📜

११. एकादसकनिपातो

४५५. मातुपोसकजातकं (१)

.

तस्स नागस्स विप्पवासेन, विरूळ्हा सल्लकी च कुटजा च;

कुरुविन्दकरवीरा [करवरा (सी. स्या.)] तिससामा च, निवाते पुप्फिता च कणिकारा.

.

कोचिदेव सुवण्णकायुरा, नागराजं भरन्ति पिण्डेन;

यत्थ राजा राजकुमारो वा, कवचमभिहेस्सति अछम्भितो [असम्भीतो (सी. स्या. पी.)].

.

गण्हाहि नाग कबळं, मा नाग किसको भव;

बहूनि राजकिच्चानि, तानि [यानि (सी. पी.)] नाग करिस्ससि.

.

सा नूनसा कपणिका, अन्धा अपरिणायिका;

खाणुं पादेन घट्टेति, गिरिं चण्डोरणं पति.

.

का नु ते सा महानाग, अन्धा अपरिणायिका;

खाणुं पादेन घट्टेति, गिरिं चण्डोरणं पति.

.

माता मे सा महाराज, अन्धा अपरिणायिका;

खाणुं पादेन घट्टेति, गिरिं चण्डोरणं पति.

.

मुञ्चथेतं महानागं, योयं भरति मातरं;

समेतु मातरा नागो, सह सब्बेहि ञातिभि.

.

मुत्तो च बन्धना नागो, मुत्तमादाय कुञ्जरो [कासिराजेन पेसितो (सी. स्या.), मुत्तो दामातो कुञ्जरो (पी. सी. निय्य)];

मुहुत्तं अस्सासयित्वा [विस्समित्वान (सी.)], अगमा येन पब्बतो.

.

ततो सो नळिनिं [निलिनं (स्या.)] गन्त्वा, सीतं कुञ्जरसेवितं;

सोण्डायूदकमाहत्वा [माहित्वा (स्या. क.)], मातरं अभिसिञ्चथ.

१०.

कोय अनरियो देवो, अकालेनपि वस्सति [अकालेन पवस्सति (सी. स्या.), अकालेन’तिवस्सति (पी.)];

गतो मे अत्रजो पुत्तो, यो मय्हं परिचारको.

११.

उट्ठेहि अम्म किं सेसि, आगतो त्याहमत्रजो;

मुत्तोम्हि कासिराजेन, वेदेहेन यसस्सिना.

१२.

चिरं जीवतु सो राजा, कासीनं रट्ठवड्ढनो;

यो मे पुत्तं पमोचेसि, सदा वुद्धापचायिकन्ति.

मातुपोसकजातकं पठमं.

४५६. जुण्हजातकं (२)

१३.

सुणोहि मय्हं वचनं जनिन्द, अत्थेन जुण्हम्हि इधानुपत्तो;

न ब्राह्मणे अद्धिके तिट्ठमाने, गन्तब्ब [गन्तब्य (क.)] माहु द्विपदिन्द [दिपदान (सी. पी.), द्विपदान (स्या.)] सेट्ठ.

१४.

सुणोमि तिट्ठामि वदेहि ब्रह्मे, येनासि [येनापि (स्या. क.)] अत्थेन इधानुपत्तो;

कं वा त्वमत्थं मयि पत्थयानो, इधागमा ब्रह्मे तदिङ्घ ब्रूहि.

१५.

ददाहि मे गामवरानि पञ्च, दासीसतं सत्त गवंसतानि;

परोसहस्सञ्च सुवण्णनिक्खे, भरिया च मे सादिसी द्वे ददाहि.

१६.

तपो नु ते ब्राह्मण भिंसरूपो, मन्ता नु ते ब्राह्मण चित्तरूपा;

यक्खा नु [यक्खा व (सी. पी.)] ते अस्सवा सन्ति केचि, अत्थं वा मे अभिजानासि कत्तं.

१७.

मे तपो अत्थि न चापि मन्ता, यक्खापि मे अस्सवा नत्थि केचि;

अत्थम्पि ते नाभिजानामि कत्तं, पुब्बे च खो [पुब्बेव खो (स्या. क.)] सङ्गतिमत्तमासि.

१८.

पठमं इदं दस्सनं जानतो मे, न ताभिजानामि इतो पुरत्था;

अक्खाहि मे पुच्छितो एतमत्थं, कदा कुहिं वा अहु सङ्गमो नो.

१९.

गन्धारराजस्स पुरम्हि रम्मे, अवसिम्हसे तक्कसीलायं देव;

तत्थन्धकारम्हि तिमीसिकायं [तिमिस्सिकायं (सी. अट्ठ.), तिमिस्सकायं (स्या.)], अंसेन अंसं समघट्टयिम्ह.

२०.

ते तत्थ ठत्वान उभो जनिन्द, साराणियं [सारणीयं (क.)] वीतिसारयिम्ह [वीतिसारिम्ह (सी. स्या. पी.)] तत्थ;

सायेव नो सङ्गतिमत्तमासि, ततो न पच्छा न पुरे अहोसि.

२१.

यदा कदाचि मनुजेसु ब्रह्मे, समागमो सप्पुरिसेन होति;

न पण्डिता सङ्गतिसन्थवानि, पुब्बे कतं वापि विनासयन्ति.

२२.

बालाव [बाला च (सी. स्या. पी.)] खो सङ्गतिसन्थवानि, पुब्बे कतं वापि विनासयन्ति;

बहुम्पि बालेसु कतं विनस्सति, तथा हि बाला अकतञ्ञुरूपा.

२३.

धीरा च खो सङ्गतिसन्थवानि, पुब्बे कतं वापि न नासयन्ति;

अप्पम्पि धीरेसु कतं न नस्सति, तथा हि धीरा सुकतञ्ञुरूपा.

२४.

ददामि ते गामवरानि पञ्च, दासीसतं सत्त गवंसतानि;

परोसहस्सञ्च सुवण्णनिक्खे, भरिया च ते सादिसी द्वे ददामि.

२५.

एवं सतं होति समेच्च राज, नक्खत्तराजारिव तारकानं;

आपूरती कासिपती तथाहं, तयापि मे सङ्गमो अज्ज लद्धोति.

जुण्हजातकं दुतियं.

४५७. धम्मदेवपुत्तजातकं (३)

२६.

यसोकरो पुञ्ञकरोहमस्मि, सदात्थुतो समणब्राह्मणानं;

मग्गारहो देवमनुस्सपूजितो, धम्मो अहं देहि अधम्म मग्गं.

२७.

अधम्मयानं दळ्हमारुहित्वा, असन्तसन्तो बलवाहमस्मि;

स किस्स हेतुम्हि तवज्ज दज्जं, मग्गं अहं धम्म अदिन्नपुब्बं.

२८.

धम्मो हवे पातुरहोसि पुब्बे, पच्छा अधम्मो उदपादि लोके;

जेट्ठो च सेट्ठो च सनन्तनो च, उय्याहि जेट्ठस्स कनिट्ठ मग्गा.

२९.

न याचनाय नपि पातिरूपा, न अरहता [न अरहति (सी. पी.), अरहति (क.)] तेहं ददेय्यं मग्गं;

युद्धञ्च नो होतु उभिन्नमज्ज, युद्धम्हि यो जेस्सति तस्स मग्गो.

३०.

सब्बा दिसा अनुविसटोहमस्मि, महब्बलो अमितयसो अतुल्यो;

गुणेहि सब्बेहि उपेतरूपो, धम्मो अधम्म त्वं कथं विजेस्ससि.

३१.

लोहेन वे हञ्ञति जातरूपं, न जातरूपेन हनन्ति लोहं;

सचे अधम्मो हञ्छति [हञ्ञति (सी. स्या.), हञ्ञिति (कत्थचि)] धम्ममज्ज, अयो सुवण्णं विय दस्सनेय्यं.

३२.

सचे तुवं युद्धबलो अधम्म [युद्धबलो’सि’धम्म (क. सी.), युद्धबलो’स’धम्म (पी.)], न तुय्ह वुड्ढा [वद्धा (सी. पी.)] च गरू च अत्थि;

मग्गञ्च ते दम्मि पियाप्पियेन, वाचादुरुत्तानिपि ते खमामि.

३३.

इदञ्च सुत्वा वचनं अधम्मो, अवंसिरो पतितो उद्धपादो;

‘‘युद्धत्थिको चे न लभामि युद्धं’’, एत्तावता होति हतो अधम्मो.

३४.

खन्तीबलो युद्धबलं विजेत्वा, हन्त्वा अधम्मं निहनित्व [विहनित्वा (क.)] भूम्या;

पायासि वित्तो [चित्तो (स्या.)] अभिरुय्ह सन्दनं, मग्गेनेव अतिबलो सच्चनिक्कमो.

३५.

माता पिता समणब्राह्मणा च, असम्मानिता यस्स सके अगारे;

इधेव निक्खिप्प सरीरदेहं, कायस्स भेदा निरयं वजन्ति ते [वजन्ति (सी. पी.)];

यथा अधम्मो पतितो अवंसिरो.

३६.

माता पिता समणब्राह्मणा च, सुसम्मानिता यस्स सके अगारे;

इधेव निक्खिप्प सरीरदेहं, कायस्स भेदा सुगतिं वजन्ति ते;

यथापि धम्मो अभिरुय्ह सन्दनन्ति.

धम्मदेवपुत्तजातकं [धम्मजातकं (सी. पी.)] ततियं.

४५८. उदयजातकं (४)

३७.

एका निसिन्ना सुचि सञ्ञतूरू, पासादमारुय्ह अनिन्दितङ्गी;

याचामि तं किन्नरनेत्तचक्खु, इमेकरत्तिं उभयो वसेम.

३८.

ओकिण्णन्तरपरिखं, दळ्हमट्टालकोट्ठकं;

रक्खितं खग्गहत्थेहि, दुप्पवेसमिदं पुरं.

३९.

दहरस्स युविनो चापि, आगमो च न विज्जति;

अथ केन नु वण्णेन, सङ्गमं इच्छसे मया.

४०.

यक्खोहमस्मि कल्याणि, आगतोस्मि तवन्तिके [तवन्तिकं (सी. पी.)];

त्वं मं नन्दय [नन्दस्सु (स्या. क.)] भद्दन्ते, पुण्णकंसं ददामि ते.

४१.

देवं व यक्खं अथ वा मनुस्सं, न पत्थये उदयमतिच्च अञ्ञं;

गच्छेव त्वं यक्ख महानुभाव, मा चस्सु गन्त्वा पुनरावजित्थ.

४२.

या सा रति उत्तमा कामभोगिनं, यं हेतु सत्ता विसमं चरन्ति;

मा तं रतिं जीयि तुवं सुचिम्हि ते, ददामि ते रूपियं कंसपूरं.

४३.

नारिं नरो निज्झपयं धनेन, उक्कंसती यत्थ करोति छन्दं;

विपच्चनीको तव देवधम्मो, पच्चक्खतो थोकतरेन एसि.

४४.

आयु च वण्णो च [आयुं च वण्णं च (क. सी. पी.)] मनुस्सलोके, निहीयति मनुजानं सुग्गत्ते;

तेनेव वण्णेन धनम्पि तुय्हं, निहीयति जिण्णतरासि अज्ज.

४५.

एवं मे पेक्खमानस्स, राजपुत्ति यसस्सिनि;

हायतेव तव [हायते वत ते (सी. स्या. क.), हायतेव ततो (पी.)] वण्णो, अहोरत्तानमच्चये.

४६.

इमिनाव त्वं वयसा, राजपुत्ति सुमेधसे;

ब्रह्मचरियं चरेय्यासि, भिय्यो वण्णवती सिया.

४७.

देवा न जीरन्ति यथा मनुस्सा, गत्तेसु तेसं वलियो न होन्ति;

पुच्छामि तं यक्ख महानुभाव, कथं नु देवान [कथं न देवानं (पी.)] सरीरदेहो.

४८.

देवा न जीरन्ति यथा मनुस्सा, गत्तेसु तेसं वलियो न होन्ति;

सुवे सुवे भिय्यतरोव [भिय्यतरो च (क.)] तेसं, दिब्बो च वण्णो विपुला च भोगा.

४९.

किंसूध भीता जनता अनेका, मग्गो च नेकायतनं पवुत्तो;

पुच्छामि तं यक्ख महानुभाव, कत्थट्ठितो परलोकं न भाये.

५०.

वाचं मनञ्च पणिधाय सम्मा, कायेन पापानि अकुब्बमानो;

बहुन्नपानं घरमावसन्तो, सद्धो मुदू संविभागी वदञ्ञू;

सङ्गाहको सखिलो सण्हवाचो, एत्थट्ठितो परलोकं न भाये.

५१.

अनुसाससि मं यक्ख, यथा माता यथा पिता;

उळारवण्णं पुच्छामि, को नु त्वमसि सुब्रहा.

५२.

उदयोहमस्मि कल्याणि, सङ्करत्ता इधागतो [सङ्गरत्था इधागतो (सी. पी.), सङ्गरत्थायिधागतो (स्या.)];

आमन्त खो तं गच्छामि, मुत्तोस्मि तव सङ्करा [सङ्गरा (सी. स्या. पी.)].

५३.

सचे खो त्वं उदयोसि, सङ्करत्ता इधागतो;

अनुसास मं राजपुत्त, यथास्स पुन सङ्गमो.

५४.

अतिपतति [अधिपतती (सी. पी.)] वयो खणो तथेव, ठानं नत्थि धुवं चवन्ति सत्ता;

परिजिय्यति अद्धुवं सरीरं, उदये मा पमाद [मा पमादं (सी.)] चरस्सु धम्मं.

५५.

कसिणा पथवी धनस्स पूरा, एकस्सेव सिया अनञ्ञधेय्या;

तञ्चापि जहति [जहाति (सी. स्या. पी.), जहाती (?)] अवीतरागो, उदये मा पमाद चरस्सु धम्मं.

५६.

माता च पिता च भातरो च, भरिया यापि धनेन होति कीता [भरियापि धनेन होन्ति अतित्ता (क.)];

ते चापि जहन्ति अञ्ञमञ्ञं, उदये मा पमाद चरस्सु धम्मं.

५७.

कायो परभोजनन्ति ञत्वा [कायो च परभोजनं विदित्वा (क.)], संसारे सुगतिञ्च दुग्गतिञ्च [सुगती च दुग्गती च (सी. स्या. पी.), सुग्गतिं दुग्गतिञ्च (क.)];

इत्तरवासोति जानियान, उदये मा पमाद चरस्सु धम्मं.

५८.

साधु भासतियं [भासतयं (सी. पी.)] यक्खो, अप्पं मच्चान जीवितं;

कसिरञ्च परित्तञ्च, तञ्च दुक्खेन संयुतं;

साहं एका पब्बजिस्सामि, हित्वा कासिं सुरुन्धनन्ति.

उदयजातकं चतुत्थं.

४५९. पानीयजातकं (५)

५९.

मित्तो मित्तस्स पानीयं, अदिन्नं परिभुञ्जिसं;

तेन पच्छा विजिगुच्छिं, तं पापं पकतं मया;

मा पुन अकरं पापं, तस्मा पब्बजितो अहं.

६०.

परदारञ्च दिस्वान, छन्दो मे उदपज्जथ [उपपज्जथ (स्या. क.)];

तेन पच्छा विजिगुच्छिं, तं पापं पकतं मया;

मा पुन अकरं पापं, तस्मा पब्बजितो अहं.

६१.

पितरं मे महाराज, चोरा अगण्हु [अगण्हुं (सी. पी.), अगण्हि (क.)] कानने;

तेसाहं पुच्छितो जानं, अञ्ञथा नं वियाकरिं.

६२.

तेन पच्छा विजिगुच्छिं, तं पापं पकतं मया;

मा पुन अकरं पापं, तस्मा पब्बजितो अहं.

६३.

पाणातिपातमकरुं, सोमयागे उपट्ठिते;

तेसाहं समनुञ्ञासिं, तेन पच्छा विजिगुच्छिं.

६४.

तं पापं पकतं मया, मा पुन अकरं पापं;

तस्मा पब्बजितो अहं.

६५.

सुरामेरयमाधुका [मधुका (सी. स्या. पी.)], ये जना पठमासु नो;

बहूनं ते अनत्थाय, मज्जपानमकप्पयुं.

६६.

तेसाहं समनुञ्ञासिं, तेन पच्छा विजिगुच्छिं;

तं पापं पकतं मया, मा पुन अकरं पापं;

तस्मा पब्बजितो अहं.

६७.

धिरत्थु सुबहू कामे, दुग्गन्धे बहुकण्टके;

ये अहं पटिसेवन्तो, नालभिं तादिसं सुखं.

६८.

महस्सादा सुखा कामा, नत्थि कामा परं [कामपरं (सी. पी.)] सुखं;

ये कामे पटिसेवन्ति, सग्गं ते उपपज्जरे.

६९.

अप्पस्सादा दुखा कामा, नत्थि कामा परं दुखं;

ये कामे पटिसेवन्ति, निरयं ते उपपज्जरे.

७०.

असी यथा सुनिसितो, नेत्तिंसोव सुपायिको [सुपासितो (क. सी. निय्य), सुपायितो (क. अट्ठ.)];

सत्तीव उरसि खित्ता, कामा दुक्खतरा ततो.

७१.

अङ्गारानंव जलितं, कासुं साधिकपोरिसं;

फालंव दिवसंतत्तं, कामा दुक्खतरा ततो.

७२.

विसं यथा हलाहलं, तेलं पक्कुथितं [उक्कट्ठितं (सी. पी.), पक्कुट्ठितं (स्या.)] यथा;

तम्बलोह [तम्पलोहं (स्या.)] विलीनंव, कामा दुक्खतरा ततोति.

पानीयजातकं पञ्चमं.

४६०. युधञ्चयजातकं (६)

७३.

मित्तामच्चपरिब्यूळ्हं [परिब्बूळ्हं (सी. पी.)], अहं वन्दे रथेसभं;

पब्बजिस्सामहं राज [पब्बजिस्सं महाराज (सी. पी.)], तं देवो अनुमञ्ञतु.

७४.

सचे ते ऊनं कामेहि, अहं परिपूरयामि [अहंव पूरयामि (क.)] ते;

यो तं हिंसति वारेमि, मा पब्बज [पब्बजि (पी.)] युधञ्चय [युधञ्जय (सी. स्या.), युवञ्जय (पी.)].

७५.

मत्थि ऊनं कामेहि, हिंसिता मे न विज्जति;

दीपञ्च कातुमिच्छामि, यं जरा नाभिकीरति.

७६.

पुत्तो वा पितरं याचे, पिता वा पुत्तमोरसं;

नेगमो तं याचे [नेगमो याचते (सी. स्या. पी.)] तात, मा पब्बज युधञ्चय.

७७.

मा मं देव निवारेहि, पब्बजन्तं रथेसभ;

माहं कामेहि सम्मत्तो, जराय वसमन्वगू.

७८.

अहं तं तात याचामि, अहं पुत्त निवारये;

चिरं तं दट्ठुमिच्छामि, मा पब्बज युधञ्चय.

७९.

उस्सावोव तिणग्गम्हि, सूरियुग्गमनं पति;

एवमायु मनुस्सानं, मा मं अम्म निवारय.

८०.

तरमानो इमं यानं, आरोपेतु [तरमाना इमं यानं, आरोपेन्तु (सी. पी.)] रथेसभ;

मा मे माता तरन्तस्स, अन्तरायकरा अहु.

८१.

अभिधावथ भद्दन्ते, सुञ्ञं हेस्सति रम्मकं;

युधञ्चयो अनुञ्ञातो, सब्बदत्तेन राजिना.

८२.

योहु सेट्ठो सहस्सस्स [मनुस्सानं (स्या.), सहस्सानं (क.)], युवा कञ्चनसन्निभो;

सोयं कुमारो पब्बजितो, कासायवसनो बली.

८३.

उभो कुमारा पब्बजिता, युधञ्चयो युधिट्ठिलो;

पहाय मातापितरो, सङ्गं छेत्वान मच्चुनोति.

युधञ्चयजातकं छट्ठं.

४६१. दसरथजातकं (७)

८४.

एथ लक्खण सीता च, उभो ओतरथोदकं;

एवायं भरतो आह, ‘‘राजा दसरथो मतो’’.

८५.

केन रामप्पभावेन, सोचितब्बं न सोचसि;

पितरं कालकतं [कालङ्कतं (क.)] सुत्वा, न तं पसहते दुखं.

८६.

यं न सक्का निपालेतुं, पोसेन लपतं बहुं;

स किस्स विञ्ञू मेधावी, अत्तानमुपतापये.

८७.

दहरा च हि वुद्धा च [ये वुद्धा (सी. अट्ठ.), ये वुड्ढा (स्या.)], ये बाला ये च पण्डिता;

अड्ढा चेव दलिद्दा च, सब्बे मच्चुपरायणा.

८८.

फलानमिव पक्कानं, निच्चं पतनतो भयं;

एवं जातान मच्चानं, निच्च मरणतो भयं.

८९.

सायमेके न दिस्सन्ति, पातो दिट्ठा बहुज्जना;

पातो एके न दिस्सन्ति, सायं दिट्ठा बहुज्जना.

९०.

परिदेवयमानो चे, किञ्चिदत्थं उदब्बहे;

सम्मूळ्हो हिंसमत्तानं, कयिरा तं विचक्खणो.

९१.

किसो विवण्णो भवति, हिंसमत्तानमत्तनो [मत्तना (सी. अट्ठ. सु. नि. ५९०)];

न तेन पेता पालेन्ति, निरत्था परिदेवना.

९२.

यथा सरणमादित्तं, वारिना परिनिब्बये [वारिनावनिब्बापये (स्या. क.)];

एवम्पि धीरो सुतवा, मेधावी पण्डितो नरो;

खिप्पमुप्पतितं सोकं, वातो तूलंव धंसये.

९३.

मच्चो एकोव [एकोव मच्चो (सी. स्या. पी.)] अच्चेति, एकोव जायते कुले;

संयोगपरमात्वेव, सम्भोगा सब्बपाणिनं.

९४.

तस्मा हि धीरस्स बहुस्सुतस्स, सम्पस्सतो लोकमिमं परञ्च;

अञ्ञाय धम्मं हदयं मनञ्च, सोका महन्तापि न तापयन्ति.

९५.

सोहं दस्सञ्च भोक्खञ्च, भरिस्सामि च [सोहं यसञ्च भोगञ्च, भरियापि च (स्या. क.)] ञातके;

सेसञ्च पालयिस्सामि, किच्चमेतं [किच्चमेवं (पी.)] विजानतो.

९६.

दस वस्ससहस्सानि, सट्ठि वस्ससतानि च;

कम्बुगीवो महाबाहु, रामो रज्जमकारयीति.

दसरथजातकं सत्तमं.

४६२. संवरजातकं (८)

९७.

जानन्तो नो महाराज, तव सीलं जनाधिपो;

इमे कुमारे पूजेन्तो, न तं केनचि मञ्ञथ.

९८.

तिट्ठन्ते नो महाराजे, अदु [आदु (सी. पी.), आदू (स्या.)] देवे दिवङ्गते;

ञाती तं समनुञ्ञिंसु, सम्पस्सं अत्थमत्तनो.

९९.

केन संवरवत्तेन, सञ्जाते अभितिट्ठसि;

केन तं नातिवत्तन्ति, ञातिसङ्घा समागता.

१००.

राजपुत्त उसूयामि [राजपुत्त नुस्सुय्यामि (क.)], समणानं महेसिनं;

सक्कच्चं ते नमस्सामि, पादे वन्दामि तादिनं.

१०१.

ते मं धम्मगुणे युत्तं, सुस्सूसमनुसूयकं;

समणा मनुसासन्ति [समनुसासन्ति (सी. स्या. पी.)], इसी धम्मगुणे रता.

१०२.

तेसाहं वचनं सुत्वा, समणानं महेसिनं;

न किञ्चि अतिमञ्ञामि, धम्मे मे निरतो मनो.

१०३.

हत्थारोहा अनीकट्ठा, रथिका पत्तिकारका;

तेसं [तेसु (पी.)] नप्पटिबन्धामि, निविट्ठं [निबद्धं (सी. पी.)] भत्तवेतनं.

१०४.

महामत्ता च मे अत्थि, मन्तिनो परिचारका;

बाराणसिं वोहरन्ति, बहुमंससुरोदकं.

१०५.

अथोपि वाणिजा फीता, नानारट्ठेहि आगता;

तेसु मे विहिता रक्खा, एवं जानाहुपोसथ.

१०६.

धम्मेन किर ञातीनं, रज्जं कारेहि संवर;

मेधावी पण्डितो चासि [चापि (सी. पी.)], अथोपि ञातिनं हितो.

१०७.

तं तं ञातिपरिब्यूळ्हं, नानारतनमोचितं;

अमित्ता नप्पसहन्ति, इन्दंव असुराधिपोति.

संवरजातकं अट्ठमं.

४६३. सुप्पारकजातकं (९)

१०८.

उम्मुज्जन्ति निमुज्जन्ति, मनुस्सा खुरनासिका;

सुप्पारकं तं पुच्छाम, समुद्दो कतमो अयं.

१०९.

कुरुकच्छा [भरुकच्छा (सी. स्या. पी. अट्ठ.)] पयातानं, वाणिजानं धनेसिनं;

नावाय विप्पनट्ठाय, खुरमालीति वुच्चति.

११०.

यथा अग्गीव सुरियोव [अग्गि सुरियो च (स्या.), अग्गीव सूरियो (क.)], समुद्दो पटिदिस्सति;

सुप्पारकं तं पुच्छाम, समुद्दो कतमो अयं.

१११.

कुरुकच्छा पयातानं, वाणिजानं धनेसिनं;

नावाय विप्पनट्ठाय, अग्गिमालीति वुच्चति.

११२.

यथा दधीव खीरंव [दधि च खीरं च (स्या.), एवमुपरिपि], समुद्दो पटिदिस्सति;

सुप्पारकं तं पुच्छाम, समुद्दो कतमो अयं.

११३.

कुरुकच्छा पयातानं, वाणिजानं धनेसिनं;

नावाय विप्पनट्ठाय, दधिमालीति [खीरमालीति (क.)] वुच्चति.

११४.

यथा कुसोव सस्सोव, समुद्दो पटिदिस्सति;

सुप्पारकं तं पुच्छाम, समुद्दो कतमो अयं.

११५.

कुरुकच्छा पयातानं, वाणिजानं धनेसिनं;

नावाय विप्पनट्ठाय, कुसमालीति वुच्चति.

११६.

यथा नळोव वेळूव, समुद्दो पटिदिस्सति;

सुप्पारकं तं पुच्छाम, समुद्दो कतमो अयं.

११७.

कुरुकच्छा पयातानं, वाणिजानं धनेसिनं;

नावाय विप्पनट्ठाय, नळमालीति वुच्चति.

११८.

महब्भयो भिंसनको, सद्दो सुय्यतिमानुसो [समुद्दो सुय्यत’मानुसो (सी. पी. अट्ठ.)];

यथा सोब्भो पपातोव, समुद्दो पटिदिस्सति;

सुप्पारकं तं पुच्छाम, समुद्दो कतमो अयं.

११९.

कुरुकच्छा पयातानं, वाणिजानं धनेसिनं;

नावाय विप्पनट्ठाय, बळवामुखीति [वळभामुखीति (सी. स्या.), बलवामुखीति (स्या. क.)] वुच्चति.

१२०.

यतो सरामि अत्तानं, यतो पत्तोस्मि विञ्ञुतं;

नाभिजानामि सञ्चिच्च, एकपाणम्पि हिंसितं;

एतेन सच्चवज्जेन, सोत्थिं नावा निवत्ततूति.

सुप्पारकजातकं नवमं.

एकादसकनिपातं निट्ठितं.

तस्सुद्दानं –

सिरिमातुसुपोसकनागवरो, पुन जुण्हक धम्ममुदयवरो;

अथ पानि युधञ्चयको च, दसरथ संवर पारगतेन नवाति.