📜
३. तिकनिपातो
१. सङ्कप्पवग्गो
२५१. सङ्कप्परागजातकं (३-१-१)
सङ्कप्परागधोतेन ¶ ¶ ¶ , वितक्कनिसितेन च;
नालङ्कतेन भद्रेन [नेवालङ्कतभद्रेन (स्या.)], उसुकाराकतेन च [न उसुकारकतेन च (सी. स्या. पी.)].
न कण्णायतमुत्तेन, नापि मोरूपसेविना;
तेनम्हि हदये विद्धो, सब्बङ्गपरिदाहिना.
आवेधञ्च न पस्सामि, यतो रुहिरमस्सवे;
याव अयोनिसो चित्तं, सयं मे दुक्खमाभतन्ति.
सङ्कप्परागजातकं पठमं.
२५२. तिलमुट्ठिजातकं (३-१-२)
अज्जापि मे तं मनसि [सरसि (क.)], यं मं त्वं तिलमुट्ठिया;
बाहाय मं गहेत्वान, लट्ठिया अनुताळयि.
ननु जीविते न रमसि, येनासि ब्राह्मणागतो;
यं मं बाहा गहेत्वान, तिक्खत्तुं अनुताळयि.
अरियो अनरियं कुब्बन्तं [कुब्बानं (सी. पी.), कुब्बं (स्या.)], यो दण्डेन निसेधति;
सासनं तं न तं वेरं, इति नं पण्डिता विदूति.
तिलमुट्ठिजातकं दुतियं.
२५३. मणिकण्ठजातकं (३-१-३)
ममन्नपानं ¶ विपुलं उळारं, उप्पज्जतीमस्स मणिस्स हेतु;
तं ते न दस्सं अतियाचकोसि, न चापि ते अस्सममागमिस्सं.
सुसू ¶ ¶ यथा सक्खरधोतपाणी, तासेसि मं सेलं याचमानो;
तं ते न दस्सं अतियाचकोसि, न चापि ते अस्सममागमिस्सं.
न तं याचे यस्स पियं जिगीसे [जिगिंसे (सी. स्या. पी.)], देस्सो होति अतियाचनाय;
नागो मणिं याचितो ब्राह्मणेन, अदस्सनंयेव तदज्झगमाति.
मणिकण्ठजातकं ततियं.
२५४. कुण्डककुच्छिसिन्धवजातकं (३-१-४)
भुत्वा तिणपरिघासं, भुत्वा आचामकुण्डकं;
एतं ते भोजनं आसि, कस्मा दानि न भुञ्जसि.
यत्थ पोसं न जानन्ति, जातिया विनयेन वा;
बहुं [पहू (सी. पी.), पहुं (स्या. क.)] तत्थ महाब्रम्हे, अपि आचामकुण्डकं.
त्वञ्च ¶ खो मं पजानासि, यादिसायं हयुत्तमो;
जानन्तो जानमागम्म, न ते भक्खामि कुण्डकन्ति.
कुण्डककुच्छिसिन्धवजातकं चतुत्थं.
२५५. सुकजातकं (३-१-५)
याव सो मत्तमञ्ञासि, भोजनस्मिं विहङ्गमो;
ताव अद्धानमापादि, मातरञ्च अपोसयि.
यतो च खो बहुतरं, भोजनं अज्झवाहरि [अज्झुपाहरि (सी. पी.)];
ततो तत्थेव संसीदि, अमत्तञ्ञू हि सो अहु.
तस्मा मत्तञ्ञुता साधु, भोजनस्मिं अगिद्धता [अगिद्धिता (स्या. क.)];
अमत्तञ्ञू हि सीदन्ति, मत्तञ्ञू च न सीदरेति.
सुकजातकं पञ्चमं.
२५६. जरूदपानजातकं (३-१-६)
जरूदपानं ¶ खणमाना, वाणिजा उदकत्थिका;
अज्झगमुं अयसं लोहं [अज्झगंसु अयोलोहं (सी. स्या. पी.)], तिपुसीसञ्च वाणिजा;
रजतं जातरूपञ्च, मुत्ता वेळूरिया बहू.
ते च तेन असन्तुट्ठा, भिय्यो भिय्यो अखाणिसुं;
ते तत्थासीविसो [तत्थ आसीविसो (क.), तत्थपासीविसो (स्या.)] घोरो, तेजस्सी तेजसा हनि.
तस्मा ¶ ¶ खणे नातिखणे, अतिखातं [अतिखणं (क.)] हि पापकं;
खातेन च [खणेन च (क.), खणनेन (स्या.)] धनं लद्धं, अतिखातेन [अतिखणेन (क.)] नासितन्ति.
जरूदपानजातकं छट्ठं.
२५७. गामणिचन्दजातकं (३-१-७)
नायं घरानं कुसलो, लोलो अयं वलीमुखो;
कतं कतं खो दूसेय्य, एवंधम्ममिदं कुलं.
नयिदं चित्तवतो लोमं, नायं अस्सासिको मिगो;
सिट्ठं [सत्थं (सी. स्या. पी.)] मे जनसन्धेन, नायं किञ्चि विजानति.
न मातरं पितरं वा, भातरं भगिनिं सकं;
भरेय्य तादिसो पोसो, सिट्ठं दसरथेन मेति.
गामणिचन्द [गामणिचण्ड (सी. पी.)] जातकं सत्तमं.
२५८. मन्धातुजातकं (३-१-८)
यावता चन्दिमसूरिया, परिहरन्ति दिसा भन्ति विरोचना [विरोचमाना (क.)];
सब्बेव दासा मन्धातु, ये पाणा पथविस्सिता [पठविनिस्सिता (सी. पी.), पठविस्सिता (स्या.)].
न कहापणवस्सेन, तित्ति कामेसु विज्जति;
अप्पस्सादा दुखा कामा, इति विञ्ञाय पण्डितो.
अपि ¶ दिब्बेसु कामेसु, रतिं सो नाधिगच्छति;
तण्हक्खयरतो ¶ होति, सम्मासम्बुद्धसावकोति.
मन्धातुजातकं अट्ठमं.
२५९. तिरीटवच्छजातकं (३-१-९)
नयिमस्स विज्जामयमत्थि किञ्चि, न बन्धवो नो पन ते सहायो;
अथ केन वण्णेन तिरीटवच्छो [तिरीटिवच्छो (स्या. क.)], तेदण्डिको भुञ्जति अग्गपिण्डं.
आपासु [आवासु (क.)] मे युद्धपराजितस्स, एकस्स कत्वा विवनस्मि घोरे;
पसारयी किच्छगतस्स पाणिं, तेनूदतारिं दुखसंपरेतो.
एतस्स ¶ किच्चेन इधानुपत्तो, वेसायिनो विसया जीवलोके;
लाभारहो तात तिरीटवच्छो, देथस्स भोगं यजथञ्च [यजतञ्च (सी. पी.), यजितञ्च (स्या.)] यञ्ञन्ति.
तिरीटवच्छजातकं नवमं.
२६०. दूतजातकं (३-१-१०)
यस्सत्था ¶ दूरमायन्ति, अमित्तमपि याचितुं;
तस्सूदरस्सहं दूतो, मा मे कुज्झ [कुज्झि (सी. पी.)] रथेसभ.
यस्स दिवा च रत्तो च, वसमायन्ति माणवा;
तस्सूदरस्सहं दूतो, मा मे कुज्झ [कुज्झि (सी. पी.)] रथेसभ.
ददामि ¶ ते ब्राह्मण रोहिणीनं, गवं सहस्सं सह पुङ्गवेन;
दूतो हि दूतस्स कथं न दज्जं, मयम्पि तस्सेव भवाम दूताति.
दूतजातकं दसमं.
सङ्कप्पवग्गो पठमो.
तस्सुद्दानं –
उसुकारवरो तिलमुट्ठि मणि, हयराज विहङ्गम आसिविसो;
जनसन्ध कहापणवस्स पुन, तिरिटं पुन दूतवरेन दसाति.
२. पदुमवग्गो
२६१. पदुमजातकं (३-२-१)
यथा ¶ केसा च मस्सू च, छिन्नं छिन्नं विरूहति;
एवं रूहतु ते नासा, पदुमं देहि याचितो.
यथा सारदिकं बीजं, खेत्ते वुत्तं विरूहति;
एवं रूहतु ते नासा, पदुमं देहि याचितो.
उभोपि पलपन्तेते [विलपन्तेते (स्या. क.)], अपि पद्मानि दस्सति;
वज्जुं वा ते न वा वज्जुं, नत्थि नासाय रूहना;
देहि सम्म पदुमानि, अहं याचामि याचितोति.
पदुमजातकं पठमं.
२६२. मुदुपाणिजातकं (३-२-२)
पाणि ¶ चे मुदुको चस्स, नागो चस्स सुकारितो;
अन्धकारो च वस्सेय्य, अथ नून तदा सिया.
अनला ¶ मुदुसम्भासा, दुप्पूरा ता [दुप्पूरत्ता (क.)] नदीसमा;
सीदन्ति नं विदित्वान, आरका परिवज्जये.
यं एता उपसेवन्ति, छन्दसा वा धनेन वा;
जातवेदोव सं ठानं, खिप्पं अनुदहन्ति नन्ति.
मुदुपाणिजातकं दुतियं.
२६३. चूळपलोभनजातकं (३-२-३)
अभिज्जमाने ¶ वारिस्मिं, सयं [अयं (क.)] आगम्म इद्धिया;
मिस्सीभावित्थिया गन्त्वा, संसीदसि [संसीदति (क.)] महण्णवे.
आवट्टनी महामाया, ब्रह्मचरियविकोपना;
सीदन्ति नं विदित्वान, आरका परिवज्जये.
यं एता उपसेवन्ति, छन्दसा वा धनेन वा;
जातवेदोव सं ठानं, खिप्पं अनुदहन्ति नन्ति.
चूळपलोभन [चुल्लपलोभन (सी. स्या. पी.)] जातकं ततियं.
२६४. महापनादजातकं (३-२-४)
पनादो नाम सो राजा, यस्स यूपो सुवण्णयो;
तिरियं सोळसुब्बेधो [सोळसपब्बेधो (सी. पी.)], उद्धमाहु [उच्चमाहु (सी. स्या. पी.)] सहस्सधा.
सहस्सकण्डो सतगेण्डु [सतभेदो (सी. पी.), सतभेण्डु (सी. निस्सय)], धजासु हरितामयो;
अनच्चुं तत्थ गन्धब्बा, छ सहस्सानि सत्तधा.
एवमेतं [एवमेव (क.)] तदा आसि, यथा भाससि भद्दजि;
सक्को अहं तदा आसिं, वेय्यावच्चकरो तवाति.
महापनादजातकं चतुत्थं.
२६५. खुरप्पजातकं (३-२-५)
दिस्वा ¶ ¶ खुरप्पे धनुवेगनुन्ने, खग्गे ¶ गहीते तिखिणे तेलधोते;
तस्मिं भयस्मिं मरणे वियूळ्हे, कस्मा नु ते नाहु छम्भितत्तं.
दिस्वा खुरप्पे धनुवेगनुन्ने, खग्गे गहीते तिखिणे तेलधोते;
तस्मिं भयस्मिं मरणे वियूळ्हे, वेदं अलत्थं विपुलं उळारं.
सो वेदजातो अज्झभविं अमित्ते, पुब्बेव मे जीवितमासि चत्तं;
न हि जीविते आलयं कुब्बमानो, सूरो कयिरा सूरकिच्चं कदाचीति.
खुरप्पजातकं पञ्चमं.
२६६. वातग्गसिन्धवजातकं (३-२-६)
येनासि किसिया पण्डु, येन भत्तं न रुच्चति;
अयं सो आगतो भत्ता [तातो (सी. स्या. पी.)], कस्मा दानि पलायसि.
सचे [न खो (स्या. क.)] पनादिकेनेव, सन्थवो नाम जायति;
यसो हायति इत्थीनं, तस्मा तात पलायहं [पलायिहं (स्या.), पलायितं (क.)].
यस्सस्सिनं कुले जातं, आगतं या न इच्छति;
सोचति ¶ चिररत्ताय, वातग्गमिव भद्दलीति [कुन्दलीति (सी. पी.), गद्रभीति (स्या.)].
वातग्गसिन्धवजातकं छट्ठं.
२६७. कक्कटकजातकं (३-२-७)
सिङ्गीमिगो ¶ आयतचक्खुनेत्तो, अट्ठित्तचो वारिसयो अलोमो;
तेनाभिभूतो कपणं रुदामि, मा हेव मं पाणसमं जहेय्य [जहेय्या (पी.) जहा’य्ये (?)].
अय्य न तं जहिस्सामि, कुञ्जरं सट्ठिहायनं [कुञ्जर सट्ठिहायन (सी. पी.)];
पथब्या चातुरन्ताय, सुप्पियो होसि मे तुवं.
ये कुळीरा समुद्दस्मिं, गङ्गाय यमुनाय [नम्मदाय (सी. पी.)] च;
तेसं त्वं वारिजो सेट्ठो, मुञ्च रोदन्तिया पतिन्ति.
कक्कटक [कुळीर (क.)] जातकं सत्तमं.
२६८. आरामदूसकजातकं (३-२-८)
यो ¶ वे सब्बसमेतानं, अहुवा सेट्ठसम्मतो;
तस्सायं एदिसी पञ्ञा, किमेव इतरा पजा.
एवमेव तुवं ब्रह्मे, अनञ्ञाय विनिन्दसि;
कथं मूलं अदिस्वान [कथंहि मूलं अदित्वा (स्या. पी.)], रुक्खं जञ्ञा पतिट्ठितं.
नाहं ¶ तुम्हे विनिन्दामि, ये चञ्ञे वानरा वने;
विस्ससेनोव गारय्हो, यस्सत्था रुक्खरोपकाति.
आरामदूसकजातकं अट्ठमं.
२६९. सुजातजातकं (३-२-९)
न हि वण्णेन सम्पन्ना, मञ्जुका पियदस्सना;
खरवाचा पिया होति, अस्मिं लोके परम्हि च.
ननु पस्ससिमं काळिं, दुब्बण्णं तिलकाहतं;
कोकिलं सण्हवाचेन, बहूनं पाणिनं पियं.
तस्मा ¶ सखिलवाचस्स, मन्तभाणी अनुद्धतो;
अत्थं धम्मञ्च दीपेति, मधुरं तस्स भासितन्ति.
सुजातजातकं नवमं.
२७०. उलूकजातकं (३-२-१०)
सब्बेहि किर ञातीहि, कोसियो इस्सरो कतो;
सचे ञातीहि अनुञ्ञातो [ञातीहनुञ्ञातो (सी. पी.)], भणेय्याहं एकवाचिकं.
भण सम्म अनुञ्ञातो, अत्थं धम्मञ्च केवलं;
सन्ति हि दहरा पक्खी, पञ्ञवन्तो जुतिन्धरा.
न मे रुच्चति भद्दं वो [भदन्ते (क.)], उलूकस्साभिसेचनं;
अक्कुद्धस्स ¶ मुखं पस्स, कथं कुद्धो करिस्सतीति.
उलूकजातकं दसमं.
पदुमवग्गो दुतियो.
तस्सुद्दानं –
पदुमुत्तम ¶ नागसिरिव्हयनो, स-महण्णव यूप खुरप्पवरो;
अथ भद्दली कुञ्जर रुक्ख पुन, खरवाच उलूकवरेन दसाति.
३. उदपानवग्गो
२७१. उदपानदूसकजातकं (३-३-१)
आरञ्ञिकस्स इसिनो, चिररत्तं तपस्सिनो;
किच्छाकतं उदपानं, कथं सम्म अवाहसि [अवाहयि (सी. पी.), अपाहसि (स्या.)].
एस धम्मो सिङ्गालानं, यं पित्वा ओहदामसे;
पितुपितामहं धम्मो, न तं [न नं (सी. पी.)] उज्झातुमरहसि.
येसं ¶ ¶ वो एदिसो धम्मो, अधम्मो पन कीदिसो;
मा वो धम्मं अधम्मं वा, अद्दसाम कुदाचनन्ति.
उदपानदूसकजातकं पठमं.
२७२. ब्यग्घजातकं (३-३-२)
येन मित्तेन संसग्गा, योगक्खेमो विहिय्यति;
पुब्बेवज्झाभवं तस्स, रुक्खे अक्खीव पण्डितो.
येन मित्तेन संसग्गा, योगक्खेमो पवड्ढति;
करेय्यत्तसमं वुत्तिं, सब्बकिच्चेसु पण्डितो.
एथ ब्यग्घा निवत्तव्हो, पच्चुपेथ [पच्चमेथ (सी. पी.)] महावनं;
मा वनं छिन्दि निब्यग्घं, ब्यग्घा माहेसु निब्बनाति.
ब्यग्घजातकं दुतियं.
२७३. कच्छपजातकं (३-३-३)
को नु उद्धितभत्तोव [उद्दितभत्तोव (सी.), वड्ढितभत्तोव (स्या.)], पूरहत्थोव ब्राह्मणो;
कहं नु भिक्खं अचरि, कं सद्धं उपसङ्कमि.
अहं ¶ कपिस्मि दुम्मेधो, अनामासानि आमसिं;
त्वं मं मोचय भद्दन्ते, मुत्तो गच्छेय्य पब्बतं.
कच्छपा कस्सपा होन्ति, कोण्डञ्ञा होन्ति मक्कटा;
मुञ्च कस्सप कोण्डञ्ञं, कतं मेथुनकं तयाति.
कच्छपजातकं ततियं.
२७४. लोलजातकं (३-३-४)
कायं बलाका सिखिनी, चोरी लङ्घिपितामहा;
ओरं ¶ बलाके आगच्छ, चण्डो मे वायसो सखा.
नाहं बलाका सिखिनी, अहं लोलोस्मि वायसो;
अकत्वा वचनं तुय्हं, पस्स लूनोस्मि आगतो.
पुनपापज्जसी ¶ सम्म, सीलञ्हि तव तादिसं;
न हि मानुसका भोगा, सुभुञ्जा होन्ति पक्खिनाति.
लोलजातकं चतुत्थं.
२७५. रुचिरजातकं (३-३-५)
कायं बलाका रुचिरा, काकनीळस्मिमच्छति;
चण्डो काको सखा मय्हं, यस्स [तस्स (सी. पी.)] चेतं कुलावकं.
ननु मं सम्म जानासि, दिज सामाकभोजन;
अकत्वा वचनं तुय्हं, पस्स लूनोस्मि आगतो.
पुनपापज्जसी सम्म, सीलञ्हि तव तादिसं;
न हि मानुसका भोगा, सुभुञ्जा होन्ति पक्खिनाति.
रुचिरजातकं पञ्चमं.
२७६. कुरुधम्मजातकं (३-३-६)
तव सद्धञ्च सीलञ्च, विदित्वान जनाधिप;
वण्णं अञ्जनवण्णेन, कालिङ्गस्मिं निमिम्हसे [विनिम्हसे (स्या.), वनिम्हसे (क.)].
अन्नभच्चा ¶ चभच्चा च, योध उद्दिस्स गच्छति;
सब्बे ते अप्पटिक्खिप्पा, पुब्बाचरियवचो इदं.
ददामि ¶ वो ब्राह्मणा नागमेतं, राजारहं राजभोग्गं यसस्सिनं;
अलङ्कतं हेमजालाभिछन्नं, ससारथिं गच्छथ येन कामन्ति.
कुरुधम्मजातकं [कुरुधम्मजातकं (सी. स्या. पी.)] छट्ठं.
२७७. रोमकजातकं (३-३-७)
वस्सानि ¶ पञ्ञास समाधिकानि, वसिम्ह सेलस्स गुहाय रोमक;
असङ्कमाना अभिनिब्बुतत्ता [अभिनिब्बुतचित्ता (स्या. क.)], हत्थत्त [हत्थत्थ (स्या.)] मायन्ति ममण्डजा पुरे.
ते दानि वक्कङ्ग किमत्थमुस्सुका, भजन्ति अञ्ञं गिरिकन्दरं दिजा;
न नून मञ्ञन्ति ममं यथा पुरे, चिरप्पवुत्था अथ वा न ते इमे.
जानाम तं न मयं सम्पमूळ्हा [न मय’मस्म मूळ्हा (सी. पी.)], सोयेव त्वं ते मयमस्म नाञ्ञे;
चित्तञ्च ¶ ते अस्मिं जने पदुट्ठं, आजीविका [आजीवक (सी. स्या.), आजीविक (पी.)] तेन तमुत्तसामाति.
रोमकजातकं सत्तमं.
२७८. महिंसराजजातकं (३-३-८)
किमत्थ [कमत्थ (सी. पी.)] मभिसन्धाय, लहुचित्तस्स दुब्भिनो [दूभिनो (सी. पी.)];
सब्बकामददस्सेव [दुहस्सेव (सी. स्या. पी.), रहस्सेव (क.)], इमं दुक्खं तितिक्खसि.
सिङ्गेन निहनाहेतं, पदसा च अधिट्ठह;
भिय्यो [भीयो (सी.)] बाला पकुज्झेय्युं, नो चस्स पटिसेधको.
ममेवायं मञ्ञमानो, अञ्ञेपेवं [अञ्ञम्पेवं (सी. स्या. पी.)] करिस्सति;
ते नं तत्थ वधिस्सन्ति, सा मे मुत्ति भविस्सतीति.
महिंसराजजातकं [महिसजातकं (सी. स्या. पी.)] अट्ठमं.
२७९. सतपत्तजातकं (३-३-९)
यथा ¶ माणवको पन्थे, सिङ्गालिं वनगोचरिं;
अत्थकामं पवेदेन्तिं [पवदन्तिं (पी.)], अनत्थकामाति मञ्ञति;
अनत्थकामं सतपत्तं, अत्थकामोति मञ्ञति.
एवमेव इधेकच्चो, पुग्गलो होति तादिसो;
हितेहि वचनं वुत्तो, पटिगण्हाति वामतो.
ये ¶ ¶ च खो नं पसंसन्ति, भया उक्कंसयन्ति वा [च (सी. पी.)];
तञ्हि सो मञ्ञते मित्तं, सतपत्तंव माणवोति.
सतपत्तजातकं नवमं.
२८०. पुटदूसकजातकं (३-३-१०)
अद्धा हि नून मिगराजा, पुटकम्मस्स कोविदो;
तथा हि पुटं दूसेति, अञ्ञं नून करिस्सति.
न मे माता वा पिता वा, पुटकम्मस्स कोविदो;
कतं कतं खो दूसेम, एवं धम्ममिदं कुलं.
येसं वो एदिसो धम्मो, अधम्मो पन कीदिसो;
मा वो धम्मं अधम्मं वा, अद्दसाम कुदाचनन्ति.
पुटदूसकजातकं दसमं.
उदपानवग्गो [अरञ्ञवग्गो (सी. पी. क.)] ततियो.
तस्सुद्दानं –
उदपानवरं वनब्यग्घ कपि, सिखिनी च बलाक रुचिरवरो;
सुजनाधिपरोमकदूस पुन, सतपत्तवरो पुटकम्म दसाति.
४. अब्भन्तरवग्गो
२८१. अब्भन्तरजातकं (३-४-१)
अब्भन्तरो ¶ ¶ नाम दुमो, यस्स दिब्यमिदं फलं;
भुत्वा दोहळिनी नारी, चक्कवत्तिं विजायति.
त्वम्पि [त्वञ्च (सी. पी.), त्वं हि (क.)] भद्दे महेसीसि, सा चापि [चासि (सी. पी.)] पतिनो पिया;
आहरिस्सति ते राजा, इदं अब्भन्तरं फलं.
भत्तुरत्थे परक्कन्तो, यं ठानमधिगच्छति;
सूरो अत्तपरिच्चागी, लभमानो भवामहन्ति.
अब्भन्तरजातकं पठमं.
२८२. सेय्यजातकं (३-४-२)
सेय्यंसो ¶ सेय्यसो होति, यो सेय्यमुपसेवति;
एकेन सन्धिं कत्वान, सतं वज्झे [मच्चे (क.), बज्झे (क. अट्ठ.)] अमोचयिं.
[कस्मा…पे… सग्गं न गच्छेय्य (कत्थचि)] तस्मा सब्बेन लोकेन, सन्धिं कत्वान एकतो [एकको (सी. स्या. पी.)];
पेच्च सग्गं निगच्छेय्य [कस्मा…पे… सग्गं न गच्छेय्य (कत्थचि)], इदं सुणाथ कासिया [कासयो (सी. पी.)].
इदं वत्वा महाराजा, कंसो बाराणसिग्गहो;
धनुं कण्डञ्च [तूणिञ्च (सी. पी.)] निक्खिप्प, संयमं अज्झुपागमीति.
सेय्यजातकं दुतियं.
२८३. वड्ढकीसूकरजातकं (३-४-३)
वरं ¶ वरं त्वं निहनं पुरे चरि, अस्मिं पदेसे अभिभुय्य सूकरे;
सो दानि एको ब्यपगम्म झायसि, बलं नु ते ब्यग्घ न चज्ज विज्जति.
इमे ¶ सुदं [इमस्सु ता (स्या. क.)] यन्ति दिसोदिसं पुरे, भयट्टिता लेणगवेसिनो पुथु;
ते दानि सङ्गम्म वसन्ति एकतो, यत्थट्ठिता दुप्पसहज्जमे [दुप्पसहज्जिमे (स्या.)] मया.
नमत्थु सङ्घान समागतानं, दिस्वा सयं सख्य वदामि अब्भुतं;
ब्यग्घं मिगा यत्थ जिनिंसु दाठिनो, सामग्गिया दाठबलेसु मुच्चरेति.
वड्ढकीसूकरजातकं ततियं.
२८४. सिरिजातकं (३-४-४)
यं उस्सुका सङ्घरन्ति, अलक्खिका बहुं धनं;
सिप्पवन्तो असिप्पा च, लक्खिवा तानि भुञ्जति.
सब्बत्थ ¶ कतपुञ्ञस्स, अतिच्चञ्ञेव पाणिनो;
उप्पज्जन्ति बहू भोगा, अप्पनायतनेसुपि.
कुक्कुटो [कुक्कुट (सी. पी.), कुक्कुटा (सी. निस्सय, सद्दनीति)] मणयो दण्डो, थियो च पुञ्ञलक्खणा;
उप्पज्जन्ति अपापस्स, कतपुञ्ञस्स जन्तुनोति.
सिरिजातकं चतुत्थं.
२८५. मणिसूकरजातकं (३-४-५)
दरिया ¶ सत्त वस्सानि, तिंसमत्ता वसामसे;
हञ्ञाम [हञ्छेम (सी. पी.), हञ्छाम (?)] मणिनो आभं, इति नो मन्तनं अहु.
यावता मणिं घंसाम [याव याव निघंसाम (सी. पी.)], भिय्यो वोदायते मणि;
इदञ्च दानि पुच्छाम, किं किच्चं इध मञ्ञसि.
अयं मणि वेळूरियो, अकाचो विमलो [विपुलो (क.)] सुभो;
नास्स सक्का सिरिं हन्तुं, अपक्कमथ सूकराति.
मणिसूकर [मणिघंस (क.)] जातकं पञ्चमं.
२८६. सालूकजातकं (३-४-६)
मा ¶ सालूकस्स पिहयि, आतुरन्नानि भुञ्जति;
अप्पोस्सुक्को भुसं खाद, एतं दीघायुलक्खणं.
इदानि सो इधागन्त्वा, अतिथी युत्तसेवको;
अथ दक्खसि सालूकं, सयन्तं मुसलुत्तरं.
विकन्तं ¶ [विकत्तं (सी.), विकन्तियमानं छिन्दियमानंति अत्थो] सूकरं दिस्वा, सयन्तं मुसलुत्तरं;
जरग्गवा विचिन्तेसुं, वरम्हाकं भुसामिवाति.
सालूकजातकं छट्ठं.
२८७. लाभगरहजातकं (३-४-७)
नानुम्मत्तो नापिसुणो, नानटो नाकुतूहलो;
मूळ्हेसु लभते लाभं, एसा ते अनुसासनी.
धिरत्थु तं यसलाभं, धनलाभञ्च ब्राह्मण;
या वुत्ति विनिपातेन, अधम्मचरणेन [अधम्मचरियाय (सी. स्या.)] वा.
अपि चे पत्तमादाय, अनगारो परिब्बजे;
एसाव जीविका सेय्यो [सेय्या (सी. स्या. पी.)], या चाधम्मेन एसनाति.
लाभगरहजातकं सत्तमं.
२८८. मच्छुद्दानजातकं (३-४-८)
अग्घन्ति ¶ मच्छा अधिकं सहस्सं, न सो अत्थि यो इमं सद्दहेय्य;
मय्हञ्च अस्सु इध सत्त मासा, अहम्पि तं मच्छुद्दानं किणेय्यं.
मच्छानं भोजनं दत्वा, मम दक्खिणमादिसि;
तं दक्खिणं सरन्तिया, कतं अपचितिं तया.
पदुट्ठचित्तस्स ¶ ¶ न फाति होति, न चापि तं [नं (सी. स्या.)] देवता पूजयन्ति;
यो भातरं पेत्तिकं सापतेय्यं, अवञ्चयी दुक्कटकम्मकारीति.
मच्छुद्दानजातकं अट्ठमं.
२८९. नानाछन्दजातकं (३-४-९)
नानाछन्दा महाराज, एकागारे वसामसे;
अहं गामवरं इच्छे, ब्राह्मणी च गवं सतं.
पुत्तो च आजञ्ञरथं, कञ्ञा च मणिकुण्डलं;
या चेसा पुण्णिका जम्मी, उदुक्खलंभिकङ्खति.
ब्राह्मणस्स गामवरं, ब्राह्मणिया गवं सतं;
पुत्तस्स आजञ्ञरथं, कञ्ञाय मणिकुण्डलं;
यञ्चेतं पुण्णिकं जम्मिं, पटिपादेथुदुक्खलन्ति.
नानाछन्दजातकं नवमं.
२९०. सीलवीमंसकजातकं (३-४-१०)
सीलं किरेव कल्याणं, सीलं लोके अनुत्तरं;
पस्स घोरविसो नागो, सीलवाति न हञ्ञति.
सोहं सीलं समादिस्सं, लोके अनुमतं सिवं;
अरियवुत्तिसमाचारो ¶ , येन वुच्चति सीलवा.
ञातीनञ्च पियो होति, मित्तेसु च विरोचति;
कायस्स भेदा सुगतिं, उपपज्जति सीलवाति.
सीलवीमंसकजातकं दसमं.
अब्भन्तरवग्गो चतुत्थो.
तस्सुद्दानं –
दुम ¶ ¶ कंसवरुत्तमब्यग्घमिगा, मणयो मणि सालुकमव्हयनो;
अनुसासनियोपि च मच्छवरो, मणिकुण्डलकेन किरेन दसाति.
५. कुम्भवग्गो
२९१. सुराघटजातकं (२-५-१)
सब्बकामददं कुम्भं, कुटं लद्धान धुत्तको;
याव नं अनुपालेति, ताव सो सुखमेधति.
यदा मत्तो च दित्तो च, पमादा कुम्भमब्भिदा;
तदा नग्गो च पोत्थो च, पच्छा बालो विहञ्ञति.
एवमेव यो धनं लद्धा, पमत्तो [अमत्ता (सी.), अमत्तो (पी.)] परिभुञ्जति;
पच्छा ¶ तप्पति दुम्मेधो, कुटं भित्वाव [कुटं भिन्नोव (सी. पी.), कुटभिन्नोव (?)] धुत्तकोति.
सुराघट [भद्रघट (सी. पी.), भद्रघटभेदक (स्या.)] जातकं पठमं.
२९२. सुपत्तजातकं (३-५-२)
बाराणस्यं [बाराणस्सं (सी. पी.)] महाराज, काकराजा निवासको [निवासिको (सी. पी.)];
असीतिया सहस्सेहि, सुपत्तो परिवारितो.
तस्स दोहळिनी भरिया, सुफस्सा भक्खितुमिच्छति [मच्छमिच्छति (सी. पी.)];
रञ्ञो महानसे पक्कं, पच्चग्घं राजभोजनं.
तेसाहं पहितो दूतो, रञ्ञो चम्हि इधागतो;
भत्तु अपचितिं कुम्मि, नासायमकरं [मकरिं (सी. निस्सय)] वणन्ति.
सुपत्तजातकं दुतियं.
२९३. कायनिब्बिन्दजातकं (३-५-३)
फुट्ठस्स ¶ मे अञ्ञतरेन ब्याधिना, रोगेन बाळ्हं दुखितस्स रुप्पतो;
परिसुस्सति खिप्पमिदं कळेवरं, पुप्फं यथा पंसुनि आतपे कतं.
अजञ्ञं ¶ जञ्ञसङ्खातं, असुचिं सुचिसम्मतं;
नानाकुणपपरिपूरं, जञ्ञरूपं अपस्सतो.
धिरत्थुमं ¶ आतुरं पूतिकायं, जेगुच्छियं अस्सुचिं ब्याधिधम्मं;
यत्थप्पमत्ता अधिमुच्छिता पजा, हापेन्ति मग्गं सुगतूपपत्तियाति.
कायनिब्बिन्द [कायविच्छन्द (सी.), कायविच्छिन्द (पी.)] जातकं ततियं.
२९४. जम्बुखादकजातकं (३-५-४)
कोयं बिन्दुस्सरो वग्गु, सरवन्तान [पवदन्तान (सी. पी.)] मुत्तमो;
अच्चुतो जम्बुसाखाय, मोरच्छापोव कूजति.
कुलपुत्तोव जानाति [कुलपुत्तो पजानाति (स्या. क.)], कुलपुत्तं [कुलपुत्ते (सी. पी.)] पसंसितुं;
ब्यग्घच्छापसरीवण्ण, भुञ्ज सम्म ददामि ते.
चिरस्सं वत पस्सामि, मुसावादी समागते;
वन्तादं कुणपादञ्च, अञ्ञमञ्ञं पसंसकेति.
जम्बुखादकजातकं चतुत्थं.
२९५. अन्तजातकं (३-५-५)
उसभस्सेव ते खन्धो, सीहस्सेव विजम्भितं;
मिगराज नमो त्यत्थु, अपि किञ्चि लभामसे.
कुलपुत्तोव जानाति, कुलपुत्तं पसंसितुं;
मयूरगीवसङ्कास, इतो परियाहि वायस.
मिगानं ¶ ¶ सिङ्गालो [कोत्थुको (सी. पी.), कोट्ठुको (स्या.)] अन्तो, पक्खीनं पन वायसो;
एरण्डो अन्तो रुक्खानं, तयो अन्ता समागताति.
अन्तजातकं पञ्चमं.
२९६. समुद्दजातकं (३-५-६)
को नायं [को न्वायं (स्या.)] लोणतोयस्मिं, समन्ता परिधावति;
मच्छे मकरे च वारेति, ऊमीसु च विहञ्ञति.
अनन्तपायी सकुणो, अतित्तोति दिसासुतो;
समुद्दं पातुमिच्छामि, सागरं सरितं पतिं.
सो ¶ अयं हायति चेव, पूरते च महोदधि;
नास्स नायति पीतन्तो, अपेय्यो किर सागरोति.
समुद्दजातकं छट्ठं.
२९७. कामविलापजातकं (३-५-७)
उच्चे सकुण डेमान, पत्तयान विहङ्गम;
वज्जासि खो त्वं वामूरुं, चिरं खो सा करिस्सति [सरिस्सति (क.)].
इदं खो सा न जानाति, असिं सत्तिञ्च ओड्डितं;
सा चण्डी काहति कोधं, तं मे तपति नो इदं [नो इध (सी. स्या. पी.)].
एस ¶ उप्पलसन्नाहो, निक्खञ्चुस्सीसकोहितं [निक्खमुस्सीसके कतं (सी. पी.), निक्खञ्चुस्सीसके कतं (स्या.)];
कासिकञ्च मुदुं वत्थं, तप्पेतु धनिका पियाति [धनकामियाति (स्या. पी.), धनकामिकाति (सी.)].
कामविलापजातकं सत्तमं.
२९८. उदुम्बरजातकं (३-५-८)
उदुम्बरा चिमे पक्का, निग्रोधा च कपित्थना;
एहि निक्खम भुञ्जस्सु, किं जिघच्छाय मिय्यसि.
एवं ¶ सो सुहितो होति, यो वुड्ढमपचायति;
यथाहमज्ज सुहितो, दुमपक्कानि मासितो.
यं वनेजो वनेजस्स, वञ्चेय्य कपिनो कपि;
दहरो कपि [दहरोपि तं न (सी. पी.), दहरोपि न (स्या.)] सद्धेय्य, न हि जिण्णो जराकपीति.
उदुम्बरजातकं अट्ठमं.
२९९. कोमारपुत्तजातकं (३-५-९)
पुरे तुवं सीलवतं सकासे, ओक्कन्तिकं [ओक्कन्दिकं (सी. स्या. पी.)] कीळसि अस्समम्हि;
करोहरे [करोहि रे (क.)] मक्कटियानि मक्कट, न तं मयं सीलवतं रमाम.
सुता ¶ हि मय्हं परमा विसुद्धि, कोमारपुत्तस्स बहुस्सुतस्स;
मा दानि मं मञ्ञि तुवं यथा पुरे, झानानुयुत्तो विहरामि [झानानुयुत्ता विहराम (सी. पी.)] आवुसो.
सचेपि सेलस्मि वपेय्य बीजं, देवो च वस्से न हि तं विरूळ्हे [नेव हि तं रुहेय्य (सी. पी.), न हि तं विरूहे (?)];
सुता हि ते सा परमा विसुद्धि, आरा तुवं मक्कट झानभूमियाति.
कोमारपुत्तजातकं नवमं.
३००. वकजातकं (३-५-१०)
परपाणरोधा ¶ [परपाणघाते (स्या.), परपाणरोचं (क.)] जीवन्तो, मंसलोहितभोजनो;
वको वतं समादाय, उपपज्जि उपोसथं.
तस्स सक्को वतञ्ञाय, अजरूपेनुपागमि;
वीततपो अज्झप्पत्तो, भञ्जि लोहितपो तपं.
एवमेव ¶ इधेकच्चे, समादानम्हि दुब्बला;
लहुं करोन्ति अत्तानं, वकोव अजकारणाति.
वकजातकं दसमं.
कुम्भवग्गो पञ्चमो.
तस्सुद्दानं –
वरकुम्भ ¶ सुपत्तसिरिव्हयनो, सुचिसम्मत बिन्दुसरो चुसभो;
सरितंपति चण्डि जराकपिना, अथ मक्कटिया वककेन दसाति.
अथ वग्गुद्दानं –
सङ्कप्पो पदुमो चेव, उदपानेन ततियं;
अब्भन्तरं घटभेदं, तिकनिपातम्हिलङ्कतन्ति.
तिकनिपातं निट्ठितं.