📜

१२. द्वादसकनिपातो

४६४. चूळकुणालजातकं (१)

.

लुद्धानं [खुद्दानं (सी. स्या. पी.)] लहुचित्तानं, अकतञ्ञून दुब्भिनं;

नादेवसत्तो पुरिसो, थीनं सद्धातुमरहति.

.

न ता पजानन्ति कतं न किच्चं, न मातरं पितरं भातरं वा;

अनरिया समतिक्कन्तधम्मा, सस्सेव चित्तस्स वसं वजन्ति.

.

चिरानुवुट्ठम्पि [चिरानुवुत्थम्पि (सी. पी.)] पियं मनापं, अनुकम्पकं पाणसमम्पि भत्तुं [सन्तं (सी. स्या. पी.)];

आवासु किच्चेसु च नं जहन्ति, तस्माहमित्थीनं न विस्ससामि.

.

थीनञ्हि चित्तं यथा वानरस्स, कन्नप्पकन्नं यथा रुक्खछाया;

चलाचलं हदयमित्थियानं, चक्कस्स नेमि विय परिवत्तति.

.

यदा ता पस्सन्ति समेक्खमाना, आदेय्यरूपं पुरिसस्स वित्तं;

सण्हाहि वाचाहि नयन्ति मेनं, कम्बोजका जलजेनेव अस्सं.

.

यदा न पस्सन्ति समेक्खमाना, आदेय्यरूपं पुरिसस्स वित्तं;

समन्ततो नं परिवज्जयन्ति, तिण्णो नदीपारगतोव कुल्लं.

.

सिलेसूपमा सिखिरिव सब्बभक्खा, तिक्खमाया नदीरिव सीघसोता;

सेवन्ति हेता पियमप्पियञ्च, नावा यथा ओरकूलं परञ्च.

.

न ता एकस्स न द्विन्नं, आपणोव पसारितो;

यो ता मय्हन्ति मञ्ञेय्य, वातं जालेन बाधये [बन्धये (स्या. क.)].

.

यथा नदी च पन्थो च, पानागारं सभा पपा;

एवं लोकित्थियो नाम, वेला तासं न विज्जति [इमिस्सा गाथाय पुब्बद्धापरद्धं विपरियायेन दिस्सति (क.)].

१०.

घतासनसमा एता, कण्हसप्पसिरूपमा;

गावो बहितिणस्सेव, ओमसन्ति वरं वरं.

११.

घतासनं कुञ्जरं कण्हसप्पं, मुद्धाभिसित्तं पमदा च सब्बा;

एते नरो निच्चयतो [निच्चयत्तो (सी. पी.)] भजेथ, तेसं हवे दुब्बिदु सब्बभावो [सच्चभावो (स्या.)].

१२.

नच्चन्तवण्णा न बहूनं कन्ता, न दक्खिणा पमदा सेवितब्बा;

न परस्स भरिया न धनस्स हेतु, एतित्थियो पञ्च न सेवितब्बाति.

चूळकुणालजातकं पठमं.

४६५. भद्दसालजातकं (२)

१३.

का त्वं सुद्धेहि वत्थेहि, अघे वेहायसं [वेहासयं (सी. पी.)] ठिता;

केन त्यास्सूनि वत्तन्ति, कुतो तं भयमागतं.

१४.

तवेव देव विजिते, भद्दसालोति मं विदू;

सट्ठि [सट्ठिं (सी. पी.)] वस्ससहस्सानि, तिट्ठतो पूजितस्स मे.

१५.

कारयन्ता नगरानि, अगारे च दिसम्पति;

विविधे चापि पासादे, न मं ते अच्चमञ्ञिसुं;

यथेव मं ते पूजेसुं, तथेव त्वम्पि पूजय.

१६.

तं इवाहं [तञ्च अहं (सी. स्या. पी.)] न पस्सामि, थूलं कायेन ते दुमं;

आरोहपरिणाहेन, अभिरूपोसि जातिया.

१७.

पासादं कारयिस्सामि, एकत्थम्भं मनोरमं;

तत्थ तं उपनेस्सामि, चिरं ते यक्ख जीवितं.

१८.

एवं चित्तं उदपादि, सरीरेन विनाभावो;

पुथुसो मं विकन्तित्वा, खण्डसो अवकन्तथ.

१९.

अग्गे च छेत्वा मज्झे च, पच्छा मूलम्हि छिन्दथ [मूलञ्च छिन्दथ (सी.), मूलं विछिन्दथ (पी.)];

एवं मे छिज्जमानस्स, न दुक्खं मरणं सिया.

२०.

हत्थपादं [हत्थपादे (क.)] यथा छिन्दे [छिन्ने (क.)], कण्णनासञ्च जीवतो;

ततो पच्छा सिरो छिन्दे, तं दुक्खं मरणं सिया.

२१.

सुखं नु खण्डसो छिन्नं, भद्दसालवनप्पति;

किं हेतु किं उपादाय, खण्डसो छिन्नमिच्छसि.

२२.

यञ्च हेतुमुपादाय, हेतुं धम्मूपसंहितं;

खण्डसो छिन्नमिच्छामि, महाराज सुणोहि मे.

२३.

ञाती मे सुखसंवद्धा, मम पस्से निवातजा;

तेपिहं उपहिंसेय्यं, परेसं असुखोचितं.

२४.

चेतेय्यरूपं [चेतब्बरूपं (सी. पी.)] चेतेसि, भद्दसालवनप्पति;

हितकामोसि ञातीनं, अभयं सम्म दम्मि तेति.

भद्दसालजातकं दुतियं.

४६६. समुद्दवाणिजजातकं (३)

२५.

कसन्ति वपन्ति ते जना, मनुजा कम्मफलूपजीविनो;

नयिमस्स दीपकस्स भागिनो, जम्बुदीपा इदमेव नो वरं.

२६.

तिपञ्चरत्तूपगतम्हि चन्दे, वेगो महा हेहिति सागरस्स;

उप्लविस्सं दीपमिमं उळारं, मा वो वधी गच्छथ लेणमञ्ञं.

२७.

न जातुयं सागरवारिवेगो, उप्लविस्सं दीपमिमं उळारं;

तं मे निमित्तेहि बहूहि दिट्ठं, मा भेथ किं सोचथ मोदथव्हो [मोदथ वो (क.) ६.३८ मोग्गल्लानसुत्तं पस्सितब्बं].

२८.

पहूतभक्खं बहुअन्नपानं, पत्तत्थ आवासमिमं उळारं;

न वो भयं पटिपस्सामि किञ्चि, आपुत्तपुत्तेहि पमोदथव्हो.

२९.

यो देवोयं दक्खिणायं [दक्खिणस्सं (सी.)] दिसायं, खेमन्ति पक्कोसति तस्स सच्चं;

न उत्तरो वेदि भयाभयस्स, मा भेथ किं सोचथ मोदथव्हो.

३०.

यथा इमे विप्पवदन्ति यक्खा, एको भयं संसति खेममेको;

तदिङ्घ मय्हं वचनं सुणाथ, खिप्पं लहुं मा विनस्सिम्ह सब्बे.

३१.

सब्बे समागम्म करोम नावं, दोणिं दळ्हं सब्बयन्तूपपन्नं;

सचे अयं दक्खिणो सच्चमाह, मोघं पटिक्कोसति उत्तरोयं;

सा चेव नो हेहिति आपदत्था, इमञ्च दीपं न परिच्चजेम.

३२.

सचे च खो उत्तरो सच्चमाह, मोघं पटिक्कोसति दक्खिणोयं;

तमेव नावं अभिरुय्ह सब्बे, एवं मयं सोत्थि तरेमु पारं.

३३.

न वे सुगण्हं पठमेन सेट्ठं, कनिट्ठमापाथगतं गहेत्वा;

यो चीध तच्छं [मज्झं (सी. स्या. पी.)] पविचेय्य गण्हति [गण्हि (क.)], स वे नरो सेट्ठमुपेति ठानं.

३४.

यथापि ते सागरवारिमज्झे, सकम्मुना सोत्थि वहिंसु वाणिजा;

अनागतत्थं पटिविज्झियान, अप्पम्पि नाच्चेति स भूरिपञ्ञो.

३५.

बाला च मोहेन रसानुगिद्धा, अनागतं अप्पटिविज्झियत्थं;

पच्चुप्पन्ने सीदन्ति अत्थजाते, समुद्दमज्झे यथा ते मनुस्सा.

३६.

अनागतं पटिकयिराथ किच्चं, ‘‘मा मं किच्चं किच्चकाले ब्यधेसि’’;

तं तादिसं पटिकत [पटिकतं (क.), पटिगत (सी. अट्ठ.), पटिकच्च (?)] किच्चकारिं, न तं किच्चं किच्चकाले ब्यधेतीति.

समुद्दवाणिजजातकं ततियं.

४६७. कामजातकं (४)

३७.

कामं कामयमानस्स, तस्स चे तं समिज्झति;

अद्धा पीतिमनो होति, लद्धा मच्चो यदिच्छति.

३८.

कामं कामयमानस्स, तस्स चे तं समिज्झति;

ततो नं अपरं कामे, धम्मे तण्हंव विन्दति.

३९.

गवंव सिङ्गिनो सिङ्गं, वड्ढमानस्स वड्ढति;

एवं मन्दस्स पोसस्स, बालस्स अविजानतो;

भिय्यो तण्हा पिपासा च, वड्ढमानस्स वड्ढति.

४०.

पथब्या सालियवकं, गवस्सं [गवासं (सी. स्या. पी.)] दासपोरिसं;

दत्वा च [दत्वापि (सी. स्या.), दत्वा वा (पी.)] नालमेकस्स, इति विद्वा [विद्धा (स्या.)] समं चरे.

४१.

राजा पसय्ह पथविं विजित्वा, ससागरन्तं महिमावसन्तो;

ओरं समुद्दस्स अतित्तरूपो [अतित्तिरूपो (क.)], पारं समुद्दस्सपि पत्थयेथ.

४२.

याव अनुस्सरं कामे, मनसा तित्ति नाज्झगा;

ततो निवत्ता पटिकम्म दिस्वा, ते वे सुतित्ता ये [तित्ता (सी. स्या. पी.)] पञ्ञाय तित्ता.

४३.

पञ्ञाय तित्तिनं [तित्तीनं (सी. स्या.)] सेट्ठं, न सो कामेहि तप्पति;

पञ्ञाय तित्तं पुरिसं, तण्हा न कुरुते वसं.

४४.

अपचिनेथेव कामानं [कामानि (सी. स्या. पी.)], अप्पिच्छस्स अलोलुपो;

समुद्दमत्तो पुरिसो, न सो कामेहि तप्पति.

४५.

रथकारोव चम्मस्स, परिकन्तं उपाहनं;

यं यं चजति [जहति (स्या. क.)] कामानं, तं तं सम्पज्जते सुखं;

सब्बं चे सुखमिच्छेय्य, सब्बे कामे परिच्चजे.

४६.

अट्ठ ते भासिता गाथा, सब्बा होन्ति सहस्सियो [सहस्सिया (?) उपरि सुतसोमजातके तथा दिस्सति];

पटिगण्ह महाब्रह्मे, साधेतं तव भासितं.

४७.

न मे अत्थो सहस्सेहि, सतेहि नहुतेहि वा;

पच्छिमं भासतो गाथं, कामे मे न रतो मनो.

४८.

भद्रको [सद्दो (सी.)] वतायं माणवको, सब्बलोकविदू मुनि;

यो इमं तण्हं [यो तण्हं (सी. स्या.)] दुक्खजननिं, परिजानाति पण्डितोति.

कामजातकं चतुत्थं.

४६८. जनसन्धजातकं (५)

४९.

दस खलु इमानि [खलुमानि (स्या.)] ठानानि, यानि पुब्बे अकरित्वा;

स पच्छा मनुतप्पति, इच्चेवाह [इच्चाह राजा (सी. स्या. पी.)] जनसन्धो.

५०.

अलद्धा वित्तं तप्पति, पुब्बे असमुदानितं;

न पुब्बे धनमेसिस्सं, इति पच्छानुतप्पति.

५१.

सक्यरूपं पुरे सन्तं, मया सिप्पं न सिक्खितं;

किच्छा वुत्ति असिप्पस्स, इति पच्छानुतप्पति.

५२.

कूटवेदी पुरे आसिं, पिसुणो पिट्ठिमंसिको;

चण्डो च फरुसो चापि [चासिं (सी. स्या. पी.)], इति पच्छानुतप्पति.

५३.

पाणातिपाती पुरे आसिं, लुद्दो चापि [चासिं (सी. पी.)] अनारियो;

भूतानं नापचायिस्सं, इति पच्छानुतप्पति.

५४.

बहूसु वत सन्तीसु, अनापादासु इत्थिसु;

परदारं असेविस्सं, इति पच्छानुतप्पति.

५५.

बहुम्हि वत सन्तम्हि, अन्नपाने उपट्ठिते;

न पुब्बे अददं [अददिं (सी.)] दानं, इति पच्छानुतप्पति.

५६.

मातरं पितरञ्चापि, जिण्णकं गतयोब्बनं [जिण्णके गतयोब्बने (सी. स्या. पी.)];

पहु सन्तो न पोसिस्सं, इति पच्छानुतप्पति.

५७.

आचरियमनुसत्थारं , सब्बकामरसाहरं;

पितरं अतिमञ्ञिस्सं, इति पच्छानुतप्पति.

५८.

समणे ब्राह्मणे चापि, सीलवन्ते बहुस्सुते;

न पुब्बे पयिरुपासिस्सं, इति पच्छानुतप्पति.

५९.

साधु होति तपो चिण्णो, सन्तो च पयिरुपासितो;

न च पुब्बे तपो चिण्णो, इति पच्छानुतप्पति.

६०.

यो च एतानि ठानानि, योनिसो पटिपज्जति;

करं पुरिसकिच्चानि, स पच्छा नानुतप्पतीति.

जनसन्धजातकं पञ्चमं.

४६९. महाकण्हजातकं (६)

६१.

कण्हो कण्हो च घोरो च, सुक्कदाठो पभासवा [पतापवा (सी. स्या. पी.)];

बद्धो पञ्चहि रज्जूहि, किं रवि [धीर (सी. पी.), वीर (स्या.)] सुनखो तव.

६२.

नायं मिगानमत्थाय, उसीनक [उसीनर (सी. पी.), उसीन्नर (स्या.)] भविस्सति;

मनुस्सानं अनयो हुत्वा, तदा कण्हो पमोक्खति.

६३.

पत्तहत्था समणका, मुण्डा सङ्घाटिपारुता;

नङ्गलेहि कसिस्सन्ति, तदा कण्हो पमोक्खति.

६४.

तपस्सिनियो [तपनीया (क.) दुतियन्तपदानि हेतानि] पब्बजिता, मुण्डा सङ्घाटिपारुता;

यदा लोके गमिस्सन्ति, तदा कण्हो पमोक्खति.

६५.

दीघोत्तरोट्ठा जटिला, पङ्कदन्ता रजस्सिरा;

इणं चोदाय [वोदाय (सी. पी.), चोदय (स्या.)] गच्छन्ति, तदा कण्हो पमोक्खति.

६६.

अधिच्च वेदे [वेदं (क.)] सावित्तिं, यञ्ञतन्तञ्च [तन्त्रञ्च (सी. स्या. पी.)] ब्राह्मणा;

भतिकाय यजिस्सन्ति, तदा कण्हो पमोक्खति.

६७.

मातरं पितरञ्चापि, जिण्णकं गतयोब्बनं;

पहू सन्तो [सन्ता (सी.)] न भरन्ति, तदा कण्हो पमोक्खति.

६८.

मातरं पितरञ्चापि, जिण्णकं गतयोब्बनं;

बाला तुम्हेति वक्खन्ति, तदा कण्हो पमोक्खति.

६९.

आचरियभरियं सखिं [आचरियभरियं सखाभरियं (सी. पी.)], मातुलानिं पितुच्छकिं [पितुच्छयं (सी.), पितुच्छसं (पी.)];

यदा लोके गमिस्सन्ति, तदा कण्हो पमोक्खति.

७०.

असिचम्मं गहेत्वान, खग्गं पग्गय्ह ब्राह्मणा;

पन्थघातं करिस्सन्ति, तदा कण्हो पमोक्खति.

७१.

सुक्कच्छवी वेधवेरा, थूलबाहू अपातुभा;

मित्तभेदं करिस्सन्ति, तदा कण्हो पमोक्खति.

७२.

मायाविनो नेकतिका, असप्पुरिसचिन्तका;

यदा लोके भविस्सन्ति, तदा कण्हो पमोक्खतीति.

महाकण्हजातकं छट्ठं.

४७०. कोसियजातकं (७)

७३.

नेव किणामि नपि विक्किणामि, न चापि मे सन्निचयो च अत्थि [इधत्थि (स्या.)];

सुकिच्छरूपं वतिदं परित्तं, पत्थोदनो नालमयं दुविन्नं.

७४.

अप्पम्हा अप्पकं दज्जा, अनुमज्झतो मज्झकं;

बहुम्हा बहुकं दज्जा, अदानं नुपपज्जति [न उपपज्जति (सी. पी.), नूपपज्जति (स्या.)].

७५.

तं तं वदामि कोसिय, देहि दानानि भुञ्ज च.

अरियमग्गं समारूह [अरियं मग्गं समारुह (सी. पी.)], नेकासी लभते सुखं.

७६.

मोघञ्चस्स हुतं होति, मोघञ्चापि समीहितं;

अतिथिस्मिं यो निसिन्नस्मिं, एको भुञ्जति भोजनं.

७७.

तं तं वदामि कोसिय, देहि दानानि भुञ्ज च;

अरियमग्गं समारूह, नेकासी लभते सुखं.

७८.

सच्चञ्चस्स हुतं होति, सच्चञ्चापि समीहितं;

अतिथिस्मिं यो निसिन्नस्मिं, नेको भुञ्जति भोजनं.

७९.

तं तं वदामि कोसिय, देहि दानानि भुञ्ज च;

अरियमग्गं समारूह, नेकासी लभते सुखं.

८०.

सरञ्च जुहति पोसो, बहुकाय गयाय च;

दोणे तिम्बरुतित्थस्मिं, सीघसोते महावहे.

८१.

अत्र चस्स हुतं होति, अत्र चस्स समीहितं;

अतिथिस्मिं यो निसिन्नस्मिं, नेको भुञ्जति भोजनं.

८२.

तं तं वदामि कोसिय, देहि दानानि भुञ्ज च;

अरियमग्गं समारूह, नेकासी लभते सुखं.

८३.

बळिसञ्हि सो निगिलति [निग्गिलति (सी. पी.)], दीघसुत्तं सबन्धनं;

अतिथिस्मिं यो निसिन्नस्मिं, एको भुञ्जति भोजनं.

८४.

तं तं वदामि कोसिय, देहि दानानि भुञ्ज च;

अरियमग्गं समारूह, नेकासी लभते सुखं.

८५.

उळारवण्णा वत ब्राह्मणा इमे, अयञ्च वो सुनखो किस्स हेतु;

उच्चावचं वण्णनिभं विकुब्बति, अक्खाथ नो ब्राह्मणा के नु तुम्हे.

८६.

चन्दो च सुरियो च [सूरियो च (क.)] उभो इधागता, अयं पन मातलि देवसारथि;

सक्कोहमस्मि तिदसानमिन्दो, एसो च खो पञ्चसिखोति वुच्चति.

८७.

पाणिस्सरा मुदिङ्गा च [मुतिङ्गा च (सी. स्या. पी.], मुरजालम्बरानि च;

सुत्तमेनं पबोधेन्ति, पटिबुद्धो च नन्दति.

८८.

ये केचिमे मच्छरिनो कदरिया, परिभासका समणब्राह्मणानं;

इधेव निक्खिप्प सरीरदेहं, कायस्स भेदा निरयं वजन्ति.

८९.

ये केचिमे सुग्गतिमासमाना [सुग्गतिमाससाना (सी. पी.), सुग्गतासिसमाना (क.)], धम्मे ठिता संयमे संविभागे;

इधेव निक्खिप्प सरीरदेहं, कायस्स भेदा सुगतिं वजन्ति.

९०.

त्वं नोसि ञाति पुरिमासु जातिसु, सो मच्छरी रोसको [कोसियो (स्या. क.)] पापधम्मो;

तवेव अत्थाय इधागतम्हा, मा पापधम्मो निरयं गमित्थ [अप्पत्थ (क. सी. स्या. पी.)].

९१.

अद्धा हि मं वो हितकामा, यं मं समनुसासथ;

सोहं तथा करिस्सामि, सब्बं वुत्तं हितेसिभि.

९२.

एसाहमज्जेव उपारमामि, न चापिहं [न चापहं (सी. पी.)] किञ्चि करेय्य पापं;

न चापि मे किञ्चि अदेय्यमत्थि, न चापिदत्वा उदकं पिवामि [उदकम्पहं पिबे (सी.)].

९३.

एवञ्च मे ददतो सब्बकालं [काले (क.)], भोगा इमे वासव खीयिस्सन्ति;

ततो अहं पब्बजिस्सामि सक्क, हित्वान कामानि यथोधिकानीति.

कोसियजातकं सत्तमं.

४७१. मेण्डकपञ्हजातकं (८)

९४.

येसं न कदाचि भूतपुब्बं, सख्यं [सक्खिं (सी. पी.), सखि (स्या.)] सत्तपदम्पिमस्मि लोके;

जाता अमित्ता दुवे सहाया, पटिसन्धाय चरन्ति किस्स हेतु.

९५.

यदि मे अज्ज पातरासकाले, पञ्हं न सक्कुणेय्याथ वत्तुमेतं;

रट्ठा पब्बाजयिस्सामि वो सब्बे, न हि मत्थो दुप्पञ्ञजातिकेहि.

९६.

महाजनसमागमम्हि घोरे, जनकोलाहलसङ्गमम्हि जाते;

विक्खित्तमना अनेकचित्ता, पञ्हं न सक्कुणोम वत्तुमेतं.

९७.

एकग्गचित्ताव एकमेका, रहसि गता अत्थं निचिन्तयित्वा [अत्थानि चिन्तयित्वा (स्या. क.)];

पविवेके सम्मसित्वान धीरा, अथ वक्खन्ति जनिन्द एतमत्थं.

९८.

उग्गपुत्त-राजपुत्तियानं, उरब्भस्स मंसं पियं मनापं;

न सुनखस्स ते अदेन्ति मंसं, अथ मेण्डस्स सुणेन सख्यमस्स.

९९.

चम्मं विहनन्ति एळकस्स, अस्सपिट्ठत्थरस्सुखस्स [अस्सपिट्ठत्थरणसुखस्स (सी.)] हेतु;

न च ते सुनखस्स अत्थरन्ति, अथ मेण्डस्स सुणेन सख्यमस्स.

१००.

आवेल्लितसिङ्गिको हि मेण्डो, न च सुनखस्स विसाणकानि अत्थि;

तिणभक्खो मंसभोजनो च, अथ मेण्डस्स सुणेन सख्यमस्स.

१०१.

तिणमासि पलासमासि मेण्डो, न च सुनखो तिणमासि नो पलासं;

गण्हेय्य सुणो ससं बिळारं, अथ मेण्डस्स सुणेन सख्यमस्स.

१०२.

अट्ठड्ढपदो चतुप्पदस्स, मेण्डो अट्ठनखो अदिस्समानो;

छादियमाहरती अयं इमस्स, मंसं आहरती अयं अमुस्स.

१०३.

पासादवरगतो विदेहसेट्ठो, वितिहारं अञ्ञमञ्ञभोजनानं;

अद्दक्खि [अद्दस (स्या. क.)] किर सक्खिकं जनिन्दो, बुभुक्कस्स पुण्णं मुखस्स [भोभुक्खस्स च पुण्णमुखस्स (सी.)] चेतं.

१०४.

लाभा वत मे अनप्परूपा, यस्स मेदिसा पण्डिता कुलम्हि;

पञ्हस्स गम्भीरगतं निपुणमत्थं, पटिविज्झन्ति सुभासितेन धीरा.

१०५.

अस्सतरिरथञ्च एकमेकं, फीतं गामवरञ्च एकमेकं;

सब्बेसं वो दम्मि पण्डितानं, परमप्पतीतमनो सुभासितेनाति.

मेण्डकपञ्हजातकं अट्ठमं.

४७२. महापदुमजातकं (९)

१०६.

नादट्ठा [नादिट्ठा (क. सी. स्या. क.)] परतो दोसं, अणुं थूलानि सब्बसो;

इस्सरो पणये दण्डं, सामं अप्पटिवेक्खिय.

१०७.

यो च अप्पटिवेक्खित्वा, दण्डं कुब्बति खत्तियो;

सकण्टकं सो गिलति, जच्चन्धोव समक्खिकं.

१०८.

अदण्डियं दण्डयति [दण्डियति (स्या. पी.)], दण्डियञ्च अदण्डियं [अदण्डिय (निय्य), न दण्डये (?)];

अन्धोव विसमं मग्गं, न जानाति समासमं.

१०९.

यो च एतानि ठानानि, अणुं थूलानि सब्बसो;

सुदिट्ठमनुसासेय्य, स वे वोहरितु [वोहातु (पी.)] मरहति.

११०.

नेकन्तमुदुना सक्का, एकन्ततिखिणेन वा;

अत्तं महन्ते [महत्ते (स्या. क.)] ठपेतुं [ठापेतुं (सी. स्या. पी.)], तस्मा उभयमाचरे.

१११.

परिभूतो मुदु होति, अतितिक्खो च वेरवा;

एतञ्च उभयं ञत्वा, अनुमज्झं समाचरे.

११२.

बहुम्पि रत्तो भासेय्य, दुट्ठोपि बहु भासति;

न इत्थिकारणा राज, पुत्तं घातेतुमरहसि.

११३.

सब्बोव [सब्बो च (क. सी. पी.)] लोको एकतो [एकन्तो (सी. पी.)], इत्थी च अयमेकिका;

तेनाहं पटिपज्जिस्सं, गच्छथ पक्खिपथेव [पक्खिपेथ (स्या. अट्ठ.)] तं.

११४.

अनेकताले नरके, गम्भीरे च सुदुत्तरे [गम्भीरे सुदुरुत्तरे (पी. क.)];

पातितो गिरिदुग्गस्मिं, केन त्वं तत्थ नामरि.

११५.

नागो जातफणो तत्थ, थामवा गिरिसानुजो;

पच्चग्गहि मं भोगेहि, तेनाहं तत्थ नामरिं.

११६.

एहि तं पटिनेस्सामि, राजपुत्त सकं घरं;

रज्जं कारेहि [कारेसि (सी.)] भद्दन्ते, किं अरञ्ञे करिस्ससि.

११७.

यथा गिलित्वा बळिसं, उद्धरेय्य सलोहितं;

उद्धरित्वा सुखी अस्स, एवं [सुखं (पी. क.)] पस्सामि अत्तनं [अत्तनि (पी. क.), अत्तना (स्या.), एवं अहम्पि पुन सोत्थिभावप्पत्तं गिलितबळिसं पुरिसमिव अत्तानं पस्सामीति (अट्ठ. संवण्णना)].

११८.

किं नु त्वं बळिसं ब्रूसि, किं त्वं ब्रूसि सलोहितं;

किं नु त्वं उब्भतं ब्रूसि, तं मे अक्खाहि पुच्छितो.

११९.

कामाहं बळिसं ब्रूमि, हत्थिअस्सं सलोहितं;

चत्ताहं उब्भतं ब्रूमि, एवं जानाहि खत्तिय.

१२०.

चिञ्चामाणविका माता, देवदत्तो च मे पिता;

आनन्दो पण्डितो नागो, सारिपुत्तो च देवता;

राजपुत्तो अहं आसिं [अहं तदा राजपुत्तो (सी. स्या. पी.)], एवं धारेथ जातकन्ति.

महापदुमजातकं नवमं.

४७३. मित्तामित्तजातकं (१०)

१२१.

कानि कम्मानि कुब्बानं, कथं विञ्ञू परक्कमे;

अमित्तं जानेय्य मेधावी, दिस्वा सुत्वा च पण्डितो.

१२२.

न नं उम्हयते दिस्वा, न च नं पटिनन्दति;

चक्खूनि चस्स [चक्खूनिस्स (स्या. क.)] न ददाति, पटिलोमञ्च वत्तति.

१२३.

अमित्ते तस्स भजति, मित्ते तस्स न सेवति;

वण्णकामे निवारेति, अक्कोसन्ते पसंसति.

१२४.

गुय्हञ्च तस्स नक्खाति, तस्स गुय्हं न गूहति;

कम्मं तस्स न वण्णेति, पञ्ञस्स नप्पसंसति.

१२५.

अभवे नन्दति तस्स, भवे तस्स न नन्दति;

अच्छेरं [अच्छरियं (सी. स्या. पी.)] भोजनं लद्धा, तस्स नुप्पज्जते सति;

ततो नं नानुकम्पति, अहो सोपि [अहासोपि (क. सी. स्या. क.)] लभेय्यितो.

१२६.

इच्चेते सोळसाकारा, अमित्तस्मिं पतिट्ठिता;

येहि अमित्तं जानेय्य, दिस्वा सुत्वा च पण्डितो.

१२७.

कानि कम्मानि कुब्बानं, कथं विञ्ञू परक्कमे;

मित्तं जानेय्य मेधावी, दिस्वा सुत्वा च पण्डितो.

१२८.

पवुत्थं तस्स सरति, आगतं अभिनन्दति;

ततो केलायितो होति, वाचाय पटिनन्दति.

१२९.

मित्ते तस्सेव भजति, अमित्ते तस्स न सेवति;

अक्कोसन्ते निवारेति, वण्णकामे पसंसति.

१३०.

गुय्हञ्च तस्स अक्खाति, तस्स गुय्हञ्च गूहति;

कम्मञ्च तस्स वण्णेति, पञ्ञं तस्स [पञ्ञमस्स (स्या. क.)] पसंसति.

१३१.

भवे च नन्दति तस्स [भवे नन्दति तस्स च (क.)], अभवे तस्स न नन्दति;

अच्छेरं [अच्छरियं (सी. स्या. पी.)] भोजनं लद्धा, तस्स उप्पज्जते सति;

ततो नं अनुकम्पति, अहो सोपि [पहासोपि (क. सी. स्या. क.)] लभेय्यितो.

१३२.

इच्चेते सोळसाकारा, मित्तस्मिं सुप्पतिट्ठिता;

येहि मित्तञ्च जानेय्य [मित्तं सुजानेय्य (पी. क.)], दिस्वा सुत्वा च पण्डितोति.

मित्तामित्तजातकं दसमं.

द्वादसकनिपातं निट्ठितं.

तस्सुद्दानं –

लहुचित्त ससाल कसन्ति पुन, अथ काम दसखलुट्ठानवरो;

अथ कण्ह सुकोसिय मेण्डवरो, पदुमो पुन मित्तवरेन दसाति.