📜

१३. तेरसकनिपातो

४७४. अम्बजातकं (१)

.

अहासि [आहासि (?)] मे अम्बफलानि पुब्बे, अणूनि थूलानि च ब्रह्मचारि;

तेहेव मन्तेहि न दानि तुय्हं, दुमप्फला पातुभवन्ति ब्रह्मे.

.

नक्खत्तयोगं पटिमानयामि, खणं मुहुत्तञ्च मन्ते न पस्सं [खणं मुहुत्तं न मं तोसयन्ति (सी. पी.)];

नक्खत्तयोगञ्च खणञ्च लद्धा, अद्धाहरिस्सम्बफलं [अथाहरिस्सम्बफलं (सी. पी.)] पहूतं.

.

नक्खत्तयोगं न पुरे अभाणि, खणं मुहुत्तं न पुरे असंसि;

सयं हरी [अथाहरी (सी. स्या. पी.)] अम्बफलं पहूतं, वण्णेन गन्धेन रसेनुपेतं.

.

मन्ताभिजप्पेन पुरे हि [पुर’स्स (सी. पी.), पुरेपि (स्या.)] तुय्हं, दुमप्फला पातुभवन्ति ब्रह्मे;

स्वाज्ज न पारेसि जप्पम्पि मन्तं [जपम्पि मन्ते (सी. पी.)], अयं सो को नाम तवज्ज धम्मो.

.

चण्डालपुत्तो मम सम्पदासि, धम्मेन मन्ते पकतिञ्च संसि;

मा चस्सु मे पुच्छितो नामगोत्तं, गुय्हित्थो अत्थं [मा तं (सी. स्या. पी.)] विजहेय्य मन्तो [विजहेय्युमन्ता (स्या.)].

.

सोहं जनिन्देन जनम्हि पुट्ठो, मक्खाभिभूतो अलिकं अभाणिं;

‘‘मन्ता इमे ब्राह्मणस्सा’’ति मिच्छा, पहीनमन्तो कपणो रुदामि.

.

एरण्डा पुचिमन्दा वा, अथ वा पालिभद्दका;

मधुं मधुत्थिको विन्दे, सो हि तस्स दुमुत्तमो.

.

खत्तिया ब्राह्मणा वेस्सा, सुद्दा चण्डालपुक्कुसा;

यम्हा धम्मं विजानेय्य, सो हि तस्स नरुत्तमो.

.

इमस्स दण्डञ्च वधञ्च दत्वा, गले गहेत्वा खलयाथ [बलयाथ (स्या.), गलयाथ (क.)] जम्मं;

यो उत्तमत्थं कसिरेन लद्धं, मानातिमानेन विनासयित्थ.

१०.

यथा समं मञ्ञमानो पतेय्य, सोब्भं गुहं नरकं पूतिपादं;

रज्जूति वा अक्कमे कण्हसप्पं, अन्धो यथा जोतिमधिट्ठहेय्य;

एवम्पि मं त्वं खलितं सपञ्ञ [सपञ्ञा (पी.)], पहीनमन्तस्स पुनप्पदाहि [पुन सम्पदाहि (स्या.), पुनप्पसीद (सी. पी.)].

११.

धम्मेन मन्तं [मन्ते (सी. स्या. पी.)] तव सम्पदासिं, तुवम्पि धम्मेन [त्वम्पि धम्मेनेव (क.)] परिग्गहेसि;

पकतिम्पि ते अत्तमनो असंसिं, धम्मे ठितं तं [पतिट्ठं (क.)] न जहेय्य मन्तो.

१२.

यो बाल मन्तं [बलमन्तं (क.)] कसिरेन लद्धं, यं दुल्लभं अज्ज मनुस्सलोके;

किञ्चापि लद्धा जीवितुं अप्पपञ्ञो [किच्छा लद्धं जीविकं अप्पपञ्ञो (सी. स्या.), कच्छापि लद्धा जीविकं अप्पञ्ञ (पी.)], विनासयी अलिकं भासमानो.

१३.

बालस्स मूळ्हस्स अकतञ्ञुनो च, मुसा भणन्तस्स असञ्ञतस्स;

मन्ते मयं तादिसके न देम, कुतो मन्ता गच्छ न मय्ह रुच्चसीति.

अम्बजातकं पठमं.

४७५. फन्दनजातकं (२)

१४.

कुठारिहत्थो [कुधारिहत्थो (क.)] पुरिसो, वनमोगय्ह तिट्ठसि;

पुट्ठो मे सम्म अक्खाहि, किं दारुं छेतुमिच्छसि.

१५.

इस्सो [इसो (सी.), ईसो (स्या. पी.)] वनानि चरसि, समानि विसमानि च;

पुट्ठो मे सम्म अक्खाहि, किं दारुं नेमिया दळ्हं.

१६.

नेव सालो न खदिरो, नास्सकण्णो कुतो धवो;

रुक्खो च [रुक्खोव (सी. पी.)] फन्दनो नाम, तं दारुं नेमिया दळ्हं.

१७.

कीदिसानिस्स पत्तानि, खन्धो वा पन कीदिसो;

पुट्ठो मे सम्म अक्खाहि, यथा जानेमु फन्दनं.

१८.

यस्स साखा पलम्बन्ति, नमन्ति न च भञ्जरे;

सो रुक्खो फन्दनो नाम, यस्स मूले अहं ठितो.

१९.

अरानं चक्कनाभीनं, ईसानेमिरथस्स च;

सब्बस्स ते कम्मनियो, अयं हेस्सति फन्दनो.

२०.

इति फन्दनरुक्खोपि, तावदे अज्झभासथ;

मय्हम्पि वचनं अत्थि, भारद्वाज सुणोहि मे.

२१.

इस्सस्स [इमस्स (क. सी. क.)] उपक्खन्धम्हा [उपखन्धम्हा (क. सी. पी. क.)], उक्कच्च चतुरङ्गुलं;

तेन नेमिं पसारेसि [परिहरेसि (सी. पी.)], एवं दळ्हतरं सिया.

२२.

इति फन्दनरुक्खोपि, वेरं अप्पेसि तावदे;

जातानञ्च अजातानं, इस्सानं दुक्खमावहि.

२३.

इच्चेवं [इच्चेव (सी. पी.)] फन्दनो इस्सं, इस्सो च पन फन्दनं;

अञ्ञमञ्ञं विवादेन, अञ्ञमञ्ञमघातयुं.

२४.

एवमेव मनुस्सानं, विवादो यत्थ जायति;

मयूरनच्चं नच्चन्ति, यथा ते इस्सफन्दना.

२५.

तं वो वदामि भद्दं वो [भद्दन्ते (क.)], यावन्तेत्थ समागता;

सम्मोदथ मा विवदथ [माविवदित्थ (सी. स्या. पी.)], मा होथ इस्सफन्दना.

२६.

सामग्गिमेव [सामग्यमेव (स्या. क.)] सिक्खेथ, बुद्धेहेतं पसंसितं;

सामग्गिरतो धम्मट्ठो, योगक्खेमा न धंसतीति.

फन्दनजातकं दुतियं.

४७६. जवनहंसजातकं (३)

२७.

इधेव हंस निपत, पियं मे तव दस्सनं;

इस्सरोसि अनुप्पत्तो, यमिधत्थि पवेदय.

२८.

सवनेन एकस्स पिया भवन्ति, दिस्वा पनेकस्स वियेति [विनेति (स्या.), विहेति (पी.), विगेति (क. अट्ठ.)] छन्दो;

दिस्वा च सुत्वा च पिया भवन्ति, कच्चिन्नु मे पीयसि [पिय्यसि (सी. पी.)] दस्सनेन.

२९.

सवनेन पियो मेसि, भिय्यो चागम्म दस्सनं;

एवं पियदस्सनो मे [एवं पियदस्सनो समानो (सी. स्या. पी.)], वस हंस ममन्तिके [मम सन्तिके (सी. स्या. पी.)].

३०.

वसेय्याम तवागारे, निच्चं सक्कतपूजिता;

मत्तो च एकदा वज्जे [वज्जा (सी. पी.)], ‘‘हंसराजं पचन्तु मे’’.

३१.

धिरत्थु तं मज्जपानं, यं मे पियतरं तया;

न चापि मज्जं पिस्सामि [पिविस्सामि (स्या.), पायामि (सी. पी.)], याव मे वच्छसी घरे.

३२.

सुविजानं सिङ्गालानं, सकुणानञ्च [सकुन्तानञ्च (सी. स्या. पी.)] वस्सितं;

मनुस्सवस्सितं राज, दुब्बिजानतरं ततो.

३३.

अपि चे मञ्ञती पोसो, ञाति मित्तो सखाति वा;

यो पुब्बे सुमनो हुत्वा, पच्छा सम्पज्जते दिसो.

३४.

यस्मिं मनो निविसति, अविदूरे सहापि सो;

सन्तिकेपि हि सो दूरे, यस्मिं नाविसते [यस्मा विवसते (सी. स्या. पी.)] मनो.

३५.

अन्तोपि सो होति पसन्नचित्तो, पारं समुद्दस्स पसन्नचित्तो;

अन्तोपि सो होति पदुट्ठचित्तो, पारं समुद्दस्स पदुट्ठचित्तो.

३६.

संवसन्ता विवसन्ति, ये दिसा ते रथेसभ;

आरा सन्तो संवसन्ति, मनसा रट्ठवड्ढन.

३७.

अतिचिरं निवासेन, पियो भवति अप्पियो;

आमन्त खो तं गच्छाम [गच्छामि (स्या.)], पुरा ते होम अप्पिया [होमि अप्पियो (स्या.)].

३८.

एवं चे याचमानानं, अञ्जलिं नावबुज्झसि;

परिचारकानं सतं [सन्तानं (सी. स्या.), सत्तानं (पी.)], वचनं न करोसि नो;

एवं तं अभियाचाम, पुन कयिरासि परियायं.

३९.

एवं चे नो विहरतं, अन्तरायो न हेस्सति;

तुय्हञ्चापि [वापि (स्या. पी. क.)] महाराज, मय्हञ्च [वा (बहूसु)] रट्ठवड्ढन;

अप्पेव नाम पस्सेमु [पस्सेम (सी. स्या. पी.)], अहोरतानमच्चयेति.

जवनहंसजातकं ततियं.

४७७. चूळनारदजातकं (४)

४०.

न ते कट्ठानि भिन्नानि, न ते उदकमाभतं;

अग्गीपि ते न हापितो [हासितो (सी. स्या.)], किं नु मन्दोव झायसि.

४१.

उस्सहे वने वत्थुं, कस्सपामन्तयामि तं;

दुक्खो वासो अरञ्ञस्मिं, रट्ठं इच्छामि गन्तवे.

४२.

यथा अहं इतो गन्त्वा, यस्मिं जनपदे वसं;

आचारं ब्रह्मे [ब्रह्मं (क.)] सिक्खेय्यं, तं धम्मं अनुसास मं.

४३.

सचे अरञ्ञं हित्वान, वनमूलफलानि च;

रट्ठे रोचयसे वासं, तं धम्मं निसामेहि मे.

४४.

विसं मा पटिसेवित्थो [पटिसेवित्थ (स्या. क.)], पपातं परिवज्जय;

पङ्के च मा विसीदित्थो [पङ्को च मा विसियित्थो (क.)], यत्तो चासीविसे चरे.

४५.

किं नु विसं पपातो वा, पङ्को वा ब्रह्मचारिनं;

कं त्वं आसीविसं ब्रूसि, तं मे अक्खाहि पुच्छितो;

४६.

आसवो तात लोकस्मिं, सुरा नाम पवुच्चति;

मनुञ्ञो [मनुञ्ञा (सी. स्या. पी.)] सुरभी वग्गु, सादु [मधु (सी. स्या.)] खुद्दरसूपमो [रसूपमा (सी. स्या. पी.)];

विसं तदाहु अरिया से, ब्रह्मचरियस्स नारद.

४७.

इत्थियो तात लोकस्मिं, पमत्तं पमथेन्ति ता;

हरन्ति युविनो चित्तं, तूलं भट्ठंव मालुतो;

पपातो एसो अक्खातो, ब्रह्मचरियस्स नारद.

४८.

लाभो सिलोको सक्कारो, पूजा परकुलेसु च;

पङ्को एसो च [एसोव (सी. स्या. पी.)] अक्खातो, ब्रह्मचरियस्स नारद.

४९.

ससत्था [महन्ता (स्या. क.)] तात राजानो, आवसन्ति महिं इमं;

ते तादिसे मनुस्सिन्दे, महन्ते तात नारद.

५०.

इस्सरानं अधिपतीनं, न तेसं पादतो चरे;

आसीविसोति [आसीविसो सो (सी. पी.)] अक्खातो, ब्रह्मचरियस्स नारद.

५१.

भत्तत्थो भत्तकाले च [यं (सी. पी.)], यं गेहमुपसङ्कमे;

यदेत्थ कुसलं जञ्ञा, तत्थ घासेसनं चरे.

५२.

पविसित्वा परकुलं, पानत्थं [पानत्थो (स्या. पी.)] भोजनाय वा;

मितं खादे मितं भुञ्जे, न च रूपे मनं करे.

५३.

गोट्ठं मज्जं किराटञ्च [किरासञ्च (सी. स्या.), किरासं वा (पी.)], सभा निकिरणानि च;

आरका परिवज्जेहि, यानीव विसमं पथन्ति.

चूळनारदजातकं चतुत्थं.

४७८. दूतजातकं (५)

५४.

दूते ते ब्रह्मे [दूते ब्राह्मण (क.)] पाहेसिं, गङ्गातीरस्मि झायतो;

तेसं पुट्ठो न ब्याकासि, दुक्खं गुय्हमतं [गुय्हं मतं (सी.), तुय्हं मतं (स्या. क.)] नु ते.

५५.

सचे ते दुक्खमुप्पज्जे, कासीनं रट्ठवड्ढन;

मा खो नं तस्स अक्खाहि, यो तं दुक्खा न मोचये.

५६.

यो तस्स [यो च तथा (पी.)] दुक्खजातस्स, एकङ्गमपि भागसो [एकन्तमपि भासतो (सी. पी.)];

विप्पमोचेय्य धम्मेन, कामं तस्स पवेदय [पवेदये (सी.)].

५७.

सुविजानं सिङ्गालानं, सकुणानञ्च वस्सितं;

मनुस्सवस्सितं राज, दुब्बिजानतरं ततो.

५८.

अपि चे मञ्ञती पोसो, ञाति मित्तो सखाति वा;

यो पुब्बे सुमनो हुत्वा, पच्छा सम्पज्जते दिसो.

५९.

यो अत्तनो दुक्खमनानुपुट्ठो, पवेदये जन्तु अकालरूपे;

आनन्दिनो तस्स भवन्तिमित्ता [भवन्त’मित्ता (सी. पी.)], हितेसिनो तस्स दुखी भवन्ति.

६०.

कालञ्च ञत्वान तथाविधस्स, मेधावीनं एकमनं विदित्वा;

अक्खेय्य तिब्बानि [तिप्पानि (सी. स्या. पी.)] परस्स धीरो, सण्हं गिरं अत्थवतिं पमुञ्चे.

६१.

सचे च जञ्ञा अविसय्हमत्तनो, न ते हि मय्हं [नायं नीति मय्ह (सी. पी.)] सुखागमाय;

एकोव तिब्बानि सहेय्य धीरो, सच्चं हिरोत्तप्पमपेक्खमानो.

६२.

अहं रट्ठानि विचरन्तो, निगमे राजधानियो;

भिक्खमानो महाराज, आचरियस्स धनत्थिको.

६३.

गहपती राजपुरिसे, महासाले च ब्राह्मणे;

अलत्थं सत्त निक्खानि, सुवण्णस्स जनाधिप;

ते मे नट्ठा महाराज, तस्मा सोचामहं भुसं.

६४.

पुरिसा ते महाराज, मनसानुविचिन्तिता;

नालं दुक्खा पमोचेतुं, तस्मा तेसं न ब्याहरिं.

६५.

त्वञ्च खो मे महाराज, मनसानुविचिन्तितो;

अलं दुक्खा पमोचेतुं, तस्मा तुय्हं पवेदयिं.

६६.

तस्सादासि पसन्नत्तो, कासीनं रट्ठवड्ढनो;

जातरूपमये निक्खे, सुवण्णस्स चतुद्दसाति.

दूतजातकं पञ्चमं.

४७९. कालिङ्गबोधिजातकं (६)

६७.

राजा कालिङ्गो चक्कवत्ति, धम्मेन पथविमनुसासं [मनुसासि (स्या. क.)];

अगमा [अगमासि (स्या. क.)] बोधिसमीपं, नागेन महानुभावेन.

६८.

कालिङ्गो भारद्वाजो च, राजानं कालिङ्गं समणकोलञ्ञं;

चक्कं वत्तयतो परिग्गहेत्वा [परिणेत्वा (पी.)], पञ्जली इदमवोच.

६९.

पच्चोरोह महाराज, भूमिभागो यथा समणुग्गतो [समनुगीतो (सी. स्या. पी.)];

इध अनधिवरा बुद्धा, अभिसम्बुद्धा विरोचन्ति.

७०.

पदक्खिणतो आवट्टा, तिणलता अस्मिं भूमिभागस्मिं;

पथविया नाभियं [पुथुविया अयं (सी.), पठविया अयं (स्या.), पुथविया’यं (पी.)] मण्डो, इति नो सुतं मन्ते महाराज [सुतं महाराज (सी. स्या. पी.)].

७१.

सागरपरियन्ताय, मेदिनिया सब्बभूतधरणिया;

पथविया अयं मण्डो, ओरोहित्वा नमो करोहि.

७२.

ये ते भवन्ति नागा च, अभिजाता च कुञ्जरा;

एत्तावता पदेसं ते, नागा नेव मुपयन्ति.

७३.

अभिजातो नागो [अभिजातो ते नागो (सी. पी. अट्ठ.)] कामं, पेसेहि कुञ्जरं दन्तिं;

एत्तावता पदेसो [पदेसो च (स्या. क.)], सक्का [न सक्का (स्या.)] नागेन मुपगन्तुं.

७४.

तं सुत्वा राजा कालिङ्गो, वेय्यञ्जनिकवचो निसामेत्वा;

सम्पेसेसि नागं ञस्साम, मयं यथिमस्सिदं [यथा इदं (सी. स्या. पी.)] वचनं.

७५.

सम्पेसितो च रञ्ञा, नागो कोञ्चोव अभिनदित्वान;

पटिसक्कित्वा [पटिओसक्कित्वा (क.)] निसीदि, गरुंव भारं असहमानो.

७६.

कालिङ्गभारद्वाजो, नागं खीणायुकं विदित्वान;

राजानं कालिङ्गं, तरमानो अज्झभासित्थ;

अञ्ञं सङ्कम नागं, नागो खीणायुको महाराज.

७७.

तं सुत्वा कालिङ्गो, तरमानो सङ्कमी नागं;

सङ्कन्तेव रञ्ञे, नागो तत्थेव पति [पतितो (क.)] भुम्या;

वेय्यञ्जनिकवचो, यथा तथा अहु नागो.

७८.

कालिङ्गो राजा कालिङ्गं, ब्राह्मणं एतदवोच;

त्वमेव असि सम्बुद्धो, सब्बञ्ञू सब्बदस्सावी.

७९.

तं अनधिवासेन्तो कालिङ्गं [कालिङ्गो (सी. स्या. पी.)], ब्राह्मणो इदमवोच;

वेय्यञ्जनिका हि मयं, बुद्धा सब्बञ्ञुनो महाराज.

८०.

सब्बञ्ञू सब्बविदू च, बुद्धा न लक्खणेन जानन्ति;

आगमबलसा [आगमपुरिसा (पी.)] हि मयं, बुद्धा सब्बं पजानन्ति.

८१.

महयित्वा सम्बोधिं [महायित्वान सम्बोधिं (सी. पी.), पहंसित्वान सम्बोधिं (स्या.), ममायित्वान तं बोधिं (क.)], नानातुरियेहि वज्जमानेहि;

मालाविलेपनं अभिहरित्वा [मालागन्धविलेपनं आहरित्वा (सी. पी.); पाकारपरिक्खेपं कारेसि; अथ राजा पायासि (सी. स्या. पी.)] अथ राजा मनुपायासि [पाकारपरिक्खेपं कारेसि; अथ राजा पायासि (सी. स्या. पी.)].

८२.

सट्ठि वाहसहस्सानि, पुप्फानं सन्निपातयि;

पूजेसि राजा कालिङ्गो, बोधिमण्डमनुत्तरन्ति [वरुत्तमेति (सी.)].

कालिङ्गबोधिजातकं छट्ठं.

४८०. अकित्तिजातकं (७)

८३.

अकित्तिं [अकत्तिं (क.)] दिस्वा सम्मन्तं, सक्को भूतपती ब्रवि;

किं पत्थयं महाब्रह्मे, एको सम्मसि घम्मनि.

८४.

दुक्खो पुनब्भवो सक्क, सरीरस्स च भेदनं;

सम्मोहमरणं दुक्खं, तस्मा सम्मामि वासव.

८५.

एतस्मिं ते सुलपिते, पतिरूपे सुभासिते;

वरं कस्सप ते दम्मि, यं किञ्चि मनसिच्छसि.

८६.

वरं चे मे अदो सक्क, सब्बभूतानमिस्सर;

येन पुत्ते च दारे च, धनधञ्ञं पियानि च;

लद्धा नरा न [लद्धा नञ्ञानि (क.)] तप्पन्ति, सो लोभो न मयी वसे.

८७.

एतस्मिं ते सुलपिते, पतिरूपे सुभासिते;

वरं कस्सप ते दम्मि, यं किञ्चि मनसिच्छसि.

८८.

वरं चे मे अदो सक्क, सब्बभूतानमिस्सर;

खेत्तं वत्थुं हिरञ्ञञ्च, गवस्सं दासपोरिसं;

येन जातेन जीयन्ति, सो दोसो न मयी वसे.

८९.

एतस्मिं ते सुलपिते, पतिरूपे सुभासिते;

वरं कस्सप ते दम्मि, यं किञ्चि मनसिच्छसि.

९०.

वरं चे मे अदो सक्क, सब्बभूतानमिस्सर;

बालं न पस्से न सुणे, न च बालेन संवसे;

बालेनल्लाप [बालेना’लाप (?)] सल्लापं, न करे न च रोचये.

९१.

किं नु ते अकरं बालो, वद कस्सप कारणं;

केन कस्सप बालस्स, दस्सनं नाभिकङ्खसि.

९२.

अनयं नयति दुम्मेधो, अधुरायं नियुञ्जति;

दुन्नयो सेय्यसो होति, सम्मा वुत्तो पकुप्पति;

विनयं सो न जानाति, साधु तस्स अदस्सनं.

९३.

एतस्मिं ते सुलपिते, पतिरूपे सुभासिते;

वरं कस्सप ते दम्मि, यं किञ्चि मनसिच्छसि.

९४.

वरं चे मे अदो सक्क, सब्बभूतानमिस्सर;

धीरं पस्से सुणे धीरं, धीरेन सह संवसे;

धीरेनल्लापसल्लापं, तं करे तञ्च रोचये.

९५.

किं नु ते अकरं धीरो, वद कस्सप कारणं;

केन कस्सप धीरस्स, दस्सनं अभिकङ्खसि.

९६.

नयं नयति मेधावी, अधुरायं न युञ्जति;

सुनयो सेय्यसो होति, सम्मा वुत्तो न कुप्पति;

विनयं सो पजानाति, साधु तेन समागमो.

९७.

एतस्मिं ते सुलपिते, पतिरूपे सुभासिते;

वरं कस्सप ते दम्मि, यं किञ्चि मनसिच्छसि.

९८.

वरं चे मे अदो सक्क, सब्बभूतानमिस्सर;

ततो रत्या विवसाने [विवसने (सी. स्या. पी.)], सूरियुग्गमनं [सुरियस्सुग्गमनं (सी. स्या. पी.)] पति;

दिब्बा भक्खा पातुभवेय्युं, सीलवन्तो च याचका.

९९.

ददतो मे [ददतो च मे (पी.)] न खीयेथ, दत्वा नानुतपेय्यहं;

ददं चित्तं पसादेय्यं, एतं सक्क वरं वरे.

१००.

एतस्मिं ते सुलपिते, पतिरूपे सुभासिते;

वरं कस्सप ते दम्मि, यं किञ्चि मनसिच्छसि.

१०१.

वरं चे मे अदो सक्क, सब्बभूतानमिस्सर;

न मं पुन उपेय्यासि, एतं सक्क वरं वरे.

१०२.

बहूहि वतचरियाहि [वत्तचरियाहि (सी. स्या. क.)], नरा च अथ नारियो;

दस्सनं अभिकङ्खन्ति, किं नु मे दस्सने भयं.

१०३.

तं तादिसं देववण्णं [देववण्णिं (पी.)], सब्बकामसमिद्धिनं;

दिस्वा तपो पमज्जेय्य [दिस्वा तपो पमज्जेय्यं (सी. स्या. पी.), दिस्वानहं पमज्जेय्यं (चरियापिटकट्ठकथा)], एतं ते दस्सने भयन्ति.

अकित्तिजातकं सत्तमं.

४८१. तक्कारियजातकं (८)

१०४.

अहमेव दुब्भासितं भासि बालो, भेकोवरञ्ञे अहिमव्हायमानो [मव्हयानो (सी. पी.)];

तक्कारिये सोब्भमिमं [सोब्भम्हि अहं (क.)] पतामि, न किरेव साधु अतिवेलभाणी [साधूत्यतिवेलभाणी (क.)].

१०५.

पप्पोति मच्चो अतिवेलभाणी, बन्धं वधं सोकपरिद्दवञ्च;

अत्तानमेव गरहासि एत्थ, आचेर यं तं निखणन्ति सोब्भे.

१०६.

किमेवहं तुण्डिलमनुपुच्छिं, करेय्य सं [करेय्यासं (स्या.), करेय्य स (क.), भरेय्य सं (?)] भातरं काळिकायं [काळिकाय (स्या. क.)];

नग्गोवहं [नग्गोच’हं (?)] वत्थयुगञ्च जीनो, अयम्पि अत्थो बहुतादिसोव.

१०७.

यो युज्झमानानमयुज्झमानो [युज्झमानेन अयुज्झमानो (क.)], मेण्डन्तरं अच्चुपती कुलिङ्गो;

सो पिंसितो मेण्डसिरेहि तत्थ, अयम्पि अत्थो बहुतादिसोव.

१०८.

चतुरो जना पोत्थकमग्गहेसुं, एकञ्च पोसं अनुरक्खमाना;

सब्बेव ते भिन्नसिरा सयिंसु, अयम्पि अत्थो बहुतादिसोव.

१०९.

अजा यथा वेळुगुम्बस्मिं बद्धा [बन्धं (स्या. क.)], अवक्खिपन्ती असिमज्झगच्छि;

तेनेव तस्सा गलकावकन्तं [गलया विकन्तुं (क.), गलकं विकन्ता (स्या.)], अयम्पि अत्थो बहुतादिसोव.

११०.

इमे न देवा न गन्धब्बपुत्ता, मिगा इमे अत्थवसं गता मे [अत्थवसाभता इमे (सी. स्या. पी.)];

एकञ्च नं सायमासे पचन्तु, एकं पुनप्पातरासे [एकञ्च नं पातरासे (क. सी. पी.)] पचन्तु.

१११.

सतं सहस्सानि दुभासितानि, कलम्पि नाग्घन्ति सुभासितस्स;

दुब्भासितं सङ्कमानो किलेसो [किलिस्सति (?)], तस्मा तुण्ही किम्पुरिसा [किंपुरिसो (सी. स्या.)] न बाल्या.

११२.

या मेसा ब्याहासि [ब्याकासि (सी. स्या. पी.)] पमुञ्चथेतं, गिरिञ्च नं [गिरिं वरं (क.)] हिमवन्तं नयन्तु;

इमञ्च खो देन्तु महानसाय, पातोव नं पातरासे पचन्तु.

११३.

पज्जुन्ननाथा पसवो, पसुनाथा अयं पजा;

त्वं नाथोसि [त्वं-नाथो’स्मि (सी. स्या. पी.)] महाराज, नाथोहं भरियाय मे [अम्ह-नाथा मम भरिया (क. सी. स्या.)];

द्विन्नमञ्ञतरं ञत्वा, मुत्तो गच्छेय्य पब्बतं.

११४.

न वे निन्दा सुपरिवज्जयेथ [सुपरिवज्जयाथ (स्या.)], नाना जना सेवितब्बा जनिन्द;

येनेव एको लभते पसंसं, तेनेव अञ्ञो लभते निन्दितारं.

११५.

सब्बो लोको परिचित्तो अतिचित्तो [परचित्तेन अतिचित्तो (सी. स्या.), परचित्तेन अचित्तो (सी. अट्ठ.)], सब्बो लोको चित्तवा सम्हि चित्ते;

पच्चेकचित्ता पुथु सब्बसत्ता, कस्सीध चित्तस्स वसे न वत्ते.

११६.

तुण्ही अहू किम्पुरिसो सभरियो [अभाणी (क.)], यो दानि ब्याहासि भयस्स भीतो;

सो दानि मुत्तो सुखितो अरोगो, वाचाकिरेवत्तवती नरानन्ति.

तक्कारियजातकं अट्ठमं.

४८२. रुरुमिगराजजातकं (९)

११७.

तस्स [कस्स (सी. पी.)] गामवरं दम्मि, नारियो च अलङ्कता;

यो [को (सी. स्या. पी.)] मेतं मिगमक्खाति [मक्खासि (स्या. क.)], मिगानं मिगमुत्तमं.

११८.

मय्हं गामवरं देहि, नारियो च अलङ्कता;

अहं ते मिगमक्खिस्सं, मिगानं मिगमुत्तमं.

११९.

एतस्मिं वनसण्डस्मिं, अम्बा साला च पुप्फिता;

इन्दगोपकसञ्छन्ना , एत्थेसो तिट्ठते मिगो.

१२०.

धनुं अद्वेज्झं [अदेज्झं (सी. पी.), सरज्जं (क.)] कत्वान, उसुं सन्नय्हुपागमि [सन्धायुपागमि (सी. पी.)];

मिगो च दिस्वा राजानं, दूरतो अज्झभासथ.

१२१.

आगमेहि महाराज, मा मं विज्झि रथेसभ;

को नु ते इदमक्खासि, एत्थेसो तिट्ठते मिगो.

१२२.

एस पापचरो पोसो, सम्म तिट्ठति आरका;

सोयं [सो हि (सी. स्या. पी.)] मे इदमक्खासि, एत्थेसो तिट्ठते मिगो.

१२३.

सच्चं किरेव माहंसु, नरा एकच्चिया इध;

कट्ठं निप्लवितं सेय्यो, न त्वेवेकच्चि यो नरो.

१२४.

किं नु रुरु गरहसि मिगानं, किं पक्खीनं किं पन मानुसानं;

भयञ्हि मं विन्दतिनप्परूपं, सुत्वान तं मानुसिं भासमानं.

१२५.

यमुद्धरिं वाहने वुय्हमानं, महोदके सलिले सीघसोते;

ततोनिदानं भयमागतं मम, दुक्खो हवे राज असब्भि सङ्गमो.

१२६.

सोहं चतुप्पत्तमिमं विहङ्गमं, तनुच्छिदं हदये ओस्सजामि;

हनामि तं मित्तदुब्भिं अकिच्चकारिं [हनामि मित्तद्दु’मकिच्चकारिं (सी. पी.)], यो तादिसं कम्मकतं न जाने.

१२७.

धीरस्स बालस्स हवे जनिन्द, सन्तो वधं नप्पसंसन्ति जातु;

कामं घरं गच्छतु पापधम्मो, यञ्चस्स भट्ठं तदेतस्स देहि;

अहञ्च ते कामकरो भवामि.

१२८.

अद्धा रुरु अञ्ञतरो सतं सो [सतं’से (सी.)], यो दुब्भतो [दुब्भिनो (स्या.), दूभतो (पी.)] मानुसस्स न दुब्भि;

कामं घरं गच्छतु पापधम्मो, यञ्चस्स भट्ठं तदेतस्स दम्मि;

अहञ्च ते कामचारं ददामि.

१२९.

सुविजानं सिङ्गालानं, सकुणानञ्चवस्सितं;

मनुस्सवस्सितं राज, दुब्बिजानतरं ततो.

१३०.

अपि चे मञ्ञती पोसो, ञाति मित्तो सखाति वा;

यो पुब्बे सुमनो हुत्वा, पच्छा सम्पज्जते दिसो.

१३१.

समागता जानपदा, नेगमा च समागता;

मिगा सस्सानि खादन्ति, तं देवो पटिसेधतु.

१३२.

कामं जनपदो मासि, रट्ठञ्चापि विनस्सतु;

न त्वेवाहं रुरुं दुब्भे, दत्वा अभयदक्खिणं.

१३३.

मा मे जनपदो आसि [मा मं जनपदो अहु (स्या.)], रट्ठञ्चापि विनस्सतु;

न त्वेवाहं [न त्वेव (क. सी. क.)] मिगराजस्स, वरं दत्वा मुसा भणेति.

रुरुमिगराजजातकं नवमं.

४८३. सरभमिगजातकं (१०)

१३४.

आसीसेथेव [आसिंसेथेव (सी. स्या. पी.)] पुरिसो, न निब्बिन्देय्य पण्डितो;

पस्सामि वोहं अत्तानं, यथा इच्छिं तथा अहु.

१३५.

आसीसेथेव पुरिसो, न निब्बिन्देय्य पण्डितो;

पस्सामि वोहं अत्तानं, उदका थलमुब्भतं.

१३६.

वायमेथेव पुरिसो, न निब्बिन्देय्य पण्डितो;

पस्सामि वोहं अत्तानं, यथा इच्छिं तथा अहु.

१३७.

वायमेथेव पुरिसो, न निब्बिन्देय्य पण्डितो;

पस्सामि वोहं अत्तानं, उदका थलमुब्भतं.

१३८.

दुक्खूपनीतोपि नरो सपञ्ञो, आसं न छिन्देय्य सुखागमाय;

बहू हि फस्सा अहिता हिता च, अवितक्किता मच्चमुपब्बजन्ति [मच्चुमुपब्बजन्ति (क. सी. पी.), मच्चुमुपपज्जन्ति (स्या. क.) एत्थ ‘‘अवितक्कितापि फस्सो मच्चं जनं उपगच्छन्ती’’ति अत्थो].

१३९.

अचिन्तितम्पि भवति, चिन्तितम्पि विनस्सति;

न हि चिन्तामया भोगा, इत्थिया पुरिसस्स वा.

१४०.

सरभं गिरिदुग्गस्मिं, यं त्वं अनुसरी पुरे;

अलीनचित्तस्स तुवं, विक्कन्तमनुजीवसि [तव, विक्कन्तं जीवितं लभि (क.)].

१४१.

यो तं विदुग्गा नरका समुद्धरि, सिलाय योग्गं सरभो करित्वा;

दुक्खूपनीतं मच्चुमुखा पमोचयि, अलीनचित्तं तं मिगं [तमेव (स्या. क.)] वदेसि.

१४२.

किं त्वं नु [तुवन्नु (सी. पी.)] तत्थेव तदा अहोसि, उदाहु ते कोचि नं [तं (क.)] एतदक्खा;

विवट्टच्छद्दो नुसि सब्बदस्सी, ञाणं नु ते ब्राह्मण भिंसरूपं.

१४३.

न चेवहं तत्थ तदा अहोसिं, न चापि मे कोचि नं [तं (क.)] एतदक्खा;

गाथापदानञ्च सुभासितानं, अत्थं तदानेन्ति जनिन्द धीरा.

१४४.

आदाय पत्तिं [पत्तं (स्या.), पट्टिं (क.)] परविरियघातिं, चापे सरं किं विचिकिच्छसे तुवं;

नुन्नो [नुण्णो (क. सी. स्या.), तुण्णो (क.)] सरो सरभं हन्तु खिप्पं, अन्नञ्हि एतं वरपञ्ञ रञ्ञो.

१४५.

अद्धा पजानामि अहम्पि एतं, अन्नं मिगो ब्राह्मण खत्तियस्स;

पुब्बे कतञ्च [पुब्बे च कतं (क.)] अपचायमानो, तस्मा मिगं सरभं नो हनामि.

१४६.

नेसो मिगो महाराज, असुरेसो दिसम्पति;

एतं हन्त्वा मनुस्सिन्द, भवस्सु अमराधिपो.

१४७.

सचे च राजा [राज (सी. स्या. पी.)] विचिकिच्छसे तुवं, हन्तुं मिगं सरभं सहायकं [सहायकं मे (सी. पी.)];

सपुत्तदारो नरवीरसेट्ठ [नरविरियसेट्ठ (सी. पी.)], गन्त्वा [गन्ता (सी. पी. अट्ठ.)] तुवं वेतरणिं यमस्स.

१४८.

कामं अहं जानपदा च सब्बे, पुत्ता च दारा च सहायसङ्घा;

गच्छेमु तं वेतरणिं यमस्स, न त्वेव हञ्ञो मम पाणदो यो [पाणद’स्स (सी. स्या. पी.)].

१४९.

अयं मिगो किच्छगतस्स मय्हं, एकस्स कत्ता विवनस्मि घोरे;

तं तादिसं पुब्बकिच्चं सरन्तो, जानं महाब्रह्मे कथं हनेय्यं.

१५०.

मित्ताभिराधी चिरमेव जीव, रज्जं इमं धम्मगुणे [रज्जम्पिमं चस्स गणे (क.)] पसास;

नारीगणेहि परिचारियन्तो, मोदस्सु रट्ठे तिदिवेव वासवो.

१५१.

अक्कोधनो निच्चपसन्नचित्तो, सब्बातिथी याचयोगो भवित्वा [पाहुनके करित्वा (स्या.), याचयोगो विदित्वा (क.)];

दत्वा च भुत्वा च यथानुभावं, अनिन्दितो सग्गमुपेहि ठानन्ति.

सरभमिगजातकं दसमं.

तेरसकनिपातं निट्ठितं.

तस्सुद्दानं –

वरअम्ब कुठारि सहंसवरो, अथरञ्ञस्मिं दूतकपञ्चमको;

अथ बोधि अकित्ति सुतक्करिना, अथ रुरुमिगेनपरो सरभोति.