📜

१४. पकिण्णकनिपातो

४८४. सालिकेदारजातकं (१)

.

सम्पन्नं सालिकेदारं, सुवा भुञ्जन्ति कोसिय;

पटिवेदेमि ते ब्रह्मे, न ने [ते (सी. स्या.), नं (सी. स्या. पी. अट्ठ.), तं (क. अट्ठ.)] वारेतुमुस्सहे.

.

एको च तत्थ सकुणो, यो नेसं [तेसं (सी. अट्ठ.)] सब्बसुन्दरो;

भुत्वा सालिं यथाकामं, तुण्डेनादाय गच्छति.

.

ओड्डेन्तु [उज्झुन्तु (स्या. क.) अङ्गुत्तरनिकाये पस्सितब्बं] वाळपासानि, यथा वज्झेथ सो दिजो;

जीवञ्च नं गहेत्वान, आनयेहि [आनयेथ (सी. पी.)] ममन्तिके.

.

एते भुत्वा पिवित्वा च [भुत्वा च पित्वा च (पी.)], पक्कमन्ति विहङ्गमा;

एको बद्धोस्मि पासेन, किं पापं पकतं मया.

.

उदरं नून अञ्ञेसं, सुव अच्चोदरं तव;

भुत्वा सालिं यथाकामं, तुण्डेनादाय गच्छसि.

.

कोट्ठं नु तत्थ पूरेसि, सुव वेरं नु ते मया;

पुट्ठो मे सम्म अक्खाहि, कुहिं सालिं निदाहसि [निधीयसि (पी.)].

.

न मे वेरं तया सद्धिं, कोट्ठो मय्हं न विज्जति;

इणं मुञ्चामिणं दम्मि, सम्पत्तो कोटसिम्बलिं;

निधिम्पि तत्थ निदहामि, एवं जानाहि कोसिय.

.

कीदिसं ते इणदानं, इणमोक्खो च कीदिसो;

निधिनिधानमक्खाहि , अथ पासा पमोक्खसि.

.

अजातपक्खा तरुणा, पुत्तका मय्ह कोसिय;

ते मं भता भरिस्सन्ति, तस्मा तेसं इणं ददे.

१०.

माता पिता च मे वुद्धा, जिण्णका गतयोब्बना;

तेसं तुण्डेन हातून, मुञ्चे पुब्बकतं [पुब्बे कतं (सी.)] इणं.

११.

अञ्ञेपि तत्थ सकुणा, खीणपक्खा सुदुब्बला;

तेसं पुञ्ञत्थिको दम्मि, तं निधिं आहु पण्डिता.

१२.

ईदिसं [एदिसं (सी. पी.)] मे इणदानं, इणमोक्खो च ईदिसो;

निधिनिधानमक्खामि [निधिं निधानं अक्खातं (सी. पी.)], एवं जानाहि कोसिय.

१३.

भद्दको वतयं पक्खी, दिजो परमधम्मिको;

एकच्चेसु मनुस्सेसु, अयं धम्मो न विज्जति.

१४.

भुञ्ज सालिं यथाकामं, सह सब्बेहि ञातिभि;

पुनापि सुव पस्सेमु, पियं मे तव दस्सनं.

१५.

भुत्तञ्च पीतञ्च तवस्समम्हि [तवस्सब्यम्हि (क.)], रत्तिञ्च [रती च (सी. पी.)] नो कोसिय ते सकासे;

निक्खित्तदण्डेसु ददाहि दानं, जिण्णे च मातापितरो भरस्सु.

१६.

लक्खी वत मे उदपादि अज्ज, यो अद्दसासिं पवरं [योहं अदस्सं परमं (स्या. क.)] दिजानं;

सुवस्स सुत्वान सुभासितानि, काहामि पुञ्ञानि अनप्पकानि.

१७.

सो कोसियो अत्तमनो उदग्गो, अन्नञ्च पानञ्चभिसङ्खरित्वा [अन्नञ्च पानं अभिसंहरित्वा (क.)];

अन्नेन पानेन पसन्नचित्तो, सन्तप्पयि समणब्राह्मणे चाति.

सालिकेदारजातकं [केदारजातकं (क.)] पठमं.

४८५. चन्दकिन्नरीजातकं (२)

१८.

उपनीयतिदं मञ्ञे, चन्दे [लोहितमदेन मज्जामि; विजहामि जीवितं पाणा, (सी. पी. अट्ठ.)] लोहितमद्दने;

अज्ज जहामि जीवितं, पाणा [लोहितमदेन मज्जामि; विजहामि जीवितं पाणा, (सी. पी. अट्ठ.)] मे चन्दे निरुज्झन्ति.

१९.

ओसीदि [ओसधि (सी. स्या. पी.), ओसट्ठि (क.), ओसति (अभिनवटीका), ओसीदति (?)] मे दुक्खं [दुक्खं मे (सी. पी.)] हदयं, मे डय्हते नितम्मामि;

तव चन्दिया सोचन्तिया, न नं अञ्ञेहि सोकेहि.

२०.

तिणमिव वनमिव मिलायामि [मिलयामि (सी.), मिय्यामि (सी. पी. अट्ठ.)], नदी अपरिपुण्णाव [अपरिपुण्णियाव (सी. पी.)] सुस्सामि;

तव चन्दिया सोचन्तिया, न नं अञ्ञेहि सोकेहि.

२१.

वस्समिव सरे पादे [वस्संव सरे पादे (सी.), वस्संव सरे पब्बतपादे (पी.)], इमानि अस्सूनि वत्तरे मय्हं;

तव चन्दिया सोचन्तिया, न नं अञ्ञेहि सोकेहि.

२२.

पापो खोसि [पापोसि खो (सी.), पापो खो (स्या. पी.)] राजपुत्त, यो मे इच्छितं [इच्छित (सी. स्या. पी.)] पतिं वराकिया;

विज्झसि वनमूलस्मिं, सोयं विद्धो छमा सेति.

२३.

इमं मय्हं हदयसोकं, पटिमुञ्चतु राजपुत्त तव माता;

यो मय्हं हदयसोको, किम्पुरिसं अवेक्खमानाय.

२४.

इमं मय्हं हदयसोकं, पटिमुञ्चतु राजपुत्त तव जाया;

यो मय्हं हदयसोको, किम्पुरिसं अवेक्खमानाय.

२५.

मा च पुत्तं [पुत्ते (सी. पी.)] मा च पतिं, अद्दक्खि राजपुत्त तव माता;

यो किम्पुरिसं अवधि, अदूसकं मय्ह कामा हि [मय्हं कामा (क.)].

२६.

मा च पुत्तं मा च पतिं, अद्दक्खि राजपुत्त तव जाया;

यो किम्पुरिसं अवधि, अदूसकं मय्ह कामा हि.

२७.

मा त्वं चन्दे रोदि, मा सोचि वनतिमिरमत्तक्खि;

मम त्वं हेहिसि भरिया, राजकुले पूजिता नारीभि [नारी (सी. पी.)].

२८.

अपि नूनहं मरिस्सं, नाहं [न च पनाहं (सी. पी.)] राजपुत्त तव हेस्सं;

यो किम्पुरिसं अवधि, अदूसकं मय्ह कामा हि.

२९.

अपि भीरुके अपि जीवितुकामिके, किम्पुरिसि गच्छ हिमवन्तं;

तालीसतगरभोजना, अञ्ञे [तालिस्सतगरभोजने, अरञ्ञे (सी. पी.)] तं मिगा रमिस्सन्ति.

३०.

ते पब्बता ता च कन्दरा, [ता च गिरिगुहायो (सी. स्या. पी.)] ता च गिरिगुहायो तथेव तिट्ठन्ति [ता च गिरिगुहायो (सी. स्या. पी.)];

तत्थेव [तत्थ (सी. स्या. पी.)] तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.

३१.

ते पण्णसन्थता रमणीया, वाळमिगेहि अनुचिण्णा;

तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं [कासं (सी. स्या. पी.)].

३२.

ते पुप्फसन्थता रमणीया, वाळमिगेहि अनुचिण्णा;

तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.

३३.

अच्छा सवन्ति गिरिवन [गिरिवर (सी. पी.)] नदियो, कुसुमाभिकिण्णसोतायो;

तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.

३४.

नीलानि हिमवतो पब्बतस्स, कूटानि दस्सनीयानि [दस्सनेय्यानि (सी. पी.)];

तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.

३५.

पीतानि हिमवतो पब्बतस्स, कूटानि दस्सनीयानि;

तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.

३६.

तम्बानि हिमवतो पब्बतस्स, कूटानि दस्सनीयानि;

तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.

३७.

तुङ्गानि हिमवतो पब्बतस्स, कूटानि दस्सनीयानि;

तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.

३८.

सेतानि हिमवतो पब्बतस्स, कूटानि दस्सनीयानि;

तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.

३९.

चित्रानि हिमवतो पब्बतस्स, कूटानि दस्सनीयानि;

तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.

४०.

यक्खगणसेविते गन्धमादने, ओसधेभि सञ्छन्ने;

तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.

४१.

किम्पुरिससेविते गन्धमादने, ओसधेभि सञ्छन्ने;

तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.

४२.

वन्दे ते अयिरब्रह्मे [अय्यिरे ब्रह्मे (क.)], यो मे इच्छितं पतिं वराकिया;

अमतेन अभिसिञ्चि, समागतास्मि पियतमेन.

४३.

विचराम दानि गिरिवन [गिरिवर (सी. पी.)] नदियो, कुसुमाभिकिण्णसोतायो;

नानादुमवसनायो [सेवनायो (पी.)], पियंवदा अञ्ञमञ्ञस्साति.

चन्दकिन्नरीजातकं [चन्दकिन्नरजातकं (सी. स्या. पी.)] दुतियं.

४८६. महाउक्कुसजातकं (३)

४४.

उक्का चिलाचा [मिलाचा (सी. स्या. पी.)] बन्धन्ति दीपे [बन्धन्ति लुद्दा, दीपे (क.)], पजा ममं खादितुं पत्थयन्ति;

मित्तं सहायञ्च वदेहि सेनक, आचिक्ख ञातिब्यसनं दिजानं.

४५.

दिजो दिजानं पवरोसि पक्खिम [पक्खि (सी. पी.), पक्खि च (स्या.)], उक्कुसराज सरणं तं उपेम [उपेमि (सी. स्या. पी.)];

पजा ममं खादितुं पत्थयन्ति, लुद्दा चिलाचा [मिलाचा (सी. स्या. पी.)] भव मे सुखाय.

४६.

मित्तं सहायञ्च करोन्ति पण्डिता, काले अकाले सुखमेसमाना [मासयाना (पी.)];

करोमि ते सेनक एतमत्थं, अरियो हि अरियस्स करोति किच्चं.

४७.

यं होति किच्चं अनुकम्पकेन, अरियस्स अरियेन कतं तयीदं [तव यिदं (सी. पी.)];

अत्तानुरक्खी भव मा अदय्हि [अडय्ह (सी. पी.)], लच्छाम पुत्ते तयि जीवमाने.

४८.

तवेव [तमेव (स्या. क.)] रक्खावरणं करोन्तो, सरीरभेदापि न सन्तसामि;

करोन्ति हेके [हेते (क. सी. स्या. पी.)] सखीनं सखारो, पाणं चजन्ता [चजन्ति (सी. पी.)] सतमेस [सतानेस (पी.)] धम्मो.

४९.

सुदुक्करं कम्ममकासि [मका (सी. पी.)], अण्डजायं विहङ्गमो;

अत्थाय कुररो पुत्ते, अड्ढरत्ते अनागते.

५०.

चुतापि हेके [एके (सी. पी.)] खलिता सकम्मुना, मित्तानुकम्पाय पतिट्ठहन्ति;

पुत्ता ममट्टा गतिमागतोस्मि, अत्थं चरेथो [चरेथ (सी. स्या. पी.)] मम वारिचर [वारिछन्न (सी. पी.)].

५१.

धनेन धञ्ञेन च अत्तना च, मित्तं सहायञ्च करोन्ति पण्डिता;

करोमि ते सेनक एतमत्थं, अरियो हि अरियस्स करोति किच्चं.

५२.

अप्पोस्सुक्को तात तुवं निसीद, पुत्तो पितु चरति अत्थचरियं;

अहं चरिस्सामि तवेतमत्थं, सेनस्स पुत्ते परितायमानो.

५३.

अद्धा हि तात सतमेस धम्मो, पुत्तो पितु यं चरे [पितुनं चरे (क.), पितु यञ्चरेथ (सी. पी.)] अत्थचरियं;

अप्पेव मं दिस्वान पवड्ढकायं, सेनस्स पुत्ता न विहेठयेय्युं.

५४.

पसू मनुस्सा मिगवीरसेट्ठ [मिगविरियसेट्ठ (सी. पी.)], भयट्टिता [भयद्दिता (सी. पी.)] सेट्ठमुपब्बजन्ति;

पुत्ता ममट्टा गतिमागतोस्मि, त्वं नोसि राजा भव मे सुखाय.

५५.

करोमि ते सेनक एतमत्थं, आयामि ते तं दिसतं वधाय;

कथञ्हि विञ्ञू पहु सम्पजानो, न वायमे अत्तजनस्स गुत्तिया.

५६.

मित्तञ्च कयिराथ सुहदयञ्च [सुहद्दयञ्च (सी.), सखाघरञ्च (पी.)], अयिरञ्च कयिराथ सुखागमाय;

निवत्थकोचोव [कोजोव (सी. पी.)] सरेभिहन्त्वा, मोदाम पुत्तेहि समङ्गिभूता.

५७.

सकमित्तस्स कम्मेन, सहायस्सापलायिनो;

कूजन्तमुपकूजन्ति , लोमसा हदयङ्गमं.

५८.

मित्तं सहायं अधिगम्म पण्डितो, सो भुञ्जती पुत्त पसुं धनं वा;

अहञ्च पुत्ता च पती च मय्हं, मित्तानुकम्पाय समङ्गिभूता.

५९.

राजवता सूरवता च अत्थो, सम्पन्नसखिस्स भवन्ति हेते;

सो मित्तवा यसवा उग्गतत्तो, अस्मिंधलोके [अस्मिञ्च लोके (सी. स्या. पी.)] मोदति कामकामी.

६०.

करणीयानि मित्तानि, दलिद्देनापि सेनक;

पस्स मित्तानुकम्पाय, समग्गम्हा सञातके [सञातका (?)].

६१.

सूरेन बलवन्तेन, यो मित्ते [मेत्ते (सी.), मित्तं (स्या.)] कुरुते दिजो;

एवं सो सुखितो होति, यथाहं त्वञ्च सेनकाति.

महाउक्कुसजातकं ततियं.

४८७. उद्दालकजातकं (४)

६२.

खराजिना जटिला पङ्कदन्ता, दुम्मक्खरूपा [दुम्मुधरूपा (सी. पी. क.)] ये मन्तं जप्पन्ति [येमे जपन्ति (सी. पी.), ये’मे जप्पन्ति मन्ते (जा. १.६.१०)];

कच्चिन्नु ते मानुसके पयोगे, इदं विदू परिमुत्ता अपाया.

६३.

पापानि कम्मानि करेथ [करेय्य (स्या.), कत्वान (जा. १.६.११)] राज, बहुस्सुतो चे न चरेय्य धम्मं;

सहस्सवेदोपि न तं पटिच्च, दुक्खा पमुच्चे [पमुञ्चे (स्या.)] चरणं अपत्वा.

६४.

सहस्सवेदोपि न तं पटिच्च, दुक्खा पमुच्चे चरणं अपत्वा;

मञ्ञामि वेदा अफला भवन्ति, ससंयमं चरणञ्ञेव सच्चं.

६५.

न हेव वेदा अफला भवन्ति, ससंयमं चरणञ्ञेव सच्चं;

कित्तिञ्हि [कित्तिञ्च (स्या.)] पप्पोति अधिच्च वेदे, सन्तिं पुणाति [पुनोति (सी. अट्ठ.), पुणेति (स्या. जा. १.६.१३), पुनेति (पी.)] चरणेन दन्तो.

६६.

भच्चा माता पिता बन्धू, येन जातो सयेव सो;

उद्दालको अहं भोतो [भोति (क.)], सोत्तियाकुलवंसको [वंसतो (क.)].

६७.

कथं भो ब्राह्मणो होति, कथं भवति केवली;

कथञ्च परिनिब्बानं, धम्मट्ठो किन्ति वुच्चति.

६८.

निरंकत्वा अग्गिमादाय ब्राह्मणो, आपो सिञ्चं यजं उस्सेति यूपं;

एवंकरो ब्राह्मणो होति खेमी, धम्मे ठितं तेन अमापयिंसु.

६९.

सुद्धि सेचनेनत्थि, नापि केवली ब्राह्मणो;

न खन्ती नापि सोरच्चं, नापि सो परिनिब्बुतो.

७०.

कथं सो [भो (स्या. क.)] ब्राह्मणो होति, कथं भवति केवली;

कथञ्च परिनिब्बानं, धम्मट्ठो किन्ति वुच्चति.

७१.

अखेत्तबन्धू अममो निरासो, निल्लोभपापो भवलोभखीणो;

एवंकरो ब्राह्मणो होति खेमी, धम्मे ठितं तेन अमापयिंसु.

७२.

खत्तिया ब्राह्मणा वेस्सा, सुद्दा चण्डालपुक्कुसा;

सब्बेव सोरता दन्ता, सब्बेव परिनिब्बुता;

सब्बेसं सीतिभूतानं, अत्थि सेय्योथ [सेय्योव (सी. पी.)] पापियो.

७३.

खत्तिया ब्राह्मणा वेस्सा, सुद्दा चण्डालपुक्कुसा;

सब्बेव सोरता दन्ता, सब्बेव परिनिब्बुता;

सब्बेसं सीतिभूतानं, नत्थि सेय्योथ पापियो.

७४.

खत्तिया ब्राह्मणा वेस्सा, सुद्दा चण्डालपुक्कुसा;

सब्बेव सोरता दन्ता, सब्बेव परिनिब्बुता.

७५.

सब्बेसं सीतिभूतानं, नत्थि सेय्योथ पापियो;

पनत्थं [पसत्थं (स्या.), पसट्ठं (क.)] चरसि ब्रह्मञ्ञं, सोत्तियाकुलवंसतं.

७६.

नानारत्तेहि वत्थेहि, विमानं भवति छादितं;

न तेसं छाया वत्थानं, सो रागो अनुपज्जथ.

७७.

एवमेव [एवमेवं (पी.)] मनुस्सेसु, यदा सुज्झन्ति माणवा;

ते सजातिं पमुञ्चन्ति [न तेसं जातिं पुच्छन्ति (सी. स्या. पी.), न तेसं जाति सुज्झति (क.)], धम्ममञ्ञाय सुब्बताति.

उद्दालकजातकं चतुत्थं.

४८८. भिसजातकं (५)

७८.

अस्सं गवं रजतं जातरूपं, भरियञ्च सो इध लभतं मनापं;

पुत्तेहि दारेहि समङ्गि होतु, भिसानि ते ब्राह्मण यो अहासि.

७९.

मालञ्च सो कासिकचन्दनञ्च, धारेतु पुत्तस्स बहू भवन्तु;

कामेसु तिब्बं कुरुतं अपेक्खं, भिसानि ते ब्राह्मण यो अहासि.

८०.

पहूतधञ्ञो कसिमा यसस्सी, पुत्ते गिही धनिमा सब्बकामे;

वयं अपस्सं घरमावसातु, भिसानि ते ब्राह्मण यो अहासि.

८१.

सो खत्तियो होतु पसय्हकारी, राजाभिराजा [राजाधिराजा (स्या. क.)] बलवा यसस्सी;

चातुरन्तं महिमावसातु, भिसानि ते ब्राह्मण यो अहासि.

८२.

सो ब्राह्मणो होतु अवीतरागो, मुहुत्तनक्खत्तपथेसु युत्तो;

पूजेतु नं रट्ठपती यसस्सी, भिसानि ते ब्राह्मण यो अहासि.

८३.

अज्झायकं सब्बसमन्तवेदं [सब्बसमत्तवेदं (सी.), सब्बसमत्तवेदनं (पी.)], तपस्सीनं मञ्ञतु सब्बलोको;

पूजेन्तु नं जानपदा समेच्च, भिसानि ते ब्राह्मण यो अहासि.

८४.

चतुस्सदं गामवरं समिद्धं, दिन्नञ्हि सो भुञ्जतु वासवेन;

अवीतरागो मरणं उपेतु, भिसानि ते ब्राह्मण यो अहासि.

८५.

सो गामणी होतु सहायमज्झे, नच्चेहि गीतेहि पमोदमानो;

सो राजतो ब्यसन मालत्थ [मा राजतो व्यसन’मलत्थ (सी. स्या. पी.)] किञ्चि, भिसानि ते ब्राह्मण यो अहासि.

८६.

यं एकराजा पथविं विजेत्वा, इत्थीसहस्सान [इत्थीसहस्सस्स (सी. पी.)] ठपेतु अग्गं;

सीमन्तिनीनं पवरा भवातु, भिसानि ते ब्राह्मण या अहासि.

८७.

इसीनञ्हि सा सब्बसमागतानं, भुञ्जेय्य सादुं अविकम्पमाना;

चरातु लाभेन विकत्थमाना, भिसानि ते ब्राह्मण या अहासि.

८८.

आवासिको होतु महाविहारे, नवकम्मिको होतु गजङ्गलायं [कजङ्गलायं (सी. स्या. पी.)];

आलोकसन्धिं दिवसं [दिवसा (सी. स्या. पी.)] करोतु, भिसानि ते ब्राह्मण यो अहासि.

८९.

सो बज्झतू पाससतेहि छब्भि [छम्हि (सी. पी.), छस्सु (?)], रम्मा वना निय्यतु राजधानिं [राजठानिं (क.)];

तुत्तेहि सो हञ्ञतु पाचनेहि, भिसानि ते ब्राह्मण यो अहासि.

९०.

अलक्कमाली तिपुकण्णविद्धो, लट्ठीहतो सप्पमुखं उपेतु;

सकच्छबन्धो [सक्कच्चबद्धो (सी. पी.), संकच्चबन्धो (निय्य)] विसिखं चरातु, भिसानि ते ब्राह्मण यो अहासि.

९१.

यो वे अनट्ठंव [अनट्ठं (सी. स्या. पी.)] नट्ठन्ति चाह, कामेव सो लभतं भुञ्जतञ्च [लभतु भुञ्जतु च (स्या.)];

अगारमज्झे मरणं उपेतु, यो वा भोन्तो सङ्कति कञ्चिदेव [किञ्चिदेव (क.)].

९२.

यदेसमाना विचरन्ति लोके, इट्ठञ्च कन्तञ्च बहूनमेतं;

पियं मनुञ्ञं चिध जीवलोके, कस्मा इसयो नप्पसंसन्ति कामे.

९३.

कामेसु वे हञ्ञरे बज्झरे च, कामेसु दुक्खञ्च भयञ्च जातं;

कामेसु भूताधिपती पमत्ता, पापानि कम्मानि करोन्ति मोहा.

९४.

ते पापधम्मा पसवेत्व पापं, कायस्स भेदा निरयं वजन्ति;

आदीनवं कामगुणेसु दिस्वा, तस्मा इसयो नप्पसंसन्ति कामे.

९५.

वीमंसमानो इसिनो भिसानि, तीरे गहेत्वान थले निधेसिं;

सुद्धा अपापा इसयो वसन्ति, एतानि ते ब्रह्मचारी भिसानि.

९६.

ते नटा नो पन कीळनेय्या, न बन्धवा नो पन ते सहाया;

किस्मिं वुपत्थम्भ सहस्सनेत्त, इसीहि त्वं कीळसि देवराज.

९७.

आचरियो मेसि पिता च मय्हं, एसा पतिट्ठा खलितस्स ब्रह्मे;

एकापराधं खम भूरिपञ्ञ, न पण्डिता कोधबला भवन्ति.

९८.

सुवासितं इसिनं एकरत्तं, यं वासवं भूतपतिद्दसाम;

सब्बेव भोन्तो सुमना भवन्तु, यं ब्राह्मणो पच्चुपादी भिसानि.

९९.

अहञ्च सारिपुत्तो च, मोग्गल्लानो च कस्सपो;

अनुरुद्धो पुण्णो आनन्दो, तदासुं सत्त भातरो.

१००.

भगिनी उप्पलवण्णा च, दासी खुज्जुत्तरा तदा;

चित्तो गहपति दासो, यक्खो सातागिरो तदा.

१०१.

पालिलेय्यो [पारिलेय्यो (सी. पी.)] तदा नागो, मधुदो [मधुवा (सी. पी.)] सेट्ठवानरो;

काळुदायी तदा सक्को, एवं धारेथ जातकन्ति.

भिसजातकं पञ्चमं.

४८९. सुरुचिजातकं (६)

१०२.

महेसी सुरुचिनो [रुचिनो (सी. स्या. पी.)] भरिया, आनीता पठमं अहं;

दस वस्ससहस्सानि, यं मं सुरुचिमानयि.

१०३.

साहं ब्राह्मण राजानं, वेदेहं मिथिलग्गहं;

नाभिजानामि कायेन, वाचाय उद चेतसा;

सुरुचिं अतिमञ्ञित्थ [अतिमञ्ञित्थो (सी. पी.), अतिमञ्ञिता (?)], आवि [आविं (सी. पी.)] वा यदि वा रहो.

१०४.

एतेन सच्चवज्जेन, पुत्तो उप्पज्जतं इसे;

मुसा मे भणमानाय, मुद्धा फलतु सत्तधा.

१०५.

भत्तु मम सस्सु माता, पिता चापि च सस्सुरो;

ते मं ब्रह्मे विनेतारो, याव अट्ठंसु जीवितं.

१०६.

साहं अहिंसारतिनी, कामसा [कामसो (सी.)] धम्मचारिनी [धम्मचारिणी (सी.)];

सक्कच्चं ते उपट्ठासिं, रत्तिन्दिवमतन्दिता.

१०७.

एतेन सच्चवज्जेन, पुत्तो उप्पज्जतं इसे;

मुसा मे भणमानाय, मुद्धा फलतु सत्तधा.

१०८.

सोळसित्थिसहस्सानि, सहभरियानि ब्राह्मण;

तासु इस्सा वा कोधो वा, नाहु मय्हं कुदाचनं.

१०९.

हितेन तासं नन्दामि, न च मे काचि अप्पिया;

अत्तानंवानुकम्पामि, सदा सब्बा सपत्तियो.

११०.

एतेन सच्चवज्जेन, पुत्तो उप्पज्जतं इसे;

मुसा मे भणमानाय, मुद्धा फलतु सत्तधा.

१११.

दासे कम्मकरे पेस्से [पोसे (स्या. क.)], ये चञ्ञे अनुजीविनो;

पेसेमि [पोसेमि (सी. स्या. पी.)] सहधम्मेन, सदा पमुदितिन्द्रिया.

११२.

एतेन सच्चवज्जेन, पुत्तो उप्पज्जतं इसे;

मुसा मे भणमानाय, मुद्धा फलतु सत्तधा.

११३.

समणे ब्राह्मणे चापि, अञ्ञे चापि वनिब्बके;

तप्पेमि अन्नपानेन, सदा पयतपाणिनी.

११४.

एतेन सच्चवज्जेन, पुत्तो उप्पज्जतं इसे;

मुसा मे भणमानाय, मुद्धा फलतु सत्तधा.

११५.

चातुद्दसिं पञ्चद्दसिं [पन्नरसिं (सी. पी.)], या च पक्खस्स अट्ठमी [अट्ठमिं (सी. पी.)];

पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं [अट्ठङ्गसुसमाहितं (सब्बत्थ) वि. व. १२९ पाळिया अट्ठकथा पस्सितब्बा];

उपोसथं उपवसामि [उपवसिं (क.)], सदा सीलेसु संवुता.

११६.

एतेन सच्चवज्जेन, पुत्तो उप्पज्जतं इसे;

मुसा मे भणमानाय, मुद्धा फलतु सत्तधा.

११७.

सब्बेव ते धम्मगुणा, राजपुत्ति यसस्सिनि;

संविज्जन्ति तयि भद्दे, ये त्वं कित्तेसि अत्तनि.

११८.

खत्तियो जातिसम्पन्नो, अभिजातो यसस्सिमा;

धम्मराजा विदेहानं, पुत्तो उप्पज्जते तव [तवं (सी. पी.)].

११९.

दुम्मी [रुम्मी (सी. पी.)] रजोजल्लधरो, अघे वेहायसं ठितो;

मनुञ्ञं भाससे वाचं, यं मय्हं हदयङ्गमं.

१२०.

देवतानुसि सग्गम्हा, इसि वासि [चापि (क.)] महिद्धिको;

को वासि त्वं अनुप्पत्तो, अत्तानं मे पवेदय.

१२१.

यं देवसङ्घा वन्दन्ति, सुधम्मायं समागता;

सोहं सक्को सहस्सक्खो, आगतोस्मि तवन्तिके.

१२२.

इत्थियो [इत्थिया (पी.)] जीवलोकस्मिं, या होति [होन्ति (सी. स्या.)] समचारिनी [समचारिणी (सी.)];

मेधाविनी सीलवती, सस्सुदेवा पतिब्बता.

१२३.

तादिसाय सुमेधाय, सुचिकम्माय नारिया;

देवा दस्सनमायन्ति, मानुसिया अमानुसा.

१२४.

त्वञ्च भद्दे सुचिण्णेन, पुब्बे सुचरितेन च;

इध राजकुले जाता, सब्बकामसमिद्धिनी.

१२५.

अयञ्च ते राजपुत्ति, उभयत्थ कटग्गहो;

देवलोकूपपत्ती च, कित्ती च इध जीविते.

१२६.

चिरं सुमेधे सुखिनी, धम्ममत्तनि पालय;

एसाहं तिदिवं यामि, पियं मे तव दस्सनन्ति.

सुरुचिजातकं छट्ठं.

४९०. पञ्चुपोसथिकजातकं (७)

१२७.

अप्पोस्सुक्को दानि तुवं कपोत, विहङ्गम न तव भोजनत्थो;

खुदं [खुद्दं (स्या. क.), खुधं (सक्कत-पाकतानुरूपं)] पिपासं अधिवासयन्तो, कस्मा भवंपोसथिको कपोत [कपोतो (सी. पी.)].

१२८.

अहं पुरे गिद्धिगतो कपोतिया, अस्मिं पदेसस्मिमुभो रमाम;

अथग्गही साकुणिको कपोतिं, अकामको ताय विना अहोसिं.

१२९.

नानाभवा विप्पयोगेन तस्सा, मनोमयं वेदन वेदयामि [वेदनं वेदियामि (सी. पी.)];

तस्मा अहंपोसथं पालयामि, रागो ममं मा पुनरागमासि.

१३०.

अनुज्जुगामी उरगा दुजिव्ह [उरग द्विजिव्ह (सी.)], दाठावुधो घोरविसोसि सप्प;

खुदं पिपासं अधिवासयन्तो, कस्मा भवंपोसथिको नु दीघ [दीघो (सी. पी.)].

१३१.

उसभो अहू बलवा गामिकस्स, चलक्ककू वण्णबलूपपन्नो;

सो मं अक्कमि तं कुपितो अडंसि, दुक्खाभितुण्णो मरणं उपागा [उपागमि (सी. पी.)].

१३२.

ततो जना निक्खमित्वान गामा, कन्दित्वा रोदित्वा [कन्दित्व रोदित्व (सी.)] अपक्कमिंसु;

तस्मा अहंपोसथं पालयामि, कोधो ममं मा पुनरागमासि.

१३३.

मतान मंसानि बहू सुसाने, मनुञ्ञरूपं तव भोजने तं;

खुदं पिपासं अधिवासयन्तो, कस्मा भवंपोसथिको सिङ्गाल [सिगालो (सी. पी.)].

१३४.

पविसि [पविस्सं (सी. पी.), पविस्स (स्या.)] कुच्छिं महतो गजस्स, कुणपे रतो हत्थिमंसेसु गिद्धो [हत्थिमंसे पगिद्धो (सी. पी.)];

उण्हो च वातो तिखिणा च रस्मियो, ते सोसयुं तस्स करीसमग्गं.

१३५.

किसो च पण्डू च अहं भदन्ते, न मे अहू निक्खमनाय मग्गो;

महा च मेघो सहसा पवस्सि, सो तेमयी तस्स करीसमग्गं.

१३६.

ततो अहं निक्खमिसं भदन्ते, चन्दो यथा राहुमुखा पमुत्तो;

तस्मा अहंपोसथं पालयामि, लोभो ममं मा पुनरागमासि.

१३७.

वम्मीकथूपस्मिं किपिल्लिकानि, निप्पोथयन्तो तुवं पुरे चरासि;

खुदं पिपासं अधिवासयन्तो, कस्मा भवंपोसथिको नु अच्छ [अच्छो (सी. पी.)].

१३८.

सकं निकेतं अतिहीळयानो [अतिहेळयानो (स्या. क.)], अत्रिच्छता [अत्रिच्छताय (सी. स्या. पी.)] मल्लगामं [मलतं (सी. पी.), मल्लयतं (क.)] अगच्छिं;

ततो जना निक्खमित्वान गामा, कोदण्डकेन परिपोथयिंसु मं.

१३९.

सो भिन्नसीसो रुहिरमक्खितङ्गो, पच्चागमासिं सकं [स सकं (स्या. क.),’थ सकं (?)] निकेतं;

तस्मा अहंपोसथं पालयामि, अत्रिच्छता मा पुनरागमासि.

१४०.

यं नो अपुच्छित्थ तुवं भदन्ते, सब्बेव ब्याकरिम्ह यथा पजानं;

मयम्पि पुच्छाम तुवं भदन्ते, कस्मा भवंपोसथिको नु ब्रह्मे.

१४१.

अनूपलित्तो मम अस्समम्हि, पच्चेकबुद्धो मुहुत्तं निसीदि;

सो मं अवेदी गतिमागतिञ्च, नामञ्च गोत्तं चरणञ्च सब्बं.

१४२.

एवम्पहं वन्दि न [एवम्पहं नग्गहे (सी. पी.)] तस्स पादे, न चापि नं मानगतेन पुच्छिं;

तस्मा अहंपोसथं पालयामि, मानो ममं मा पुनरागमासीति.

पञ्चुपोसथिकजातकं सत्तमं.

४९१. महामोरजातकं (८)

१४३.

सचे हि त्याहं धनहेतु गाहितो, मा मं वधी जीवगाहं गहेत्वा;

रञ्ञो च [रञ्ञोव (सी. पी.)] मं सम्म उपन्तिकं [उपन्ति (सी. स्या. पी.)] नेहि, मञ्ञे धनं लच्छसिनप्परूपं.

१४४.

न मे अयं तुय्ह वधाय अज्ज, समाहितो चापधुरे [चापवरे (सी. पी.), चापवरो (स्या.)] खुरप्पो;

पासञ्च त्याहं अधिपातयिस्सं, यथासुखं गच्छतु मोरराजा.

१४५.

यं सत्त वस्सानि ममानुबन्धि, रत्तिन्दिवं खुप्पिपासं सहन्तो;

अथ किस्स मं पासवसूपनीतं, पमुत्तवे इच्छसि बन्धनस्मा.

१४६.

पाणातिपाता विरतो नुसज्ज, अभयं नु ते सब्बभूतेसु दिन्नं;

यं मं तुवं पासवसूपनीतं, पमुत्तवे इच्छसि बन्धनस्मा.

१४७.

पाणातिपाता विरतस्स ब्रूहि, अभयञ्च यो सब्बभूतेसु देति;

पुच्छामि तं मोरराजेतमत्थं, इतो चुतो किं लभते सुखं सो.

१४८.

पाणातिपाता विरतस्स ब्रूमि, अभयञ्च यो सब्बभूतेसु देति;

दिट्ठेव धम्मे लभते पसंसं, सग्गञ्च सो याति सरीरभेदा.

१४९.

न सन्ति देवा इति आहु [इच्चाहु (सी. पी.)] एके, इधेव जीवो विभवं उपेति;

तथा फलं सुकतदुक्कटानं, दत्तुपञ्ञत्तञ्च वदन्ति दानं;

तेसं वचो अरहतं सद्दहानो, तस्मा अहं सकुणे बाधयामि.

१५०.

चन्दो च सुरियो च उभो सुदस्सना, गच्छन्ति ओभासयमन्तलिक्खे;

इमस्स लोकस्स परस्स वा ते, कथं नु ते आहु मनुस्सलोके.

१५१.

चन्दो च सुरियो च उभो सुदस्सना, गच्छन्ति ओभासयमन्तलिक्खे;

परस्स लोकस्स न ते इमस्स, देवाति ते आहु मनुस्सलोके.

१५२.

एत्थेव ते नीहता हीनवादा, अहेतुका ये न वदन्ति कम्मं;

तथा फलं सुकतदुक्कटानं, दत्तुपञ्ञत्तं ये च वदन्ति दानं.

१५३.

अद्धा हि सच्चं वचनं तवेदं [तवेतं (सी. स्या. पी.)], कथञ्हि दानं अफलं भवेय्य [वदेय्य (सी. पी.)];

तथा फलं सुकतदुक्कटानं, दत्तुपञ्ञत्तञ्च कथं भवेय्य.

१५४.

कथंकरो किन्तिकरो किमाचरं, किं सेवमानो केन तपोगुणेन;

अक्खाहि [अक्खाहि तं दानि (क.)] मे मोरराजेतमत्थं, यथा अहं नो निरयं पतेय्यं.

१५५.

ये केचि अत्थि समणा पथब्या, कासायवत्था अनगारिया ते;

पातोव पिण्डाय चरन्ति काले, विकालचरिया विरता हि सन्तो.

१५६.

ते तत्थ कालेनुपसङ्कमित्वा, पुच्छाहि यं ते मनसो पियं सिया;

ते ते पवक्खन्ति यथापजानं, इमस्स लोकस्स परस्स चत्थं.

१५७.

तचंव जिण्णं उरगो पुराणं, पण्डूपलासं हरितो दुमोव;

एसप्पहीनो मम लुद्दभावो, जहामहं लुद्दकभावमज्ज.

१५८.

ये चापि मे सकुणा अत्थि बद्धा, सतानिनेकानि निवेसनस्मिं;

तेसम्पहं [तेसं अहं (स्या. क.)] जीवितमज्ज दम्मि, मोक्खञ्च ते पत्ता [पत्तो (सी.), अच्छ (स्या.)] सकं निकेतं.

१५९.

लुद्दो चरी पासहत्थो अरञ्ञे, बाधेतु मोराधिपतिं यसस्सिं;

बन्धित्वा [बन्धित्व (सी. पी.)] मोराधिपतिं यसस्सिं, दुक्खा स पमुच्चि [दुक्खा पमुच्चि (सी.), दुक्खा पमुञ्चि (स्या. पी.)] यथाहं पमुत्तोति.

महामोरजातकं अट्ठमं.

४९२. तच्छसूकरजातकं (९)

१६०.

यदेसमाना विचरिम्ह, पब्बतानि वनानि च;

अन्वेसं विचरिं [विपुले (स्या. क.)] ञाती, तेमे अधिगता मया.

१६१.

बहुञ्चिदं मूलफलं, भक्खो चायं अनप्पको;

रम्मा चिमा गिरीनज्जो [गिरिनदियो (सी. पी.)], फासुवासो भविस्सति.

१६२.

इधेवाहं वसिस्सामि, सह सब्बेहि ञातिभि;

अप्पोस्सुक्को निरासङ्की, असोको अकुतोभयो.

१६३.

अञ्ञम्पि [अञ्ञं हि (सी. पी.)] लेणं परियेस, सत्तु नो इध विज्जति;

सो तच्छ सूकरे हन्ति, इधागन्त्वा वरं वरं.

१६४.

को नुम्हाकं [को नम्हाकं (सी. पी.)] इध सत्तु, को ञाती सुसमागते;

दुप्पधंसे [अप्पधंसे (सी. पी.)] पधंसेति, तं मे अक्खाथ पुच्छिता.

१६५.

उद्धग्गराजी मिगराजा, बली दाठावुधो मिगो;

सो तच्छ सूकरे हन्ति, इधागन्त्वा वरं वरं.

१६६.

न नो दाठा न विज्जन्ति [नु विज्जन्ति (क.)], बलं काये समोहितं;

सब्बे समग्गा हुत्वान, वसं काहाम एककं.

१६७.

हदयङ्गमं कण्णसुखं, वाचं भाससि तच्छक;

योपि युद्धे पलायेय्य, तम्पि पच्छा हनामसे.

१६८.

पाणातिपाता विरतो नु अज्ज, अभयं नु ते सब्बभूतेसु दिन्नं;

दाठा नु ते मिगवधाय [मिग विरियं (सी. स्या. पी.)] न सन्ति, यो सङ्घपत्तो कपणोव झायसि.

१६९.

मे दाठा न विज्जन्ति, बलं काये समोहितं;

ञाती च दिस्वान सामग्गी एकतो, तस्मा च झायामि वनम्हि एकको.

१७०.

इमस्सुदं यन्ति दिसोदिसं पुरे, भयट्टिता लेणगवेसिनो पुथु;

ते दानि सङ्गम्म वसन्ति एकतो, यत्थट्ठिता दुप्पसहज्ज ते मया.

१७१.

परिणायकसम्पन्ना, सहिता एकवादिनो;

ते मं समग्गा हिंसेय्युं, तस्मा नेसं न पत्थये [अपत्थवे (पी.)].

१७२.

एकोव इन्दो असुरे जिनाति, एकोव सेनो हन्ति दिजे पसय्ह;

एकोव ब्यग्घो मिगसङ्घपत्तो, वरं वरं हन्ति बलञ्हि तादिसं.

१७३.

न हेव इन्दो न सेनो, नपि ब्यग्घो मिगाधिपो;

समग्गे सहिते ञाती, न ब्यग्घे [ब्यग्घे च (सी. पी.), ब्यग्घो न (स्या.)] कुरुते वसे.

१७४.

कुम्भीलका सकुणका, सङ्घिनो गणचारिनो;

सम्मोदमाना एकज्झं, उप्पतन्ति डयन्ति च.

१७५.

तेसञ्च डयमानानं, एकेत्थ अपसक्कति [अपवत्तति (सी. पी.)];

तञ्च सेनो निताळेति, वेय्यग्घियेव सा गति.

१७६.

उस्साहितो जटिलेन, लुद्देनामिसचक्खुना;

दाठी दाठीसु पक्खन्दि, मञ्ञमानो यथा पुरे.

१७७.

साधु सम्बहुला ञाती, अपि रुक्खा अरञ्ञजा;

सूकरेहि समग्गेहि, ब्यग्घो एकायने हतो.

१७८.

ब्राह्मणञ्चेव ब्यग्घञ्च, उभो हन्त्वान सूकरा.

आनन्दिनो पमुदिता, महानादं पनादिसुं.

१७९.

ते सु उदुम्बरमूलस्मिं, सूकरा सुसमागता;

तच्छकं अभिसिञ्चिंसु, ‘‘त्वं नो राजासि इस्सरो’’ति.

तच्छसूकरजातकं नवमं.

४९३. महावाणिजजातकं (१०)

१८०.

वाणिजा समितिं कत्वा, नानारट्ठतो आगता;

धनाहरा पक्कमिंसु, एकं कत्वान गामणिं.

१८१.

ते तं कन्तारमागम्म, अप्पभक्खं अनोदकं;

महानिग्रोधमद्दक्खुं, सीतच्छायं मनोरमं.

१८२.

ते च तत्थ निसीदित्वा, तस्स रुक्खस्स छायया [छादिया (सी. स्या. पी.)];

वाणिजा समचिन्तेसुं, बाला मोहेन पारुता.

१८३.

अल्लायते [अद्दायते (सी. पी.)] अयं रुक्खो, अपि वारीव [वारि च (सी. पी.)] सन्दति;

इङ्घस्स पुरिमं साखं, मयं छिन्दाम वाणिजा.

१८४.

सा च छिन्नाव पग्घरि, अच्छं वारिं अनाविलं;

ते तत्थ न्हत्वा पिवित्वा, यावतिच्छिंसु वाणिजा.

१८५.

दुतियं समचिन्तेसुं, बाला मोहेन पारुता;

इङ्घस्स दक्खिणं साखं, मयं छिन्दाम वाणिजा.

१८६.

सा च छिन्नाव पग्घरि, सालिमंसोदनं बहुं;

अप्पोदवण्णे कुम्मासे, सिङ्गिं विदलसूपियो [सिङ्गिं बिदलसूपियो (सी. पी.), सिङ्गीवेरं लसूपियो (क.) सिङ्गीन्ति सिङ्गीवेरादिकं उत्तरिभङ्गं; विदलसूपियोति मुग्गसूपादयो (अट्ठ.) विदलं कलायादिम्हि वत्ततीति सक्कताभिधाने].

१८७.

ते तत्थ भुत्वा खादित्वा [भुत्वा च पिवित्वा च (पी.)], यावतिच्छिंसु वाणिजा;

ततियं समचिन्तेसुं, बाला मोहेन पारुता;

इङ्घस्स पच्छिमं साखं, मयं छिन्दाम वाणिजा.

१८८.

सा च छिन्नाव पग्घरि, नारियो समलङ्कता;

विचित्रवत्थाभरणा, आमुत्तमणिकुण्डला.

१८९.

अपि सु वाणिजा एका, नारियो पण्णवीसति;

समन्ता परिवारिंसु [परिकरिंसु (सी. स्या. पी.)], तस्स रुक्खस्स छायया [छादिया (सी. स्या. पी.)].

१९०.

ते ताहि परिचारेत्वा [परिवारेत्वा (सी. स्या. पी.)], यावतिच्छिंसु वाणिजा;

चतुत्थं समचिन्तेसुं, बाला मोहेन पारुता;

इङ्घस्स उत्तरं साखं, मयं छिन्दाम वाणिजा.

१९१.

सा च छिन्नाव पग्घरि, मुत्ता वेळुरिया बहू;

रजतं जातरूपञ्च, कुत्तियो पटियानि च.

१९२.

कासिकानि च वत्थानि, उद्दियानि च कम्बला [उद्दियाने च कम्बले (सी. पी.)];

ते तत्थ भारे बन्धित्वा, यावतिच्छिंसु वाणिजा.

१९३.

पञ्चमं समचिन्तेसुं, बाला मोहेन पारुता;

इङ्घस्स मूले [मूलं (सी. पी. क.)] छिन्दाम, अपि भिय्यो लभामसे.

१९४.

अथुट्ठहि सत्थवाहो, याचमानो कतञ्जली;

निग्रोधो किं परज्झति [अपरज्झथ (सी.), अपरज्झति (स्या. पी.)], वाणिजा भद्दमत्थु ते.

१९५.

वारिदा पुरिमा साखा, अन्नपानञ्च दक्खिणा;

नारिदा पच्छिमा साखा, सब्बकामे च उत्तरा;

निग्रोधो किं परज्झति, वाणिजा भद्दमत्थु ते.

१९६.

यस्स रुक्खस्स छायाय, निसीदेय्य सयेय्य वा;

न तस्स साखं भञ्जेय्य, मित्तदुब्भो हि पापको.

१९७.

ते च तस्सानादियित्वा [तस्स अनादित्वा (सी. स्या.)], एकस्स वचनं बहू;

निसिताहि कुठारीहि [कुधारीहि (क.)], मूलतो नं उपक्कमुं.

१९८.

ततो नागा निक्खमिंसु, सन्नद्धा पण्णवीसति;

धनुग्गहानं तिसता, छसहस्सा च वम्मिनो.

१९९.

एते हनथ बन्धथ, मा वो मुञ्चित्थ [मुच्चित्थ (पी.)] जीवितं;

ठपेत्वा सत्थवाहंव, सब्बे भस्मं [भस्मी (सी.)] करोथ ने.

२००.

तस्मा हि पण्डितो पोसो, सम्पस्सं अत्थमत्तनो;

लोभस्स न वसं गच्छे, हनेय्यारिसकं [हनेय्य दिसतं (सी.), हनेय्य दिसकं (स्या.)] मनं.

२०१.

एव [एत (सी. पी.)] मादीनवं ञत्वा, तण्हा दुक्खस्स सम्भवं;

वीततण्हो अनादानो, सतो भिक्खु परिब्बजेति.

महावाणिजजातकं दसमं.

४९४. साधिनजातकं (११)

२०२.

अब्भुतो वत लोकस्मिं, उप्पज्जि लोमहंसनो;

दिब्बो रथो पातुरहु, वेदेहस्स यसस्सिनो.

२०३.

देवपुत्तो महिद्धिको, मातलि [मातली (सी.)] देवसारथि;

निमन्तयित्थ राजानं, वेदेहं मिथिलग्गहं.

२०४.

एहिमं रथमारुय्ह, राजसेट्ठ दिसम्पति;

देवा दस्सनकामा ते, तावतिंसा सइन्दका;

सरमाना हि ते देवा, सुधम्मायं समच्छरे.

२०५.

ततो च राजा साधिनो [साधीनो (सी. पी.)], वेदेहो मिथिलग्गहो [पमुखो रथमारुहि (सी. पी.)];

सहस्सयुत्तमारुय्ह [युत्तं अभिरुय्ह (सी.)], अगा देवान सन्तिके;

तं देवा पटिनन्दिंसु, दिस्वा राजानमागतं.

२०६.

स्वागतं ते महाराज, अथो ते अदुरागतं;

निसीद दानि राजीसि [राजिसि (सी. स्या. पी.)], देवराजस्स सन्तिके.

२०७.

सक्कोपि पटिनन्दित्थ, वेदेहं मिथिलग्गहं;

निमन्तयित्थ [निमन्तयी च (सी. पी.)] कामेहि, आसनेन च वासवो.

२०८.

साधु खोसि अनुप्पत्तो, आवासं वसवत्तिनं;

वस देवेसु राजीसि, सब्बकामसमिद्धिसु;

तावतिंसेसु देवेसु, भुञ्ज कामे अमानुसे.

२०९.

अहं पुरे सग्गगतो रमामि, नच्चेहि गीतेहि च वादितेहि;

सो दानि अज्ज न रमामि सग्गे, आयुं नु खीणो [खीणं (स्या.)] मरणं नु सन्तिके;

उदाहु मूळ्होस्मि जनिन्दसेट्ठ.

२१०.

न तायु [न चायु (सी. पी. क.)] खीणं मरणञ्च [मरणं ते (सी. पी.)] दूरे, न चापि मूळ्हो नरवीरसेट्ठ;

तुय्हञ्च [तवञ्च (सी. पी.), तव च (क.)] पुञ्ञानि परित्तकानि, येसं विपाकं इध वेदयित्थो [वेदयतो (पी. क.)].

२११.

वस देवानुभावेन, राजसेट्ठ दिसम्पति;

तावतिंसेसु देवेसु, भुञ्ज कामे अमानुसे.

२१२.

यथा याचितकं यानं, यथा याचितकं धनं;

एवं सम्पदमेवेतं, यं परतो दानपच्चया.

२१३.

न चाहमेतमिच्छामि, यं परतो दानपच्चया;

सयंकतानि पुञ्ञानि, तं मे आवेणिकं [आवेणियं (सी. स्या. पी.), आवेनिकं (क.)] धनं.

२१४.

सोहं गन्त्वा मनुस्सेसु, काहामि कुसलं बहुं;

दानेन समचरियाय, संयमेन दमेन च;

यं कत्वा सुखितो होति, न च पच्छानुतप्पति.

२१५.

इमानि तानि खेत्तानि, इमं निक्खं सुकुण्डलं;

इमा ता हरितानूपा, इमा नज्जो सवन्तियो.

२१६.

इमा ता पोक्खरणी रम्मा, चक्कवाकपकूजिता [चक्कवाकूपकूजिता (सी. पी.)];

मन्दालकेहि सञ्छन्ना, पदुमुप्पलकेहि च;

यस्सिमानि ममायिंसु, किं नु ते दिसतं गता.

२१७.

तानीध खेत्तानि सो भूमिभागो, तेयेव आरामवनुपचारा [ते आरामा ते वन’मे पचारा (सी. पी.), ते येव आरामवनानि सञ्चरा (क.)];

तमेव मय्हं जनतं अपस्सतो, सुञ्ञंव मे नारद खायते दिसा.

२१८.

दिट्ठा मया विमानानि, ओभासेन्ता चतुद्दिसा;

सम्मुखा देवराजस्स, तिदसानञ्च सम्मुखा.

२१९.

वुत्थं मे भवनं दिब्यं [दिब्बं (सी. पी.)], भुत्ता कामा अमानुसा;

तावतिंसेसु देवेसु, सब्बकामसमिद्धिसु.

२२०.

सोहं एतादिसं हित्वा, पुञ्ञायम्हि इधागतो;

धम्ममेव चरिस्सामि, नाहं रज्जेन अत्थिको.

२२१.

अदण्डावचरं मग्गं, सम्मासम्बुद्धदेसितं;

तं मग्गं पटिपज्जिस्सं, येन गच्छन्ति सुब्बताति.

साधिनजातकं [साधिनराजजातकं (स्या.)] एकादसमं.

४९५. दसब्राह्मणजातकं (१२)

२२२.

राजा अवोच विधुरं, धम्मकामो युधिट्ठिलो;

ब्राह्मणे विधुर परियेस, सीलवन्ते बहुस्सुते.

२२३.

विरते मेथुना धम्मा, ये मे भुञ्जेय्यु [भुञ्जेय्युं (सी.)] भोजनं;

दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं.

२२४.

दुल्लभा ब्राह्मणा देव, सीलवन्तो बहुस्सुता;

विरता मेथुना धम्मा, ये ते भुञ्जेय्यु भोजनं.

२२५.

दस खलु महाराज, या ता ब्राह्मणजातियो;

तेसं विभङ्गं विचयं [विचिय (क.)], वित्थारेन सुणोहि मे.

२२६.

पसिब्बके गहेत्वान, पुण्णे मूलस्स संवुते;

ओसधिकायो [ओसधिकाये (स्या. क.)] गन्थेन्ति, न्हापयन्ति [नहायन्ति (सी. पी.)] जपन्ति च.

२२७.

तिकिच्छकसमा राज, तेपि वुच्चन्ति ब्राह्मणा;

अक्खाता ते महाराज, तादिसे निपतामसे.

२२८.

अपेता ते च [ते (सी. पी.)] ब्रह्मञ्ञा,

(इति राजा [राजा च (स्या. क.)] कोरब्यो)

न ते वुच्चन्ति ब्राह्मणा;

अञ्ञे विधुर परियेस, सीलवन्ते बहुस्सुते.

२२९.

विरते मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनं;

दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं.

२३०.

किङ्किणिकायो [किङ्कणिकायो (क.), किङ्किणियो (स्या.)] गहेत्वा [गहेत्वान (सी. स्या. पी.)], घोसेन्ति पुरतोपि ते;

पेसनानिपि गच्छन्ति, रथचरियासु सिक्खरे.

२३१.

परिचारकसमा राज, तेपि वुच्चन्ति ब्राह्मणा;

अक्खाता ते महाराज, तादिसे निपतामसे.

२३२.

अपेता ते च ब्रह्मञ्ञा,

(इति राजा कोरब्यो)

न ते वुच्चन्ति ब्राह्मणा;

अञ्ञे विधुर परियेस, सीलवन्ते बहुस्सुते.

२३३.

विरते मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनं;

दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं.

२३४.

कमण्डलुं गहेत्वान, वङ्कदण्डञ्च ब्राह्मणा;

पच्चुपेस्सन्ति राजानो, गामेसु निगमेसु च;

नादिन्ने वुट्ठहिस्साम, गामम्हि वा वनम्हि वा [वामम्हि च वनम्हि च (सी. पी.), गामम्हि निगमम्हि वा (स्या.)].

२३५.

निग्गाहकसमा राज, तेपि वुच्चन्ति ब्राह्मणा;

अक्खाता ते महाराज, तादिसे निपतामसे.

२३६.

अपेता ते च ब्रह्मञ्ञा,

(इति राजा कोरब्यो)

न ते वुच्चन्ति ब्राह्मणा;

अञ्ञे विधुर परियेस, सीलवन्ते बहुस्सुते.

२३७.

विरते मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनं;

दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं.

२३८.

परूळ्हकच्छनखलोमा , पङ्कदन्ता रजस्सिरा;

ओकिण्णा रजरेणूहि, याचका विचरन्ति ते.

२३९.

खाणुघातसमा राज, तेपि वुच्चन्ति ब्राह्मणा;

अक्खाता ते महाराज, तादिसे निपतामसे.

२४०.

अपेता ते च ब्रह्मञ्ञा,

(इति राजा कोरब्यो)

न ते वुच्चन्ति ब्राह्मणा;

अञ्ञे विधुर परियेस, सीलवन्ते बहुस्सुते.

२४१.

विरते मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनं;

दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं.

२४२.

हरीतकं [हरीटकं (बहूसु)] आमलकं, अम्बं जम्बुं विभीतकं [अम्बजम्बुविभीटकं (सी. पी.)];

लबुजं दन्तपोणानि, बेलुवा बदरानि च.

२४३.

राजायतनं उच्छु-पुटं, धूमनेत्तं मधु-अञ्जनं;

उच्चावचानि पणियानि, विपणेन्ति जनाधिप.

२४४.

वाणिजकसमा राज, तेपि वुच्चन्ति ब्राह्मणा;

अक्खाता ते महाराज, तादिसे निपतामसे.

२४५.

अपेता ते च ब्रह्मञ्ञा,

(इति राजा कोरब्यो)

न ते वुच्चन्ति ब्राह्मणा;

अञ्ञे विधुर परियेस, सीलवन्ते बहुस्सुते.

२४६.

विरते मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनं;

दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं.

२४७.

कसि-वाणिज्जं [कसिं वणिज्जं (सी. पी.)] कारेन्ति, पोसयन्ति अजेळके;

कुमारियो पवेच्छन्ति, विवाहन्तावहन्ति च.

२४८.

समा अम्बट्ठवेस्सेहि, तेपि वुच्चन्ति ब्राह्मणा;

अक्खाता ते महाराज, तादिसे निपतामसे.

२४९.

अपेता ते च ब्रह्मञ्ञा,

(इति राजा कोरब्यो)

न ते वुच्चन्ति ब्राह्मणा;

अञ्ञे विधुर परियेस, सीलवन्ते बहुस्सुते.

२५०.

विरते मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनं;

दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं.

२५१.

निक्खित्तभिक्खं भुञ्जन्ति, गामेस्वेके पुरोहिता;

बहू ते [ने (स्या. क.)] परिपुच्छन्ति, अण्डच्छेदा निलञ्छका [तिलञ्छका (पी.)].

२५२.

पसूपि तत्थ हञ्ञन्ति, महिंसा सूकरा अजा;

गोघातकसमा राज, तेपि वुच्चन्ति ब्राह्मणा;

अक्खाता ते महाराज, तादिसे निपतामसे.

२५३.

अपेता ते ब्रह्मञ्ञा,

(इति राजा कोरब्यो)

न ते वुच्चन्ति ब्राह्मणा;

अञ्ञे विधुर परियेस, सीलवन्ते बहुस्सुते.

२५४.

विरते मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनं;

दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं.

२५५.

असिचम्मं गहेत्वान, खग्गं पग्गय्ह ब्राह्मणा;

वेस्सपथेसु तिट्ठन्ति, सत्थं अब्बाहयन्तिपि.

२५६.

समा गोपनिसादेहि, तेपि वुच्चन्ति ब्राह्मणा;

अक्खाता ते महाराज, तादिसे निपतामसे.

२५७.

अपेता ते ब्रह्मञ्ञा,

(इति राजा कोरब्यो)

न ते वुच्चन्ति ब्राह्मणा;

अञ्ञे विधुर परियेस, सीलवन्ते बहुस्सुते.

२५८.

विरते मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनं;

दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं.

२५९.

अरञ्ञे कुटिकं कत्वा, कूटानि कारयन्ति ते;

ससबिळारे बाधेन्ति, आगोधा मच्छकच्छपं.

२६०.

ते लुद्दकसमा राज [लुद्दका ते महाराज (सी. पी.)], तेपि वुच्चन्ति ब्राह्मणा;

अक्खाता ते महाराज, तादिसे निपतामसे.

२६१.

अपेता ते ब्रह्मञ्ञा,

(इति राजा कोरब्यो)

न ते वुच्चन्ति ब्राह्मणा;

अञ्ञे विधुर परियेस, सीलवन्ते बहुस्सुते.

२६२.

विरते मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनं;

दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं.

२६३.

अञ्ञे धनस्स कामा हि, हेट्ठामञ्चे पसक्किता [पसक्खिता (सी. स्या. पी.)];

राजानो उपरि न्हायन्ति, सोमयागे उपट्ठिते.

२६४.

मलमज्जकसमा राज, तेपि वुच्चन्ति ब्राह्मणा;

अक्खाता ते महाराज, तादिसे निपतामसे.

२६५.

अपेता ते ब्रह्मञ्ञा,

(इति राजा कोरब्यो)

न ते वुच्चन्ति ब्राह्मणा;

अञ्ञे विधुर परियेस, सीलवन्ते बहुस्सुते.

२६६.

विरते मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनं;

दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं.

२६७.

अत्थि खो ब्राह्मणा देव, सीलवन्तो बहुस्सुता;

विरता मेथुना धम्मा, ये ते भुञ्जेय्यु भोजनं.

२६८.

एकञ्च भत्तं भुञ्जन्ति, न च मज्जं पिवन्ति ते;

अक्खाता ते महाराज, तादिसे निपतामसे.

२६९.

एते खो ब्राह्मणा विधुर, सीलवन्तो बहुस्सुता;

एते विधुर परियेस, खिप्पञ्च ने [खिप्पंव ने (क.)] निमन्तयाति.

दसब्राह्मणजातकं द्वादसमं.

४९६. भिक्खापरम्परजातकं (१३)

२७०.

सुखुमालरूपं दिस्वा [दिस्वान (क. सी. अट्ठ.)], रट्ठा विवनमागतं;

कूटागारवरूपेतं, महासयनमुपासितं [मुपोचितं (बहूसु)].

२७१.

तस्स ते पेमकेनाहं, अदासिं वड्ढमोदनं [बद्धमोदनं (सी. पी.)];

सालीनं विचितं भत्तं, सुचिं मंसूपसेचनं.

२७२.

तं त्वं भत्तं पटिग्गय्ह, ब्राह्मणस्स अदासयि [अदापयि (सी. स्या. पी.)];

अत्तानं [अत्तना (पी. अट्ठ. पाठन्तरं)] अनसित्वान, कोयं धम्मो नमत्थु ते.

२७३.

आचरियो ब्राह्मणो मय्हं, किच्चाकिच्चेसु ब्यावटो [वावटो (क.)];

गरु च आमन्तनीयो [आमन्तणीयो (सी. पी.)] च, दातुमरहामि भोजनं.

२७४.

ब्राह्मणं दानि पुच्छामि, गोतमं राजपूजितं;

राजा ते भत्तं पादासि, सुचिं मंसूपसेचनं.

२७५.

तं त्वं भत्तं पटिग्गय्ह, इसिस्स भोजनं अदा;

अखेत्तञ्ञूसि दानस्स, कोयं धम्मो नमत्थु ते.

२७६.

भरामि पुत्त [पुत्ते (सी. पी.)] दारे च, घरेसु गधितो [गथितो (सी. पी.)] अहं;

भुञ्जे मानुसके कामे, अनुसासामि राजिनो.

२७७.

आरञ्ञिकस्स [आरञ्ञकस्स (सी. पी.)] इसिनो, चिररत्तं तपस्सिनो;

वुड्ढस्स भावितत्तस्स, दातुमरहामि भोजनं.

२७८.

इसिञ्च दानि पुच्छामि, किसं धमनिसन्थतं;

परूळ्हकच्छनखलोमं, पङ्कदन्तं रजस्सिरं.

२७९.

एको अरञ्ञे विहरसि [विहासि (क.)], नावकङ्खसि जीवितं;

भिक्खु केन तया सेय्यो, यस्स त्वं भोजनं अदा.

२८०.

खणन्तालुकलम्बानि [खणमालुकलम्बानि (स्या. क.)], बिलालितक्कलानि च [बिळालितक्कळानि च (सी. पी.)];

धुनं सामाकनीवारं, सङ्घारियं पसारियं [संहारियं पहारियं (स्या.), संसारियं पसारियं (क.)].

२८१.

साकं भिसं मधुं मंसं, बदरामलकानि च;

तानि आहरित्वा [आहत्व (सी. स्या.)] भुञ्जामि, अत्थि मे सो परिग्गहो.

२८२.

पचन्तो अपचन्तस्स, अममस्स सकिञ्चनो [अकिञ्चनो (क.)];

अनादानस्स सादानो, दातुमरहामि भोजनं.

२८३.

भिक्खुञ्च दानि पुच्छामि, तुण्हीमासीन सुब्बतं;

इसि ते भत्तं पादासि, सुचिं मंसूपसेचनं.

२८४.

तं त्वं भत्तं पटिग्गय्ह, तुण्ही भुञ्जसि एकको;

नाञ्ञं कञ्चि [किञ्चि (क.)] निमन्तेसि, कोयं धम्मो नमत्थु ते.

२८५.

न पचामि न पाचेमि, न छिन्दामि न छेदये;

तं मं अकिञ्चनं ञत्वा, सब्बपापेहि आरतं.

२८६.

वामेन भिक्खमादाय, दक्खिणेन कमण्डलुं;

इसि मे भत्तं पादासि, सुचिं मंसूपसेचनं.

२८७.

एते हि दातुमरहन्ति, सममा सपरिग्गहा;

पच्चनीकमहं मञ्ञे, यो दातारं निमन्तये.

२८८.

अत्थाय वत मे अज्ज, इधागच्छि रथेसभो;

सोहं अज्ज पजानामि [इतो पुब्बे न जानामि (सी. पी.)], यत्थ दिन्नं महप्फलं.

२८९.

रट्ठेसु गिद्धा राजानो, किच्चाकिच्चेसु ब्राह्मणा;

इसी मूलफले गिद्धा, विप्पमुत्ता च भिक्खवोति.

भिक्खापरम्परजातकं तेरसमं.

तस्सुद्दानं –

सुव किन्नर मुक्क खराजिनसो, भिसजात महेसि कपोतवरो;

अथ मोर सतच्छक वाणिजको, अथ राज सब्राह्मण भिक्खपरन्ति.

पकिण्णकनिपातं निट्ठितं.