📜

२. दुकनिपातो

१. दळ्हवग्गो

१५१. राजोवादजातकं (२-१-१)

.

दळ्हं दळ्हस्स खिपति, बल्लिको [मल्लिको (सी. पी.)] मुदुना मुदुं;

साधुम्पि साधुना जेति, असाधुम्पि असाधुना;

एतादिसो अयं राजा, मग्गा उय्याहि सारथि.

.

अक्कोधेन जिने कोधं, असाधुं साधुना जिने;

जिने कदरियं दानेन, सच्चेनालिकवादिनं;

एतादिसो अयं राजा, मग्गा उय्याहि सारथीति.

राजोवादजातकं पठमं.

१५२. असमेक्खितकम्मन्तं, तुरिताभिनिपातिनं.

सानि कम्मानि तप्पेन्ति, उण्हंवज्झोहितं मुखे.

.

सीहो च सीहनादेन, दद्दरं अभिनादयि;

सुत्वा सीहस्स निग्घोसं, सिङ्गालो [सिगालो (सी. स्या. पी.)] दद्दरे वसं;

भीतो सन्तासमापादि, हदयञ्चस्स अप्फलीति.

सिङ्गालजातकं [सिगालजातकं (सी. स्या. पी.)] दुतियं.

१५३. सूकरजातकं (२-१-३)

.

चतुप्पदो अहं सम्म, त्वम्पि सम्म चतुप्पदो;

एहि सम्म [सीह (सी. पी.)] निवत्तस्सु, किं नु भीतो पलायसि.

.

असुचि पूतिलोमोसि, दुग्गन्धो वासि सूकर;

सचे युज्झितुकामोसि, जयं सम्म ददामि तेति.

सूकरजातकं ततियं.

१५४. उरगजातक (२-१-४)

.

इधूरगानं पवरो पविट्ठो, सेलस्स वण्णेन पमोक्खमिच्छं;

ब्रह्मञ्च वण्णं [वक्कं (क.)] अपचायमानो, बुभुक्खितो नो वितरामि [विसहामि (क. सि. स्या. पी.)] भोत्तुं.

.

सो ब्रह्मगुत्तो चिरमेव जीव, दिब्या च ते पातुभवन्तु भक्खा;

यो ब्रह्मवण्णं अपचायमानो, बुभुक्खितो नो वितरासि [सब्बत्थपि समानं] भोत्तुन्ति.

उरगजातकं चतुत्थं.

१५५. भग्गजातकं (२-१-५)

.

जीव वस्ससतं भग्ग [गग्ग (सी. पी.)], अपरानि च वीसतिं [वीसति (स्या. क.)];

मा मं पिसाचा खादन्तु, जीव त्वं सरदो सतं.

१०.

त्वम्पि वस्ससतं जीव, अपरानि च वीसतिं;

विसं पिसाचा खादन्तु, जीव त्वं सरदो सतन्ति.

भग्गजातकं पञ्चमं.

१५६. अलीनचित्तजातकं (२-१-६)

११.

अलीनचित्तं निस्साय, पहट्ठा महती चमू;

कोसलं सेनासन्तुट्ठं, जीवग्गाहं अगाहयि.

१२.

एवं निस्सयसम्पन्नो, भिक्खु आरद्धवीरियो;

भावयं कुसलं धम्मं, योगक्खेमस्स पत्तिया;

पापुणे अनुपुब्बेन, सब्बसंयोजनक्खयन्ति.

अलीनचित्तजातकं छट्ठं.

१५७. गुणजातकं (२-१-७)

१३.

येन कामं पणामेति, धम्मो बलवतं मिगी;

उन्नदन्ती विजानाहि, जातं सरणतो भयं.

१४.

अपि चेपि दुब्बलो मित्तो, मित्तधम्मेसु तिट्ठति;

सो ञातको च बन्धु च, सो मित्तो सो च मे सखा;

दाठिनि मातिमञ्ञित्थो [मञ्ञिवो (स्या.), मञ्ञव्हो (क.)], सिङ्गालो मम पाणदोति.

गुणजातकं सत्तमं.

१५८. सुहनुजातकं (२-१-८)

१५.

नयिदं विसमसीलेन, सोणेन सुहनू सह;

सुहनूपि तादिसोयेव, यो सोणस्स सगोचरो.

१६.

पक्खन्दिना पगब्भेन, निच्चं सन्दानखादिना;

समेति पापं पापेन, समेति असता असन्ति.

सुहनुजातकं अट्ठमं.

१५९. मोरजातकं (२-१-९)

१७.

उदेतयं चक्खुमा एकराजा, हरिस्सवण्णो पथविप्पभासो [पठविप्पभासो (सी. स्या. पी.)];

तं तं नमस्सामि हरिस्सवण्णं पथविप्पभासं, तयाज्ज गुत्ता विहरेमु दिवसं.

ये ब्राह्मणा वेदगू सब्बधम्मे, ते मे नमो ते च मं पालयन्तु;

नमत्थु बुद्धानं [बुद्धान (?)] नमत्थु बोधिया, नमो विमुत्तानं [विमुत्तान (?)] नमो विमुत्तिया;

इमं सो परित्तं कत्वा, मोरो चरति एसना.

१८.

अपेतयं चक्खुमा एकराजा, हरिस्सवण्णो पथविप्पभासो;

तं तं नम्मस्सामि हरिस्सवण्णं पथविप्पभासं, तयाज्ज गुत्ता विहरेमु रत्तिं.

ये ब्राह्मणा वेदगू सब्बधम्मे, ते मे नमो ते च मं पालयन्तु;

नमत्थु बुद्धानं नमत्थु बोधिया, नमो विमुत्तानं नमो विमुत्तिया;

इमं सो परित्तं कत्वा, मोरो वासमकप्पयीति.

मोरजातकं नवमं.

१६०. विनीलजातकं (२-१-१०)

१९.

एवमेव नून [नु (क.)] राजानं, वेदेहं मिथिलग्गहं;

अस्सा वहन्ति आजञ्ञा, यथा हंसा विनीलकं.

२०.

विनील दुग्गं भजसि, अभूमिं तात सेवसि;

गामन्तकानि [गामन्तिकानि (सी.), गामन्तरानि (क.)] सेवस्सु, एतं मातालयं तवाति.

विनीलजातकं दसमं.

दळ्हवग्गो पठमो.

तस्सुद्दानं –

वरबल्लिक दद्दर सूकरको, उरगूत्तम पञ्चमभग्गवरो;

महतीचमु याव सिङ्गालवरो, सुहनुत्तम मोर विनीलं दसाति.

२. सन्थववग्गो

१६१. इन्दसमानगोत्तजातकं (२-२-१)

२१.

सन्थवं [सन्धवं (क.)] कापुरिसेन कयिरा, अरियो अनरियेन पजानमत्थं;

चिरानुवुत्थोपि करोति पापं, गजो यथा इन्दसमानगोत्तं.

२२.

यं त्वेव जञ्ञा सदिसो ममन्ति, सीलेन पञ्ञाय सुतेन चापि;

तेनेव मेत्तिं कयिराथ सद्धिं, सुखो हवे सप्पुरिसेन सङ्गमोति.

इन्दसमानगोत्तजातकं पठमं.

१६२. सन्थवजातकं (२-२-२)

२३.

सन्थवस्मा परमत्थि पापियो, यो सन्थवो [सन्धवो (क.)] कापुरिसेन होति;

सन्तप्पितो सप्पिना पायसेन [पायासेन (क.)], किच्छाकतं पण्णकुटिं अदय्हि [अदड्ढहि (सी. स्या.), अदट्ठहि (पी.), अदद्दहि (?)].

२४.

न सन्थवस्मा परमत्थि सेय्यो, यो सन्थवो सप्पुरिसेन होति;

सीहस्स ब्यग्घस्स च दीपिनो च, सामा मुखं लेहति सन्थवेनाति.

सन्थवजातकं दुतियं.

१६३. सुसीमजातकं (२-२-३)

२५.

काळा मिगा सेतदन्ता तवीमे [तव इमे (सी. स्या. पी.)], परोसतं हेमजालाभिछन्ना [हेमजालाभिसञ्छन्ना (सी.)];

ते ते ददामीति सुसीम ब्रूसि, अनुस्सरं पेत्तिपितामहानं.

२६.

काळा मिगा सेतदन्ता ममीमे [मम इमे (सी. पी.)], परोसतं हेमजालाभिच्छन्ना;

ते ते ददामीति वदामि माणव, अनुस्सरं पेत्तिपितामहानन्ति.

सुसीमजातकं ततियं.

१६४. गिज्झजातकं (२-२-४)

२७.

यं नु गिज्झो योजनसतं, कुणपानि अवेक्खति;

कस्मा जालञ्च पासञ्च, आसज्जापि न बुज्झसि.

२८.

यदा पराभवो होति, पोसो जीवितसङ्खये;

अथ जालञ्च पासञ्च, आसज्जापि न बुज्झतीति.

गिज्झजातकं चतुत्थं.

१६५. नकुलजातकं (२-२-५)

२९.

सन्धिं कत्वा अमित्तेन, अण्डजेन जलाबुज;

विवरिय दाठं सेसि [सयसि (सी. स्या. पी.)], कुतो ते भयमागतं.

३०.

सङ्केथेव [सङ्कतेव (क.)] अमित्तस्मिं, मित्तस्मिम्पि न विस्ससे;

अभया भयमुप्पन्नं, अपि मूलानि कन्ततीति [मूलं निकन्ततीति (सी.)].

नकुलजातकं पञ्चमं.

१६६. उपसाळकजातकं (२-२-६)

३१.

उपसाळकनामानि [उपसाळ्हकनामानं (सी. स्या. पी.)], सहस्सानि चतुद्दस;

अस्मिं पदेसे दड्ढानि, नत्थि लोके अनामतं.

३२.

यम्हि सच्चञ्च धम्मो च, अहिंसा संयमो दमो;

एतं अरिया सेवन्ति, एतं लोके अनामतन्ति.

उपसाळकजातकं छट्ठं.

१६७. समिद्धिजातकं (२-२-७)

३३.

अभुत्वा भिक्खसि भिक्खु, न हि भुत्वान भिक्खसि;

भुत्वान भिक्खु भिक्खस्सु, मा तं कालो उपच्चगा.

३४.

कालं वोहं न जानामि, छन्नो कालो न दिस्सति;

तस्मा अभुत्वा भिक्खामि, मा मं कालो उपच्चगाति.

समिद्धिजातकं सत्तमं.

१६८. सकुणग्घिजातकं (२-२-८)

३५.

सेनो बलसा पतमानो, लापं गोचरठायिनं;

सहसा अज्झप्पत्तोव, मरणं तेनुपागमि.

३६.

सोहं नयेन सम्पन्नो, पेत्तिके गोचरे रतो;

अपेतसत्तु मोदामि, सम्पस्सं अत्थमत्तनोति.

सकुणग्घिजातकं अट्ठमं.

१६९. अरकजातकं (२-२-९)

३७.

यो वे मेत्तेन चित्तेन, सब्बलोकानुकम्पति;

उद्धं अधो च तिरियं, अप्पमाणेन सब्बसो.

३८.

अप्पमाणं हितं चित्तं, परिपुण्णं सुभावितं;

यं पमाणकतं कम्मं, न तं तत्रावसिस्सतीति.

अरकजातकं नवमं.

१७०. ककण्टकजातकं (२-२-१०)

३९.

नायं पुरे उण्णमति [उन्नमति (स्या.)], तोरणग्गे ककण्टको;

महोसध विजानाहि, केन थद्धो ककण्टको.

४०.

अलद्धपुब्बं लद्धान, अड्ढमासं ककण्टको;

अतिमञ्ञति राजानं, वेदेहं मिथिलग्गहन्ति.

ककण्टकजातकं दसमं.

सन्थववग्गो दुतियो.

तस्सुद्दानं –

अथ इन्दसमान सपण्णकुटि, सुसिमुत्तम गिज्झ जलाबुजको;

उपसाळक भिक्खु सलापवरो, अथ मेत्तवरो दसपुण्णमतीति.

३. कल्याणवग्गो

१७१. कल्याणधम्मजातकं (२-३-१)

४१.

कल्याणधम्मोति यदा जनिन्द, लोके समञ्ञं अनुपापुणाति;

तस्मा न हिय्येथ [हीयेथ (सी.)] नरो सपञ्ञो, हिरियापि सन्तो धुरमादियन्ति.

४२.

सायं समञ्ञा इध मज्ज पत्ता, कल्याणधम्मोति जनिन्द लोके;

ताहं समेक्खं इध पब्बजिस्सं, न हि मत्थि छन्दो इध कामभोगेति.

कल्याणधम्मजातकं पठमं.

१७२. दद्दरजातकं (२-३-२)

४३.

को नु सद्देन महता, अभिनादेति दद्दरं;

तं सीहा नप्पटिनदन्ति [किं सीहा नप्पटिनदन्ति (सी. पी.), न सीहा पटिनदन्ति (क.)], को नामेसो मिगाधिभू.

४४.

अधमो मिगजातानं, सिङ्गालो तात वस्सति;

जातिमस्स जिगुच्छन्ता, तुण्ही सीहा समच्छरेति.

दद्दरजातकं दुतियं.

१७३. मक्कटजातकं (२-३-३)

४५.

तात माणवको एसो, तालमूलं अपस्सितो;

अगारकञ्चिदं अत्थि, हन्द देमस्सगारकं.

४६.

मा खो त्वं तात पक्कोसि, दूसेय्य नो अगारकं;

नेतादिसं मुखं होति, ब्राह्मणस्स सुसीलिनोति.

मक्कटजातकं ततियं.

१७४. दुब्भियमक्कटजातकं (२-३-४)

४७.

अदम्ह ते वारि पहूतरूपं, घम्माभितत्तस्स पिपासितस्स;

सो दानि पित्वान [पीत्वान (सी. पी.)] किरिङ्करोसि [किकिंकरोसि (सी. स्या. पी.)], असङ्गमो पापजनेन सेय्यो.

४८.

को ते सुतो वा दिट्ठो वा, सीलवा नाम मक्कटो;

इदानि खो तं ओहच्छं [ऊहच्च (सी. पी.), ओहच्चं (स्या.), उहज्जं (क.)], एसा अस्माक धम्मताति.

दुब्भियमक्कटजातकं चतुत्थं.

१७५. आदिच्चुपट्ठानजातकं (२-३-५)

४९.

सब्बेसु किर भूतेसु, सन्ति सीलसमाहिता;

पस्स साखामिगं जम्मं, आदिच्चमुपतिट्ठति.

५०.

नास्स सीलं विजानाथ, अनञ्ञाय पसंसथ;

अग्गिहुत्तञ्च उहन्नं [ऊहन्तं (सी.), ऊहनं (स्या.), ऊहन्ति (पी.), उहदं (क.)], द्वे च भिन्ना कमण्डलूति.

आदिच्चुपट्ठानजातकं पञ्चमं.

१७६. कळायमुट्ठिजातकं (२-३-६)

५१.

बालो वतायं दुमसाखगोचरो, पञ्ञा जनिन्द नयिमस्स विज्जति;

कळायमुट्ठिं [कलायमुट्ठिं (सी. पी.)] अवकिरिय केवलं, एकं कळायं पतितं गवेसति.

५२.

एवमेव मयं राज, ये चञ्ञे अतिलोभिनो;

अप्पेन बहुं जिय्याम, कळायेनेव वानरोति.

कळायमुट्ठिजातकं छट्ठं.

१७७. तिन्दुकजातकं (२-३-७)

५३.

धनुहत्थकलापेहि, नेत्तिं सवरधारिभि;

समन्ता परिकिण्णम्ह, कथं मोक्खो भविस्सति.

५४.

अप्पेव बहुकिच्चानं, अत्थो जायेथ कोचि नं;

अत्थि रुक्खस्स अच्छिन्नं, खज्जथञ्ञेव तिन्दुकन्ति.

तिन्दुकजातकं सत्तमं.

१७८. कच्छपजातकं (२-३-८)

५५.

जनित्तं मे भवित्तं मे, इति पङ्के अवस्सयिं;

तं मं पङ्को अज्झभवि, यथा दुब्बलकं तथा;

तं तं वदामि भग्गव, सुणोहि वचनं मम.

५६.

गामे वा यदि वा रञ्ञे, सुखं यत्राधिगच्छति;

तं जनित्तं भवित्तञ्च, पुरिसस्स पजानतो;

यम्हि जीवे तम्हि गच्छे, न निकेतहतो सियाति.

कच्छपजातकं अट्ठमं.

१७९. सतधम्मजातकं (२-३-९)

५७.

तञ्च अप्पञ्च उच्छिट्ठं, तञ्च किच्छेन नो अदा;

सोहं ब्राह्मणजातिको, यं भुत्तं तम्पि उग्गतं.

५८.

एवं धम्मं निरंकत्वा [निराकत्वा (?) नि + आ + कर + त्वा], यो अधम्मेन जीवति;

सतधम्मोव लाभेन, लद्धेनपि न नन्दतीति.

सतधम्मजातकं नवमं.

१८०. दुद्ददजातकं (२-३-१०)

५९.

दुद्ददं ददमानानं, दुक्करं कम्म कुब्बतं;

असन्तो नानुकुब्बन्ति, सतं धम्मो दुरन्नयो.

६०.

तस्मा सतञ्च असतं, नाना होति इतो गति;

असन्तो निरयं यन्ति, सन्तो सग्गपरायणाति [परायना (स्या. क.)].

दुद्ददजातकं दसमं.

कल्याणवग्गो ततियो.

तस्सुद्दानं –

सुसमञ्ञमिगाधिभू माणवको, वारिपहूतरूपादिच्चुपट्ठाना;

सकळायसतिन्दुकपङ्क पुन, सतधम्म सुदुद्ददकेन दसाति.

४. असदिसवग्गो

१८१. असदिसजातकं (२-४-१)

६१.

धनुग्गहो असदिसो, राजपुत्तो महब्बलो;

दूरेपाती अक्खणवेधी, महाकायप्पदालनो.

६२.

सब्बामित्ते रणं कत्वा, न च कञ्चि विहेठयि;

भातरं सोत्थिं कत्वान, संयमं अज्झुपागमीति.

असदिसजातकं पठमं.

१८२. सङ्गामावचरजातकं (२-४-२)

६३.

सङ्गामावचरो सूरो, बलवा इति विस्सुतो;

किं नु तोरणमासज्ज, पटिक्कमसि कुञ्जर.

६४.

ओमद्द खिप्पं पलिघं, एसिकानि च अब्बह [उब्बह (स्या.), अब्भुह (क.)];

तोरणानि च मद्दित्वा, खिप्पं पविस कुञ्जराति.

सङ्गामावचरजातकं दुतियं.

१८३. वालोदकजातकं (२-४-३)

६५.

वालोदकं अप्परसं निहीनं, पित्वा [पीत्वा (सी. पी.)] मदो जायति गद्रभानं;

इमञ्च पित्वान रसं पणीतं, मदो न सञ्जायति सिन्धवानं.

६६.

अप्पं पिवित्वान निहीनजच्चो, सो मज्जती तेन जनिन्द पुट्ठो [फुट्ठो (सी. स्या.), मुट्ठो (क.)];

धोरय्हसीली च कुलम्हि जातो, न मज्जती अग्गरसं पिवित्वाति.

वालोदकजातकं ततियं.

१८४. गिरिदत्तजातकं (२-४-४)

६७.

दूसितो गिरिदत्तेन [गिरिदन्तेन (पी.)], हयो सामस्स पण्डवो;

पोराणं पकतिं हित्वा, तस्सेवानुविधिय्यति [नुविधीयति (सी. पी.)].

६८.

सचे च तनुजो पोसो, सिखराकार [सिङ्गाराकार (स्या.)] कप्पितो;

आनने नं [तं (सी. स्या. पी.)] गहेत्वान, मण्डले परिवत्तये;

खिप्पमेव पहन्त्वान, तस्सेवानुविधिय्यतीति.

गिरिदत्तजातकं चतुत्थं.

१८५. अनभिरतिजातकं (२-४-५)

६९.

यथोदके आविले अप्पसन्ने, न पस्सति सिप्पिकसम्बुकञ्च;

सक्खरं वालुकं मच्छगुम्बं, एवं आविलम्हि [आविले हि (सी.)] चित्ते;

न पस्सति अत्तदत्थं परत्थं.

७०.

यथोदके अच्छे विप्पसन्ने, सो पस्सति सिप्पिकसम्बुकञ्च;

सक्खरं वालुकं मच्छगुम्बं, एवं अनाविलम्हि चित्ते;

सो पस्सति अत्तदत्थं परत्थन्ति.

अनभिरतिजातकं पञ्चमं.

१८६. दधिवाहनजातकं (२-४-६)

७१.

वण्णगन्धरसूपेतो , अम्बोयं अहुवा पुरे;

तमेव पूजं लभमानो, केनम्बो कटुकप्फलो.

७२.

पुचिमन्दपरिवारो, अम्बो ते दधिवाहन;

मूलं मूलेन संसट्ठं, साखा साखा [साखं (स्या. क.)] निसेवरे [निवीसरे (क.)];

असातसन्निवासेन, तेनम्बो कटुकप्फलोति.

दधिवाहनजातकं छट्ठं.

१८७. चतुमट्ठजातकं (२-४-७)

७३.

उच्चे विटभिमारुय्ह, मन्तयव्हो रहोगता;

नीचे ओरुय्ह मन्तव्हो, मिगराजापि सोस्सति.

७४.

यं सुवण्णो सुवण्णेन [यं सुपण्णो सुपण्णेन (सी. स्या. पी.)], देवो देवेन मन्तये;

किं तेत्थ चतुमट्ठस्स, बिलं पविस जम्बुकाति.

चतुमट्ठजातकं सत्तमं.

१८८. सीहकोत्थुजातकं (२-४-८)

७५.

सीहङ्गुली सीहनखो, सीहपादपतिट्ठितो;

सो सीहो सीहसङ्घम्हि, एको नदति अञ्ञथा.

७६.

मा त्वं नदि राजपुत्त, अप्पसद्दो वने वस;

सरेन खो [मा (क.)] तं जानेय्युं, न हि ते पेत्तिको सरोति.

सीहकोत्थुजातकं अट्ठमं.

१८९. सीहचम्मजातकं (२-४-९)

७७.

नेतं सीहस्स नदितं, न ब्यग्घस्स न [ब्यग्घस्स न च (क.)] दीपिनो;

पारुतो सीहचम्मेन, जम्मो नदति गद्रभो.

७८.

चिरम्पि खो तं खादेय्य, गद्रभो हरितं यवं;

पारुतो सीहचम्मेन, रवमानोव दूसयीति.

सीहचम्मजातकं नवमं.

१९०. सीलानिसंसजातकं (२-४-१०)

७९.

पस्स सद्धाय सीलस्स, चागस्स च अयं फलं;

नागो नावाय वण्णेन, सद्धं वहतुपासकं.

८०.

सब्भिरेव समासेथ, सब्भि कुब्बेथ सन्थवं;

सतञ्हि सन्निवासेन, सोत्थिं गच्छति न्हापितोति.

सीलानिसंसजातकं दसमं.

असदिसवग्गो चतुत्थो.

तस्सुद्दानं –

धनुग्गह कुञ्जर अप्परसो, गिरिदत्तमनाविलचित्तवरं;

दधिवाहन जम्बूक सीहनखो, हरितयव नागवरेन दसाति.

५. रुहकवग्गो

१९१. रुहकजातकं (२-५-१)

८१.

अपि [अम्भो (स्या. क. सी.)] रुहक छिन्नापि, जिया सन्धीयते पुन;

सन्धीयस्सु पुराणिया, मा कोधस्स वसं गमि.

८२.

विज्जमानेसु वाकेसु [विज्जमानासु मरुवासु (सी.), विज्जमानासु मरूद्वासु (पी.)], विज्जमानेसु कारिसु;

अञ्ञं जियं करिस्सामि, अलञ्ञेव पुराणियाति.

रुहकजातकं पठमं.

१९२. सिरिकाळकण्णिजातकं (२-५-२)

८३.

इत्थी सिया रूपवती, सा च सीलवती सिया;

पुरिसो तं न इच्छेय्य, सद्दहासि महोसध.

८४.

सद्दहामि महाराज, पुरिसो दुब्भगो सिया;

सिरी च काळकण्णी च, न समेन्ति कुदाचनन्ति.

सिरिकाळकण्णिजातकं दुतियं.

१९३. चूळपदुमजातकं (२-५-३)

८५.

अयमेव सा अहमपि [अहम्पि (सी. स्या. पी.), अहस्मि (क.)] सो अनञ्ञो, अयमेव सो हत्थच्छिन्नो अनञ्ञो;

यमाह ‘‘कोमारपती मम’’न्ति, वज्झित्थियो नत्थि इत्थीसु सच्चं.

८६.

इमञ्च जम्मं मुसलेन हन्त्वा, लुद्दं छवं परदारूपसेविं;

इमिस्सा च नं पापपतिब्बताय, जीवन्तिया छिन्दथ कण्णनासन्ति.

चूळपदुमजातकं ततियं.

१९४. मणिचोरजातकं (२-५-४)

८७.

सन्ति देवा पवसन्ति नून, न हि नून सन्ति इध लोकपाला;

सहसा करोन्तानमसञ्ञतानं, न हि नून सन्ती पटिसेधितारो.

८८.

अकाले वस्सती तस्स, काले तस्स न वस्सति;

सग्गा च चवति ठाना, ननु सो तावता हतोति.

मणिचोरजातकं चतुत्थं.

१९५. पब्बतूपत्थरजातकं (२-५-५)

८९.

पब्बतूपत्थरे [पब्बतपत्थरे (सी. स्या. पी.)] रम्मे, जाता पोक्खरणी सिवा;

तं सिङ्गालो अपापायि [अपापासि (सी. स्या. पी.)], जानं सीहेन रक्खितं.

९०.

पिवन्ति चे [पिवन्ति वे (सी.), पिवन्तिव (पी.), पिवन्तेव (?)] महाराज, सापदानि महानदिं;

न तेन अनदी होति, खमस्सु यदि ते पियाति.

पब्बतूपत्थर [पब्बतपत्थर (सी. स्या. पी.)] जातकं पञ्चमं.

१९६. वलाहकस्सजातकं (२-५-६)

९१.

ये न काहन्ति ओवादं, नरा बुद्धेन देसितं;

ब्यसनं ते गमिस्सन्ति, रक्खसीहिव वाणिजा.

९२.

ये च काहन्ति ओवादं, नरा बुद्धेन देसितं;

सोत्थिं पारं गमिस्सन्ति, वलाहेनेव [वालाहेनेव (सी. पी.)] वाणिजाति.

वलाहकस्स [वालाहस्स (सी. पी.)] जातकं छट्ठं.

१९७. मित्तामित्तजातकं (२-५-७)

९३.

न नं उम्हयते दिस्वा, न च नं पटिनन्दति;

चक्खूनि चस्स न ददाति, पटिलोमञ्च वत्तति.

९४.

एते भवन्ति आकारा, अमित्तस्मिं पतिट्ठिता;

येहि अमित्तं जानेय्य, दिस्वा सुत्वा च पण्डितोति.

मित्तामित्तजातकं सत्तमं.

१९८. राधजातकं (२-५-८)

९५.

पवासा आगतो तात, इदानि नचिरागतो;

कच्चिन्नु तात ते माता, न अञ्ञमुपसेवति.

९६.

न खो पनेतं सुभणं, गिरं सच्चुपसंहितं;

सयेथ पोट्ठपादोव, मुम्मुरे [मुम्मुरे (स्या.), मं पुरे (क.) मुम्मुरसद्दो थुसग्गिम्हि कुक्कुळे च वत्ततीति सक्कताभिधानेसु] उपकूथितोति [उपकूसितोति (सी. स्या. पी.), उपकूलितो (क.)].

राधजातकं अट्ठमं.

१९९. गहपतिजातकं (२-५-९)

९७.

उभयं मे न खमति, उभयं मे न रुच्चति;

याचायं कोट्ठमोतिण्णा, नाद्दसं इति भासति.

९८.

तं तं गामपति ब्रूमि, कदरे अप्पस्मि जीविते;

द्वे मासे सङ्गरं कत्वा [कारं कत्वान (सी. पी.), संकरं कत्वा (क.)], मंसं जरग्गवं किसं;

अप्पत्तकाले चोदेसि, तम्पि मय्हं न रुच्चतीति.

गहपतिजातकं नवमं.

२००. साधुसीलजातकं (२-५-१०)

९९.

सरीरदब्यं वुड्ढब्यं [वद्धब्यं (सी. पी.)], सोजच्चं साधुसीलियं;

ब्राह्मणं तेव पुच्छाम, कन्नु तेसं वनिम्हसे [वणिम्हसे (सी. पी.)].

१००.

अत्थो अत्थि सरीरस्मिं, वुड्ढब्यस्स नमो करे;

अत्थो अत्थि सुजातस्मिं, सीलं अस्माक रुच्चतीति.

साधुसीलजातकं दसमं.

रुहकवग्गो पञ्चमो.

तस्सुद्दानं –

अपिरुहक रूपवती मुसलो, पवसन्ति सपञ्चमपोक्खरणी;

अथ मुत्तिमवाणिज उम्हयते, चिरआगत कोट्ठ सरीर दसाति.

६. नतंदळ्हवग्गो

२०१. बन्धनागारजातकं (२-६-१)

१०१.

न तं दळ्हं बन्धनमाहु धीरा, यदायसं दारुजपब्बजञ्च [बब्बजञ्च (सी.)];

सारत्तरत्ता मणिकुण्डलेसु, पुत्तेसु दारेसु च या अपेक्खा.

१०२.

एतं दळ्हं बन्धनमाहु धीरा, ओहारिनं सिथिलं दुप्पमुञ्चं;

एतम्पि छेत्वान वजन्ति धीरा, अनपेक्खिनो कामसुखं पहायाति.

बन्धनागारजातकं पठमं.

२०२. केळिसीलजातकं (२-६-२)

१०३.

हंसा कोञ्चा मयूरा च, हत्थयो [हत्थिनो (सी.), हत्थियो (स्या. पी.)] पसदा मिगा;

सब्बे सीहस्स भायन्ति, नत्थि कायस्मि तुल्यता.

१०४.

एवमेव मनुस्सेसु, दहरो चेपि पञ्ञवा;

सो हि तत्थ महा होति, नेव बालो सरीरवाति.

केळिसीलजातकं दुतियं.

२०३. खण्डजातकं (२-६-३)

१०५.

विरूपक्खेहि मे मेत्तं, मेत्तं एरापथेहि मे;

छब्यापुत्तेहि मे मेत्तं, मेत्तं कण्हागोतमकेहि च.

अपादकेहि मे मेत्तं, मेत्तं द्विपादकेहि मे;

चतुप्पदेहि मे मेत्तं, मेत्तं बहुप्पदेहि मे.

मा मं अपादको हिंसि, मा मं हिंसि द्विपादको;

मा मं चतुप्पदो हिंसि, मा मं हिंसि बहुप्पदो.

सब्बे सत्ता सब्बे पाणा, सब्बे भूता च केवला;

सब्बे भद्रानि पस्सन्तु, मा कञ्चि [किञ्चि (स्या. क.)] पापमागमा.

१०६.

अप्पमाणो बुद्धो, अप्पमाणो धम्मो;

अप्पमाणो सङ्घो, पमाणवन्तानि सरीसपानि [सिरिसपानि (सी. स्या. पी.)];

अहिविच्छिकसतपदी, उण्णनाभि [उण्णानाभि (सी. स्या. पी.)] सरबूमूसिका.

कता मे रक्खा कता मे परित्ता, पटिक्कमन्तु भूतानि;

सोहं नमो भगवतो, नमो सत्तन्नं सम्मासम्बुद्धानन्ति.

खण्डजातकं ततियं.

२०४. वीरकजातकं (२-६-४)

१०७.

अपि वीरक पस्सेसि, सकुणं मञ्जुभाणकं;

मयूरगीवसङ्कासं, पतिं मय्हं सविट्ठकं.

१०८.

उदकथलचरस्स पक्खिनो, निच्चं आमकमच्छभोजिनो;

तस्सानुकरं सविट्ठको, सेवाले पलिगुण्ठितो मतोति.

वीरकजातकं चतुत्थं.

२०५. गङ्गेय्यजातकं (२-६-५)

१०९.

सोभति मच्छो गङ्गेय्यो, अथो सोभति यामुनो [सोभन्ति मच्छा गङ्गेय्या, अथो सोभन्ति यामुना (स्या. पी.)];

चतुप्पदोयं पुरिसो, निग्रोधपरिमण्डलो;

ईसकायत [ईसमायत (क.)] गीवो च, सब्बेव अतिरोचति.

११०.

यं पुच्छितो न तं अक्खासि [अक्खा (सी. स्या. पी.)], अञ्ञं अक्खासि [अक्खाति (स्या. पी.)] पुच्छितो;

अत्तप्पसंसको पोसो, नायं अस्माक रुच्चतीति.

गङ्गेय्यजातकं पञ्चमं.

२०६. कुरुङ्गमिगजातकं (२-६-६)

१११.

इङ्घ वद्धमयं [वद्धमयं (सी. स्या. पी.)] पासं, छिन्द दन्तेहि कच्छप;

अहं तथा करिस्सामि, यथा नेहिति लुद्दको.

११२.

कच्छपो पाविसी वारिं, कुरुङ्गो पाविसी वनं;

सतपत्तो दुमग्गम्हा, दूरे पुत्ते अपानयीति.

कुरुङ्गमिगजातकं छट्ठं.

२०७. अस्सकजातकं (२-६-७)

११३.

अयमस्सकराजेन, देसो विचरितो मया;

अनुकामय कामेन [अनुकामयवनुकामेन (सी. पी.)], पियेन पतिना सह.

११४.

नवेन सुखदुक्खेन, पोराणं अपिधीयति [अपिथीयति (सी. पी.), अपिथिय्यति (स्या.)];

तस्मा अस्सकरञ्ञाव, कीटो पियतरो ममाति.

अस्सकजातकं सत्तमं.

२०८. सुसुमारजातकं (२-६-८)

११५.

अलं मेतेहि अम्बेहि, जम्बूहि पनसेहि च;

यानि पारं समुद्दस्स, वरं मय्हं उदुम्बरो.

११६.

महती वत ते बोन्दि, न च पञ्ञा तदूपिका;

सुसुमार [सुंसुमार (सी. स्या. पी.)] वञ्चितो मेसि, गच्छ दानि यथासुखन्ति.

सुसुमारजातकं अट्ठमं.

२०९. कुक्कुटजातकं (२-६-९)

११७.

दिट्ठा मया वने रुक्खा, अस्सकण्णा विभीटका [विभेदका (स्या. क.)];

न तानि एवं सक्कन्ति, यथा त्वं रुक्ख सक्कसि.

११८.

पुराणकुक्कुटो [कक्करो (सी. स्या. पी.)] अयं, भेत्वा पञ्जरमागतो;

कुसलो वाळपासानं, अपक्कमति भासतीति.

कुक्कुट [कक्कर (सी. स्या. पी.)] जातकं नवमं.

२१०. कन्दगलकजातकं (२-६-१०)

११९.

अम्भो को नाम यं रुक्खो, सिन्नपत्तो [सीनपत्तो (सी. पी.)] सकण्टको;

यत्थ एकप्पहारेन, उत्तमङ्गं विभिज्जितं [विसाटिकं (सी. स्या. पी.), विघाटितं (सी. निय्य)].

१२०.

अचारि वतायं वितुदं वनानि, कट्ठङ्गरुक्खेसु असारकेसु;

अथासदा खदिरं जातसारं [जातिसारं (क.)], यत्थब्भिदा गरुळो उत्तमङ्गन्ति.

कन्दगलक [कन्दलक (क.)] जातकं दसमं.

नतंदळ्हवग्गो छट्ठो.

तस्सुद्दानं –

दळ्हबन्धन हंसवरो च पुन, विरूपक्ख सविट्ठक मच्छवरो;

सकुरुङ्ग सअस्सक अम्बवरो, पुन कुक्कुटको गरुळेन दसाति.

७. बीरणथम्भवग्गो

२११. सोमदत्तजातकं (२-७-१)

१२१.

अकासि योग्गं धुवमप्पमत्तो, संवच्छरं बीरणथम्भकस्मिं;

ब्याकासि सञ्ञं परिसं विगय्ह, न निय्यमो तायति अप्पपञ्ञं.

१२२.

द्वयं याचनको तात, सोमदत्त निगच्छति;

अलाभं धनलाभं वा, एवं धम्मा हि याचनाति.

सोमदत्तजातकं पठमं.

२१२. उच्छिट्ठभत्तजातकं (२-७-२)

१२३.

अञ्ञो उपरिमो वण्णो, अञ्ञो वण्णो च हेट्ठिमो;

ब्राह्मणी त्वेव पुच्छामि, किं हेट्ठा किञ्च उप्परि.

१२४.

अहं नटोस्मि भद्दन्ते, भिक्खकोस्मि इधागतो;

अयञ्हि कोट्ठमोतिण्णो, अयं सो यं [त्वं (क.)] गवेससीति.

उच्छिट्ठभत्तजातकं दुतियं.

२१३. भरुजातकं (२-७-३)

१२५.

इसीनमन्तरं कत्वा, भरुराजाति [कुरुराजाति (क.)] मे सुतं;

उच्छिन्नो सह रट्ठेहि [रट्ठेन (सी. पी.)], सराजा विभवङ्गतो.

१२६.

तस्मा हि छन्दागमनं, नप्पसंसन्ति पण्डिता;

अदुट्ठचित्तो भासेय्य, गिरं सच्चुपसंहितन्ति.

भरुजातकं [कुरुरातकं (क.)] ततियं.

२१४. पुण्णनदीजातकं (२-७-४)

१२७.

पुण्णं नदिं येन च पेय्यमाहु, जातं यवं येन च गुय्हमाहु;

दूरं गतं येन च अव्हयन्ति, सो त्यागतो [त्याभतो (स्या. क.) पहेळिगाथाभावो मनसि कातब्बो] हन्द च भुञ्ज ब्राह्मण.

१२८.

यतो मं सरती राजा, वायसम्पि पहेतवे;

हंसा कोञ्चा मयूरा च [हंसकोञ्चमयूरानं (क. अट्ठ. पाठन्तरं)], असतीयेव पापियाति.

पुण्णनदीजातकं चतुत्थं.

२१५. कच्छपजातकं (२-७-५)

१२९.

अवधी वत अत्तानं, कच्छपो ब्याहरं गिरं [कच्छपोव पब्याहरं (स्या.), कच्छपो सो पब्याहरं (क.)];

सुग्गहीतस्मिं कट्ठस्मिं, वाचाय सकियावधि.

१३०.

एतम्पि दिस्वा नरवीरियसेट्ठ, वाचं पमुञ्चे कुसलं नातिवेलं;

पस्ससि बहुभाणेन, कच्छपं ब्यसनं गतन्ति.

कच्छपजातकं पञ्चमं.

२१६. मच्छजातकं (२-७-६)

१३१.

न मायमग्गि तपति, न सूलो साधुतच्छितो;

यञ्च मं मञ्ञते मच्छी, अञ्ञं सो रतिया गतो.

१३२.

सो मं दहति रागग्गि, चित्तं चूपतपेति मं;

जालिनो मुञ्चथायिरा मं, न कामे हञ्ञते क्वचीति.

मच्छजातकं छट्ठं.

२१७. सेग्गुजातकं (२-७-७)

१३३.

सब्बो लोको अत्तमनो अहोसि, अकोविदा गामधम्मस्स सेग्गु;

कोमारि को नाम [कोमारिका नाम (क.), कोमारिको नाम (स्या. पी.)] तवज्ज धम्मो, यं त्वं गहिता पवने परोदसि.

१३४.

यो दुक्खफुट्ठाय भवेय्य ताणं, सो मे पिता दुब्भि वने करोति;

सा कस्स कन्दामि वनस्स मज्झे, यो तायिता सो सहसं करोतीति.

सेग्गुजातकं सत्तमं.

२१८. कूटवाणिजजातकं (२-७-८)

१३५.

सठस्स साठेय्यमिदं सुचिन्तितं, पच्चोड्डितं पटिकूटस्स कूटं;

फालञ्चे खादेय्युं [अदेय्युं (सी. पी.)] मूसिका, कस्मा कुमारं कुलला न [नो (सी. स्या. पी.)] हरेय्युं.

१३६.

कूटस्स हि सन्ति [सन्तीध (क.)] कूटकूटा, भवति [भवन्ति (क.)] चापि निकतिनो निकत्या;

देहि पुत्तनट्ठ फालनट्ठस्स फालं, मा ते पुत्तमहासि फालनट्ठोति.

कूटवाणिजजातकं अट्ठमं.

२१९. गरहितजातकं (२-७-९)

१३७.

हिरञ्ञं मे सुवण्णं मे, एसा रत्तिं दिवा कथा;

दुम्मेधानं मनुस्सानं, अरियधम्मं अपस्सतं.

१३८.

द्वे द्वे गहपतयो गेहे, एको तत्थ अमस्सुको;

लम्बत्थनो वेणिकतो, अथो अङ्कितकण्णको;

कीतो धनेन बहुना, सो तं वितुदते जनन्ति.

गरहितजातकं नवमं.

२२०. धम्मधजजातकं (२-७-१०)

१३९.

सुखं जीवितरूपोसि, रट्ठा विवनमागतो;

सो एकको रुक्खमूले [अरञ्ञस्मिं (सी. स्या. पी.)], कपणो विय झायसि.

१४०.

सुखं जीवितरूपोस्मि, रट्ठा विवनमागतो;

सो एकको रुक्खमूले, कपणो विय झायामि;

सतं धम्मं अनुस्सरंति.

धम्मधजजातकं दसमं.

बीरणथम्भवग्गो सत्तमो.

तस्सुद्दानं –

अथ बीरणथम्भवरो च नटो, भरुराजवरुत्तमपुण्णनदी;

बहुभाणि अग्गिपवने मूसिका, सहलम्बत्थनो कपणेन दसाति.

८. कासाववग्गो

२२१. कासावजातकं (२-८-१)

१४१.

अनिक्कसावो कासावं, यो वत्थं परिदहिस्सति [परिदहेस्सति (सी. पी.)];

अपेतो दमसच्चेन, न सो कासावमरहति.

१४२.

यो च वन्तकसावस्स, सीलेसु सुसमाहितो;

उपेतो दमसच्चेन, स वे कासावमरहतीति.

कासावजातकं पठमं.

२२२. चूळनन्दियजातकं (२-८-२)

१४३.

इदं तदाचरियवचो, पारासरियो यदब्रवि [पोराणाचरियोब्रवि (क.)];

मासु त्वं अकरि [अकरा (सी. पी.)] पापं, यं त्वं पच्छा कतं तपे.

१४४.

यानि करोति पुरिसो, तानि अत्तनि पस्सति;

कल्याणकारी कल्याणं, पापकारी च पापकं;

यादिसं वपते बीजं, तादिसं हरते फलन्ति.

चूळनन्दियजातकं दुतियं.

२२३. पुटभत्तजातकं (२-८-३)

१४५.

नमे नमन्तस्स भजे भजन्तं, किच्चानुकुब्बस्स करेय्य किच्चं;

नानत्थकामस्स करेय्य अत्थं, असम्भजन्तम्पि न सम्भजेय्य.

१४६.

चजे चजन्तं वनथं न कयिरा, अपेतचित्तेन न सम्भजेय्य;

दिजो दुमं खीणफलन्ति ञत्वा, अञ्ञं समेक्खेय्य महा हि लोकोति.

पुटभत्तजातकं ततियं.

२२४. कुम्भिलजातकं (२-८-४)

१४७.

यस्सेते चतुरो धम्मा, वानरिन्द यथा तव;

सच्चं धम्मो धिति चागो, दिट्ठं सो अतिवत्तति.

१४८.

यस्स चेते न विज्जन्ति, गुणा परमभद्दका;

सच्चं धम्मो धिति चागो, दिट्ठं सो नातिवत्ततीति.

कुम्भिलजातकं चतुत्थं.

२२५. खन्तिवण्णजातकं (२-८-५)

१४९.

अत्थि मे पुरिसो देव, सब्बकिच्चेसु ब्यावटो [वावटो (क.)];

तस्स चेकोपराधत्थि, तत्थ त्वं किन्ति मञ्ञसि.

१५०.

अम्हाकम्पत्थि पुरिसो, एदिसो इध विज्जति;

दुल्लभो अङ्गसम्पन्नो, खन्तिरस्माक रुच्चतीति.

खन्तिवण्णजातकं पञ्चमं.

२२६. कोसियजातकं (२-८-६)

१५१.

काले निक्खमना साधु, नाकाले साधु निक्खमो;

अकालेन हि निक्खम्म, एककम्पि बहुज्जनो;

न किञ्चि अत्थं जोतेति, धङ्कसेनाव कोसियं.

१५२.

धीरो च विधिविधानञ्ञू, परेसं विवरानुगू;

सब्बामित्ते वसीकत्वा, कोसियोव सुखी सियाति.

कोसियजातकं छट्ठं.

२२७. गूथपाणजातकं (२-८-७)

१५३.

सूरो सूरेन सङ्गम्म, विक्कन्तेन पहारिना;

एहि नाग निवत्तस्सु, किं नु भीतो पलायसि;

पस्सन्तु अङ्गमगधा, मम तुय्हञ्च विक्कमं.

१५४.

न तं पादा वधिस्सामि, न दन्तेहि न सोण्डिया;

मीळ्हेन तं वधिस्सामि, पूति हञ्ञतु पूतिनाति.

गूथपाणजातकं सत्तमं.

२२८. कामनीतजातकं (२-८-८)

१५५.

तयो गिरिं अन्तरं कामयामि, पञ्चाला कुरुयो केकके च [कुरयो केकये च (सी.)];

ततुत्तरिं [तदुत्तरिं (क.)] ब्राह्मण कामयामि, तिकिच्छ मं ब्राह्मण कामनीतं.

१५६.

कण्हाहिदट्ठस्स करोन्ति हेके, अमनुस्सपविट्ठस्स [अमनुस्सवद्धस्स (सी. पी.), अमनुस्सविट्ठस्स (स्या.)] करोन्ति पण्डिता;

न कामनीतस्स करोति कोचि, ओक्कन्तसुक्कस्स हि का तिकिच्छाति.

कामनीतजातकं अट्ठमं.

२२९. पलायितजातकं (२-८-९)

१५७.

गजग्गमेघेहि हयग्गमालिभि, रथूमिजातेहि सराभिवस्सेभि [सराभिवस्सभि (स्या. सी. अट्ठ.), सराभिवस्सिभि (?)];

थरुग्गहावट्ट [धनुग्गहावट्ट (क.)] दळ्हप्पहारिभि, परिवारिता तक्कसिला समन्ततो.

१५८.

[अभिधावथा च पतथा च, विविधविनदिता च दन्तिभि; वत्ततज्ज तुमुलो घोसो, यथा विज्जुता जलधरस्स गज्जतोति; (सी. पी. क.)] अभिधावथ चूपधावथ च [अभिधावथा चुप्पतथा च (स्या.)], विविधा विनादिता [विनादितत्थ (क.)] वदन्तिभि;

वत्ततज्ज तुमुलो घोसो यथा, विज्जुलता जलधरस्स गज्जतोति [अभिधावथा च पतथा च, विविधविनदिता च दन्तिभि; वत्ततज्ज तुमुलो घोसो, यथा विज्जुता जलधरस्स गज्जतोति; (सी. पी. क.)].

पलायितजातकं नवमं.

२३०. दुतियपलायितजातकं (२-८-१०)

१५९.

धजमपरिमितं अनन्तपारं, दुप्पसहंधङ्केहि सागरंव [सागरमिव (सी. स्या. पी.)];

गिरिमिवअनिलेन दुप्पसय्हो [दुप्पसहो (सी. पी. क.)], दुप्पसहो अहमज्जतादिसेन.

१६०.

मा बालियं विलपि [विप्पलपि (बहूसु)] न हिस्स तादिसं, विडय्हसे [विळय्हसे (सी. पी.)] न हि लभसे निसेधकं;

आसज्जसि गजमिव एकचारिनं, यो तं पदा नळमिव पोथयिस्सतीति.

दुतियपलायितजातकं दसमं.

कासाववग्गो अट्ठमो.

तस्सुद्दानं –

वरवत्थवचो दुमखीणफलं, चतुरोधम्मवरं पुरिसुत्तम;

धङ्कमगधा च तयोगिरिनाम, गजग्गवरो धजवरेन दसाति.

९. उपाहनवग्गो

२३१. उपाहनजातकं (२-९-१)

१६१.

यथापि कीता पुरिसस्सुपाहना, सुखस्स अत्थाय दुखं उदब्बहे;

घम्माभितत्ता थलसा पपीळिता, तस्सेव पादे पुरिसस्स खादरे.

१६२.

एवमेव यो दुक्कुलीनो अनरियो, तम्माक [तम्हाक (सी.), तुम्हाक (स्या. पी.)] विज्जञ्च सुतञ्च आदिय;

तमेव सो तत्थ सुतेन खादति, अनरियो वुच्चति दुपाहनूपमोति [पानदूपमोति (सी. पी.)].

उपाहनजातकं पठमं.

२३२. वीणागुणजातकं (२-९-२)

१६३.

एकचिन्तितो यमत्थो, बालो अपरिणायको;

न हि खुज्जेन वामेन, भोति सङ्गन्तुमरहसि.

१६४.

पुरिसूसभं मञ्ञमाना, अहं खुज्जमकामयिं;

सोयं संकुटितो सेति, छिन्नतन्ति यथा विणाति [थुणाति (सी.)].

वीणागुणजातकं दुतियं.

२३३. विकण्णजातकं (२-९-३)

१६५.

कामं यहिं इच्छसि तेन गच्छ, विद्धोसि मम्मम्हि [ममस्मि (क.)] विकण्णकेन;

हतोसि भत्तेन सुवादितेन [सवादितेन (सी. स्या. पी.)], लोलो च मच्छे अनुबन्धमानो.

१६६.

एवम्पि लोकामिसं ओपतन्तो, विहञ्ञती चित्तवसानुवत्ती;

सो हञ्ञति ञातिसखान मज्झे, मच्छानुगो सोरिव सुंसुमारोति [सुसुमारो (क.)].

विकण्णजातकं ततियं.

२३४. असिताभूजातकं (२-९-४)

१६७.

त्वमेव दानिमकर [मकरि (स्या.), मकरा (क. सी.)], यं कामो ब्यगमा तयि;

सोयं अप्पटिसन्धिको, खरछिन्नंव रेनुकं [रेरुकं (सी. पी.)].

१६८.

अत्रिच्छं [अत्रिच्छा (सी. स्या. पी.)] अतिलोभेन, अतिलोभमदेन च;

एवं हायति अत्थम्हा, अहंव असिताभुयाति.

असिताभूजातकं चतुत्थं.

२३५. वच्छनखजातकं (२-९-५)

१६९.

सुखा घरा वच्छनख, सहिरञ्ञा सभोजना;

यत्थ भुत्वा पिवित्वा च, सयेय्याथ अनुस्सुको.

१७०.

घरा नानीहमानस्स, घरा नाभणतो मुसा;

घरा नादिन्नदण्डस्स, परेसं अनिकुब्बतो [अनिक्रुब्बतो (क.)];

एवं छिद्दं दुरभिसम्भवं [दुरभिभवं (सी. पी.)], को घरं पटिपज्जतीति.

वच्छनखजातकं पञ्चमं.

२३६. बकजातकं (२-९-६)

१७१.

भद्दको वतयं पक्खी, दिजो कुमुदसन्निभो;

वूपसन्तेहि पक्खेहि, मन्दमन्दोव झायति.

१७२.

नास्स सीलं विजानाथ, अनञ्ञाय पसंसथ;

अम्हे दिजो न पालेति, तेन पक्खी न फन्दतीति.

बकजातकं छट्ठं.

२३७. साकेतजातकं (२-९-७)

१७३.

को नु खो भगवा हेतु, एकच्चे इध पुग्गले;

अतीव हदयं निब्बाति, चित्तञ्चापि पसीदति.

१७४.

पुब्बेव सन्निवासेन, पच्चुप्पन्नहितेन वा;

एवं तं जायते पेमं, उप्पलंव यथोदकेति.

साकेतजातकं सत्तमं.

२३८. एकपदजातकं (२-९-८)

१७५.

इङ्घ एकपदं तात, अनेकत्थपदस्सितं [पदनिस्सितं (सी. पी.)];

किञ्चि सङ्गाहिकं ब्रूसि, येनत्थे साधयेमसे.

१७६.

दक्खेय्येकपदं तात, अनेकत्थपदस्सितं;

तञ्च सीलेन सञ्ञुत्तं, खन्तिया उपपादितं;

अलं मित्ते सुखापेतुं, अमित्तानं दुखाय चाति.

एकपदजातकं अट्ठमं.

२३९. हरितमण्डूकजातकं (२-९-९)

१७७.

आसीविसम्पि मं [आसीविसं ममं (सी. पी.)] सन्तं, पविट्ठं कुमिनामुखं;

रुच्चते हरितामाता, यं मं खादन्ति मच्छका.

१७८.

विलुम्पतेव पुरिसो, यावस्स उपकप्पति;

यदा चञ्ञे विलुम्पन्ति, सो विलुत्तो विलुम्पतीति [विलुप्पतीति (?)].

हरितमण्डूकजातकं नवमं.

२४०. महापिङ्गलजातकं (२-९-१०)

१७९.

सब्बो जनो हिंसितो पिङ्गलेन, तस्मिं मते पच्चया [पच्चयं (सी. स्या. पी.)] वेदयन्ति;

पियो नु ते आसि अकण्हनेत्तो, कस्मा नु त्वं रोदसि द्वारपाल.

१८०.

मे पियो आसि अकण्हनेत्तो, भायामि पच्चागमनाय तस्स;

इतो गतो हिंसेय्य मच्चुराजं, सो हिंसितो आनेय्य पुन इध.

१८१.

दड्ढो वाहसहस्सेहि, सित्तो घटसतेहि सो;

परिक्खता च सा भूमि, मा भायि नागमिस्सतीति.

महापिङ्गलजातकं दसमं.

उपाहनवग्गो नवमो.

तस्सुद्दानं –

वरुपाहन खुज्ज विकण्णकको, असिताभुय पञ्चमवच्छनखो;

दिज पेमवरुत्तमएकपदं, कुमिनामुख पिङ्गलकेन दसाति.

१०. सिङ्गालवग्गो

२४१. सब्बदाठिजातकं (२-१०-१)

१८२.

सिङ्गालो मानथद्धो च, परिवारेन अत्थिको;

पापुणि महतिं भूमिं, राजासि सब्बदाठिनं.

१८३.

एवमेव मनुस्सेसु, यो होति परिवारवा;

सो हि तत्थ महा होति, सिङ्गालो विय दाठिनन्ति.

सब्बदाठिजातकं पठमं.

२४२. सुनखजातकं (२-१०-२)

१८४.

बालो वतायं सुनखो, यो वरत्तं [यो च योत्तं (क.)] न खादति;

बन्धना च पमुञ्चेय्य, असितो च घरं वजे.

१८५.

अट्ठितं मे मनस्मिं मे, अथो मे हदये कतं;

कालञ्च पटिकङ्खामि, याव पस्सुपतू जनो [पसुपतुज्जनो (स्या. क.)].

सुनखजातकं दुतियं.

२४३. गुत्तिलजातकं (२-१०-३)

१८६.

सत्ततन्तिं सुमधुरं, रामणेय्यं अवाचयिं;

सो मं रङ्गम्हि अव्हेति, सरणं मे होहि कोसिय.

१८७.

अहं तं सरणं सम्म [अहं ते सरणं होमि (वि. व. ३२८)], अहमाचरियपूजको;

न तं जयिस्सति सिस्सो, सिस्समाचरिय जेस्ससीति.

गुत्तिलजातकं ततियं.

२४४. विगतिच्छजातकं (२-१०-४)

१८८.

यं पस्सति न तं इच्छति, यञ्च न पस्सति तं किरिच्छति;

मञ्ञामि चिरं चरिस्सति, न हि तं लच्छति यं स इच्छति.

१८९.

यं लभति न तेन तुस्सति, यञ्च पत्थेति लद्धं हीळेति;

इच्छा हि अनन्तगोचरा, विगतिच्छान [वीतिच्छानं (सी. पी.)] नमो करोमसेति.

विगतिच्छ [वीतिच्छ (सी. पी.)] जातकं चतुत्थं.

२४५. मूलपरियायजातकं (२-१०-५)

१९०.

कालो घसति भूतानि, सब्बानेव सहत्तना;

यो च कालघसो भूतो, स भूतपचनिं पचि.

१९१.

बहूनि नरसीसानि, लोमसानि ब्रहानि च;

गीवासु पटिमुक्कानि, कोचिदेवेत्थ कण्णवाति.

मूलपरियायजातकं पञ्चमं.

२४६. बालोवादजातकं (२-१०-६)

१९२.

हन्त्वा छेत्वा [झत्वा (सी. पी.), घत्वा (स्या.)] वधित्वा च, देति दानं असञ्ञतो;

एदिसं भत्तं भुञ्जमानो, स पापमुपलिम्पति [स पापेन उपलिप्पति (सी. पी.)].

१९३.

पुत्तदारम्पि चे हन्त्वा, देति दानं असञ्ञतो;

भुञ्जमानोपि सप्पञ्ञो, न पापमुपलिम्पतीति.

बालोवादजातकं छट्ठं.

२४७. पादञ्जलीजातकं (२-१०-७)

१९४.

अद्धा पादञ्जली सब्बे, पञ्ञाय अतिरोचति;

तथा हि ओट्ठं भञ्जति, उत्तरिं नून पस्सति.

१९५.

नायं धम्मं अधम्मं वा, अत्थानत्थञ्च बुज्झति;

अञ्ञत्र ओट्ठनिब्भोगा, नायं जानाति किञ्चनन्ति.

पादञ्जलीजातकं सत्तमं.

२४८. किंसुकोपमजातकं (२-१०-८)

१९६.

सब्बेहि किंसुको दिट्ठो, किंन्वेत्थ विचिकिच्छथ;

न हि सब्बेसु ठानेसु, सारथी परिपुच्छितो.

१९७.

एवं सब्बेहि ञाणेहि, येसं धम्मा अजानिता;

ते वे धम्मेसु कङ्खन्ति, किंसुकस्मिंव भातरोति.

किंसुकोपमजातकं अट्ठमं.

२४९. सालकजातकं (२-१०-९)

१९८.

एकपुत्तको भविस्ससि, त्वञ्च नो हेस्ससि इस्सरो कुले;

ओरोह दुमस्मा सालक, एहि दानि घरकं वजेमसे.

१९९.

ननु मं सुहदयोति [ननु मं हदयेति (सी. पी.)] मञ्ञसि, यञ्च मं हनसि वेळुयट्ठिया;

पक्कम्बवने रमामसे, गच्छ त्वं घरकं यथासुखन्ति.

सालकजातकं नवमं.

२५०. कपिजातकं (२-१०-१०)

२००.

अयं इसी उपसमसंयमे रतो, स तिट्ठति [सन्तिट्ठति (सी. पी.)] सिसिरभयेन अट्टितो;

हन्द अयं पविसतुमं अगारकं, विनेतु सीतं दरथञ्च केवलं.

२०१.

नायं इसी उपसमसंयमे रतो, कपी अयं दुमवरसाखगोचरो;

सो दूसको रोसको चापि जम्मो, सचेवजेमम्पि [सचे + आवजे + इमम्पि] दूसेय्यगारन्ति [दूसये घरन्ति (सी. स्या. पी.)].

कपिजातकं दसमं.

सिङ्गालवग्गो दसमो.

तस्सुद्दानं –

अथ राजा सिङ्गालवरो सुनखो, तथा कोसिय इच्छति कालघसो;

अथ दानवरोट्ठपि सारथिना, पुनम्बवनञ्च सिसिरकपि दसाति.

अथ वग्गुद्दानं –

दळ्हञ्च वग्गं अपरेन सन्थवं, कल्याणवग्गासदिसो च रूहकं;

नतंदळ्ह बीरणथम्भकं पुन, कासावुपाहन सिङ्गालकेन दसाति.

दुकनिपातं निट्ठितं.