📜
१४. पकिण्णकनिपातो
४८४. सालिकेदारजातकं (१)
सम्पन्नं ¶ ¶ ¶ सालिकेदारं, सुवा भुञ्जन्ति कोसिय;
पटिवेदेमि ते ब्रह्मे, न ने [ते (सी. स्या.), नं (सी. स्या. पी. अट्ठ.), तं (क. अट्ठ.)] वारेतुमुस्सहे.
एको च तत्थ सकुणो, यो नेसं [तेसं (सी. अट्ठ.)] सब्बसुन्दरो;
भुत्वा सालिं यथाकामं, तुण्डेनादाय गच्छति.
ओड्डेन्तु [उज्झुन्तु (स्या. क.) अङ्गुत्तरनिकाये पस्सितब्बं] वाळपासानि, यथा वज्झेथ सो दिजो;
जीवञ्च नं गहेत्वान, आनयेहि [आनयेथ (सी. पी.)] ममन्तिके.
एते भुत्वा पिवित्वा च [भुत्वा च पित्वा च (पी.)], पक्कमन्ति विहङ्गमा;
एको बद्धोस्मि पासेन, किं पापं पकतं मया.
उदरं नून अञ्ञेसं, सुव अच्चोदरं तव;
भुत्वा सालिं यथाकामं, तुण्डेनादाय गच्छसि.
कोट्ठं नु तत्थ पूरेसि, सुव वेरं नु ते मया;
पुट्ठो मे सम्म अक्खाहि, कुहिं सालिं निदाहसि [निधीयसि (पी.)].
न मे वेरं तया सद्धिं, कोट्ठो मय्हं न विज्जति;
इणं मुञ्चामिणं दम्मि, सम्पत्तो कोटसिम्बलिं;
निधिम्पि तत्थ निदहामि, एवं जानाहि कोसिय.
कीदिसं ते इणदानं, इणमोक्खो च कीदिसो;
निधिनिधानमक्खाहि ¶ , अथ पासा पमोक्खसि.
अजातपक्खा तरुणा, पुत्तका मय्ह कोसिय;
ते मं भता भरिस्सन्ति, तस्मा तेसं इणं ददे.
माता पिता च मे वुद्धा, जिण्णका गतयोब्बना;
तेसं तुण्डेन हातून, मुञ्चे पुब्बकतं [पुब्बे कतं (सी.)] इणं.
अञ्ञेपि ¶ तत्थ सकुणा, खीणपक्खा सुदुब्बला;
तेसं पुञ्ञत्थिको दम्मि, तं निधिं आहु पण्डिता.
ईदिसं ¶ [एदिसं (सी. पी.)] मे इणदानं, इणमोक्खो च ईदिसो;
निधिनिधानमक्खामि [निधिं निधानं अक्खातं (सी. पी.)], एवं जानाहि कोसिय.
भद्दको वतयं पक्खी, दिजो परमधम्मिको;
एकच्चेसु मनुस्सेसु, अयं धम्मो न विज्जति.
भुञ्ज सालिं यथाकामं, सह सब्बेहि ञातिभि;
पुनापि सुव पस्सेमु, पियं मे तव दस्सनं.
भुत्तञ्च पीतञ्च तवस्समम्हि [तवस्सब्यम्हि (क.)], रत्तिञ्च [रती च (सी. पी.)] नो कोसिय ते सकासे;
निक्खित्तदण्डेसु ददाहि दानं, जिण्णे च मातापितरो भरस्सु.
लक्खी वत मे उदपादि अज्ज, यो अद्दसासिं पवरं [योहं अदस्सं परमं (स्या. क.)] दिजानं;
सुवस्स सुत्वान सुभासितानि, काहामि ¶ पुञ्ञानि अनप्पकानि.
सो कोसियो अत्तमनो उदग्गो, अन्नञ्च पानञ्चभिसङ्खरित्वा [अन्नञ्च पानं अभिसंहरित्वा (क.)];
अन्नेन पानेन पसन्नचित्तो, सन्तप्पयि समणब्राह्मणे चाति.
सालिकेदारजातकं [केदारजातकं (क.)] पठमं.
४८५. चन्दकिन्नरीजातकं (२)
उपनीयतिदं मञ्ञे, चन्दे [लोहितमदेन मज्जामि; विजहामि जीवितं पाणा, (सी. पी. अट्ठ.)] लोहितमद्दने;
अज्ज जहामि जीवितं, पाणा [लोहितमदेन मज्जामि; विजहामि जीवितं पाणा, (सी. पी. अट्ठ.)] मे चन्दे निरुज्झन्ति.
ओसीदि ¶ [ओसधि (सी. स्या. पी.), ओसट्ठि (क.), ओसति (अभिनवटीका), ओसीदति (?)] मे दुक्खं [दुक्खं मे (सी. पी.)] हदयं, मे डय्हते नितम्मामि;
तव चन्दिया सोचन्तिया, न नं अञ्ञेहि सोकेहि.
तिणमिव वनमिव मिलायामि [मिलयामि (सी.), मिय्यामि (सी. पी. अट्ठ.)], नदी अपरिपुण्णाव [अपरिपुण्णियाव (सी. पी.)] सुस्सामि;
तव चन्दिया सोचन्तिया, न नं अञ्ञेहि सोकेहि.
वस्समिव सरे पादे [वस्संव सरे पादे (सी.), वस्संव सरे पब्बतपादे (पी.)], इमानि अस्सूनि वत्तरे मय्हं;
तव चन्दिया सोचन्तिया, न नं अञ्ञेहि सोकेहि.
पापो खोसि [पापोसि खो (सी.), पापो खो (स्या. पी.)] राजपुत्त, यो मे इच्छितं [इच्छित (सी. स्या. पी.)] पतिं वराकिया;
विज्झसि वनमूलस्मिं, सोयं विद्धो छमा सेति.
इमं मय्हं हदयसोकं, पटिमुञ्चतु राजपुत्त तव माता;
यो मय्हं हदयसोको, किम्पुरिसं अवेक्खमानाय.
इमं मय्हं हदयसोकं, पटिमुञ्चतु राजपुत्त तव जाया;
यो ¶ मय्हं हदयसोको, किम्पुरिसं अवेक्खमानाय.
मा ¶ च पुत्तं [पुत्ते (सी. पी.)] मा च पतिं, अद्दक्खि राजपुत्त तव माता;
यो किम्पुरिसं अवधि, अदूसकं मय्ह कामा हि [मय्हं कामा (क.)].
मा च पुत्तं मा च पतिं, अद्दक्खि राजपुत्त तव जाया;
यो किम्पुरिसं अवधि, अदूसकं मय्ह कामा हि.
मा त्वं चन्दे रोदि, मा सोचि वनतिमिरमत्तक्खि;
मम त्वं हेहिसि भरिया, राजकुले पूजिता नारीभि [नारी (सी. पी.)].
अपि नूनहं मरिस्सं, नाहं [न च पनाहं (सी. पी.)] राजपुत्त तव हेस्सं;
यो किम्पुरिसं अवधि, अदूसकं मय्ह कामा हि.
अपि भीरुके अपि जीवितुकामिके, किम्पुरिसि गच्छ हिमवन्तं;
तालीसतगरभोजना, अञ्ञे [तालिस्सतगरभोजने, अरञ्ञे (सी. पी.)] तं मिगा रमिस्सन्ति.
ते ¶ पब्बता ता च कन्दरा, [ता च गिरिगुहायो (सी. स्या. पी.)] ता च गिरिगुहायो तथेव तिट्ठन्ति [ता च गिरिगुहायो (सी. स्या. पी.)];
तत्थेव [तत्थ (सी. स्या. पी.)] तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.
ते पण्णसन्थता रमणीया, वाळमिगेहि अनुचिण्णा;
तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं [कासं (सी. स्या. पी.)].
ते ¶ पुप्फसन्थता रमणीया, वाळमिगेहि अनुचिण्णा;
तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.
अच्छा सवन्ति गिरिवन [गिरिवर (सी. पी.)] नदियो, कुसुमाभिकिण्णसोतायो;
तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.
नीलानि हिमवतो पब्बतस्स, कूटानि दस्सनीयानि [दस्सनेय्यानि (सी. पी.)];
तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.
पीतानि हिमवतो पब्बतस्स, कूटानि दस्सनीयानि;
तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.
तम्बानि हिमवतो पब्बतस्स, कूटानि दस्सनीयानि;
तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.
तुङ्गानि हिमवतो पब्बतस्स, कूटानि दस्सनीयानि;
तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.
सेतानि हिमवतो पब्बतस्स, कूटानि दस्सनीयानि;
तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.
चित्रानि हिमवतो पब्बतस्स, कूटानि दस्सनीयानि;
तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.
यक्खगणसेविते ¶ गन्धमादने, ओसधेभि सञ्छन्ने;
तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.
किम्पुरिससेविते गन्धमादने, ओसधेभि सञ्छन्ने;
तत्थेव ¶ तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.
वन्दे ¶ ते अयिरब्रह्मे [अय्यिरे ब्रह्मे (क.)], यो मे इच्छितं पतिं वराकिया;
अमतेन अभिसिञ्चि, समागतास्मि पियतमेन.
विचराम दानि गिरिवन [गिरिवर (सी. पी.)] नदियो, कुसुमाभिकिण्णसोतायो;
नानादुमवसनायो [सेवनायो (पी.)], पियंवदा अञ्ञमञ्ञस्साति.
चन्दकिन्नरीजातकं [चन्दकिन्नरजातकं (सी. स्या. पी.)] दुतियं.
४८६. महाउक्कुसजातकं (३)
उक्का चिलाचा [मिलाचा (सी. स्या. पी.)] बन्धन्ति दीपे [बन्धन्ति लुद्दा, दीपे (क.)], पजा ममं खादितुं पत्थयन्ति;
मित्तं सहायञ्च वदेहि सेनक, आचिक्ख ञातिब्यसनं दिजानं.
दिजो दिजानं पवरोसि पक्खिम [पक्खि (सी. पी.), पक्खि च (स्या.)], उक्कुसराज सरणं तं उपेम [उपेमि (सी. स्या. पी.)];
पजा ममं खादितुं पत्थयन्ति, लुद्दा चिलाचा [मिलाचा (सी. स्या. पी.)] भव मे सुखाय.
मित्तं सहायञ्च करोन्ति पण्डिता, काले अकाले सुखमेसमाना [मासयाना (पी.)];
करोमि ते सेनक एतमत्थं, अरियो ¶ हि अरियस्स करोति किच्चं.
यं होति किच्चं अनुकम्पकेन, अरियस्स अरियेन कतं तयीदं [तव यिदं (सी. पी.)];
अत्तानुरक्खी भव मा अदय्हि [अडय्ह (सी. पी.)], लच्छाम पुत्ते तयि जीवमाने.
तवेव ¶ [तमेव (स्या. क.)] रक्खावरणं करोन्तो, सरीरभेदापि न सन्तसामि;
करोन्ति हेके [हेते (क. सी. स्या. पी.)] सखीनं सखारो, पाणं चजन्ता [चजन्ति (सी. पी.)] सतमेस [सतानेस (पी.)] धम्मो.
सुदुक्करं कम्ममकासि [मका (सी. पी.)], अण्डजायं विहङ्गमो;
अत्थाय कुररो पुत्ते, अड्ढरत्ते अनागते.
चुतापि हेके [एके (सी. पी.)] खलिता सकम्मुना, मित्तानुकम्पाय पतिट्ठहन्ति;
पुत्ता ममट्टा गतिमागतोस्मि, अत्थं चरेथो [चरेथ (सी. स्या. पी.)] मम वारिचर [वारिछन्न (सी. पी.)].
धनेन धञ्ञेन च अत्तना च, मित्तं सहायञ्च करोन्ति पण्डिता;
करोमि ते सेनक एतमत्थं, अरियो हि अरियस्स करोति किच्चं.
अप्पोस्सुक्को तात तुवं निसीद, पुत्तो ¶ पितु चरति अत्थचरियं;
अहं चरिस्सामि तवेतमत्थं, सेनस्स पुत्ते परितायमानो.
अद्धा ¶ हि तात सतमेस धम्मो, पुत्तो पितु यं चरे [पितुनं चरे (क.), पितु यञ्चरेथ (सी. पी.)] अत्थचरियं;
अप्पेव मं दिस्वान पवड्ढकायं, सेनस्स पुत्ता न विहेठयेय्युं.
पसू मनुस्सा मिगवीरसेट्ठ [मिगविरियसेट्ठ (सी. पी.)], भयट्टिता [भयद्दिता (सी. पी.)] सेट्ठमुपब्बजन्ति;
पुत्ता ममट्टा गतिमागतोस्मि, त्वं नोसि राजा भव मे सुखाय.
करोमि ¶ ते सेनक एतमत्थं, आयामि ते तं दिसतं वधाय;
कथञ्हि विञ्ञू पहु सम्पजानो, न वायमे अत्तजनस्स गुत्तिया.
मित्तञ्च कयिराथ सुहदयञ्च [सुहद्दयञ्च (सी.), सखाघरञ्च (पी.)], अयिरञ्च कयिराथ सुखागमाय;
निवत्थकोचोव [कोजोव (सी. पी.)] सरेभिहन्त्वा, मोदाम पुत्तेहि समङ्गिभूता.
सकमित्तस्स कम्मेन, सहायस्सापलायिनो;
कूजन्तमुपकूजन्ति ¶ , लोमसा हदयङ्गमं.
मित्तं सहायं अधिगम्म पण्डितो, सो भुञ्जती पुत्त पसुं धनं वा;
अहञ्च पुत्ता च पती च मय्हं, मित्तानुकम्पाय समङ्गिभूता.
राजवता सूरवता च अत्थो, सम्पन्नसखिस्स भवन्ति हेते;
सो मित्तवा यसवा उग्गतत्तो, अस्मिंधलोके [अस्मिञ्च लोके (सी. स्या. पी.)] मोदति कामकामी.
करणीयानि मित्तानि, दलिद्देनापि सेनक;
पस्स मित्तानुकम्पाय, समग्गम्हा सञातके [सञातका (?)].
सूरेन बलवन्तेन, यो मित्ते [मेत्ते (सी.), मित्तं (स्या.)] कुरुते दिजो;
एवं सो सुखितो होति, यथाहं त्वञ्च सेनकाति.
महाउक्कुसजातकं ततियं.
४८७. उद्दालकजातकं (४)
खराजिना ¶ जटिला पङ्कदन्ता, दुम्मक्खरूपा [दुम्मुधरूपा (सी. पी. क.)] ये मन्तं जप्पन्ति [येमे जपन्ति (सी. पी.), ये’मे जप्पन्ति मन्ते (जा. १.६.१०)];
कच्चिन्नु ते मानुसके पयोगे, इदं विदू परिमुत्ता अपाया.
पापानि ¶ कम्मानि करेथ [करेय्य (स्या.), कत्वान (जा. १.६.११)] राज, बहुस्सुतो चे न चरेय्य धम्मं;
सहस्सवेदोपि न तं पटिच्च, दुक्खा पमुच्चे [पमुञ्चे (स्या.)] चरणं अपत्वा.
सहस्सवेदोपि न तं पटिच्च, दुक्खा पमुच्चे चरणं अपत्वा;
मञ्ञामि वेदा अफला भवन्ति, ससंयमं चरणञ्ञेव सच्चं.
न हेव वेदा अफला भवन्ति, ससंयमं चरणञ्ञेव सच्चं;
कित्तिञ्हि [कित्तिञ्च (स्या.)] पप्पोति अधिच्च वेदे, सन्तिं पुणाति [पुनोति (सी. अट्ठ.), पुणेति (स्या. जा. १.६.१३), पुनेति (पी.)] चरणेन दन्तो.
भच्चा ¶ माता पिता बन्धू, येन जातो सयेव सो;
उद्दालको अहं भोतो [भोति (क.)], सोत्तियाकुलवंसको [वंसतो (क.)].
कथं भो ब्राह्मणो होति, कथं भवति केवली;
कथञ्च परिनिब्बानं, धम्मट्ठो किन्ति वुच्चति.
निरंकत्वा ¶ अग्गिमादाय ब्राह्मणो, आपो सिञ्चं यजं उस्सेति यूपं;
एवंकरो ब्राह्मणो होति खेमी, धम्मे ठितं तेन अमापयिंसु.
न ¶ सुद्धि सेचनेनत्थि, नापि केवली ब्राह्मणो;
न खन्ती नापि सोरच्चं, नापि सो परिनिब्बुतो.
कथं सो [भो (स्या. क.)] ब्राह्मणो होति, कथं भवति केवली;
कथञ्च परिनिब्बानं, धम्मट्ठो किन्ति वुच्चति.
अखेत्तबन्धू अममो निरासो, निल्लोभपापो भवलोभखीणो;
एवंकरो ब्राह्मणो होति खेमी, धम्मे ठितं तेन अमापयिंसु.
खत्तिया ब्राह्मणा वेस्सा, सुद्दा चण्डालपुक्कुसा;
सब्बेव सोरता दन्ता, सब्बेव परिनिब्बुता;
सब्बेसं सीतिभूतानं, अत्थि सेय्योथ [सेय्योव (सी. पी.)] पापियो.
खत्तिया ब्राह्मणा वेस्सा, सुद्दा चण्डालपुक्कुसा;
सब्बेव सोरता दन्ता, सब्बेव परिनिब्बुता;
सब्बेसं सीतिभूतानं, नत्थि सेय्योथ पापियो.
खत्तिया ब्राह्मणा वेस्सा, सुद्दा चण्डालपुक्कुसा;
सब्बेव सोरता दन्ता, सब्बेव परिनिब्बुता.
सब्बेसं सीतिभूतानं, नत्थि सेय्योथ पापियो;
पनत्थं [पसत्थं (स्या.), पसट्ठं (क.)] चरसि ब्रह्मञ्ञं, सोत्तियाकुलवंसतं.
नानारत्तेहि वत्थेहि, विमानं भवति छादितं;
न तेसं छाया वत्थानं, सो रागो अनुपज्जथ.
एवमेव ¶ ¶ [एवमेवं (पी.)] मनुस्सेसु, यदा सुज्झन्ति माणवा;
ते सजातिं पमुञ्चन्ति [न तेसं जातिं पुच्छन्ति (सी. स्या. पी.), न तेसं जाति सुज्झति (क.)], धम्ममञ्ञाय सुब्बताति.
उद्दालकजातकं चतुत्थं.
४८८. भिसजातकं (५)
अस्सं ¶ गवं रजतं जातरूपं, भरियञ्च सो इध लभतं मनापं;
पुत्तेहि दारेहि समङ्गि होतु, भिसानि ते ब्राह्मण यो अहासि.
मालञ्च सो कासिकचन्दनञ्च, धारेतु पुत्तस्स बहू भवन्तु;
कामेसु तिब्बं कुरुतं अपेक्खं, भिसानि ते ब्राह्मण यो अहासि.
पहूतधञ्ञो कसिमा यसस्सी, पुत्ते गिही धनिमा सब्बकामे;
वयं अपस्सं घरमावसातु, भिसानि ते ब्राह्मण यो अहासि.
सो खत्तियो होतु पसय्हकारी, राजाभिराजा [राजाधिराजा (स्या. क.)] बलवा यसस्सी;
स ¶ चातुरन्तं महिमावसातु, भिसानि ते ब्राह्मण यो अहासि.
सो ब्राह्मणो होतु अवीतरागो, मुहुत्तनक्खत्तपथेसु युत्तो;
पूजेतु नं रट्ठपती यसस्सी, भिसानि ते ब्राह्मण यो अहासि.
अज्झायकं ¶ सब्बसमन्तवेदं [सब्बसमत्तवेदं (सी.), सब्बसमत्तवेदनं (पी.)], तपस्सीनं मञ्ञतु सब्बलोको;
पूजेन्तु नं जानपदा समेच्च, भिसानि ते ब्राह्मण यो अहासि.
चतुस्सदं गामवरं समिद्धं, दिन्नञ्हि सो भुञ्जतु वासवेन;
अवीतरागो मरणं उपेतु, भिसानि ते ब्राह्मण यो अहासि.
सो गामणी होतु सहायमज्झे, नच्चेहि गीतेहि पमोदमानो;
सो राजतो ब्यसन मालत्थ [मा राजतो व्यसन’मलत्थ (सी. स्या. पी.)] किञ्चि, भिसानि ते ब्राह्मण यो अहासि.
यं एकराजा पथविं विजेत्वा, इत्थीसहस्सान [इत्थीसहस्सस्स (सी. पी.)] ठपेतु अग्गं;
सीमन्तिनीनं ¶ पवरा भवातु, भिसानि ते ब्राह्मण या अहासि.
इसीनञ्हि सा सब्बसमागतानं, भुञ्जेय्य सादुं अविकम्पमाना;
चरातु लाभेन विकत्थमाना, भिसानि ते ब्राह्मण या अहासि.
आवासिको होतु महाविहारे, नवकम्मिको होतु गजङ्गलायं [कजङ्गलायं (सी. स्या. पी.)];
आलोकसन्धिं दिवसं [दिवसा (सी. स्या. पी.)] करोतु, भिसानि ते ब्राह्मण यो अहासि.
सो ¶ बज्झतू पाससतेहि छब्भि [छम्हि (सी. पी.), छस्सु (?)], रम्मा वना निय्यतु राजधानिं [राजठानिं (क.)];
तुत्तेहि सो हञ्ञतु पाचनेहि, भिसानि ते ब्राह्मण यो अहासि.
अलक्कमाली तिपुकण्णविद्धो, लट्ठीहतो सप्पमुखं उपेतु;
सकच्छबन्धो [सक्कच्चबद्धो (सी. पी.), संकच्चबन्धो (निय्य)] विसिखं चरातु, भिसानि ते ब्राह्मण यो अहासि.
यो वे अनट्ठंव [अनट्ठं (सी. स्या. पी.)] नट्ठन्ति चाह, कामेव ¶ सो लभतं भुञ्जतञ्च [लभतु भुञ्जतु च (स्या.)];
अगारमज्झे मरणं उपेतु, यो वा भोन्तो सङ्कति कञ्चिदेव [किञ्चिदेव (क.)].
यदेसमाना ¶ विचरन्ति लोके, इट्ठञ्च कन्तञ्च बहूनमेतं;
पियं मनुञ्ञं चिध जीवलोके, कस्मा इसयो नप्पसंसन्ति कामे.
कामेसु वे हञ्ञरे बज्झरे च, कामेसु दुक्खञ्च भयञ्च जातं;
कामेसु भूताधिपती पमत्ता, पापानि कम्मानि करोन्ति मोहा.
ते पापधम्मा पसवेत्व पापं, कायस्स भेदा निरयं वजन्ति;
आदीनवं कामगुणेसु दिस्वा, तस्मा इसयो नप्पसंसन्ति कामे.
वीमंसमानो इसिनो भिसानि, तीरे गहेत्वान थले निधेसिं;
सुद्धा अपापा इसयो वसन्ति, एतानि ते ब्रह्मचारी भिसानि.
न ¶ ते नटा नो पन कीळनेय्या, न ¶ बन्धवा नो पन ते सहाया;
किस्मिं वुपत्थम्भ सहस्सनेत्त, इसीहि त्वं कीळसि देवराज.
आचरियो मेसि पिता च मय्हं, एसा पतिट्ठा खलितस्स ब्रह्मे;
एकापराधं खम भूरिपञ्ञ, न पण्डिता कोधबला भवन्ति.
सुवासितं इसिनं एकरत्तं, यं वासवं भूतपतिद्दसाम;
सब्बेव भोन्तो सुमना भवन्तु, यं ब्राह्मणो पच्चुपादी भिसानि.
अहञ्च सारिपुत्तो च, मोग्गल्लानो च कस्सपो;
अनुरुद्धो पुण्णो आनन्दो, तदासुं सत्त भातरो.
भगिनी उप्पलवण्णा च, दासी खुज्जुत्तरा तदा;
चित्तो गहपति दासो, यक्खो सातागिरो तदा.
पालिलेय्यो [पारिलेय्यो (सी. पी.)] तदा नागो, मधुदो [मधुवा (सी. पी.)] सेट्ठवानरो;
काळुदायी तदा सक्को, एवं धारेथ जातकन्ति.
भिसजातकं पञ्चमं.
४८९. सुरुचिजातकं (६)
महेसी ¶ सुरुचिनो [रुचिनो (सी. स्या. पी.)] भरिया, आनीता पठमं अहं;
दस वस्ससहस्सानि, यं मं सुरुचिमानयि.
साहं ब्राह्मण राजानं, वेदेहं मिथिलग्गहं;
नाभिजानामि कायेन, वाचाय उद चेतसा;
सुरुचिं अतिमञ्ञित्थ [अतिमञ्ञित्थो (सी. पी.), अतिमञ्ञिता (?)], आवि [आविं (सी. पी.)] वा यदि वा रहो.
एतेन ¶ सच्चवज्जेन, पुत्तो उप्पज्जतं इसे;
मुसा मे भणमानाय, मुद्धा फलतु सत्तधा.
भत्तु ¶ मम सस्सु माता, पिता चापि च सस्सुरो;
ते मं ब्रह्मे विनेतारो, याव अट्ठंसु जीवितं.
साहं अहिंसारतिनी, कामसा [कामसो (सी.)] धम्मचारिनी [धम्मचारिणी (सी.)];
सक्कच्चं ते उपट्ठासिं, रत्तिन्दिवमतन्दिता.
एतेन सच्चवज्जेन, पुत्तो उप्पज्जतं इसे;
मुसा मे भणमानाय, मुद्धा फलतु सत्तधा.
सोळसित्थिसहस्सानि, सहभरियानि ब्राह्मण;
तासु इस्सा वा कोधो वा, नाहु मय्हं कुदाचनं.
हितेन तासं नन्दामि, न च मे काचि अप्पिया;
अत्तानंवानुकम्पामि, सदा सब्बा सपत्तियो.
एतेन सच्चवज्जेन, पुत्तो उप्पज्जतं इसे;
मुसा मे भणमानाय, मुद्धा फलतु सत्तधा.
दासे ¶ कम्मकरे पेस्से [पोसे (स्या. क.)], ये चञ्ञे अनुजीविनो;
पेसेमि [पोसेमि (सी. स्या. पी.)] सहधम्मेन, सदा पमुदितिन्द्रिया.
एतेन सच्चवज्जेन, पुत्तो उप्पज्जतं इसे;
मुसा मे भणमानाय, मुद्धा फलतु सत्तधा.
समणे ब्राह्मणे चापि, अञ्ञे चापि वनिब्बके;
तप्पेमि अन्नपानेन, सदा पयतपाणिनी.
एतेन सच्चवज्जेन, पुत्तो उप्पज्जतं इसे;
मुसा मे भणमानाय, मुद्धा फलतु सत्तधा.
चातुद्दसिं पञ्चद्दसिं [पन्नरसिं (सी. पी.)], या च पक्खस्स अट्ठमी [अट्ठमिं (सी. पी.)];
पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं [अट्ठङ्गसुसमाहितं (सब्बत्थ) वि. व. १२९ पाळिया अट्ठकथा पस्सितब्बा];
उपोसथं उपवसामि [उपवसिं (क.)], सदा सीलेसु संवुता.
एतेन ¶ सच्चवज्जेन, पुत्तो उप्पज्जतं इसे;
मुसा मे भणमानाय, मुद्धा फलतु सत्तधा.
सब्बेव ते धम्मगुणा, राजपुत्ति यसस्सिनि;
संविज्जन्ति तयि भद्दे, ये त्वं कित्तेसि अत्तनि.
खत्तियो जातिसम्पन्नो, अभिजातो यसस्सिमा;
धम्मराजा विदेहानं, पुत्तो उप्पज्जते तव [तवं (सी. पी.)].
दुम्मी ¶ [रुम्मी (सी. पी.)] रजोजल्लधरो, अघे वेहायसं ठितो;
मनुञ्ञं भाससे वाचं, यं मय्हं हदयङ्गमं.
देवतानुसि ¶ सग्गम्हा, इसि वासि [चापि (क.)] महिद्धिको;
को वासि त्वं अनुप्पत्तो, अत्तानं मे पवेदय.
यं देवसङ्घा वन्दन्ति, सुधम्मायं समागता;
सोहं सक्को सहस्सक्खो, आगतोस्मि तवन्तिके.
इत्थियो [इत्थिया (पी.)] जीवलोकस्मिं, या होति [होन्ति (सी. स्या.)] समचारिनी [समचारिणी (सी.)];
मेधाविनी सीलवती, सस्सुदेवा पतिब्बता.
तादिसाय सुमेधाय, सुचिकम्माय नारिया;
देवा दस्सनमायन्ति, मानुसिया अमानुसा.
त्वञ्च भद्दे सुचिण्णेन, पुब्बे सुचरितेन च;
इध राजकुले जाता, सब्बकामसमिद्धिनी.
अयञ्च ते राजपुत्ति, उभयत्थ कटग्गहो;
देवलोकूपपत्ती च, कित्ती च इध जीविते.
चिरं सुमेधे सुखिनी, धम्ममत्तनि पालय;
एसाहं तिदिवं यामि, पियं मे तव दस्सनन्ति.
सुरुचिजातकं छट्ठं.
४९०. पञ्चुपोसथिकजातकं (७)
अप्पोस्सुक्को ¶ दानि तुवं कपोत, विहङ्गम न तव भोजनत्थो;
खुदं [खुद्दं (स्या. क.), खुधं (सक्कत-पाकतानुरूपं)] पिपासं अधिवासयन्तो, कस्मा भवंपोसथिको कपोत [कपोतो (सी. पी.)].
अहं पुरे गिद्धिगतो कपोतिया, अस्मिं पदेसस्मिमुभो रमाम;
अथग्गही साकुणिको कपोतिं, अकामको ताय विना अहोसिं.
नानाभवा विप्पयोगेन तस्सा, मनोमयं वेदन वेदयामि [वेदनं वेदियामि (सी. पी.)];
तस्मा अहंपोसथं पालयामि, रागो ममं मा पुनरागमासि.
अनुज्जुगामी उरगा दुजिव्ह [उरग द्विजिव्ह (सी.)], दाठावुधो घोरविसोसि सप्प;
खुदं पिपासं अधिवासयन्तो, कस्मा ¶ भवंपोसथिको नु दीघ [दीघो (सी. पी.)].
उसभो अहू बलवा गामिकस्स, चलक्ककू वण्णबलूपपन्नो;
सो मं अक्कमि तं कुपितो अडंसि, दुक्खाभितुण्णो मरणं उपागा [उपागमि (सी. पी.)].
ततो ¶ जना निक्खमित्वान गामा, कन्दित्वा रोदित्वा [कन्दित्व रोदित्व (सी.)] अपक्कमिंसु;
तस्मा अहंपोसथं पालयामि, कोधो ¶ ममं मा पुनरागमासि.
मतान ¶ मंसानि बहू सुसाने, मनुञ्ञरूपं तव भोजने तं;
खुदं पिपासं अधिवासयन्तो, कस्मा भवंपोसथिको सिङ्गाल [सिगालो (सी. पी.)].
पविसि [पविस्सं (सी. पी.), पविस्स (स्या.)] कुच्छिं महतो गजस्स, कुणपे रतो हत्थिमंसेसु गिद्धो [हत्थिमंसे पगिद्धो (सी. पी.)];
उण्हो च वातो तिखिणा च रस्मियो, ते सोसयुं तस्स करीसमग्गं.
किसो च पण्डू च अहं भदन्ते, न मे अहू निक्खमनाय मग्गो;
महा च मेघो सहसा पवस्सि, सो तेमयी तस्स करीसमग्गं.
ततो अहं निक्खमिसं भदन्ते, चन्दो यथा राहुमुखा पमुत्तो;
तस्मा अहंपोसथं पालयामि, लोभो ममं मा पुनरागमासि.
वम्मीकथूपस्मिं किपिल्लिकानि, निप्पोथयन्तो तुवं पुरे चरासि;
खुदं पिपासं अधिवासयन्तो, कस्मा ¶ भवंपोसथिको नु अच्छ [अच्छो (सी. पी.)].
सकं निकेतं अतिहीळयानो [अतिहेळयानो (स्या. क.)], अत्रिच्छता [अत्रिच्छताय (सी. स्या. पी.)] मल्लगामं [मलतं (सी. पी.), मल्लयतं (क.)] अगच्छिं;
ततो जना निक्खमित्वान गामा, कोदण्डकेन परिपोथयिंसु मं.
सो ¶ भिन्नसीसो रुहिरमक्खितङ्गो, पच्चागमासिं सकं [स सकं (स्या. क.),’थ सकं (?)] निकेतं;
तस्मा अहंपोसथं पालयामि, अत्रिच्छता मा पुनरागमासि.
यं नो अपुच्छित्थ तुवं भदन्ते, सब्बेव ब्याकरिम्ह यथा पजानं;
मयम्पि पुच्छाम तुवं भदन्ते, कस्मा भवंपोसथिको नु ब्रह्मे.
अनूपलित्तो मम अस्समम्हि, पच्चेकबुद्धो मुहुत्तं निसीदि;
सो मं अवेदी गतिमागतिञ्च, नामञ्च गोत्तं चरणञ्च सब्बं.
एवम्पहं वन्दि न [एवम्पहं नग्गहे (सी. पी.)] तस्स पादे, न चापि नं मानगतेन पुच्छिं;
तस्मा अहंपोसथं पालयामि, मानो ¶ ममं मा पुनरागमासीति.
पञ्चुपोसथिकजातकं सत्तमं.
४९१. महामोरजातकं (८)
सचे हि त्याहं धनहेतु गाहितो, मा मं वधी जीवगाहं गहेत्वा;
रञ्ञो च [रञ्ञोव (सी. पी.)] मं सम्म उपन्तिकं [उपन्ति (सी. स्या. पी.)] नेहि, मञ्ञे धनं लच्छसिनप्परूपं.
न मे अयं तुय्ह वधाय अज्ज, समाहितो चापधुरे [चापवरे (सी. पी.), चापवरो (स्या.)] खुरप्पो;
पासञ्च त्याहं अधिपातयिस्सं, यथासुखं गच्छतु मोरराजा.
यं ¶ ¶ सत्त वस्सानि ममानुबन्धि, रत्तिन्दिवं खुप्पिपासं सहन्तो;
अथ किस्स मं पासवसूपनीतं, पमुत्तवे ¶ इच्छसि बन्धनस्मा.
पाणातिपाता विरतो नुसज्ज, अभयं नु ते सब्बभूतेसु दिन्नं;
यं मं तुवं पासवसूपनीतं, पमुत्तवे इच्छसि बन्धनस्मा.
पाणातिपाता विरतस्स ब्रूहि, अभयञ्च यो सब्बभूतेसु देति;
पुच्छामि तं मोरराजेतमत्थं, इतो चुतो किं लभते सुखं सो.
पाणातिपाता विरतस्स ब्रूमि, अभयञ्च यो सब्बभूतेसु देति;
दिट्ठेव धम्मे लभते पसंसं, सग्गञ्च सो याति सरीरभेदा.
न सन्ति देवा इति आहु [इच्चाहु (सी. पी.)] एके, इधेव जीवो विभवं उपेति;
तथा फलं सुकतदुक्कटानं, दत्तुपञ्ञत्तञ्च वदन्ति दानं;
तेसं वचो अरहतं सद्दहानो, तस्मा अहं सकुणे बाधयामि.
चन्दो च सुरियो च उभो सुदस्सना, गच्छन्ति ओभासयमन्तलिक्खे;
इमस्स लोकस्स परस्स वा ते, कथं नु ते आहु मनुस्सलोके.
चन्दो ¶ च सुरियो च उभो सुदस्सना, गच्छन्ति ¶ ओभासयमन्तलिक्खे;
परस्स लोकस्स न ते इमस्स, देवाति ते आहु मनुस्सलोके.
एत्थेव ते नीहता हीनवादा, अहेतुका ये न वदन्ति कम्मं;
तथा फलं सुकतदुक्कटानं, दत्तुपञ्ञत्तं ये च वदन्ति दानं.
अद्धा हि सच्चं वचनं तवेदं [तवेतं (सी. स्या. पी.)], कथञ्हि दानं अफलं भवेय्य [वदेय्य (सी. पी.)];
तथा फलं सुकतदुक्कटानं, दत्तुपञ्ञत्तञ्च कथं भवेय्य.
कथंकरो किन्तिकरो किमाचरं, किं सेवमानो केन तपोगुणेन;
अक्खाहि [अक्खाहि तं दानि (क.)] मे मोरराजेतमत्थं, यथा अहं नो निरयं पतेय्यं.
ये केचि अत्थि समणा पथब्या, कासायवत्था अनगारिया ते;
पातोव पिण्डाय चरन्ति काले, विकालचरिया विरता हि सन्तो.
ते तत्थ कालेनुपसङ्कमित्वा, पुच्छाहि ¶ यं ते मनसो पियं सिया;
ते ते पवक्खन्ति यथापजानं, इमस्स लोकस्स परस्स चत्थं.
तचंव जिण्णं उरगो पुराणं, पण्डूपलासं हरितो दुमोव;
एसप्पहीनो मम लुद्दभावो, जहामहं लुद्दकभावमज्ज.
ये ¶ चापि मे सकुणा अत्थि बद्धा, सतानिनेकानि निवेसनस्मिं;
तेसम्पहं [तेसं अहं (स्या. क.)] जीवितमज्ज दम्मि, मोक्खञ्च ते पत्ता [पत्तो (सी.), अच्छ (स्या.)] सकं निकेतं.
लुद्दो ¶ चरी पासहत्थो अरञ्ञे, बाधेतु मोराधिपतिं यसस्सिं;
बन्धित्वा [बन्धित्व (सी. पी.)] मोराधिपतिं यसस्सिं, दुक्खा स पमुच्चि [दुक्खा पमुच्चि (सी.), दुक्खा पमुञ्चि (स्या. पी.)] यथाहं पमुत्तोति.
महामोरजातकं अट्ठमं.
४९२. तच्छसूकरजातकं (९)
यदेसमाना विचरिम्ह, पब्बतानि वनानि च;
अन्वेसं ¶ विचरिं [विपुले (स्या. क.)] ञाती, तेमे अधिगता मया.
बहुञ्चिदं मूलफलं, भक्खो चायं अनप्पको;
रम्मा चिमा गिरीनज्जो [गिरिनदियो (सी. पी.)], फासुवासो भविस्सति.
इधेवाहं वसिस्सामि, सह सब्बेहि ञातिभि;
अप्पोस्सुक्को निरासङ्की, असोको अकुतोभयो.
अञ्ञम्पि [अञ्ञं हि (सी. पी.)] लेणं परियेस, सत्तु नो इध विज्जति;
सो तच्छ सूकरे हन्ति, इधागन्त्वा वरं वरं.
को नुम्हाकं [को नम्हाकं (सी. पी.)] इध सत्तु, को ञाती सुसमागते;
दुप्पधंसे [अप्पधंसे (सी. पी.)] पधंसेति, तं मे अक्खाथ पुच्छिता.
उद्धग्गराजी मिगराजा, बली दाठावुधो मिगो;
सो तच्छ सूकरे हन्ति, इधागन्त्वा वरं वरं.
न नो दाठा न विज्जन्ति [नु विज्जन्ति (क.)], बलं काये समोहितं;
सब्बे समग्गा हुत्वान, वसं काहाम एककं.
हदयङ्गमं ¶ कण्णसुखं, वाचं भाससि तच्छक;
योपि युद्धे पलायेय्य, तम्पि पच्छा हनामसे.
पाणातिपाता विरतो नु अज्ज, अभयं नु ते सब्बभूतेसु दिन्नं;
दाठा नु ते मिगवधाय [मिग विरियं (सी. स्या. पी.)] न सन्ति, यो सङ्घपत्तो कपणोव झायसि.
न ¶ मे दाठा न विज्जन्ति, बलं काये समोहितं;
ञाती च दिस्वान सामग्गी एकतो, तस्मा च झायामि वनम्हि एकको.
इमस्सुदं यन्ति दिसोदिसं पुरे, भयट्टिता लेणगवेसिनो पुथु;
ते दानि सङ्गम्म वसन्ति एकतो, यत्थट्ठिता दुप्पसहज्ज ते मया.
परिणायकसम्पन्ना, सहिता एकवादिनो;
ते मं समग्गा हिंसेय्युं, तस्मा नेसं न पत्थये [अपत्थवे (पी.)].
एकोव ¶ इन्दो असुरे जिनाति, एकोव सेनो हन्ति दिजे पसय्ह;
एकोव ब्यग्घो मिगसङ्घपत्तो, वरं वरं हन्ति बलञ्हि तादिसं.
न हेव इन्दो न सेनो, नपि ब्यग्घो मिगाधिपो;
समग्गे सहिते ञाती, न ब्यग्घे [ब्यग्घे च (सी. पी.), ब्यग्घो न (स्या.)] कुरुते वसे.
कुम्भीलका सकुणका, सङ्घिनो गणचारिनो;
सम्मोदमाना एकज्झं, उप्पतन्ति डयन्ति च.
तेसञ्च डयमानानं, एकेत्थ अपसक्कति [अपवत्तति (सी. पी.)];
तञ्च सेनो निताळेति, वेय्यग्घियेव सा गति.
उस्साहितो ¶ ¶ जटिलेन, लुद्देनामिसचक्खुना;
दाठी दाठीसु पक्खन्दि, मञ्ञमानो यथा पुरे.
साधु सम्बहुला ञाती, अपि रुक्खा अरञ्ञजा;
सूकरेहि समग्गेहि, ब्यग्घो एकायने हतो.
ब्राह्मणञ्चेव ब्यग्घञ्च, उभो हन्त्वान सूकरा.
आनन्दिनो पमुदिता, महानादं पनादिसुं.
ते सु उदुम्बरमूलस्मिं, सूकरा सुसमागता;
तच्छकं अभिसिञ्चिंसु, ‘‘त्वं नो राजासि इस्सरो’’ति.
तच्छसूकरजातकं नवमं.
४९३. महावाणिजजातकं (१०)
वाणिजा समितिं कत्वा, नानारट्ठतो आगता;
धनाहरा पक्कमिंसु, एकं कत्वान गामणिं.
ते तं कन्तारमागम्म, अप्पभक्खं अनोदकं;
महानिग्रोधमद्दक्खुं, सीतच्छायं मनोरमं.
ते च तत्थ निसीदित्वा, तस्स रुक्खस्स छायया [छादिया (सी. स्या. पी.)];
वाणिजा समचिन्तेसुं, बाला मोहेन पारुता.
अल्लायते [अद्दायते (सी. पी.)] अयं रुक्खो, अपि वारीव [वारि च (सी. पी.)] सन्दति;
इङ्घस्स पुरिमं साखं, मयं छिन्दाम वाणिजा.
सा च छिन्नाव पग्घरि, अच्छं वारिं अनाविलं;
ते ¶ तत्थ न्हत्वा पिवित्वा, यावतिच्छिंसु वाणिजा.
दुतियं ¶ समचिन्तेसुं, बाला मोहेन पारुता;
इङ्घस्स दक्खिणं साखं, मयं छिन्दाम वाणिजा.
सा च छिन्नाव पग्घरि, सालिमंसोदनं बहुं;
अप्पोदवण्णे कुम्मासे, सिङ्गिं विदलसूपियो [सिङ्गिं बिदलसूपियो (सी. पी.), सिङ्गीवेरं लसूपियो (क.) सिङ्गीन्ति सिङ्गीवेरादिकं उत्तरिभङ्गं; विदलसूपियोति मुग्गसूपादयो (अट्ठ.) विदलं कलायादिम्हि वत्ततीति सक्कताभिधाने].
ते ¶ तत्थ भुत्वा खादित्वा [भुत्वा च पिवित्वा च (पी.)], यावतिच्छिंसु वाणिजा;
ततियं समचिन्तेसुं, बाला मोहेन पारुता;
इङ्घस्स पच्छिमं साखं, मयं छिन्दाम वाणिजा.
सा च छिन्नाव पग्घरि, नारियो समलङ्कता;
विचित्रवत्थाभरणा, आमुत्तमणिकुण्डला.
अपि सु वाणिजा एका, नारियो पण्णवीसति;
समन्ता परिवारिंसु [परिकरिंसु (सी. स्या. पी.)], तस्स रुक्खस्स छायया [छादिया (सी. स्या. पी.)].
ते ताहि परिचारेत्वा [परिवारेत्वा (सी. स्या. पी.)], यावतिच्छिंसु वाणिजा;
चतुत्थं समचिन्तेसुं, बाला मोहेन पारुता;
इङ्घस्स उत्तरं साखं, मयं छिन्दाम वाणिजा.
सा च छिन्नाव पग्घरि, मुत्ता वेळुरिया बहू;
रजतं जातरूपञ्च, कुत्तियो पटियानि च.
कासिकानि च वत्थानि, उद्दियानि च कम्बला [उद्दियाने च कम्बले (सी. पी.)];
ते तत्थ भारे बन्धित्वा, यावतिच्छिंसु वाणिजा.
पञ्चमं समचिन्तेसुं, बाला मोहेन पारुता;
इङ्घस्स ¶ मूले [मूलं (सी. पी. क.)] छिन्दाम, अपि भिय्यो लभामसे.
अथुट्ठहि सत्थवाहो, याचमानो कतञ्जली;
निग्रोधो किं परज्झति [अपरज्झथ (सी.), अपरज्झति (स्या. पी.)], वाणिजा भद्दमत्थु ते.
वारिदा पुरिमा साखा, अन्नपानञ्च दक्खिणा;
नारिदा पच्छिमा साखा, सब्बकामे च उत्तरा;
निग्रोधो किं परज्झति, वाणिजा भद्दमत्थु ते.
यस्स रुक्खस्स छायाय, निसीदेय्य सयेय्य वा;
न तस्स साखं भञ्जेय्य, मित्तदुब्भो हि पापको.
ते च तस्सानादियित्वा [तस्स अनादित्वा (सी. स्या.)], एकस्स वचनं बहू;
निसिताहि कुठारीहि [कुधारीहि (क.)], मूलतो नं उपक्कमुं.
ततो ¶ ¶ नागा निक्खमिंसु, सन्नद्धा पण्णवीसति;
धनुग्गहानं तिसता, छसहस्सा च वम्मिनो.
एते हनथ बन्धथ, मा वो मुञ्चित्थ [मुच्चित्थ (पी.)] जीवितं;
ठपेत्वा सत्थवाहंव, सब्बे भस्मं [भस्मी (सी.)] करोथ ने.
तस्मा हि पण्डितो पोसो, सम्पस्सं अत्थमत्तनो;
लोभस्स न वसं गच्छे, हनेय्यारिसकं [हनेय्य दिसतं (सी.), हनेय्य दिसकं (स्या.)] मनं.
एव [एत (सी. पी.)] मादीनवं ञत्वा, तण्हा दुक्खस्स सम्भवं;
वीततण्हो अनादानो, सतो भिक्खु परिब्बजेति.
महावाणिजजातकं दसमं.
४९४. साधिनजातकं (११)
अब्भुतो ¶ वत लोकस्मिं, उप्पज्जि लोमहंसनो;
दिब्बो रथो पातुरहु, वेदेहस्स यसस्सिनो.
देवपुत्तो महिद्धिको, मातलि [मातली (सी.)] देवसारथि;
निमन्तयित्थ राजानं, वेदेहं मिथिलग्गहं.
एहिमं रथमारुय्ह, राजसेट्ठ दिसम्पति;
देवा दस्सनकामा ते, तावतिंसा सइन्दका;
सरमाना हि ते देवा, सुधम्मायं समच्छरे.
ततो च राजा साधिनो [साधीनो (सी. पी.)], वेदेहो मिथिलग्गहो [पमुखो रथमारुहि (सी. पी.)];
सहस्सयुत्तमारुय्ह [युत्तं अभिरुय्ह (सी.)], अगा देवान सन्तिके;
तं देवा पटिनन्दिंसु, दिस्वा राजानमागतं.
स्वागतं ते महाराज, अथो ते अदुरागतं;
निसीद दानि राजीसि [राजिसि (सी. स्या. पी.)], देवराजस्स सन्तिके.
सक्कोपि पटिनन्दित्थ, वेदेहं मिथिलग्गहं;
निमन्तयित्थ [निमन्तयी च (सी. पी.)] कामेहि, आसनेन च वासवो.
साधु ¶ खोसि अनुप्पत्तो, आवासं वसवत्तिनं;
वस ¶ देवेसु राजीसि, सब्बकामसमिद्धिसु;
तावतिंसेसु देवेसु, भुञ्ज कामे अमानुसे.
अहं ¶ पुरे सग्गगतो रमामि, नच्चेहि गीतेहि च वादितेहि;
सो दानि अज्ज न रमामि सग्गे, आयुं नु खीणो [खीणं (स्या.)] मरणं नु सन्तिके;
उदाहु मूळ्होस्मि जनिन्दसेट्ठ.
न तायु [न चायु (सी. पी. क.)] खीणं मरणञ्च [मरणं ते (सी. पी.)] दूरे, न चापि मूळ्हो नरवीरसेट्ठ;
तुय्हञ्च [तवञ्च (सी. पी.), तव च (क.)] पुञ्ञानि परित्तकानि, येसं विपाकं इध वेदयित्थो [वेदयतो (पी. क.)].
वस देवानुभावेन, राजसेट्ठ दिसम्पति;
तावतिंसेसु देवेसु, भुञ्ज कामे अमानुसे.
यथा याचितकं यानं, यथा याचितकं धनं;
एवं सम्पदमेवेतं, यं परतो दानपच्चया.
न चाहमेतमिच्छामि, यं परतो दानपच्चया;
सयंकतानि पुञ्ञानि, तं मे आवेणिकं [आवेणियं (सी. स्या. पी.), आवेनिकं (क.)] धनं.
सोहं गन्त्वा मनुस्सेसु, काहामि कुसलं बहुं;
दानेन समचरियाय, संयमेन दमेन च;
यं कत्वा सुखितो होति, न च पच्छानुतप्पति.
इमानि ¶ तानि खेत्तानि, इमं निक्खं सुकुण्डलं;
इमा ता हरितानूपा, इमा नज्जो सवन्तियो.
इमा ता पोक्खरणी रम्मा, चक्कवाकपकूजिता [चक्कवाकूपकूजिता (सी. पी.)];
मन्दालकेहि सञ्छन्ना, पदुमुप्पलकेहि च;
यस्सिमानि ममायिंसु, किं नु ते दिसतं गता.
तानीध ¶ खेत्तानि सो भूमिभागो, तेयेव आरामवनुपचारा [ते आरामा ते वन’मे पचारा (सी. पी.), ते येव आरामवनानि सञ्चरा (क.)];
तमेव मय्हं जनतं अपस्सतो, सुञ्ञंव मे नारद खायते दिसा.
दिट्ठा मया विमानानि, ओभासेन्ता चतुद्दिसा;
सम्मुखा देवराजस्स, तिदसानञ्च सम्मुखा.
वुत्थं मे भवनं दिब्यं [दिब्बं (सी. पी.)], भुत्ता कामा अमानुसा;
तावतिंसेसु देवेसु, सब्बकामसमिद्धिसु.
सोहं एतादिसं हित्वा, पुञ्ञायम्हि इधागतो;
धम्ममेव चरिस्सामि, नाहं रज्जेन अत्थिको.
अदण्डावचरं मग्गं, सम्मासम्बुद्धदेसितं;
तं मग्गं पटिपज्जिस्सं, येन गच्छन्ति सुब्बताति.
साधिनजातकं [साधिनराजजातकं (स्या.)] एकादसमं.
४९५. दसब्राह्मणजातकं (१२)
राजा ¶ ¶ अवोच विधुरं, धम्मकामो युधिट्ठिलो;
ब्राह्मणे विधुर परियेस, सीलवन्ते बहुस्सुते.
विरते मेथुना धम्मा, ये मे भुञ्जेय्यु [भुञ्जेय्युं (सी.)] भोजनं;
दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं.
दुल्लभा ब्राह्मणा देव, सीलवन्तो बहुस्सुता;
विरता मेथुना धम्मा, ये ते भुञ्जेय्यु भोजनं.
दस खलु महाराज, या ता ब्राह्मणजातियो;
तेसं विभङ्गं विचयं [विचिय (क.)], वित्थारेन सुणोहि मे.
पसिब्बके गहेत्वान, पुण्णे मूलस्स संवुते;
ओसधिकायो [ओसधिकाये (स्या. क.)] गन्थेन्ति, न्हापयन्ति [नहायन्ति (सी. पी.)] जपन्ति च.
तिकिच्छकसमा ¶ राज, तेपि वुच्चन्ति ब्राह्मणा;
अक्खाता ते महाराज, तादिसे निपतामसे.
अपेता ते च [ते (सी. पी.)] ब्रह्मञ्ञा,
(इति राजा [राजा च (स्या. क.)] कोरब्यो)
न ते वुच्चन्ति ब्राह्मणा;
अञ्ञे विधुर परियेस, सीलवन्ते बहुस्सुते.
विरते मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनं;
दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं.
किङ्किणिकायो [किङ्कणिकायो (क.), किङ्किणियो (स्या.)] गहेत्वा [गहेत्वान (सी. स्या. पी.)], घोसेन्ति पुरतोपि ते;
पेसनानिपि गच्छन्ति, रथचरियासु सिक्खरे.
परिचारकसमा ¶ राज, तेपि वुच्चन्ति ब्राह्मणा;
अक्खाता ते महाराज, तादिसे निपतामसे.
अपेता ते च ब्रह्मञ्ञा,
(इति राजा कोरब्यो)
न ते वुच्चन्ति ब्राह्मणा;
अञ्ञे विधुर परियेस, सीलवन्ते बहुस्सुते.
विरते मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनं;
दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं.
कमण्डलुं ¶ गहेत्वान, वङ्कदण्डञ्च ब्राह्मणा;
पच्चुपेस्सन्ति राजानो, गामेसु निगमेसु च;
नादिन्ने वुट्ठहिस्साम, गामम्हि वा वनम्हि वा [वामम्हि च वनम्हि च (सी. पी.), गामम्हि निगमम्हि वा (स्या.)].
निग्गाहकसमा राज, तेपि वुच्चन्ति ब्राह्मणा;
अक्खाता ते महाराज, तादिसे निपतामसे.
अपेता ते च ब्रह्मञ्ञा,
(इति राजा कोरब्यो)
न ते वुच्चन्ति ब्राह्मणा;
अञ्ञे विधुर परियेस, सीलवन्ते बहुस्सुते.
विरते मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनं;
दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं.
परूळ्हकच्छनखलोमा ¶ , पङ्कदन्ता रजस्सिरा;
ओकिण्णा रजरेणूहि, याचका विचरन्ति ते.
खाणुघातसमा ¶ राज, तेपि वुच्चन्ति ब्राह्मणा;
अक्खाता ते महाराज, तादिसे निपतामसे.
अपेता ते च ब्रह्मञ्ञा,
(इति राजा कोरब्यो)
न ते वुच्चन्ति ब्राह्मणा;
अञ्ञे विधुर परियेस, सीलवन्ते बहुस्सुते.
विरते मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनं;
दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं.
हरीतकं [हरीटकं (बहूसु)] आमलकं, अम्बं जम्बुं विभीतकं [अम्बजम्बुविभीटकं (सी. पी.)];
लबुजं दन्तपोणानि, बेलुवा बदरानि च.
राजायतनं उच्छु-पुटं, धूमनेत्तं मधु-अञ्जनं;
उच्चावचानि पणियानि, विपणेन्ति जनाधिप.
वाणिजकसमा राज, तेपि वुच्चन्ति ब्राह्मणा;
अक्खाता ते महाराज, तादिसे निपतामसे.
अपेता ¶ ते च ब्रह्मञ्ञा,
(इति राजा कोरब्यो)
न ते वुच्चन्ति ब्राह्मणा;
अञ्ञे विधुर परियेस, सीलवन्ते बहुस्सुते.
विरते मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनं;
दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं.
कसि-वाणिज्जं [कसिं वणिज्जं (सी. पी.)] कारेन्ति, पोसयन्ति अजेळके;
कुमारियो ¶ पवेच्छन्ति, विवाहन्तावहन्ति च.
समा अम्बट्ठवेस्सेहि, तेपि वुच्चन्ति ब्राह्मणा;
अक्खाता ते महाराज, तादिसे निपतामसे.
अपेता ते च ब्रह्मञ्ञा,
(इति राजा कोरब्यो)
न ते वुच्चन्ति ब्राह्मणा;
अञ्ञे विधुर परियेस, सीलवन्ते बहुस्सुते.
विरते ¶ मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनं;
दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं.
निक्खित्तभिक्खं भुञ्जन्ति, गामेस्वेके पुरोहिता;
बहू ते [ने (स्या. क.)] परिपुच्छन्ति, अण्डच्छेदा निलञ्छका [तिलञ्छका (पी.)].
पसूपि तत्थ हञ्ञन्ति, महिंसा सूकरा अजा;
गोघातकसमा राज, तेपि वुच्चन्ति ब्राह्मणा;
अक्खाता ते महाराज, तादिसे निपतामसे.
अपेता ते ब्रह्मञ्ञा,
(इति राजा कोरब्यो)
न ते वुच्चन्ति ब्राह्मणा;
अञ्ञे विधुर परियेस, सीलवन्ते बहुस्सुते.
विरते मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनं;
दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं.
असिचम्मं गहेत्वान, खग्गं पग्गय्ह ब्राह्मणा;
वेस्सपथेसु तिट्ठन्ति, सत्थं अब्बाहयन्तिपि.
समा ¶ ¶ गोपनिसादेहि, तेपि वुच्चन्ति ब्राह्मणा;
अक्खाता ते महाराज, तादिसे निपतामसे.
अपेता ते ब्रह्मञ्ञा,
(इति राजा कोरब्यो)
न ते वुच्चन्ति ब्राह्मणा;
अञ्ञे विधुर परियेस, सीलवन्ते बहुस्सुते.
विरते मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनं;
दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं.
अरञ्ञे कुटिकं कत्वा, कूटानि कारयन्ति ते;
ससबिळारे बाधेन्ति, आगोधा मच्छकच्छपं.
ते लुद्दकसमा राज [लुद्दका ते महाराज (सी. पी.)], तेपि वुच्चन्ति ब्राह्मणा;
अक्खाता ते महाराज, तादिसे निपतामसे.
अपेता ¶ ते ब्रह्मञ्ञा,
(इति राजा कोरब्यो)
न ते वुच्चन्ति ब्राह्मणा;
अञ्ञे विधुर परियेस, सीलवन्ते बहुस्सुते.
विरते मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनं;
दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं.
अञ्ञे धनस्स कामा हि, हेट्ठामञ्चे पसक्किता [पसक्खिता (सी. स्या. पी.)];
राजानो उपरि न्हायन्ति, सोमयागे उपट्ठिते.
मलमज्जकसमा राज, तेपि वुच्चन्ति ब्राह्मणा;
अक्खाता ते महाराज, तादिसे निपतामसे.
अपेता ¶ ते ब्रह्मञ्ञा,
(इति राजा कोरब्यो)
न ते वुच्चन्ति ब्राह्मणा;
अञ्ञे विधुर परियेस, सीलवन्ते बहुस्सुते.
विरते मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनं;
दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं.
अत्थि खो ब्राह्मणा देव, सीलवन्तो बहुस्सुता;
विरता मेथुना धम्मा, ये ते भुञ्जेय्यु भोजनं.
एकञ्च ¶ भत्तं भुञ्जन्ति, न च मज्जं पिवन्ति ते;
अक्खाता ते महाराज, तादिसे निपतामसे.
एते खो ब्राह्मणा विधुर, सीलवन्तो बहुस्सुता;
एते विधुर परियेस, खिप्पञ्च ने [खिप्पंव ने (क.)] निमन्तयाति.
दसब्राह्मणजातकं द्वादसमं.
४९६. भिक्खापरम्परजातकं (१३)
सुखुमालरूपं दिस्वा [दिस्वान (क. सी. अट्ठ.)], रट्ठा विवनमागतं;
कूटागारवरूपेतं, महासयनमुपासितं [मुपोचितं (बहूसु)].
तस्स ¶ ते पेमकेनाहं, अदासिं वड्ढमोदनं [बद्धमोदनं (सी. पी.)];
सालीनं विचितं भत्तं, सुचिं मंसूपसेचनं.
तं त्वं भत्तं पटिग्गय्ह, ब्राह्मणस्स अदासयि [अदापयि (सी. स्या. पी.)];
अत्तानं ¶ [अत्तना (पी. अट्ठ. पाठन्तरं)] अनसित्वान, कोयं धम्मो नमत्थु ते.
आचरियो ब्राह्मणो मय्हं, किच्चाकिच्चेसु ब्यावटो [वावटो (क.)];
गरु च आमन्तनीयो [आमन्तणीयो (सी. पी.)] च, दातुमरहामि भोजनं.
ब्राह्मणं दानि पुच्छामि, गोतमं राजपूजितं;
राजा ते भत्तं पादासि, सुचिं मंसूपसेचनं.
तं त्वं भत्तं पटिग्गय्ह, इसिस्स भोजनं अदा;
अखेत्तञ्ञूसि दानस्स, कोयं धम्मो नमत्थु ते.
भरामि पुत्त [पुत्ते (सी. पी.)] दारे च, घरेसु गधितो [गथितो (सी. पी.)] अहं;
भुञ्जे मानुसके कामे, अनुसासामि राजिनो.
आरञ्ञिकस्स [आरञ्ञकस्स (सी. पी.)] इसिनो, चिररत्तं तपस्सिनो;
वुड्ढस्स भावितत्तस्स, दातुमरहामि भोजनं.
इसिञ्च दानि पुच्छामि, किसं धमनिसन्थतं;
परूळ्हकच्छनखलोमं, पङ्कदन्तं रजस्सिरं.
एको अरञ्ञे विहरसि [विहासि (क.)], नावकङ्खसि जीवितं;
भिक्खु केन तया सेय्यो, यस्स त्वं भोजनं अदा.
खणन्तालुकलम्बानि [खणमालुकलम्बानि (स्या. क.)], बिलालितक्कलानि च [बिळालितक्कळानि च (सी. पी.)];
धुनं सामाकनीवारं, सङ्घारियं पसारियं [संहारियं पहारियं (स्या.), संसारियं पसारियं (क.)].
साकं ¶ भिसं मधुं मंसं, बदरामलकानि च;
तानि आहरित्वा [आहत्व (सी. स्या.)] भुञ्जामि, अत्थि मे सो परिग्गहो.
पचन्तो ¶ ¶ अपचन्तस्स, अममस्स सकिञ्चनो [अकिञ्चनो (क.)];
अनादानस्स सादानो, दातुमरहामि भोजनं.
भिक्खुञ्च दानि पुच्छामि, तुण्हीमासीन सुब्बतं;
इसि ते भत्तं पादासि, सुचिं मंसूपसेचनं.
तं त्वं भत्तं पटिग्गय्ह, तुण्ही भुञ्जसि एकको;
नाञ्ञं कञ्चि [किञ्चि (क.)] निमन्तेसि, कोयं धम्मो नमत्थु ते.
न पचामि न पाचेमि, न छिन्दामि न छेदये;
तं मं अकिञ्चनं ञत्वा, सब्बपापेहि आरतं.
वामेन भिक्खमादाय, दक्खिणेन कमण्डलुं;
इसि मे भत्तं पादासि, सुचिं मंसूपसेचनं.
एते हि दातुमरहन्ति, सममा सपरिग्गहा;
पच्चनीकमहं मञ्ञे, यो दातारं निमन्तये.
अत्थाय वत मे अज्ज, इधागच्छि रथेसभो;
सोहं अज्ज पजानामि [इतो पुब्बे न जानामि (सी. पी.)], यत्थ दिन्नं महप्फलं.
रट्ठेसु गिद्धा राजानो, किच्चाकिच्चेसु ब्राह्मणा;
इसी मूलफले गिद्धा, विप्पमुत्ता च भिक्खवोति.
भिक्खापरम्परजातकं तेरसमं.
तस्सुद्दानं –
सुव ¶ किन्नर मुक्क खराजिनसो, भिसजात महेसि कपोतवरो;
अथ मोर सतच्छक वाणिजको, अथ राज सब्राह्मण भिक्खपरन्ति.
पकिण्णकनिपातं निट्ठितं.