकं पठमं.

११२. अमरादेवीपञ्हजातकं

११२.

येन सत्तुबिलङ्गा च, दिगुणपलासो च पुप्फितो;

येन ददामि [येना’दामि (सी. स्या.)] तेन वदामि, येन न ददामि [येन ना’दामि (सी. स्या.)] न तेन वदामि;

एस मग्गो यवमज्झकस्स, एतं छन्नपथं विजानाहीति.

अमरादेवीपञ्हजातकं दुतियं.

११३. सिङ्गालजातकं

११३.

सद्दहासि सिङ्गालस्स [सिगालस्स (सी. स्या. पी.)], सुरापीतस्स ब्राह्मण;

सिप्पिकानं सतं नत्थि, कुतो कंससता दुवेति.

सिङ्गालजातकं ततियं.

११४. मितचिन्तिजातकं

११४.

बहुचिन्ती अप्पचिन्ती, उभो जाले अबज्झरे;

मितचिन्ती पमोचेसी, उभो तत्थ समागताति.

मितचिन्तिजातकं चतुत्थं.

११५. अनुसासिकजातकं

११५.

यायञ्ञ [यायञ्ञे (क.)] मनुसासति, सयं लोलुप्पचारिनी;

सायं विपक्खिका सेति, हता चक्केन सासिकाति [सालिकाति (सी. स्या. पी.)].

अनुसासिकजातकं पञ्चमं.

११६. दुब्बचजातकं

११६.

अतिकरमकराचरिय , मय्हम्पेतं न रुच्चति;

चतुत्थे लङ्घयित्वान, पञ्चमायसि आवुतोति.

दुब्बचजातकं छट्ठं.

११७. तित्तिरजातकं

११७.

अच्चुग्गतातिलपता [अतिबलता (सी. स्या. पी.), अतिलपका (कत्थचि)], अतिवेलं पभासिता;

वाचा हनति दुम्मेधं, तित्तिरंवातिवस्सितन्ति.

तित्तिरजातकं सत्तमं.

११८. वट्टकजातकं

११८.

नाचिन्तयन्तो पुरिसो, विसेसमधिगच्छति;

चिन्तितस्स फलं पस्स, मुत्तोस्मि वधबन्धनाति.

वट्टकजातकं अट्ठमं.

११९. अकालराविजातकं

११९.

अमातापितरसंवद्धो [पितरि (सी. पी.), पितु (स्या.)], अनाचेरकुले वसं;

नायं कालं अकालं वा, अभिजानाति कुक्कुटोति.

अकालराविजातकं नवमं.

१२०. बन्धनमोक्खजातकं

१२०.

अबद्धा तत्थ बज्झन्ति, यत्थ बाला पभासरे;

बद्धापि तत्थ मुच्चन्ति, यत्थ धीरा पभासरेति.

बन्धनमोक्खजातकं दसमं.

हंचिवग्गो [हंसिवग्गो (सी. स्या.)] द्वादसमो.

तस्सुद्दानं –

अथ गद्रभ सत्तुव कंससतं, बहुचिन्ति सासिकायातिकर;

अतिवेल विसेसमनाचरियोव, धीरापभासरतेन दसाति.

१३. कुसनाळिवग्गो

१२१. कुसनाळिजातकं

१२१.

करे सरिक्खो अथ वापि सेट्ठो, निहीनको वापि करेय्य एको;

करेय्युमेते [करेय्युं ते (सी. पी.)] ब्यसने उत्तमत्थं, यथा अहं कुसनाळि रुचायन्ति.

कुसनाळिजातकं पठमं.

१२२. दुम्मेधजातकं

१२२.

यसं लद्धान दुम्मेधो, अनत्थं चरति अत्तनो;

अत्तनो च परेसञ्च, हिंसाय पटिपज्जतीति.

दुम्मेधजातकं दुतियं.

१२३. नङ्गलीसजातकं

१२३.

असब्बत्थगामिं वाचं, बालो सब्बत्थ भासति;

नायं दधिं वेदि न [न वेदि (क.)] नङ्गलीसं, दधिप्पयं [दधिम्पयं (सी. पी.)] मञ्ञति नङ्गलीसन्ति.

नङ्गलीसजातकं ततियं.

१२४. अम्बजातकं

१२४.

वायमेथेव पुरिसो, न निब्बिन्देय्य पण्डितो;

वायामस्स फलं पस्स, भुत्ता अम्बा अनीतिहन्ति.

अम्बजातकं चतुत्थं.

१२५. कटाहकजातकं

१२५.

बहुम्पि सो विकत्थेय्य, अञ्ञं जनपदं गतो;

अन्वागन्त्वान दूसेय्य, भुञ्ज भोगे कटाहकाति.

कटाहकजातकं पञ्चमं.

१२६. असिलक्खणजातकं

१२६.

तदेवेकस्स [तथेवेकस्स (सी. स्या. पी. अट्ठ. मूलपाठो)] कल्याणं, तदेवेकस्स पापकं;

तस्मा सब्बं न कल्याणं, सब्बं वापि न पापकन्ति.

असिलक्खणजातकं छट्ठं.

१२७. कलण्डुकजातकं

१२७.

ते देसा तानि वत्थूनि, अहञ्च वनगोचरो;

अनुविच्च खो तं गण्हेय्युं, पिव [पिप (सी. पी.)] खीरं कलण्डुकाति.

कलण्डुकजातकं सत्तमं.

१२८. बिळारवतजातकं

१२८.

यो वे धम्मं धजं [धम्मधजं (स्या. पी. क.)] कत्वा, निगूळ्हो पापमाचरे;

विस्सासयित्वा भूतानि, बिळारं नाम तं वतन्ति.

बिळारवतजातकं अट्ठमं.

१२९. अग्गिकभारद्वाजजातकं

१२९.

नायं सिखा पुञ्ञहेतु, घासहेतु अयं सिखा;

नाङ्गुट्ठगणनं याति, अलं ते होतु अग्गिकाति.

अग्गिकभारद्वाजजातकं नवमं.

१३०. कोसियजातकं

१३०.

यथा वाचा च भुञ्जस्सु, यथा भुत्तञ्च ब्याहर;

उभयं ते न समेति, वाचा भुत्तञ्च कोसियेति.

कोसियजातकं दसमं.

कुसनाळिवग्गो [सरिक्खवग्गो (क.)] तेरसमो.

तस्सुद्दानं –

कुसनाळिसिरिव्हयनो च यसं, दधि मम्ब कटाहकपञ्चमको;

अथ पापक खीर बिळारवतं, सिखि कोसियसव्हयनेन दसाति.

१४. असम्पदानवग्गो

१३१. असम्पदानजातकं

१३१.

असम्पदानेनितरीतरस्स, बालस्स मित्तानि कली भवन्ति;

तस्मा हरामि भुसं अड्ढमानं, मा मे मित्ति जीयित्थ सस्सतायन्ति.

असम्पदानजातकं पठमं.

१३२. भीरुकजातकं

१३२.

कुसलूपदेसे धितिया दळ्हाय च, अनिवत्तितत्ताभयभीरुताय [अवत्थितत्ताभयभीरुताय (सी. स्या. पी.)] च;

न रक्खसीनं वसमागमिम्हसे, स सोत्थिभावो महता भयेन मेति.

भीरुक [पञ्चगरुक (सी. पी.), पञ्चभीरुक (स्या.), अभयभीरुत§(?)] जातकं दुतियं.

१३३. घतासनजातकं

१३३.

खेमं यहिं तत्थ अरी उदीरितो [अरि उद्धरितो (क.)], दकस्स मज्झे जलते घतासनो;

न अज्ज वासो महिया महीरुहे, दिसा भजव्हो सरणाज्ज नो भयन्ति.

घतासनजातकं ततियं.

१३४. झानसोधनजातकं

१३४.

ये सञ्ञिनो तेपि दुग्गता, येपि असञ्ञिनो तेपि दुग्गता;

एतं उभयं विवज्जय, तं समापत्तिसुखं अनङ्गणन्ति.

झानसोधनजातकं चतुत्थं.

१३५. चन्दाभजातकं

१३५.

चन्दाभं सूरियाभञ्च, योध पञ्ञाय गाधति.

अवितक्केन झानेन, होति आभस्सरूपगोति.

चन्दाभजातकं पञ्चमं.

१३६. सुवण्णहंसजातकं

१३६.

यं लद्धं तेन तुट्ठब्बं, अतिलोभो हि पापको;

हंसराजं गहेत्वान, सुवण्णा परिहायथाति.

सुवण्णहंसजातकं छट्ठं.

१३७. बब्बुजातकं

१३७.

यत्थेको लभते बब्बु, दुतियो तत्थ जायति;

ततियो च चतुत्थो च, इदं ते बब्बुका बिलन्ति.

बब्बुजातकं सत्तमं.

१३८. गोधजातकं

१३८.

किं ते जटाहि दुम्मेध, किं ते अजिनसाटिया;

अब्भन्तरं ते गहनं, बाहिरं परिमज्जसीति.

गोधजातकं अट्ठमं.

१३९. उभतोभट्ठजातकं

१३९.

अक्खी भिन्ना पटो नट्ठो, सखिगेहे च भण्डनं;

उभतो पदुट्ठा कम्मन्ता [पदुट्ठकम्मन्तो (सी.), पदुट्ठो कम्मन्तो (पी.)], उदकम्हि थलम्हि चाति.

उभतोभट्ठजातकं नवमं.

१४०. काकजातकं

१४०.

निच्चं उब्बिग्गहदया, सब्बलोकविहेसका;

तस्मा नेसं वसा नत्थि, काकानम्हाक [काकानस्माक (सी. स्या. पी.)] ञातिनन्ति.

काकजातकं दसमं.

असम्पदानवग्गो चुद्दसमो.

तस्सुद्दानं –

इतरीतर रक्खसि खेमियो च, परोसतपञ्हेन आभस्सरो पुन;

अथ हंसवरुत्तमबब्बुजटं, पटनट्ठक काकवरेन दसाति.

१५. ककण्टकवग्गो

१४१. गोधजातकं

१४१.

पापजनसंसेवी, अच्चन्तसुखमेधति;

गोधाकुलं [गोधक्कुलं (क.)] ककण्टाव [ककण्टका (क.)], कलिं पापेति अत्तनन्ति.

गोधजातकं पठमं.

१४२. सिङ्गालजातकं

१४२.

एतञ्हि ते दुराजानं, यं सेसि मतसायिकं;

यस्स ते कड्ढमानस्स, हत्था दण्डो न मुच्चतीति.

सिङ्गालजातकं दुतियं.

१४३. विरोचजातकं

१४३.

लसी च ते निप्फलिता, मत्थको च पदालितो [विदालितो (सी. पी.)];

सब्बा ते फासुका भग्गा, अज्ज खो त्वं विरोचसीति.

विरोचजातकं ततियं.

१४४. नङ्गुट्ठजातकं

१४४.

बहुम्पेतं असब्भि [बहुपेतमसब्भि (क.)] जातवेद, यं तं वालधिनाभिपूजयाम;

मंसारहस्स नत्थज्ज मंसं, नङ्गुट्ठम्पि भवं पटिग्गहातूति.

नङ्गुट्ठजातकं चतुत्थं.

१४५. राधजातकं

१४५.

त्वं राध विजानासि, अड्ढरत्ते अनागते;

अब्ययतं [अब्यायतं (सी. स्या. पी.), अब्यत्ततं (?)] विलपसि, विरत्ता कोसियायनेति.

राधजातकं पञ्चमं.

१४६. समुद्दकाकजातकं

१४६.

अपि नु हनुका सन्ता, मुखञ्च परिसुस्सति;

ओरमाम न पारेम, पूरतेव महोदधीति.

समुद्दकाकजातकं छट्ठं.

१४७. पुप्फरत्तजातकं

१४७.

नयिदं दुक्खं अदुं दुक्खं, यं मं तुदति वायसो;

यं सामा पुप्फरत्तेन, कत्तिकं नानुभोस्सतीति.

पुप्फरत्तजातकं सत्तमं.

१४८. सिङ्गालजातकं

१४८.

नाहं पुनं न च पुनं, न चापि अपुनप्पुनं;

हत्थिबोन्दिं पवेक्खामि, तथा हि भयतज्जितोति.

सिङ्गालजातकं अट्ठमं.

१४९. एकपण्णजातकं

१४९.

एकपण्णो अयं रुक्खो, न भूम्या चतुरङ्गुलो;

फलेन विसकप्पेन, महायं किं भविस्सतीति.

एकपण्णजातकं नवमं.

१५०. सञ्जीवजातकं

१५०.

असन्तं यो पग्गण्हाति, असन्तं चूपसेवति;

तमेव घासं कुरुते, ब्यग्घो सञ्जीवको यथाति.

सञ्जीवजातकं दसमं.

ककण्टक [पापसेवन (क.)] वग्गो पन्नरसमो.

तस्सुद्दानं –

सुखमेधति दण्डवरो च पुन, लसि वालधि पञ्चमराधवरो;

समहोदधि कत्तिक बोन्दि पुन, चतुरङ्गुलब्यग्घवरेन दसाति.

(उपरिमो पण्णासको.) [( ) सीहळपोत्थकेयेव दिस्सति]

अथ वग्गुद्दानं –

अपण्णकं सीलवग्गकुरुङ्ग, कुलावकं अत्थकामेन पञ्चमं;

आसीसो इत्थिवरुणं अपायि, लित्तवग्गेन ते दस;

परोसतं हंचि कुसनाळि [हंसि सरिक्खं (सब्बत्थ)], असम्पदं ककण्टकवग्गो.

एकनिपातम्हिलङ्कतन्ति.

एककनिपातं निट्ठितं.