📜
१५. वीसतिनिपातो
४९७. मातङ्गजातकं (१)
कुतो ¶ ¶ ¶ नु आगच्छसि दुम्मवासी [रुम्मवासी (सी. पी.)], ओतल्लको पंसुपिसाचकोव;
सङ्कारचोळं पटिमुञ्च [पटिमुच्च (सी. पी.)] कण्ठे, को रे तुवं होसि [होहिसि (सी. पी.)] अदक्खिणेय्यो.
अन्नं तवेदं [तव इदं (क. सी. पी.), तवयिदं (स्या.)] पकतं यसस्सि, तं खज्जरे भुञ्जरे पिय्यरे च;
जानासि मं त्वं परदत्तूपजीविं, उत्तिट्ठपिण्डं लभतं सपाको.
अन्नं ममेदं [मम इदं (क. सी. पी.), ममयिदं (स्या.)] पकतं ब्राह्मणानं, अत्तत्थाय सद्दहतो ममेदं [मम इदं (क. सी. पी.), ममयिदं (स्या.)];
अपेहि एत्तो किमिधट्ठितोसि, न मादिसा तुय्हं ददन्ति जम्म.
थले च निन्ने च वपन्ति बीजं, अनूपखेत्ते फलमासमाना [माससाना (सी. पी.), मासिं समाना (स्या.)];
एताय सद्धाय ददाहि दानं, अप्पेव आराधये दक्खिणेय्ये.
खेत्तानि मय्हं विदितानि लोके, येसाहं ¶ बीजानि पतिट्ठपेमि;
ये ब्राह्मणा जातिमन्तूपपन्ना, तानीध खेत्तानि सुपेसलानि.
जातिमदो च अतिमानिता च, लोभो च दोसो च मदो च मोहो;
एते अगुणा येसु च सन्ति [येसु वसन्ति (सी. पी.)] सब्बे, तानीध खेत्तानि अपेसलानि.
जातिमदो ¶ च अतिमानिता च, लोभो च दोसो च मदो च मोहो;
एते अगुणा येसु न सन्ति सब्बे, तानीध खेत्तानि सुपेसलानि.
क्वेत्थ गता [क्वत्थ गता (स्या.), कत्थेव भट्ठा (पी.)] उपजोतियो च, उपज्झायो च अथवा गण्डकुच्छि [अण्डकुच्छि (सी. स्या. पी.)];
इमस्स दण्डञ्च वधञ्च दत्वा, गले गहेत्वा खलयाथ [गलयाथ (क.)] जम्मं.
गिरिं नखेन खणसि, अयो दन्तेहि [दन्तेन (सी. पी.)] खादसि;
जातवेदं पदहसि, यो इसिं परिभाससि.
इदं वत्वान मातङ्गो, इसि सच्चपरक्कमो;
अन्तलिक्खस्मिं ¶ पक्कामि [पक्कमि (क.)], ब्राह्मणानं उदिक्खतं.
आवेल्लितं [अवेठितं (सी. पी.)] पिट्ठितो उत्तमङ्गं, बाहुं [बाहं (सी. पी.)] पसारेति अकम्मनेय्यं [अकम्पनेय्यं (क.)];
सेतानि अक्खीनि यथा मतस्स, को मे इमं पुत्तमकासि एवं.
इधागमा ¶ समणो दुम्मवासी, ओतल्लको पंसुपिसाचकोव;
सङ्कारचोळं पटिमुञ्च कण्ठे, सो ते इमं पुत्तमकासि एवं.
कतमं दिसं अगमा भूरिपञ्ञो, अक्खाथ मे माणवा एतमत्थं;
गन्त्वान तं पटिकरेमु अच्चयं, अप्पेव नं पुत्त लभेमु जीवितं.
वेहायसं ¶ अगमा भूरिपञ्ञो, पथद्धुनो पन्नरसेव चन्दो;
अपि चापि सो पुरिमदिसं अगच्छि, सच्चप्पटिञ्ञो इसि साधुरूपो.
आवेल्लितं पिट्ठितो उत्तमङ्गं, बाहुं पसारेति अकम्मनेय्यं;
सेतानि अक्खीनि यथा मतस्स, को ¶ मे इमं पुत्तमकासि एवं.
यक्खा हवे सन्ति महानुभावा, अन्वागता इसयो साधुरूपा;
ते दुट्ठचित्तं कुपितं विदित्वा, यक्खा हि ते पुत्तमकंसु एवं.
यक्खा च मे पुत्तमकंसु एवं, त्वञ्ञेव मे मा कुद्धो [कुद्ध (क.)] ब्रह्मचारि;
तुम्हेव [तुय्हेव (क.)] पादे सरणं गतास्मि, अन्वागता पुत्तसोकेन भिक्खु.
तदेव हि एतरहि च मय्हं, मनोपदोसो न ममत्थि [मम नत्थि (पी.)] कोचि;
पुत्तो च ते वेदमदेन मत्तो, अत्थं न जानाति अधिच्च वेदे.
अद्धा हवे भिक्खु मुहुत्तकेन, सम्मुय्हतेव पुरिसस्स सञ्ञा;
एकापराधं [एतापराधं (क.)] खम भूरिपञ्ञ, न पण्डिता कोधबला भवन्ति.
इदञ्च मय्हं उत्तिट्ठपिण्डं, तव [नत्थि सी. पी. पोत्थकेसु] मण्डब्यो भुञ्जतु अप्पपञ्ञो;
यक्खा च ते नं [ते पुत्तं (स्या.)] न विहेठयेय्युं, पुत्तो ¶ च ते हेस्सति [होहिति (सी. पी.)] सो अरोगो.
मण्डब्य ¶ बालोसि परित्तपञ्ञो, यो पुञ्ञखेत्तानमकोविदोसि;
महक्कसावेसु ददासि दानं, किलिट्ठकम्मेसु असञ्ञतेसु.
जटा च केसा अजिना निवत्था, जरूदपानंव मुखं परूळ्हं;
पजं इमं पस्सथ दुम्मरूपं [रुम्मरूपिं (सी. पी.)], न जटाजिनं तायति अप्पपञ्ञं.
येसं रागो च दोसो च, अविज्जा च विराजिता;
खीणासवा अरहन्तो, तेसु दिन्नं महप्फलन्ति.
मातङ्गजातकं पठमं.
४९८. चित्तसम्भूतजातकं (२)
सब्बं नरानं सफलं सुचिण्णं, न कम्मुना किञ्चन मोघमत्थि;
पस्सामि सम्भूतं महानुभावं, सकम्मुना ¶ पुञ्ञफलूपपन्नं.
सब्बं ¶ नरानं सफलं सुचिण्णं, न कम्मुना किञ्चन मोघमत्थि;
कच्चिन्नु चित्तस्सपि एवमेवं, इद्धो मनो तस्स यथापि मय्हं.
सब्बं नरानं सफलं सुचिण्णं, न कम्मुना किञ्चन मोघमत्थि;
चित्तम्पि जानाहि [चित्तं विजानाहि (सी. पी.)] तथेव देव, इद्धो मनो तस्स यथापि तुय्हं.
भवं नु चित्तो सुतमञ्ञतो ते, उदाहु ते कोचि नं एतदक्खा;
गाथा सुगीता न ममत्थि कङ्खा, ददामि ते गामवरं सतञ्च.
न ¶ चाहं चित्तो सुतमञ्ञतो मे, इसी च मे एतमत्थं असंसि;
‘‘गन्त्वान रञ्ञो पटिगाहि [पटिगायि (स्या. क.), पटिगाय (?)] गाथं, अपि ते वरं अत्तमनो ददेय्य’’ [अपि नु ते वरं अत्तमनो ददेय्य (स्या.), अपि नु ते अत्तमनो वरं ददे (क.)].
योजेन्तु वे राजरथे, सुकते चित्तसिब्बने;
कच्छं नागानं बन्धथ, गीवेय्यं पटिमुञ्चथ.
आहञ्ञन्तु ¶ [आहञ्ञरे (स्या.)] भेरिमुदिङ्गसङ्खे [सङ्खा (स्या.)], सीघानि यानानि च योजयन्तु;
अज्जेवहं अस्समं तं गमिस्सं, यत्थेव दक्खिस्समिसिं निसिन्नं.
सुलद्धलाभो वत मे अहोसि, गाथा सुगीता परिसाय मज्झे;
स्वाहं इसिं सीलवतूपपन्नं, दिस्वा पतीतो सुमनोहमस्मि.
आसनं उदकं पज्जं, पटिग्गण्हातु नो भवं;
अग्घे भवन्तं पुच्छाम, अग्घं कुरुतु नो भवं.
रम्मञ्च ते आवसथं करोन्तु, नारीगणेहि परिचारयस्सु;
करोहि ओकासमनुग्गहाय, उभोपि मं इस्सरियं करोम.
दिस्वा फलं दुच्चरितस्स राज, अथो सुचिण्णस्स महाविपाकं;
अत्तानमेव पटिसंयमिस्सं, न पत्थये पुत्त [पुत्तं (सी. पी.)] पसुं धनं वा.
दसेविमा वस्सदसा, मच्चानं इध जीवितं;
अपत्तञ्ञेव ¶ तं ओधिं, नळो छिन्नोव सुस्सति.
तत्थ ¶ का नन्दि का खिड्डा, का रती का धनेसना;
किं मे पुत्तेहि दारेहि, राज मुत्तोस्मि बन्धना.
सोहं एवं पजानामि [सो अहं सुप्पजानामि (सी. पी.)], मच्चु मे नप्पमज्जति;
अन्तकेनाधिपन्नस्स, का रती का धनेसना.
जाति नरानं अधमा जनिन्द, चण्डालयोनि द्विपदाकनिट्ठा [दिपदाकनिट्ठा (सी. पी.)];
सकेहि कम्मेहि सुपापकेहि, चण्डालगब्भे [चण्डालिगब्भे (स्या.)] अवसिम्ह पुब्बे.
चण्डालाहुम्ह अवन्तीसु, मिगा नेरञ्जरं पति;
उक्कुसा नम्मदातीरे [रम्मदातीरे (स्या. क.)], त्यज्ज ब्राह्मणखत्तिया.
उपनीयति ¶ जीवितमप्पमायु, जरूपनीतस्स ¶ न सन्ति ताणा;
करोहि पञ्चाल ममेत [ममेव (स्या. क.)] वाक्यं, माकासि कम्मानि दुक्खुद्रयानि.
उपनीयति जीवितमप्पमायु, जरूपनीतस्स न सन्ति ताणा;
करोहि पञ्चाल ममेत वाक्यं, माकासि कम्मानि दुक्खप्फलानि.
उपनीयति जीवितमप्पमायु, जरूपनीतस्स न सन्ति ताणा;
करोहि पञ्चाल ममेत वाक्यं, माकासि कम्मानि रजस्सिरानि.
उपनीयति जीवितमप्पमायु, वण्णं जरा हन्ति नरस्स जिय्यतो;
करोहि पञ्चाल ममेत वाक्यं, माकासि कम्मं निरयूपपत्तिया.
अद्धा ¶ हि सच्चं वचनं तवेतं, यथा इसी भाससि एवमेतं;
कामा च मे सन्ति अनप्परूपा, ते दुच्चजा मादिसकेन भिक्खु.
नागो यथा पङ्कमज्झे ब्यसन्नो, पस्सं थलं नाभिसम्भोति गन्तुं;
एवम्पहं [एवमहं (स्या.)] कामपङ्के ब्यसन्नो, न भिक्खुनो मग्गमनुब्बजामि.
यथापि माता च पिता च पुत्तं, अनुसासरे किन्ति सुखी भवेय्य;
एवम्पि मं त्वं अनुसास भन्ते, यथा चिरं [यमाचरं (सी. पी. क. अट्ठ.)] पेच्च सुखी भवेय्यं.
नो ¶ चे तुवं उस्सहसे जनिन्द, कामे इमे मानुसके पहातुं;
धम्मिं [धम्मं (सी. पी.)] बलिं पट्ठपयस्सु राज, अधम्मकारो तव [अधम्मकारो च ते (सी. स्या. पी.)] माहु रट्ठे.
दूता विधावन्तु दिसा चतस्सो, निमन्तका समणब्राह्मणानं;
ते अन्नपानेन उपट्ठहस्सु, वत्थेन सेनासनपच्चयेन च.
अन्नेन पानेन पसन्नचित्तो, सन्तप्पय समणब्राह्मणे च;
दत्वा च भुत्वा च यथानुभावं, अनिन्दितो सग्गमुपेहि [मुपेति (पी. क.)] ठानं.
सचे च तं राज मदो सहेय्य, नारीगणेहि परिचारयन्तं;
इममेव गाथं मनसी करोहि, भासेसि [भासेहि (स्या. पी. क.)] चेनं परिसाय मज्झे.
अब्भोकाससयो ¶ जन्तु, वजन्त्या खीरपायितो;
परिकिण्णो सुवानेहि [सुपिनेहि (सी. पी.)], स्वाज्ज राजाति वुच्चतीति.
चित्तसम्भूतजातकं दुतियं.
४९९. सिविजातकं (३)
दूरे ¶ अपस्सं थेरोव, चक्खुं याचितुमागतो;
एकनेत्ता भविस्साम, चक्खुं मे देहि याचितो.
केनानुसिट्ठो ¶ इध मागतोसि, वनिब्बक [वणिब्बक (सी.)] चक्खुपथानि याचितुं;
सुदुच्चजं याचसि उत्तमङ्गं, यमाहु नेत्तं पुरिसेन दुच्चजं.
यमाहु देवेसु सुजम्पतीति, मघवाति नं आहु मनुस्सलोके;
तेनानुसिट्ठो इध मागतोस्मि, वनिब्बको चक्खुपथानि याचितुं.
वनिब्बतो [वनिब्बको (स्या. पी.)] मय्ह वनिं [वनं (क.), वणिं (सी. स्या. पी.)] अनुत्तरं, ददाहि ते चक्खुपथानि याचितो;
ददाहि मे चक्खुपथं अनुत्तरं, यमाहु नेत्तं पुरिसेन दुच्चजं.
येन अत्थेन आगच्छि [आगञ्छि (सी. पी.)], यमत्थमभिपत्थयं;
ते ते इज्झन्तु सङ्कप्पा, लभ चक्खूनि ब्राह्मण.
एकं ते याचमानस्स, उभयानि ददामहं;
स चक्खुमा गच्छ जनस्स पेक्खतो, यदिच्छसे त्वं तदते समिज्झतु.
मा ¶ ¶ नो देव अदा चक्खुं, मा नो सब्बे पराकरि [परक्करि (स्या. क. अट्ठ.), परिक्करि (क.) परि + आ + करि = पराकरि];
धनं देहि महाराज, मुत्ता वेळुरिया बहू.
युत्ते देव रथे देहि, आजानीये चलङ्कते;
नागे देहि महाराज, हेमकप्पनवाससे.
यथा तं सिवयो [सीवियो (स्या.)] सब्बे, सयोग्गा सरथा सदा;
समन्ता परिकिरेय्युं [परिकरेय्युं (स्या. पी.)], एवं देहि रथेसभ.
यो वे दस्सन्ति वत्वान, अदाने कुरुते मनो;
भूम्यं [भूम्या (सी. पी.)] सो पतितं पासं, गीवायं पटिमुञ्चति.
यो वे दस्सन्ति वत्वान, अदाने कुरुते मनो;
पापा पापतरो होति, सम्पत्तो यमसाधनं.
यञ्हि याचे तञ्हि ददे, यं न याचे न तं ददे;
स्वाहं तमेव दस्सामि, यं मं याचति ब्राह्मणो.
आयुं नु वण्णं नु सुखं बलं नु, किं पत्थयानो नु जनिन्द देसि;
कथञ्हि राजा सिविनं अनुत्तरो, चक्खूनि दज्जा परलोकहेतु.
न वाहमेतं यससा ददामि, न पुत्तमिच्छे न धनं न रट्ठं;
सतञ्च धम्मो चरितो पुराणो, इच्चेव दाने रमते मनो मम [ममं (सी. पी.)].
सखा ¶ च मित्तो च ममासि सीविक [सीवक (सी. पी.)], सुसिक्खितो साधु करोहि मे वचो;
उद्धरित्वा [उद्धत्व (सी.), लद्ध त्वं (पी.)] चक्खूनि ममं जिगीसतो, हत्थेसु ठपेहि [आवेसि (सी.)] वनिब्बकस्स.
चोदितो ¶ ¶ सिविराजेन, सिविको वचनङ्करो;
रञ्ञो चक्खूनुद्धरित्वा [चक्खूनि उद्धत्वा (सी. पी.)], ब्राह्मणस्सूपनामयि;
सचक्खु ब्राह्मणो आसि, अन्धो राजा उपाविसि.
ततो सो कतिपाहस्स, उपरूळ्हेसु चक्खुसु;
सूतं आमन्तयी राजा, सिवीनं रट्ठवड्ढनो.
योजेहि सारथि यानं, युत्तञ्च पटिवेदय;
उय्यानभूमिं गच्छाम, पोक्खरञ्ञो वनानि च.
सो च पोक्खरणीतीरे [पोक्खरणिया तीरे (सी. पी.)], पल्लङ्केन उपाविसि;
तस्स सक्को पातुरहु, देवराजा सुजम्पति.
सक्कोहमस्मि देविन्दो, आगतोस्मि तवन्तिके;
वरं वरस्सु राजीसि, यं किञ्चि मनसिच्छसि.
पहूतं मे धनं सक्क, बलं कोसो चनप्पको;
अन्धस्स मे सतो दानि, मरणञ्ञेव रुच्चति.
यानि ¶ सच्चानि द्विपदिन्द, तानि भासस्सु खत्तिय;
सच्चं ते भणमानस्स, पुन चक्खु भविस्सति.
ये मं याचितुमायन्ति, नानागोत्ता वनिब्बका;
योपि मं याचते तत्थ, सोपि मे मनसो पियो;
एतेन सच्चवज्जेन, चक्खु मे उपपज्जथ.
यं मं सो याचितुं आगा, देहि चक्खुन्ति ब्राह्मणो;
तस्स चक्खूनि पादासिं, ब्राह्मणस्स वनिब्बतो [वणिब्बिनो (सी.), वनिब्बिनो (पी.)].
भिय्यो मं आविसी पीति, सोमनस्सञ्चनप्पकं;
एतेन सच्चवज्जेन, दुतियं मे उपपज्जथ.
धम्मेन भासिता गाथा, सिवीनं रट्ठवड्ढन;
एतानि तव नेत्तानि, दिब्बानि पटिदिस्सरे.
तिरोकुट्टं तिरोसेलं, समतिग्गय्ह पब्बतं;
समन्ता योजनसतं, दस्सनं अनुभोन्तु ते.
को ¶ नीध वित्तं न ददेय्य याचितो, अपि विसिट्ठं सुपियम्पि अत्तनो;
तदिङ्घ सब्बे सिवयो समागता, दिब्बानि नेत्तानि ममज्ज पस्सथ.
तिरोकुट्टं तिरोसेलं, समतिग्गय्ह पब्बतं;
समन्ता योजनसतं, दस्सनं अनुभोन्ति मे.
न ¶ चागमत्ता परमत्थि किञ्चि, मच्चानं इध जीविते;
दत्वान ¶ मानुसं [दत्वा मानुसकं (सी.)] चक्खुं, लद्धं मे [मे इति पदं नत्थि सी. पोत्थके] चक्खुं अमानुसं.
एतम्पि दिस्वा सिवयो, देथ दानानि भुञ्जथ;
दत्वा च भुत्वा च यथानुभावं, अनिन्दिता सग्गमुपेथ ठानन्ति.
सिविजातकं ततियं.
५००. सिरीमन्तजातकं (४)
पञ्ञायुपेतं सिरिया विहीनं, यसस्सिनं वापि अपेतपञ्ञं;
पुच्छामि तं सेनक एतमत्थं, कमेत्थ सेय्यो कुसला वदन्ति.
धीरा च बाला च हवे जनिन्द, सिप्पूपपन्ना च असिप्पिनो च;
सुजातिमन्तोपि अजातिमस्स, यसस्सिनो पेसकरा [पेस्सकरा (सी. पी.)] भवन्ति;
एतम्पि दिस्वान अहं वदामि, पञ्ञो निहीनो सिरीमाव [सिरिमाव (सी. स्या. पी.)] सेय्यो.
तुवम्पि पुच्छामि अनोमपञ्ञ, महोसध केवलधम्मदस्सि;
बालं यसस्सिं पण्डितं अप्पभोगं, कमेत्थ ¶ सेय्यो कुसला वदन्ति.
पापानि ¶ कम्मानि करोति बालो [करोन्ति बाला (स्या. क.)], इधमेव [इदमेव (स्या. क. अट्ठ.), इममेव (क.)] सेय्यो इति मञ्ञमानो [मञ्ञमाना (स्या. क.)];
इधलोकदस्सी परलोकमदस्सी, उभयत्थ बालो कलिमग्गहेसि;
एतम्पि दिस्वान अहं वदामि, पञ्ञोव सेय्यो न यसस्सि बालो.
न सिप्पमेतं विदधाति भोगं, न बन्धुवा [न बन्धवा (सी. स्या. क.)] न सरीरवण्णो यो [न सरीरावकासो (सी. स्या. पी.)];
पस्सेळमूगं सुखमेधमानं, सिरी हि नं भजते गोरविन्दं [गोरिमन्दं (सी. पी.)];
एतम्पि दिस्वान अहं वदामि, पञ्ञो निहीनो सिरीमाव सेय्यो.
लद्धा सुखं मज्जति अप्पपञ्ञो, दुक्खेन फुट्ठोपि पमोहमेति;
आगन्तुना दुक्खसुखेन फुट्ठो, पवेधति वारिचरोव घम्मे;
एतम्पि दिस्वान अहं वदामि, पञ्ञोव सेय्यो न यसस्सि बालो.
दुमं यथा सादुफलं अरञ्ञे, समन्ततो ¶ समभिसरन्ति [समभिचरन्ति (सी. पी.)] पक्खी;
एवम्पि अड्ढं सधनं सभोगं, बहुज्जनो भजति अत्थहेतु;
एतम्पि दिस्वान अहं वदामि, पञ्ञो निहीनो सिरीमाव सेय्यो.
न साधु बलवा बालो, साहसा विन्दते धनं;
कन्दन्तमेतं दुम्मेधं, कड्ढन्ति निरयं भुसं;
एतम्पि दिस्वान अहं वदामि, पञ्ञोव सेय्यो न यसस्सि बालो.
या ¶ ¶ काचि नज्जो गङ्गमभिस्सवन्ति, सब्बाव ता नामगोत्तं जहन्ति;
गङ्गा समुद्दं पटिपज्जमाना, न खायते इद्धिं पञ्ञोपि लोके [इद्धिपरो हि लोके (क. सी. स्या.), इद्धिपरो हि लोको (सी. पी. अट्ठ.)];
एतम्पि दिस्वान अहं वदामि, पञ्ञो निहीनो सिरीमाव सेय्यो.
यमेतमक्खा उदधिं महन्तं, सवन्ति नज्जो सब्बकालमसङ्ख्यं;
सो सागरो निच्चमुळारवेगो, वेलं न अच्चेति महासमुद्दो.
एवम्पि ¶ बालस्स पजप्पितानि, पञ्ञं न अच्चेति सिरी कदाचि;
एतम्पि दिस्वान अहं वदामि, पञ्ञोव सेय्यो न यसस्सि बालो.
असञ्ञतो चेपि परेसमत्थं, भणाति सन्धानगतो [सण्ठानगतो (स्या. पी.), सन्थानगतो (सी.)] यसस्सी;
तस्सेव तं रूहति ञातिमज्झे, सिरी हि नं [सिरिहीनं (सी. क.), सिरीहीनं (स्या. पी.)] कारयते न पञ्ञा [न पञ्ञो (सी.), न पञ्ञं (स्या. क.)];
एतम्पि दिस्वान अहं वदामि, पञ्ञो निहीनो सिरीमाव सेय्यो.
परस्स वा अत्तनो वापि हेतु, बालो मुसा भासति अप्पपञ्ञो;
सो निन्दितो होति सभाय मज्झे, पच्छापि [पेच्चम्पि (सी. पी.), पेच्चापि (?)] सो दुग्गतिगामी होति;
एतम्पि दिस्वान अहं वदामि, पञ्ञोव सेय्यो न यसस्सि बालो.
अत्थम्पि ¶ चे भासति भूरिपञ्ञो, अनाळ्हियो [अनालयो (पी.)] अप्पधनो दलिद्दो;
न तस्स तं रूहति ञातिमज्झे, सिरी ¶ च पञ्ञाणवतो न होति;
एतम्पि दिस्वान अहं वदामि, पञ्ञो निहीनो सिरीमाव सेय्यो.
परस्स वा अत्तनो वापि हेतु, न भासति अलिकं भूरिपञ्ञो;
सो पूजितो होति सभाय मज्झे, पच्छापि सो सुग्गतिगामी होति;
एतम्पि दिस्वान अहं वदामि, पञ्ञोव सेय्यो न यसस्सि बालो.
हत्थी गवस्सा मणिकुण्डला च, थियो च इद्धेसु कुलेसु जाता;
सब्बाव ता उपभोगा भवन्ति, इद्धस्स पोसस्स अनिद्धिमन्तो;
एतम्पि दिस्वान अहं वदामि, पञ्ञो निहीनो सिरीमाव सेय्यो.
असंविहितकम्मन्तं, बालं दुम्मेधमन्तिनं;
सिरी जहति दुम्मेधं, जिण्णंव उरगो तचं;
एतम्पि दिस्वान अहं वदामि, पञ्ञोव सेय्यो न यसस्सि बालो.
पञ्च पण्डिता मयं भद्दन्ते, सब्बे ¶ पञ्जलिका उपट्ठिता;
त्वं नो अभिभुय्य इस्सरोसि, सक्कोव भूतपति देवराजा;
एतम्पि दिस्वान अहं वदामि, पञ्ञो निहीनो सिरीमाव सेय्यो.
दासोव ¶ ¶ पञ्ञस्स यसस्सि बालो, अत्थेसु जातेसु तथाविधेसु;
यं पण्डितो निपुणं संविधेति, सम्मोहमापज्जति तत्थ बालो;
एतम्पि दिस्वान अहं वदामि, पञ्ञोव सेय्यो न यसस्सि बालो.
अद्धा हि पञ्ञाव सतं पसत्था, कन्ता सिरी भोगरता मनुस्सा;
ञाणञ्च बुद्धानमतुल्यरूपं, पञ्ञं न अच्चेति सिरी कदाचि.
यं तं अपुच्छिम्ह अकित्तयी नो, महोसध केवलधम्मदस्सी;
गवं सहस्सं उसभञ्च नागं, आजञ्ञयुत्ते च रथे दस इमे;
पञ्हस्स वेय्याकरणेन तुट्ठो, ददामि ¶ ते गामवरानि सोळसाति.
सिरीमन्तजातकं [सिरिमन्दजातकं (सी. स्या. पी.)] चतुत्थं.
५०१. रोहणमिगजातकं (५)
एते यूथा पतियन्ति, भीता मरणस्स [मरणा (स्या. पी.), मरण (क.)] चित्तक;
गच्छ तुवम्पि माकङ्खि, जीविस्सन्ति तया सह.
नाहं रोहण [रोहन्त (सी. पी.), रोहन (स्या.)] गच्छामि, हदयं मे अवकस्सति;
न तं अहं जहिस्सामि, इध हिस्सामि जीवितं.
ते हि नून मरिस्सन्ति, अन्धा अपरिणायका;
गच्छ तुवम्पि माकङ्खि, जीविस्सन्ति तया सह.
नाहं रोहण गच्छामि, हदयं मे अवकस्सति;
न तं बद्धं [बन्धं (क.)] जहिस्सामि, इध हिस्सामि जीवितं.
गच्छ ¶ भीरु पलायस्सु, कूटे बद्धोस्मि आयसे;
गच्छ तुवम्पि माकङ्खि, जीविस्सन्ति तया सह.
नाहं रोहण गच्छामि, हदयं मे अवकस्सति;
न तं अहं जहिस्सामि, इध हिस्सामि जीवितं.
ते हि नून मरिस्सन्ति, अन्धा अपरिणायका;
गच्छ तुवम्पि माकङ्खि, जीविस्सन्ति तया सह.
नाहं रोहण गच्छामि, हदयं मे अवकस्सति;
न ¶ तं बद्धं जहिस्सामि, इध हिस्सामि जीवितं.
अयं सो लुद्दको एति, लुद्दरूपो [रुद्दरूपो (सी. पी.)] सहावुधो;
यो नो वधिस्सति अज्ज, उसुना सत्तिया अपि [मपि (सी. स्या. पी.)].
सा ¶ मुहुत्तं पलायित्वा, भयट्टा [भयट्ठा (पी.)] भयतज्जिता;
सुदुक्करं अकरा भीरु, मरणायूपनिवत्तथ.
किन्नु तेमे मिगा होन्ति, मुत्ता बद्धं उपासरे;
न तं चजितुमिच्छन्ति, जीवितस्सपि कारणा.
भातरो होन्ति मे लुद्द, सोदरिया एकमातुका;
न मं चजितुमिच्छन्ति, जीवितस्सपि कारणा.
ते हि नून मरिस्सन्ति, अन्धा अपरिणायका;
पञ्चन्नं जीवितं देहि, भातरं मुञ्च लुद्दक.
सो वो अहं पमोक्खामि, मातापेत्तिभरं मिगं;
नन्दन्तु मातापितरो, मुत्तं दिस्वा महामिगं.
एवं लुद्दक नन्दस्सु, सह सब्बेहि ञातिभि;
यथाहमज्ज नन्दामि, मुत्तं दिस्वा महामिगं.
कथं त्वं पमोक्खो [कथं पमोक्खो (सी. पी.), कथं ते परोक्खो (?)] आसि, उपनीतस्मि जीविते;
कथं पुत्त अमोचेसि, कूटपासम्ह लुद्दको.
भणं कण्णसुखं वाचं, हदयङ्गं हदयस्सितं;
सुभासिताहि वाचाहि, चित्तको मं अमोचयि.
भणं ¶ कण्णसुखं वाचं, हदयङ्गं हदयस्सितं;
सुभासिताहि ¶ वाचाहि, सुतना मं अमोचयि.
सुत्वा कण्णसुखं वाचं, हदयङ्गं हदयस्सितं;
सुभासितानि सुत्वान, लुद्दको मं अमोचयि.
एवं आनन्दितो होतु, सह दारेहि लुद्दको;
यथा मयज्ज नन्दाम, दिस्वा रोहणमागतं.
ननु त्वं अवच [अवचा (सी. पी.)] लुद्द, ‘‘मिगचम्मानि आहरिं’’;
अथ केन नु वण्णेन, मिगचम्मानि नाहरि.
आगमा चेव हत्थत्थं, कूटपासञ्च सो मिगो;
अबज्झि तं [अबज्झि तञ्च (पी.)] मिगराजं, तञ्च मुत्ता उपासरे.
तस्स मे अहु संवेगो, अब्भुतो लोमहंसनो;
इमञ्चाहं मिगं हञ्ञे, अज्ज हिस्सामि जीवितं.
कीदिसा ते मिगा लुद्द, कीदिसा धम्मिका मिगा;
कथंवण्णा कथंसीला, बाळ्हं खो ने पसंससि.
ओदातसिङ्गा ¶ सुचिवाळा, जातरूपतचूपमा;
पादा लोहितका तेसं, अञ्जितक्खा मनोरमा.
एदिसा ते मिगा देव, एदिसा धम्मिका मिगा;
मातापेत्तिभरा देव, न ते सो अभिहारितुं [अभिहारयुं (क. सी.), अभिहारयिं (स्या.), अभिहारयं (पी.)].
दम्मि निक्खसतं लुद्द, थूलञ्च मणिकुण्डलं;
चतुस्सदञ्च [चतुरस्सञ्च (स्या. क.)] पल्लङ्कं, उमापुप्फसरिन्निभं [उम्मापुप्फसिरिन्निभं (सी. स्या. पी. क.)].
द्वे ¶ च सादिसियो भरिया, उसभञ्च गवं सतं;
धम्मेन रज्जं कारेस्सं, बहुकारो मेसि लुद्दक.
कसिवाणिज्जा [कसी वणिज्जा (सी. स्या. पी.)] इणदानं, उञ्छाचरिया च लुद्दक;
एतेन दारं पोसेहि, मा पापं अकरी पुनाति [अकरा पुनन्ति (क. सी. पी.)].
रोहणमिगजातकं [रोहन्तमिगजातकं (सी. पी.)] पञ्चमं.
५०२. चूळहंसजातकं (६)
एते ¶ हंसा पक्कमन्ति, वक्कङ्गा भयमेरिता;
हरित्तच हेमवण्ण, कामं सुमुख पक्कम.
ओहाय मं ञातिगणा, एकं पासवसं गतं;
अनपेक्खमाना [नापेक्खमाना (क.)] गच्छन्ति, किं एसो अवहिय्यसि.
पतेव पततं सेट्ठ, नत्थि बद्धे सहायता [सहायका (स्या.)];
मा अनीघाय हापेसि, कामं सुमुख पक्कम.
नाहं ‘‘दुक्खपरेतो’’ति [दुक्खपरेतोपि (क.)], धतरट्ठ तुवं [तवं (सी. पी.)] जहे;
जीवितं मरणं वा मे, तया सद्धिं भविस्सति.
एतदरियस्स कल्याणं, यं त्वं सुमुख भाससि;
तञ्च वीमंसमानोहं, ‘‘पततेतं’’ अवस्सजिं.
अपदेन पदं याति, अन्तलिक्खचरो [अन्तलिक्खे चरो (सी. पी.)] दिजो;
आरा पासं न बुज्झि त्वं, हंसानं पवरुत्तम [पवरुत्तमो (क. सी. पी.)].
यदा पराभवो होति, पोसो जीवितसङ्खये;
अथ ¶ जालञ्च पासञ्च, आसज्जापि न बुज्झति.
एते हंसा पक्कमन्ति, वक्कङ्गा भयमेरिता;
हरित्तच हेमवण्ण, त्वञ्ञेव [त्वञ्च तं (सी.), त्वञ्च (पी.)] अवहिय्यसि.
एते ¶ भुत्वा च पित्वा च, पक्कमन्ति विहङ्गमा;
अनपेक्खमाना वक्कङ्गा, त्वञ्ञेवेको उपाससि.
किन्नु त्यायं [तायं (सी. स्या. पी.)] दिजो होति, मुत्तो बद्धं उपाससि;
ओहाय सकुणा यन्ति, किं एको अवहिय्यसि.
राजा मे सो दिजो मित्तो, सखा पाणसमो च मे;
नेव नं विजहिस्सामि, याव कालस्स परियायं.
यो च त्वं सखिनो हेतु, पाणं चजितुमिच्छसि;
सो ते सहायं मुञ्चामि, होतु राजा तवानुगो.
एवं ¶ लुद्दक नन्दस्सु, सह सब्बेहि ञातिभि;
यथाहमज्ज नन्दामि, दिस्वा मुत्तं दिजाधिपं.
कच्चिन्नु भोतो कुसलं, कच्चि भोतो अनामयं;
कच्चि रट्ठमिदं फीतं, धम्मेन मनुसाससि.
कुसलञ्चेव मे हंस, अथो हंस अनामयं;
अथो रट्ठमिदं फीतं, धम्मेन मनुसासहं.
कच्चि भोतो अमच्चेसु, दोसो कोचि न विज्जति;
कच्चि आरा अमित्ता ते, छाया दक्खिणतोरिव.
अथोपि मे अमच्चेसु, दोसो कोचि न विज्जति;
अथो ¶ आरा अमित्ता मे, छाया दक्खिणतोरिव.
कच्चि ते सादिसी भरिया, अस्सवा पियभाणिनी;
पुत्तरूपयसूपेता, तव छन्दवसानुगा.
अथो मे सादिसी भरिया, अस्सवा पियभाणिनी;
पुत्तरूपयसूपेता, मम छन्दवसानुगा.
कच्चि ते बहवो पुत्ता, सुजाता रट्ठवड्ढन;
पञ्ञाजवेन सम्पन्ना, सम्मोदन्ति ततो ततो.
सतमेको च मे पुत्ता, धतरट्ठ मया सुता;
तेसं त्वं किच्चमक्खाहि, नावरुज्झन्ति [नावरज्झन्ति (क. सी. पी.)] ते वचो.
उपपन्नोपि चे होति, जातिया विनयेन वा;
अथ पच्छा कुरुते योगं, किच्छे [किच्चे (सी. स्या. पी.)] आपासु [आवासु (स्या.), आपदासु (क.)] सीदति.
तस्स संहीरपञ्ञस्स, विवरो जायते महा;
रत्तिमन्धोव [नत्तमन्धोव (सी. पी.)] रूपानि, थूलानि मनुपस्सति.
असारे ¶ सारयोगञ्ञू, मतिं न त्वेव विन्दति;
सरभोव गिरिदुग्गस्मिं, अन्तरायेव सीदति.
हीनजच्चोपि चे होति, उट्ठाता धितिमा नरो;
आचारसीलसम्पन्नो, निसे अग्गीव भासति.
एतं ¶ मे उपमं कत्वा, पुत्ते विज्जासु वाचय [ठापस (स्या. क.)];
संविरूळ्हेथ मेधावी, खेत्ते बीजंव [खेत्तबीजंव (सी. पी.)] वुट्ठियाति.
चूळहंसजातकं छट्ठं.
५०३. सत्तिगुम्बजातकं (७)
मिगलुद्दो ¶ महाराजा, पञ्चालानं रथेसभो;
निक्खन्तो सह सेनाय, ओगणो वनमागमा.
तत्थद्दसा अरञ्ञस्मिं, तक्करानं कुटिं कतं;
तस्सा [तस्मा (स्या. पी. क.)] कुटिया निक्खम्म, सुवो लुद्दानि भासति.
सम्पन्नवाहनो पोसो, युवा सम्मट्ठकुण्डलो [कुण्डली (स्या. क.)];
सोभति लोहितुण्हीसो, दिवा सूरियोव भासति.
मज्झन्हिके [मज्झन्तिके (सब्बत्थ)] सम्पतिके, सुत्तो राजा ससारथि;
हन्दस्साभरणं सब्बं, गण्हाम साहसा [सहसा (सी. स्या. पी.)] मयं.
निसीथेपि रहो दानि, सुत्तो राजा ससारथि;
आदाय वत्थं मणिकुण्डलञ्च, हन्त्वान साखाहि अवत्थराम.
किन्नु उम्मत्तरूपोव, सत्तिगुम्ब पभाससि;
दुरासदा हि राजानो, अग्गि पज्जलितो यथा.
अथ त्वं पतिकोलम्ब, मत्तो थुल्लानि गज्जसि;
मातरि मय्हं नग्गाय, किन्नु त्वं विजिगुच्छसे.
उट्ठेहि सम्म तरमानो, रथं योजेहि सारथि;
सकुणो मे न रुच्चति, अञ्ञं गच्छाम अस्समं.
युत्तो रथो महाराज, युत्तो च बलवाहनो;
अधितिट्ठ महाराज, अञ्ञं गच्छाम अस्समं.
को ¶ नुमेव गता [क्व नु’मे’पगता (?)] सब्बे, ये अस्मिं परिचारका;
एस गच्छति पञ्चालो, मुत्तो तेसं अदस्सना.
कोदण्डकानि ¶ ¶ गण्हथ, सत्तियो तोमरानि च;
एस गच्छति पञ्चालो, मा वो मुञ्चित्थ जीवतं [जीवितं (बहूसु)].
अथापरो पटिनन्दित्थ, सुवो लोहिततुण्डको;
स्वागतं ते महाराज, अथो ते अदुरागतं;
इस्सरोसि अनुप्पत्तो, यं इधत्थि पवेदय.
तिन्दुकानि पियालानि, मधुके कासुमारियो;
फलानि खुद्दकप्पानि, भुञ्ज राज वरं वरं.
इदम्पि पानीयं सीतं, आभतं गिरिगब्भरा;
ततो पिव महाराज, सचे त्वं अभिकङ्खसि.
अरञ्ञं उञ्छाय गता, ये अस्मिं परिचारका;
सयं उट्ठाय गण्हव्हो, हत्था मे नत्थि दातवे.
भद्दको वतयं पक्खी, दिजो परमधम्मिको;
अथेसो इतरो पक्खी, सुवो लुद्दानि भासति.
‘‘एतं हनथ बन्धथ, मा वो मुञ्चित्थ जीवतं’’;
इच्चेवं विलपन्तस्स, सोत्थिं [सोत्थी (स्या.)] पत्तोस्मि अस्समं.
भातरोस्म महाराज, सोदरिया एकमातुका;
एकरुक्खस्मिं संवड्ढा, नानाखेत्तगता उभो.
सत्तिगुम्बो च चोरानं, अहञ्च इसीनं इध;
असतं ¶ सो, सतं अहं, तेन धम्मेन नो विना.
तत्थ वधो च बन्धो च, निकती वञ्चनानि च;
आलोपा साहसाकारा, तानि सो तत्थ सिक्खति.
इध सच्चञ्च धम्मो च, अहिंसा संयमो दमो;
आसनूदकदायीनं, अङ्के वद्धोस्मि भारध [भारत (सी. स्या. पी.)].
यं यञ्हि राज भजति, सन्तं वा यदि वा असं;
सीलवन्तं विसीलं वा, वसं तस्सेव गच्छति.
यादिसं कुरुते मित्तं, यादिसं चूपसेवति;
सोपि तादिसको होति, सहवासो हि [सहवासोपि (स्या. क.)] तादिसो.
सेवमानो ¶ सेवमानं, सम्फुट्ठो सम्फुसं परं;
सरो दिद्धो कलापंव, अलित्तमुपलिम्पति;
उपलेपभया [उपलिम्पभया (स्या. क.)] धीरो, नेव पापसखा सिया.
पूतिमच्छं ¶ कुसग्गेन, यो नरो उपनय्हति;
कुसापि पूति [पूती (सी. पी.)] वायन्ति, एवं बालूपसेवना.
तगरञ्च पलासेन, यो नरो उपनय्हति;
पत्तापि सुरभि [सुरभी (सी. स्या. पी.)] वायन्ति, एवं धीरूपसेवना.
तस्मा पत्तपुटस्सेव [फलपुटस्सेव (सी. पी.), पलपुटस्सेव (क. अट्ठ.), पलासपुटस्सेव (स्या. क.)], ञत्वा सम्पाकमत्तनो;
असन्ते नोपसेवेय्य, सन्ते सेवेय्य पण्डितो;
असन्तो निरयं नेन्ति, सन्तो पापेन्ति सुग्गतिन्ति.
सत्तिगुम्बजातकं सत्तमं.
५०४. भल्लातियजातकं (८)
भल्लातियो ¶ [भल्लाटियो (सी. पी.)] नाम अहोसि राजा, रट्ठं पहाय मिगवं अचारि सो;
अगमा गिरिवरं गन्धमादनं, सुपुप्फितं [सम्पुप्फितं (सी. पी.)] किम्पुरिसानुचिण्णं.
साळूरसङ्घञ्च निसेधयित्वा, धनुं [धनु (सी. स्या. पी.)] कलापञ्च सो निक्खिपित्वा;
उपागमि वचनं वत्तुकामो, यत्थट्ठिता किम्पुरिसा अहेसुं.
हिमच्चये हेमवताय तीरे, किमिधट्ठिता मन्तयव्हो अभिण्हं;
पुच्छामि वो मानुसदेहवण्णे, कथं नु [कथं वो (सी. स्या. पी.)] जानन्ति मनुस्सलोके.
मल्लं ¶ गिरिं पण्डरकं तिकूटं, सीतोदका [सीतोदिया (सी. पी.), सीतोदिका (?)] अनुविचराम नज्जो;
मिगा मनुस्साव निभासवण्णा, जानन्ति नो किम्पुरिसाति लुद्द.
सुकिच्छरूपं परिदेवयव्हो [परिदेवथव्हो (?) मोग्गल्लानब्याकरणे ६.३८ सुत्तं], आलिङ्गितो चासि पियो पियाय;
पुच्छामि वो मानुसदेहवण्णे, किमिध वने रोदथ अप्पतीता.
सुकिच्छरूपं परिदेवयव्हो, आलिङ्गितो चासि पियो पियाय;
पुच्छामि वो मानुसदेहवण्णे, किमिध वने विलपथ अप्पतीता.
सुकिच्छरूपं परिदेवयव्हो, आलिङ्गितो चासि पियो पियाय;
पुच्छामि वो मानुसदेहवण्णे, किमिध ¶ वने सोचथ अप्पतीता.
मयेकरत्तं [रत्तिं (पी.)] विप्पवसिम्ह लुद्द, अकामका अञ्ञमञ्ञं सरन्ता;
तमेकरत्तं अनुतप्पमाना, सोचाम ‘‘सा रत्ति पुनं न हेस्सति’’.
यमेकरत्तं अनुतप्पथेतं, धनं व नट्ठं पितरं व पेतं;
पुच्छामि वो मानुसदेहवण्णे, कथं विना वासमकप्पयित्थ.
यमिमं ¶ [ययिमं (क. सी.)] नदिं पस्ससि सीघसोतं, नानादुमच्छादनं सेलकूलं [दुमच्छदनं सेलकूटं (सी. पी.), दुमसञ्छन्नं सेलकूलं (क.)];
तं मे पियो उत्तरि वस्सकाले, ममञ्च ¶ मञ्ञं अनुबन्धतीति.
अहञ्च ¶ अङ्कोलकमोचिनामि, अतिमुत्तकं सत्तलियोथिकञ्च;
‘‘पियो च मे हेहिति मालभारी, अहञ्च नं मालिनी अज्झुपेस्सं’’.
अहञ्चिदं कुरवकमोचिनामि, उद्दालका पाटलिसिन्धुवारका [सिन्धुवारिता (स्या. पी. क.)];
‘‘पियो च मे हेहिति मालभारी, अहञ्च नं मालिनी अज्झुपेस्सं’’.
अहञ्च सालस्स सुपुप्फितस्स, ओचेय्य पुप्फानि करोमि मालं;
‘‘पियो च मे हेहिति मालभारी, अहञ्च नं मालिनी अज्झुपेस्सं’’.
अहञ्च सालस्स सुपुप्फितस्स, ओचेय्य पुप्फानि करोमि भारं;
इदञ्च नो हेहिति सन्थरत्थं, यत्थज्जिमं [यत्थज्जमं (सी. पी.)] विहरिस्साम [विहरिस्सामु (पी.)] रत्तिं.
अहञ्च खो अगळुं [अग्गलु (स्या. क.), अकलुं (पी.)] चन्दनञ्च, सिलाय पिंसामि पमत्तरूपा;
‘‘पियो च मे हेहिति रोसितङ्गो, अहञ्च ¶ नं रोसिता अज्झुपेस्सं’’.
अथागमा सलिलं सीघसोतं, नुदं साले सलळे कण्णिकारे;
आपूरथ [अपूरथ (सी. पी.), आपूरथे (स्या.)] तेन मुहुत्तकेन, सायं नदी आसि मया सुदुत्तरा.
उभोसु तीरेसु मयं तदा ठिता, सम्पस्सन्ता उभयो अञ्ञमञ्ञं;
सकिम्पि रोदाम सकिं हसाम, किच्छेन नो आगमा [अगमा (सी. स्या. पी.)] संवरी सा.
पातोव ¶ [पातो च (सी. स्या. पी.)] खो उग्गते सूरियम्हि, चतुक्कं नदिं उत्तरियान लुद्द;
आलिङ्गिया अञ्ञमञ्ञं मयं उभो, सकिम्पि रोदाम सकिं हसाम.
तीहूनकं सत्तसतानि लुद्द, यमिध मयं विप्पवसिम्ह पुब्बे;
वस्सेकिमं [वासेकिमं (सी. पी.)] जीवितं भूमिपाल, को नीध कन्ताय विना वसेय्य.
आयुञ्च वो कीवतको नु सम्म, सचेपि जानाथ वदेथ आयुं;
अनुस्सवा वुड्ढतो आगमा वा, अक्खाथ ¶ मे तं अविकम्पमाना.
आयुञ्च नो वस्ससहस्सं लुद्द, न चन्तरा पापको अत्थि रोगो;
अप्पञ्च [अप्पंव (स्या. क.)] दुक्खं सुखमेव भिय्यो, अवीतरागा विजहाम जीवितं.
इदञ्च सुत्वान अमानुसानं, भल्लातियो इत्तर जीवितन्ति;
निवत्तथ न मिगवं अचरि, अदासि दानानि अभुञ्जि भोगे.
इदञ्च सुत्वान अमानुसानं, सम्मोदथ मा कलहं अकत्थ;
मा वो तपी अत्तकम्मापराधो, यथापि ते किम्पुरिसेकरत्तं.
इदञ्च ¶ सुत्वान अमानुसानं, सम्मोदथ मा विवादं अकत्थ;
मा वो तपी अत्तकम्मापराधो, यथापि ते किम्पुरिसेकरत्तं.
विविधं ¶ [विविध (सी. स्या.)] अधिमना सुणोमहं, वचनपथं तव अत्थसंहितं;
मुञ्चं [मुञ्च (सी. पी.)] गिरं नुदसेव मे दरं, समण ¶ सुखावह जीव मे चिरन्ति.
भल्लातियजातकं अट्ठमं.
५०५. सोमनस्सजातकं (९)
को तं हिंसति हेठेति, किं [किन्नु (पी. क.)] दुम्मनो सोचसि अप्पतीतो;
कस्सज्ज मातापितरो रुदन्तु, क्वज्ज सेतु [को न्वेज्ज सेति (क.), को अज्ज सेतु (?)] निहतो पथब्या.
तुट्ठोस्मि देव तव दस्सनेन, चिरस्सं पस्सामि तं भूमिपाल;
अहिंसको रेणुमनुप्पविस्स, पुत्तेन ते हेठयितोस्मि [पोथयितोस्मि (क.)] देव.
आयन्तु दोवारिका खग्गबन्धा [खग्गबद्धा (सी. पी.)], कासाविया यन्तु [हन्तु (क.)] अन्तेपुरन्तं;
हन्त्वान तं सोमनस्सं कुमारं, छेत्वान सीसं वरमाहरन्तु.
पेसिता राजिनो दूता, कुमारं एतदब्रवुं;
इस्सरेन वितिण्णोसि, वधं पत्तोसि खत्तिय.
स राजपुत्तो परिदेवयन्तो, दसङ्गुलिं अञ्जलिं पग्गहेत्वा;
अहम्पि ¶ इच्छामि जनिन्द दट्ठुं, जीवं मं नेत्वा [जीवं पनेत्वा (सी. पी.)] पटिदस्सयेथ.
तस्स तं वचनं सुत्वा, रञ्ञो पुत्तं अदस्सयुं;
पुत्तो च पितरं दिस्वा, दूरतोवज्झभासथ.
आगच्छुं ¶ [आगञ्छुं (सी.), आगञ्छु (पी.)] दोवारिका खग्गबन्धा, कासाविया हन्तु ममं जनिन्द;
अक्खाहि मे पुच्छितो एतमत्थं, अपराधो को निध ममज्ज अत्थि.
सायञ्च पातो उदकं सजाति, अग्गिं सदा पारिचरतप्पमत्तो;
तं तादिसं संयतं ब्रह्मचारिं, कस्मा तुवं ब्रूसि गहप्पतीति.
ताला च मूला च फला च देव, परिग्गहा विविधा सन्तिमस्स;
ते रक्खति गोपयतप्पमत्तो, [ब्राह्मणो गहपति तेन होति (सी. स्या. पी.)] तस्मा अहं ब्रूमि गहप्पतीति [ब्राह्मणो गहपति तेन होति (सी. स्या. पी.)].
सच्चं खो एतं वदसि कुमार, परिग्गहा विविधा सन्तिमस्स;
ते रक्खति गोपयतप्पमत्तो, स [नत्थि इदं सी. स्या. पी. पोत्थकेसु] ब्राह्मणो ¶ गहपति तेन होति.
सुणन्तु मय्हं परिसा समागता, सनेगमा जानपदा च सब्बे;
बालायं बालस्स वचो निसम्म, अहेतुना घातयते मं [घातयते (सी. पी.)] जनिन्दो.
दळ्हस्मि ¶ मूले विसटे विरूळ्हे, दुन्निक्कयो वेळु पसाखजातो;
वन्दामि पादानि तव [तवं (सी. पी.)] जनिन्द, अनुजान मं पब्बजिस्सामि देव.
भुञ्जस्सु भोगे विपुले कुमार, सब्बञ्च ते इस्सरियं ददामि;
अज्जेव त्वं कुरूनं होहि राजा, मा पब्बजी पब्बज्जा हि दुक्खा.
किन्नूध ¶ देव तवमत्थि भोगा, पुब्बेवहं [पुब्बे चहं (क.)] देवलोके रमिस्सं;
रूपेहि सद्देहि अथो रसेहि, गन्धेहि फस्सेहि मनोरमेहि.
भुत्ता च मे [भुत्ता (सी. पी.)] भोगा तिदिवस्मिं देव, परिवारिता [परिचारिता (क.)] अच्छरानं गणेन [अच्छरासंगणेन (स्या. पी. क.)];
तुवञ्च [तवञ्च (सी. पी.)] बालं परनेय्यं विदित्वा, न ¶ तादिसे राजकुले वसेय्यं.
सचाहं बालो परनेय्यो अस्मि, एकापराधं [एतापराधं (क.)] खम पुत्त मय्हं;
पुनपि चे एदिसकं भवेय्य, यथामतिं सोमनस्स करोहि.
अनिसम्म कतं कम्मं, अनवत्थाय चिन्तितं;
भेसज्जस्सेव वेभङ्गो, विपाको होति पापको.
निसम्म च कतं कम्मं, सम्मावत्थाय चिन्तितं;
भेसज्जस्सेव सम्पत्ति, विपाको होति भद्रको.
अलसो गिही कामभोगी न साधु, असञ्ञतो पब्बजितो न साधु;
राजा न साधु अनिसम्मकारी, यो पण्डितो कोधनो तं न साधु.
निसम्म खत्तियो कयिरा, नानिसम्म दिसम्पति;
निसम्मकारिनो राज, यसो कित्ति च वड्ढति.
निसम्म दण्डं पणयेय्य इस्सरो, वेगा कतं तप्पति भूमिपाल;
सम्मापणीधी च नरस्स अत्था, अनानुतप्पा ते भवन्ति पच्छा.
अनानुतप्पानि ¶ हि ये करोन्ति, विभज्ज ¶ कम्मायतनानि लोके;
विञ्ञुप्पसत्थानि सुखुद्रयानि, भवन्ति बुद्धानुमतानि [वद्धानुमतानि (सी. पी.)] तानि.
आगच्छुं दोवारिका खग्गबन्धा, कासाविया हन्तु ममं जनिन्द;
मातुञ्च [मातुच्च (पी.)] अङ्कस्मिमहं निसिन्नो, आकड्ढितो सहसा तेहि देव.
कटुकञ्हि सम्बाधं सुकिच्छं [सुकिच्छ (सी. पी.)] पत्तो, मधुरम्पि यं जीवितं लद्ध राज;
किच्छेनहं अज्ज वधा पमुत्तो, पब्बज्जमेवाभिमनोहमस्मि.
पुत्तो तवायं तरुणो सुधम्मे, अनुकम्पको सोमनस्सो कुमारो;
तं याचमानो न लभामि स्वज्ज [सज्ज (सी. पी.)], अरहसि नं याचितवे [याचितुये (क.)] तुवम्पि.
रमस्सु ¶ भिक्खाचरियाय पुत्त, निसम्म धम्मेसु परिब्बजस्सु;
सब्बेसु भूतेसु निधाय दण्डं, अनिन्दितो ब्रह्ममुपेहि ठानं.
अच्छेर [अच्छरिय (सी. स्या. पी.)] रूपं वत यादिसञ्च, दुक्खितं ¶ मं दुक्खापयसे सुधम्मे;
याचस्सु पुत्तं इति वुच्चमाना, भिय्योव उस्साहयसे कुमारं.
ये विप्पमुत्ता अनवज्जभोगिनो [भोजिनो (सी. स्या. पी.)], परिनिब्बुता लोकमिमं चरन्ति;
तमरियमग्गं पटिपज्जमानं, न उस्सहे वारयितुं कुमारं.
अद्धा ¶ हवे सेवितब्बा सपञ्ञा, बहुस्सुता ये बहुठानचिन्तिनो;
येसायं सुत्वान सुभासितानि, अप्पोस्सुक्का वीतसोका सुधम्माति.
सोमनस्सजातकं नवमं.
५०६. चम्पेय्यजातकं (१०)
का नु विज्जुरिवाभासि, ओसधी विय तारका;
देवता नुसि गन्धब्बी, न तं मञ्ञामि मानुसिं [मानुसी (स्या. क.)].
नम्हि देवी न गन्धब्बी, न महाराज मानुसी;
नागकञ्ञास्मि भद्दन्ते, अत्थेनम्हि इधागता.
विब्भन्तचित्ता कुपितिन्द्रियासि, नेत्तेहि ते वारिगणा सवन्ति;
किं ¶ ते नट्ठं किं पन पत्थयाना, इधागता नारि तदिङ्घ ब्रूहि.
यमुग्गतेजो उरगोति चाहु, नागोति नं आहु जना जनिन्द;
तमग्गही पुरिसो जीविकत्थो, तं बन्धना मुञ्च पती ममेसो.
कथं न्वयं बलविरियूपपन्नो, हत्थत्त [हत्थत्थ (सी. स्या. पी.)] मागच्छि वनिब्बकस्स;
अक्खाहि मे नागकञ्ञे तमत्थं, कथं विजानेमु गहीतनागं.
नगरम्पि नागो भस्मं करेय्य, तथा हि सो बलविरियूपपन्नो;
धम्मञ्च नागो अपचायमानो, तस्मा परक्कम्म तपो करोति.
चातुद्दसिं ¶ पञ्चदसिं [पन्नरसिं (सी. स्या. पी.)] च राज, चतुप्पथे सम्मति नागराजा;
तमग्गही पुरिसो जीविकत्थो, तं बन्धना मुञ्च पती ममेसो.
सोळसित्थिसहस्सानि, आमुत्तमणिकुण्डला;
वारिगेहसया नारी [नारियो (पी.)], तापि तं सरणं गता.
धम्मेन ¶ मोचेहि असाहसेन, गामेन निक्खेन गवं सतेन;
ओस्सट्ठकायो उरगो चरातु, पुञ्ञत्थिको मुञ्चतु बन्धनस्मा.
धम्मेन ¶ मोचेमि असाहसेन, गामेन निक्खेन गवं सतेन;
ओस्सट्ठकायो उरगो चरातु, पुञ्ञत्थिको मुञ्चतु बन्धनस्मा.
दम्मि निक्खसतं लुद्द, थूलञ्च मणिकुण्डलं;
चतुस्सदञ्च पल्लङ्कं, उमापुप्फसरिन्निभं.
द्वे च सादिसियो भरिया, उसभञ्च गवं सतं;
ओस्सट्ठकायो उरगो चरातु, पुञ्ञत्थिको मुञ्चतु बन्धनस्मा.
विनापि दाना तव वचनं जनिन्द, मुञ्चेमु नं उरगं बन्धनस्मा;
ओस्सट्ठकायो उरगो चरातु, पुञ्ञत्थिको मुञ्चतु बन्धनस्मा.
मुत्तो चम्पेय्यको नागो, राजानं एतदब्रवि;
नमो ते कासिराजत्थु, नमो ते कासिवड्ढन;
अञ्जलिं ते पग्गण्हामि, पस्सेय्यं मे निवेसनं.
अद्धा ¶ ¶ हि दुब्बिस्ससमेतमाहु, यं मानुसो विस्ससे अमानुसम्हि;
सचे च मं याचसि एतमत्थं, दक्खेमु ते नाग निवेसनानि.
सचेपि [सचे हि (सी. पी. अट्ठ.)] वातो गिरिमावहेय्य, चन्दो च सुरियो च छमा पतेय्युं;
सब्बा च नज्जो पटिसोतं वजेय्युं, न त्वेवहं राज मुसा भणेय्यं.
नभं फलेय्य उदधीपि सुस्से, संवट्टये [संवट्टेयं (सी. पी.), संवट्टेय्य (स्या. क.)] भूतधरा वसुन्धरा;
सिलुच्चयो मेरु समूलमुप्पते [मुब्बहे (सी. स्या. पी. क. अट्ठ.), मुट्ठहे (क.)], न त्वेवहं राज मुसा भणेय्यं.
अद्धा हि दुब्बिस्ससमेतमाहु, यं मानुसो विस्ससे अमानुसम्हि;
सचे च मं याचसि एतमत्थं, दक्खेमु ते नाग निवेसनानि.
तुम्हे खोत्थ घोरविसा उळारा, महातेजा खिप्पकोपी च होथ;
मंकारणा [मम कारणा (सी. स्या. पी.)] बन्धनस्मा पमुत्तो, अरहसि नो जानितुये [जानिताये (सी.), जानितवे (स्या.), जानितये (पी.)] कतानि.
सो ¶ पच्चतं निरये घोररूपे, मा कायिकं सातमलत्थ किञ्चि;
पेळाय बद्धो मरणं उपेतु, यो तादिसं कम्मकतं न जाने.
सच्चप्पटिञ्ञा ¶ तवमेस होतु, अक्कोधनो होहि अनुपनाही;
सब्बञ्च ते नागकुलं सुपण्णा, अग्गिंव गिम्हेसु [गिम्हासु (सी. स्या. पी.)] विवज्जयन्तु.
अनुकम्पसी नागकुलं जनिन्द, माता यथा सुप्पियं एकपुत्तं;
अहञ्च ते नागकुलेन सद्धिं, काहामि वेय्यावटिकं उळारं.
योजेन्तु वे राजरथे सुचित्ते, कम्बोजके अस्सतरे सुदन्ते;
नागे च योजेन्तु सुवण्णकप्पने, दक्खेमु नागस्स निवेसनानि.
भेरी ¶ मुदिङ्गा [मुतिङ्गा (सी. पी.)] पणवा च सङ्खा, अवज्जयिंसु उग्गसेनस्स रञ्ञो;
पायासि राजा बहुसोभमानो, पुरक्खतो नारिगणस्स मज्झे.
सुवण्णचितकं ¶ भूमिं, अद्दक्खि कासिवड्ढनो;
सोवण्णमयपासादे, वेळुरियफलकत्थते.
स राजा पाविसि ब्यम्हं, चम्पेय्यस्स निवेसनं;
आदिच्चवण्णसन्निभं, कंसविज्जु पभस्सरं.
नानारुक्खेहि सञ्छन्नं, नानागन्धसमीरितं;
सो पावेक्खि कासिराजा, चम्पेय्यस्स निवेसनं.
पविट्ठस्मिं कासिरञ्ञे, चम्पेय्यस्स निवेसनं;
दिब्बा तूरिया पवज्जिंसु, नागकञ्ञा च नच्चिसुं [नच्चयुं (सी. पी. क.)].
तं नागकञ्ञा चरितं गणेन, अन्वारुही कासिराजा पसन्नो;
निसीदि सोवण्णमयम्हि पीठे, सापस्सये [सोपस्सये (क.)] चन्दनसारलित्ते.
सो ¶ तत्थ भुत्वा च अथो रमित्वा, चम्पेय्यकं कासिराजा अवोच;
विमानसेट्ठानि इमानि तुय्हं, आदिच्चवण्णानि पभस्सरानि;
नेतादिसं अत्थि मनुस्सलोके, किं पत्थयं [किमत्थियं (सी. स्या. पी.)] नाग तपो करोसि.
ता कम्बुकायूरधरा सुवत्था, वट्टङ्गुली तम्बतलूपपन्ना;
पग्गय्ह ¶ पायेन्ति अनोमवण्णा, नेतादिसं अत्थि मनुस्सलोके;
किं पत्थयं नाग तपो करोसि.
नज्जो च तेमा पुथुलोममच्छा, आटा [आदा (स्या.), अदा (पी.)] सकुन्ताभिरुदा सुतित्था;
नेतादिसं अत्थि मनुस्सलोके, किं पत्थयं नाग तपो करोसि.
कोञ्चा मयूरा दिविया च हंसा, वग्गुस्सरा कोकिला सम्पतन्ति;
नेतादिसं अत्थि मनुस्सलोके, किं पत्थयं नाग तपो करोसि.
अम्बा च साला तिलका च जम्बुयो, उद्दालका पाटलियो च फुल्ला;
नेतादिसं अत्थि मनुस्सलोके, किं पत्थयं नाग तपो करोसि.
इमा च ते पोक्खरञ्ञो समन्ततो, दिब्बा [दिब्या (स्या.), दिविया (पी.)] च गन्धा सततं पवायन्ति;
नेतादिसं अत्थि मनुस्सलोके, किं पत्थयं नाग तपो करोसि.
न ¶ पुत्तहेतु न धनस्स हेतु, न ¶ आयुनो चापि [वापि (सी. पी.)] जनिन्द हेतु;
मनुस्सयोनिं अभिपत्थयानो, तस्मा परक्कम्म तपो करोमि.
त्वं ¶ लोहितक्खो विहतन्तरंसो, अलङ्कतो कप्पितकेसमस्सु;
सुरोसितो लोहितचन्दनेन, गन्धब्बराजाव दिसा पभाससि.
देविद्धिपत्तोसि महानुभावो, सब्बेहि कामेहि समङ्गिभूतो;
पुच्छामि तं नागराजेतमत्थं, सेय्यो इतो केन मनुस्सलोको.
जनिन्द नाञ्ञत्र मनुस्सलोका, सुद्धी व संविज्जति संयमो वा;
अहञ्च लद्धान मनुस्सयोनिं, काहामि जातिमरणस्स अन्तं.
अद्धा हवे सेवितब्बा सपञ्ञा, बहुस्सुता ये बहुठानचिन्तिनो;
नारियो च दिस्वान तुवञ्च नाग, काहामि पुञ्ञानि अनप्पकानि.
अद्धा हवे सेवितब्बा सपञ्ञा, बहुस्सुता ¶ ये बहुठानचिन्तिनो;
नारियो च दिस्वान ममञ्च राज, करोहि पुञ्ञानि अनप्पकानि.
इदञ्च मे जातरूपं पहूतं, रासी सुवण्णस्स च तालमत्ता;
[इतो हरित्वा सोवण्णघरानि कारय, रूपियस्स च पाकारं करोन्तु (सी. स्या.) इतो हरित्वा सोवण्णघरानि, [कारय] रूपियस्स च पाकारं करोन्तु (पी.)] इतो हरित्वान सुवण्णघरानि, करस्सु रूपियपाकारं करोन्तु [इतो हरित्वा सोवण्णघरानि कारय, रूपियस्स च पाकारं करोन्तु (सी. स्या.) इतो हरित्वा सोवण्णघरानि, [कारय] रूपियस्स च पाकारं करोन्तु (पी.)].
मुत्ता ¶ च [मुत्तानञ्च (सी. स्या.)] वाहसहस्सानि पञ्च, वेळुरियमिस्सानि इतो हरित्वा;
अन्तेपुरे भूमियं सन्थरन्तु, निक्कद्दमा हेहिति नीरजा च.
एतादिसं आवस राजसेट्ठ, विमानसेट्ठं बहु सोभमानं;
बाराणसिं नगरं इद्धं फीतं, रज्जञ्च कारेहि अनोमपञ्ञाति.
चम्पेय्यजातकं दसमं.
५०७. महापलोभनजातकं (११)
ब्रह्मलोका चवित्वान, देवपुत्तो महिद्धिको;
रञ्ञो पुत्तो उदपादि, सब्बकामसमिद्धिसु.
कामा ¶ वा कामसञ्ञा वा, ब्रह्मलोके न विज्जति;
स्वास्सु [य्वास्स (सी.)] तायेव सञ्ञाय, कामेहि विजिगुच्छथ.
तस्स चन्तेपुरे आसि, झानागारं सुमापितं;
सो तत्थ पटिसल्लीनो [पटिसल्लानो (क.)], एको रहसि झायथ.
स राजा परिदेवेसि, पुत्तसोकेन अट्टितो;
एकपुत्तो चयं मय्हं, न च कामानि भुञ्जति.
को नु ख्वेत्थ [खेत्थ (सी. पी.)] उपायो सो, को वा जानाति किञ्चनं;
यो [को (सी. पी.)] मे पुत्तं पलोभेय्य, यथा कामानि पत्थये.
अहु ¶ कुमारी तत्थेव, वण्णरूपसमाहिता;
कुसला नच्चगीतस्स, वादिते च पदक्खिणा.
सा तत्थ उपसङ्कम्म, राजानं एतदब्रवि;
अहं खो नं पलोभेय्यं, सचे भत्ता भविस्सति.
तं तथावादिनिं राजा, कुमारिं एतदब्रवि;
त्वञ्ञेव नं पलोभेहि, तव भत्ता भविस्सति.
सा ¶ च अन्तेपुरं गन्त्वा, बहुं कामुपसंहितं;
हदयङ्गमा पेमनीया, चित्रा गाथा अभासथ.
तस्सा च गायमानाय, सद्दं सुत्वान नारिया;
कामच्छन्दस्स उप्पज्जि, जनं सो परिपुच्छथ.
कस्सेसो सद्दो को वा सो, भणति उच्चावचं बहुं;
हदयङ्गमं पेमनीयं, अहो [अथो (सी. पी.)] कण्णसुखं मम.
एसा ¶ खो पमदा देव, खिड्डा एसा अनप्पिका [अनप्पका (क.)];
सचे त्वं कामे भुञ्जेय्य, भिय्यो भिय्यो छादेय्यु तं.
इङ्घ आगच्छतोरेन [आगच्छतोरेनं (क.) आगच्छतु + ओरेन], अविदूरम्हि गायतु;
अस्समस्स समीपम्हि, सन्तिके मय्हं गायतु.
तिरोकुट्टम्हि गायित्वा, झानागारम्हि पाविसि;
बन्धि नं [भन्धितुं (स्या. क.)] अनुपुब्बेन, आरञ्ञमिव कुञ्जरं.
तस्स [तस्सा (स्या.)] कामरसं ञत्वा, इस्साधम्मो अजायथ;
‘‘अहमेव कामे भुञ्जेय्यं, मा अञ्ञो पुरिसो अहु’’.
ततो असिं गहेत्वान, पुरिसे हन्तुं उपक्कमि;
अहमेवेको भुञ्जिस्सं, मा अञ्ञो पुरिसो सिया.
ततो जानपदा सब्बे, विक्कन्दिंसु समागता;
पुत्तो त्यायं महाराज, जनं हेठेत्यदूसकं.
तञ्च राजा विवाहेसि [निवाहेसि (स्या.), विहाहेसि (पी.)], सम्हा रट्ठा च [रट्ठातो (सी. पी.), रट्ठतो (क.)] खत्तियो;
यावता विजितं मय्हं, न ते वत्थब्ब [वत्तब्ब (सी. पी.)] तावदे.
ततो सो भरियमादाय, समुद्दं उपसङ्कमि;
पण्णसालं करित्वान, वनमुञ्छाय पाविसि.
अथेत्थ ¶ इसि मागच्छि, समुद्दं उपरूपरि;
सो तस्स गेहं पावेक्खि, भत्तकाले उपट्ठिते.
तञ्च ¶ भरिया पलोभेसि, पस्स याव सुदारुणं;
चुतो सो ब्रह्मचरियम्हा, इद्धिया परिहायथ.
राजपुत्तो ¶ च उञ्छातो, वनमूलफलं बहुं;
सायं काजेन [काचेन (पी.)] आदाय, अस्समं उपसङ्कमि.
इसी च खत्तियं दिस्वा, समुद्दं उपसङ्कमि;
‘‘वेहायसं गमिस्स’’न्ति, सीदते सो महण्णवे.
खत्तियो च इसिं दिस्वा, सीदमानं महण्णवे;
तस्सेव अनुकम्पाय, इमा गाथा अभासथ.
अभिज्जमाने वारिस्मिं, सयं आगम्म इद्धिया;
मिस्सीभावित्थिया गन्त्वा, संसीदसि महण्णवे.
आवट्टनी महामाया, ब्रह्मचरियविकोपना;
सीदन्ति नं विदित्वान, आरका परिवज्जये.
अनला मुदुसम्भासा, दुप्पूरा ता नदीसमा;
सीदन्ति नं विदित्वान, आरका परिवज्जये.
यं एता उपसेवन्ति, छन्दसा वा धनेन वा;
जातवेदोव सं ठानं, खिप्पं अनुदहन्ति नं.
खत्तियस्स वचो सुत्वा, इसिस्स निब्बिदा अहु;
लद्धा पोराणकं मग्गं, गच्छते सो विहायसं.
खत्तियो च इसिं दिस्वा, गच्छमानं विहायसं;
संवेगं अलभी धीरो, पब्बज्जं समरोचयि.
ततो सो पब्बजित्वान, कामरागं विराजयि;
कामरागं ¶ विराजेत्वा, ब्रह्मलोकूपगो अहूति.
महापलोभनजातकं एकादसमं.
५०८. पञ्चपण्डितजातकं (१२)
पञ्च ¶ पण्डिता समागतात्थ, पञ्हा मे पटिभाति तं सुणाथ;
निन्दियमत्थं पसंसियं वा, कस्सेवाविकरेय्य [कस्स वावीकरेय्य (क.)] गुय्हमत्थं.
त्वं ¶ आविकरोहि भूमिपाल, भत्ता भारसहो तुवं वदे तं;
तव छन्दरुचीनि [छन्दञ्च रुचिञ्च (सी. पी.)] सम्मसित्वा, अथ वक्खन्ति जनिन्द पञ्च धीरा.
या सीलवती अनञ्ञथेय्या [अनञ्ञधेय्या (सी. पी.)], भत्तुच्छन्दवसानुगा (पिया) [( ) नत्थि सी. पी. पोत्थकेसु] मनापा;
निन्दियमत्थं पसंसियं वा, भरियायाविकरेय्य [भरियाय वावीकरेय्य (क.)] गुय्हमत्थं.
यो किच्छगतस्स आतुरस्स, सरणं होति गती परायनञ्च;
निन्दियमत्थं पसंसियं वा, सखिनो वाविकरेय्य गुय्हमत्थं.
जेट्ठो ¶ [यो जेट्ठो (स्या.)] अथ मज्झिमो कनिट्ठो, यो [सो (सी. स्या. पी.)] चे सीलसमाहितो ठितत्तो;
निन्दियमत्थं पसंसियं वा, भातु वावीकरेय्य गुय्हमत्थं.
यो वे पितुहदयस्स पद्धगू [पत्थगू (स्या.), पत्तगू (क.)], अनुजातो पितरं अनोमपञ्ञो;
निन्दियमत्थं पसंसियं वा, पुत्तस्साविकरेय्य [पुत्तस्स वावीकरेय्य (क.)] गुय्हमत्थं.
माता ¶ द्विपदाजनिन्दसेट्ठ, या नं [यो तं (सी. पी.)] पोसेति छन्दसा पियेन;
निन्दियमत्थं पसंसियं वा, मातुयावीकरेय्य [मातुया वावीकरेय्य (क.)] गुय्हमत्थं.
गुय्हस्स हि गुय्हमेव साधु, न हि गुय्हस्स पसत्थमाविकम्मं;
अनिप्फन्नता [अनिप्फादाय (सी. पी.), अनिप्फन्नताय (स्या.), आ निप्फादा (?)] सहेय्य धीरो, निप्फन्नोव [निप्फन्नत्थो (सी. पी.), निप्फन्नत्थोव (स्या.)] यथासुखं भणेय्य.
किं त्वं विमनोसि राजसेट्ठ, द्विपदजनिन्द [दिपदिन्द (सी. स्या. पी.)] वचनं सुणोम मेतं [नेतं (सी. पी.), तेतं (स्या.)];
किं चिन्तयमानो दुम्मनोसि, नून देव अपराधो अत्थि मय्हं.
‘‘पण्हे ¶ [पञ्ञो (सी. पी.), पञ्हे (स्या.), पन्हे (क.)] वज्झो महोसधो’’ति, आणत्तो मे वधाय भूरिपञ्ञो;
तं चिन्तयमानो दुम्मनोस्मि, न हि देवी अपराधो अत्थि तुय्हं.
अभिदोसगतो दानि एहिसि, किं सुत्वा किं सङ्कते मनो ते;
को ते किमवोच भूरिपञ्ञ, इङ्घ वचनं सुणोम ब्रूहि मेतं.
‘‘पण्हे वज्झो महोसधो’’ति, यदि ते मन्तयितं जनिन्द दोसं;
भरियाय रहोगतो असंसि, गुय्हं पातुकतं सुतं ममेतं.
यं ¶ सालवनस्मिं सेनको, पापकम्मं अकासि असब्भिरूपं;
सखिनोव रहोगतो असंसि, गुय्हं पातुकतं सुतं ममेतं.
पुक्कुस [पक्कुस (क.) जा. १.७.४१ पण्णजातके पस्सितब्बं] पुरिसस्स ते जनिन्द, उप्पन्नो रोगो अराजयुत्तो;
भातुञ्च [भातुच्च (सी. पी.), भातुव (स्या.)] रहोगतो असंसि, गुय्हं पातुकतं सुतं ममेतं.
आबाधोयं ¶ असब्भिरूपो, कामिन्दो [काविन्दो (सी. पी.)] नरदेवेन फुट्ठो;
पुत्तस्स रहोगतो असंसि, गुय्हं पातुकतं सुतं ममेतं.
अट्ठवङ्कं ¶ मणिरतनं उळारं, सक्को ते अददा पितामहस्स;
देविन्दस्स गतं तदज्ज हत्थं [देविन्दस्स तदज्ज हत्थगतं (क.)], मातुञ्च रहोगतो असंसि;
गुय्हं पातुकतं सुतं ममेतं.
गुय्हस्स हि गुय्हमेव साधु, न हि गुय्हस्स पसत्थमाविकम्मं;
अनिप्फन्नता सहेय्य धीरो, निप्फन्नोव यथासुखं भणेय्य.
न गुय्हमत्थं विवरेय्य, रक्खेय्य नं यथा निधिं;
न हि पातुकतो साधु, गुय्हो अत्थो पजानता.
थिया गुय्हं न संसेय्य, अमित्तस्स च पण्डितो;
यो चामिसेन संहीरो, हदयत्थेनो च यो नरो.
गुय्हमत्थं असम्बुद्धं, सम्बोधयति यो नरो;
मन्तभेदभया तस्स, दासभूतो तितिक्खति.
यावन्तो ¶ पुरिसस्सत्थं, गुय्हं जानन्ति मन्तिनं;
तावन्तो ¶ तस्स उब्बेगा, तस्मा गुय्हं न विस्सजे.
विविच्च भासेय्य दिवा रहस्सं, रत्तिं गिरं नातिवेलं पमुञ्चे;
उपस्सुतिका हि सुणन्ति मन्तं, तस्मा मन्तो खिप्पमुपेति भेदन्ति.
पञ्चपण्डितजातकं द्वादसमं.
५०९. हत्थिपालजातकं (१३)
चिरस्सं वत पस्साम, ब्राह्मणं देववण्णिनं;
महाजटं खारिधरं [भारधरं (पी.)], पङ्कदन्तं रजस्सिरं.
चिरस्सं वत पस्साम, इसिं धम्मगुणे रतं;
कासायवत्थवसनं, वाकचीरं पटिच्छदं.
आसनं उदकं पज्जं, पटिगण्हातु नो भवं;
अग्घे भवन्तं पुच्छाम, अग्घं कुरुतु नो भवं.
अधिच्च वेदे परियेस वित्तं, पुत्ते गहे [गेहे (सी. स्या. पी.)] तात पतिट्ठपेत्वा;
गन्धे रसे पच्चनुभुय्य [पच्चनुभोत्व (स्या.), पच्चनुभुत्व (पी.)] सब्बं, अरञ्ञं साधु मुनि सो पसत्थो.
वेदा न सच्चा न च वित्तलाभो, न पुत्तलाभेन जरं विहन्ति;
गन्धे ¶ रसे मुच्चन [मुञ्चन (सी. क.)] माहु सन्तो, सकम्मुना [सकम्मना (सी. पी.)] होति फलूपपत्ति.
अद्धा हि सच्चं वचनं तवेतं, सकम्मुना होति फलूपपत्ति;
जिण्णा च मातापितरो तवीमे [तवेमे (सी.), तव यिमे (स्या. पी.)], पस्सेय्युं तं वस्ससतं अरोगं [अरोग्यं (स्या. क.)].
यस्सस्स ¶ ¶ सक्खी मरणेन राज, जराय मेत्ती नरवीरसेट्ठ;
यो चापि जञ्ञा न मरिस्सं कदाचि, पस्सेय्युं तं वस्ससतं अरोगं.
यथापि नावं पुरिसो दकम्हि, एरेति चे नं उपनेति तीरं;
एवम्पि ब्याधी सततं जरा च, उपनेति मच्चं [मच्चु (स्या. पी.)] वसमन्तकस्स.
पङ्को च कामा पलिपो च कामा, मनोहरा दुत्तरा मच्चुधेय्या;
एतस्मिं पङ्के पलिपे ब्यसन्ना [विसन्ना (स्या. क.)], हीनत्तरूपा न तरन्ति पारं.
अयं पुरे लुद्दमकासि कम्मं, स्वायं गहीतो न हि मोक्खितो मे;
ओरुन्धिया ¶ नं परिरक्खिस्सामि, मायं पुन लुद्दमकासि कम्मं.
गवंव [गावंव (सी.)] नट्ठं पुरिसो यथा वने, अन्वेसती [परियेसती (सी. पी.)] राज अपस्समानो;
एवं नट्ठो एसुकारी ममत्थो, सोहं कथं न गवेसेय्यं राज.
हिय्योति हिय्यति [हीयोति हीयति (सी.)] पोसो, परेति परिहायति;
अनागतं नेतमत्थीति ञत्वा, उप्पन्नछन्दं को पनुदेय्य धीरो.
पस्सामि वोहं दहरं [दहरी (स्या. पी. क.)] कुमारिं, मत्तूपमं केतकपुप्फनेत्तं;
अभुत्तभोगे [अभुत्व भोगे (स्या. क. अट्ठ.), अभुत्व भोगे (पी.), भोगे अतुत्वा (क.)] पठमे वयस्मिं, आदाय मच्चु वजते कुमारिं.
युवा ¶ सुजातो सुमुखो सुदस्सनो, सामो कुसुम्भपरिकिण्णमस्सु;
हित्वान कामे पटिकच्च [पटिगच्च (सी.), पटिगच्छ (स्या. पी.)] गेहं, अनुजान मं पब्बजिस्सामि देव.
साखाहि रुक्खो लभते समञ्ञं, पहीनसाखं पन खाणुमाहु;
पहीनपुत्तस्स ममज्ज भोति, वासेट्ठि ¶ भिक्खाचरियाय कालो.
अघस्मि कोञ्चाव यथा हिमच्चये, कतानि [तन्तानि (सी. पी.)] जालानि पदालिय [पदालेय्य (सी.)] हंसा;
गच्छन्ति पुत्ता च पती च मय्हं, साहं कथं नानुवजे पजानं.
एते भुत्वा वमित्वा च, पक्कमन्ति विहङ्गमा;
ये च भुत्वान वमिंसु, ते मे हत्थत्त [हत्थत्थ (सी. स्या. पी.)] मागता.
अवमी ब्राह्मणो कामे, सो [ते (सी. पी.)] त्वं पच्चावमिस्ससि;
वन्तादो पुरिसो राज, न सो होति पसंसियो.
पङ्के च [पङ्केव (सी. पी.)] पोसं पलिपे ब्यसन्नं, बली यथा दुब्बलमुद्धरेय्य;
एवम्पि मं त्वं उदतारि भोति, पञ्चालि गाथाहि सुभासिताहि.
इदं वत्वा महाराजा, एसुकारी दिसम्पति;
रट्ठं हित्वान पब्बजि, नागो छेत्वाव बन्धनं.
राजा ¶ च पब्बज्जमरोचयित्थ, रट्ठं पहाय नरवीरसेट्ठो;
तुवम्पि नो होति यथेव राजा, अम्हेहि गुत्ता अनुसास रज्जं.
राजा ¶ च पब्बज्जमरोचयित्थ, रट्ठं ¶ पहाय नरवीरसेट्ठो;
अहम्पि एका [एकाव (सी.)] चरिस्सामि लोके, हित्वान कामानि मनोरमानि.
राजा च पब्बज्जमरोचयित्थ, रट्ठं पहाय नरवीरसेट्ठो;
अहम्पि एका चरिस्सामि लोके, हित्वान कामानि यथोधिकानि.
अच्चेन्ति काला तरयन्ति रत्तियो, वयोगुणा अनुपुब्बं जहन्ति;
अहम्पि एका चरिस्सामि लोके, हित्वान कामानि मनोरमानि.
अच्चेन्ति काला तरयन्ति रत्तियो, वयोगुणा अनुपुब्बं जहन्ति;
अहम्पि एका चरिस्सामि लोके, हित्वान कामानि यथोधिकानि.
अच्चेन्ति काला तरयन्ति रत्तियो, वयोगुणा अनुपुब्बं जहन्ति;
अहम्पि एका चरिस्सामि लोके, सीतिभूता [सीतीभूता (सी.)] सब्बमतिच्च सङ्गन्ति.
हत्थिपालजातकं तेरसमं.
५१०. अयोघरजातकं (१४)
यमेकरत्तिं ¶ पठमं, गब्भे वसति माणवो;
अब्भुट्ठितोव सो याति [सयति (सी. पी.), स याति (कत्थचि)], सगच्छं न निवत्तति.
न ¶ युज्झमाना न बलेनवस्सिता, नरा न जीरन्ति न चापि मिय्यरे;
सब्बं हिदं [हि तं (सी. पी.)] जातिजरायुपद्दुतं, तं मे मती होति चरामि धम्मं.
चतुरङ्गिनिं सेनं सुभिंसरूपं, जयन्ति रट्ठाधिपती पसय्ह;
न मच्चुनो जयितुमुस्सहन्ति, तं मे मती होति चरामि धम्मं.
हत्थीहि अस्सेहि रथेहि पत्तिभि, परिवारिता मुच्चरे एकच्चेय्या [एकचेय्या (सी. पी.)];
न मच्चुनो [न मच्चुतो (सी.)] मुच्चितुमुस्सहन्ति, तं मे मती होति चरामि धम्मं.
हत्थीहि अस्सेहि रथेहि पत्तिभि, सूरा [पुरा (क.)] पभञ्जन्ति पधंसयन्ति;
न मच्चुनो भञ्जितुमुस्सहन्ति, तं मे मती होति चरामि धम्मं.
मत्ता गजा भिन्नगळा [पभिन्नगला (सी.)] पभिन्ना, नगरानि ¶ मद्दन्ति जनं हनन्ति;
न मच्चुनो मद्दितुमुस्सहन्ति, तं मे मती होति चरामि धम्मं.
इस्सासिनो कतहत्थापि वीरा [वीरा (सी. पी.)], दूरेपाती [पती (क.)] अक्खणवेधिनोपि;
न मच्चुनो विज्झितुमुस्सहन्ति, तं मे मती होति चरामि धम्मं.
सरानि ¶ खीयन्ति ससेलकानना, सब्बं हिदं [हि तं (सी. पी.), पितं (स्या.)] खीयति दीघमन्तरं;
सब्बं हिदं [हि तं (सी. पी.), पितं (स्या.)] भञ्जरे कालपरियायं, तं मे मती होति चरामि धम्मं.
सब्बे ¶ समेवं हि नराननारिनं [नरानरीनं (पी.), नारी नरानं (स्या.), नरनारीनं (क.)], चलाचलं पाणभुनोध जीवितं;
पटोव धुत्तस्स दुमोव कूलजो, तं मे मती होति चरामि धम्मं.
दुमप्फलानेव पतन्ति माणवा, दहरा च वुद्धा च सरीरभेदा;
नारियो नरा मज्झिमपोरिसा च, तं मे मती होति चरामि धम्मं.
नायं वयो तारकराजसन्निभो, यदब्भतीतं ¶ गतमेव दानि तं;
जिण्णस्स ही नत्थि रती कुतो सुखं, तं मे मती होति चरामि धम्मं.
यक्खा पिसाचा अथवापि पेता, कुपिताते [कुपितापि ते (सी. पी.)] अस्ससन्ति मनुस्से;
न मच्चुनो अस्ससितुस्सहन्ति, तं मे मती होति चरामि धम्मं.
यक्खे पिसाचे अथवापि पेते, कुपितेपि ते निज्झपनं करोन्ति;
न मच्चुनो निज्झपनं करोन्ति, तं मे मती होति चरामि धम्मं.
अपराधके दूसके हेठके च, राजानो दण्डेन्ति विदित्वान दोसं;
न मच्चुनो दण्डयितुस्सहन्ति, तं मे मती होति चरामि धम्मं.
अपराधका दूसका हेट्ठका च, लभन्ति ते राजिनो निज्झपेतुं;
न मच्चुनो निज्झपनं करोन्ति, तं मे मती होति चरामि धम्मं.
न ¶ खत्तियोति न च ब्राह्मणोति, न ¶ अड्ढका बलवा तेजवापि;
न मच्चुराजस्स अपेक्खमत्थि, तं मे मती होति चरामि धम्मं.
सीहा च ब्यग्घा च अथोपि दीपियो, पसय्ह खादन्ति विप्फन्दमानं;
न मच्चुनो खादितुमुस्सहन्ति, तं मे मती होति चरामि धम्मं.
मायाकारा रङ्गमज्झे करोन्ता, मोहेन्ति चक्खूनि जनस्स तावदे;
न मच्चुनो मोहयितुस्सहन्ति, तं मे मती होति चरामि धम्मं.
आसीविसा कुपिता उग्गतेजा, डंसन्ति मारेन्तिपि ते मनुस्से;
न मच्चुनो डंसितुमुस्सहन्ति, तं मे मती होति चरामि धम्मं.
आसीविसा कुपिता यं डंसन्ति, तिकिच्छका तेस विसं हनन्ति;
न मच्चुनो दट्ठविसं [दट्ठस्स विसं (क.)] हनन्ति, तं मे मती होति चरामि धम्मं.
धम्मन्तरी वेत्तरणी [वेतरणी (सी. पी.)] च भोजो, विसानि ¶ हन्त्वान भुजङ्गमानं;
सुय्यन्ति ते कालकता तथेव, तं मे मती होति चरामि धम्मं.
विज्जाधरा ¶ घोरमधीयमाना, अदस्सनं ओसधेहि वजन्ति;
न मच्चुराजस्स वजन्तदस्सनं [वजन्ति अदस्सनं (स्या. क.)], तं मे मती होति चरामि धम्मं.
धम्मो ¶ हवे रक्खति धम्मचारिं, धम्मो सुचिण्णो सुखमावहाति;
एसानिसंसो धम्मे सुचिण्णे, न दुग्गतिं गच्छति धम्मचारी.
न हि धम्मो अधम्मो च, उभो समविपाकिनो;
अधम्मो निरयं नेति, धम्मो पापेति सुग्गतिन्ति.
अयोघरजातकं चुद्दसमं.
तस्सुद्दानं –
मातङ्ग सम्भूत सिवि सिरिमन्तो, रोहण हंस सत्तिगुम्बो भल्लातिय;
सोमनस्स चम्पेय्य ब्रह्म पञ्च-पण्डित चिरस्संवत अयोघराति.
वीसतिनिपातं निट्ठितं.