📜

१५. वीसतिनिपातो

४९७. मातङ्गजातकं (१)

.

कुतो नु आगच्छसि दुम्मवासी [रुम्मवासी (सी. पी.)], ओतल्लको पंसुपिसाचकोव;

सङ्कारचोळं पटिमुञ्च [पटिमुच्च (सी. पी.)] कण्ठे, को रे तुवं होसि [होहिसि (सी. पी.)] अदक्खिणेय्यो.

.

अन्नं तवेदं [तव इदं (क. सी. पी.), तवयिदं (स्या.)] पकतं यसस्सि, तं खज्जरे भुञ्जरे पिय्यरे च;

जानासि मं त्वं परदत्तूपजीविं, उत्तिट्ठपिण्डं लभतं सपाको.

.

अन्नं ममेदं [मम इदं (क. सी. पी.), ममयिदं (स्या.)] पकतं ब्राह्मणानं, अत्तत्थाय सद्दहतो ममेदं [मम इदं (क. सी. पी.), ममयिदं (स्या.)];

अपेहि एत्तो किमिधट्ठितोसि, न मादिसा तुय्हं ददन्ति जम्म.

.

थले च निन्ने च वपन्ति बीजं, अनूपखेत्ते फलमासमाना [माससाना (सी. पी.), मासिं समाना (स्या.)];

एताय सद्धाय ददाहि दानं, अप्पेव आराधये दक्खिणेय्ये.

.

खेत्तानि मय्हं विदितानि लोके, येसाहं बीजानि पतिट्ठपेमि;

ये ब्राह्मणा जातिमन्तूपपन्ना, तानीध खेत्तानि सुपेसलानि.

.

जातिमदो च अतिमानिता च, लोभो च दोसो च मदो च मोहो;

एते अगुणा येसु च सन्ति [येसु वसन्ति (सी. पी.)] सब्बे, तानीध खेत्तानि अपेसलानि.

.

जातिमदो च अतिमानिता च, लोभो च दोसो च मदो च मोहो;

एते अगुणा येसु न सन्ति सब्बे, तानीध खेत्तानि सुपेसलानि.

.

क्वेत्थ गता [क्वत्थ गता (स्या.), कत्थेव भट्ठा (पी.)] उपजोतियो च, उपज्झायो च अथवा गण्डकुच्छि [अण्डकुच्छि (सी. स्या. पी.)];

इमस्स दण्डञ्च वधञ्च दत्वा, गले गहेत्वा खलयाथ [गलयाथ (क.)] जम्मं.

.

गिरिं नखेन खणसि, अयो दन्तेहि [दन्तेन (सी. पी.)] खादसि;

जातवेदं पदहसि, यो इसिं परिभाससि.

१०.

इदं वत्वान मातङ्गो, इसि सच्चपरक्कमो;

अन्तलिक्खस्मिं पक्कामि [पक्कमि (क.)], ब्राह्मणानं उदिक्खतं.

११.

आवेल्लितं [अवेठितं (सी. पी.)] पिट्ठितो उत्तमङ्गं, बाहुं [बाहं (सी. पी.)] पसारेति अकम्मनेय्यं [अकम्पनेय्यं (क.)];

सेतानि अक्खीनि यथा मतस्स, को मे इमं पुत्तमकासि एवं.

१२.

इधागमा समणो दुम्मवासी, ओतल्लको पंसुपिसाचकोव;

सङ्कारचोळं पटिमुञ्च कण्ठे, सो ते इमं पुत्तमकासि एवं.

१३.

कतमं दिसं अगमा भूरिपञ्ञो, अक्खाथ मे माणवा एतमत्थं;

गन्त्वान तं पटिकरेमु अच्चयं, अप्पेव नं पुत्त लभेमु जीवितं.

१४.

वेहायसं अगमा भूरिपञ्ञो, पथद्धुनो पन्नरसेव चन्दो;

अपि चापि सो पुरिमदिसं अगच्छि, सच्चप्पटिञ्ञो इसि साधुरूपो.

१५.

आवेल्लितं पिट्ठितो उत्तमङ्गं, बाहुं पसारेति अकम्मनेय्यं;

सेतानि अक्खीनि यथा मतस्स, को मे इमं पुत्तमकासि एवं.

१६.

यक्खा हवे सन्ति महानुभावा, अन्वागता इसयो साधुरूपा;

ते दुट्ठचित्तं कुपितं विदित्वा, यक्खा हि ते पुत्तमकंसु एवं.

१७.

यक्खा च मे पुत्तमकंसु एवं, त्वञ्ञेव मे मा कुद्धो [कुद्ध (क.)] ब्रह्मचारि;

तुम्हेव [तुय्हेव (क.)] पादे सरणं गतास्मि, अन्वागता पुत्तसोकेन भिक्खु.

१८.

तदेव हि एतरहि च मय्हं, मनोपदोसो न ममत्थि [मम नत्थि (पी.)] कोचि;

पुत्तो च ते वेदमदेन मत्तो, अत्थं न जानाति अधिच्च वेदे.

१९.

अद्धा हवे भिक्खु मुहुत्तकेन, सम्मुय्हतेव पुरिसस्स सञ्ञा;

एकापराधं [एतापराधं (क.)] खम भूरिपञ्ञ, न पण्डिता कोधबला भवन्ति.

२०.

इदञ्च मय्हं उत्तिट्ठपिण्डं, तव [नत्थि सी. पी. पोत्थकेसु] मण्डब्यो भुञ्जतु अप्पपञ्ञो;

यक्खा च ते नं [ते पुत्तं (स्या.)] न विहेठयेय्युं, पुत्तो च ते हेस्सति [होहिति (सी. पी.)] सो अरोगो.

२१.

मण्डब्य बालोसि परित्तपञ्ञो, यो पुञ्ञखेत्तानमकोविदोसि;

महक्कसावेसु ददासि दानं, किलिट्ठकम्मेसु असञ्ञतेसु.

२२.

जटा च केसा अजिना निवत्था, जरूदपानंव मुखं परूळ्हं;

पजं इमं पस्सथ दुम्मरूपं [रुम्मरूपिं (सी. पी.)], न जटाजिनं तायति अप्पपञ्ञं.

२३.

येसं रागो च दोसो च, अविज्जा च विराजिता;

खीणासवा अरहन्तो, तेसु दिन्नं महप्फलन्ति.

मातङ्गजातकं पठमं.

४९८. चित्तसम्भूतजातकं (२)

२४.

सब्बं नरानं सफलं सुचिण्णं, न कम्मुना किञ्चन मोघमत्थि;

पस्सामि सम्भूतं महानुभावं, सकम्मुना पुञ्ञफलूपपन्नं.

२५.

सब्बं नरानं सफलं सुचिण्णं, न कम्मुना किञ्चन मोघमत्थि;

कच्चिन्नु चित्तस्सपि एवमेवं, इद्धो मनो तस्स यथापि मय्हं.

२६.

सब्बं नरानं सफलं सुचिण्णं, न कम्मुना किञ्चन मोघमत्थि;

चित्तम्पि जानाहि [चित्तं विजानाहि (सी. पी.)] तथेव देव, इद्धो मनो तस्स यथापि तुय्हं.

२७.

भवं नु चित्तो सुतमञ्ञतो ते, उदाहु ते कोचि नं एतदक्खा;

गाथा सुगीता न ममत्थि कङ्खा, ददामि ते गामवरं सतञ्च.

२८.

चाहं चित्तो सुतमञ्ञतो मे, इसी च मे एतमत्थं असंसि;

‘‘गन्त्वान रञ्ञो पटिगाहि [पटिगायि (स्या. क.), पटिगाय (?)] गाथं, अपि ते वरं अत्तमनो ददेय्य’’ [अपि नु ते वरं अत्तमनो ददेय्य (स्या.), अपि नु ते अत्तमनो वरं ददे (क.)].

२९.

योजेन्तु वे राजरथे, सुकते चित्तसिब्बने;

कच्छं नागानं बन्धथ, गीवेय्यं पटिमुञ्चथ.

३०.

आहञ्ञन्तु [आहञ्ञरे (स्या.)] भेरिमुदिङ्गसङ्खे [सङ्खा (स्या.)], सीघानि यानानि च योजयन्तु;

अज्जेवहं अस्समं तं गमिस्सं, यत्थेव दक्खिस्समिसिं निसिन्नं.

३१.

सुलद्धलाभो वत मे अहोसि, गाथा सुगीता परिसाय मज्झे;

स्वाहं इसिं सीलवतूपपन्नं, दिस्वा पतीतो सुमनोहमस्मि.

३२.

आसनं उदकं पज्जं, पटिग्गण्हातु नो भवं;

अग्घे भवन्तं पुच्छाम, अग्घं कुरुतु नो भवं.

३३.

रम्मञ्च ते आवसथं करोन्तु, नारीगणेहि परिचारयस्सु;

करोहि ओकासमनुग्गहाय, उभोपि मं इस्सरियं करोम.

३४.

दिस्वा फलं दुच्चरितस्स राज, अथो सुचिण्णस्स महाविपाकं;

अत्तानमेव पटिसंयमिस्सं, न पत्थये पुत्त [पुत्तं (सी. पी.)] पसुं धनं वा.

३५.

दसेविमा वस्सदसा, मच्चानं इध जीवितं;

अपत्तञ्ञेव तं ओधिं, नळो छिन्नोव सुस्सति.

३६.

तत्थ का नन्दि का खिड्डा, का रती का धनेसना;

किं मे पुत्तेहि दारेहि, राज मुत्तोस्मि बन्धना.

३७.

सोहं एवं पजानामि [सो अहं सुप्पजानामि (सी. पी.)], मच्चु मे नप्पमज्जति;

अन्तकेनाधिपन्नस्स, का रती का धनेसना.

३८.

जाति नरानं अधमा जनिन्द, चण्डालयोनि द्विपदाकनिट्ठा [दिपदाकनिट्ठा (सी. पी.)];

सकेहि कम्मेहि सुपापकेहि, चण्डालगब्भे [चण्डालिगब्भे (स्या.)] अवसिम्ह पुब्बे.

३९.

चण्डालाहुम्ह अवन्तीसु, मिगा नेरञ्जरं पति;

उक्कुसा नम्मदातीरे [रम्मदातीरे (स्या. क.)], त्यज्ज ब्राह्मणखत्तिया.

४०.

उपनीयति जीवितमप्पमायु, जरूपनीतस्स न सन्ति ताणा;

करोहि पञ्चाल ममेत [ममेव (स्या. क.)] वाक्यं, माकासि कम्मानि दुक्खुद्रयानि.

४१.

उपनीयति जीवितमप्पमायु, जरूपनीतस्स न सन्ति ताणा;

करोहि पञ्चाल ममेत वाक्यं, माकासि कम्मानि दुक्खप्फलानि.

४२.

उपनीयति जीवितमप्पमायु, जरूपनीतस्स न सन्ति ताणा;

करोहि पञ्चाल ममेत वाक्यं, माकासि कम्मानि रजस्सिरानि.

४३.

उपनीयति जीवितमप्पमायु, वण्णं जरा हन्ति नरस्स जिय्यतो;

करोहि पञ्चाल ममेत वाक्यं, माकासि कम्मं निरयूपपत्तिया.

४४.

अद्धा हि सच्चं वचनं तवेतं, यथा इसी भाससि एवमेतं;

कामा च मे सन्ति अनप्परूपा, ते दुच्चजा मादिसकेन भिक्खु.

४५.

नागो यथा पङ्कमज्झे ब्यसन्नो, पस्सं थलं नाभिसम्भोति गन्तुं;

एवम्पहं [एवमहं (स्या.)] कामपङ्के ब्यसन्नो, न भिक्खुनो मग्गमनुब्बजामि.

४६.

यथापि माता च पिता च पुत्तं, अनुसासरे किन्ति सुखी भवेय्य;

एवम्पि मं त्वं अनुसास भन्ते, यथा चिरं [यमाचरं (सी. पी. क. अट्ठ.)] पेच्च सुखी भवेय्यं.

४७.

नो चे तुवं उस्सहसे जनिन्द, कामे इमे मानुसके पहातुं;

धम्मिं [धम्मं (सी. पी.)] बलिं पट्ठपयस्सु राज, अधम्मकारो तव [अधम्मकारो च ते (सी. स्या. पी.)] माहु रट्ठे.

४८.

दूता विधावन्तु दिसा चतस्सो, निमन्तका समणब्राह्मणानं;

ते अन्नपानेन उपट्ठहस्सु, वत्थेन सेनासनपच्चयेन च.

४९.

अन्नेन पानेन पसन्नचित्तो, सन्तप्पय समणब्राह्मणे च;

दत्वा च भुत्वा च यथानुभावं, अनिन्दितो सग्गमुपेहि [मुपेति (पी. क.)] ठानं.

५०.

सचे च तं राज मदो सहेय्य, नारीगणेहि परिचारयन्तं;

इममेव गाथं मनसी करोहि, भासेसि [भासेहि (स्या. पी. क.)] चेनं परिसाय मज्झे.

५१.

अब्भोकाससयो जन्तु, वजन्त्या खीरपायितो;

परिकिण्णो सुवानेहि [सुपिनेहि (सी. पी.)], स्वाज्ज राजाति वुच्चतीति.

चित्तसम्भूतजातकं दुतियं.

४९९. सिविजातकं (३)

५२.

दूरे अपस्सं थेरोव, चक्खुं याचितुमागतो;

एकनेत्ता भविस्साम, चक्खुं मे देहि याचितो.

५३.

केनानुसिट्ठो इध मागतोसि, वनिब्बक [वणिब्बक (सी.)] चक्खुपथानि याचितुं;

सुदुच्चजं याचसि उत्तमङ्गं, यमाहु नेत्तं पुरिसेन दुच्चजं.

५४.

यमाहु देवेसु सुजम्पतीति, मघवाति नं आहु मनुस्सलोके;

तेनानुसिट्ठो इध मागतोस्मि, वनिब्बको चक्खुपथानि याचितुं.

५५.

वनिब्बतो [वनिब्बको (स्या. पी.)] मय्ह वनिं [वनं (क.), वणिं (सी. स्या. पी.)] अनुत्तरं, ददाहि ते चक्खुपथानि याचितो;

ददाहि मे चक्खुपथं अनुत्तरं, यमाहु नेत्तं पुरिसेन दुच्चजं.

५६.

येन अत्थेन आगच्छि [आगञ्छि (सी. पी.)], यमत्थमभिपत्थयं;

ते ते इज्झन्तु सङ्कप्पा, लभ चक्खूनि ब्राह्मण.

५७.

एकं ते याचमानस्स, उभयानि ददामहं;

स चक्खुमा गच्छ जनस्स पेक्खतो, यदिच्छसे त्वं तदते समिज्झतु.

५८.

मा नो देव अदा चक्खुं, मा नो सब्बे पराकरि [परक्करि (स्या. क. अट्ठ.), परिक्करि (क.) परि + आ + करि = पराकरि];

धनं देहि महाराज, मुत्ता वेळुरिया बहू.

५९.

युत्ते देव रथे देहि, आजानीये चलङ्कते;

नागे देहि महाराज, हेमकप्पनवाससे.

६०.

यथा तं सिवयो [सीवियो (स्या.)] सब्बे, सयोग्गा सरथा सदा;

समन्ता परिकिरेय्युं [परिकरेय्युं (स्या. पी.)], एवं देहि रथेसभ.

६१.

यो वे दस्सन्ति वत्वान, अदाने कुरुते मनो;

भूम्यं [भूम्या (सी. पी.)] सो पतितं पासं, गीवायं पटिमुञ्चति.

६२.

यो वे दस्सन्ति वत्वान, अदाने कुरुते मनो;

पापा पापतरो होति, सम्पत्तो यमसाधनं.

६३.

यञ्हि याचे तञ्हि ददे, यं न याचे न तं ददे;

स्वाहं तमेव दस्सामि, यं मं याचति ब्राह्मणो.

६४.

आयुं नु वण्णं नु सुखं बलं नु, किं पत्थयानो नु जनिन्द देसि;

कथञ्हि राजा सिविनं अनुत्तरो, चक्खूनि दज्जा परलोकहेतु.

६५.

न वाहमेतं यससा ददामि, न पुत्तमिच्छे न धनं न रट्ठं;

सतञ्च धम्मो चरितो पुराणो, इच्चेव दाने रमते मनो मम [ममं (सी. पी.)].

६६.

सखा च मित्तो च ममासि सीविक [सीवक (सी. पी.)], सुसिक्खितो साधु करोहि मे वचो;

उद्धरित्वा [उद्धत्व (सी.), लद्ध त्वं (पी.)] चक्खूनि ममं जिगीसतो, हत्थेसु ठपेहि [आवेसि (सी.)] वनिब्बकस्स.

६७.

चोदितो सिविराजेन, सिविको वचनङ्करो;

रञ्ञो चक्खूनुद्धरित्वा [चक्खूनि उद्धत्वा (सी. पी.)], ब्राह्मणस्सूपनामयि;

सचक्खु ब्राह्मणो आसि, अन्धो राजा उपाविसि.

६८.

ततो सो कतिपाहस्स, उपरूळ्हेसु चक्खुसु;

सूतं आमन्तयी राजा, सिवीनं रट्ठवड्ढनो.

६९.

योजेहि सारथि यानं, युत्तञ्च पटिवेदय;

उय्यानभूमिं गच्छाम, पोक्खरञ्ञो वनानि च.

७०.

सो च पोक्खरणीतीरे [पोक्खरणिया तीरे (सी. पी.)], पल्लङ्केन उपाविसि;

तस्स सक्को पातुरहु, देवराजा सुजम्पति.

७१.

सक्कोहमस्मि देविन्दो, आगतोस्मि तवन्तिके;

वरं वरस्सु राजीसि, यं किञ्चि मनसिच्छसि.

७२.

पहूतं मे धनं सक्क, बलं कोसो चनप्पको;

अन्धस्स मे सतो दानि, मरणञ्ञेव रुच्चति.

७३.

यानि सच्चानि द्विपदिन्द, तानि भासस्सु खत्तिय;

सच्चं ते भणमानस्स, पुन चक्खु भविस्सति.

७४.

ये मं याचितुमायन्ति, नानागोत्ता वनिब्बका;

योपि मं याचते तत्थ, सोपि मे मनसो पियो;

एतेन सच्चवज्जेन, चक्खु मे उपपज्जथ.

७५.

यं मं सो याचितुं आगा, देहि चक्खुन्ति ब्राह्मणो;

तस्स चक्खूनि पादासिं, ब्राह्मणस्स वनिब्बतो [वणिब्बिनो (सी.), वनिब्बिनो (पी.)].

७६.

भिय्यो मं आविसी पीति, सोमनस्सञ्चनप्पकं;

एतेन सच्चवज्जेन, दुतियं मे उपपज्जथ.

७७.

धम्मेन भासिता गाथा, सिवीनं रट्ठवड्ढन;

एतानि तव नेत्तानि, दिब्बानि पटिदिस्सरे.

७८.

तिरोकुट्टं तिरोसेलं, समतिग्गय्ह पब्बतं;

समन्ता योजनसतं, दस्सनं अनुभोन्तु ते.

७९.

को नीध वित्तं न ददेय्य याचितो, अपि विसिट्ठं सुपियम्पि अत्तनो;

तदिङ्घ सब्बे सिवयो समागता, दिब्बानि नेत्तानि ममज्ज पस्सथ.

८०.

तिरोकुट्टं तिरोसेलं, समतिग्गय्ह पब्बतं;

समन्ता योजनसतं, दस्सनं अनुभोन्ति मे.

८१.

चागमत्ता परमत्थि किञ्चि, मच्चानं इध जीविते;

दत्वान मानुसं [दत्वा मानुसकं (सी.)] चक्खुं, लद्धं मे [मे इति पदं नत्थि सी. पोत्थके] चक्खुं अमानुसं.

८२.

एतम्पि दिस्वा सिवयो, देथ दानानि भुञ्जथ;

दत्वा च भुत्वा च यथानुभावं, अनिन्दिता सग्गमुपेथ ठानन्ति.

सिविजातकं ततियं.

५००. सिरीमन्तजातकं (४)

८३.

पञ्ञायुपेतं सिरिया विहीनं, यसस्सिनं वापि अपेतपञ्ञं;

पुच्छामि तं सेनक एतमत्थं, कमेत्थ सेय्यो कुसला वदन्ति.

८४.

धीरा च बाला च हवे जनिन्द, सिप्पूपपन्ना च असिप्पिनो च;

सुजातिमन्तोपि अजातिमस्स, यसस्सिनो पेसकरा [पेस्सकरा (सी. पी.)] भवन्ति;

एतम्पि दिस्वान अहं वदामि, पञ्ञो निहीनो सिरीमाव [सिरिमाव (सी. स्या. पी.)] सेय्यो.

८५.

तुवम्पि पुच्छामि अनोमपञ्ञ, महोसध केवलधम्मदस्सि;

बालं यसस्सिं पण्डितं अप्पभोगं, कमेत्थ सेय्यो कुसला वदन्ति.

८६.

पापानि कम्मानि करोति बालो [करोन्ति बाला (स्या. क.)], इधमेव [इदमेव (स्या. क. अट्ठ.), इममेव (क.)] सेय्यो इति मञ्ञमानो [मञ्ञमाना (स्या. क.)];

इधलोकदस्सी परलोकमदस्सी, उभयत्थ बालो कलिमग्गहेसि;

एतम्पि दिस्वान अहं वदामि, पञ्ञोव सेय्यो न यसस्सि बालो.

८७.

न सिप्पमेतं विदधाति भोगं, न बन्धुवा [न बन्धवा (सी. स्या. क.)] न सरीरवण्णो यो [न सरीरावकासो (सी. स्या. पी.)];

पस्सेळमूगं सुखमेधमानं, सिरी हि नं भजते गोरविन्दं [गोरिमन्दं (सी. पी.)];

एतम्पि दिस्वान अहं वदामि, पञ्ञो निहीनो सिरीमाव सेय्यो.

८८.

लद्धा सुखं मज्जति अप्पपञ्ञो, दुक्खेन फुट्ठोपि पमोहमेति;

आगन्तुना दुक्खसुखेन फुट्ठो, पवेधति वारिचरोव घम्मे;

एतम्पि दिस्वान अहं वदामि, पञ्ञोव सेय्यो न यसस्सि बालो.

८९.

दुमं यथा सादुफलं अरञ्ञे, समन्ततो समभिसरन्ति [समभिचरन्ति (सी. पी.)] पक्खी;

एवम्पि अड्ढं सधनं सभोगं, बहुज्जनो भजति अत्थहेतु;

एतम्पि दिस्वान अहं वदामि, पञ्ञो निहीनो सिरीमाव सेय्यो.

९०.

न साधु बलवा बालो, साहसा विन्दते धनं;

कन्दन्तमेतं दुम्मेधं, कड्ढन्ति निरयं भुसं;

एतम्पि दिस्वान अहं वदामि, पञ्ञोव सेय्यो न यसस्सि बालो.

९१.

या काचि नज्जो गङ्गमभिस्सवन्ति, सब्बाव ता नामगोत्तं जहन्ति;

गङ्गा समुद्दं पटिपज्जमाना, न खायते इद्धिं पञ्ञोपि लोके [इद्धिपरो हि लोके (क. सी. स्या.), इद्धिपरो हि लोको (सी. पी. अट्ठ.)];

एतम्पि दिस्वान अहं वदामि, पञ्ञो निहीनो सिरीमाव सेय्यो.

९२.

यमेतमक्खा उदधिं महन्तं, सवन्ति नज्जो सब्बकालमसङ्ख्यं;

सो सागरो निच्चमुळारवेगो, वेलं न अच्चेति महासमुद्दो.

९३.

एवम्पि बालस्स पजप्पितानि, पञ्ञं न अच्चेति सिरी कदाचि;

एतम्पि दिस्वान अहं वदामि, पञ्ञोव सेय्यो न यसस्सि बालो.

९४.

असञ्ञतो चेपि परेसमत्थं, भणाति सन्धानगतो [सण्ठानगतो (स्या. पी.), सन्थानगतो (सी.)] यसस्सी;

तस्सेव तं रूहति ञातिमज्झे, सिरी हि नं [सिरिहीनं (सी. क.), सिरीहीनं (स्या. पी.)] कारयते न पञ्ञा [न पञ्ञो (सी.), न पञ्ञं (स्या. क.)];

एतम्पि दिस्वान अहं वदामि, पञ्ञो निहीनो सिरीमाव सेय्यो.

९५.

परस्स वा अत्तनो वापि हेतु, बालो मुसा भासति अप्पपञ्ञो;

सो निन्दितो होति सभाय मज्झे, पच्छापि [पेच्चम्पि (सी. पी.), पेच्चापि (?)] सो दुग्गतिगामी होति;

एतम्पि दिस्वान अहं वदामि, पञ्ञोव सेय्यो न यसस्सि बालो.

९६.

अत्थम्पि चे भासति भूरिपञ्ञो, अनाळ्हियो [अनालयो (पी.)] अप्पधनो दलिद्दो;

न तस्स तं रूहति ञातिमज्झे, सिरी च पञ्ञाणवतो न होति;

एतम्पि दिस्वान अहं वदामि, पञ्ञो निहीनो सिरीमाव सेय्यो.

९७.

परस्स वा अत्तनो वापि हेतु, न भासति अलिकं भूरिपञ्ञो;

सो पूजितो होति सभाय मज्झे, पच्छापि सो सुग्गतिगामी होति;

एतम्पि दिस्वान अहं वदामि, पञ्ञोव सेय्यो न यसस्सि बालो.

९८.

हत्थी गवस्सा मणिकुण्डला च, थियो च इद्धेसु कुलेसु जाता;

सब्बाव ता उपभोगा भवन्ति, इद्धस्स पोसस्स अनिद्धिमन्तो;

एतम्पि दिस्वान अहं वदामि, पञ्ञो निहीनो सिरीमाव सेय्यो.

९९.

असंविहितकम्मन्तं, बालं दुम्मेधमन्तिनं;

सिरी जहति दुम्मेधं, जिण्णंव उरगो तचं;

एतम्पि दिस्वान अहं वदामि, पञ्ञोव सेय्यो न यसस्सि बालो.

१००.

पञ्च पण्डिता मयं भद्दन्ते, सब्बे पञ्जलिका उपट्ठिता;

त्वं नो अभिभुय्य इस्सरोसि, सक्कोव भूतपति देवराजा;

एतम्पि दिस्वान अहं वदामि, पञ्ञो निहीनो सिरीमाव सेय्यो.

१०१.

दासोव पञ्ञस्स यसस्सि बालो, अत्थेसु जातेसु तथाविधेसु;

यं पण्डितो निपुणं संविधेति, सम्मोहमापज्जति तत्थ बालो;

एतम्पि दिस्वान अहं वदामि, पञ्ञोव सेय्यो न यसस्सि बालो.

१०२.

अद्धा हि पञ्ञाव सतं पसत्था, कन्ता सिरी भोगरता मनुस्सा;

ञाणञ्च बुद्धानमतुल्यरूपं, पञ्ञं न अच्चेति सिरी कदाचि.

१०३.

यं तं अपुच्छिम्ह अकित्तयी नो, महोसध केवलधम्मदस्सी;

गवं सहस्सं उसभञ्च नागं, आजञ्ञयुत्ते च रथे दस इमे;

पञ्हस्स वेय्याकरणेन तुट्ठो, ददामि ते गामवरानि सोळसाति.

सिरीमन्तजातकं [सिरिमन्दजातकं (सी. स्या. पी.)] चतुत्थं.

५०१. रोहणमिगजातकं (५)

१०४.

एते यूथा पतियन्ति, भीता मरणस्स [मरणा (स्या. पी.), मरण (क.)] चित्तक;

गच्छ तुवम्पि माकङ्खि, जीविस्सन्ति तया सह.

१०५.

नाहं रोहण [रोहन्त (सी. पी.), रोहन (स्या.)] गच्छामि, हदयं मे अवकस्सति;

न तं अहं जहिस्सामि, इध हिस्सामि जीवितं.

१०६.

ते हि नून मरिस्सन्ति, अन्धा अपरिणायका;

गच्छ तुवम्पि माकङ्खि, जीविस्सन्ति तया सह.

१०७.

नाहं रोहण गच्छामि, हदयं मे अवकस्सति;

न तं बद्धं [बन्धं (क.)] जहिस्सामि, इध हिस्सामि जीवितं.

१०८.

गच्छ भीरु पलायस्सु, कूटे बद्धोस्मि आयसे;

गच्छ तुवम्पि माकङ्खि, जीविस्सन्ति तया सह.

१०९.

नाहं रोहण गच्छामि, हदयं मे अवकस्सति;

न तं अहं जहिस्सामि, इध हिस्सामि जीवितं.

११०.

ते हि नून मरिस्सन्ति, अन्धा अपरिणायका;

गच्छ तुवम्पि माकङ्खि, जीविस्सन्ति तया सह.

१११.

नाहं रोहण गच्छामि, हदयं मे अवकस्सति;

तं बद्धं जहिस्सामि, इध हिस्सामि जीवितं.

११२.

अयं सो लुद्दको एति, लुद्दरूपो [रुद्दरूपो (सी. पी.)] सहावुधो;

यो नो वधिस्सति अज्ज, उसुना सत्तिया अपि [मपि (सी. स्या. पी.)].

११३.

सा मुहुत्तं पलायित्वा, भयट्टा [भयट्ठा (पी.)] भयतज्जिता;

सुदुक्करं अकरा भीरु, मरणायूपनिवत्तथ.

११४.

किन्नु तेमे मिगा होन्ति, मुत्ता बद्धं उपासरे;

न तं चजितुमिच्छन्ति, जीवितस्सपि कारणा.

११५.

भातरो होन्ति मे लुद्द, सोदरिया एकमातुका;

न मं चजितुमिच्छन्ति, जीवितस्सपि कारणा.

११६.

ते हि नून मरिस्सन्ति, अन्धा अपरिणायका;

पञ्चन्नं जीवितं देहि, भातरं मुञ्च लुद्दक.

११७.

सो वो अहं पमोक्खामि, मातापेत्तिभरं मिगं;

नन्दन्तु मातापितरो, मुत्तं दिस्वा महामिगं.

११८.

एवं लुद्दक नन्दस्सु, सह सब्बेहि ञातिभि;

यथाहमज्ज नन्दामि, मुत्तं दिस्वा महामिगं.

११९.

कथं त्वं पमोक्खो [कथं पमोक्खो (सी. पी.), कथं ते परोक्खो (?)] आसि, उपनीतस्मि जीविते;

कथं पुत्त अमोचेसि, कूटपासम्ह लुद्दको.

१२०.

भणं कण्णसुखं वाचं, हदयङ्गं हदयस्सितं;

सुभासिताहि वाचाहि, चित्तको मं अमोचयि.

१२१.

भणं कण्णसुखं वाचं, हदयङ्गं हदयस्सितं;

सुभासिताहि वाचाहि, सुतना मं अमोचयि.

१२२.

सुत्वा कण्णसुखं वाचं, हदयङ्गं हदयस्सितं;

सुभासितानि सुत्वान, लुद्दको मं अमोचयि.

१२३.

एवं आनन्दितो होतु, सह दारेहि लुद्दको;

यथा मयज्ज नन्दाम, दिस्वा रोहणमागतं.

१२४.

ननु त्वं अवच [अवचा (सी. पी.)] लुद्द, ‘‘मिगचम्मानि आहरिं’’;

अथ केन नु वण्णेन, मिगचम्मानि नाहरि.

१२५.

आगमा चेव हत्थत्थं, कूटपासञ्च सो मिगो;

अबज्झि तं [अबज्झि तञ्च (पी.)] मिगराजं, तञ्च मुत्ता उपासरे.

१२६.

तस्स मे अहु संवेगो, अब्भुतो लोमहंसनो;

इमञ्चाहं मिगं हञ्ञे, अज्ज हिस्सामि जीवितं.

१२७.

कीदिसा ते मिगा लुद्द, कीदिसा धम्मिका मिगा;

कथंवण्णा कथंसीला, बाळ्हं खो ने पसंससि.

१२८.

ओदातसिङ्गा सुचिवाळा, जातरूपतचूपमा;

पादा लोहितका तेसं, अञ्जितक्खा मनोरमा.

१२९.

एदिसा ते मिगा देव, एदिसा धम्मिका मिगा;

मातापेत्तिभरा देव, न ते सो अभिहारितुं [अभिहारयुं (क. सी.), अभिहारयिं (स्या.), अभिहारयं (पी.)].

१३०.

दम्मि निक्खसतं लुद्द, थूलञ्च मणिकुण्डलं;

चतुस्सदञ्च [चतुरस्सञ्च (स्या. क.)] पल्लङ्कं, उमापुप्फसरिन्निभं [उम्मापुप्फसिरिन्निभं (सी. स्या. पी. क.)].

१३१.

द्वे च सादिसियो भरिया, उसभञ्च गवं सतं;

धम्मेन रज्जं कारेस्सं, बहुकारो मेसि लुद्दक.

१३२.

कसिवाणिज्जा [कसी वणिज्जा (सी. स्या. पी.)] इणदानं, उञ्छाचरिया च लुद्दक;

एतेन दारं पोसेहि, मा पापं अकरी पुनाति [अकरा पुनन्ति (क. सी. पी.)].

रोहणमिगजातकं [रोहन्तमिगजातकं (सी. पी.)] पञ्चमं.

५०२. चूळहंसजातकं (६)

१३३.

एते हंसा पक्कमन्ति, वक्कङ्गा भयमेरिता;

हरित्तच हेमवण्ण, कामं सुमुख पक्कम.

१३४.

ओहाय मं ञातिगणा, एकं पासवसं गतं;

अनपेक्खमाना [नापेक्खमाना (क.)] गच्छन्ति, किं एसो अवहिय्यसि.

१३५.

पतेव पततं सेट्ठ, नत्थि बद्धे सहायता [सहायका (स्या.)];

मा अनीघाय हापेसि, कामं सुमुख पक्कम.

१३६.

नाहं ‘‘दुक्खपरेतो’’ति [दुक्खपरेतोपि (क.)], धतरट्ठ तुवं [तवं (सी. पी.)] जहे;

जीवितं मरणं वा मे, तया सद्धिं भविस्सति.

१३७.

एतदरियस्स कल्याणं, यं त्वं सुमुख भाससि;

तञ्च वीमंसमानोहं, ‘‘पततेतं’’ अवस्सजिं.

१३८.

अपदेन पदं याति, अन्तलिक्खचरो [अन्तलिक्खे चरो (सी. पी.)] दिजो;

आरा पासं न बुज्झि त्वं, हंसानं पवरुत्तम [पवरुत्तमो (क. सी. पी.)].

१३९.

यदा पराभवो होति, पोसो जीवितसङ्खये;

अथ जालञ्च पासञ्च, आसज्जापि न बुज्झति.

१४०.

एते हंसा पक्कमन्ति, वक्कङ्गा भयमेरिता;

हरित्तच हेमवण्ण, त्वञ्ञेव [त्वञ्च तं (सी.), त्वञ्च (पी.)] अवहिय्यसि.

१४१.

एते भुत्वा च पित्वा च, पक्कमन्ति विहङ्गमा;

अनपेक्खमाना वक्कङ्गा, त्वञ्ञेवेको उपाससि.

१४२.

किन्नु त्यायं [तायं (सी. स्या. पी.)] दिजो होति, मुत्तो बद्धं उपाससि;

ओहाय सकुणा यन्ति, किं एको अवहिय्यसि.

१४३.

राजा मे सो दिजो मित्तो, सखा पाणसमो च मे;

नेव नं विजहिस्सामि, याव कालस्स परियायं.

१४४.

यो च त्वं सखिनो हेतु, पाणं चजितुमिच्छसि;

सो ते सहायं मुञ्चामि, होतु राजा तवानुगो.

१४५.

एवं लुद्दक नन्दस्सु, सह सब्बेहि ञातिभि;

यथाहमज्ज नन्दामि, दिस्वा मुत्तं दिजाधिपं.

१४६.

कच्चिन्नु भोतो कुसलं, कच्चि भोतो अनामयं;

कच्चि रट्ठमिदं फीतं, धम्मेन मनुसाससि.

१४७.

कुसलञ्चेव मे हंस, अथो हंस अनामयं;

अथो रट्ठमिदं फीतं, धम्मेन मनुसासहं.

१४८.

कच्चि भोतो अमच्चेसु, दोसो कोचि न विज्जति;

कच्चि आरा अमित्ता ते, छाया दक्खिणतोरिव.

१४९.

अथोपि मे अमच्चेसु, दोसो कोचि न विज्जति;

अथो आरा अमित्ता मे, छाया दक्खिणतोरिव.

१५०.

कच्चि ते सादिसी भरिया, अस्सवा पियभाणिनी;

पुत्तरूपयसूपेता, तव छन्दवसानुगा.

१५१.

अथो मे सादिसी भरिया, अस्सवा पियभाणिनी;

पुत्तरूपयसूपेता, मम छन्दवसानुगा.

१५२.

कच्चि ते बहवो पुत्ता, सुजाता रट्ठवड्ढन;

पञ्ञाजवेन सम्पन्ना, सम्मोदन्ति ततो ततो.

१५३.

सतमेको च मे पुत्ता, धतरट्ठ मया सुता;

तेसं त्वं किच्चमक्खाहि, नावरुज्झन्ति [नावरज्झन्ति (क. सी. पी.)] ते वचो.

१५४.

उपपन्नोपि चे होति, जातिया विनयेन वा;

अथ पच्छा कुरुते योगं, किच्छे [किच्चे (सी. स्या. पी.)] आपासु [आवासु (स्या.), आपदासु (क.)] सीदति.

१५५.

तस्स संहीरपञ्ञस्स, विवरो जायते महा;

रत्तिमन्धोव [नत्तमन्धोव (सी. पी.)] रूपानि, थूलानि मनुपस्सति.

१५६.

असारे सारयोगञ्ञू, मतिं न त्वेव विन्दति;

सरभोव गिरिदुग्गस्मिं, अन्तरायेव सीदति.

१५७.

हीनजच्चोपि चे होति, उट्ठाता धितिमा नरो;

आचारसीलसम्पन्नो, निसे अग्गीव भासति.

१५८.

एतं मे उपमं कत्वा, पुत्ते विज्जासु वाचय [ठापस (स्या. क.)];

संविरूळ्हेथ मेधावी, खेत्ते बीजंव [खेत्तबीजंव (सी. पी.)] वुट्ठियाति.

चूळहंसजातकं छट्ठं.

५०३. सत्तिगुम्बजातकं (७)

१५९.

मिगलुद्दो महाराजा, पञ्चालानं रथेसभो;

निक्खन्तो सह सेनाय, ओगणो वनमागमा.

१६०.

तत्थद्दसा अरञ्ञस्मिं, तक्करानं कुटिं कतं;

तस्सा [तस्मा (स्या. पी. क.)] कुटिया निक्खम्म, सुवो लुद्दानि भासति.

१६१.

सम्पन्नवाहनो पोसो, युवा सम्मट्ठकुण्डलो [कुण्डली (स्या. क.)];

सोभति लोहितुण्हीसो, दिवा सूरियोव भासति.

१६२.

मज्झन्हिके [मज्झन्तिके (सब्बत्थ)] सम्पतिके, सुत्तो राजा ससारथि;

हन्दस्साभरणं सब्बं, गण्हाम साहसा [सहसा (सी. स्या. पी.)] मयं.

१६३.

निसीथेपि रहो दानि, सुत्तो राजा ससारथि;

आदाय वत्थं मणिकुण्डलञ्च, हन्त्वान साखाहि अवत्थराम.

१६४.

किन्नु उम्मत्तरूपोव, सत्तिगुम्ब पभाससि;

दुरासदा हि राजानो, अग्गि पज्जलितो यथा.

१६५.

अथ त्वं पतिकोलम्ब, मत्तो थुल्लानि गज्जसि;

मातरि मय्हं नग्गाय, किन्नु त्वं विजिगुच्छसे.

१६६.

उट्ठेहि सम्म तरमानो, रथं योजेहि सारथि;

सकुणो मे न रुच्चति, अञ्ञं गच्छाम अस्समं.

१६७.

युत्तो रथो महाराज, युत्तो च बलवाहनो;

अधितिट्ठ महाराज, अञ्ञं गच्छाम अस्समं.

१६८.

को नुमेव गता [क्व नु’मे’पगता (?)] सब्बे, ये अस्मिं परिचारका;

एस गच्छति पञ्चालो, मुत्तो तेसं अदस्सना.

१६९.

कोदण्डकानि गण्हथ, सत्तियो तोमरानि च;

एस गच्छति पञ्चालो, मा वो मुञ्चित्थ जीवतं [जीवितं (बहूसु)].

१७०.

अथापरो पटिनन्दित्थ, सुवो लोहिततुण्डको;

स्वागतं ते महाराज, अथो ते अदुरागतं;

इस्सरोसि अनुप्पत्तो, यं इधत्थि पवेदय.

१७१.

तिन्दुकानि पियालानि, मधुके कासुमारियो;

फलानि खुद्दकप्पानि, भुञ्ज राज वरं वरं.

१७२.

इदम्पि पानीयं सीतं, आभतं गिरिगब्भरा;

ततो पिव महाराज, सचे त्वं अभिकङ्खसि.

१७३.

अरञ्ञं उञ्छाय गता, ये अस्मिं परिचारका;

सयं उट्ठाय गण्हव्हो, हत्था मे नत्थि दातवे.

१७४.

भद्दको वतयं पक्खी, दिजो परमधम्मिको;

अथेसो इतरो पक्खी, सुवो लुद्दानि भासति.

१७५.

‘‘एतं हनथ बन्धथ, मा वो मुञ्चित्थ जीवतं’’;

इच्चेवं विलपन्तस्स, सोत्थिं [सोत्थी (स्या.)] पत्तोस्मि अस्समं.

१७६.

भातरोस्म महाराज, सोदरिया एकमातुका;

एकरुक्खस्मिं संवड्ढा, नानाखेत्तगता उभो.

१७७.

सत्तिगुम्बो च चोरानं, अहञ्च इसीनं इध;

असतं सो, सतं अहं, तेन धम्मेन नो विना.

१७८.

तत्थ वधो च बन्धो च, निकती वञ्चनानि च;

आलोपा साहसाकारा, तानि सो तत्थ सिक्खति.

१७९.

इध सच्चञ्च धम्मो च, अहिंसा संयमो दमो;

आसनूदकदायीनं, अङ्के वद्धोस्मि भारध [भारत (सी. स्या. पी.)].

१८०.

यं यञ्हि राज भजति, सन्तं वा यदि वा असं;

सीलवन्तं विसीलं वा, वसं तस्सेव गच्छति.

१८१.

यादिसं कुरुते मित्तं, यादिसं चूपसेवति;

सोपि तादिसको होति, सहवासो हि [सहवासोपि (स्या. क.)] तादिसो.

१८२.

सेवमानो सेवमानं, सम्फुट्ठो सम्फुसं परं;

सरो दिद्धो कलापंव, अलित्तमुपलिम्पति;

उपलेपभया [उपलिम्पभया (स्या. क.)] धीरो, नेव पापसखा सिया.

१८३.

पूतिमच्छं कुसग्गेन, यो नरो उपनय्हति;

कुसापि पूति [पूती (सी. पी.)] वायन्ति, एवं बालूपसेवना.

१८४.

तगरञ्च पलासेन, यो नरो उपनय्हति;

पत्तापि सुरभि [सुरभी (सी. स्या. पी.)] वायन्ति, एवं धीरूपसेवना.

१८५.

तस्मा पत्तपुटस्सेव [फलपुटस्सेव (सी. पी.), पलपुटस्सेव (क. अट्ठ.), पलासपुटस्सेव (स्या. क.)], ञत्वा सम्पाकमत्तनो;

असन्ते नोपसेवेय्य, सन्ते सेवेय्य पण्डितो;

असन्तो निरयं नेन्ति, सन्तो पापेन्ति सुग्गतिन्ति.

सत्तिगुम्बजातकं सत्तमं.

५०४. भल्लातियजातकं (८)

१८६.

भल्लातियो [भल्लाटियो (सी. पी.)] नाम अहोसि राजा, रट्ठं पहाय मिगवं अचारि सो;

अगमा गिरिवरं गन्धमादनं, सुपुप्फितं [सम्पुप्फितं (सी. पी.)] किम्पुरिसानुचिण्णं.

१८७.

साळूरसङ्घञ्च निसेधयित्वा, धनुं [धनु (सी. स्या. पी.)] कलापञ्च सो निक्खिपित्वा;

उपागमि वचनं वत्तुकामो, यत्थट्ठिता किम्पुरिसा अहेसुं.

१८८.

हिमच्चये हेमवताय तीरे, किमिधट्ठिता मन्तयव्हो अभिण्हं;

पुच्छामि वो मानुसदेहवण्णे, कथं नु [कथं वो (सी. स्या. पी.)] जानन्ति मनुस्सलोके.

१८९.

मल्लं गिरिं पण्डरकं तिकूटं, सीतोदका [सीतोदिया (सी. पी.), सीतोदिका (?)] अनुविचराम नज्जो;

मिगा मनुस्साव निभासवण्णा, जानन्ति नो किम्पुरिसाति लुद्द.

१९०.

सुकिच्छरूपं परिदेवयव्हो [परिदेवथव्हो (?) मोग्गल्लानब्याकरणे ६.३८ सुत्तं], आलिङ्गितो चासि पियो पियाय;

पुच्छामि वो मानुसदेहवण्णे, किमिध वने रोदथ अप्पतीता.

१९१.

सुकिच्छरूपं परिदेवयव्हो, आलिङ्गितो चासि पियो पियाय;

पुच्छामि वो मानुसदेहवण्णे, किमिध वने विलपथ अप्पतीता.

१९२.

सुकिच्छरूपं परिदेवयव्हो, आलिङ्गितो चासि पियो पियाय;

पुच्छामि वो मानुसदेहवण्णे, किमिध वने सोचथ अप्पतीता.

१९३.

मयेकरत्तं [रत्तिं (पी.)] विप्पवसिम्ह लुद्द, अकामका अञ्ञमञ्ञं सरन्ता;

तमेकरत्तं अनुतप्पमाना, सोचाम ‘‘सा रत्ति पुनं न हेस्सति’’.

१९४.

यमेकरत्तं अनुतप्पथेतं, धनं व नट्ठं पितरं व पेतं;

पुच्छामि वो मानुसदेहवण्णे, कथं विना वासमकप्पयित्थ.

१९५.

यमिमं [ययिमं (क. सी.)] नदिं पस्ससि सीघसोतं, नानादुमच्छादनं सेलकूलं [दुमच्छदनं सेलकूटं (सी. पी.), दुमसञ्छन्नं सेलकूलं (क.)];

तं मे पियो उत्तरि वस्सकाले, ममञ्च मञ्ञं अनुबन्धतीति.

१९६.

अहञ्च अङ्कोलकमोचिनामि, अतिमुत्तकं सत्तलियोथिकञ्च;

‘‘पियो च मे हेहिति मालभारी, अहञ्च नं मालिनी अज्झुपेस्सं’’.

१९७.

अहञ्चिदं कुरवकमोचिनामि, उद्दालका पाटलिसिन्धुवारका [सिन्धुवारिता (स्या. पी. क.)];

‘‘पियो च मे हेहिति मालभारी, अहञ्च नं मालिनी अज्झुपेस्सं’’.

१९८.

अहञ्च सालस्स सुपुप्फितस्स, ओचेय्य पुप्फानि करोमि मालं;

‘‘पियो च मे हेहिति मालभारी, अहञ्च नं मालिनी अज्झुपेस्सं’’.

१९९.

अहञ्च सालस्स सुपुप्फितस्स, ओचेय्य पुप्फानि करोमि भारं;

इदञ्च नो हेहिति सन्थरत्थं, यत्थज्जिमं [यत्थज्जमं (सी. पी.)] विहरिस्साम [विहरिस्सामु (पी.)] रत्तिं.

२००.

अहञ्च खो अगळुं [अग्गलु (स्या. क.), अकलुं (पी.)] चन्दनञ्च, सिलाय पिंसामि पमत्तरूपा;

‘‘पियो च मे हेहिति रोसितङ्गो, अहञ्च नं रोसिता अज्झुपेस्सं’’.

२०१.

अथागमा सलिलं सीघसोतं, नुदं साले सलळे कण्णिकारे;

आपूरथ [अपूरथ (सी. पी.), आपूरथे (स्या.)] तेन मुहुत्तकेन, सायं नदी आसि मया सुदुत्तरा.

२०२.

उभोसु तीरेसु मयं तदा ठिता, सम्पस्सन्ता उभयो अञ्ञमञ्ञं;

सकिम्पि रोदाम सकिं हसाम, किच्छेन नो आगमा [अगमा (सी. स्या. पी.)] संवरी सा.

२०३.

पातोव [पातो च (सी. स्या. पी.)] खो उग्गते सूरियम्हि, चतुक्कं नदिं उत्तरियान लुद्द;

आलिङ्गिया अञ्ञमञ्ञं मयं उभो, सकिम्पि रोदाम सकिं हसाम.

२०४.

तीहूनकं सत्तसतानि लुद्द, यमिध मयं विप्पवसिम्ह पुब्बे;

वस्सेकिमं [वासेकिमं (सी. पी.)] जीवितं भूमिपाल, को नीध कन्ताय विना वसेय्य.

२०५.

आयुञ्च वो कीवतको नु सम्म, सचेपि जानाथ वदेथ आयुं;

अनुस्सवा वुड्ढतो आगमा वा, अक्खाथ मे तं अविकम्पमाना.

२०६.

आयुञ्च नो वस्ससहस्सं लुद्द, न चन्तरा पापको अत्थि रोगो;

अप्पञ्च [अप्पंव (स्या. क.)] दुक्खं सुखमेव भिय्यो, अवीतरागा विजहाम जीवितं.

२०७.

इदञ्च सुत्वान अमानुसानं, भल्लातियो इत्तर जीवितन्ति;

निवत्तथ न मिगवं अचरि, अदासि दानानि अभुञ्जि भोगे.

२०८.

इदञ्च सुत्वान अमानुसानं, सम्मोदथ मा कलहं अकत्थ;

मा वो तपी अत्तकम्मापराधो, यथापि ते किम्पुरिसेकरत्तं.

२०९.

इदञ्च सुत्वान अमानुसानं, सम्मोदथ मा विवादं अकत्थ;

मा वो तपी अत्तकम्मापराधो, यथापि ते किम्पुरिसेकरत्तं.

२१०.

विविधं [विविध (सी. स्या.)] अधिमना सुणोमहं, वचनपथं तव अत्थसंहितं;

मुञ्चं [मुञ्च (सी. पी.)] गिरं नुदसेव मे दरं, समण सुखावह जीव मे चिरन्ति.

भल्लातियजातकं अट्ठमं.

५०५. सोमनस्सजातकं (९)

२११.

को तं हिंसति हेठेति, किं [किन्नु (पी. क.)] दुम्मनो सोचसि अप्पतीतो;

कस्सज्ज मातापितरो रुदन्तु, क्वज्ज सेतु [को न्वेज्ज सेति (क.), को अज्ज सेतु (?)] निहतो पथब्या.

२१२.

तुट्ठोस्मि देव तव दस्सनेन, चिरस्सं पस्सामि तं भूमिपाल;

अहिंसको रेणुमनुप्पविस्स, पुत्तेन ते हेठयितोस्मि [पोथयितोस्मि (क.)] देव.

२१३.

आयन्तु दोवारिका खग्गबन्धा [खग्गबद्धा (सी. पी.)], कासाविया यन्तु [हन्तु (क.)] अन्तेपुरन्तं;

हन्त्वान तं सोमनस्सं कुमारं, छेत्वान सीसं वरमाहरन्तु.

२१४.

पेसिता राजिनो दूता, कुमारं एतदब्रवुं;

इस्सरेन वितिण्णोसि, वधं पत्तोसि खत्तिय.

२१५.

स राजपुत्तो परिदेवयन्तो, दसङ्गुलिं अञ्जलिं पग्गहेत्वा;

अहम्पि इच्छामि जनिन्द दट्ठुं, जीवं मं नेत्वा [जीवं पनेत्वा (सी. पी.)] पटिदस्सयेथ.

२१६.

तस्स तं वचनं सुत्वा, रञ्ञो पुत्तं अदस्सयुं;

पुत्तो च पितरं दिस्वा, दूरतोवज्झभासथ.

२१७.

आगच्छुं [आगञ्छुं (सी.), आगञ्छु (पी.)] दोवारिका खग्गबन्धा, कासाविया हन्तु ममं जनिन्द;

अक्खाहि मे पुच्छितो एतमत्थं, अपराधो को निध ममज्ज अत्थि.

२१८.

सायञ्च पातो उदकं सजाति, अग्गिं सदा पारिचरतप्पमत्तो;

तं तादिसं संयतं ब्रह्मचारिं, कस्मा तुवं ब्रूसि गहप्पतीति.

२१९.

ताला च मूला च फला च देव, परिग्गहा विविधा सन्तिमस्स;

ते रक्खति गोपयतप्पमत्तो, [ब्राह्मणो गहपति तेन होति (सी. स्या. पी.)] तस्मा अहं ब्रूमि गहप्पतीति [ब्राह्मणो गहपति तेन होति (सी. स्या. पी.)].

२२०.

सच्चं खो एतं वदसि कुमार, परिग्गहा विविधा सन्तिमस्स;

ते रक्खति गोपयतप्पमत्तो, स [नत्थि इदं सी. स्या. पी. पोत्थकेसु] ब्राह्मणो गहपति तेन होति.

२२१.

सुणन्तु मय्हं परिसा समागता, सनेगमा जानपदा च सब्बे;

बालायं बालस्स वचो निसम्म, अहेतुना घातयते मं [घातयते (सी. पी.)] जनिन्दो.

२२२.

दळ्हस्मि मूले विसटे विरूळ्हे, दुन्निक्कयो वेळु पसाखजातो;

वन्दामि पादानि तव [तवं (सी. पी.)] जनिन्द, अनुजान मं पब्बजिस्सामि देव.

२२३.

भुञ्जस्सु भोगे विपुले कुमार, सब्बञ्च ते इस्सरियं ददामि;

अज्जेव त्वं कुरूनं होहि राजा, मा पब्बजी पब्बज्जा हि दुक्खा.

२२४.

किन्नूध देव तवमत्थि भोगा, पुब्बेवहं [पुब्बे चहं (क.)] देवलोके रमिस्सं;

रूपेहि सद्देहि अथो रसेहि, गन्धेहि फस्सेहि मनोरमेहि.

२२५.

भुत्ता च मे [भुत्ता (सी. पी.)] भोगा तिदिवस्मिं देव, परिवारिता [परिचारिता (क.)] अच्छरानं गणेन [अच्छरासंगणेन (स्या. पी. क.)];

तुवञ्च [तवञ्च (सी. पी.)] बालं परनेय्यं विदित्वा, न तादिसे राजकुले वसेय्यं.

२२६.

सचाहं बालो परनेय्यो अस्मि, एकापराधं [एतापराधं (क.)] खम पुत्त मय्हं;

पुनपि चे एदिसकं भवेय्य, यथामतिं सोमनस्स करोहि.

२२७.

अनिसम्म कतं कम्मं, अनवत्थाय चिन्तितं;

भेसज्जस्सेव वेभङ्गो, विपाको होति पापको.

२२८.

निसम्म च कतं कम्मं, सम्मावत्थाय चिन्तितं;

भेसज्जस्सेव सम्पत्ति, विपाको होति भद्रको.

२२९.

अलसो गिही कामभोगी न साधु, असञ्ञतो पब्बजितो न साधु;

राजा न साधु अनिसम्मकारी, यो पण्डितो कोधनो तं न साधु.

२३०.

निसम्म खत्तियो कयिरा, नानिसम्म दिसम्पति;

निसम्मकारिनो राज, यसो कित्ति च वड्ढति.

२३१.

निसम्म दण्डं पणयेय्य इस्सरो, वेगा कतं तप्पति भूमिपाल;

सम्मापणीधी च नरस्स अत्था, अनानुतप्पा ते भवन्ति पच्छा.

२३२.

अनानुतप्पानि हि ये करोन्ति, विभज्ज कम्मायतनानि लोके;

विञ्ञुप्पसत्थानि सुखुद्रयानि, भवन्ति बुद्धानुमतानि [वद्धानुमतानि (सी. पी.)] तानि.

२३३.

आगच्छुं दोवारिका खग्गबन्धा, कासाविया हन्तु ममं जनिन्द;

मातुञ्च [मातुच्च (पी.)] अङ्कस्मिमहं निसिन्नो, आकड्ढितो सहसा तेहि देव.

२३४.

कटुकञ्हि सम्बाधं सुकिच्छं [सुकिच्छ (सी. पी.)] पत्तो, मधुरम्पि यं जीवितं लद्ध राज;

किच्छेनहं अज्ज वधा पमुत्तो, पब्बज्जमेवाभिमनोहमस्मि.

२३५.

पुत्तो तवायं तरुणो सुधम्मे, अनुकम्पको सोमनस्सो कुमारो;

तं याचमानो न लभामि स्वज्ज [सज्ज (सी. पी.)], अरहसि नं याचितवे [याचितुये (क.)] तुवम्पि.

२३६.

रमस्सु भिक्खाचरियाय पुत्त, निसम्म धम्मेसु परिब्बजस्सु;

सब्बेसु भूतेसु निधाय दण्डं, अनिन्दितो ब्रह्ममुपेहि ठानं.

२३७.

अच्छेर [अच्छरिय (सी. स्या. पी.)] रूपं वत यादिसञ्च, दुक्खितं मं दुक्खापयसे सुधम्मे;

याचस्सु पुत्तं इति वुच्चमाना, भिय्योव उस्साहयसे कुमारं.

२३८.

ये विप्पमुत्ता अनवज्जभोगिनो [भोजिनो (सी. स्या. पी.)], परिनिब्बुता लोकमिमं चरन्ति;

तमरियमग्गं पटिपज्जमानं, न उस्सहे वारयितुं कुमारं.

२३९.

अद्धा हवे सेवितब्बा सपञ्ञा, बहुस्सुता ये बहुठानचिन्तिनो;

येसायं सुत्वान सुभासितानि, अप्पोस्सुक्का वीतसोका सुधम्माति.

सोमनस्सजातकं नवमं.

५०६. चम्पेय्यजातकं (१०)

२४०.

का नु विज्जुरिवाभासि, ओसधी विय तारका;

देवता नुसि गन्धब्बी, न तं मञ्ञामि मानुसिं [मानुसी (स्या. क.)].

२४१.

नम्हि देवी न गन्धब्बी, न महाराज मानुसी;

नागकञ्ञास्मि भद्दन्ते, अत्थेनम्हि इधागता.

२४२.

विब्भन्तचित्ता कुपितिन्द्रियासि, नेत्तेहि ते वारिगणा सवन्ति;

किं ते नट्ठं किं पन पत्थयाना, इधागता नारि तदिङ्घ ब्रूहि.

२४३.

यमुग्गतेजो उरगोति चाहु, नागोति नं आहु जना जनिन्द;

तमग्गही पुरिसो जीविकत्थो, तं बन्धना मुञ्च पती ममेसो.

२४४.

कथं न्वयं बलविरियूपपन्नो, हत्थत्त [हत्थत्थ (सी. स्या. पी.)] मागच्छि वनिब्बकस्स;

अक्खाहि मे नागकञ्ञे तमत्थं, कथं विजानेमु गहीतनागं.

२४५.

नगरम्पि नागो भस्मं करेय्य, तथा हि सो बलविरियूपपन्नो;

धम्मञ्च नागो अपचायमानो, तस्मा परक्कम्म तपो करोति.

२४६.

चातुद्दसिं पञ्चदसिं [पन्नरसिं (सी. स्या. पी.)] च राज, चतुप्पथे सम्मति नागराजा;

तमग्गही पुरिसो जीविकत्थो, तं बन्धना मुञ्च पती ममेसो.

२४७.

सोळसित्थिसहस्सानि, आमुत्तमणिकुण्डला;

वारिगेहसया नारी [नारियो (पी.)], तापि तं सरणं गता.

२४८.

धम्मेन मोचेहि असाहसेन, गामेन निक्खेन गवं सतेन;

ओस्सट्ठकायो उरगो चरातु, पुञ्ञत्थिको मुञ्चतु बन्धनस्मा.

२४९.

धम्मेन मोचेमि असाहसेन, गामेन निक्खेन गवं सतेन;

ओस्सट्ठकायो उरगो चरातु, पुञ्ञत्थिको मुञ्चतु बन्धनस्मा.

२५०.

दम्मि निक्खसतं लुद्द, थूलञ्च मणिकुण्डलं;

चतुस्सदञ्च पल्लङ्कं, उमापुप्फसरिन्निभं.

२५१.

द्वे च सादिसियो भरिया, उसभञ्च गवं सतं;

ओस्सट्ठकायो उरगो चरातु, पुञ्ञत्थिको मुञ्चतु बन्धनस्मा.

२५२.

विनापि दाना तव वचनं जनिन्द, मुञ्चेमु नं उरगं बन्धनस्मा;

ओस्सट्ठकायो उरगो चरातु, पुञ्ञत्थिको मुञ्चतु बन्धनस्मा.

२५३.

मुत्तो चम्पेय्यको नागो, राजानं एतदब्रवि;

नमो ते कासिराजत्थु, नमो ते कासिवड्ढन;

अञ्जलिं ते पग्गण्हामि, पस्सेय्यं मे निवेसनं.

२५४.

अद्धा हि दुब्बिस्ससमेतमाहु, यं मानुसो विस्ससे अमानुसम्हि;

सचे च मं याचसि एतमत्थं, दक्खेमु ते नाग निवेसनानि.

२५५.

सचेपि [सचे हि (सी. पी. अट्ठ.)] वातो गिरिमावहेय्य, चन्दो च सुरियो च छमा पतेय्युं;

सब्बा च नज्जो पटिसोतं वजेय्युं, न त्वेवहं राज मुसा भणेय्यं.

२५६.

नभं फलेय्य उदधीपि सुस्से, संवट्टये [संवट्टेयं (सी. पी.), संवट्टेय्य (स्या. क.)] भूतधरा वसुन्धरा;

सिलुच्चयो मेरु समूलमुप्पते [मुब्बहे (सी. स्या. पी. क. अट्ठ.), मुट्ठहे (क.)], न त्वेवहं राज मुसा भणेय्यं.

२५७.

अद्धा हि दुब्बिस्ससमेतमाहु, यं मानुसो विस्ससे अमानुसम्हि;

सचे च मं याचसि एतमत्थं, दक्खेमु ते नाग निवेसनानि.

२५८.

तुम्हे खोत्थ घोरविसा उळारा, महातेजा खिप्पकोपी च होथ;

मंकारणा [मम कारणा (सी. स्या. पी.)] बन्धनस्मा पमुत्तो, अरहसि नो जानितुये [जानिताये (सी.), जानितवे (स्या.), जानितये (पी.)] कतानि.

२५९.

सो पच्चतं निरये घोररूपे, मा कायिकं सातमलत्थ किञ्चि;

पेळाय बद्धो मरणं उपेतु, यो तादिसं कम्मकतं न जाने.

२६०.

सच्चप्पटिञ्ञा तवमेस होतु, अक्कोधनो होहि अनुपनाही;

सब्बञ्च ते नागकुलं सुपण्णा, अग्गिंव गिम्हेसु [गिम्हासु (सी. स्या. पी.)] विवज्जयन्तु.

२६१.

अनुकम्पसी नागकुलं जनिन्द, माता यथा सुप्पियं एकपुत्तं;

अहञ्च ते नागकुलेन सद्धिं, काहामि वेय्यावटिकं उळारं.

२६२.

योजेन्तु वे राजरथे सुचित्ते, कम्बोजके अस्सतरे सुदन्ते;

नागे च योजेन्तु सुवण्णकप्पने, दक्खेमु नागस्स निवेसनानि.

२६३.

भेरी मुदिङ्गा [मुतिङ्गा (सी. पी.)] पणवा च सङ्खा, अवज्जयिंसु उग्गसेनस्स रञ्ञो;

पायासि राजा बहुसोभमानो, पुरक्खतो नारिगणस्स मज्झे.

२६४.

सुवण्णचितकं भूमिं, अद्दक्खि कासिवड्ढनो;

सोवण्णमयपासादे, वेळुरियफलकत्थते.

२६५.

स राजा पाविसि ब्यम्हं, चम्पेय्यस्स निवेसनं;

आदिच्चवण्णसन्निभं, कंसविज्जु पभस्सरं.

२६६.

नानारुक्खेहि सञ्छन्नं, नानागन्धसमीरितं;

सो पावेक्खि कासिराजा, चम्पेय्यस्स निवेसनं.

२६७.

पविट्ठस्मिं कासिरञ्ञे, चम्पेय्यस्स निवेसनं;

दिब्बा तूरिया पवज्जिंसु, नागकञ्ञा च नच्चिसुं [नच्चयुं (सी. पी. क.)].

२६८.

तं नागकञ्ञा चरितं गणेन, अन्वारुही कासिराजा पसन्नो;

निसीदि सोवण्णमयम्हि पीठे, सापस्सये [सोपस्सये (क.)] चन्दनसारलित्ते.

२६९.

सो तत्थ भुत्वा च अथो रमित्वा, चम्पेय्यकं कासिराजा अवोच;

विमानसेट्ठानि इमानि तुय्हं, आदिच्चवण्णानि पभस्सरानि;

नेतादिसं अत्थि मनुस्सलोके, किं पत्थयं [किमत्थियं (सी. स्या. पी.)] नाग तपो करोसि.

२७०.

ता कम्बुकायूरधरा सुवत्था, वट्टङ्गुली तम्बतलूपपन्ना;

पग्गय्ह पायेन्ति अनोमवण्णा, नेतादिसं अत्थि मनुस्सलोके;

किं पत्थयं नाग तपो करोसि.

२७१.

नज्जो च तेमा पुथुलोममच्छा, आटा [आदा (स्या.), अदा (पी.)] सकुन्ताभिरुदा सुतित्था;

नेतादिसं अत्थि मनुस्सलोके, किं पत्थयं नाग तपो करोसि.

२७२.

कोञ्चा मयूरा दिविया च हंसा, वग्गुस्सरा कोकिला सम्पतन्ति;

नेतादिसं अत्थि मनुस्सलोके, किं पत्थयं नाग तपो करोसि.

२७३.

अम्बा च साला तिलका च जम्बुयो, उद्दालका पाटलियो च फुल्ला;

नेतादिसं अत्थि मनुस्सलोके, किं पत्थयं नाग तपो करोसि.

२७४.

इमा च ते पोक्खरञ्ञो समन्ततो, दिब्बा [दिब्या (स्या.), दिविया (पी.)] च गन्धा सततं पवायन्ति;

नेतादिसं अत्थि मनुस्सलोके, किं पत्थयं नाग तपो करोसि.

२७५.

पुत्तहेतु न धनस्स हेतु, न आयुनो चापि [वापि (सी. पी.)] जनिन्द हेतु;

मनुस्सयोनिं अभिपत्थयानो, तस्मा परक्कम्म तपो करोमि.

२७६.

त्वं लोहितक्खो विहतन्तरंसो, अलङ्कतो कप्पितकेसमस्सु;

सुरोसितो लोहितचन्दनेन, गन्धब्बराजाव दिसा पभाससि.

२७७.

देविद्धिपत्तोसि महानुभावो, सब्बेहि कामेहि समङ्गिभूतो;

पुच्छामि तं नागराजेतमत्थं, सेय्यो इतो केन मनुस्सलोको.

२७८.

जनिन्द नाञ्ञत्र मनुस्सलोका, सुद्धी व संविज्जति संयमो वा;

अहञ्च लद्धान मनुस्सयोनिं, काहामि जातिमरणस्स अन्तं.

२७९.

अद्धा हवे सेवितब्बा सपञ्ञा, बहुस्सुता ये बहुठानचिन्तिनो;

नारियो च दिस्वान तुवञ्च नाग, काहामि पुञ्ञानि अनप्पकानि.

२८०.

अद्धा हवे सेवितब्बा सपञ्ञा, बहुस्सुता ये बहुठानचिन्तिनो;

नारियो च दिस्वान ममञ्च राज, करोहि पुञ्ञानि अनप्पकानि.

२८१.

इदञ्च मे जातरूपं पहूतं, रासी सुवण्णस्स च तालमत्ता;

[इतो हरित्वा सोवण्णघरानि कारय, रूपियस्स च पाकारं करोन्तु (सी. स्या.) इतो हरित्वा सोवण्णघरानि, [कारय] रूपियस्स च पाकारं करोन्तु (पी.)] इतो हरित्वान सुवण्णघरानि, करस्सु रूपियपाकारं करोन्तु [इतो हरित्वा सोवण्णघरानि कारय, रूपियस्स च पाकारं करोन्तु (सी. स्या.) इतो हरित्वा सोवण्णघरानि, [कारय] रूपियस्स च पाकारं करोन्तु (पी.)].

२८२.

मुत्ता [मुत्तानञ्च (सी. स्या.)] वाहसहस्सानि पञ्च, वेळुरियमिस्सानि इतो हरित्वा;

अन्तेपुरे भूमियं सन्थरन्तु, निक्कद्दमा हेहिति नीरजा च.

२८३.

एतादिसं आवस राजसेट्ठ, विमानसेट्ठं बहु सोभमानं;

बाराणसिं नगरं इद्धं फीतं, रज्जञ्च कारेहि अनोमपञ्ञाति.

चम्पेय्यजातकं दसमं.

५०७. महापलोभनजातकं (११)

२८४.

ब्रह्मलोका चवित्वान, देवपुत्तो महिद्धिको;

रञ्ञो पुत्तो उदपादि, सब्बकामसमिद्धिसु.

२८५.

कामा वा कामसञ्ञा वा, ब्रह्मलोके न विज्जति;

स्वास्सु [य्वास्स (सी.)] तायेव सञ्ञाय, कामेहि विजिगुच्छथ.

२८६.

तस्स चन्तेपुरे आसि, झानागारं सुमापितं;

सो तत्थ पटिसल्लीनो [पटिसल्लानो (क.)], एको रहसि झायथ.

२८७.

स राजा परिदेवेसि, पुत्तसोकेन अट्टितो;

एकपुत्तो चयं मय्हं, न च कामानि भुञ्जति.

२८८.

को नु ख्वेत्थ [खेत्थ (सी. पी.)] उपायो सो, को वा जानाति किञ्चनं;

यो [को (सी. पी.)] मे पुत्तं पलोभेय्य, यथा कामानि पत्थये.

२८९.

अहु कुमारी तत्थेव, वण्णरूपसमाहिता;

कुसला नच्चगीतस्स, वादिते च पदक्खिणा.

२९०.

सा तत्थ उपसङ्कम्म, राजानं एतदब्रवि;

अहं खो नं पलोभेय्यं, सचे भत्ता भविस्सति.

२९१.

तं तथावादिनिं राजा, कुमारिं एतदब्रवि;

त्वञ्ञेव नं पलोभेहि, तव भत्ता भविस्सति.

२९२.

सा च अन्तेपुरं गन्त्वा, बहुं कामुपसंहितं;

हदयङ्गमा पेमनीया, चित्रा गाथा अभासथ.

२९३.

तस्सा च गायमानाय, सद्दं सुत्वान नारिया;

कामच्छन्दस्स उप्पज्जि, जनं सो परिपुच्छथ.

२९४.

कस्सेसो सद्दो को वा सो, भणति उच्चावचं बहुं;

हदयङ्गमं पेमनीयं, अहो [अथो (सी. पी.)] कण्णसुखं मम.

२९५.

एसा खो पमदा देव, खिड्डा एसा अनप्पिका [अनप्पका (क.)];

सचे त्वं कामे भुञ्जेय्य, भिय्यो भिय्यो छादेय्यु तं.

२९६.

इङ्घ आगच्छतोरेन [आगच्छतोरेनं (क.) आगच्छतु + ओरेन], अविदूरम्हि गायतु;

अस्समस्स समीपम्हि, सन्तिके मय्हं गायतु.

२९७.

तिरोकुट्टम्हि गायित्वा, झानागारम्हि पाविसि;

बन्धि नं [भन्धितुं (स्या. क.)] अनुपुब्बेन, आरञ्ञमिव कुञ्जरं.

२९८.

तस्स [तस्सा (स्या.)] कामरसं ञत्वा, इस्साधम्मो अजायथ;

‘‘अहमेव कामे भुञ्जेय्यं, मा अञ्ञो पुरिसो अहु’’.

२९९.

ततो असिं गहेत्वान, पुरिसे हन्तुं उपक्कमि;

अहमेवेको भुञ्जिस्सं, मा अञ्ञो पुरिसो सिया.

३००.

ततो जानपदा सब्बे, विक्कन्दिंसु समागता;

पुत्तो त्यायं महाराज, जनं हेठेत्यदूसकं.

३०१.

तञ्च राजा विवाहेसि [निवाहेसि (स्या.), विहाहेसि (पी.)], सम्हा रट्ठा च [रट्ठातो (सी. पी.), रट्ठतो (क.)] खत्तियो;

यावता विजितं मय्हं, न ते वत्थब्ब [वत्तब्ब (सी. पी.)] तावदे.

३०२.

ततो सो भरियमादाय, समुद्दं उपसङ्कमि;

पण्णसालं करित्वान, वनमुञ्छाय पाविसि.

३०३.

अथेत्थ इसि मागच्छि, समुद्दं उपरूपरि;

सो तस्स गेहं पावेक्खि, भत्तकाले उपट्ठिते.

३०४.

तञ्च भरिया पलोभेसि, पस्स याव सुदारुणं;

चुतो सो ब्रह्मचरियम्हा, इद्धिया परिहायथ.

३०५.

राजपुत्तो च उञ्छातो, वनमूलफलं बहुं;

सायं काजेन [काचेन (पी.)] आदाय, अस्समं उपसङ्कमि.

३०६.

इसी च खत्तियं दिस्वा, समुद्दं उपसङ्कमि;

‘‘वेहायसं गमिस्स’’न्ति, सीदते सो महण्णवे.

३०७.

खत्तियो च इसिं दिस्वा, सीदमानं महण्णवे;

तस्सेव अनुकम्पाय, इमा गाथा अभासथ.

३०८.

अभिज्जमाने वारिस्मिं, सयं आगम्म इद्धिया;

मिस्सीभावित्थिया गन्त्वा, संसीदसि महण्णवे.

३०९.

आवट्टनी महामाया, ब्रह्मचरियविकोपना;

सीदन्ति नं विदित्वान, आरका परिवज्जये.

३१०.

अनला मुदुसम्भासा, दुप्पूरा ता नदीसमा;

सीदन्ति नं विदित्वान, आरका परिवज्जये.

३११.

यं एता उपसेवन्ति, छन्दसा वा धनेन वा;

जातवेदोव सं ठानं, खिप्पं अनुदहन्ति नं.

३१२.

खत्तियस्स वचो सुत्वा, इसिस्स निब्बिदा अहु;

लद्धा पोराणकं मग्गं, गच्छते सो विहायसं.

३१३.

खत्तियो च इसिं दिस्वा, गच्छमानं विहायसं;

संवेगं अलभी धीरो, पब्बज्जं समरोचयि.

३१४.

ततो सो पब्बजित्वान, कामरागं विराजयि;

कामरागं विराजेत्वा, ब्रह्मलोकूपगो अहूति.

महापलोभनजातकं एकादसमं.

५०८. पञ्चपण्डितजातकं (१२)

३१५.

पञ्च पण्डिता समागतात्थ, पञ्हा मे पटिभाति तं सुणाथ;

निन्दियमत्थं पसंसियं वा, कस्सेवाविकरेय्य [कस्स वावीकरेय्य (क.)] गुय्हमत्थं.

३१६.

त्वं आविकरोहि भूमिपाल, भत्ता भारसहो तुवं वदे तं;

तव छन्दरुचीनि [छन्दञ्च रुचिञ्च (सी. पी.)] सम्मसित्वा, अथ वक्खन्ति जनिन्द पञ्च धीरा.

३१७.

या सीलवती अनञ्ञथेय्या [अनञ्ञधेय्या (सी. पी.)], भत्तुच्छन्दवसानुगा (पिया) [( ) नत्थि सी. पी. पोत्थकेसु] मनापा;

निन्दियमत्थं पसंसियं वा, भरियायाविकरेय्य [भरियाय वावीकरेय्य (क.)] गुय्हमत्थं.

३१८.

यो किच्छगतस्स आतुरस्स, सरणं होति गती परायनञ्च;

निन्दियमत्थं पसंसियं वा, सखिनो वाविकरेय्य गुय्हमत्थं.

३१९.

जेट्ठो [यो जेट्ठो (स्या.)] अथ मज्झिमो कनिट्ठो, यो [सो (सी. स्या. पी.)] चे सीलसमाहितो ठितत्तो;

निन्दियमत्थं पसंसियं वा, भातु वावीकरेय्य गुय्हमत्थं.

३२०.

यो वे पितुहदयस्स पद्धगू [पत्थगू (स्या.), पत्तगू (क.)], अनुजातो पितरं अनोमपञ्ञो;

निन्दियमत्थं पसंसियं वा, पुत्तस्साविकरेय्य [पुत्तस्स वावीकरेय्य (क.)] गुय्हमत्थं.

३२१.

माता द्विपदाजनिन्दसेट्ठ, या नं [यो तं (सी. पी.)] पोसेति छन्दसा पियेन;

निन्दियमत्थं पसंसियं वा, मातुयावीकरेय्य [मातुया वावीकरेय्य (क.)] गुय्हमत्थं.

३२२.

गुय्हस्स हि गुय्हमेव साधु, न हि गुय्हस्स पसत्थमाविकम्मं;

अनिप्फन्नता [अनिप्फादाय (सी. पी.), अनिप्फन्नताय (स्या.), आ निप्फादा (?)] सहेय्य धीरो, निप्फन्नोव [निप्फन्नत्थो (सी. पी.), निप्फन्नत्थोव (स्या.)] यथासुखं भणेय्य.

३२३.

किं त्वं विमनोसि राजसेट्ठ, द्विपदजनिन्द [दिपदिन्द (सी. स्या. पी.)] वचनं सुणोम मेतं [नेतं (सी. पी.), तेतं (स्या.)];

किं चिन्तयमानो दुम्मनोसि, नून देव अपराधो अत्थि मय्हं.

३२४.

‘‘पण्हे [पञ्ञो (सी. पी.), पञ्हे (स्या.), पन्हे (क.)] वज्झो महोसधो’’ति, आणत्तो मे वधाय भूरिपञ्ञो;

तं चिन्तयमानो दुम्मनोस्मि, न हि देवी अपराधो अत्थि तुय्हं.

३२५.

अभिदोसगतो दानि एहिसि, किं सुत्वा किं सङ्कते मनो ते;

को ते किमवोच भूरिपञ्ञ, इङ्घ वचनं सुणोम ब्रूहि मेतं.

३२६.

‘‘पण्हे वज्झो महोसधो’’ति, यदि ते मन्तयितं जनिन्द दोसं;

भरियाय रहोगतो असंसि, गुय्हं पातुकतं सुतं ममेतं.

३२७.

यं सालवनस्मिं सेनको, पापकम्मं अकासि असब्भिरूपं;

सखिनोव रहोगतो असंसि, गुय्हं पातुकतं सुतं ममेतं.

३२८.

पुक्कुस [पक्कुस (क.) जा. १.७.४१ पण्णजातके पस्सितब्बं] पुरिसस्स ते जनिन्द, उप्पन्नो रोगो अराजयुत्तो;

भातुञ्च [भातुच्च (सी. पी.), भातुव (स्या.)] रहोगतो असंसि, गुय्हं पातुकतं सुतं ममेतं.

३२९.

आबाधोयं असब्भिरूपो, कामिन्दो [काविन्दो (सी. पी.)] नरदेवेन फुट्ठो;

पुत्तस्स रहोगतो असंसि, गुय्हं पातुकतं सुतं ममेतं.

३३०.

अट्ठवङ्कं मणिरतनं उळारं, सक्को ते अददा पितामहस्स;

देविन्दस्स गतं तदज्ज हत्थं [देविन्दस्स तदज्ज हत्थगतं (क.)], मातुञ्च रहोगतो असंसि;

गुय्हं पातुकतं सुतं ममेतं.

३३१.

गुय्हस्स हि गुय्हमेव साधु, न हि गुय्हस्स पसत्थमाविकम्मं;

अनिप्फन्नता सहेय्य धीरो, निप्फन्नोव यथासुखं भणेय्य.

३३२.

न गुय्हमत्थं विवरेय्य, रक्खेय्य नं यथा निधिं;

न हि पातुकतो साधु, गुय्हो अत्थो पजानता.

३३३.

थिया गुय्हं न संसेय्य, अमित्तस्स च पण्डितो;

यो चामिसेन संहीरो, हदयत्थेनो च यो नरो.

३३४.

गुय्हमत्थं असम्बुद्धं, सम्बोधयति यो नरो;

मन्तभेदभया तस्स, दासभूतो तितिक्खति.

३३५.

यावन्तो पुरिसस्सत्थं, गुय्हं जानन्ति मन्तिनं;

तावन्तो तस्स उब्बेगा, तस्मा गुय्हं न विस्सजे.

३३६.

विविच्च भासेय्य दिवा रहस्सं, रत्तिं गिरं नातिवेलं पमुञ्चे;

उपस्सुतिका हि सुणन्ति मन्तं, तस्मा मन्तो खिप्पमुपेति भेदन्ति.

पञ्चपण्डितजातकं द्वादसमं.

५०९. हत्थिपालजातकं (१३)

३३७.

चिरस्सं वत पस्साम, ब्राह्मणं देववण्णिनं;

महाजटं खारिधरं [भारधरं (पी.)], पङ्कदन्तं रजस्सिरं.

३३८.

चिरस्सं वत पस्साम, इसिं धम्मगुणे रतं;

कासायवत्थवसनं, वाकचीरं पटिच्छदं.

३३९.

आसनं उदकं पज्जं, पटिगण्हातु नो भवं;

अग्घे भवन्तं पुच्छाम, अग्घं कुरुतु नो भवं.

३४०.

अधिच्च वेदे परियेस वित्तं, पुत्ते गहे [गेहे (सी. स्या. पी.)] तात पतिट्ठपेत्वा;

गन्धे रसे पच्चनुभुय्य [पच्चनुभोत्व (स्या.), पच्चनुभुत्व (पी.)] सब्बं, अरञ्ञं साधु मुनि सो पसत्थो.

३४१.

वेदा न सच्चा न च वित्तलाभो, न पुत्तलाभेन जरं विहन्ति;

गन्धे रसे मुच्चन [मुञ्चन (सी. क.)] माहु सन्तो, सकम्मुना [सकम्मना (सी. पी.)] होति फलूपपत्ति.

३४२.

अद्धा हि सच्चं वचनं तवेतं, सकम्मुना होति फलूपपत्ति;

जिण्णा च मातापितरो तवीमे [तवेमे (सी.), तव यिमे (स्या. पी.)], पस्सेय्युं तं वस्ससतं अरोगं [अरोग्यं (स्या. क.)].

३४३.

यस्सस्स सक्खी मरणेन राज, जराय मेत्ती नरवीरसेट्ठ;

यो चापि जञ्ञा न मरिस्सं कदाचि, पस्सेय्युं तं वस्ससतं अरोगं.

३४४.

यथापि नावं पुरिसो दकम्हि, एरेति चे नं उपनेति तीरं;

एवम्पि ब्याधी सततं जरा च, उपनेति मच्चं [मच्चु (स्या. पी.)] वसमन्तकस्स.

३४५.

पङ्को च कामा पलिपो च कामा, मनोहरा दुत्तरा मच्चुधेय्या;

एतस्मिं पङ्के पलिपे ब्यसन्ना [विसन्ना (स्या. क.)], हीनत्तरूपा न तरन्ति पारं.

३४६.

अयं पुरे लुद्दमकासि कम्मं, स्वायं गहीतो न हि मोक्खितो मे;

ओरुन्धिया नं परिरक्खिस्सामि, मायं पुन लुद्दमकासि कम्मं.

३४७.

गवंव [गावंव (सी.)] नट्ठं पुरिसो यथा वने, अन्वेसती [परियेसती (सी. पी.)] राज अपस्समानो;

एवं नट्ठो एसुकारी ममत्थो, सोहं कथं न गवेसेय्यं राज.

३४८.

हिय्योति हिय्यति [हीयोति हीयति (सी.)] पोसो, परेति परिहायति;

अनागतं नेतमत्थीति ञत्वा, उप्पन्नछन्दं को पनुदेय्य धीरो.

३४९.

पस्सामि वोहं दहरं [दहरी (स्या. पी. क.)] कुमारिं, मत्तूपमं केतकपुप्फनेत्तं;

अभुत्तभोगे [अभुत्व भोगे (स्या. क. अट्ठ.), अभुत्व भोगे (पी.), भोगे अतुत्वा (क.)] पठमे वयस्मिं, आदाय मच्चु वजते कुमारिं.

३५०.

युवा सुजातो सुमुखो सुदस्सनो, सामो कुसुम्भपरिकिण्णमस्सु;

हित्वान कामे पटिकच्च [पटिगच्च (सी.), पटिगच्छ (स्या. पी.)] गेहं, अनुजान मं पब्बजिस्सामि देव.

३५१.

साखाहि रुक्खो लभते समञ्ञं, पहीनसाखं पन खाणुमाहु;

पहीनपुत्तस्स ममज्ज भोति, वासेट्ठि भिक्खाचरियाय कालो.

३५२.

अघस्मि कोञ्चाव यथा हिमच्चये, कतानि [तन्तानि (सी. पी.)] जालानि पदालिय [पदालेय्य (सी.)] हंसा;

गच्छन्ति पुत्ता च पती च मय्हं, साहं कथं नानुवजे पजानं.

३५३.

एते भुत्वा वमित्वा च, पक्कमन्ति विहङ्गमा;

ये च भुत्वान वमिंसु, ते मे हत्थत्त [हत्थत्थ (सी. स्या. पी.)] मागता.

३५४.

अवमी ब्राह्मणो कामे, सो [ते (सी. पी.)] त्वं पच्चावमिस्ससि;

वन्तादो पुरिसो राज, न सो होति पसंसियो.

३५५.

पङ्के च [पङ्केव (सी. पी.)] पोसं पलिपे ब्यसन्नं, बली यथा दुब्बलमुद्धरेय्य;

एवम्पि मं त्वं उदतारि भोति, पञ्चालि गाथाहि सुभासिताहि.

३५६.

इदं वत्वा महाराजा, एसुकारी दिसम्पति;

रट्ठं हित्वान पब्बजि, नागो छेत्वाव बन्धनं.

३५७.

राजा च पब्बज्जमरोचयित्थ, रट्ठं पहाय नरवीरसेट्ठो;

तुवम्पि नो होति यथेव राजा, अम्हेहि गुत्ता अनुसास रज्जं.

३५८.

राजा च पब्बज्जमरोचयित्थ, रट्ठं पहाय नरवीरसेट्ठो;

अहम्पि एका [एकाव (सी.)] चरिस्सामि लोके, हित्वान कामानि मनोरमानि.

३५९.

राजा च पब्बज्जमरोचयित्थ, रट्ठं पहाय नरवीरसेट्ठो;

अहम्पि एका चरिस्सामि लोके, हित्वान कामानि यथोधिकानि.

३६०.

अच्चेन्ति काला तरयन्ति रत्तियो, वयोगुणा अनुपुब्बं जहन्ति;

अहम्पि एका चरिस्सामि लोके, हित्वान कामानि मनोरमानि.

३६१.

अच्चेन्ति काला तरयन्ति रत्तियो, वयोगुणा अनुपुब्बं जहन्ति;

अहम्पि एका चरिस्सामि लोके, हित्वान कामानि यथोधिकानि.

३६२.

अच्चेन्ति काला तरयन्ति रत्तियो, वयोगुणा अनुपुब्बं जहन्ति;

अहम्पि एका चरिस्सामि लोके, सीतिभूता [सीतीभूता (सी.)] सब्बमतिच्च सङ्गन्ति.

हत्थिपालजातकं तेरसमं.

५१०. अयोघरजातकं (१४)

३६३.

यमेकरत्तिं पठमं, गब्भे वसति माणवो;

अब्भुट्ठितोव सो याति [सयति (सी. पी.), स याति (कत्थचि)], सगच्छं न निवत्तति.

३६४.

युज्झमाना न बलेनवस्सिता, नरा न जीरन्ति न चापि मिय्यरे;

सब्बं हिदं [हि तं (सी. पी.)] जातिजरायुपद्दुतं, तं मे मती होति चरामि धम्मं.

३६५.

चतुरङ्गिनिं सेनं सुभिंसरूपं, जयन्ति रट्ठाधिपती पसय्ह;

न मच्चुनो जयितुमुस्सहन्ति, तं मे मती होति चरामि धम्मं.

३६६.

हत्थीहि अस्सेहि रथेहि पत्तिभि, परिवारिता मुच्चरे एकच्चेय्या [एकचेय्या (सी. पी.)];

न मच्चुनो [न मच्चुतो (सी.)] मुच्चितुमुस्सहन्ति, तं मे मती होति चरामि धम्मं.

३६७.

हत्थीहि अस्सेहि रथेहि पत्तिभि, सूरा [पुरा (क.)] पभञ्जन्ति पधंसयन्ति;

न मच्चुनो भञ्जितुमुस्सहन्ति, तं मे मती होति चरामि धम्मं.

३६८.

मत्ता गजा भिन्नगळा [पभिन्नगला (सी.)] पभिन्ना, नगरानि मद्दन्ति जनं हनन्ति;

न मच्चुनो मद्दितुमुस्सहन्ति, तं मे मती होति चरामि धम्मं.

३६९.

इस्सासिनो कतहत्थापि वीरा [वीरा (सी. पी.)], दूरेपाती [पती (क.)] अक्खणवेधिनोपि;

न मच्चुनो विज्झितुमुस्सहन्ति, तं मे मती होति चरामि धम्मं.

३७०.

सरानि खीयन्ति ससेलकानना, सब्बं हिदं [हि तं (सी. पी.), पितं (स्या.)] खीयति दीघमन्तरं;

सब्बं हिदं [हि तं (सी. पी.), पितं (स्या.)] भञ्जरे कालपरियायं, तं मे मती होति चरामि धम्मं.

३७१.

सब्बे समेवं हि नराननारिनं [नरानरीनं (पी.), नारी नरानं (स्या.), नरनारीनं (क.)], चलाचलं पाणभुनोध जीवितं;

पटोव धुत्तस्स दुमोव कूलजो, तं मे मती होति चरामि धम्मं.

३७२.

दुमप्फलानेव पतन्ति माणवा, दहरा च वुद्धा च सरीरभेदा;

नारियो नरा मज्झिमपोरिसा च, तं मे मती होति चरामि धम्मं.

३७३.

नायं वयो तारकराजसन्निभो, यदब्भतीतं गतमेव दानि तं;

जिण्णस्स ही नत्थि रती कुतो सुखं, तं मे मती होति चरामि धम्मं.

३७४.

यक्खा पिसाचा अथवापि पेता, कुपिताते [कुपितापि ते (सी. पी.)] अस्ससन्ति मनुस्से;

न मच्चुनो अस्ससितुस्सहन्ति, तं मे मती होति चरामि धम्मं.

३७५.

यक्खे पिसाचे अथवापि पेते, कुपितेपि ते निज्झपनं करोन्ति;

न मच्चुनो निज्झपनं करोन्ति, तं मे मती होति चरामि धम्मं.

३७६.

अपराधके दूसके हेठके च, राजानो दण्डेन्ति विदित्वान दोसं;

न मच्चुनो दण्डयितुस्सहन्ति, तं मे मती होति चरामि धम्मं.

३७७.

अपराधका दूसका हेट्ठका च, लभन्ति ते राजिनो निज्झपेतुं;

न मच्चुनो निज्झपनं करोन्ति, तं मे मती होति चरामि धम्मं.

३७८.

खत्तियोति न च ब्राह्मणोति, न अड्ढका बलवा तेजवापि;

न मच्चुराजस्स अपेक्खमत्थि, तं मे मती होति चरामि धम्मं.

३७९.

सीहा च ब्यग्घा च अथोपि दीपियो, पसय्ह खादन्ति विप्फन्दमानं;

न मच्चुनो खादितुमुस्सहन्ति, तं मे मती होति चरामि धम्मं.

३८०.

मायाकारा रङ्गमज्झे करोन्ता, मोहेन्ति चक्खूनि जनस्स तावदे;

न मच्चुनो मोहयितुस्सहन्ति, तं मे मती होति चरामि धम्मं.

३८१.

आसीविसा कुपिता उग्गतेजा, डंसन्ति मारेन्तिपि ते मनुस्से;

न मच्चुनो डंसितुमुस्सहन्ति, तं मे मती होति चरामि धम्मं.

३८२.

आसीविसा कुपिता यं डंसन्ति, तिकिच्छका तेस विसं हनन्ति;

न मच्चुनो दट्ठविसं [दट्ठस्स विसं (क.)] हनन्ति, तं मे मती होति चरामि धम्मं.

३८३.

धम्मन्तरी वेत्तरणी [वेतरणी (सी. पी.)] च भोजो, विसानि हन्त्वान भुजङ्गमानं;

सुय्यन्ति ते कालकता तथेव, तं मे मती होति चरामि धम्मं.

३८४.

विज्जाधरा घोरमधीयमाना, अदस्सनं ओसधेहि वजन्ति;

न मच्चुराजस्स वजन्तदस्सनं [वजन्ति अदस्सनं (स्या. क.)], तं मे मती होति चरामि धम्मं.

३८५.

धम्मो हवे रक्खति धम्मचारिं, धम्मो सुचिण्णो सुखमावहाति;

एसानिसंसो धम्मे सुचिण्णे, न दुग्गतिं गच्छति धम्मचारी.

३८६.

न हि धम्मो अधम्मो च, उभो समविपाकिनो;

अधम्मो निरयं नेति, धम्मो पापेति सुग्गतिन्ति.

अयोघरजातकं चुद्दसमं.

तस्सुद्दानं –

मातङ्ग सम्भूत सिवि सिरिमन्तो, रोहण हंस सत्तिगुम्बो भल्लातिय;

सोमनस्स चम्पेय्य ब्रह्म पञ्च-पण्डित चिरस्संवत अयोघराति.

वीसतिनिपातं निट्ठितं.