📜

१६. तिंसनिपातो

५११. किंछन्दजातकं (१)

.

किंछन्दो किमधिप्पायो, एको सम्मसि घम्मनि;

किं पत्थयानो किं एसं, केन अत्थेन ब्राह्मण.

.

यथा महा वारिधरो, कुम्भो सुपरिणाहवा [सुपरिणामवा (क.)];

तथूपमं अम्बपक्कं, वण्णगन्धरसुत्तमं.

.

तं वुय्हमानं सोतेन, दिस्वानामलमज्झिमे;

पाणीहि नं गहेत्वान, अग्यायतनमाहरिं.

.

ततो कदलिपत्तेसु, निक्खिपित्वा सयं अहं;

सत्थेन नं विकप्पेत्वा, खुप्पिपासं अहासि मे.

.

सोहं अपेतदरथो, ब्यन्तीभूतो [ब्यन्तिभूतो (सी. पी. क.)] दुखक्खमो;

अस्सादं नाधिगच्छामि, फलेस्वञ्ञेसु केसुचि [केसुपि (क. सी.)].

.

सोसेत्वा नून मरणं, तं ममं आवहिस्सति;

अम्बं यस्स फलं सादु, मधुरग्गं मनोरमं;

यमुद्धरिं वुय्हमानं, उदधिस्मा महण्णवे.

.

अक्खातं ते मया सब्बं, यस्मा उपवसामहं;

रम्मं पति निसिन्नोस्मि, पुथुलोमायुता पुथु.

.

त्वञ्च खो मेव [मे (सी.), मम (?)] अक्खाहि, अत्तानमपलायिनि;

का वा त्वमसि कल्याणि, किस्स वा त्वं सुमज्झिमे.

.

रुप्पपट्टपलिमट्ठीव [रुप्पपट्टप्लमट्ठीव (स्या.), रूपपट्टपमट्ठीव (क.)], ब्यग्घीव गिरिसानुजा;

या सन्ति नारियो देवेसु, देवानं परिचारिका.

१०.

या च मनुस्सलोकस्मिं, रूपेनान्वागतित्थियो;

रूपेन ते सदिसी नत्थि, देवेसु गन्धब्बमनुस्सलोके [देवगन्धब्बमानुसे (स्या.)];

पुट्ठासि मे चारुपुब्बङ्गि, ब्रूहि नामञ्च बन्धवे.

११.

यं त्वं पति निसिन्नोसि, रम्मं ब्राह्मण कोसिकिं;

साहं भुसालया वुत्था, वरवारिवहोघसा.

१२.

नानादुमगणाकिण्णा, बहुका गिरिकन्दरा;

ममेव पमुखा होन्ति, अभिसन्दन्ति पावुसे.

१३.

अथो बहू वनतोदा, नीलवारिवहिन्धरा;

बहुका नागवित्तोदा, अभिसन्दन्ति वारिना.

१४.

ता अम्बजम्बुलबुजा, नीपा ताला चुदुम्बरा [तालमुदुम्बरा (स्या. क.)];

बहूनि फलजातानि, आवहन्ति अभिण्हसो.

१५.

यं किञ्चि उभतो तीरे, फलं पतति अम्बुनि;

असंसयं तं सोतस्स, फलं होति वसानुगं.

१६.

एतदञ्ञाय मेधावि, पुथुपञ्ञ सुणोहि मे;

मा रोचय मभिसङ्गं, पटिसेध जनाधिप.

१७.

न वाहं वड्ढवं [वद्धवं (सी. पी.)] मञ्ञे, यं त्वं रट्ठाभिवड्ढन;

आचेय्यमानो राजिसि, मरणं अभिकङ्खसि.

१८.

तस्स जानन्ति पितरो, गन्धब्बा च सदेवका;

ये चापि इसयो लोके, सञ्ञतत्ता तपस्सिनो;

असंसयं तेपि [ते (सी. पी.)] जानन्ति, पट्ठभूता [वद्धभूता (सी. पी.)] यसस्सिनो.

१९.

एवं विदित्वा विदू सब्बधम्मं, विद्धंसनं चवनं जीवितस्स;

न चीयती तस्स नरस्स पापं, सचे न चेतेति वधाय तस्स.

२०.

इसिपूगसमञ्ञाते, एवं लोक्या विदिता सति [पति (क. स्या. क.)];

अनरियपरिसम्भासे, पापकम्मं जिगीससि [जिगिंससि (सी. स्या. पी.)].

२१.

सचे अहं मरिस्सामि, तीरे ते पुथुसुस्सोणि;

असंसयं तं असिलोको, मयि पेते आगमिस्सति.

२२.

तस्मा हि पापकं कम्मं, रक्खस्सेव [रक्खस्सु च (स्या.)] सुमज्झिमे;

मा तं सब्बो जनो पच्छा, पकुट्ठायि [पकत्थासि (सी. पी.), पत्वक्खासि (स्या.)] मयि मते.

२३.

अञ्ञातमेतं अविसय्हसाहि, अत्तानमम्बञ्च ददामि ते तं;

सो दुच्चजे कामगुणे पहाय, सन्तिञ्च धम्मञ्च अधिट्ठितोसि.

२४.

यो हित्वा पुब्बसञ्ञोगं, पच्छा संयोजने ठितो;

अधम्मञ्चेव चरति, पापञ्चस्स पवड्ढति.

२५.

एहि तं पापयिस्सामि, कामं अप्पोस्सुको भव;

उपानयामि सीतस्मिं, विहराहि अनुस्सुको.

२६.

तं पुप्फरसमत्तेभि, वक्कङ्गेहि अरिन्दम;

कोञ्चा मयूरा दिविया, कोलट्ठिमधुसाळिका;

कूजिता हंसपूगेहि, कोकिलेत्थ पबोधरे.

२७.

अम्बेत्थ विप्पसाखग्गा [विप्पसूनग्गा (सी. स्या. पी.), विप्पओनग्गा (क.)], पलालखलसन्निभा;

कोसम्बसळला [कोसुम्भसलला (सी. स्या. पी.)] नीपा, पक्कतालविलम्बिनो.

२८.

माली तिरिटी कायूरी, अङ्गदी चन्दनुस्सदो [चन्दनस्सदो (सी.)];

रत्तिं त्वं परिचारेसि, दिवा वेदेसि वेदनं.

२९.

सोळसित्थिसहस्सानि, या तेमा परिचारिका;

एवं महानुभावोसि, अब्भुतो लोमहंसनो.

३०.

किं कम्ममकरी पुब्बे, पापं अत्तदुखावहं;

यं करित्वा मनुस्सेसु, पिट्ठिमंसानि खादसि.

३१.

अज्झेनानि पटिग्गय्ह, कामेसु गधितो [गथितो (सी. पी.), गिद्धितो (स्या. क.), गिद्धिको (क. अट्ठ.)] अहं;

अचरिं दीघमद्धानं, परेसं अहितायहं.

३२.

यो पिट्ठिमंसिको होति, एवं उक्कच्च खादति;

यथाहं अज्ज खादामि, पिट्ठिमंसानि अत्तनोति.

किंछन्दजातकं पठमं.

५१२. कुम्भजातकं (२)

३३.

को पातुरासी तिदिवा नभम्हि, ओभासयं संवरिं चन्दिमाव;

गत्तेहि ते रस्मियो निच्छरन्ति, सतेरता [सतेरिता (सी. स्या. क.)] विज्जुरिवन्तलिक्खे.

३४.

सो छिन्नवातं कमसी अघम्हि, वेहायसं गच्छसि तिट्ठसी च;

इद्धी नु ते वत्थुकता सुभाविता, अनद्धगूनं अपि देवतानं.

३५.

वेहायसं गम्ममागम्म [कममागम्म (सी. स्या.)] तिट्ठसि, कुम्भं किणाथाति यमेतमत्थं;

को वा तुवं किस्स वा ताय कुम्भो, अक्खाहि मे ब्राह्मण एतमत्थं.

३६.

न सप्पिकुम्भो नपि तेलकुम्भो, न फाणितस्स न मधुस्स कुम्भो;

कुम्भस्स वज्जानि अनप्पकानि, दोसे बहू कुम्भगते सुणाथ.

३७.

गळेय्य यं पित्वा [पीत्वा (सी. पी.)] पते पपातं, सोब्भं गुहं चन्दनियोळिगल्लं;

बहुम्पि भुञ्जेय्य अभोजनेय्यं, तस्सा पुण्णं कुम्भमिमं किणाथ.

३८.

यं पित्वा [यं वे पीत्वा (सी.)] चित्तस्मिमनेसमानो, आहिण्डती गोरिव भक्खसारी [भक्खसादी (सी. स्या. अट्ठ.)];

अनाथमानो उपगायति नच्चति च, तस्सा पुण्णं कुम्भमिमं किणाथ.

३९.

यं वे पिवित्वा अचेलोव नग्गो, चरेय्य गामे विसिखन्तरानि;

सम्मूळ्हचित्तो अतिवेलसायी, तस्सा पुण्णं कुम्भमिमं किणाथ.

४०.

यं पित्वा उट्ठाय पवेधमानो, सीसञ्च बाहुञ्च [बाहञ्च (पी.)] पचालयन्तो;

सो नच्चती दारुकटल्लकोव, तस्सा पुण्णं कुम्भमिमं किणाथ.

४१.

यं वे पिवित्वा अग्गिदड्ढा सयन्ति, अथो सिगालेहिपि खादितासे;

बन्धं वधं भोगजानिञ्चुपेन्ति, तस्सा पुण्णं कुम्भमिमं किणाथ.

४२.

यं पित्वा भासेय्य आभासनेय्यं, सभायमासीनो अपेतवत्थो;

सम्मक्खितो [समक्खितो (सी.)] वन्तगतो ब्यसन्नो, तस्सा पुण्णं कुम्भमिमं किणाथ.

४३.

यं वे पिवित्वा उक्कट्ठो आविलक्खो, ममेव सब्बा पथवीति मञ्ञे [मञ्ञति (सी.)];

मे समो चातुरन्तोपि राजा, तस्सा पुण्णं कुम्भमिमं किणाथ.

४४.

मानातिमाना कलहानि पेसुणी, दुब्बण्णिनी नग्गयिनी पलायिनी;

चोरान धुत्तान गती निकेतो, तस्सा पुण्णं कुम्भमिमं किणाथ.

४५.

इद्धानि फीतानि कुलानि अस्सु, अनेकसाहस्सधनानि लोके;

उच्छिन्नदायज्जकतानिमाय, तस्सा पुण्णं कुम्भमिमं किणाथ.

४६.

धञ्ञं धनं रजतं जातरूपं, खेत्तं गवं यत्थ विनासयन्ति;

उच्छेदनी वित्तवतं [उच्छेदनी वित्तगतं (स्या.), उच्छेदनिवित्तगतं (क.)] कुलानं, तस्सा पुण्णं कुम्भमिमं किणाथ.

४७.

यं वे पित्वा दित्तरूपोव [दुट्ठरूपोव (सी.)] पोसो, अक्कोसति मातरं पितरञ्च;

सस्सुम्पि गण्हेय्य अथोपि सुण्हं, तस्सा पुण्णं कुम्भमिमं किणाथ.

४८.

यं वे पित्वा दित्तरूपाव नारी, अक्कोसति ससुरं सामिकञ्च;

दासम्पि गण्हे परिचारकम्पि, तस्सा पुण्णं कुम्भमिमं किणाथ.

४९.

यं वे पिवित्वान [यञ्चे पीत्वान (पी.)] हनेय्य पोसो, धम्मे ठितं समणं ब्राह्मणं वा;

गच्छे अपायम्पि ततोनिदानं, तस्सा पुण्णं कुम्भमिमं किणाथ.

५०.

यं वे पिवित्वा दुच्चरितं चरन्ति, कायेन वाचाय च चेतसा च;

निरयं वजन्ति दुच्चरितं चरित्वा, तस्सा पुण्णं कुम्भमिमं किणाथ.

५१.

यं याचमाना न लभन्ति पुब्बे, बहुं हिरञ्ञम्पि परिच्चजन्ता;

सो तं पिवित्वा अलिकं भणाति, तस्सा पुण्णं कुम्भमिमं किणाथ.

५२.

यं वे पित्वा पेसने पेसियन्तो, अच्चायिके करणीयम्हि जाते;

अत्थम्पि सो नप्पजानाति वुत्तो, तस्सा पुण्णं कुम्भमिमं किणाथ.

५३.

हिरीमनापि अहिरीकभावं, पातुं करोन्ति मदनाय [मदिराय (पी.)] मत्ता;

धीरापि सन्ता बहुकं भणन्ति, तस्सा पुण्णं कुम्भमिमं किणाथ.

५४.

यं वे पित्वा एकथूपा सयन्ति, अनासका थण्डिलदुक्खसेय्यं;

दुब्बण्णियं आयसक्यञ्चुपेन्ति, तस्सा पुण्णं कुम्भमिमं किणाथ.

५५.

यं वे पित्वा पत्तखन्धा सयन्ति, गावो कुटहताव न हि वारुणिया;

[यं वे पित्वा पत्तक्खन्धा, सयन्ति गावो कूटहतारिव; न हि वारुणिया वेगो, नरेन सुस्सहोरिव; (सी.)] वेगो नरेन सुसहोरिव [यं वे पित्वा पत्तक्खन्धा, सयन्ति गावो कूटहतारिव; न हि वारुणिया वेगो, नरेन सुस्सहोरिव; (सी.)], तस्सा पुण्णं कुम्भमिमं किणाथ.

५६.

यं मनुस्सा विवज्जेन्ति, सप्पं घोरविसं मिव [विसमिव (स्या.), विसं इव (क.), विसामिव (?)];

तं लोके विससमानं, को नरो पातुमरहति.

५७.

यं वे पित्वा अन्धकवेण्डपुत्ता, समुद्दतीरे परिचारयन्ता [अन्धकवेण्हुपुत्ता (सी. पी.), अण्डकवेण्डपुत्ता (क.)];

उपक्कमुं मुसलेहञ्ञमञ्ञं, तस्सा पुण्णं कुम्भमिमं किणाथ.

५८.

यं वे पित्वा पुब्बदेवा पमत्ता, तिदिवा चुता सस्सतिया समाय;

तं तादिसं मज्जमिमं निरत्थकं, जानं महाराज कथं पिवेय्य.

५९.

नयिमस्मिं कुम्भस्मिं दधि वा मधु वा, एवं अभिञ्ञाय किणाहि राज;

एवञ्हिमं कुम्भगता मया ते, अक्खातरूपं तव सब्बमित्त.

६०.

मे पिता वा अथवापि माता, एतादिसा यादिसको तुवंसि;

हितानुकम्पी परमत्थकामो, सोहं करिस्सं वचनं तवज्ज.

६१.

ददामि ते गामवरानि पञ्च, दासीसतं सत्त गवं सतानि;

आजञ्ञयुत्ते च रथे दस इमे, आचरियो होसि ममत्थकामो.

६२.

तवेव दासीसतमत्थु राज, गामा च गावो च तवेव होन्तु;

आजञ्ञयुत्ता च रथा तवेव, सक्कोहमस्मी तिदसानमिन्दो.

६३.

मंसोदनं सप्पिपायासं [सप्पिपायञ्च (सी.)] भुञ्ज, खादस्सु च त्वं मधुमासपूवे;

एवं तुवं धम्मरतो जनिन्द, अनिन्दितो सग्गमुपेहि ठानन्ति.

कुम्भजातकं दुतियं.

५१३. जयद्दिसजातकं (३)

६४.

चिरस्सं वत मे उदपादि अज्ज, भक्खो महा सत्तमिभत्तकाले;

कुतोसि को वासि तदिङ्घ ब्रूहि, आचिक्ख जातिं विदितो यथासि.

६५.

पञ्चालराजा मिगवं पविट्ठो, जयद्दिसो नाम यदिस्सुतो ते;

चरामि कच्छानि वनानि चाहं, पसदं इमं खाद ममज्ज मुञ्च.

६६.

सेनेव त्वं पणसि सस्समानो [सय्हमानो (स्या. क.)], ममेस भक्खो पसदो यं वदेसि;

तं खादियान पसदं जिघञ्ञं [जिघच्छं (?)], खादिस्सं पच्छा न विलापकालो.

६७.

न चत्थि मोक्खो मम निक्कयेन [विक्कयेन (सी.)], गन्त्वान पच्चागमनाय पण्हे;

तं सङ्करं [सङ्गरं (सी. स्या. पी.)] ब्राह्मणस्सप्पदाय, सच्चानुरक्खी पुनरावजिस्सं.

६८.

किं कम्मजातं अनुतप्पते त्वं [अनुतप्पती तं (सी. पी.)], पत्तं समीपं मरणस्स राज;

आचिक्ख मे तं अपि सक्कुणेमु, अनुजानितुं आगमनाय पण्हे.

६९.

कता मया ब्राह्मणस्स धनासा, तं सङ्करं पटिमुक्कं न मुत्तं;

तं सङ्करं ब्राह्मणस्सप्पदाय, सच्चानुरक्खी पुनरावजिस्सं.

७०.

या ते कता ब्राह्मणस्स धनासा, तं सङ्करं पटिमुक्कं न मुत्तं;

तं सङ्करं ब्राह्मणस्सप्पदाय, सच्चानुरक्खी पुनरावजस्सु.

७१.

मुत्तो च सो पोरिसादस्स [पुरिसादस्स (पी.)] हत्था, गन्त्वा सकं मन्दिरं कामकामी;

तं सङ्करं ब्राह्मणस्सप्पदाय, आमन्तयी पुत्तमलीनसत्तं [सत्तुं (स्या. पी. क.)].

७२.

अज्जेव रज्जं अभिसिञ्चयस्सु, धम्मं चर सेसु परेसु चापि;

अधम्मकारो च ते माहु रट्ठे, गच्छामहं पोरिसादस्स ञत्ते [ञन्ते (स्या.)].

७३.

किं कम्म कुब्बं तव देव पाव [देवपादे (सी. स्या. पी.)], नाराधयी तं तदिच्छामि सोतुं;

यमज्ज रज्जम्हि उदस्सये तुवं, रज्जम्पि निच्छेय्यं तया विनाहं.

७४.

न कम्मुना वा वचसा व तात, अपराधितोहं तुवियं सरामि;

सन्धिञ्च [सद्धिं च (क.)] कत्वा पुरिसादकेन, सच्चानुरक्खी पुनाहं गमिस्सं.

७५.

अहं गमिस्सामि इधेव होहि, नत्थि ततो जीवतो विप्पमोक्खो;

सचे तुवं गच्छसियेव राज, अहम्पि गच्छामि उभो न होम.

७६.

अद्धा हि तात सतानेस धम्मो, मरणा च मे दुक्खतरं तदस्स;

कम्मासपादो तं यदा पचित्वा, पसय्ह खादे भिदा रुक्खसूले.

७७.

पाणेन ते पाणमहं निमिस्सं, मा त्वं अगा पोरिसादस्स ञत्ते;

एतञ्च ते पाणमहं निमिस्सं, तस्मा मतं जीवितस्स वण्णेमि [वरेमि (सी.)].

७८.

ततो हवे धितिमा राजपुत्तो, वन्दित्वा मातु च पितु च [वन्दित्थ मातुच्च पितुच्च (सी. पी.)] पादे;

दुखिनिस्स माता निपता [निपती (सी. पी.)] पथब्या, पितास्स पग्गय्ह भुजानि कन्दति.

७९.

तं गच्छन्तं ताव पिता विदित्वा, परम्मुखो वन्दति पञ्जलीको;

सोमो च राजा वरुणो च राजा, पजापती चन्दिमा सूरियो च;

एतेहि गुत्तो पुरिसादकम्हा, अनुञ्ञातो सोत्थि पच्चेहि तात.

८०.

यं दण्डकिरञ्ञो गतस्स [यं दण्डकारञ्ञगतस्स (पी.)] माता, रामस्सकासि सोत्थानं सुगुत्ता;

तं ते अहं सोत्थानं करोमि, एतेन सच्चेन सरन्तु देवा;

अनुञ्ञातो सोत्थि पच्चेहि पुत्त.

८१.

आवी रहो वापी मनोपदोसं, नाहं सरे जातु मलीनसत्ते;

एतेन सच्चेन सरन्तु देवा, अनुञ्ञातो सोत्थि पच्चेहि भातिक [भात (सी.), भाता (स्या. पी.)].

८२.

यस्मा च मे अनधिमनोसि सामि, न चापि मे मनसा अप्पियोसि;

एतेन सच्चेन सरन्तु देवा, अनुञ्ञातो सोत्थि पच्चेहि सामि.

८३.

ब्रहा उजू चारुमुखो कुतोसि, न मं पजानासि वने वसन्तं;

लुद्दं मं ञत्वा ‘‘पुरिसादको’’ति, को सोत्थि माजानमिधा’वजेय्य.

८४.

जानामि लुद्द पुरिसादको त्वं, न तं न जानामि वने वसन्तं;

अहञ्च पुत्तोस्मि जयद्दिसस्स, ममज्ज खाद पितुनो पमोक्खा.

८५.

जानामि पुत्तोति [पुत्तोसि (स्या. क.)] जयद्दिसस्स, तथा हि वो मुखवण्णो उभिन्नं;

सुदुक्करञ्ञेव [सुदुक्करञ्चेव (स्या. पी. क.)] कतं तवेदं, यो मत्तुमिच्छे पितुनो पमोक्खा.

८६.

न दुक्करं किञ्चि महेत्थ मञ्ञे, यो मत्तुमिच्छे पितुनो पमोक्खा;

मातु च [मातुच्च (सी.)] हेतु परलोक गन्त्वा [गम्या (सी. स्या.), गम्य (पी.)], सुखेन सग्गेन च सम्पयुत्तो.

८७.

अहञ्च खो अत्तनो पापकिरियं, आवी रहो वापि सरे न जातु;

सङ्खातजातीमरणोहमस्मि, यथेव मे इध तथा परत्थ.

८८.

खादज्ज मं दानि महानुभाव, करस्सु किच्चानि इमं सरीरं;

रुक्खस्स वा ते पपतामि अग्गा, छादयमानो मय्हं त्वमदेसि मंसं.

८९.

इदञ्च ते रुच्चति राजपुत्त, चजेसि [चजासि (सी. पी.)] पाणं पितुनो पमोक्खा;

तस्मा हि सो [तस्मातिह (सी. स्या.)] त्वं तरमानरूपो, सम्भञ्ज कट्ठानि जलेहि अग्गिं.

९०.

ततो हवे धितिमा राजपुत्तो, दारुं समाहत्वा महन्तमग्गिं;

सन्दीपयित्वा पटिवेदयित्थ, आदीपितो दानि महायमग्गि [मया यक्खमग्गि (क.)].

९१.

खादज्ज मं दानि पसय्हकारी, किं मं मुहुं पेक्खसि हट्ठलोमो;

तथा तथा तुय्हमहं करोमि, यथा यथा मं छादयमानो अदेसि.

९२.

को तादिसं अरहति खादिताये, धम्मे ठितं सच्चवादिं वदञ्ञुं;

मुद्धापि तस्स विफलेय्य सत्तधा, यो तादिसं सच्चवादिं अदेय्य.

९३.

इदञ्हि सो ब्राह्मणं मञ्ञमानो, ससो अवासेसि सके सरीरे;

तेनेव सो चन्दिमा देवपुत्तो, ससत्थुतो [ससट्ठको (स्या.)] कामदुहज्ज [कामरुहज्ज (क.)] यक्ख.

९४.

चन्दो यथा राहुमुखा पमुत्तो, विरोचते पन्नरसेव भाणुमा [भानुमा (सी. पी.)];

एवं तुवं पोरिसादा पमुत्तो, विरोच कपिले [कम्पिल्ल (सी. पी.), कपिल्ले (स्या.)] महानुभाव;

आमोदयं पितरं मातरञ्च, सब्बो च ते नन्दतु ञातिपक्खो.

९५.

ततो हवे धितिमा राजपुत्तो, कतञ्जली परियाय [परियगा (सी.), पग्गय्ह (स्या. पी.)] पोरिसादं;

अनुञ्ञातो सोत्थि सुखी अरोगो, पच्चागमा [पच्चाग (पी.)] कपिलमलीनसत्ता [कम्पिल्ल’मलीनसत्तो (सी. पी.), कपिल’मलीनसत्ता (क.)].

९६.

तं नेगमा जानपदा च सब्बे, हत्थारोहा रथिका पत्तिका च;

नमस्समाना पञ्जलिका उपागमुं, नमत्थु ते दुक्करकारकोसीति.

जयद्दिसजातकं [जयदिसजातकं (क.)] ततियं.

५१४. छद्दन्तजातकं (४)

९७.

किं नु सोचसिनुच्चङ्गि, पण्डूसि वरवण्णिनि;

मिलायसि विसालक्खि, मालाव परिमद्दिता.

९८.

दोहळो मे महाराज, सुपिनन्तेनुपज्झगा [नु’पच्चगा (सी. स्या. पी.)];

न सो सुलभरूपोव, यादिसो मम दोहळो.

९९.

ये केचि मानुसा कामा, इध लोकस्मि नन्दने;

सब्बे ते पचुरा मय्हं, अहं ते दम्मि दोहळं.

१००.

लुद्दा देव समायन्तु, ये केचि विजिते तव;

एतेसं अहमक्खिस्सं, यादिसो मम दोहळो.

१०१.

इमे ते लुद्दका देवि, कतहत्था विसारदा;

वनञ्ञू च मिगञ्ञू च, ममत्थे [मम ते (पी.)] चत्तजीविता.

१०२.

लुद्दपुत्ता निसामेथ, यावन्तेत्थ समागता;

छब्बिसाणं गजं सेतं, अद्दसं सुपिने अहं;

तस्स दन्तेहि मे अत्थो, अलाभे नत्थि जीवितं.

१०३.

नो पितूनं न पितामहानं, दिट्ठो सुतो कुञ्जरो छब्बिसाणो;

यमद्दसा सुपिने राजपुत्ती, अक्खाहि नो यादिसो हत्थिनागो.

१०४.

दिसा चतस्सो विदिसा चतस्सो, उद्धं अधो दस दिसा इमायो;

कतमं दिसं तिट्ठति नागराजा, यमद्दसा सुपिने छब्बिसाणं.

१०५.

इतो उजुं उत्तरियं दिसायं, अतिक्कम्म सो सत्तगिरी ब्रहन्ते;

सुवण्णपस्सो नाम गिरी उळारो, सुपुप्फितो [सम्पुप्फितो (स्या.)] किम्पुरिसानुचिण्णो.

१०६.

आरुय्ह सेलं भवनं किन्नरानं, ओलोकय पब्बतपादमूलं;

अथ दक्खसी मेघसमानवण्णं, निग्रोधराजं अथ सहस्सपादं [पोरं (क.)].

१०७.

तत्थच्छती कुञ्जरो छब्बिसाणो, सब्बसेतो दुप्पसहो परेभि;

रक्खन्ति नं अट्ठसहस्सनागा, ईसादन्ता वातजवप्पहारिनो.

१०८.

तिट्ठन्ति ते तुमूलं [तुमूल (स्या.), भिमूल (पी. क.)] पस्ससन्ता, कुप्पन्ति वातस्सपि एरितस्स;

मनुस्सभूतं पन तत्थ दिस्वा, भस्मं करेय्युं नास्स रजोपि तस्स.

१०९.

बहू हिमे राजकुलम्हि सन्ति, पिळन्धना जातरूपस्स देवी;

मुत्तामणीवेळुरियामया च, किं काहसि दन्तपिळन्धनेन;

मारेतुकामा कुञ्जरं छब्बिसाणं, उदाहु घातेस्ससि लुद्दपुत्ते.

११०.

सा इस्सिता दुक्खिता चस्मि लुद्द, उद्धञ्च सुस्सामि अनुस्सरन्ती;

करोहि मे लुद्दक एतमत्थं, दस्सामि ते गामवरानि पञ्च.

१११.

कत्थच्छती कत्थमुपेति ठानं, वीथिस्स का न्हान [नहान (सी. पी.)] गतस्स होति;

कथञ्हि सो न्हायति [नहायति (सी. पी.)] नागराजा, कथं विजानेमु गतिं गजस्स.

११२.

तत्थेव सा पोक्खरणी अदूरे [अविदूरे (स्या. क.)], रम्मा सुतित्था च महोदिका [महोदका (स्या. क.)] च;

सम्पुप्फिता भमरगणानुचिण्णा [किण्णा (कत्थचि)], एत्थ हि सो न्हायति नागराजा.

११३.

सीसं नहातुप्पल [नहातो उप्पल (सी. स्या. पी.)] मालभारी, सब्बसेतो पुण्डरीकत्तचङ्गी;

आमोदमानो गच्छति सन्निकेतं, पुरक्खत्वा महेसिं सब्बभद्दं.

११४.

तत्थेव सो उग्गहेत्वान वाक्यं, आदाय तूणिञ्च धनुञ्च लुद्दो;

वितुरियति [वितुरिय सो (सी. अट्ठ.)] सत्तगिरी ब्रहन्ते, सुवण्णपस्सं नाम गिरिं उळारं.

११५.

आरुय्ह सेलं भवनं किन्नरानं, ओलोकयी पब्बतपादमूलं;

तत्थद्दसा मेघसमानवण्णं, निग्रोधराजं अट्ठसहस्सपादं.

११६.

तत्थद्दसा कुञ्जरं छब्बिसाणं, सब्बसेतं दुप्पसहं परेभि;

रक्खन्ति नं अट्ठसहस्सनागा, ईसादन्ता वातजवप्पहारिनो.

११७.

तत्थद्दसा पोक्खरणिं अदूरे, रम्मं सुतित्थञ्च महोदिकञ्च;

सम्पुप्फितं भमरगणानुचिण्णं, यत्थ हि सो न्हायति नागराजा.

११८.

दिस्वान नागस्स गतिं ठितिञ्च, वीथिस्स या न्हानगतस्स होति;

ओपातमागच्छि अनरियरूपो, पयोजितो चित्तवसानुगाय.

११९.

खणित्वान कासुं फलकेहि छादयि, अत्तानमोधाय धनुञ्च लुद्दो;

पस्सागतं पुथुसल्लेन नागं, समप्पयी दुक्कटकम्मकारी.

१२०.

विद्धो च नागो कोञ्चमनादि घोरं, सब्बे च [सब्बेव (सी. स्या. पी.)] नागा निन्नदुं [निन्नादु (स्या.), निन्नादं (क.)] घोररूपं;

तिणञ्च कट्ठञ्च रणं [चुण्णं (क. सी. पी.)] करोन्ता, धाविंसु ते अट्ठदिसा समन्ततो.

१२१.

वधिस्समेतन्ति [वधिस्समेनन्ति (स्या.)] परामसन्तो, कासावमद्दक्खि धजं इसीनं;

दुक्खेन फुट्ठस्सुदपादि सञ्ञा, अरहद्धजो सब्भि अवज्झरूपो.

१२२.

अनिक्कसावो कासावं, यो वत्थं परिदहिस्सति [परिदहेस्सति (सी. पी.), परिधस्सति (कत्थचि)];

अपेतो दमसच्चेन, न सो कासावमरहति.

१२३.

यो च वन्तकसावस्स, सीलेसु सुसमाहितो;

उपेतो दमसच्चेन, स वे कासावमरहति.

१२४.

समप्पितो पुथुसल्लेन नागो, अदुट्ठचित्तो लुद्दकमज्झभासि;

किमत्थयं किस्स वा सम्म हेतु, ममं वधी कस्स वायं पयोगो.

१२५.

कासिस्स रञ्ञो महेसी भदन्ते, सा पूजिता राजकुले सुभद्दा;

तं अद्दसा सा च ममं असंसि, दन्तेहि अत्थोति च मं [अत्थोति ममं (स्या. क.)] अवोच.

१२६.

बहू हि मे दन्तयुगा उळारा, ये मे पितूनञ्च [पितुन्नम्पि (पी.)] पितामहानं;

जानाति सा कोधना राजपुत्ती, वधत्थिका वेरमकासि बाला.

१२७.

उट्ठेहि त्वं लुद्द खरं गहेत्वा, दन्ते इमे छिन्द पुरा मरामि;

वज्जासि तं कोधनं राजपुत्तिं, ‘‘नागो हतो हन्द इमस्स दन्ता’’.

१२८.

उट्ठाय सो लुद्दो खरं गहेत्वा, छेत्वान दन्तानि गजुत्तमस्स;

वग्गू सुभे अप्पटिमे पथब्या, आदाय पक्कामि ततो हि खिप्पं.

१२९.

भयट्टिता [भयद्दिता (सी. पी.)] नागवधेन अट्टा, ये ते नागा अट्ठ दिसा विधावुं;

अदिस्वान [अदिस्व (सी. पी.)] पोसं गजपच्चमित्तं, पच्चागमुं येन सो नागराजा.

१३०.

ते तत्थ कन्दित्वा रोदित्वान [रोदित्व (सी. पी.)] नागा, सीसे सके पंसुकं ओकिरित्वा;

अगमंसु ते सब्बे सकं निकेतं, पुरक्खत्वा महेसिं सब्बभद्दं.

१३१.

आदाय दन्तानि गजुत्तमस्स, वग्गू सुभे अप्पटिमे पथब्या;

सुवण्णराजीहि समन्तमोदरे, सो लुद्दको कासिपुरं उपागमि;

उपनेसि सो राजकञ्ञाय दन्ते, नागो हतो हन्द इमस्स दन्ता.

१३२.

दिस्वान दन्तानि गजुत्तमस्स, भत्तुप्पियस्स पुरिमाय जातिया;

तत्थेव तस्सा हदयं अफालि, तेनेव सा कालमकासि बाला.

१३३.

सम्बोधिपत्तो स [च (सी. स्या.), व (पी.)] महानुभावो, सितं अकासि परिसाय मज्झे;

पुच्छिंसु भिक्खू सुविमुत्तचित्ता, नाकारणे पातुकरोन्ति बुद्धा.

१३४.

यमद्दसाथ दहरिं कुमारिं, कासायवत्थं अनगारियं चरन्तिं;

सा खो तदा राजकञ्ञा अहोसि, अहं तदा नागराजा अहोसिं.

१३५.

आदाय दन्तानि गजुत्तमस्स, वग्गू सुभे अप्पटिमे पथब्या;

यो लुद्दको कासिपुरं उपागमि, सो खो तदा देवदत्तो अहोसि.

१३६.

अनावसूरं चिररत्तसंसितं, उच्चावचं [उचं नीचं (सी. स्या. पी.)] चरितमिदं पुराणं;

वीतद्दरो वीतसोको विसल्लो, सयं अभिञ्ञाय अभासि बुद्धो.

१३७.

अहं वो तेन कालेन, अहोसिं तत्थ भिक्खवो;

नागराजा तदा होमि [होसिं (सी. स्या. पी.)], एवं धारेथ जातकन्ति.

छद्दन्तजातकं चतुत्थं.

५१५. सम्भवजातकं (५)

१३८.

रज्जञ्च पटिपन्नास्म, आधिपच्चं सुचीरत;

महत्तं पत्तुमिच्छामि, विजेतुं पथविं इमं.

१३९.

धम्मेन नो अधम्मेन, अधम्मो मे न रुच्चति;

किच्चोव धम्मो चरितो, रञ्ञो होति सुचीरत.

१४०.

इध चेवानिन्दिता येन, पेच्च येन अनिन्दिता;

यसं देवमनुस्सेसु, येन पप्पोमु [पप्पेमु (सी. अट्ठ.)] ब्राह्मण.

१४१.

योहं अत्थञ्च धम्मञ्च, कत्तुमिच्छामि ब्राह्मण;

तं त्वं अत्थञ्च धम्मञ्च, ब्राह्मणक्खाहि पुच्छितो.

१४२.

नाञ्ञत्र विधुरा राज, एतदक्खातुमरहति;

यं त्वं अत्थञ्च धम्मञ्च, कत्तुमिच्छसि खत्तिय.

१४३.

एहि खो पहितो गच्छ, विधुरस्स उपन्तिकं;

निक्खञ्चिमं [निक्खं रत्त (सी.), निक्खमिमं (पी.)] सुवण्णस्स, हरं गच्छ सुचीरत;

अभिहारं इमं दज्जा, अत्थधम्मानुसिट्ठिया.

१४४.

स्वाधिप्पागा भारद्वाजो, विधुरस्स उपन्तिकं;

तमद्दस महाब्रह्मा, असमानं सके घरे.

१४५.

रञ्ञोहं पहितो दूतो, कोरब्यस्स यसस्सिनो;

‘‘अत्थं धम्मञ्च पुच्छेसि’’, इच्चब्रवि युधिट्ठिलो;

तं त्वं अत्थञ्च धम्मञ्च, विधुरक्खाहि पुच्छितो.

१४६.

गङ्गं मे पिदहिस्सन्ति, न तं सक्कोमि ब्राह्मण;

अपिधेतुं महासिन्धुं, तं कथं सो भविस्सति.

१४७.

न ते सक्कोमि अक्खातुं, अत्थं धम्मञ्च पुच्छितो;

भद्रकारो च मे पुत्तो, ओरसो मम अत्रजो;

तं त्वं अत्थञ्च धम्मञ्च, गन्त्वा पुच्छस्सु ब्राह्मण.

१४८.

स्वाधिप्पागा भारद्वाजो, भद्रकारस्सुपन्तिकं [भद्रकारस्स सन्तिकं (सी. स्या.)];

तमद्दस महाब्रह्मा, निसिन्नं सम्हि वेस्मनि.

१४९.

रञ्ञोहं पहितो दूतो, कोरब्यस्स यसस्सिनो;

‘‘अत्थं धम्मञ्च पुच्छेसि’’, इच्चब्रवि युधिट्ठिलो;

तं त्वं अत्थञ्च धम्मञ्च, भद्रकार पब्रूहि [ब्रवीहि (सी. पी.)] मे.

१५०.

मंसकाजं [मंसकाचं (पी.)] अवहाय, गोधं अनुपतामहं;

न ते सक्कोमि अक्खातुं, अत्थं धम्मञ्च पुच्छितो.

१५१.

सञ्चयो [सञ्जयो (सी. स्या. पी.)] नाम मे भाता, कनिट्ठो मे सुचीरत;

तं त्वं अत्थञ्च धम्मञ्च, गन्त्वा पुच्छस्सु ब्राह्मण.

१५२.

स्वाधिप्पागा भारद्वाजो, सञ्चयस्स उपन्तिकं;

तमद्दस महाब्रह्मा, निसिन्नं सम्हि वेस्मनि [परिसति (स्या.), परीसति (पी.)].

१५३.

रञ्ञोहं पहितो दूतो, कोरब्यस्स यसस्सिनो;

‘‘अत्थं धम्मञ्च पुच्छेसि’’, इच्चब्रवि युधिट्ठिलो;

तं त्वं अत्थञ्च धम्मञ्च, सञ्चयक्खाहि पुच्छितो.

१५४.

सदा मं गिलते [गिलती (सी.), गिलति (पी.)] मच्चु, सायं पातो सुचीरत;

न ते सक्कोमि अक्खातुं, अत्थं धम्मञ्च पुच्छितो.

१५५.

सम्भवो नाम मे भाता, कनिट्ठो मे सुचीरत;

तं त्वं अत्थञ्च धम्मञ्च, गन्त्वा पुच्छस्सु ब्राह्मण.

१५६.

अब्भुतो वत भो धम्मो, नायं अस्माक रुच्चति;

तयो जना पितापुत्ता, तेसु पञ्ञाय नो विदू.

१५७.

न तं सक्कोथ अक्खातुं, अत्थं धम्मञ्च पुच्छिता;

कथं नु दहरो जञ्ञा, अत्थं धम्मञ्च पुच्छितो.

१५८.

मा नं दहरोति उञ्ञासि [मञ्ञासि (स्या. क.)], अपुच्छित्वान सम्भवं;

पुच्छित्वा सम्भवं जञ्ञा, अत्थं धम्मञ्च ब्राह्मण.

१५९.

यथापि चन्दो विमलो, गच्छं आकासधातुया;

सब्बे तारागणे लोके, आभाय अतिरोचति.

१६०.

एवम्पि दहरूपेतो, पञ्ञायोगेन सम्भवो;

मा नं दहरोति उञ्ञासि, अपुच्छित्वान सम्भवं;

पुच्छित्वा सम्भवं जञ्ञा, अत्थं धम्मञ्च ब्राह्मण.

१६१.

यथापि रम्मको मासो, गिम्हानं होति ब्राह्मण;

अतेवञ्ञेहि मासेहि, दुमपुप्फेहि सोभति.

१६२.

एवम्पि दहरूपेतो, पञ्ञायोगेन सम्भवो;

मा नं दहरोति उञ्ञासि, अपुच्छित्वान सम्भवं;

पुच्छित्वा सम्भवं जञ्ञा, अत्थं धम्मञ्च ब्राह्मण.

१६३.

यथापि हिमवा ब्रह्मे, पब्बतो गन्धमादनो;

नानारुक्खेहि सञ्छन्नो, महाभूतगणालयो;

ओसधेहि च दिब्बेहि, दिसा भाति पवाति च.

१६४.

एवम्पि दहरूपेतो, पञ्ञायोगेन सम्भवो;

मा नं दहरोति उञ्ञासि, अपुच्छित्वान सम्भवं;

पुच्छित्वा सम्भवं जञ्ञा, अत्थं धम्मञ्च ब्राह्मण.

१६५.

यथापि पावको ब्रह्मे, अच्चिमाली यसस्सिमा;

जलमानो वने गच्छे [चरं कच्छे (पी.)], अनलो कण्हवत्तनी.

१६६.

घतासनो धूमकेतु, उत्तमाहेवनन्दहो;

निसीथे [निस्सीवे (स्या.), निसिवे (क.)] पब्बतग्गस्मिं, पहूतेधो [बहुतेजो (स्या. क.)] विरोचति.

१६७.

एवम्पि दहरूपेतो, पञ्ञायोगेन सम्भवो;

मा नं दहरोति उञ्ञासि, अपुच्छित्वान सम्भवं;

पुच्छित्वा सम्भवं जञ्ञा, अत्थं धम्मञ्च ब्राह्मण.

१६८.

जवेन भद्रं जानन्ति, बलिबद्दञ्च [बलिवद्दञ्च (सी. पी.)] वाहिये;

दोहेन धेनुं जानन्ति, भासमानञ्च पण्डितं.

१६९.

एवम्पि दहरूपेतो, पञ्ञायोगेन सम्भवो;

मा नं दहरोति उञ्ञासि, अपुच्छित्वान सम्भवं;

पुच्छित्वा सम्भवं जञ्ञा, अत्थं धम्मञ्च ब्राह्मण.

१७०.

स्वाधिप्पागा भारद्वाजो, सम्भवस्स उपन्तिकं;

तमद्दस महाब्रह्मा, कीळमानं बहीपुरे.

१७१.

रञ्ञोहं पहितो दूतो, कोरब्यस्स यसस्सिनो;

‘‘अत्थं धम्मञ्च पुच्छेसि’’, इच्चब्रवि युधिट्ठिलो;

तं त्वं अत्थञ्च धम्मञ्च, सम्भवक्खाहि पुच्छितो.

१७२.

तग्घ ते अहमक्खिस्सं, यथापि कुसलो तथा;

राजा च खो तं जानाति, यदि काहति वा न वा.

१७३.

‘‘अज्ज सुवे’’ति संसेय्य, रञ्ञा पुट्ठो सुचीरत;

मा कत्वा अवसी राजा, अत्थे जाते युधिट्ठिलो.

१७४.

अज्झत्तञ्ञेव संसेय्य, रञ्ञा पुट्ठो सुचीरत;

कुम्मग्गं न निवेसेय्य, यथा मूळ्हो अचेतसो [अचेतनो (क.)].

१७५.

अत्तानं नातिवत्तेय्य, अधम्मं न समाचरे;

अतित्थे नप्पतारेय्य, अनत्थे न युतो सिया.

१७६.

यो च एतानि ठानानि, कत्तुं जानाति खत्तियो;

सदा सो वड्ढते राजा, सुक्कपक्खेव चन्दिमा.

१७७.

ञातीनञ्च पियो होति, मित्तेसु च विरोचति;

कायस्स भेदा सप्पञ्ञो, सग्गं सो उपपज्जतीति.

सम्भवजातकं पञ्चमं.

५१६. महाकपिजातकं (६)

१७८.

बाराणस्यं [बाराणस्सं (सी. पी.)] अहू राजा, कासीनं रट्ठवड्ढनो;

मित्तामच्चपरिब्यूळ्हो, अगमासि मिगाजिनं [मिगाजिरं (सी.), मिगाचिरं (पी.)].

१७९.

तत्थ ब्राह्मणमद्दक्खि, सेतं चित्रं किलासिनं;

विद्धस्तं कोविळारंव, किसं धमनिसन्थतं.

१८०.

परमकारुञ्ञतं पत्तं, दिस्वा किच्छगतं नरं;

अवच ब्यम्हितो राजा, ‘‘यक्खानं कतमो नुसि.

१८१.

‘‘हत्थपादा च ते सेता, ततो सेततरं [सेततरो (पी.)] सिरो;

गत्तं कम्मासवण्णं ते, किलासबहुलो चसि.

१८२.

‘‘वट्टनावळि [वट्ठनावलि (पी.)] सङ्कासा, पिट्ठि ते निन्नतुन्नता;

काळपब्बाव [काळपब्बा च (स्या.), काळा पब्बा च (पी.)] ते अङ्गा, नाञ्ञं पस्सामि एदिसं.

१८३.

‘‘उग्घट्टपादो तसितो, किसो धमनिसन्थतो;

छातो आतत्तरूपोसि [आदित्तरूपोसि (क.), अतित्तरूपोसि (स्या. क. अट्ठ.)], कुतोसि कत्थ गच्छसि.

१८४.

‘‘दुद्दसी अप्पकारोसि, दुब्बण्णो भीमदस्सनो;

जनेत्ति यापि ते माता, न तं इच्छेय्य पस्सितुं.

१८५.

‘‘किं कम्ममकरं [कम्ममकरा (सी. स्या. पी.)] पुब्बे, कं अवज्झं अघातयि;

किब्बिसं यं करित्वान, इदं दुक्खं उपागमि’’.

१८६.

तग्घ ते अहमक्खिस्सं, यथापि कुसलो तथा;

सच्चवादिञ्हि लोकस्मिं, पसंसन्तीध पण्डिता.

१८७.

एको चरं गोगवेसो, मूळ्हो अच्चसरिं वने;

अरञ्ञे इरीणे [ईरिणे (सी. स्या. पी.)] विवने, नानाकुञ्जरसेविते.

१८८.

वाळमिगानुचरिते, विप्पनट्ठोस्मि कानने;

अचरिं तत्थ सत्ताहं, खुप्पिपास [खुप्पिपासा (सी. पी.)] समप्पितो.

१८९.

तत्थ तिन्दुकमद्दक्खिं, विसमट्ठं बुभुक्खितो;

पपातमभिलम्बन्तं, सम्पन्नफलधारिनं.

१९०.

वातस्सितानि भक्खेसिं, तानि रुच्चिंसु मे भुसं;

अतित्तो रुक्खमारूहिं [मारुय्ह (सी. स्या.)], तत्थ हेस्सामि आसितो.

१९१.

एकं मे भक्खितं आसि, दुतियं अभिपत्थितं;

ततो सा भञ्जथ साखा, छिन्ना फरसुना विय.

१९२.

सोहं सहाव साखाहि, उद्धंपादो अवंसिरो;

अप्पतिट्ठे अनालम्बे, गिरिदुग्गस्मि पापतं.

१९३.

यस्मा च वारि गम्भीरं, तस्मा न समपज्जिसं [समपज्जसिं (सी.), समभज्जिसं (पी.)];

तत्थ सेसिं निरानन्दो, अनूना [अनाथो (सी.)] दस रत्तियो.

१९४.

अथेत्थ कपि मागञ्छि [मागच्छि (स्या. क.)], गोनङ्गुलो दरीचरो;

साखाहि साखं विचरन्तो, खादमानो दुमप्फलं.

१९५.

सो मं दिस्वा किसं पण्डुं, कारुञ्ञमकरं मयि;

अम्भो को नाम सो एत्थ, एवं दुक्खेन अट्टितो.

१९६.

मनुस्सो अमनुस्सो वा, अत्तानं मे पवेदय;

तस्सञ्जलिं पणामेत्वा, इदं वचनमब्रविं.

१९७.

मनुस्सोहं ब्यसम्पत्तो [वसम्पत्तो (स्या. क.)], सा मे नत्थि इतो गति;

तं वो वदामि भद्दं वो, त्वञ्च मे सरणं भव.

१९८.

गरुं [गरु (सी. पी.)] सिलं गहेत्वान, विचरी [विचरि (पी.)] पब्बते कपि;

सिलाय योग्गं कत्वान, निसभो एतदब्रवि.

१९९.

एहि मे पिट्ठिमारुय्ह, गीवं गण्हाहि बाहुभि;

अहं तं उद्धरिस्सामि, गिरिदुग्गत वेगसा.

२००.

तस्स तं वचनं सुत्वा, वानरिन्दस्स सिरीमतो;

पिट्ठिमारुय्ह धीरस्स, गीवं बाहाहि अग्गहिं.

२०१.

सो मं ततो समुट्ठासि, तेजस्सी [तेजसी (स्या. पी. क.)] बलवा कपि;

विहञ्ञमानो किच्छेन, गिरिदुग्गत वेगसा.

२०२.

उद्धरित्वान मं सन्तो, निसभो एतदब्रवि;

इङ्घ मं सम्म रक्खस्सु, पस्सुपिस्सं मुहुत्तकं.

२०३.

सीहा ब्यग्घा च दीपी च, अच्छकोकतरच्छयो;

ते मं पमत्तं हिंसेय्युं, ते त्वं दिस्वा निवारय [दिस्वान वारय (पी.)].

२०४.

एवं मे परित्तातून [परित्तातुन (क.)], पस्सुपि सो मुहुत्तकं;

तदाहं पापिकं दिट्ठिं, पटिलच्छिं अयोनिसो.

२०५.

भक्खो अयं मनुस्सानं, यथा चञ्ञे वने मिगा;

यं नूनिमं वधित्वान, छातो खादेय्य वानरं.

२०६.

असितो [आसिको (पी.)] च गमिस्सामि, मंसमादाय सम्बलं;

कन्तारं नित्थरिस्सामि, पाथेय्यं मे भविस्सति.

२०७.

ततो सिलं गहेत्वान, मत्थकं सन्निताळयिं;

मम गत्त [भत्त (सी. स्या.), हत्थ (पी.)] किलन्तस्स, पहारो दुब्बलो अहु.

२०८.

सो च वेगेनुदप्पत्तो, कपि रुहिर [रुधिर (सी.)] मक्खितो;

अस्सुपुण्णेहि नेत्तेहि, रोदन्तो मं उदिक्खति.

२०९.

माय्योमं करि भद्दन्ते, त्वञ्च नामेदिसं करि;

त्वञ्च खो नाम दीघावु [दीघायु (पी.)], अञ्ञे [अञ्ञं (पी.)] वारेतुमरहसि.

२१०.

अहो वत रे पुरिस, ताव दुक्करकारक;

एदिसा विसमा दुग्गा, पपाता उद्धतो [उद्धटो (पी.)] मया.

२११.

आनीतो परलोकाव, दुब्भेय्यं मं अमञ्ञथ;

तं तेन पापधम्मेन, पापं पापेन चिन्तितं.

२१२.

मा हेव त्वं अधम्मट्ठ, वेदनं कटुकं फुसि;

मा हेव पापकम्मं तं, फलं वेळुंव तं वधि.

२१३.

तयिमे नत्थि विस्सासो, पापधम्म असञ्ञत [पापधम्मं अमञ्ञथ (पी.)];

एहि मे पिट्ठितो गच्छ, दिस्समानोव सन्तिके.

२१४.

मुत्तोसि हत्था वाळानं, पत्तोसि मानुसिं पदं;

एस मग्गो अधम्मट्ठ, तेन गच्छ यथासुखं.

२१५.

इदं वत्वा गिरिचरो, रहदे [रुहिरं (स्या. क.)] पक्खल्य मत्थकं;

अस्सूनि सम्पमज्जित्वा, ततो पब्बतमारुहि.

२१६.

सोहं तेनाभिसत्तोस्मि, परिळाहेन अट्टितो;

डय्हमानेन गत्तेन, वारिं पातुं उपागमिं.

२१७.

अग्गिना विय सन्तत्तो, रहदो रुहिरमक्खितो;

पुब्बलोहितसङ्कासो, सब्बो मे समपज्जथ.

२१८.

यावन्तो उदबिन्दूनि, कायस्मिं निपतिंसु मे;

तावन्तो गण्ड [गण्डू (सी. पी.), गण्डु (स्या.)] जायेथ, अद्धबेलुवसादिसा.

२१९.

पभिन्ना पग्घरिंसु मे, कुणपा पुब्बलोहिता;

येन येनेव गच्छामि, गामेसु निगमेसु च.

२२०.

दण्डहत्था निवारेन्ति, इत्थियो पुरिसा च मं;

ओक्किता [ओकिण्णा (सी.)] पूतिगन्धेन, मास्सु ओरेन आगमा [मागमा (सी. पी.)].

२२१.

एतादिसं इदं दुक्खं, सत्त वस्सानि दानि मे;

अनुभोमि सकं कम्मं, पुब्बे दुक्कटमत्तनो.

२२२.

तं वो वदामि भद्दन्ते [भद्दं वो (सी. पी.)], यावन्तेत्थ समागता;

मास्सु मित्तान [मित्तानं (सी. पी.)] दुब्भित्थो, मित्तदुब्भो हि पापको.

२२३.

कुट्ठी किलासी भवति, यो मित्तानिध दुब्भति [यो मित्तानं इधद्दुभि (सी. अट्ठ.), यो मित्तानं इध दुब्भति (पी.)];

कायस्स भेदा मित्तद्दु [मित्तदुब्भी (स्या. क.)], निरयं सोपपज्जतीति [सो उपपज्जतीति (सी. स्या. पी.)].

महाकपिजातकं छट्ठं.

५१७. दकरक्खसजातकं (७)

२२४.

सचे वो वुय्हमानानं, सत्तन्नं उदकण्णवे;

मनुस्सबलिमेसानो, नावं गण्हेय्य रक्खसो;

अनुपुब्बं कथं दत्वा, मुञ्चेसि दकरक्खसा [दकरक्खतो (पी.)].

२२५.

मातरं पठमं दज्जं, भरियं दत्वान भातरं;

ततो सहायं दत्वान, पञ्चमं दज्जं [दज्ज (स्या.)] ब्राह्मणं;

छट्ठाहं दज्जमत्तानं, नेव दज्जं महोसधं.

२२६.

पोसेता ते जनेत्ती च, दीघरत्तानुकम्पिका;

छब्भी तयि पदुस्सति [पदुट्ठस्मिं (सी. स्या.)], पण्डिता अत्थदस्सिनी;

अञ्ञं उपनिसं कत्वा, वधा तं परिमोचयि.

२२७.

तं तादिसिं [तादिसं (क.)] पाणददिं, ओरसं गब्भधारिनिं [गब्भधारिणिं (सी. स्या.)];

मातरं केन दोसेन, दज्जासि दकरक्खिनो [दकरक्खतो (पी.)].

२२८.

दहरा वियलङ्कारं, धारेति अपिळन्धनं;

दोवारिके अनीकट्ठे, अतिवेलं पजग्घति [सञ्जग्घति (क.)].

२२९.

अथोपि पटिराजूनं, सयं दूतानि सासति;

मातरं तेन दोसेन, दज्जाहं दकरक्खिनो.

२३०.

इत्थिगुम्बस्स पवरा, अच्चन्तं पियभाणिनी [अच्चन्तपियवादिनी (सी. पी.)];

अनुग्गता [अनुब्बता (स्या.), अनुपुब्बता (क.)] सीलवती, छायाव अनपायिनी.

२३१.

अक्कोधना पुञ्ञवती [पञ्ञवती (सी. पी.)], पण्डिता अत्थदस्सिनी;

उब्बरिं [उप्परिं (सी.)] केन दोसेन, दज्जासि दकरक्खिनो.

२३२.

खिड्डारतिसमापन्नं, अनत्थवसमागतं;

सा मं सकान पुत्तानं, अयाचं याचते धनं.

२३३.

सोहं ददामि सारत्तो [सारतो (स्या.)], बहुं उच्चावचं धनं;

सुदुच्चजं चजित्वान, पच्छा सोचामि दुम्मनो;

उब्बरिं तेन दोसेन, दज्जाहं दकरक्खिनो.

२३४.

येनोचिता जनपदा [जानपदा (सी. स्या. पी.)], आनीता च पटिग्गहं;

आभतं पररज्जेभि, अभिट्ठाय बहुं धनं.

२३५.

धनुग्गहानं पवरं, सूरं तिखिणमन्तिनं;

भातरं केन दोसेन, दज्जासि दकरक्खिनो.

२३६.

येनोचिता [मयोचिता (सी.), मयाचिता (पी.)] जनपदा, आनीता च पटिग्गहं;

आभतं पररज्जेभि, अभिट्ठाय बहुं धनं.

२३७.

धनुग्गहानं पवरो, सूरो तिखिणमन्ति च [तिखिणमन्तिनो (क.)];

मयायं [मया सो (सी. पी.)] सुखितो राजा, अतिमञ्ञति दारको.

२३८.

उपट्ठानम्पि मे अय्ये, न सो एति यथा पुरे;

भातरं तेन दोसेन, दज्जाहं दकरक्खिनो.

२३९.

एकरत्तेन उभयो, त्वञ्चेव धनुसेख च [धनुसेखवा (सी. स्या. पी.)];

उभो जातेत्थ पञ्चाला, सहाया सुसमावया.

२४०.

चरिया तं अनुबन्धित्थो [अनुबन्धो (क.)], एकदुक्खसुखो तव;

उस्सुक्को ते दिवारत्तिं, सब्बकिच्चेसु ब्यावटो;

सहायं केन दोसेन, दज्जासि दकरक्खिनो.

२४१.

चरिया मं अयं [चरियाय अयं (सी. पी.)] अय्ये, पजग्घित्थो [सञ्जग्घित्थो (स्या.)] मया सह;

अज्जापि तेन वण्णेन, अतिवेलं पजग्घति.

२४२.

उब्बरियापिहं अय्ये, मन्तयामि रहोगतो;

अनामन्तो [अनामन्ता (सी.)] पविसति, पुब्बे अप्पटिवेदितो.

२४३.

लद्धद्वारो [लद्धवारो (सी. पी.)] कतोकासो, अहिरिकं अनादरं;

सहायं तेन दोसेन, दज्जाहं दकरक्खिनो.

२४४.

कुसलो सब्बनिमित्तानं, रुतञ्ञू [रुदञ्ञू (सी. स्या. पी.)] आगतागमो;

उप्पाते सुपिने युत्तो, निय्याने च पवेसने.

२४५.

पट्ठो [पद्धो (सी. पी.)] भूमन्तलिक्खस्मिं, नक्खत्तपदकोविदो;

ब्राह्मणं केन दोसेन, दज्जासि दकरक्खिनो.

२४६.

परिसायम्पि मे अय्ये, उम्मीलित्वा उदिक्खति;

तस्मा अच्चभमुं लुद्दं, दज्जाहं दकरक्खिनो.

२४७.

ससमुद्दपरियायं , महिं सागरकुण्डलं;

वसुन्धरं आवससि, अमच्चपरिवारितो.

२४८.

चातुरन्तो महारट्ठो, विजितावी महब्बलो;

पथब्या एकराजासि, यसो ते विपुलं गतो.

२४९.

सोळसित्थिसहस्सानि, आमुत्तमणिकुण्डला;

नानाजनपदा नारी, देवकञ्ञूपमा सुभा.

२५०.

एवं सब्बङ्गसम्पन्नं, सब्बकामसमिद्धिनं;

सुखितानं पियं दीघं, जीवितं आहु खत्तिय.

२५१.

अथ त्वं केन वण्णेन, केन वा पन हेतुना;

पण्डितं अनुरक्खन्तो, पाणं चजसि दुच्चजं.

२५२.

यतोपि आगतो अय्ये, मम हत्थं महोसधो;

नाभिजानामि धीरस्स, अनुमत्तम्पि दुक्कटं.

२५३.

सचे च किस्मिचि काले, मरणं मे पुरे सिया;

सो मे पुत्ते [पुत्ते च मे (सी. स्या. पी.] पपुत्ते च, सुखापेय्य महोसधो.

२५४.

अनागतं पच्चुप्पन्नं, सब्बमत्थम्पि पस्सति [सब्बमत्थं विपस्सति (सी. स्या. पी.)];

अनापराधकम्मन्तं, न दज्जं दकरक्खिनो.

२५५.

इदं सुणाथ पञ्चाला, चूळनेय्यस्स [चूळनीयस्स (सी.)] भासितं;

पण्डितं अनुरक्खन्तो, पाणं चजति दुच्चजं.

२५६.

मातु भरियाय भातुच्च, सखिनो ब्राह्मणस्स च;

अत्तनो चापि पञ्चालो, छन्नं चजति जीवितं.

२५७.

एवं महत्थिका [खहिद्धिया (स्या.), महिद्धिका (क.)] पञ्ञा, निपुणा साधुचिन्तिनी;

दिट्ठधम्महितत्थाय, सम्परायसुखाय चाति.

दकरक्खसजातकं सत्तमं.

५१८. पण्डरनागराजजातकं (८)

२५८.

विकिण्णवाचं अनिगुय्ह [अनिगूळ्ह (पी.)] मन्तं, असञ्ञतं अपरिचक्खितारं [अपरिरक्खितारं (क.)];

भयं तमन्वेति सयं अबोधं, नागं यथा पण्डरकं सुपण्णो [सुवण्णो (क.)].

२५९.

यो गुय्हमन्तं परिरक्खनेय्यं, मोहा नरो संसति हासमानो [भासमानो (पी.)];

तं भिन्नमन्तं भयमन्वेति खिप्पं, नागं यथा पण्डरकं सुपण्णो.

२६०.

नानुमित्तो गरुं अत्थं, गुय्हं वेदितुमरहति;

सुमित्तो च असम्बुद्धं, सम्बुद्धं वा अनत्थ वा.

२६१.

विस्सासमापज्जिमहं अचेलं [अचेलो (सी. पी.)], समणो अयं सम्मतो भावितत्तो;

तस्साहमक्खिं विवरिं [विवरं (सी.)] गुय्हमत्थं, अतीतमत्थो कपणं [कपणो (पी.)] रुदामि.

२६२.

तस्साहं परमं [पुरिमं (सी.)] ब्रह्मे गुय्हं, वाचञ्हि मं नासक्खिं [नासक्खि (पी.)] संयमेतुं;

तप्पक्खतो हि भयमागतं ममं, अतीतमत्थो कपणं रुदामि.

२६३.

यो वे नरो सुहदं मञ्ञमानो, गुय्हमत्थं संसति दुक्कुलीने;

दोसा भया अथवा रागरत्ता [रागरत्तो (सी. स्या. पी.)], पल्लत्थितो [पल्लित्थो (पी.), पल्लत्तितो (क.)] बालो असंसयं सो.

२६४.

तिरोक्खवाचो असतं पविट्ठो, यो सङ्गतीसु मुदीरेति वाक्यं;

आसीविसो दुम्मुखोत्याहु तं नरं, आरा आरा [आरा अरा (पी.)] संयमे तादिसम्हा.

२६५.

अन्नं पानं कासिक [कासिकं (पी.)] चन्दनञ्च, मनापित्थियो मालमुच्छादनञ्च;

ओहाय गच्छामसे सब्बकामे, सुपण्ण पाणूपगताव त्यम्हा.

२६६.

को नीध तिण्णं गरहं उपेति, अस्मिंध लोके पाणभू नागराज;

समणो सुपण्णो अथ वा त्वमेव, किं कारणा पण्डरकग्गहीतो.

२६७.

समणोति मे सम्मतत्तो अहोसि, पियो च मे मनसा भावितत्तो;

तस्साहमक्खिं विवरिं गुय्हमत्थं, अतीतमत्थो कपणं रुदामि.

२६८.

न चत्थि सत्तो अमरो पथब्या, पञ्ञाविधा नत्थि न निन्दितब्बा;

सच्चेन धम्मेन धितिया [धिया (सी. पी.)] दमेन, अलब्भमब्याहरती नरो इध.

२६९.

मातापिता परमा बन्धवानं, नास्स ततियो अनुकम्पकत्थि;

तेसम्पि गुय्हं परमं न संसे, मन्तस्स भेदं परिसङ्कमानो.

२७०.

मातापिता भगिनी भातरो च, सहाया वा यस्स होन्ति सपक्खा;

तेसम्पि गुय्हं परमं न संसे, मन्तस्स भेदं परिसङ्कमानो.

२७१.

भरिया चे पुरिसं वज्जा, कोमारी पियभाणिनी;

पुत्तरूपयसूपेता , ञातिसङ्घपुरक्खता, तस्सापि गुय्हं परमं न संसे;

मन्तस्स भेदं परिसङ्कमानो.

२७२.

न गुय्हमत्थं [गुय्हत्थं (क.)] विवरेय्य, रक्खेय्य नं यथा निधिं;

न हि पातुकतो साधु, गुय्हो अत्थो पजानता.

२७३.

थिया गुय्हं न संसेय्य, अमित्तस्स च पण्डितो;

यो चामिसेन संहीरो, हदयत्थेनो च यो नरो.

२७४.

गुय्हमत्थं असम्बुद्धं, सम्बोधयति यो नरो;

मन्तभेदभया तस्स, दासभूतो तितिक्खति.

२७५.

यावन्तो पुरिसस्सत्थं, गुय्हं जानन्ति मन्तिनं;

तावन्तो तस्स उब्बेगा, तस्मा गुय्हं न विस्सजे.

२७६.

विविच्च भासेय्य दिवा रहस्सं, रत्तिं गिरं नातिवेलं पमुञ्चे;

उपस्सुतिका हि सुणन्ति मन्तं, तस्मा मन्तो खिप्पमुपेति भेदं.

२७७.

यथापि अस्स [अयो (स्या.), अय (क.)] नगरं महन्तं, अद्वारकं [आळारकं (पी.)] आयसं भद्दसालं;

समन्तखातापरिखाउपेतं, एवम्पि मे ते इध गुय्हमन्ता.

२७८.

ये गुय्हमन्ता अविकिण्णवाचा, दळ्हा सदत्थेसु नरा दुजिव्ह [दुजिव्हा (स्या. पी.)];

आरा अमित्ता ब्यवजन्ति तेहि, आसीविसा वा रिव सत्तुसङ्घा [सत्तसङ्घा (सी. स्या.)].

२७९.

हित्वा घरं पब्बजितो अचेलो, नग्गो मुण्डो चरति घासहेतु;

तम्हि [तम्ही (पी.)] नु खो विवरिं गुय्हमत्थं, अत्था च धम्मा च अपग्गतम्हा [अपागतम्हा (सी.), अपगतम्हा (स्या.), अवागतम्हा (पी.)].

२८०.

कथंकरो होति सुपण्णराज, किंसीलो केन वतेन वत्तं;

समणो चरं हित्वा ममायितानि, कथंकरो सग्गमुपेति ठानं.

२८१.

हिरिया तितिक्खाय दमेनुपेतो [दमेन खन्तिया (सी. स्या. पी.)], अक्कोधनो पेसुणियं पहाय;

समणो चरं हित्वा ममायितानि, एवंकरो सग्गमुपेति ठानं.

२८२.

माताव पुत्तं तरुणं तनुज्जं [तनूजं (सी.)], सम्फस्सता [सम्पस्स तं (सी. पी.)] सब्बगत्तं फरेति;

एवम्पि मे त्वं पातुरहु दिजिन्द, माताव पुत्तं अनुकम्पमानो.

२८३.

हन्दज्ज त्वं मुञ्च [मुच्च (सी.)] वधा दुजिव्ह, तयो हि पुत्ता न हि अञ्ञो अत्थि;

अन्तेवासी दिन्नको अत्रजो च, रज्जस्सु [रजस्सु (सी. स्या. पी.)] पुत्तञ्ञतरो मे अहोसि.

२८४.

इच्चेव वाक्यं विसज्जी सुपण्णो, भुम्यं पतिट्ठाय दिजो दुजिव्हं;

मुत्तज्ज त्वं सब्बभयातिवत्तो, थलूदके होहि मयाभिगुत्तो.

२८५.

आतङ्किनं यथा कुसलो भिसक्को, पिपासितानं रहदोव सीतो;

वेस्मं यथा हिमसीतट्टितानं [हिमसिसिरट्टितानं (पी.)], एवम्पि ते सरणमहं भवामि.

२८६.

सन्धिं कत्वा अमित्तेन, अण्डजेन जलाबुज;

विवरिय दाठं सेसि, कुतो तं भयमागतं.

२८७.

सङ्केथेव अमित्तस्मिं, मित्तस्मिम्पि न विस्ससे;

अभया भयमुप्पन्नं, अपि मूलानि कन्तति.

२८८.

कथं नु विस्ससे त्यम्हि, येनासि कलहो कतो;

निच्चयत्तेन ठातब्बं, सो दिसब्भि [सो दिसम्हि (पी.)] न रज्जति.

२८९.

विस्सासये न च तं [नं (सी. स्या. पी.)] विस्सयेय्य, असङ्कितो सङ्कितो च [असङ्कितो च सङ्कितो (सी. पी.)] भवेय्य;

तथा तथा विञ्ञू परक्कमेय्य, यथा यथा भावं परो न जञ्ञा.

२९०.

ते देववण्णा [देववण्णी (पी.)] सुखुमालरूपा, उभो समा सुजया [सुजयो (सी. स्या. पी.)] पुञ्ञखन्धा [पुञ्ञगन्धा (पी.)];

उपागमुं करम्पियं [कादम्बियं (सी.), कारम्बियं (पी.)] अचेलं, मिस्सीभूता अस्सवाहाव नागा.

२९१.

ततो हवे पण्डरको अचेलं, सयमेवुपागम्म इदं अवोच;

मुत्तज्जहं सब्बभयातिवत्तो, न हि [ह (पी.)] नून तुय्हं मनसो पियम्हा.

२९२.

पियो हि मे आसि सुपण्णराजा, असंसयं पण्डरकेन सच्चं;

सो रागरत्तोव अकासिमेतं, पापकम्मं [पापं कम्मं (सी. पी.)] सम्पजानो न मोहा.

२९३.

न मे पियं अप्पियं वापि होति, सम्पस्सतो लोकमिमं परञ्च;

सुसञ्ञतानञ्हि वियञ्जनेन, असञ्ञतो लोकमिमं चरासि.

२९४.

अरियावकासोसि अनरियोवासि [अनरियो चासि (सी. पी.)], असञ्ञतो सञ्ञतसन्निकासो;

कण्हाभिजातिकोसि अनरियरूपो, पापं बहुं दुच्चरितं अचारि.

२९५.

अदुट्ठस्स तुवं दुब्भि, दुब्भी [दूभि, दूभी (पी.)] च पिसुणो चसि;

एतेन सच्चवज्जेन, मुद्धा ते फलतु सत्तधा.

२९६.

तस्मा हि मित्तानं न दुब्भितब्बं, मित्तदुब्भा [मित्तदुब्भा हि (स्या.)] पापियो नत्थि अञ्ञो;

आसित्तसत्तो निहतो पथब्या, इन्दस्स वाक्येन हि संवरो हतोति.

पण्डरनागराजजातकं [पण्डरकजातकं (सी. स्या. पी.)] अट्ठमं.

५१९. सम्बुलाजातकं (९)

२९७.

का वेधमाना गिरिकन्दरायं, एका तुवं तिट्ठसि संहितूरु [सञ्ञतूर (सी. पी.), सञ्चितूरु (स्या.)];

पुट्ठासि मे पाणिपमेय्यमज्झे, अक्खाहि मे नामञ्च बन्धवे च.

२९८.

ओभासयं वनं रम्मं, सीहब्यग्घनिसेवितं;

का वा त्वमसि कल्याणि, कस्स वा त्वं सुमज्झिमे;

अभिवादेमि तं भद्दे, दानवाहं नमत्थु ते.

२९९.

यो पुत्तो कासिराजस्स, सोत्थिसेनोति तं विदू;

तस्साहं सम्बुला भरिया, एवं जानाहि दानव;

अभिवादेमि तं भन्ते [भद्दन्ते (सी. स्या.)], सम्बुलाहं नमत्थु ते.

३००.

वेदेहपुत्तो भद्दन्ते, वने वसति आतुरो;

तमहं रोगसम्मत्तं, एका एकं उपट्ठहं [उपट्ठहिं (सी.)].

३०१.

अहञ्च वनमुञ्छाय, मधुमंसं मिगाबिलं [मिगाविलं (सी.)];

यदा हरामि तं भक्खो, तस्स नूनज्ज नाधति [नाथति (क.)].

३०२.

किं वने राजपुत्तेन, आतुरेन करिस्ससि;

सम्बुले परिचिण्णेन, अहं भत्ता भवामि ते.

३०३.

सोकट्टाय दुरत्ताय, किं रूपं विज्जते मम;

अञ्ञं परियेस भद्दन्ते, अभिरूपतरं मया.

३०४.

एहिमं गिरिमारुय्ह, भरिया मे [मय्हं (सी. स्या. पी.)] चतुस्सता;

तासं त्वं पवरा होहि, सब्बकामसमिद्धिनी.

३०५.

नून [ननु (सी. स्या. पी. क.)] तारकवण्णाभे [हाटकवण्णाभे (पी.)], यं किञ्चि मनसिच्छसि;

सब्बं तं पचुरं मय्हं, रमस्स्वज्ज [रमसुज्ज (सी. स्या.)] मया सह.

३०६.

नो चे तुवं महेसेय्यं, सम्बुले कारयिस्ससि;

अलं त्वं पातरासाय, पण्हे [मञ्ञे (सी. पी.)] भक्खा भविस्ससि.

३०७.

तञ्च सत्तजटो लुद्दो, कळारो पुरिसादको;

वने नाथं अपस्सन्तिं, सम्बुलं अग्गही भुजे.

३०८.

अधिपन्ना पिसाचेन, लुद्देनामिसचक्खुना;

सा च सत्तुवसम्पत्ता, पतिमेवानुसोचति.

३०९.

न मे इदं तथा दुक्खं, यं मं खादेय्य रक्खसो;

यञ्च मे अय्यपुत्तस्स, मनो हेस्सति अञ्ञथा.

३१०.

न सन्ति देवा पवसन्ति नून, न हि नून सन्ति इध लोकपाला;

सहसा करोन्तानमसञ्ञतानं, न हि नून सन्ति पटिसेधितारो.

३११.

इत्थीनमेसा पवरा यसस्सिनी, सन्ता समा अग्गिरिवुग्गतेजा;

तञ्चे तुवं रक्खसादेसि कञ्ञं, मुद्धा च हि सत्तधा ते फलेय्य;

मा त्वं दही [जही (पी.)] मुञ्च पतिब्बताय [पतिब्बता सा (सी.), पतिब्बता या (पी.)].

३१२.

सा च अस्सममागच्छि, पमुत्ता पुरिसादका;

नीळं [निड्डं (स्या. क.)] पळिनं सकुणीव [फलिनसकुणीव (सी. स्या. पी.)], गतसिङ्गंव आलयं.

३१३.

सा तत्थ परिदेवेसि, राजपुत्ती यसस्सिनी;

सम्बुला उतुमत्तक्खा, वने नाथं अपस्सन्ती [अपस्सती (सी.)].

३१४.

समणे ब्राह्मणे वन्दे, सम्पन्नचरणे इसे;

राजपुत्तं अपस्सन्ती, तुम्हंम्हि [तुम्हं हि (पी.)] सरणं गता.

३१५.

वन्दे सीहे च ब्यग्घे च, ये च अञ्ञे वने मिगा;

राजपुत्तं अपस्सन्ती, तुम्हंम्हि सरणं गता.

३१६.

तिणा [तिण (पी.)] लतानि ओसध्यो, पब्बतानि वनानि च;

राजपुत्तं अपस्सन्ती, तुम्हंम्हि सरणं गता.

३१७.

वन्दे इन्दीवरीसामं, रत्तिं नक्खत्तमालिनिं;

राजपुत्तं अपस्सन्ती, तुम्हंम्हि सरणं गता.

३१८.

वन्दे भागीरथिं गङ्गं, सवन्तीनं पटिग्गहं;

राजपुत्तं अपस्सन्ती, तुम्हंम्हि सरणं गता.

३१९.

वन्दे अहं पब्बतराजसेट्ठं, हिमवन्तं सिलुच्चयं;

राजपुत्तं अपस्सन्ती, तुम्हंम्हि सरणं गता.

३२०.

अतिसायं वतागच्छि, राजपुत्ति यसस्सिनि;

केन नुज्ज समागच्छि [समागच्छि (सी. पी.)], को ते पियतरो मया.

३२१.

इदं खोहं तदावोचं [तदवोचं (सी. स्या.)], गहिता तेन सत्तुना;

न मे इदं तथा दुक्खं, यं मं खादेय्य रक्खसो;

यञ्च मे अय्यपुत्तस्स, मनो हेस्सति अञ्ञथा.

३२२.

चोरीनं बहुबुद्धीनं, यासु सच्चं सुदुल्लभं;

थीनं भावो दुराजानो, मच्छस्सेवोदके गतं.

३२३.

तथा मं सच्चं पालेतु, पालयिस्सति चे ममं;

यथाहं नाभिजानामि, अञ्ञं पियतरं तया;

एतेन सच्चवज्जेन, ब्याधि ते वूपसम्मतु.

३२४.

ये कुञ्जरा सत्तसता उळारा, रक्खन्ति रत्तिन्दिवमुय्युतावुधा;

धनुग्गहानञ्च सतानि सोळस, कथंविधे पस्ससि भद्दे सत्तवो.

३२५.

अलङ्कतायो पदुमुत्तरत्तचा, विरागिता पस्सति हंसगग्गरा;

तासं सुणित्वा मितगीतवादितं [मितगीतवादिनं (पी.)], न दानि मे तात तथा यथा पुरे.

३२६.

सुवण्णसंकच्चधरा सुविग्गहा, अलङ्कता मानुसियच्छरूपमा;

सेनोपिया [सेनूपिया (पी.)] तात अनिन्दितङ्गियो, खत्तियकञ्ञा पटिलोभयन्ति [पटिलाभयन्ति (पी.)] नं.

३२७.

सचे अहं तात तथा यथा पुरे, पतिं तमुञ्छाय पुना वने भरे;

सम्मानये मं न च मं विमानये, इतोपि मे तात ततो वरं सिया.

३२८.

यमन्नपाने विपुलस्मि ओहिते, नारी विमट्ठाभरणा अलङ्कता;

सब्बङ्गुपेता [पञ्चङ्गुपेता (सी. स्या. पी.)] पतिनो च अप्पिया, अबज्झ [अवज्झ (स्या.), आबज्झ (पी.)] तस्सा मरणं ततो वरं.

३२९.

अपि चे दलिद्दा कपणा अनाळ्हिया, कटादुतीया पतिनो च सा पिया;

सब्बङ्गुपेतायपि अप्पियाय, अयमेव सेय्या [सेय्यो (स्या. क.)] कपणापि या पिया [कपणापि या (क.)].

३३०.

सुदुल्लभित्थी पुरिसस्स या हिता, भत्तित्थिया दुल्लभो यो हितो च;

हिता च ते सीलवती च भरिया, जनिन्द धम्मं चर सम्बुलाय.

३३१.

सचे तुवं विपुले लद्धभोगे, इस्सावतिण्णा मरणं उपेसि;

अहञ्च ते भद्दे इमा राजकञ्ञा [इमा च कञ्ञा (पी.)], सब्बे [सब्बेव (सी. स्या. पी.)] ते वचनकरा भवामाति.

सम्बुलाजातकं नवमं.

५२०. गन्धतिन्दुकजातकं (१०)

३३२.

अप्पमादो अमतं पदं [अमतपदं (सी. पी.)], पमादो मच्चुनो पदं;

अप्पमत्ता न मीयन्ति, ये पमत्ता यथा मता.

३३३.

मदा पमादो जायेथ, पमादा जायते खयो;

खया पदोसा [खया च दोसा (सी.)] जायन्ति, मा पमादो [मा मदो (सी. स्या. पी.)] भरतूसभ [भारधूसभ (क.)].

३३४.

बहू हि खत्तिया जीना, अत्थं रट्ठं पमादिनो;

अथोपि गामिनो गामा, अनगारा अगारिनो.

३३५.

खत्तियस्स पमत्तस्स, रट्ठस्मिं रट्ठवड्ढन;

सब्बे भोगा विनस्सन्ति, रञ्ञो तं वुच्चते अघं.

३३६.

नेस धम्मो महाराज, अतिवेलं पमज्जसि;

इद्धं फीतं जनपदं, चोरा विद्धंसयन्ति नं.

३३७.

न ते पुत्ता भविस्सन्ति, न हिरञ्ञं न धानियं [न हिरञ्ञनिधानिया (क.)];

रट्ठे विलुप्पमानम्हि, सब्बभोगेहि जिय्यसि.

३३८.

सब्बभोगा परिजिण्णं, राजानं वापि खत्तियं [खत्तिय (क.)];

ञातिमित्ता सुहज्जा च, न तं मञ्ञन्ति मानियं [मन्तियं (स्या.)].

३३९.

हत्थारोहा अनीकट्ठा, रथिका पत्तिकारका;

तमेवमुपजीवन्ता, न तं मञ्ञन्ति मानियं.

३४०.

असंविहितकम्मन्तं, बालं दुम्मन्तिमन्तिनं;

सिरी जहति दुम्मेधं, जिण्णंव उरगो तचं.

३४१.

सुसंविहितकम्मन्तं , कालुट्ठायिं अतन्दितं;

सब्बे भोगाभिवड्ढन्ति, गावो सउसभामिव.

३४२.

उपस्सुतिं महाराज, रट्ठे जनपदे चर;

तत्थ दिस्वा च सुत्वा च, ततो तं [त्वं (क.)] पटिपज्जसि.

३४३.

एवं वेदेतु पञ्चालो, सङ्गामे सरमप्पितो [समप्पितो (सी. पी.)];

यथाहमज्ज वेदेमि, कण्टकेन समप्पितो.

३४४.

जिण्णो दुब्बलचक्खूसि, न रूपं साधु पस्ससि;

किं तत्थ ब्रह्मदत्तस्स, यं तं मग्गेय्य [मग्घेय्य (पी.)] कण्टको [कण्डको (सी. स्या. पी.)].

३४५.

बह्वेत्थ ब्रह्मदत्तस्स, सोहं [योहं (सी. स्या. पी.)] मग्गस्मि [मग्गोस्मि (पी.)] ब्राह्मण;

अरक्खिता जानपदा, अधम्मबलिना हता.

३४६.

रत्तिञ्हि [रत्तिञ्च (सी.)] चोरा खादन्ति, दिवा खादन्ति तुण्डिया;

रट्ठस्मिं कूटराजस्स, बहु अधम्मिको जनो.

३४७.

एतादिसे भये जाते [तात (सी. पी.)], भयट्टा तात [ताव (सी. पी.)] माणवा;

निल्लेनकानि कुब्बन्ति, वने आहत्व कण्टकं.

३४८.

कदास्सु नामयं राजा, ब्रह्मदत्तो मरिस्सति;

यस्स रट्ठम्हि जिय्यन्ति, अप्पतिका कुमारिका.

३४९.

दुब्भासितञ्हि ते जम्मि, अनत्थपदकोविदे;

कुहिं राजा कुमारीनं, भत्तारं परियेसति.

३५०.

न मे दुब्भासितं ब्रह्मे, कोविदत्थपदा अहं;

अरक्खिता जानपदा, अधम्मबलिना हता.

३५१.

रत्तिञ्हि चोरा खादन्ति, दिवा खादन्ति तुण्डिया;

रट्ठस्मिं कूटराजस्स, बहु अधम्मिको जनो;

दुज्जीवे दुब्भरे दारे, कुतो भत्ता कुमारियो.

३५२.

एवं सयतु पञ्चालो, सङ्गामे सत्तिया हतो;

यथायं कपणो सेति, हतो फालेन सालियो.

३५३.

अधम्मेन तुवं जम्म, ब्रह्मदत्तस्स कुज्झसि;

यो त्वं सपसि राजानं, अपरज्झित्वान अत्तनो [अत्तना (पी.)].

३५४.

धम्मेन ब्रह्मदत्तस्स, अहं कुज्झामि ब्राह्मण;

अरक्खिता जानपदा, अधम्मबलिना हता.

३५५.

रत्तिञ्हि चोरा खादन्ति, दिवा खादन्ति तुण्डिया;

रट्ठस्मिं कूटराजस्स, बहु अधम्मिको जनो.

३५६.

सा नून पुन रे पक्का, विकाले भत्तमाहरि;

भत्तहारिं अपेक्खन्तो, हतो फालेन सालियो.

३५७.

एवं हञ्ञतु पञ्चालो, सङ्गामे असिना हतो [दळ्हं (पी.)];

यथाहमज्ज पहतो, खीरञ्च मे पवट्टितं.

३५८.

यं पसु खीरं छड्डेति, पसुपालं विहिंसति [पसुपालञ्च हिंसति (सी.), पसु फालञ्च हिंसति (पी.)];

किं तत्थ ब्रह्मदत्तस्स, यं नो गरहते [गरहतो (पी.)] भवं.

३५९.

गारय्हो ब्रह्मे पञ्चालो, ब्रह्मदत्तस्स राजिनो;

अरक्खिता जानपदा, अधम्मबलिना हता.

३६०.

रत्तिञ्हि चोरा खादन्ति, दिवा खादन्ति तुण्डिया;

रट्ठस्मिं कूटराजस्स, बहु अधम्मिको जनो.

३६१.

चण्डा अटनका [अटनक (पी.), अकटना (क.)] गावी, यं पुरे न दुहामसे;

तं दानि अज्ज दोहाम, खीरकामेहुपद्दुता.

३६२.

एवं कन्दतु पञ्चालो, विपुत्तो विप्पसुक्खतु;

यथायं कपणा गावी, विपुत्ता परिधावति.

३६३.

यं पसु पसुपालस्स, सम्भमेय्य [पब्भमेय्य (सी. पी.)] रवेय्य वा;

को नीध अपराधत्थि, ब्रह्मदत्तस्स राजिनो.

३६४.

अपराधो महाब्रह्मे, ब्रह्मदत्तस्स राजिनो;

अरक्खिता जानपदा, अधम्मबलिना हता.

३६५.

रत्तिञ्हि चोरा खादन्ति, दिवा खादन्ति तुण्डिया;

रट्ठस्मिं कूटराजस्स, बहु अधम्मिको जनो;

कथं नो असिकोसत्था, खीरपा हञ्ञते पजा.

३६६.

एवं खज्जतु पञ्चालो, हतो युद्धे सपुत्तको;

यथाहमज्ज खज्जामि, गामिकेहि [गामकेहि (सी. पी.)] अरञ्ञजो.

३६७.

सब्बभूतेसु विधेन्ति [विधन्ति (क.)] रक्खं, राजानो मण्डूक मनुस्सलोके;

नेत्तावता राजा अधम्मचारी, यं तादिसं जीवमदेय्यु धङ्का.

३६८.

अधम्मरूपो वत ब्रह्मचारी, अनुप्पियं भाससि खत्तियस्स;

विलुप्पमानाय पुथुप्पजाय, पूजेसि राजं परमप्पमादं [राजं परमप्पवादं (सी.), राजा परमप्पवादिं (स्या.)].

३६९.

सचे इमं ब्रह्मे सुरज्जकं सिया, फीतं रट्ठं मुदितं [पूरितं (क.)] विप्पसन्नं;

भुत्वा बलिं अग्गपिण्डञ्च काका, न मादिसं जीवमदेय्यु धङ्काति.

गन्धतिन्दुकजातकं दसमं.

तस्सुद्दानं –

किंछन्द कुम्भ जयद्दिस छद्दन्त, अथ पण्डितसम्भव सिरकपि;

दकरक्खस पण्डरनागवरो, अथ सम्बुल तिन्दुकदेवसुतोति.

तिंसनिपातं निट्ठितं.

जातकपाळिया पठमो भागो निट्ठितो.