📜

३. तिकनिपातो

१. सङ्कप्पवग्गो

२५१. सङ्कप्परागजातकं (३-१-१)

.

सङ्कप्परागधोतेन , वितक्कनिसितेन च;

नालङ्कतेन भद्रेन [नेवालङ्कतभद्रेन (स्या.)], उसुकाराकतेन च [न उसुकारकतेन च (सी. स्या. पी.)].

.

न कण्णायतमुत्तेन, नापि मोरूपसेविना;

तेनम्हि हदये विद्धो, सब्बङ्गपरिदाहिना.

.

आवेधञ्च न पस्सामि, यतो रुहिरमस्सवे;

याव अयोनिसो चित्तं, सयं मे दुक्खमाभतन्ति.

सङ्कप्परागजातकं पठमं.

२५२. तिलमुट्ठिजातकं (३-१-२)

.

अज्जापि मे तं मनसि [सरसि (क.)], यं मं त्वं तिलमुट्ठिया;

बाहाय मं गहेत्वान, लट्ठिया अनुताळयि.

.

ननु जीविते न रमसि, येनासि ब्राह्मणागतो;

यं मं बाहा गहेत्वान, तिक्खत्तुं अनुताळयि.

.

अरियो अनरियं कुब्बन्तं [कुब्बानं (सी. पी.), कुब्बं (स्या.)], यो दण्डेन निसेधति;

सासनं तं न तं वेरं, इति नं पण्डिता विदूति.

तिलमुट्ठिजातकं दुतियं.

२५३. मणिकण्ठजातकं (३-१-३)

.

ममन्नपानं विपुलं उळारं, उप्पज्जतीमस्स मणिस्स हेतु;

तं ते न दस्सं अतियाचकोसि, न चापि ते अस्सममागमिस्सं.

.

सुसू यथा सक्खरधोतपाणी, तासेसि मं सेलं याचमानो;

तं ते न दस्सं अतियाचकोसि, न चापि ते अस्सममागमिस्सं.

.

न तं याचे यस्स पियं जिगीसे [जिगिंसे (सी. स्या. पी.)], देस्सो होति अतियाचनाय;

नागो मणिं याचितो ब्राह्मणेन, अदस्सनंयेव तदज्झगमाति.

मणिकण्ठजातकं ततियं.

२५४. कुण्डककुच्छिसिन्धवजातकं (३-१-४)

१०.

भुत्वा तिणपरिघासं, भुत्वा आचामकुण्डकं;

एतं ते भोजनं आसि, कस्मा दानि न भुञ्जसि.

११.

यत्थ पोसं न जानन्ति, जातिया विनयेन वा;

बहुं [पहू (सी. पी.), पहुं (स्या. क.)] तत्थ महाब्रम्हे, अपि आचामकुण्डकं.

१२.

त्वञ्च खो मं पजानासि, यादिसायं हयुत्तमो;

जानन्तो जानमागम्म, न ते भक्खामि कुण्डकन्ति.

कुण्डककुच्छिसिन्धवजातकं चतुत्थं.

२५५. सुकजातकं (३-१-५)

१३.

याव सो मत्तमञ्ञासि, भोजनस्मिं विहङ्गमो;

ताव अद्धानमापादि, मातरञ्च अपोसयि.

१४.

यतो च खो बहुतरं, भोजनं अज्झवाहरि [अज्झुपाहरि (सी. पी.)];

ततो तत्थेव संसीदि, अमत्तञ्ञू हि सो अहु.

१५.

तस्मा मत्तञ्ञुता साधु, भोजनस्मिं अगिद्धता [अगिद्धिता (स्या. क.)];

अमत्तञ्ञू हि सीदन्ति, मत्तञ्ञू च न सीदरेति.

सुकजातकं पञ्चमं.

२५६. जरूदपानजातकं (३-१-६)

१६.

जरूदपानं खणमाना, वाणिजा उदकत्थिका;

अज्झगमुं अयसं लोहं [अज्झगंसु अयोलोहं (सी. स्या. पी.)], तिपुसीसञ्च वाणिजा;

रजतं जातरूपञ्च, मुत्ता वेळूरिया बहू.

१७.

ते च तेन असन्तुट्ठा, भिय्यो भिय्यो अखाणिसुं;

ते तत्थासीविसो [तत्थ आसीविसो (क.), तत्थपासीविसो (स्या.)] घोरो, तेजस्सी तेजसा हनि.

१८.

तस्मा खणे नातिखणे, अतिखातं [अतिखणं (क.)] हि पापकं;

खातेन च [खणेन च (क.), खणनेन (स्या.)] धनं लद्धं, अतिखातेन [अतिखणेन (क.)] नासितन्ति.

जरूदपानजातकं छट्ठं.

२५७. गामणिचन्दजातकं (३-१-७)

१९.

नायं घरानं कुसलो, लोलो अयं वलीमुखो;

कतं कतं खो दूसेय्य, एवंधम्ममिदं कुलं.

२०.

नयिदं चित्तवतो लोमं, नायं अस्सासिको मिगो;

सिट्ठं [सत्थं (सी. स्या. पी.)] मे जनसन्धेन, नायं किञ्चि विजानति.

२१.

न मातरं पितरं वा, भातरं भगिनिं सकं;

भरेय्य तादिसो पोसो, सिट्ठं दसरथेन मेति.

गामणिचन्द [गामणिचण्ड (सी. पी.)] जातकं सत्तमं.

२५८. मन्धातुजातकं (३-१-८)

२२.

यावता चन्दिमसूरिया, परिहरन्ति दिसा भन्ति विरोचना [विरोचमाना (क.)];

सब्बेव दासा मन्धातु, ये पाणा पथविस्सिता [पठविनिस्सिता (सी. पी.), पठविस्सिता (स्या.)].

२३.

न कहापणवस्सेन, तित्ति कामेसु विज्जति;

अप्पस्सादा दुखा कामा, इति विञ्ञाय पण्डितो.

२४.

अपि दिब्बेसु कामेसु, रतिं सो नाधिगच्छति;

तण्हक्खयरतो होति, सम्मासम्बुद्धसावकोति.

मन्धातुजातकं अट्ठमं.

२५९. तिरीटवच्छजातकं (३-१-९)

२५.

नयिमस्स विज्जामयमत्थि किञ्चि, न बन्धवो नो पन ते सहायो;

अथ केन वण्णेन तिरीटवच्छो [तिरीटिवच्छो (स्या. क.)], तेदण्डिको भुञ्जति अग्गपिण्डं.

२६.

आपासु [आवासु (क.)] मे युद्धपराजितस्स, एकस्स कत्वा विवनस्मि घोरे;

पसारयी किच्छगतस्स पाणिं, तेनूदतारिं दुखसंपरेतो.

२७.

एतस्स किच्चेन इधानुपत्तो, वेसायिनो विसया जीवलोके;

लाभारहो तात तिरीटवच्छो, देथस्स भोगं यजथञ्च [यजतञ्च (सी. पी.), यजितञ्च (स्या.)] यञ्ञन्ति.

तिरीटवच्छजातकं नवमं.

२६०. दूतजातकं (३-१-१०)

२८.

यस्सत्था दूरमायन्ति, अमित्तमपि याचितुं;

तस्सूदरस्सहं दूतो, मा मे कुज्झ [कुज्झि (सी. पी.)] रथेसभ.

२९.

यस्स दिवा च रत्तो च, वसमायन्ति माणवा;

तस्सूदरस्सहं दूतो, मा मे कुज्झ [कुज्झि (सी. पी.)] रथेसभ.

३०.

ददामि ते ब्राह्मण रोहिणीनं, गवं सहस्सं सह पुङ्गवेन;

दूतो हि दूतस्स कथं न दज्जं, मयम्पि तस्सेव भवाम दूताति.

दूतजातकं दसमं.

सङ्कप्पवग्गो पठमो.

तस्सुद्दानं –

उसुकारवरो तिलमुट्ठि मणि, हयराज विहङ्गम आसिविसो;

जनसन्ध कहापणवस्स पुन, तिरिटं पुन दूतवरेन दसाति.

२. पदुमवग्गो

२६१. पदुमजातकं (३-२-१)

३१.

यथा केसा च मस्सू च, छिन्नं छिन्नं विरूहति;

एवं रूहतु ते नासा, पदुमं देहि याचितो.

३२.

यथा सारदिकं बीजं, खेत्ते वुत्तं विरूहति;

एवं रूहतु ते नासा, पदुमं देहि याचितो.

३३.

उभोपि पलपन्तेते [विलपन्तेते (स्या. क.)], अपि पद्मानि दस्सति;

वज्जुं वा ते न वा वज्जुं, नत्थि नासाय रूहना;

देहि सम्म पदुमानि, अहं याचामि याचितोति.

पदुमजातकं पठमं.

२६२. मुदुपाणिजातकं (३-२-२)

३४.

पाणि चे मुदुको चस्स, नागो चस्स सुकारितो;

अन्धकारो च वस्सेय्य, अथ नून तदा सिया.

३५.

अनला मुदुसम्भासा, दुप्पूरा ता [दुप्पूरत्ता (क.)] नदीसमा;

सीदन्ति नं विदित्वान, आरका परिवज्जये.

३६.

यं एता उपसेवन्ति, छन्दसा वा धनेन वा;

जातवेदोव सं ठानं, खिप्पं अनुदहन्ति नन्ति.

मुदुपाणिजातकं दुतियं.

२६३. चूळपलोभनजातकं (३-२-३)

३७.

अभिज्जमाने वारिस्मिं, सयं [अयं (क.)] आगम्म इद्धिया;

मिस्सीभावित्थिया गन्त्वा, संसीदसि [संसीदति (क.)] महण्णवे.

३८.

आवट्टनी महामाया, ब्रह्मचरियविकोपना;

सीदन्ति नं विदित्वान, आरका परिवज्जये.

३९.

यं एता उपसेवन्ति, छन्दसा वा धनेन वा;

जातवेदोव सं ठानं, खिप्पं अनुदहन्ति नन्ति.

चूळपलोभन [चुल्लपलोभन (सी. स्या. पी.)] जातकं ततियं.

२६४. महापनादजातकं (३-२-४)

४०.

पनादो नाम सो राजा, यस्स यूपो सुवण्णयो;

तिरियं सोळसुब्बेधो [सोळसपब्बेधो (सी. पी.)], उद्धमाहु [उच्चमाहु (सी. स्या. पी.)] सहस्सधा.

४१.

सहस्सकण्डो सतगेण्डु [सतभेदो (सी. पी.), सतभेण्डु (सी. निस्सय)], धजासु हरितामयो;

अनच्चुं तत्थ गन्धब्बा, छ सहस्सानि सत्तधा.

४२.

एवमेतं [एवमेव (क.)] तदा आसि, यथा भाससि भद्दजि;

सक्को अहं तदा आसिं, वेय्यावच्चकरो तवाति.

महापनादजातकं चतुत्थं.

२६५. खुरप्पजातकं (३-२-५)

४३.

दिस्वा खुरप्पे धनुवेगनुन्ने, खग्गे गहीते तिखिणे तेलधोते;

तस्मिं भयस्मिं मरणे वियूळ्हे, कस्मा नु ते नाहु छम्भितत्तं.

४४.

दिस्वा खुरप्पे धनुवेगनुन्ने, खग्गे गहीते तिखिणे तेलधोते;

तस्मिं भयस्मिं मरणे वियूळ्हे, वेदं अलत्थं विपुलं उळारं.

४५.

सो वेदजातो अज्झभविं अमित्ते, पुब्बेव मे जीवितमासि चत्तं;

न हि जीविते आलयं कुब्बमानो, सूरो कयिरा सूरकिच्चं कदाचीति.

खुरप्पजातकं पञ्चमं.

२६६. वातग्गसिन्धवजातकं (३-२-६)

४६.

येनासि किसिया पण्डु, येन भत्तं न रुच्चति;

अयं सो आगतो भत्ता [तातो (सी. स्या. पी.)], कस्मा दानि पलायसि.

४७.

सचे [न खो (स्या. क.)] पनादिकेनेव, सन्थवो नाम जायति;

यसो हायति इत्थीनं, तस्मा तात पलायहं [पलायिहं (स्या.), पलायितं (क.)].

४८.

यस्सस्सिनं कुले जातं, आगतं या न इच्छति;

सोचति चिररत्ताय, वातग्गमिव भद्दलीति [कुन्दलीति (सी. पी.), गद्रभीति (स्या.)].

वातग्गसिन्धवजातकं छट्ठं.

२६७. कक्कटकजातकं (३-२-७)

४९.

सिङ्गीमिगो आयतचक्खुनेत्तो, अट्ठित्तचो वारिसयो अलोमो;

तेनाभिभूतो कपणं रुदामि, मा हेव मं पाणसमं जहेय्य [जहेय्या (पी.) जहा’य्ये (?)].

५०.

अय्य न तं जहिस्सामि, कुञ्जरं सट्ठिहायनं [कुञ्जर सट्ठिहायन (सी. पी.)];

पथब्या चातुरन्ताय, सुप्पियो होसि मे तुवं.

५१.

ये कुळीरा समुद्दस्मिं, गङ्गाय यमुनाय [नम्मदाय (सी. पी.)] च;

तेसं त्वं वारिजो सेट्ठो, मुञ्च रोदन्तिया पतिन्ति.

कक्कटक [कुळीर (क.)] जातकं सत्तमं.

२६८. आरामदूसकजातकं (३-२-८)

५२.

यो वे सब्बसमेतानं, अहुवा सेट्ठसम्मतो;

तस्सायं एदिसी पञ्ञा, किमेव इतरा पजा.

५३.

एवमेव तुवं ब्रह्मे, अनञ्ञाय विनिन्दसि;

कथं मूलं अदिस्वान [कथंहि मूलं अदित्वा (स्या. पी.)], रुक्खं जञ्ञा पतिट्ठितं.

५४.

नाहं तुम्हे विनिन्दामि, ये चञ्ञे वानरा वने;

विस्ससेनोव गारय्हो, यस्सत्था रुक्खरोपकाति.

आरामदूसकजातकं अट्ठमं.

२६९. सुजातजातकं (३-२-९)

५५.

न हि वण्णेन सम्पन्ना, मञ्जुका पियदस्सना;

खरवाचा पिया होति, अस्मिं लोके परम्हि च.

५६.

ननु पस्ससिमं काळिं, दुब्बण्णं तिलकाहतं;

कोकिलं सण्हवाचेन, बहूनं पाणिनं पियं.

५७.

तस्मा सखिलवाचस्स, मन्तभाणी अनुद्धतो;

अत्थं धम्मञ्च दीपेति, मधुरं तस्स भासितन्ति.

सुजातजातकं नवमं.

२७०. उलूकजातकं (३-२-१०)

५८.

सब्बेहि किर ञातीहि, कोसियो इस्सरो कतो;

सचे ञातीहि अनुञ्ञातो [ञातीहनुञ्ञातो (सी. पी.)], भणेय्याहं एकवाचिकं.

५९.

भण सम्म अनुञ्ञातो, अत्थं धम्मञ्च केवलं;

सन्ति हि दहरा पक्खी, पञ्ञवन्तो जुतिन्धरा.

६०.

न मे रुच्चति भद्दं वो [भदन्ते (क.)], उलूकस्साभिसेचनं;

अक्कुद्धस्स मुखं पस्स, कथं कुद्धो करिस्सतीति.

उलूकजातकं दसमं.

पदुमवग्गो दुतियो.

तस्सुद्दानं –

पदुमुत्तम नागसिरिव्हयनो, स-महण्णव यूप खुरप्पवरो;

अथ भद्दली कुञ्जर रुक्ख पुन, खरवाच उलूकवरेन दसाति.

३. उदपानवग्गो

२७१. उदपानदूसकजातकं (३-३-१)

६१.

आरञ्ञिकस्स इसिनो, चिररत्तं तपस्सिनो;

किच्छाकतं उदपानं, कथं सम्म अवाहसि [अवाहयि (सी. पी.), अपाहसि (स्या.)].

६२.

एस धम्मो सिङ्गालानं, यं पित्वा ओहदामसे;

पितुपितामहं धम्मो, न तं [न नं (सी. पी.)] उज्झातुमरहसि.

६३.

येसं वो एदिसो धम्मो, अधम्मो पन कीदिसो;

मा वो धम्मं अधम्मं वा, अद्दसाम कुदाचनन्ति.

उदपानदूसकजातकं पठमं.

२७२. ब्यग्घजातकं (३-३-२)

६४.

येन मित्तेन संसग्गा, योगक्खेमो विहिय्यति;

पुब्बेवज्झाभवं तस्स, रुक्खे अक्खीव पण्डितो.

६५.

येन मित्तेन संसग्गा, योगक्खेमो पवड्ढति;

करेय्यत्तसमं वुत्तिं, सब्बकिच्चेसु पण्डितो.

६६.

एथ ब्यग्घा निवत्तव्हो, पच्चुपेथ [पच्चमेथ (सी. पी.)] महावनं;

मा वनं छिन्दि निब्यग्घं, ब्यग्घा माहेसु निब्बनाति.

ब्यग्घजातकं दुतियं.

२७३. कच्छपजातकं (३-३-३)

६७.

को नु उद्धितभत्तोव [उद्दितभत्तोव (सी.), वड्ढितभत्तोव (स्या.)], पूरहत्थोव ब्राह्मणो;

कहं नु भिक्खं अचरि, कं सद्धं उपसङ्कमि.

६८.

अहं कपिस्मि दुम्मेधो, अनामासानि आमसिं;

त्वं मं मोचय भद्दन्ते, मुत्तो गच्छेय्य पब्बतं.

६९.

कच्छपा कस्सपा होन्ति, कोण्डञ्ञा होन्ति मक्कटा;

मुञ्च कस्सप कोण्डञ्ञं, कतं मेथुनकं तयाति.

कच्छपजातकं ततियं.

२७४. लोलजातकं (३-३-४)

७०.

कायं बलाका सिखिनी, चोरी लङ्घिपितामहा;

ओरं बलाके आगच्छ, चण्डो मे वायसो सखा.

७१.

नाहं बलाका सिखिनी, अहं लोलोस्मि वायसो;

अकत्वा वचनं तुय्हं, पस्स लूनोस्मि आगतो.

७२.

पुनपापज्जसी सम्म, सीलञ्हि तव तादिसं;

न हि मानुसका भोगा, सुभुञ्जा होन्ति पक्खिनाति.

लोलजातकं चतुत्थं.

२७५. रुचिरजातकं (३-३-५)

७३.

कायं बलाका रुचिरा, काकनीळस्मिमच्छति;

चण्डो काको सखा मय्हं, यस्स [तस्स (सी. पी.)] चेतं कुलावकं.

७४.

ननु मं सम्म जानासि, दिज सामाकभोजन;

अकत्वा वचनं तुय्हं, पस्स लूनोस्मि आगतो.

७५.

पुनपापज्जसी सम्म, सीलञ्हि तव तादिसं;

न हि मानुसका भोगा, सुभुञ्जा होन्ति पक्खिनाति.

रुचिरजातकं पञ्चमं.

२७६. कुरुधम्मजातकं (३-३-६)

७६.

तव सद्धञ्च सीलञ्च, विदित्वान जनाधिप;

वण्णं अञ्जनवण्णेन, कालिङ्गस्मिं निमिम्हसे [विनिम्हसे (स्या.), वनिम्हसे (क.)].

७७.

अन्नभच्चा चभच्चा च, योध उद्दिस्स गच्छति;

सब्बे ते अप्पटिक्खिप्पा, पुब्बाचरियवचो इदं.

७८.

ददामि वो ब्राह्मणा नागमेतं, राजारहं राजभोग्गं यसस्सिनं;

अलङ्कतं हेमजालाभिछन्नं, ससारथिं गच्छथ येन कामन्ति.

कुरुधम्मजातकं [कुरुधम्मजातकं (सी. स्या. पी.)] छट्ठं.

२७७. रोमकजातकं (३-३-७)

७९.

वस्सानि पञ्ञास समाधिकानि, वसिम्ह सेलस्स गुहाय रोमक;

असङ्कमाना अभिनिब्बुतत्ता [अभिनिब्बुतचित्ता (स्या. क.)], हत्थत्त [हत्थत्थ (स्या.)] मायन्ति ममण्डजा पुरे.

८०.

ते दानि वक्कङ्ग किमत्थमुस्सुका, भजन्ति अञ्ञं गिरिकन्दरं दिजा;

न नून मञ्ञन्ति ममं यथा पुरे, चिरप्पवुत्था अथ वा न ते इमे.

८१.

जानाम तं न मयं सम्पमूळ्हा [न मय’मस्म मूळ्हा (सी. पी.)], सोयेव त्वं ते मयमस्म नाञ्ञे;

चित्तञ्च ते अस्मिं जने पदुट्ठं, आजीविका [आजीवक (सी. स्या.), आजीविक (पी.)] तेन तमुत्तसामाति.

रोमकजातकं सत्तमं.

२७८. महिंसराजजातकं (३-३-८)

८२.

किमत्थ [कमत्थ (सी. पी.)] मभिसन्धाय, लहुचित्तस्स दुब्भिनो [दूभिनो (सी. पी.)];

सब्बकामददस्सेव [दुहस्सेव (सी. स्या. पी.), रहस्सेव (क.)], इमं दुक्खं तितिक्खसि.

८३.

सिङ्गेन निहनाहेतं, पदसा च अधिट्ठह;

भिय्यो [भीयो (सी.)] बाला पकुज्झेय्युं, नो चस्स पटिसेधको.

८४.

ममेवायं मञ्ञमानो, अञ्ञेपेवं [अञ्ञम्पेवं (सी. स्या. पी.)] करिस्सति;

ते नं तत्थ वधिस्सन्ति, सा मे मुत्ति भविस्सतीति.

महिंसराजजातकं [महिसजातकं (सी. स्या. पी.)] अट्ठमं.

२७९. सतपत्तजातकं (३-३-९)

८५.

यथा माणवको पन्थे, सिङ्गालिं वनगोचरिं;

अत्थकामं पवेदेन्तिं [पवदन्तिं (पी.)], अनत्थकामाति मञ्ञति;

अनत्थकामं सतपत्तं, अत्थकामोति मञ्ञति.

८६.

एवमेव इधेकच्चो, पुग्गलो होति तादिसो;

हितेहि वचनं वुत्तो, पटिगण्हाति वामतो.

८७.

ये च खो नं पसंसन्ति, भया उक्कंसयन्ति वा [च (सी. पी.)];

तञ्हि सो मञ्ञते मित्तं, सतपत्तंव माणवोति.

सतपत्तजातकं नवमं.

२८०. पुटदूसकजातकं (३-३-१०)

८८.

अद्धा हि नून मिगराजा, पुटकम्मस्स कोविदो;

तथा हि पुटं दूसेति, अञ्ञं नून करिस्सति.

८९.

न मे माता वा पिता वा, पुटकम्मस्स कोविदो;

कतं कतं खो दूसेम, एवं धम्ममिदं कुलं.

९०.

येसं वो एदिसो धम्मो, अधम्मो पन कीदिसो;

मा वो धम्मं अधम्मं वा, अद्दसाम कुदाचनन्ति.

पुटदूसकजातकं दसमं.

उदपानवग्गो [अरञ्ञवग्गो (सी. पी. क.)] ततियो.

तस्सुद्दानं –

उदपानवरं वनब्यग्घ कपि, सिखिनी च बलाक रुचिरवरो;

सुजनाधिपरोमकदूस पुन, सतपत्तवरो पुटकम्म दसाति.

४. अब्भन्तरवग्गो

२८१. अब्भन्तरजातकं (३-४-१)

९१.

अब्भन्तरो नाम दुमो, यस्स दिब्यमिदं फलं;

भुत्वा दोहळिनी नारी, चक्कवत्तिं विजायति.

९२.

त्वम्पि [त्वञ्च (सी. पी.), त्वं हि (क.)] भद्दे महेसीसि, सा चापि [चासि (सी. पी.)] पतिनो पिया;

आहरिस्सति ते राजा, इदं अब्भन्तरं फलं.

९३.

भत्तुरत्थे परक्कन्तो, यं ठानमधिगच्छति;

सूरो अत्तपरिच्चागी, लभमानो भवामहन्ति.

अब्भन्तरजातकं पठमं.

२८२. सेय्यजातकं (३-४-२)

९४.

सेय्यंसो सेय्यसो होति, यो सेय्यमुपसेवति;

एकेन सन्धिं कत्वान, सतं वज्झे [मच्चे (क.), बज्झे (क. अट्ठ.)] अमोचयिं.

९५.

[कस्मा…पे… सग्गं न गच्छेय्य (कत्थचि)] तस्मा सब्बेन लोकेन, सन्धिं कत्वान एकतो [एकको (सी. स्या. पी.)];

पेच्च सग्गं निगच्छेय्य [कस्मा…पे… सग्गं न गच्छेय्य (कत्थचि)], इदं सुणाथ कासिया [कासयो (सी. पी.)].

९६.

इदं वत्वा महाराजा, कंसो बाराणसिग्गहो;

धनुं कण्डञ्च [तूणिञ्च (सी. पी.)] निक्खिप्प, संयमं अज्झुपागमीति.

सेय्यजातकं दुतियं.

२८३. वड्ढकीसूकरजातकं (३-४-३)

९७.

वरं वरं त्वं निहनं पुरे चरि, अस्मिं पदेसे अभिभुय्य सूकरे;

सो दानि एको ब्यपगम्म झायसि, बलं नु ते ब्यग्घ न चज्ज विज्जति.

९८.

इमे सुदं [इमस्सु ता (स्या. क.)] यन्ति दिसोदिसं पुरे, भयट्टिता लेणगवेसिनो पुथु;

ते दानि सङ्गम्म वसन्ति एकतो, यत्थट्ठिता दुप्पसहज्जमे [दुप्पसहज्जिमे (स्या.)] मया.

९९.

नमत्थु सङ्घान समागतानं, दिस्वा सयं सख्य वदामि अब्भुतं;

ब्यग्घं मिगा यत्थ जिनिंसु दाठिनो, सामग्गिया दाठबलेसु मुच्चरेति.

वड्ढकीसूकरजातकं ततियं.

२८४. सिरिजातकं (३-४-४)

१००.

यं उस्सुका सङ्घरन्ति, अलक्खिका बहुं धनं;

सिप्पवन्तो असिप्पा च, लक्खिवा तानि भुञ्जति.

१०१.

सब्बत्थ कतपुञ्ञस्स, अतिच्चञ्ञेव पाणिनो;

उप्पज्जन्ति बहू भोगा, अप्पनायतनेसुपि.

१०२.

कुक्कुटो [कुक्कुट (सी. पी.), कुक्कुटा (सी. निस्सय, सद्दनीति)] मणयो दण्डो, थियो च पुञ्ञलक्खणा;

उप्पज्जन्ति अपापस्स, कतपुञ्ञस्स जन्तुनोति.

सिरिजातकं चतुत्थं.

२८५. मणिसूकरजातकं (३-४-५)

१०३.

दरिया सत्त वस्सानि, तिंसमत्ता वसामसे;

हञ्ञाम [हञ्छेम (सी. पी.), हञ्छाम (?)] मणिनो आभं, इति नो मन्तनं अहु.

१०४.

यावता मणिं घंसाम [याव याव निघंसाम (सी. पी.)], भिय्यो वोदायते मणि;

इदञ्च दानि पुच्छाम, किं किच्चं इध मञ्ञसि.

१०५.

अयं मणि वेळूरियो, अकाचो विमलो [विपुलो (क.)] सुभो;

नास्स सक्का सिरिं हन्तुं, अपक्कमथ सूकराति.

मणिसूकर [मणिघंस (क.)] जातकं पञ्चमं.

२८६. सालूकजातकं (३-४-६)

१०६.

मा सालूकस्स पिहयि, आतुरन्नानि भुञ्जति;

अप्पोस्सुक्को भुसं खाद, एतं दीघायुलक्खणं.

१०७.

इदानि सो इधागन्त्वा, अतिथी युत्तसेवको;

अथ दक्खसि सालूकं, सयन्तं मुसलुत्तरं.

१०८.

विकन्तं [विकत्तं (सी.), विकन्तियमानं छिन्दियमानंति अत्थो] सूकरं दिस्वा, सयन्तं मुसलुत्तरं;

जरग्गवा विचिन्तेसुं, वरम्हाकं भुसामिवाति.

सालूकजातकं छट्ठं.

२८७. लाभगरहजातकं (३-४-७)

१०९.

नानुम्मत्तो नापिसुणो, नानटो नाकुतूहलो;

मूळ्हेसु लभते लाभं, एसा ते अनुसासनी.

११०.

धिरत्थु तं यसलाभं, धनलाभञ्च ब्राह्मण;

या वुत्ति विनिपातेन, अधम्मचरणेन [अधम्मचरियाय (सी. स्या.)] वा.

१११.

अपि चे पत्तमादाय, अनगारो परिब्बजे;

एसाव जीविका सेय्यो [सेय्या (सी. स्या. पी.)], या चाधम्मेन एसनाति.

लाभगरहजातकं सत्तमं.

२८८. मच्छुद्दानजातकं (३-४-८)

११२.

अग्घन्ति मच्छा अधिकं सहस्सं, न सो अत्थि यो इमं सद्दहेय्य;

मय्हञ्च अस्सु इध सत्त मासा, अहम्पि तं मच्छुद्दानं किणेय्यं.

११३.

मच्छानं भोजनं दत्वा, मम दक्खिणमादिसि;

तं दक्खिणं सरन्तिया, कतं अपचितिं तया.

११४.

पदुट्ठचित्तस्स न फाति होति, न चापि तं [नं (सी. स्या.)] देवता पूजयन्ति;

यो भातरं पेत्तिकं सापतेय्यं, अवञ्चयी दुक्कटकम्मकारीति.

मच्छुद्दानजातकं अट्ठमं.

२८९. नानाछन्दजातकं (३-४-९)

११५.

नानाछन्दा महाराज, एकागारे वसामसे;

अहं गामवरं इच्छे, ब्राह्मणी च गवं सतं.

११६.

पुत्तो च आजञ्ञरथं, कञ्ञा च मणिकुण्डलं;

या चेसा पुण्णिका जम्मी, उदुक्खलंभिकङ्खति.

११७.

ब्राह्मणस्स गामवरं, ब्राह्मणिया गवं सतं;

पुत्तस्स आजञ्ञरथं, कञ्ञाय मणिकुण्डलं;

यञ्चेतं पुण्णिकं जम्मिं, पटिपादेथुदुक्खलन्ति.

नानाछन्दजातकं नवमं.

२९०. सीलवीमंसकजातकं (३-४-१०)

११८.

सीलं किरेव कल्याणं, सीलं लोके अनुत्तरं;

पस्स घोरविसो नागो, सीलवाति न हञ्ञति.

११९.

सोहं सीलं समादिस्सं, लोके अनुमतं सिवं;

अरियवुत्तिसमाचारो , येन वुच्चति सीलवा.

१२०.

ञातीनञ्च पियो होति, मित्तेसु च विरोचति;

कायस्स भेदा सुगतिं, उपपज्जति सीलवाति.

सीलवीमंसकजातकं दसमं.

अब्भन्तरवग्गो चतुत्थो.

तस्सुद्दानं –

दुम कंसवरुत्तमब्यग्घमिगा, मणयो मणि सालुकमव्हयनो;

अनुसासनियोपि च मच्छवरो, मणिकुण्डलकेन किरेन दसाति.

५. कुम्भवग्गो

२९१. सुराघटजातकं (२-५-१)

१२१.

सब्बकामददं कुम्भं, कुटं लद्धान धुत्तको;

याव नं अनुपालेति, ताव सो सुखमेधति.

१२२.

यदा मत्तो च दित्तो च, पमादा कुम्भमब्भिदा;

तदा नग्गो च पोत्थो च, पच्छा बालो विहञ्ञति.

१२३.

एवमेव यो धनं लद्धा, पमत्तो [अमत्ता (सी.), अमत्तो (पी.)] परिभुञ्जति;

पच्छा तप्पति दुम्मेधो, कुटं भित्वाव [कुटं भिन्नोव (सी. पी.), कुटभिन्नोव (?)] धुत्तकोति.

सुराघट [भद्रघट (सी. पी.), भद्रघटभेदक (स्या.)] जातकं पठमं.

२९२. सुपत्तजातकं (३-५-२)

१२४.

बाराणस्यं [बाराणस्सं (सी. पी.)] महाराज, काकराजा निवासको [निवासिको (सी. पी.)];

असीतिया सहस्सेहि, सुपत्तो परिवारितो.

१२५.

तस्स दोहळिनी भरिया, सुफस्सा भक्खितुमिच्छति [मच्छमिच्छति (सी. पी.)];

रञ्ञो महानसे पक्कं, पच्चग्घं राजभोजनं.

१२६.

तेसाहं पहितो दूतो, रञ्ञो चम्हि इधागतो;

भत्तु अपचितिं कुम्मि, नासायमकरं [मकरिं (सी. निस्सय)] वणन्ति.

सुपत्तजातकं दुतियं.

२९३. कायनिब्बिन्दजातकं (३-५-३)

१२७.

फुट्ठस्स मे अञ्ञतरेन ब्याधिना, रोगेन बाळ्हं दुखितस्स रुप्पतो;

परिसुस्सति खिप्पमिदं कळेवरं, पुप्फं यथा पंसुनि आतपे कतं.

१२८.

अजञ्ञं जञ्ञसङ्खातं, असुचिं सुचिसम्मतं;

नानाकुणपपरिपूरं, जञ्ञरूपं अपस्सतो.

१२९.

धिरत्थुमं आतुरं पूतिकायं, जेगुच्छियं अस्सुचिं ब्याधिधम्मं;

यत्थप्पमत्ता अधिमुच्छिता पजा, हापेन्ति मग्गं सुगतूपपत्तियाति.

कायनिब्बिन्द [कायविच्छन्द (सी.), कायविच्छिन्द (पी.)] जातकं ततियं.

२९४. जम्बुखादकजातकं (३-५-४)

१३०.

कोयं बिन्दुस्सरो वग्गु, सरवन्तान [पवदन्तान (सी. पी.)] मुत्तमो;

अच्चुतो जम्बुसाखाय, मोरच्छापोव कूजति.

१३१.

कुलपुत्तोव जानाति [कुलपुत्तो पजानाति (स्या. क.)], कुलपुत्तं [कुलपुत्ते (सी. पी.)] पसंसितुं;

ब्यग्घच्छापसरीवण्ण, भुञ्ज सम्म ददामि ते.

१३२.

चिरस्सं वत पस्सामि, मुसावादी समागते;

वन्तादं कुणपादञ्च, अञ्ञमञ्ञं पसंसकेति.

जम्बुखादकजातकं चतुत्थं.

२९५. अन्तजातकं (३-५-५)

१३३.

उसभस्सेव ते खन्धो, सीहस्सेव विजम्भितं;

मिगराज नमो त्यत्थु, अपि किञ्चि लभामसे.

१३४.

कुलपुत्तोव जानाति, कुलपुत्तं पसंसितुं;

मयूरगीवसङ्कास, इतो परियाहि वायस.

१३५.

मिगानं सिङ्गालो [कोत्थुको (सी. पी.), कोट्ठुको (स्या.)] अन्तो, पक्खीनं पन वायसो;

एरण्डो अन्तो रुक्खानं, तयो अन्ता समागताति.

अन्तजातकं पञ्चमं.

२९६. समुद्दजातकं (३-५-६)

१३६.

को नायं [को न्वायं (स्या.)] लोणतोयस्मिं, समन्ता परिधावति;

मच्छे मकरे च वारेति, ऊमीसु च विहञ्ञति.

१३७.

अनन्तपायी सकुणो, अतित्तोति दिसासुतो;

समुद्दं पातुमिच्छामि, सागरं सरितं पतिं.

१३८.

सो अयं हायति चेव, पूरते च महोदधि;

नास्स नायति पीतन्तो, अपेय्यो किर सागरोति.

समुद्दजातकं छट्ठं.

२९७. कामविलापजातकं (३-५-७)

१३९.

उच्चे सकुण डेमान, पत्तयान विहङ्गम;

वज्जासि खो त्वं वामूरुं, चिरं खो सा करिस्सति [सरिस्सति (क.)].

१४०.

इदं खो सा न जानाति, असिं सत्तिञ्च ओड्डितं;

सा चण्डी काहति कोधं, तं मे तपति नो इदं [नो इध (सी. स्या. पी.)].

१४१.

एस उप्पलसन्नाहो, निक्खञ्चुस्सीसकोहितं [निक्खमुस्सीसके कतं (सी. पी.), निक्खञ्चुस्सीसके कतं (स्या.)];

कासिकञ्च मुदुं वत्थं, तप्पेतु धनिका पियाति [धनकामियाति (स्या. पी.), धनकामिकाति (सी.)].

कामविलापजातकं सत्तमं.

२९८. उदुम्बरजातकं (३-५-८)

१४२.

उदुम्बरा चिमे पक्का, निग्रोधा च कपित्थना;

एहि निक्खम भुञ्जस्सु, किं जिघच्छाय मिय्यसि.

१४३.

एवं सो सुहितो होति, यो वुड्ढमपचायति;

यथाहमज्ज सुहितो, दुमपक्कानि मासितो.

१४४.

यं वनेजो वनेजस्स, वञ्चेय्य कपिनो कपि;

दहरो कपि [दहरोपि तं न (सी. पी.), दहरोपि न (स्या.)] सद्धेय्य, न हि जिण्णो जराकपीति.

उदुम्बरजातकं अट्ठमं.

२९९. कोमारपुत्तजातकं (३-५-९)

१४५.

पुरे तुवं सीलवतं सकासे, ओक्कन्तिकं [ओक्कन्दिकं (सी. स्या. पी.)] कीळसि अस्समम्हि;

करोहरे [करोहि रे (क.)] मक्कटियानि मक्कट, न तं मयं सीलवतं रमाम.

१४६.

सुता हि मय्हं परमा विसुद्धि, कोमारपुत्तस्स बहुस्सुतस्स;

मा दानि मं मञ्ञि तुवं यथा पुरे, झानानुयुत्तो विहरामि [झानानुयुत्ता विहराम (सी. पी.)] आवुसो.

१४७.

सचेपि सेलस्मि वपेय्य बीजं, देवो च वस्से न हि तं विरूळ्हे [नेव हि तं रुहेय्य (सी. पी.), न हि तं विरूहे (?)];

सुता हि ते सा परमा विसुद्धि, आरा तुवं मक्कट झानभूमियाति.

कोमारपुत्तजातकं नवमं.

३००. वकजातकं (३-५-१०)

१४८.

परपाणरोधा [परपाणघाते (स्या.), परपाणरोचं (क.)] जीवन्तो, मंसलोहितभोजनो;

वको वतं समादाय, उपपज्जि उपोसथं.

१४९.

तस्स सक्को वतञ्ञाय, अजरूपेनुपागमि;

वीततपो अज्झप्पत्तो, भञ्जि लोहितपो तपं.

१५०.

एवमेव इधेकच्चे, समादानम्हि दुब्बला;

लहुं करोन्ति अत्तानं, वकोव अजकारणाति.

वकजातकं दसमं.

कुम्भवग्गो पञ्चमो.

तस्सुद्दानं –

वरकुम्भ सुपत्तसिरिव्हयनो, सुचिसम्मत बिन्दुसरो चुसभो;

सरितंपति चण्डि जराकपिना, अथ मक्कटिया वककेन दसाति.

अथ वग्गुद्दानं –

सङ्कप्पो पदुमो चेव, उदपानेन ततियं;

अब्भन्तरं घटभेदं, तिकनिपातम्हिलङ्कतन्ति.

तिकनिपातं निट्ठितं.