📜
२. दुकनिपातो
१. दळ्हवग्गो
१५१. राजोवादजातकं (२-१-१)
दळ्हं ¶ ¶ ¶ दळ्हस्स खिपति, बल्लिको [मल्लिको (सी. पी.)] मुदुना मुदुं;
साधुम्पि साधुना जेति, असाधुम्पि असाधुना;
एतादिसो अयं राजा, मग्गा उय्याहि सारथि.
अक्कोधेन जिने कोधं, असाधुं साधुना जिने;
जिने कदरियं दानेन, सच्चेनालिकवादिनं;
एतादिसो अयं राजा, मग्गा उय्याहि सारथीति.
राजोवादजातकं पठमं.
१५२. असमेक्खितकम्मन्तं, तुरिताभिनिपातिनं.
सानि कम्मानि तप्पेन्ति, उण्हंवज्झोहितं मुखे.
सीहो च सीहनादेन, दद्दरं अभिनादयि;
सुत्वा सीहस्स निग्घोसं, सिङ्गालो [सिगालो (सी. स्या. पी.)] दद्दरे वसं;
भीतो सन्तासमापादि, हदयञ्चस्स अप्फलीति.
सिङ्गालजातकं [सिगालजातकं (सी. स्या. पी.)] दुतियं.
१५३. सूकरजातकं (२-१-३)
चतुप्पदो ¶ अहं सम्म, त्वम्पि सम्म चतुप्पदो;
एहि सम्म [सीह (सी. पी.)] निवत्तस्सु, किं नु भीतो पलायसि.
असुचि ¶ पूतिलोमोसि, दुग्गन्धो वासि सूकर;
सचे युज्झितुकामोसि, जयं सम्म ददामि तेति.
सूकरजातकं ततियं.
१५४. उरगजातक (२-१-४)
इधूरगानं ¶ पवरो पविट्ठो, सेलस्स वण्णेन पमोक्खमिच्छं;
ब्रह्मञ्च वण्णं [वक्कं (क.)] अपचायमानो, बुभुक्खितो नो वितरामि [विसहामि (क. सि. स्या. पी.)] भोत्तुं.
सो ब्रह्मगुत्तो चिरमेव जीव, दिब्या च ते पातुभवन्तु भक्खा;
यो ब्रह्मवण्णं अपचायमानो, बुभुक्खितो नो वितरासि [सब्बत्थपि समानं] भोत्तुन्ति.
उरगजातकं चतुत्थं.
१५५. भग्गजातकं (२-१-५)
जीव ¶ वस्ससतं भग्ग [गग्ग (सी. पी.)], अपरानि च वीसतिं [वीसति (स्या. क.)];
मा मं पिसाचा खादन्तु, जीव त्वं सरदो सतं.
त्वम्पि वस्ससतं जीव, अपरानि च वीसतिं;
विसं पिसाचा खादन्तु, जीव त्वं सरदो सतन्ति.
भग्गजातकं पञ्चमं.
१५६. अलीनचित्तजातकं (२-१-६)
अलीनचित्तं निस्साय, पहट्ठा महती चमू;
कोसलं सेनासन्तुट्ठं, जीवग्गाहं अगाहयि.
एवं निस्सयसम्पन्नो, भिक्खु आरद्धवीरियो;
भावयं कुसलं धम्मं, योगक्खेमस्स पत्तिया;
पापुणे अनुपुब्बेन, सब्बसंयोजनक्खयन्ति.
अलीनचित्तजातकं छट्ठं.
१५७. गुणजातकं (२-१-७)
येन ¶ कामं पणामेति, धम्मो बलवतं मिगी;
उन्नदन्ती विजानाहि, जातं सरणतो भयं.
अपि ¶ चेपि दुब्बलो मित्तो, मित्तधम्मेसु तिट्ठति;
सो ञातको च बन्धु च, सो मित्तो सो च मे सखा;
दाठिनि ¶ मातिमञ्ञित्थो [मञ्ञिवो (स्या.), मञ्ञव्हो (क.)], सिङ्गालो मम पाणदोति.
गुणजातकं सत्तमं.
१५८. सुहनुजातकं (२-१-८)
नयिदं विसमसीलेन, सोणेन सुहनू सह;
सुहनूपि तादिसोयेव, यो सोणस्स सगोचरो.
पक्खन्दिना पगब्भेन, निच्चं सन्दानखादिना;
समेति पापं पापेन, समेति असता असन्ति.
सुहनुजातकं अट्ठमं.
१५९. मोरजातकं (२-१-९)
उदेतयं चक्खुमा एकराजा, हरिस्सवण्णो पथविप्पभासो [पठविप्पभासो (सी. स्या. पी.)];
तं तं नमस्सामि हरिस्सवण्णं पथविप्पभासं, तयाज्ज गुत्ता विहरेमु दिवसं.
ये ब्राह्मणा वेदगू सब्बधम्मे, ते मे नमो ते च मं पालयन्तु;
नमत्थु बुद्धानं [बुद्धान (?)] नमत्थु बोधिया, नमो विमुत्तानं [विमुत्तान (?)] नमो विमुत्तिया;
इमं सो परित्तं कत्वा, मोरो चरति एसना.
अपेतयं ¶ ¶ चक्खुमा एकराजा, हरिस्सवण्णो पथविप्पभासो;
तं तं नम्मस्सामि हरिस्सवण्णं पथविप्पभासं, तयाज्ज गुत्ता विहरेमु रत्तिं.
ये ब्राह्मणा वेदगू सब्बधम्मे, ते मे नमो ते च मं पालयन्तु;
नमत्थु बुद्धानं नमत्थु बोधिया, नमो विमुत्तानं नमो विमुत्तिया;
इमं सो परित्तं कत्वा, मोरो वासमकप्पयीति.
मोरजातकं नवमं.
१६०. विनीलजातकं (२-१-१०)
एवमेव नून [नु (क.)] राजानं, वेदेहं मिथिलग्गहं;
अस्सा वहन्ति आजञ्ञा, यथा हंसा विनीलकं.
विनील ¶ दुग्गं भजसि, अभूमिं तात सेवसि;
गामन्तकानि [गामन्तिकानि (सी.), गामन्तरानि (क.)] सेवस्सु, एतं मातालयं तवाति.
विनीलजातकं दसमं.
दळ्हवग्गो पठमो.
तस्सुद्दानं –
वरबल्लिक ¶ दद्दर सूकरको, उरगूत्तम पञ्चमभग्गवरो;
महतीचमु याव सिङ्गालवरो, सुहनुत्तम मोर विनीलं दसाति.
२. सन्थववग्गो
१६१. इन्दसमानगोत्तजातकं (२-२-१)
न ¶ सन्थवं [सन्धवं (क.)] कापुरिसेन कयिरा, अरियो अनरियेन पजानमत्थं;
चिरानुवुत्थोपि करोति पापं, गजो यथा इन्दसमानगोत्तं.
यं त्वेव जञ्ञा सदिसो ममन्ति, सीलेन पञ्ञाय सुतेन चापि;
तेनेव मेत्तिं कयिराथ सद्धिं, सुखो हवे सप्पुरिसेन सङ्गमोति.
इन्दसमानगोत्तजातकं पठमं.
१६२. सन्थवजातकं (२-२-२)
न ¶ सन्थवस्मा परमत्थि पापियो, यो सन्थवो [सन्धवो (क.)] कापुरिसेन होति;
सन्तप्पितो सप्पिना पायसेन [पायासेन (क.)], किच्छाकतं पण्णकुटिं अदय्हि [अदड्ढहि (सी. स्या.), अदट्ठहि (पी.), अदद्दहि (?)].
न सन्थवस्मा परमत्थि सेय्यो, यो सन्थवो सप्पुरिसेन होति;
सीहस्स ब्यग्घस्स च दीपिनो च, सामा मुखं लेहति सन्थवेनाति.
सन्थवजातकं दुतियं.
१६३. सुसीमजातकं (२-२-३)
काळा मिगा सेतदन्ता तवीमे [तव इमे (सी. स्या. पी.)], परोसतं हेमजालाभिछन्ना [हेमजालाभिसञ्छन्ना (सी.)];
ते ते ददामीति सुसीम ब्रूसि, अनुस्सरं ¶ पेत्तिपितामहानं.
काळा ¶ ¶ मिगा सेतदन्ता ममीमे [मम इमे (सी. पी.)], परोसतं हेमजालाभिच्छन्ना;
ते ते ददामीति वदामि माणव, अनुस्सरं पेत्तिपितामहानन्ति.
सुसीमजातकं ततियं.
१६४. गिज्झजातकं (२-२-४)
यं नु गिज्झो योजनसतं, कुणपानि अवेक्खति;
कस्मा जालञ्च पासञ्च, आसज्जापि न बुज्झसि.
यदा पराभवो होति, पोसो जीवितसङ्खये;
अथ जालञ्च पासञ्च, आसज्जापि न बुज्झतीति.
गिज्झजातकं चतुत्थं.
१६५. नकुलजातकं (२-२-५)
सन्धिं कत्वा अमित्तेन, अण्डजेन जलाबुज;
विवरिय दाठं सेसि [सयसि (सी. स्या. पी.)], कुतो ते भयमागतं.
सङ्केथेव [सङ्कतेव (क.)] अमित्तस्मिं, मित्तस्मिम्पि न विस्ससे;
अभया भयमुप्पन्नं, अपि मूलानि कन्ततीति [मूलं निकन्ततीति (सी.)].
नकुलजातकं पञ्चमं.
१६६. उपसाळकजातकं (२-२-६)
उपसाळकनामानि [उपसाळ्हकनामानं (सी. स्या. पी.)], सहस्सानि चतुद्दस;
अस्मिं पदेसे दड्ढानि, नत्थि लोके अनामतं.
यम्हि ¶ सच्चञ्च धम्मो च, अहिंसा संयमो दमो;
एतं अरिया सेवन्ति, एतं लोके अनामतन्ति.
उपसाळकजातकं छट्ठं.
१६७. समिद्धिजातकं (२-२-७)
अभुत्वा ¶ भिक्खसि भिक्खु, न हि भुत्वान भिक्खसि;
भुत्वान भिक्खु भिक्खस्सु, मा तं कालो उपच्चगा.
कालं ¶ वोहं न जानामि, छन्नो कालो न दिस्सति;
तस्मा अभुत्वा भिक्खामि, मा मं कालो उपच्चगाति.
समिद्धिजातकं सत्तमं.
१६८. सकुणग्घिजातकं (२-२-८)
सेनो बलसा पतमानो, लापं गोचरठायिनं;
सहसा अज्झप्पत्तोव, मरणं तेनुपागमि.
सोहं नयेन सम्पन्नो, पेत्तिके गोचरे रतो;
अपेतसत्तु मोदामि, सम्पस्सं अत्थमत्तनोति.
सकुणग्घिजातकं अट्ठमं.
१६९. अरकजातकं (२-२-९)
यो वे मेत्तेन चित्तेन, सब्बलोकानुकम्पति;
उद्धं ¶ अधो च तिरियं, अप्पमाणेन सब्बसो.
अप्पमाणं हितं चित्तं, परिपुण्णं सुभावितं;
यं पमाणकतं कम्मं, न तं तत्रावसिस्सतीति.
अरकजातकं नवमं.
१७०. ककण्टकजातकं (२-२-१०)
नायं पुरे उण्णमति [उन्नमति (स्या.)], तोरणग्गे ककण्टको;
महोसध विजानाहि, केन थद्धो ककण्टको.
अलद्धपुब्बं लद्धान, अड्ढमासं ककण्टको;
अतिमञ्ञति राजानं, वेदेहं मिथिलग्गहन्ति.
ककण्टकजातकं दसमं.
सन्थववग्गो दुतियो.
तस्सुद्दानं –
अथ ¶ इन्दसमान सपण्णकुटि, सुसिमुत्तम गिज्झ जलाबुजको;
उपसाळक भिक्खु सलापवरो, अथ मेत्तवरो दसपुण्णमतीति.
३. कल्याणवग्गो
१७१. कल्याणधम्मजातकं (२-३-१)
कल्याणधम्मोति ¶ ¶ यदा जनिन्द, लोके समञ्ञं अनुपापुणाति;
तस्मा न हिय्येथ [हीयेथ (सी.)] नरो सपञ्ञो, हिरियापि सन्तो धुरमादियन्ति.
सायं समञ्ञा इध मज्ज पत्ता, कल्याणधम्मोति जनिन्द लोके;
ताहं समेक्खं इध पब्बजिस्सं, न हि मत्थि छन्दो इध कामभोगेति.
कल्याणधम्मजातकं पठमं.
१७२. दद्दरजातकं (२-३-२)
को नु सद्देन महता, अभिनादेति दद्दरं;
तं सीहा नप्पटिनदन्ति [किं सीहा नप्पटिनदन्ति (सी. पी.), न सीहा पटिनदन्ति (क.)], को नामेसो मिगाधिभू.
अधमो मिगजातानं, सिङ्गालो तात वस्सति;
जातिमस्स जिगुच्छन्ता, तुण्ही सीहा समच्छरेति.
दद्दरजातकं दुतियं.
१७३. मक्कटजातकं (२-३-३)
तात ¶ ¶ माणवको एसो, तालमूलं अपस्सितो;
अगारकञ्चिदं अत्थि, हन्द देमस्सगारकं.
मा खो त्वं तात पक्कोसि, दूसेय्य नो अगारकं;
नेतादिसं मुखं होति, ब्राह्मणस्स सुसीलिनोति.
मक्कटजातकं ततियं.
१७४. दुब्भियमक्कटजातकं (२-३-४)
अदम्ह ते वारि पहूतरूपं, घम्माभितत्तस्स पिपासितस्स;
सो दानि पित्वान [पीत्वान (सी. पी.)] किरिङ्करोसि [किकिंकरोसि (सी. स्या. पी.)], असङ्गमो पापजनेन सेय्यो.
को ते सुतो वा दिट्ठो वा, सीलवा नाम मक्कटो;
इदानि खो तं ओहच्छं [ऊहच्च (सी. पी.), ओहच्चं (स्या.), उहज्जं (क.)], एसा अस्माक धम्मताति.
दुब्भियमक्कटजातकं चतुत्थं.
१७५. आदिच्चुपट्ठानजातकं (२-३-५)
सब्बेसु ¶ किर भूतेसु, सन्ति सीलसमाहिता;
पस्स साखामिगं जम्मं, आदिच्चमुपतिट्ठति.
नास्स सीलं विजानाथ, अनञ्ञाय पसंसथ;
अग्गिहुत्तञ्च ¶ उहन्नं [ऊहन्तं (सी.), ऊहनं (स्या.), ऊहन्ति (पी.), उहदं (क.)], द्वे च भिन्ना कमण्डलूति.
आदिच्चुपट्ठानजातकं पञ्चमं.
१७६. कळायमुट्ठिजातकं (२-३-६)
बालो ¶ वतायं दुमसाखगोचरो, पञ्ञा जनिन्द नयिमस्स विज्जति;
कळायमुट्ठिं [कलायमुट्ठिं (सी. पी.)] अवकिरिय केवलं, एकं कळायं पतितं गवेसति.
एवमेव मयं राज, ये चञ्ञे अतिलोभिनो;
अप्पेन बहुं जिय्याम, कळायेनेव वानरोति.
कळायमुट्ठिजातकं छट्ठं.
१७७. तिन्दुकजातकं (२-३-७)
धनुहत्थकलापेहि, नेत्तिं सवरधारिभि;
समन्ता परिकिण्णम्ह, कथं मोक्खो भविस्सति.
अप्पेव बहुकिच्चानं, अत्थो जायेथ कोचि नं;
अत्थि रुक्खस्स अच्छिन्नं, खज्जथञ्ञेव तिन्दुकन्ति.
तिन्दुकजातकं सत्तमं.
१७८. कच्छपजातकं (२-३-८)
जनित्तं ¶ मे भवित्तं मे, इति पङ्के अवस्सयिं;
तं मं पङ्को अज्झभवि, यथा दुब्बलकं तथा;
तं तं वदामि भग्गव, सुणोहि वचनं मम.
गामे वा यदि वा रञ्ञे, सुखं यत्राधिगच्छति;
तं जनित्तं भवित्तञ्च, पुरिसस्स पजानतो;
यम्हि जीवे तम्हि गच्छे, न निकेतहतो सियाति.
कच्छपजातकं अट्ठमं.
१७९. सतधम्मजातकं (२-३-९)
तञ्च ¶ अप्पञ्च उच्छिट्ठं, तञ्च किच्छेन नो अदा;
सोहं ब्राह्मणजातिको, यं भुत्तं तम्पि उग्गतं.
एवं ¶ धम्मं निरंकत्वा [निराकत्वा (?) नि + आ + कर + त्वा], यो अधम्मेन जीवति;
सतधम्मोव लाभेन, लद्धेनपि न नन्दतीति.
सतधम्मजातकं नवमं.
१८०. दुद्ददजातकं (२-३-१०)
दुद्ददं ददमानानं, दुक्करं कम्म कुब्बतं;
असन्तो नानुकुब्बन्ति, सतं धम्मो दुरन्नयो.
तस्मा सतञ्च असतं, नाना होति इतो गति;
असन्तो ¶ निरयं यन्ति, सन्तो सग्गपरायणाति [परायना (स्या. क.)].
दुद्ददजातकं दसमं.
कल्याणवग्गो ततियो.
तस्सुद्दानं –
सुसमञ्ञमिगाधिभू माणवको, वारिपहूतरूपादिच्चुपट्ठाना;
सकळायसतिन्दुकपङ्क पुन, सतधम्म सुदुद्ददकेन दसाति.
४. असदिसवग्गो
१८१. असदिसजातकं (२-४-१)
धनुग्गहो असदिसो, राजपुत्तो महब्बलो;
दूरेपाती अक्खणवेधी, महाकायप्पदालनो.
सब्बामित्ते रणं कत्वा, न च कञ्चि विहेठयि;
भातरं सोत्थिं कत्वान, संयमं अज्झुपागमीति.
असदिसजातकं पठमं.
१८२. सङ्गामावचरजातकं (२-४-२)
सङ्गामावचरो ¶ ¶ सूरो, बलवा इति विस्सुतो;
किं ¶ नु तोरणमासज्ज, पटिक्कमसि कुञ्जर.
ओमद्द खिप्पं पलिघं, एसिकानि च अब्बह [उब्बह (स्या.), अब्भुह (क.)];
तोरणानि च मद्दित्वा, खिप्पं पविस कुञ्जराति.
सङ्गामावचरजातकं दुतियं.
१८३. वालोदकजातकं (२-४-३)
वालोदकं अप्परसं निहीनं, पित्वा [पीत्वा (सी. पी.)] मदो जायति गद्रभानं;
इमञ्च पित्वान रसं पणीतं, मदो न सञ्जायति सिन्धवानं.
अप्पं पिवित्वान निहीनजच्चो, सो मज्जती तेन जनिन्द पुट्ठो [फुट्ठो (सी. स्या.), मुट्ठो (क.)];
धोरय्हसीली च कुलम्हि जातो, न मज्जती अग्गरसं पिवित्वाति.
वालोदकजातकं ततियं.
१८४. गिरिदत्तजातकं (२-४-४)
दूसितो गिरिदत्तेन [गिरिदन्तेन (पी.)], हयो सामस्स पण्डवो;
पोराणं पकतिं हित्वा, तस्सेवानुविधिय्यति [नुविधीयति (सी. पी.)].
सचे ¶ च तनुजो पोसो, सिखराकार [सिङ्गाराकार (स्या.)] कप्पितो;
आनने नं [तं (सी. स्या. पी.)] गहेत्वान, मण्डले परिवत्तये;
खिप्पमेव पहन्त्वान, तस्सेवानुविधिय्यतीति.
गिरिदत्तजातकं चतुत्थं.
१८५. अनभिरतिजातकं (२-४-५)
यथोदके ¶ आविले अप्पसन्ने, न पस्सति सिप्पिकसम्बुकञ्च;
सक्खरं वालुकं मच्छगुम्बं, एवं आविलम्हि [आविले हि (सी.)] चित्ते;
न पस्सति अत्तदत्थं परत्थं.
यथोदके ¶ अच्छे विप्पसन्ने, सो पस्सति सिप्पिकसम्बुकञ्च;
सक्खरं वालुकं मच्छगुम्बं, एवं अनाविलम्हि चित्ते;
सो पस्सति अत्तदत्थं परत्थन्ति.
अनभिरतिजातकं पञ्चमं.
१८६. दधिवाहनजातकं (२-४-६)
वण्णगन्धरसूपेतो ¶ , अम्बोयं अहुवा पुरे;
तमेव पूजं लभमानो, केनम्बो कटुकप्फलो.
पुचिमन्दपरिवारो, अम्बो ते दधिवाहन;
मूलं मूलेन संसट्ठं, साखा साखा [साखं (स्या. क.)] निसेवरे [निवीसरे (क.)];
असातसन्निवासेन, तेनम्बो कटुकप्फलोति.
दधिवाहनजातकं छट्ठं.
१८७. चतुमट्ठजातकं (२-४-७)
उच्चे विटभिमारुय्ह, मन्तयव्हो रहोगता;
नीचे ओरुय्ह मन्तव्हो, मिगराजापि सोस्सति.
यं सुवण्णो सुवण्णेन [यं सुपण्णो सुपण्णेन (सी. स्या. पी.)], देवो देवेन मन्तये;
किं तेत्थ चतुमट्ठस्स, बिलं पविस जम्बुकाति.
चतुमट्ठजातकं सत्तमं.
१८८. सीहकोत्थुजातकं (२-४-८)
सीहङ्गुली ¶ सीहनखो, सीहपादपतिट्ठितो;
सो सीहो सीहसङ्घम्हि, एको नदति अञ्ञथा.
मा ¶ त्वं नदि राजपुत्त, अप्पसद्दो वने वस;
सरेन खो [मा (क.)] तं जानेय्युं, न हि ते पेत्तिको सरोति.
सीहकोत्थुजातकं अट्ठमं.
१८९. सीहचम्मजातकं (२-४-९)
नेतं सीहस्स नदितं, न ब्यग्घस्स न [ब्यग्घस्स न च (क.)] दीपिनो;
पारुतो सीहचम्मेन, जम्मो नदति गद्रभो.
चिरम्पि ¶ खो तं खादेय्य, गद्रभो हरितं यवं;
पारुतो सीहचम्मेन, रवमानोव दूसयीति.
सीहचम्मजातकं नवमं.
१९०. सीलानिसंसजातकं (२-४-१०)
पस्स सद्धाय सीलस्स, चागस्स च अयं फलं;
नागो नावाय वण्णेन, सद्धं वहतुपासकं.
सब्भिरेव समासेथ, सब्भि कुब्बेथ सन्थवं;
सतञ्हि सन्निवासेन, सोत्थिं गच्छति न्हापितोति.
सीलानिसंसजातकं दसमं.
असदिसवग्गो चतुत्थो.
तस्सुद्दानं –
धनुग्गह ¶ कुञ्जर अप्परसो, गिरिदत्तमनाविलचित्तवरं;
दधिवाहन जम्बूक सीहनखो, हरितयव नागवरेन दसाति.
५. रुहकवग्गो
१९१. रुहकजातकं (२-५-१)
अपि ¶ [अम्भो (स्या. क. सी.)] रुहक छिन्नापि, जिया सन्धीयते पुन;
सन्धीयस्सु पुराणिया, मा कोधस्स वसं गमि.
विज्जमानेसु वाकेसु [विज्जमानासु मरुवासु (सी.), विज्जमानासु मरूद्वासु (पी.)], विज्जमानेसु कारिसु;
अञ्ञं जियं करिस्सामि, अलञ्ञेव पुराणियाति.
रुहकजातकं पठमं.
१९२. सिरिकाळकण्णिजातकं (२-५-२)
इत्थी सिया रूपवती, सा च सीलवती सिया;
पुरिसो तं न इच्छेय्य, सद्दहासि महोसध.
सद्दहामि ¶ महाराज, पुरिसो दुब्भगो सिया;
सिरी ¶ च काळकण्णी च, न समेन्ति कुदाचनन्ति.
सिरिकाळकण्णिजातकं दुतियं.
१९३. चूळपदुमजातकं (२-५-३)
अयमेव सा अहमपि [अहम्पि (सी. स्या. पी.), अहस्मि (क.)] सो अनञ्ञो, अयमेव सो हत्थच्छिन्नो अनञ्ञो;
यमाह ‘‘कोमारपती मम’’न्ति, वज्झित्थियो नत्थि इत्थीसु सच्चं.
इमञ्च जम्मं मुसलेन हन्त्वा, लुद्दं छवं परदारूपसेविं;
इमिस्सा च नं पापपतिब्बताय, जीवन्तिया छिन्दथ कण्णनासन्ति.
चूळपदुमजातकं ततियं.
१९४. मणिचोरजातकं (२-५-४)
न ¶ सन्ति देवा पवसन्ति नून, न हि नून सन्ति इध लोकपाला;
सहसा करोन्तानमसञ्ञतानं, न हि नून सन्ती पटिसेधितारो.
अकाले वस्सती तस्स, काले तस्स न वस्सति;
सग्गा ¶ च चवति ठाना, ननु सो तावता हतोति.
मणिचोरजातकं चतुत्थं.
१९५. पब्बतूपत्थरजातकं (२-५-५)
पब्बतूपत्थरे [पब्बतपत्थरे (सी. स्या. पी.)] रम्मे, जाता पोक्खरणी सिवा;
तं सिङ्गालो अपापायि [अपापासि (सी. स्या. पी.)], जानं सीहेन रक्खितं.
पिवन्ति चे [पिवन्ति वे (सी.), पिवन्तिव (पी.), पिवन्तेव (?)] महाराज, सापदानि महानदिं;
न तेन अनदी होति, खमस्सु यदि ते पियाति.
पब्बतूपत्थर [पब्बतपत्थर (सी. स्या. पी.)] जातकं पञ्चमं.
१९६. वलाहकस्सजातकं (२-५-६)
ये न काहन्ति ओवादं, नरा बुद्धेन देसितं;
ब्यसनं ते गमिस्सन्ति, रक्खसीहिव वाणिजा.
ये ¶ च काहन्ति ओवादं, नरा बुद्धेन देसितं;
सोत्थिं पारं गमिस्सन्ति, वलाहेनेव [वालाहेनेव (सी. पी.)] वाणिजाति.
वलाहकस्स [वालाहस्स (सी. पी.)] जातकं छट्ठं.
१९७. मित्तामित्तजातकं (२-५-७)
न नं उम्हयते दिस्वा, न च नं पटिनन्दति;
चक्खूनि चस्स न ददाति, पटिलोमञ्च वत्तति.
एते ¶ ¶ भवन्ति आकारा, अमित्तस्मिं पतिट्ठिता;
येहि अमित्तं जानेय्य, दिस्वा सुत्वा च पण्डितोति.
मित्तामित्तजातकं सत्तमं.
१९८. राधजातकं (२-५-८)
पवासा आगतो तात, इदानि नचिरागतो;
कच्चिन्नु तात ते माता, न अञ्ञमुपसेवति.
न खो पनेतं सुभणं, गिरं सच्चुपसंहितं;
सयेथ पोट्ठपादोव, मुम्मुरे [मुम्मुरे (स्या.), मं पुरे (क.) मुम्मुरसद्दो थुसग्गिम्हि कुक्कुळे च वत्ततीति सक्कताभिधानेसु] उपकूथितोति [उपकूसितोति (सी. स्या. पी.), उपकूलितो (क.)].
राधजातकं अट्ठमं.
१९९. गहपतिजातकं (२-५-९)
उभयं मे न खमति, उभयं मे न रुच्चति;
याचायं कोट्ठमोतिण्णा, नाद्दसं इति भासति.
तं तं गामपति ब्रूमि, कदरे अप्पस्मि जीविते;
द्वे मासे सङ्गरं कत्वा [कारं कत्वान (सी. पी.), संकरं कत्वा (क.)], मंसं जरग्गवं किसं;
अप्पत्तकाले चोदेसि, तम्पि मय्हं न रुच्चतीति.
गहपतिजातकं नवमं.
२००. साधुसीलजातकं (२-५-१०)
सरीरदब्यं ¶ वुड्ढब्यं [वद्धब्यं (सी. पी.)], सोजच्चं साधुसीलियं;
ब्राह्मणं तेव पुच्छाम, कन्नु तेसं वनिम्हसे [वणिम्हसे (सी. पी.)].
अत्थो ¶ अत्थि सरीरस्मिं, वुड्ढब्यस्स नमो करे;
अत्थो अत्थि सुजातस्मिं, सीलं अस्माक रुच्चतीति.
साधुसीलजातकं दसमं.
रुहकवग्गो पञ्चमो.
तस्सुद्दानं –
अपिरुहक ¶ रूपवती मुसलो, पवसन्ति सपञ्चमपोक्खरणी;
अथ मुत्तिमवाणिज उम्हयते, चिरआगत कोट्ठ सरीर दसाति.
६. नतंदळ्हवग्गो
२०१. बन्धनागारजातकं (२-६-१)
न तं दळ्हं बन्धनमाहु धीरा, यदायसं दारुजपब्बजञ्च [बब्बजञ्च (सी.)];
सारत्तरत्ता मणिकुण्डलेसु, पुत्तेसु ¶ दारेसु च या अपेक्खा.
एतं दळ्हं बन्धनमाहु धीरा, ओहारिनं सिथिलं दुप्पमुञ्चं;
एतम्पि छेत्वान वजन्ति धीरा, अनपेक्खिनो कामसुखं पहायाति.
बन्धनागारजातकं पठमं.
२०२. केळिसीलजातकं (२-६-२)
हंसा कोञ्चा मयूरा च, हत्थयो [हत्थिनो (सी.), हत्थियो (स्या. पी.)] पसदा मिगा;
सब्बे सीहस्स भायन्ति, नत्थि कायस्मि तुल्यता.
एवमेव मनुस्सेसु, दहरो चेपि पञ्ञवा;
सो हि तत्थ महा होति, नेव बालो सरीरवाति.
केळिसीलजातकं दुतियं.
२०३. खण्डजातकं (२-६-३)
विरूपक्खेहि मे मेत्तं, मेत्तं एरापथेहि मे;
छब्यापुत्तेहि मे मेत्तं, मेत्तं कण्हागोतमकेहि च.
अपादकेहि ¶ ¶ मे मेत्तं, मेत्तं द्विपादकेहि मे;
चतुप्पदेहि मे मेत्तं, मेत्तं बहुप्पदेहि मे.
मा ¶ मं अपादको हिंसि, मा मं हिंसि द्विपादको;
मा मं चतुप्पदो हिंसि, मा मं हिंसि बहुप्पदो.
सब्बे सत्ता सब्बे पाणा, सब्बे भूता च केवला;
सब्बे भद्रानि पस्सन्तु, मा कञ्चि [किञ्चि (स्या. क.)] पापमागमा.
अप्पमाणो बुद्धो, अप्पमाणो धम्मो;
अप्पमाणो सङ्घो, पमाणवन्तानि सरीसपानि [सिरिसपानि (सी. स्या. पी.)];
अहिविच्छिकसतपदी, उण्णनाभि [उण्णानाभि (सी. स्या. पी.)] सरबूमूसिका.
कता मे रक्खा कता मे परित्ता, पटिक्कमन्तु भूतानि;
सोहं नमो भगवतो, नमो सत्तन्नं सम्मासम्बुद्धानन्ति.
खण्डजातकं ततियं.
२०४. वीरकजातकं (२-६-४)
अपि वीरक पस्सेसि, सकुणं मञ्जुभाणकं;
मयूरगीवसङ्कासं, पतिं मय्हं सविट्ठकं.
उदकथलचरस्स पक्खिनो, निच्चं आमकमच्छभोजिनो;
तस्सानुकरं सविट्ठको, सेवाले पलिगुण्ठितो मतोति.
वीरकजातकं चतुत्थं.
२०५. गङ्गेय्यजातकं (२-६-५)
सोभति मच्छो गङ्गेय्यो, अथो सोभति यामुनो [सोभन्ति मच्छा गङ्गेय्या, अथो सोभन्ति यामुना (स्या. पी.)];
चतुप्पदोयं ¶ पुरिसो, निग्रोधपरिमण्डलो;
ईसकायत [ईसमायत (क.)] गीवो च, सब्बेव अतिरोचति.
यं ¶ पुच्छितो न तं अक्खासि [अक्खा (सी. स्या. पी.)], अञ्ञं अक्खासि [अक्खाति (स्या. पी.)] पुच्छितो;
अत्तप्पसंसको पोसो, नायं अस्माक रुच्चतीति.
गङ्गेय्यजातकं पञ्चमं.
२०६. कुरुङ्गमिगजातकं (२-६-६)
इङ्घ ¶ वद्धमयं [वद्धमयं (सी. स्या. पी.)] पासं, छिन्द दन्तेहि कच्छप;
अहं तथा करिस्सामि, यथा नेहिति लुद्दको.
कच्छपो पाविसी वारिं, कुरुङ्गो पाविसी वनं;
सतपत्तो दुमग्गम्हा, दूरे पुत्ते अपानयीति.
कुरुङ्गमिगजातकं छट्ठं.
२०७. अस्सकजातकं (२-६-७)
अयमस्सकराजेन, देसो विचरितो मया;
अनुकामय कामेन [अनुकामयवनुकामेन (सी. पी.)], पियेन पतिना सह.
नवेन सुखदुक्खेन, पोराणं अपिधीयति [अपिथीयति (सी. पी.), अपिथिय्यति (स्या.)];
तस्मा अस्सकरञ्ञाव, कीटो पियतरो ममाति.
अस्सकजातकं सत्तमं.
२०८. सुसुमारजातकं (२-६-८)
अलं ¶ मेतेहि अम्बेहि, जम्बूहि पनसेहि च;
यानि पारं समुद्दस्स, वरं मय्हं उदुम्बरो.
महती वत ते बोन्दि, न च पञ्ञा तदूपिका;
सुसुमार [सुंसुमार (सी. स्या. पी.)] वञ्चितो मेसि, गच्छ दानि यथासुखन्ति.
सुसुमारजातकं अट्ठमं.
२०९. कुक्कुटजातकं (२-६-९)
दिट्ठा ¶ मया वने रुक्खा, अस्सकण्णा विभीटका [विभेदका (स्या. क.)];
न तानि एवं सक्कन्ति, यथा त्वं रुक्ख सक्कसि.
पुराणकुक्कुटो [कक्करो (सी. स्या. पी.)] अयं, भेत्वा पञ्जरमागतो;
कुसलो वाळपासानं, अपक्कमति भासतीति.
कुक्कुट [कक्कर (सी. स्या. पी.)] जातकं नवमं.
२१०. कन्दगलकजातकं (२-६-१०)
अम्भो ¶ को नाम यं रुक्खो, सिन्नपत्तो [सीनपत्तो (सी. पी.)] सकण्टको;
यत्थ एकप्पहारेन, उत्तमङ्गं विभिज्जितं [विसाटिकं (सी. स्या. पी.), विघाटितं (सी. निय्य)].
अचारि वतायं वितुदं वनानि, कट्ठङ्गरुक्खेसु असारकेसु;
अथासदा ¶ खदिरं जातसारं [जातिसारं (क.)], यत्थब्भिदा गरुळो उत्तमङ्गन्ति.
कन्दगलक [कन्दलक (क.)] जातकं दसमं.
नतंदळ्हवग्गो छट्ठो.
तस्सुद्दानं –
दळ्हबन्धन हंसवरो च पुन, विरूपक्ख सविट्ठक मच्छवरो;
सकुरुङ्ग सअस्सक अम्बवरो, पुन कुक्कुटको गरुळेन दसाति.
७. बीरणथम्भवग्गो
२११. सोमदत्तजातकं (२-७-१)
अकासि योग्गं धुवमप्पमत्तो, संवच्छरं बीरणथम्भकस्मिं;
ब्याकासि सञ्ञं परिसं विगय्ह, न निय्यमो तायति अप्पपञ्ञं.
द्वयं ¶ याचनको तात, सोमदत्त निगच्छति;
अलाभं ¶ धनलाभं वा, एवं धम्मा हि याचनाति.
सोमदत्तजातकं पठमं.
२१२. उच्छिट्ठभत्तजातकं (२-७-२)
अञ्ञो उपरिमो वण्णो, अञ्ञो वण्णो च हेट्ठिमो;
ब्राह्मणी त्वेव पुच्छामि, किं हेट्ठा किञ्च उप्परि.
अहं नटोस्मि भद्दन्ते, भिक्खकोस्मि इधागतो;
अयञ्हि कोट्ठमोतिण्णो, अयं सो यं [त्वं (क.)] गवेससीति.
उच्छिट्ठभत्तजातकं दुतियं.
२१३. भरुजातकं (२-७-३)
इसीनमन्तरं ¶ कत्वा, भरुराजाति [कुरुराजाति (क.)] मे सुतं;
उच्छिन्नो सह रट्ठेहि [रट्ठेन (सी. पी.)], सराजा विभवङ्गतो.
तस्मा हि छन्दागमनं, नप्पसंसन्ति पण्डिता;
अदुट्ठचित्तो भासेय्य, गिरं सच्चुपसंहितन्ति.
भरुजातकं [कुरुरातकं (क.)] ततियं.
२१४. पुण्णनदीजातकं (२-७-४)
पुण्णं नदिं येन च पेय्यमाहु, जातं ¶ यवं येन च गुय्हमाहु;
दूरं गतं येन च अव्हयन्ति, सो त्यागतो [त्याभतो (स्या. क.) पहेळिगाथाभावो मनसि कातब्बो] हन्द च भुञ्ज ब्राह्मण.
यतो मं सरती राजा, वायसम्पि पहेतवे;
हंसा कोञ्चा मयूरा च [हंसकोञ्चमयूरानं (क. अट्ठ. पाठन्तरं)], असतीयेव पापियाति.
पुण्णनदीजातकं चतुत्थं.
२१५. कच्छपजातकं (२-७-५)
अवधी ¶ वत अत्तानं, कच्छपो ब्याहरं गिरं [कच्छपोव पब्याहरं (स्या.), कच्छपो सो पब्याहरं (क.)];
सुग्गहीतस्मिं कट्ठस्मिं, वाचाय सकियावधि.
एतम्पि दिस्वा नरवीरियसेट्ठ, वाचं पमुञ्चे कुसलं नातिवेलं;
पस्ससि बहुभाणेन, कच्छपं ब्यसनं गतन्ति.
कच्छपजातकं पञ्चमं.
२१६. मच्छजातकं (२-७-६)
न मायमग्गि तपति, न सूलो साधुतच्छितो;
यञ्च मं मञ्ञते मच्छी, अञ्ञं सो रतिया गतो.
सो ¶ मं दहति रागग्गि, चित्तं चूपतपेति मं;
जालिनो मुञ्चथायिरा मं, न कामे हञ्ञते क्वचीति.
मच्छजातकं छट्ठं.
२१७. सेग्गुजातकं (२-७-७)
सब्बो ¶ लोको अत्तमनो अहोसि, अकोविदा गामधम्मस्स सेग्गु;
कोमारि को नाम [कोमारिका नाम (क.), कोमारिको नाम (स्या. पी.)] तवज्ज धम्मो, यं त्वं गहिता पवने परोदसि.
यो दुक्खफुट्ठाय भवेय्य ताणं, सो मे पिता दुब्भि वने करोति;
सा कस्स कन्दामि वनस्स मज्झे, यो तायिता सो सहसं करोतीति.
सेग्गुजातकं सत्तमं.
२१८. कूटवाणिजजातकं (२-७-८)
सठस्स ¶ साठेय्यमिदं सुचिन्तितं, पच्चोड्डितं पटिकूटस्स कूटं;
फालञ्चे खादेय्युं [अदेय्युं (सी. पी.)] मूसिका, कस्मा कुमारं कुलला न [नो (सी. स्या. पी.)] हरेय्युं.
कूटस्स ¶ हि सन्ति [सन्तीध (क.)] कूटकूटा, भवति [भवन्ति (क.)] चापि निकतिनो निकत्या;
देहि पुत्तनट्ठ फालनट्ठस्स फालं, मा ते पुत्तमहासि फालनट्ठोति.
कूटवाणिजजातकं अट्ठमं.
२१९. गरहितजातकं (२-७-९)
हिरञ्ञं मे सुवण्णं मे, एसा रत्तिं दिवा कथा;
दुम्मेधानं मनुस्सानं, अरियधम्मं अपस्सतं.
द्वे द्वे गहपतयो गेहे, एको तत्थ अमस्सुको;
लम्बत्थनो वेणिकतो, अथो अङ्कितकण्णको;
कीतो धनेन बहुना, सो तं वितुदते जनन्ति.
गरहितजातकं नवमं.
२२०. धम्मधजजातकं (२-७-१०)
सुखं जीवितरूपोसि, रट्ठा विवनमागतो;
सो एकको रुक्खमूले [अरञ्ञस्मिं (सी. स्या. पी.)], कपणो विय झायसि.
सुखं ¶ जीवितरूपोस्मि, रट्ठा विवनमागतो;
सो एकको रुक्खमूले, कपणो विय झायामि;
सतं ¶ धम्मं अनुस्सरंति.
धम्मधजजातकं दसमं.
बीरणथम्भवग्गो सत्तमो.
तस्सुद्दानं –
अथ ¶ बीरणथम्भवरो च नटो, भरुराजवरुत्तमपुण्णनदी;
बहुभाणि अग्गिपवने मूसिका, सहलम्बत्थनो कपणेन दसाति.
८. कासाववग्गो
२२१. कासावजातकं (२-८-१)
अनिक्कसावो कासावं, यो वत्थं परिदहिस्सति [परिदहेस्सति (सी. पी.)];
अपेतो दमसच्चेन, न सो कासावमरहति.
यो च वन्तकसावस्स, सीलेसु सुसमाहितो;
उपेतो दमसच्चेन, स वे कासावमरहतीति.
कासावजातकं पठमं.
२२२. चूळनन्दियजातकं (२-८-२)
इदं ¶ तदाचरियवचो, पारासरियो यदब्रवि [पोराणाचरियोब्रवि (क.)];
मासु त्वं अकरि [अकरा (सी. पी.)] पापं, यं त्वं पच्छा कतं तपे.
यानि करोति पुरिसो, तानि अत्तनि पस्सति;
कल्याणकारी कल्याणं, पापकारी च पापकं;
यादिसं वपते बीजं, तादिसं हरते फलन्ति.
चूळनन्दियजातकं दुतियं.
२२३. पुटभत्तजातकं (२-८-३)
नमे ¶ नमन्तस्स भजे भजन्तं, किच्चानुकुब्बस्स करेय्य किच्चं;
नानत्थकामस्स करेय्य अत्थं, असम्भजन्तम्पि न सम्भजेय्य.
चजे ¶ चजन्तं वनथं न कयिरा, अपेतचित्तेन न सम्भजेय्य;
दिजो दुमं खीणफलन्ति ञत्वा, अञ्ञं समेक्खेय्य महा हि लोकोति.
पुटभत्तजातकं ततियं.
२२४. कुम्भिलजातकं (२-८-४)
यस्सेते ¶ चतुरो धम्मा, वानरिन्द यथा तव;
सच्चं धम्मो धिति चागो, दिट्ठं सो अतिवत्तति.
यस्स चेते न विज्जन्ति, गुणा परमभद्दका;
सच्चं धम्मो धिति चागो, दिट्ठं सो नातिवत्ततीति.
कुम्भिलजातकं चतुत्थं.
२२५. खन्तिवण्णजातकं (२-८-५)
अत्थि मे पुरिसो देव, सब्बकिच्चेसु ब्यावटो [वावटो (क.)];
तस्स चेकोपराधत्थि, तत्थ त्वं किन्ति मञ्ञसि.
अम्हाकम्पत्थि पुरिसो, एदिसो इध विज्जति;
दुल्लभो अङ्गसम्पन्नो, खन्तिरस्माक रुच्चतीति.
खन्तिवण्णजातकं पञ्चमं.
२२६. कोसियजातकं (२-८-६)
काले निक्खमना साधु, नाकाले साधु निक्खमो;
अकालेन हि निक्खम्म, एककम्पि बहुज्जनो;
न किञ्चि अत्थं जोतेति, धङ्कसेनाव कोसियं.
धीरो च विधिविधानञ्ञू, परेसं विवरानुगू;
सब्बामित्ते ¶ वसीकत्वा, कोसियोव सुखी सियाति.
कोसियजातकं छट्ठं.
२२७. गूथपाणजातकं (२-८-७)
सूरो ¶ ¶ सूरेन सङ्गम्म, विक्कन्तेन पहारिना;
एहि नाग निवत्तस्सु, किं नु भीतो पलायसि;
पस्सन्तु अङ्गमगधा, मम तुय्हञ्च विक्कमं.
न तं पादा वधिस्सामि, न दन्तेहि न सोण्डिया;
मीळ्हेन तं वधिस्सामि, पूति हञ्ञतु पूतिनाति.
गूथपाणजातकं सत्तमं.
२२८. कामनीतजातकं (२-८-८)
तयो गिरिं अन्तरं कामयामि, पञ्चाला कुरुयो केकके च [कुरयो केकये च (सी.)];
ततुत्तरिं [तदुत्तरिं (क.)] ब्राह्मण कामयामि, तिकिच्छ मं ब्राह्मण कामनीतं.
कण्हाहिदट्ठस्स करोन्ति हेके, अमनुस्सपविट्ठस्स [अमनुस्सवद्धस्स (सी. पी.), अमनुस्सविट्ठस्स (स्या.)] करोन्ति पण्डिता;
न कामनीतस्स करोति कोचि, ओक्कन्तसुक्कस्स ¶ हि का तिकिच्छाति.
कामनीतजातकं अट्ठमं.
२२९. पलायितजातकं (२-८-९)
गजग्गमेघेहि हयग्गमालिभि, रथूमिजातेहि सराभिवस्सेभि [सराभिवस्सभि (स्या. सी. अट्ठ.), सराभिवस्सिभि (?)];
थरुग्गहावट्ट [धनुग्गहावट्ट (क.)] दळ्हप्पहारिभि, परिवारिता तक्कसिला समन्ततो.
[अभिधावथा च पतथा च, विविधविनदिता च दन्तिभि; वत्ततज्ज तुमुलो घोसो, यथा विज्जुता जलधरस्स गज्जतोति; (सी. पी. क.)] अभिधावथ ¶ चूपधावथ च [अभिधावथा चुप्पतथा च (स्या.)], विविधा विनादिता [विनादितत्थ (क.)] वदन्तिभि;
वत्ततज्ज तुमुलो घोसो यथा, विज्जुलता जलधरस्स गज्जतोति [अभिधावथा च पतथा च, विविधविनदिता च दन्तिभि; वत्ततज्ज तुमुलो घोसो, यथा विज्जुता जलधरस्स गज्जतोति; (सी. पी. क.)].
पलायितजातकं नवमं.
२३०. दुतियपलायितजातकं (२-८-१०)
धजमपरिमितं अनन्तपारं, दुप्पसहंधङ्केहि सागरंव [सागरमिव (सी. स्या. पी.)];
गिरिमिवअनिलेन दुप्पसय्हो [दुप्पसहो (सी. पी. क.)], दुप्पसहो अहमज्जतादिसेन.
मा ¶ बालियं विलपि [विप्पलपि (बहूसु)] न हिस्स तादिसं, विडय्हसे [विळय्हसे (सी. पी.)] न हि लभसे निसेधकं;
आसज्जसि गजमिव एकचारिनं, यो तं पदा नळमिव पोथयिस्सतीति.
दुतियपलायितजातकं दसमं.
कासाववग्गो अट्ठमो.
तस्सुद्दानं –
वरवत्थवचो ¶ दुमखीणफलं, चतुरोधम्मवरं पुरिसुत्तम;
धङ्कमगधा च तयोगिरिनाम, गजग्गवरो धजवरेन दसाति.
९. उपाहनवग्गो
२३१. उपाहनजातकं (२-९-१)
यथापि ¶ कीता पुरिसस्सुपाहना, सुखस्स अत्थाय दुखं उदब्बहे;
घम्माभितत्ता थलसा पपीळिता, तस्सेव पादे पुरिसस्स खादरे.
एवमेव ¶ यो दुक्कुलीनो अनरियो, तम्माक [तम्हाक (सी.), तुम्हाक (स्या. पी.)] विज्जञ्च सुतञ्च आदिय;
तमेव सो तत्थ सुतेन खादति, अनरियो वुच्चति दुपाहनूपमोति [पानदूपमोति (सी. पी.)].
उपाहनजातकं पठमं.
२३२. वीणागुणजातकं (२-९-२)
एकचिन्तितो यमत्थो, बालो अपरिणायको;
न हि खुज्जेन वामेन, भोति सङ्गन्तुमरहसि.
पुरिसूसभं मञ्ञमाना, अहं खुज्जमकामयिं;
सोयं संकुटितो सेति, छिन्नतन्ति यथा विणाति [थुणाति (सी.)].
वीणागुणजातकं दुतियं.
२३३. विकण्णजातकं (२-९-३)
कामं यहिं इच्छसि तेन गच्छ, विद्धोसि मम्मम्हि [ममस्मि (क.)] विकण्णकेन;
हतोसि भत्तेन सुवादितेन [सवादितेन (सी. स्या. पी.)], लोलो च मच्छे अनुबन्धमानो.
एवम्पि ¶ लोकामिसं ओपतन्तो, विहञ्ञती ¶ चित्तवसानुवत्ती;
सो हञ्ञति ञातिसखान मज्झे, मच्छानुगो सोरिव सुंसुमारोति [सुसुमारो (क.)].
विकण्णजातकं ततियं.
२३४. असिताभूजातकं (२-९-४)
त्वमेव ¶ दानिमकर [मकरि (स्या.), मकरा (क. सी.)], यं कामो ब्यगमा तयि;
सोयं अप्पटिसन्धिको, खरछिन्नंव रेनुकं [रेरुकं (सी. पी.)].
अत्रिच्छं [अत्रिच्छा (सी. स्या. पी.)] अतिलोभेन, अतिलोभमदेन च;
एवं हायति अत्थम्हा, अहंव असिताभुयाति.
असिताभूजातकं चतुत्थं.
२३५. वच्छनखजातकं (२-९-५)
सुखा घरा वच्छनख, सहिरञ्ञा सभोजना;
यत्थ भुत्वा पिवित्वा च, सयेय्याथ अनुस्सुको.
घरा नानीहमानस्स, घरा नाभणतो मुसा;
घरा नादिन्नदण्डस्स, परेसं अनिकुब्बतो [अनिक्रुब्बतो (क.)];
एवं छिद्दं दुरभिसम्भवं [दुरभिभवं (सी. पी.)], को घरं पटिपज्जतीति.
वच्छनखजातकं पञ्चमं.
२३६. बकजातकं (२-९-६)
भद्दको ¶ वतयं पक्खी, दिजो कुमुदसन्निभो;
वूपसन्तेहि पक्खेहि, मन्दमन्दोव झायति.
नास्स सीलं विजानाथ, अनञ्ञाय पसंसथ;
अम्हे दिजो न पालेति, तेन पक्खी न फन्दतीति.
बकजातकं छट्ठं.
२३७. साकेतजातकं (२-९-७)
को ¶ नु खो भगवा हेतु, एकच्चे इध पुग्गले;
अतीव हदयं निब्बाति, चित्तञ्चापि पसीदति.
पुब्बेव सन्निवासेन, पच्चुप्पन्नहितेन वा;
एवं तं जायते पेमं, उप्पलंव यथोदकेति.
साकेतजातकं सत्तमं.
२३८. एकपदजातकं (२-९-८)
इङ्घ ¶ एकपदं तात, अनेकत्थपदस्सितं [पदनिस्सितं (सी. पी.)];
किञ्चि सङ्गाहिकं ब्रूसि, येनत्थे साधयेमसे.
दक्खेय्येकपदं तात, अनेकत्थपदस्सितं;
तञ्च सीलेन सञ्ञुत्तं, खन्तिया उपपादितं;
अलं ¶ मित्ते सुखापेतुं, अमित्तानं दुखाय चाति.
एकपदजातकं अट्ठमं.
२३९. हरितमण्डूकजातकं (२-९-९)
आसीविसम्पि मं [आसीविसं ममं (सी. पी.)] सन्तं, पविट्ठं कुमिनामुखं;
रुच्चते हरितामाता, यं मं खादन्ति मच्छका.
विलुम्पतेव पुरिसो, यावस्स उपकप्पति;
यदा चञ्ञे विलुम्पन्ति, सो विलुत्तो विलुम्पतीति [विलुप्पतीति (?)].
हरितमण्डूकजातकं नवमं.
२४०. महापिङ्गलजातकं (२-९-१०)
सब्बो जनो हिंसितो पिङ्गलेन, तस्मिं मते पच्चया [पच्चयं (सी. स्या. पी.)] वेदयन्ति;
पियो नु ते आसि अकण्हनेत्तो, कस्मा नु त्वं रोदसि द्वारपाल.
न ¶ मे पियो आसि अकण्हनेत्तो, भायामि पच्चागमनाय तस्स;
इतो गतो हिंसेय्य मच्चुराजं, सो हिंसितो आनेय्य पुन इध.
दड्ढो वाहसहस्सेहि, सित्तो घटसतेहि सो;
परिक्खता ¶ च सा भूमि, मा भायि नागमिस्सतीति.
महापिङ्गलजातकं दसमं.
उपाहनवग्गो नवमो.
तस्सुद्दानं –
वरुपाहन खुज्ज विकण्णकको, असिताभुय पञ्चमवच्छनखो;
दिज पेमवरुत्तमएकपदं, कुमिनामुख पिङ्गलकेन दसाति.
१०. सिङ्गालवग्गो
२४१. सब्बदाठिजातकं (२-१०-१)
सिङ्गालो ¶ मानथद्धो च, परिवारेन अत्थिको;
पापुणि महतिं भूमिं, राजासि सब्बदाठिनं.
एवमेव मनुस्सेसु, यो होति परिवारवा;
सो हि तत्थ महा होति, सिङ्गालो विय दाठिनन्ति.
सब्बदाठिजातकं पठमं.
२४२. सुनखजातकं (२-१०-२)
बालो ¶ वतायं सुनखो, यो वरत्तं [यो च योत्तं (क.)] न खादति;
बन्धना च पमुञ्चेय्य, असितो च घरं वजे.
अट्ठितं ¶ मे मनस्मिं मे, अथो मे हदये कतं;
कालञ्च पटिकङ्खामि, याव पस्सुपतू जनो [पसुपतुज्जनो (स्या. क.)].
सुनखजातकं दुतियं.
२४३. गुत्तिलजातकं (२-१०-३)
सत्ततन्तिं सुमधुरं, रामणेय्यं अवाचयिं;
सो मं रङ्गम्हि अव्हेति, सरणं मे होहि कोसिय.
अहं तं सरणं सम्म [अहं ते सरणं होमि (वि. व. ३२८)], अहमाचरियपूजको;
न तं जयिस्सति सिस्सो, सिस्समाचरिय जेस्ससीति.
गुत्तिलजातकं ततियं.
२४४. विगतिच्छजातकं (२-१०-४)
यं पस्सति न तं इच्छति, यञ्च न पस्सति तं किरिच्छति;
मञ्ञामि चिरं चरिस्सति, न हि तं लच्छति यं स इच्छति.
यं लभति न तेन तुस्सति, यञ्च पत्थेति लद्धं हीळेति;
इच्छा हि अनन्तगोचरा, विगतिच्छान [वीतिच्छानं (सी. पी.)] नमो करोमसेति.
विगतिच्छ [वीतिच्छ (सी. पी.)] जातकं चतुत्थं.
२४५. मूलपरियायजातकं (२-१०-५)
कालो ¶ ¶ घसति भूतानि, सब्बानेव सहत्तना;
यो च कालघसो भूतो, स भूतपचनिं पचि.
बहूनि नरसीसानि, लोमसानि ब्रहानि च;
गीवासु पटिमुक्कानि, कोचिदेवेत्थ कण्णवाति.
मूलपरियायजातकं पञ्चमं.
२४६. बालोवादजातकं (२-१०-६)
हन्त्वा छेत्वा [झत्वा (सी. पी.), घत्वा (स्या.)] वधित्वा च, देति दानं असञ्ञतो;
एदिसं भत्तं भुञ्जमानो, स पापमुपलिम्पति [स पापेन उपलिप्पति (सी. पी.)].
पुत्तदारम्पि ¶ चे हन्त्वा, देति दानं असञ्ञतो;
भुञ्जमानोपि सप्पञ्ञो, न पापमुपलिम्पतीति.
बालोवादजातकं छट्ठं.
२४७. पादञ्जलीजातकं (२-१०-७)
अद्धा पादञ्जली सब्बे, पञ्ञाय अतिरोचति;
तथा हि ओट्ठं भञ्जति, उत्तरिं नून पस्सति.
नायं धम्मं अधम्मं वा, अत्थानत्थञ्च बुज्झति;
अञ्ञत्र ¶ ओट्ठनिब्भोगा, नायं जानाति किञ्चनन्ति.
पादञ्जलीजातकं सत्तमं.
२४८. किंसुकोपमजातकं (२-१०-८)
सब्बेहि किंसुको दिट्ठो, किंन्वेत्थ विचिकिच्छथ;
न हि सब्बेसु ठानेसु, सारथी परिपुच्छितो.
एवं सब्बेहि ञाणेहि, येसं धम्मा अजानिता;
ते वे धम्मेसु कङ्खन्ति, किंसुकस्मिंव भातरोति.
किंसुकोपमजातकं अट्ठमं.
२४९. सालकजातकं (२-१०-९)
एकपुत्तको ¶ भविस्ससि, त्वञ्च नो हेस्ससि इस्सरो कुले;
ओरोह दुमस्मा सालक, एहि दानि घरकं वजेमसे.
ननु मं सुहदयोति [ननु मं हदयेति (सी. पी.)] मञ्ञसि, यञ्च मं हनसि वेळुयट्ठिया;
पक्कम्बवने रमामसे, गच्छ त्वं घरकं यथासुखन्ति.
सालकजातकं नवमं.
२५०. कपिजातकं (२-१०-१०)
अयं ¶ ¶ इसी उपसमसंयमे रतो, स तिट्ठति [सन्तिट्ठति (सी. पी.)] सिसिरभयेन अट्टितो;
हन्द अयं पविसतुमं अगारकं, विनेतु सीतं दरथञ्च केवलं.
नायं इसी उपसमसंयमे रतो, कपी अयं दुमवरसाखगोचरो;
सो दूसको रोसको चापि जम्मो, सचेवजेमम्पि [सचे + आवजे + इमम्पि] दूसेय्यगारन्ति [दूसये घरन्ति (सी. स्या. पी.)].
कपिजातकं दसमं.
सिङ्गालवग्गो दसमो.
तस्सुद्दानं –
अथ राजा सिङ्गालवरो सुनखो, तथा कोसिय इच्छति कालघसो;
अथ दानवरोट्ठपि सारथिना, पुनम्बवनञ्च सिसिरकपि दसाति.
अथ वग्गुद्दानं –
दळ्हञ्च ¶ वग्गं अपरेन सन्थवं, कल्याणवग्गासदिसो च रूहकं;
नतंदळ्ह बीरणथम्भकं पुन, कासावुपाहन सिङ्गालकेन दसाति.
दुकनिपातं निट्ठितं.