📜
१२. द्वादसकनिपातो
४६४. चूळकुणालजातकं (१)
लुद्धानं ¶ ¶ ¶ [खुद्दानं (सी. स्या. पी.)] लहुचित्तानं, अकतञ्ञून दुब्भिनं;
नादेवसत्तो पुरिसो, थीनं सद्धातुमरहति.
न ता पजानन्ति कतं न किच्चं, न मातरं पितरं भातरं वा;
अनरिया समतिक्कन्तधम्मा, सस्सेव चित्तस्स वसं वजन्ति.
चिरानुवुट्ठम्पि [चिरानुवुत्थम्पि (सी. पी.)] पियं मनापं, अनुकम्पकं पाणसमम्पि भत्तुं [सन्तं (सी. स्या. पी.)];
आवासु किच्चेसु च नं जहन्ति, तस्माहमित्थीनं न विस्ससामि.
थीनञ्हि चित्तं यथा वानरस्स, कन्नप्पकन्नं यथा रुक्खछाया;
चलाचलं हदयमित्थियानं, चक्कस्स नेमि विय परिवत्तति.
यदा ता पस्सन्ति समेक्खमाना, आदेय्यरूपं पुरिसस्स वित्तं;
सण्हाहि वाचाहि नयन्ति मेनं, कम्बोजका ¶ जलजेनेव अस्सं.
यदा न पस्सन्ति समेक्खमाना, आदेय्यरूपं पुरिसस्स वित्तं;
समन्ततो नं परिवज्जयन्ति, तिण्णो नदीपारगतोव कुल्लं.
सिलेसूपमा ¶ सिखिरिव सब्बभक्खा, तिक्खमाया नदीरिव सीघसोता;
सेवन्ति हेता पियमप्पियञ्च, नावा यथा ओरकूलं परञ्च.
न ता एकस्स न द्विन्नं, आपणोव पसारितो;
यो ता मय्हन्ति मञ्ञेय्य, वातं जालेन बाधये [बन्धये (स्या. क.)].
यथा नदी च पन्थो च, पानागारं सभा पपा;
एवं लोकित्थियो नाम, वेला तासं न विज्जति [इमिस्सा गाथाय पुब्बद्धापरद्धं विपरियायेन दिस्सति (क.)].
घतासनसमा एता, कण्हसप्पसिरूपमा;
गावो बहितिणस्सेव, ओमसन्ति वरं वरं.
घतासनं कुञ्जरं कण्हसप्पं, मुद्धाभिसित्तं पमदा च सब्बा;
एते नरो निच्चयतो [निच्चयत्तो (सी. पी.)] भजेथ, तेसं हवे दुब्बिदु सब्बभावो [सच्चभावो (स्या.)].
नच्चन्तवण्णा ¶ ¶ न बहूनं कन्ता, न दक्खिणा पमदा सेवितब्बा;
न परस्स भरिया न धनस्स हेतु, एतित्थियो पञ्च न सेवितब्बाति.
चूळकुणालजातकं पठमं.
४६५. भद्दसालजातकं (२)
का त्वं सुद्धेहि वत्थेहि, अघे वेहायसं [वेहासयं (सी. पी.)] ठिता;
केन त्यास्सूनि वत्तन्ति, कुतो तं भयमागतं.
तवेव देव विजिते, भद्दसालोति मं विदू;
सट्ठि [सट्ठिं (सी. पी.)] वस्ससहस्सानि, तिट्ठतो पूजितस्स मे.
कारयन्ता ¶ नगरानि, अगारे च दिसम्पति;
विविधे चापि पासादे, न मं ते अच्चमञ्ञिसुं;
यथेव मं ते पूजेसुं, तथेव त्वम्पि पूजय.
तं इवाहं [तञ्च अहं (सी. स्या. पी.)] न पस्सामि, थूलं कायेन ते दुमं;
आरोहपरिणाहेन, अभिरूपोसि जातिया.
पासादं कारयिस्सामि, एकत्थम्भं मनोरमं;
तत्थ तं उपनेस्सामि, चिरं ते यक्ख जीवितं.
एवं चित्तं उदपादि, सरीरेन विनाभावो;
पुथुसो मं विकन्तित्वा, खण्डसो अवकन्तथ.
अग्गे ¶ च छेत्वा मज्झे च, पच्छा मूलम्हि छिन्दथ [मूलञ्च छिन्दथ (सी.), मूलं विछिन्दथ (पी.)];
एवं मे छिज्जमानस्स, न दुक्खं मरणं सिया.
हत्थपादं [हत्थपादे (क.)] यथा छिन्दे [छिन्ने (क.)], कण्णनासञ्च जीवतो;
ततो पच्छा सिरो छिन्दे, तं दुक्खं मरणं सिया.
सुखं नु खण्डसो छिन्नं, भद्दसालवनप्पति;
किं हेतु किं उपादाय, खण्डसो छिन्नमिच्छसि.
यञ्च हेतुमुपादाय, हेतुं धम्मूपसंहितं;
खण्डसो छिन्नमिच्छामि, महाराज सुणोहि मे.
ञाती मे सुखसंवद्धा, मम पस्से निवातजा;
तेपिहं उपहिंसेय्यं, परेसं असुखोचितं.
चेतेय्यरूपं ¶ [चेतब्बरूपं (सी. पी.)] चेतेसि, भद्दसालवनप्पति;
हितकामोसि ञातीनं, अभयं सम्म दम्मि तेति.
भद्दसालजातकं दुतियं.
४६६. समुद्दवाणिजजातकं (३)
कसन्ति ¶ वपन्ति ते जना, मनुजा कम्मफलूपजीविनो;
नयिमस्स दीपकस्स भागिनो, जम्बुदीपा इदमेव नो वरं.
तिपञ्चरत्तूपगतम्हि चन्दे, वेगो ¶ महा हेहिति सागरस्स;
उप्लविस्सं दीपमिमं उळारं, मा वो वधी गच्छथ लेणमञ्ञं.
न जातुयं सागरवारिवेगो, उप्लविस्सं दीपमिमं उळारं;
तं मे निमित्तेहि बहूहि दिट्ठं, मा भेथ किं सोचथ मोदथव्हो [मोदथ वो (क.) ६.३८ मोग्गल्लानसुत्तं पस्सितब्बं].
पहूतभक्खं बहुअन्नपानं, पत्तत्थ आवासमिमं उळारं;
न वो भयं पटिपस्सामि किञ्चि, आपुत्तपुत्तेहि पमोदथव्हो.
यो देवोयं दक्खिणायं [दक्खिणस्सं (सी.)] दिसायं, खेमन्ति पक्कोसति तस्स सच्चं;
न उत्तरो वेदि भयाभयस्स, मा भेथ किं सोचथ मोदथव्हो.
यथा इमे विप्पवदन्ति यक्खा, एको भयं संसति खेममेको;
तदिङ्घ मय्हं वचनं सुणाथ, खिप्पं ¶ लहुं मा विनस्सिम्ह सब्बे.
सब्बे ¶ समागम्म करोम नावं, दोणिं दळ्हं सब्बयन्तूपपन्नं;
सचे अयं दक्खिणो सच्चमाह, मोघं पटिक्कोसति उत्तरोयं;
सा चेव नो हेहिति आपदत्था, इमञ्च दीपं न परिच्चजेम.
सचे च खो उत्तरो सच्चमाह, मोघं पटिक्कोसति दक्खिणोयं;
तमेव नावं अभिरुय्ह सब्बे, एवं मयं सोत्थि तरेमु पारं.
न वे सुगण्हं पठमेन सेट्ठं, कनिट्ठमापाथगतं गहेत्वा;
यो चीध तच्छं [मज्झं (सी. स्या. पी.)] पविचेय्य गण्हति [गण्हि (क.)], स वे नरो सेट्ठमुपेति ठानं.
यथापि ते सागरवारिमज्झे, सकम्मुना सोत्थि वहिंसु वाणिजा;
अनागतत्थं पटिविज्झियान, अप्पम्पि नाच्चेति स भूरिपञ्ञो.
बाला ¶ च मोहेन रसानुगिद्धा, अनागतं अप्पटिविज्झियत्थं;
पच्चुप्पन्ने सीदन्ति अत्थजाते, समुद्दमज्झे यथा ते मनुस्सा.
अनागतं ¶ पटिकयिराथ किच्चं, ‘‘मा मं किच्चं किच्चकाले ब्यधेसि’’;
तं तादिसं पटिकत [पटिकतं (क.), पटिगत (सी. अट्ठ.), पटिकच्च (?)] किच्चकारिं, न तं किच्चं किच्चकाले ब्यधेतीति.
समुद्दवाणिजजातकं ततियं.
४६७. कामजातकं (४)
कामं ¶ कामयमानस्स, तस्स चे तं समिज्झति;
अद्धा पीतिमनो होति, लद्धा मच्चो यदिच्छति.
कामं कामयमानस्स, तस्स चे तं समिज्झति;
ततो नं अपरं कामे, धम्मे तण्हंव विन्दति.
गवंव सिङ्गिनो सिङ्गं, वड्ढमानस्स वड्ढति;
एवं मन्दस्स पोसस्स, बालस्स अविजानतो;
भिय्यो तण्हा पिपासा च, वड्ढमानस्स वड्ढति.
पथब्या सालियवकं, गवस्सं [गवासं (सी. स्या. पी.)] दासपोरिसं;
दत्वा च [दत्वापि (सी. स्या.), दत्वा वा (पी.)] नालमेकस्स, इति विद्वा [विद्धा (स्या.)] समं चरे.
राजा ¶ पसय्ह पथविं विजित्वा, ससागरन्तं महिमावसन्तो;
ओरं समुद्दस्स अतित्तरूपो [अतित्तिरूपो (क.)], पारं समुद्दस्सपि पत्थयेथ.
याव अनुस्सरं कामे, मनसा तित्ति नाज्झगा;
ततो निवत्ता पटिकम्म दिस्वा, ते वे सुतित्ता ये [तित्ता (सी. स्या. पी.)] पञ्ञाय तित्ता.
पञ्ञाय तित्तिनं [तित्तीनं (सी. स्या.)] सेट्ठं, न सो कामेहि तप्पति;
पञ्ञाय तित्तं पुरिसं, तण्हा न कुरुते वसं.
अपचिनेथेव कामानं [कामानि (सी. स्या. पी.)], अप्पिच्छस्स अलोलुपो;
समुद्दमत्तो पुरिसो, न सो कामेहि तप्पति.
रथकारोव चम्मस्स, परिकन्तं उपाहनं;
यं यं चजति [जहति (स्या. क.)] कामानं, तं तं सम्पज्जते सुखं;
सब्बं चे सुखमिच्छेय्य, सब्बे कामे परिच्चजे.
अट्ठ ¶ ते भासिता गाथा, सब्बा होन्ति सहस्सियो [सहस्सिया (?) उपरि सुतसोमजातके तथा दिस्सति];
पटिगण्ह महाब्रह्मे, साधेतं तव भासितं.
न मे अत्थो सहस्सेहि, सतेहि नहुतेहि वा;
पच्छिमं भासतो गाथं, कामे मे न रतो मनो.
भद्रको ¶ [सद्दो (सी.)] वतायं माणवको, सब्बलोकविदू मुनि;
यो ¶ इमं तण्हं [यो तण्हं (सी. स्या.)] दुक्खजननिं, परिजानाति पण्डितोति.
कामजातकं चतुत्थं.
४६८. जनसन्धजातकं (५)
दस खलु इमानि [खलुमानि (स्या.)] ठानानि, यानि पुब्बे अकरित्वा;
स पच्छा मनुतप्पति, इच्चेवाह [इच्चाह राजा (सी. स्या. पी.)] जनसन्धो.
अलद्धा वित्तं तप्पति, पुब्बे असमुदानितं;
न पुब्बे धनमेसिस्सं, इति पच्छानुतप्पति.
सक्यरूपं पुरे सन्तं, मया सिप्पं न सिक्खितं;
किच्छा वुत्ति असिप्पस्स, इति पच्छानुतप्पति.
कूटवेदी पुरे आसिं, पिसुणो पिट्ठिमंसिको;
चण्डो च फरुसो चापि [चासिं (सी. स्या. पी.)], इति पच्छानुतप्पति.
पाणातिपाती पुरे आसिं, लुद्दो चापि [चासिं (सी. पी.)] अनारियो;
भूतानं नापचायिस्सं, इति पच्छानुतप्पति.
बहूसु वत सन्तीसु, अनापादासु इत्थिसु;
परदारं असेविस्सं, इति पच्छानुतप्पति.
बहुम्हि वत सन्तम्हि, अन्नपाने उपट्ठिते;
न पुब्बे अददं [अददिं (सी.)] दानं, इति पच्छानुतप्पति.
मातरं पितरञ्चापि, जिण्णकं गतयोब्बनं [जिण्णके गतयोब्बने (सी. स्या. पी.)];
पहु ¶ सन्तो न पोसिस्सं, इति पच्छानुतप्पति.
आचरियमनुसत्थारं ¶ , सब्बकामरसाहरं;
पितरं अतिमञ्ञिस्सं, इति पच्छानुतप्पति.
समणे ब्राह्मणे चापि, सीलवन्ते बहुस्सुते;
न पुब्बे पयिरुपासिस्सं, इति पच्छानुतप्पति.
साधु होति तपो चिण्णो, सन्तो च पयिरुपासितो;
न च पुब्बे तपो चिण्णो, इति पच्छानुतप्पति.
यो च एतानि ठानानि, योनिसो पटिपज्जति;
करं पुरिसकिच्चानि, स पच्छा नानुतप्पतीति.
जनसन्धजातकं पञ्चमं.
४६९. महाकण्हजातकं (६)
कण्हो ¶ कण्हो च घोरो च, सुक्कदाठो पभासवा [पतापवा (सी. स्या. पी.)];
बद्धो पञ्चहि रज्जूहि, किं रवि [धीर (सी. पी.), वीर (स्या.)] सुनखो तव.
नायं मिगानमत्थाय, उसीनक [उसीनर (सी. पी.), उसीन्नर (स्या.)] भविस्सति;
मनुस्सानं अनयो हुत्वा, तदा कण्हो पमोक्खति.
पत्तहत्था समणका, मुण्डा सङ्घाटिपारुता;
नङ्गलेहि कसिस्सन्ति, तदा कण्हो पमोक्खति.
तपस्सिनियो [तपनीया (क.) दुतियन्तपदानि हेतानि] पब्बजिता, मुण्डा सङ्घाटिपारुता;
यदा लोके गमिस्सन्ति, तदा कण्हो पमोक्खति.
दीघोत्तरोट्ठा ¶ जटिला, पङ्कदन्ता रजस्सिरा;
इणं चोदाय [वोदाय (सी. पी.), चोदय (स्या.)] गच्छन्ति, तदा कण्हो पमोक्खति.
अधिच्च वेदे [वेदं (क.)] सावित्तिं, यञ्ञतन्तञ्च [तन्त्रञ्च (सी. स्या. पी.)] ब्राह्मणा;
भतिकाय यजिस्सन्ति, तदा कण्हो पमोक्खति.
मातरं पितरञ्चापि, जिण्णकं गतयोब्बनं;
पहू सन्तो [सन्ता (सी.)] न भरन्ति, तदा कण्हो पमोक्खति.
मातरं ¶ पितरञ्चापि, जिण्णकं गतयोब्बनं;
बाला तुम्हेति वक्खन्ति, तदा कण्हो पमोक्खति.
आचरियभरियं सखिं [आचरियभरियं सखाभरियं (सी. पी.)], मातुलानिं पितुच्छकिं [पितुच्छयं (सी.), पितुच्छसं (पी.)];
यदा लोके गमिस्सन्ति, तदा कण्हो पमोक्खति.
असिचम्मं गहेत्वान, खग्गं पग्गय्ह ब्राह्मणा;
पन्थघातं करिस्सन्ति, तदा कण्हो पमोक्खति.
सुक्कच्छवी वेधवेरा, थूलबाहू अपातुभा;
मित्तभेदं करिस्सन्ति, तदा कण्हो पमोक्खति.
मायाविनो नेकतिका, असप्पुरिसचिन्तका;
यदा लोके भविस्सन्ति, तदा कण्हो पमोक्खतीति.
महाकण्हजातकं छट्ठं.
४७०. कोसियजातकं (७)
नेव ¶ किणामि नपि विक्किणामि, न ¶ चापि मे सन्निचयो च अत्थि [इधत्थि (स्या.)];
सुकिच्छरूपं वतिदं परित्तं, पत्थोदनो नालमयं दुविन्नं.
अप्पम्हा अप्पकं दज्जा, अनुमज्झतो मज्झकं;
बहुम्हा बहुकं दज्जा, अदानं नुपपज्जति [न उपपज्जति (सी. पी.), नूपपज्जति (स्या.)].
तं तं वदामि कोसिय, देहि दानानि भुञ्ज च.
अरियमग्गं समारूह [अरियं मग्गं समारुह (सी. पी.)], नेकासी लभते सुखं.
मोघञ्चस्स हुतं होति, मोघञ्चापि समीहितं;
अतिथिस्मिं यो निसिन्नस्मिं, एको भुञ्जति भोजनं.
तं तं वदामि कोसिय, देहि दानानि भुञ्ज च;
अरियमग्गं समारूह, नेकासी लभते सुखं.
सच्चञ्चस्स ¶ हुतं होति, सच्चञ्चापि समीहितं;
अतिथिस्मिं यो निसिन्नस्मिं, नेको भुञ्जति भोजनं.
तं तं वदामि कोसिय, देहि दानानि भुञ्ज च;
अरियमग्गं समारूह, नेकासी लभते सुखं.
सरञ्च जुहति पोसो, बहुकाय गयाय च;
दोणे तिम्बरुतित्थस्मिं, सीघसोते महावहे.
अत्र चस्स हुतं होति, अत्र चस्स समीहितं;
अतिथिस्मिं यो निसिन्नस्मिं, नेको भुञ्जति भोजनं.
तं तं वदामि कोसिय, देहि दानानि भुञ्ज च;
अरियमग्गं ¶ समारूह, नेकासी लभते सुखं.
बळिसञ्हि सो निगिलति [निग्गिलति (सी. पी.)], दीघसुत्तं सबन्धनं;
अतिथिस्मिं यो निसिन्नस्मिं, एको भुञ्जति भोजनं.
तं तं वदामि कोसिय, देहि दानानि भुञ्ज च;
अरियमग्गं समारूह, नेकासी लभते सुखं.
उळारवण्णा वत ब्राह्मणा इमे, अयञ्च वो सुनखो किस्स हेतु;
उच्चावचं वण्णनिभं विकुब्बति, अक्खाथ नो ब्राह्मणा के नु तुम्हे.
चन्दो च सुरियो च [सूरियो च (क.)] उभो इधागता, अयं पन मातलि देवसारथि;
सक्कोहमस्मि तिदसानमिन्दो, एसो च खो पञ्चसिखोति वुच्चति.
पाणिस्सरा ¶ मुदिङ्गा च [मुतिङ्गा च (सी. स्या. पी.], मुरजालम्बरानि च;
सुत्तमेनं पबोधेन्ति, पटिबुद्धो च नन्दति.
ये केचिमे मच्छरिनो कदरिया, परिभासका समणब्राह्मणानं;
इधेव निक्खिप्प सरीरदेहं, कायस्स भेदा निरयं वजन्ति.
ये ¶ केचिमे सुग्गतिमासमाना [सुग्गतिमाससाना (सी. पी.), सुग्गतासिसमाना (क.)], धम्मे ¶ ठिता संयमे संविभागे;
इधेव निक्खिप्प सरीरदेहं, कायस्स भेदा सुगतिं वजन्ति.
त्वं नोसि ञाति पुरिमासु जातिसु, सो मच्छरी रोसको [कोसियो (स्या. क.)] पापधम्मो;
तवेव अत्थाय इधागतम्हा, मा पापधम्मो निरयं गमित्थ [अप्पत्थ (क. सी. स्या. पी.)].
अद्धा हि मं वो हितकामा, यं मं समनुसासथ;
सोहं तथा करिस्सामि, सब्बं वुत्तं हितेसिभि.
एसाहमज्जेव उपारमामि, न चापिहं [न चापहं (सी. पी.)] किञ्चि करेय्य पापं;
न चापि मे किञ्चि अदेय्यमत्थि, न चापिदत्वा उदकं पिवामि [उदकम्पहं पिबे (सी.)].
एवञ्च मे ददतो सब्बकालं [काले (क.)], भोगा इमे वासव खीयिस्सन्ति;
ततो अहं पब्बजिस्सामि सक्क, हित्वान कामानि यथोधिकानीति.
कोसियजातकं सत्तमं.
४७१. मेण्डकपञ्हजातकं (८)
येसं ¶ न कदाचि भूतपुब्बं, सख्यं [सक्खिं (सी. पी.), सखि (स्या.)] सत्तपदम्पिमस्मि लोके;
जाता अमित्ता दुवे सहाया, पटिसन्धाय चरन्ति किस्स हेतु.
यदि ¶ मे अज्ज पातरासकाले, पञ्हं न सक्कुणेय्याथ वत्तुमेतं;
रट्ठा पब्बाजयिस्सामि वो सब्बे, न हि मत्थो दुप्पञ्ञजातिकेहि.
महाजनसमागमम्हि घोरे, जनकोलाहलसङ्गमम्हि जाते;
विक्खित्तमना अनेकचित्ता, पञ्हं न सक्कुणोम वत्तुमेतं.
एकग्गचित्ताव एकमेका, रहसि गता अत्थं निचिन्तयित्वा [अत्थानि चिन्तयित्वा (स्या. क.)];
पविवेके सम्मसित्वान धीरा, अथ वक्खन्ति जनिन्द एतमत्थं.
उग्गपुत्त-राजपुत्तियानं, उरब्भस्स मंसं पियं मनापं;
न सुनखस्स ते अदेन्ति मंसं, अथ मेण्डस्स सुणेन सख्यमस्स.
चम्मं विहनन्ति एळकस्स, अस्सपिट्ठत्थरस्सुखस्स [अस्सपिट्ठत्थरणसुखस्स (सी.)] हेतु;
न च ते सुनखस्स अत्थरन्ति, अथ ¶ मेण्डस्स सुणेन सख्यमस्स.
आवेल्लितसिङ्गिको ¶ हि मेण्डो, न च सुनखस्स विसाणकानि अत्थि;
तिणभक्खो मंसभोजनो च, अथ मेण्डस्स सुणेन सख्यमस्स.
तिणमासि पलासमासि मेण्डो, न च सुनखो तिणमासि नो पलासं;
गण्हेय्य सुणो ससं बिळारं, अथ मेण्डस्स सुणेन सख्यमस्स.
अट्ठड्ढपदो ¶ चतुप्पदस्स, मेण्डो अट्ठनखो अदिस्समानो;
छादियमाहरती अयं इमस्स, मंसं आहरती अयं अमुस्स.
पासादवरगतो विदेहसेट्ठो, वितिहारं अञ्ञमञ्ञभोजनानं;
अद्दक्खि [अद्दस (स्या. क.)] किर सक्खिकं जनिन्दो, बुभुक्कस्स ¶ पुण्णं मुखस्स [भोभुक्खस्स च पुण्णमुखस्स (सी.)] चेतं.
लाभा वत मे अनप्परूपा, यस्स मेदिसा पण्डिता कुलम्हि;
पञ्हस्स गम्भीरगतं निपुणमत्थं, पटिविज्झन्ति सुभासितेन धीरा.
अस्सतरिरथञ्च एकमेकं, फीतं गामवरञ्च एकमेकं;
सब्बेसं वो दम्मि पण्डितानं, परमप्पतीतमनो सुभासितेनाति.
मेण्डकपञ्हजातकं अट्ठमं.
४७२. महापदुमजातकं (९)
नादट्ठा [नादिट्ठा (क. सी. स्या. क.)] परतो दोसं, अणुं थूलानि सब्बसो;
इस्सरो पणये दण्डं, सामं अप्पटिवेक्खिय.
यो च अप्पटिवेक्खित्वा, दण्डं कुब्बति खत्तियो;
सकण्टकं सो गिलति, जच्चन्धोव समक्खिकं.
अदण्डियं दण्डयति [दण्डियति (स्या. पी.)], दण्डियञ्च अदण्डियं [अदण्डिय (निय्य), न दण्डये (?)];
अन्धोव विसमं मग्गं, न जानाति समासमं.
यो च एतानि ठानानि, अणुं थूलानि सब्बसो;
सुदिट्ठमनुसासेय्य, स वे वोहरितु [वोहातु (पी.)] मरहति.
नेकन्तमुदुना ¶ ¶ सक्का, एकन्ततिखिणेन वा;
अत्तं महन्ते [महत्ते (स्या. क.)] ठपेतुं [ठापेतुं (सी. स्या. पी.)], तस्मा उभयमाचरे.
परिभूतो मुदु होति, अतितिक्खो च वेरवा;
एतञ्च उभयं ञत्वा, अनुमज्झं समाचरे.
बहुम्पि रत्तो भासेय्य, दुट्ठोपि बहु भासति;
न इत्थिकारणा राज, पुत्तं घातेतुमरहसि.
सब्बोव ¶ [सब्बो च (क. सी. पी.)] लोको एकतो [एकन्तो (सी. पी.)], इत्थी च अयमेकिका;
तेनाहं पटिपज्जिस्सं, गच्छथ पक्खिपथेव [पक्खिपेथ (स्या. अट्ठ.)] तं.
अनेकताले नरके, गम्भीरे च सुदुत्तरे [गम्भीरे सुदुरुत्तरे (पी. क.)];
पातितो गिरिदुग्गस्मिं, केन त्वं तत्थ नामरि.
नागो जातफणो तत्थ, थामवा गिरिसानुजो;
पच्चग्गहि मं भोगेहि, तेनाहं तत्थ नामरिं.
एहि तं पटिनेस्सामि, राजपुत्त सकं घरं;
रज्जं कारेहि [कारेसि (सी.)] भद्दन्ते, किं अरञ्ञे करिस्ससि.
यथा गिलित्वा बळिसं, उद्धरेय्य सलोहितं;
उद्धरित्वा सुखी अस्स, एवं [सुखं (पी. क.)] पस्सामि अत्तनं [अत्तनि (पी. क.), अत्तना (स्या.), एवं अहम्पि पुन सोत्थिभावप्पत्तं गिलितबळिसं पुरिसमिव अत्तानं पस्सामीति (अट्ठ. संवण्णना)].
किं नु त्वं बळिसं ब्रूसि, किं त्वं ब्रूसि सलोहितं;
किं नु त्वं उब्भतं ब्रूसि, तं मे अक्खाहि पुच्छितो.
कामाहं बळिसं ब्रूमि, हत्थिअस्सं सलोहितं;
चत्ताहं उब्भतं ब्रूमि, एवं जानाहि खत्तिय.
चिञ्चामाणविका ¶ माता, देवदत्तो च मे पिता;
आनन्दो पण्डितो नागो, सारिपुत्तो च देवता;
राजपुत्तो अहं आसिं [अहं तदा राजपुत्तो (सी. स्या. पी.)], एवं धारेथ जातकन्ति.
महापदुमजातकं नवमं.
४७३. मित्तामित्तजातकं (१०)
कानि ¶ कम्मानि कुब्बानं, कथं विञ्ञू परक्कमे;
अमित्तं जानेय्य मेधावी, दिस्वा सुत्वा च पण्डितो.
न नं उम्हयते दिस्वा, न च नं पटिनन्दति;
चक्खूनि चस्स [चक्खूनिस्स (स्या. क.)] न ददाति, पटिलोमञ्च वत्तति.
अमित्ते तस्स भजति, मित्ते तस्स न सेवति;
वण्णकामे निवारेति, अक्कोसन्ते पसंसति.
गुय्हञ्च तस्स नक्खाति, तस्स गुय्हं न गूहति;
कम्मं तस्स न वण्णेति, पञ्ञस्स नप्पसंसति.
अभवे ¶ नन्दति तस्स, भवे तस्स न नन्दति;
अच्छेरं [अच्छरियं (सी. स्या. पी.)] भोजनं लद्धा, तस्स नुप्पज्जते सति;
ततो नं नानुकम्पति, अहो सोपि [अहासोपि (क. सी. स्या. क.)] लभेय्यितो.
इच्चेते सोळसाकारा, अमित्तस्मिं पतिट्ठिता;
येहि अमित्तं जानेय्य, दिस्वा सुत्वा च पण्डितो.
कानि कम्मानि कुब्बानं, कथं विञ्ञू परक्कमे;
मित्तं ¶ जानेय्य मेधावी, दिस्वा सुत्वा च पण्डितो.
पवुत्थं तस्स सरति, आगतं अभिनन्दति;
ततो केलायितो होति, वाचाय पटिनन्दति.
मित्ते तस्सेव भजति, अमित्ते तस्स न सेवति;
अक्कोसन्ते निवारेति, वण्णकामे पसंसति.
गुय्हञ्च तस्स अक्खाति, तस्स गुय्हञ्च गूहति;
कम्मञ्च तस्स वण्णेति, पञ्ञं तस्स [पञ्ञमस्स (स्या. क.)] पसंसति.
भवे च नन्दति तस्स [भवे नन्दति तस्स च (क.)], अभवे तस्स न नन्दति;
अच्छेरं [अच्छरियं (सी. स्या. पी.)] भोजनं लद्धा, तस्स उप्पज्जते सति;
ततो नं अनुकम्पति, अहो सोपि [पहासोपि (क. सी. स्या. क.)] लभेय्यितो.
इच्चेते ¶ सोळसाकारा, मित्तस्मिं सुप्पतिट्ठिता;
येहि मित्तञ्च जानेय्य [मित्तं सुजानेय्य (पी. क.)], दिस्वा सुत्वा च पण्डितोति.
मित्तामित्तजातकं दसमं.
द्वादसकनिपातं निट्ठितं.
तस्सुद्दानं –
लहुचित्त ससाल कसन्ति पुन, अथ काम दसखलुट्ठानवरो;
अथ कण्ह सुकोसिय मेण्डवरो, पदुमो पुन मित्तवरेन दसाति.