📜
४. चतुक्कनिपातो
१. कालिङ्गवग्गो
३०१. चूळकालिङ्गजातकं (४-१-१)
विवरथिमासं ¶ ¶ ¶ [विवरथ इमासं (सी. स्या. पी.)] द्वारं, नगरं पविसन्तु [पविसितुं मया; (क.)] अरुणराजस्स;
सीहेन सुसिट्ठेन, सुरक्खितं [सुसत्थेन, सुरक्खितं (सी. पी.), सुसिट्ठेन (क.)] नन्दिसेनेन.
जयो कलिङ्गानमसय्हसाहिनं, पराजयो अनयो [अजयो (स्या.), अन्वितो (क.)] अस्सकानं;
इच्चेव ते भासितं ब्रह्मचारि, न उज्जुभूता वितथं भणन्ति.
देवा मुसावादमुपातिवत्ता, सच्चं धनं परमं तेसु [तथं पेमकरं नु (क.), तथं परमं करं नु (स्या.)] सक्क;
तं ते मुसा भासितं देवराज, किं वा पटिच्च मघवा महिन्द.
ननु ते सुतं ब्राह्मण भञ्ञमाने, देवा न इस्सन्ति पुरिसपरक्कमस्स;
दमो समाधि मनसो अभेज्जो [अदेज्जो (सी. पी.), अभिज्जो (क.)], अब्यग्गता ¶ निक्कमनञ्च [निक्खमनञ्च (सी.)] काले;
दळ्हञ्च विरियं पुरिसपरक्कमो च, तेनेव आसि विजयो अस्सकानन्ति.
चूळकालिङ्गजातकं पठमं.
३०२. महाअस्सारोहजातकं (४-१-२)
अदेय्येसु ददं दानं, देय्येसु नप्पवेच्छति;
आपासु ब्यसनं पत्तो, सहायं नाधिगच्छति.
नादेय्येसु ¶ ददं दानं, देय्येसु यो पवेच्छति;
आपासु ब्यसनं पत्तो, सहायमधिगच्छति.
सञ्ञोगसम्भोगविसेसदस्सनं, अनरियधम्मेसु सठेसु नस्सति;
कतञ्च अरियेसु च अज्जवेसु, महप्फलं होति अणुम्पि तादिसु.
यो पुब्बे कतकल्याणो, अका लोके सुदुक्करं;
पच्छा कयिरा न वा कयिरा, अच्चन्तं पूजनारहोति.
महाअस्सारोहजातकं दुतियं.
३०३. एकराजजातकं (४-१-३)
अनुत्तरे ¶ ¶ कामगुणे समिद्धे, भुत्वान पुब्बे वसी एकराज;
सो दानि दुग्गे नरकम्हि खित्तो, नप्पज्जहे वण्णबलं पुराणं.
पुब्बेव खन्ती च तपो च मय्हं, सम्पत्थिता दुब्भिसेन [दब्बसेना (सी. पी.)] अहोसि;
तं दानि लद्धान कथं नु राज, जहे अहं वण्णबलं पुराणं.
सब्बा किरेवं परिनिट्ठितानि, यसस्सिनं पञ्ञवन्तं विसय्ह;
यसो च लद्धा पुरिमं उळारं, नप्पज्जहे वण्णबलं पुराणं.
पनुज्ज दुक्खेन सुखं जनिन्द, सुखेन वा दुक्खमसय्हसाहि;
उभयत्थ सन्तो अभिनिब्बुतत्ता, सुखे च दुक्खे च भवन्ति तुल्याति.
एकराजजातकं ततियं.
३०४. दद्दरजातकं (४-१-४)
इमानि ¶ ¶ मं दद्दर तापयन्ति, वाचादुरुत्तानि मनुस्सलोके;
मण्डूकभक्खा उदकन्तसेवी, आसीविसं मं अविसा सपन्ति.
सका रट्ठा पब्बाजितो, अञ्ञं जनपदं गतो;
महन्तं कोट्ठं कयिराथ, दुरुत्तानं [दुरुत्तानि (क.)] निधेतवे.
यत्थ पोसं न जानन्ति, जातिया विनयेन वा;
न तत्थ मानं कयिराथ, वसमञ्ञातके जने.
विदेसवासं वसतो, जातवेदसमेनपि [जातवेदभयेनपि (क.)];
खमितब्बं सपञ्ञेन, अपि दासस्स तज्जितन्ति.
दद्दरजातकं चतुत्थं.
३०५. सीलवीमंसनजातकं (४-१-५)
नत्थि लोके रहो नाम, पापकम्मं पकुब्बतो;
पस्सन्ति वनभूतानि, तं बालो मञ्ञती रहो.
अहं रहो न पस्सामि, सुञ्ञं वापि न विज्जति;
यत्थ अञ्ञं [सुञ्ञं (स्या. क.)] न पस्सामि, असुञ्ञं होति तं मया.
दुज्जच्चो च सुजच्चो [अजच्चो (पी.)] च, नन्दो च सुखवड्ढितो [सुखवच्छको (सी.), सुखवच्छनो (स्या. पी.)];
वेज्जो ¶ च अद्धुवसीलो [अथ सीलो (क.)] च, ते धम्मं जहु मत्थिका.
ब्राह्मणो ¶ च कथं जहे, सब्बधम्मान पारगू;
यो धम्ममनुपालेति, धितिमा सच्चनिक्कमोति.
सीलवीमंसनजातकं पञ्चमं.
३०६. सुजातजातकं (४-१-६)
किमण्डका ¶ इमे देव, निक्खित्ता कंसमल्लके;
उपलोहितका वग्गू, तं [ते (पी.)] मे अक्खाहि पुच्छितो.
यानि पुरे तुवं देवि, भण्डु नन्तकवासिनी;
उच्छङ्गहत्था पचिनासि, तस्सा ते कोलियं फलं.
उड्डय्हते न रमति, भोगा विप्पजहन्ति तं [विप्पजहन्ति’मं (?)];
तत्थेविमं पटिनेथ, यत्थ कोलं पचिस्सति.
होन्ति हेते महाराज, इद्धिप्पत्ताय [इद्धिमत्ताय (क.)] नारिया;
खम देव सुजाताय, मास्सा [मासु (क.)] कुज्झ रथेसभाति.
सुजातजातकं छट्ठं.
३०७. पलासजातकं (४-१-७)
अचेतनं ब्राह्मण अस्सुणन्तं, जानो अजानन्तमिमं पलासं;
आरद्धविरियो धुवं अप्पमत्तो, सुखसेय्यं ¶ पुच्छसि किस्स हेतु.
दूरे सुतो चेव ब्रहा च रुक्खो, देसे ठितो भूतनिवासरूपो;
तस्मा नमस्सामि इमं पलासं, ये चेत्थ भूता ते [ते च (सी. पी.)] धनस्स हेतु.
सो ते करिस्सामि यथानुभावं, कतञ्ञुतं ब्राह्मण पेक्खमानो;
कथञ्हि आगम्म सतं सकासे, मोघानि ते अस्सु परिफन्दितानि.
यो ¶ तिन्दुकरुक्खस्स परो [पुरो (क.)] पिलक्खो [पिलक्खु (सी. पी.), मिलक्खु (क.)], परिवारितो पुब्बयञ्ञो उळारो;
तस्सेस मूलस्मिं निधि निखातो, अदायादो गच्छ तं उद्धराहीति.
पलासजातकं सत्तमं.
३०८. सकुणजातकं (४-१-८)
अकरम्हस ते किच्चं, यं बलं अहुवम्हसे;
मिगराज नमो त्यत्थु, अपि किञ्चि लभामसे.
मम ¶ लोहितभक्खस्स, निच्चं लुद्दानि कुब्बतो;
दन्तन्तरगतो सन्तो, तं बहुं यम्पि जीवसि.
अकतञ्ञुमकत्तारं ¶ , कतस्स अप्पटिकारकं;
यस्मिं कतञ्ञुता नत्थि, निरत्था तस्स सेवना.
यस्स सम्मुखचिण्णेन, मित्तधम्मो न लब्भति;
अनुसूय [अनुसुय्य (सी. पी.)] मनक्कोसं, सणिकं तम्हा अपक्कमेति.
सकुणजातकं अट्ठमं.
३०९. छवकजातकं (४-१-९)
सब्बमिदं चरिमं कतं [चरिमवतं (सी. पी.)], उभो धम्मं न पस्सरे;
उभो पकतिया चुता, यो चायं मन्तेज्झापेति [मन्तज्झायति (सी.), सज्झापयति (पी.)];
यो च मन्तं अधीयति.
सालीनं ओदनं भुञ्जे, सुचिं मंसूपसेचनं;
तस्मा एतं न सेवामि, धम्मं इसीहि सेवितं.
परिब्बज महा लोको [महाब्रह्मे (क.)], पचन्तञ्ञेपि पाणिनो;
मा तं अधम्मो आचरितो, अस्मा कुम्भमिवाभिदा.
धिरत्थु ¶ तं यसलाभं, धनलाभञ्च ब्राह्मण;
या वुत्ति विनिपातेन, अधम्मचरणेन वाति.
छवकजातकं नवमं.
३१०. सेय्यजातकं (४-१-१०)
ससमुद्दपरियायं ¶ , महिं सागरकुण्डलं;
न इच्छे सह निन्दाय, एवं सेय्य [सय्ह (सी. स्या. पी.)] विजानहि.
धिरत्थु तं यसलाभं, धनलाभञ्च ब्राह्मण;
या वुत्ति विनिपातेन, अधम्मचरणेन वा.
अपि चे पत्तमादाय, अनगारो परिब्बजे;
सायेव जीविका सेय्यो, या चाधम्मेन एसना.
अपि ¶ चे पत्तमादाय, अनगारो परिब्बजे;
अञ्ञं अहिंसयं लोके, अपि रज्जेन तं वरन्ति.
सेय्यजातकं [सय्हजातकं (सी. स्या. पी.)] दसमं.
कालिङ्गवग्गो [विवरवग्गो (सी. पी.)] पठमो.
तस्सुद्दानं –
विवरञ्च अदेय्य समिद्धवरं, अथ दद्दर पापमहातिरहो;
अथ कोलि पलासवरञ्च कर, चरिमं ससमुद्दवरेन दसाति.
२. पुचिमन्दवग्गो
३११. पुचिमन्दजातकं (४-२-१)
उट्ठेहि चोर किं सेसि, को अत्थो सुपनेन [सुपितेन (सी.), सुपिनेन (पी. क.)] ते;
मा ¶ तं गहेसुं [गण्हेय्युं (क.)] राजानो, गामे किब्बिसकारकं.
यं ¶ नु [नून (स्या.)] चोरं गहेस्सन्ति, गामे किब्बिसकारकं;
किं तत्थ पुचिमन्दस्स, वने जातस्स तिट्ठतो.
न त्वं अस्सत्थ जानासि, मम चोरस्स चन्तरं;
चोरं गहेत्वा राजानो, गामे किब्बिसकारकं;
अप्पेन्ति [अच्चेन्ति (स्या.)] निम्बसूलस्मिं, तस्मिं मे सङ्कते मनो.
सङ्केय्य सङ्कितब्बानि, रक्खेय्यानागतं भयं;
अनागतभया धीरो, उभो लोके अवेक्खतीति.
पुचिमन्दजातकं पठमं.
३१२. कस्सपमन्दियजातकं (४-२-२)
अपि कस्सप मन्दिया, युवा सपति हन्ति [सम्पटिहन्ति (क.)] वा;
सब्बं तं खमते धीरो, पण्डितो तं तितिक्खति.
सचेपि सन्तो विवदन्ति, खिप्पं सन्धीयरे पुन;
बाला पत्ताव भिज्जन्ति, न ते समथमज्झगू.
एते ¶ भिय्यो समायन्ति, सन्धि तेसं न जीरति;
यो चाधिपन्नं जानाति, यो च जानाति देसनं.
एसो हि उत्तरितरो, भारवहो धुरद्धरो;
यो परेसाधिपन्नानं ¶ , सयं सन्धातुमरहतीति.
कस्सपमन्दियजातकं दुतियं.
३१३. खन्तीवादीजातकं (४-२-३)
यो ते हत्थे च पादे च, कण्णनासञ्च छेदयि;
तस्स कुज्झ महावीर, मा रट्ठं विनसा [विनस्स (क. सी. स्या. क.)] इदं.
यो मे हत्थे च पादे च, कण्णनासञ्च छेदयि;
चिरं जीवतु सो राजा, न हि कुज्झन्ति मादिसा.
अहू अतीतमद्धानं [अहु अतीतमद्धाने (स्या. पी. क.)], समणो खन्तिदीपनो;
तं खन्तियायेव ठितं, कासिराजा अछेदयि.
तस्स ¶ कम्म [कम्मस्स (सी. पी.)] फरुसस्स, विपाको कटुको अहु;
यं कासिराजा वेदेसि, निरयम्हि समप्पितोति.
खन्तीवादीजातकं ततियं.
३१४. लोहकुम्भिजातकं (४-२-४)
दुज्जीवितमजीविम्ह, ये सन्ते [येसं नो (स्या. क.)] न ददम्हसे;
विज्जमानेसु भोगेसु, दीपं नाकम्ह अत्तनो.
सट्ठि [सट्ठिं (स्या.)] वस्ससहस्सानि, परिपुण्णानि सब्बसो;
निरये पच्चमानानं, कदा अन्तो भविस्सति.
नत्थि अन्तो कुतो अन्तो, न अन्तो पटिदिस्सति;
तदा ¶ हि पकतं पापं, मम तुय्हञ्च मारिसा [मारिस (सी. स्या. पी.)].
सोहं नून इतो गन्त्वा, योनिं लद्धान मानुसिं;
वदञ्ञू सीलसम्पन्नो, काहामि कुसलं बहुन्ति.
लोहकुम्भिजातकं चतुत्थं.
३१५. सब्बमंसलाभजातकं (४-२-५)
फरुसा ¶ वत ते वाचा, मंसं [सम्म (पी. क.)] याचनको असि [चसि (पी.)];
किलोमसदिसी [किलोमस्स सदिसा (पी.)] वाचा, किलोमं सम्म दम्मि ते.
अङ्गमेतं मनुस्सानं, भाता लोके पवुच्चति;
अङ्गस्स सदिसी वाचा [अङ्गस्सदिसी ते वाचा (क.)], अङ्गं सम्म ददामि ते.
ताताति पुत्तो वदमानो, कम्पेति [सम्मेति (क.)] हदयं पितु;
हदयस्स सदिसी [हदयस्सदिसी (क.)] वाचा, हदयं सम्म दम्मि ते.
यस्स गामे सखा नत्थि, यथारञ्ञं तथेव तं;
सब्बस्स सदिसी वाचा, सब्बं सम्म ददामि तेति.
सब्बमंसलाभजातकं [मंसजातकं (सी. स्या. पी.)] पञ्चमं.
३१६. ससपण्डितजातकं (४-२-६)
सत्त ¶ मे रोहिता मच्छा, उदका थलमुब्भता;
इदं ब्राह्मण मे अत्थि, एतं भुत्वा वने वस.
दुस्स मे खेत्तपालस्स, रत्तिभत्तं अपाभतं;
मंससूला ¶ च द्वे गोधा, एकञ्च दधिवारकं;
इदं ब्राह्मण मे अत्थि, एतं भुत्वा वने वस.
अम्बपक्कं दकं [अम्बपक्कोदकं (सी. पी.)] सीतं, सीतच्छाया मनोरमा [सीतच्छायं मनोरमं (सी. स्या. पी.)];
इदं ब्राह्मण मे अत्थि, एतं भुत्वा वने वस.
न ससस्स तिला अत्थि, न मुग्गा नपि तण्डुला;
इमिना अग्गिना पक्कं, ममं [मंसं (क.)] भुत्वा वने वसाति.
ससपण्डितजातकं छट्ठं.
३१७. मतरोदनजातकं (४-२-७)
मतं मतं एव [मतमतमेव (सी. स्या. पी.)] रोदथ, न हि तं रोदथ यो मरिस्सति;
सब्बेपि [सब्बेव (सी. स्या. पी.)] सरीरधारिनो, अनुपुब्बेन जहन्ति जीवितं.
देवमनुस्सा चतुप्पदा, पक्खिगणा उरगा च भोगिनो;
सम्हि [यम्हि (स्या.), अस्मिं (पी. क.)] सरीरे अनिस्सरा, रममानाव जहन्ति जीवितं.
एवं ¶ चलितं असण्ठितं, सुखदुक्खं मनुजेस्वपेक्खिय;
कन्दितरुदितं निरत्थकं, किं वो सोकगणाभिकीररे.
धुत्ता च सोण्डा [धुत्ता सोण्डा (सी.), धुत्ता सोण्डा च (स्या.)] अकता, बाला सूरा अयोगिनो [बाला सूरा वीरा अयोगिनो (पी.)];
धीरं मञ्ञन्ति बालोति, ये धम्मस्स अकोविदाति.
मतरोदनजातकं सत्तमं.
३१८. कणवेरजातकं (४-२-८)
यं ¶ ¶ तं वसन्तसमये, कणवेरेसु भाणुसु;
सामं बाहाय पीळेसि, सा तं आरोग्यमब्रवि.
अम्भो न किर सद्धेय्यं, यं वातो पब्बतं वहे;
पब्बतञ्चे वहे वातो, सब्बम्पि पथविं वहे;
यत्थ सामा कालकता [कालङ्कता (क.)], सा मं आरोग्यमब्रवि.
न चेव सा कालकता, न च सा अञ्ञमिच्छति;
एकभत्तिकिनी [एकभत्ता किर (सी. स्या.), एकभत्तकिनी (पी.)] सामा, तमेव अभिकङ्खति.
असन्थुतं मं चिरसन्थुतेन [असन्धतं मं चिरसन्धतेन (क.)], निमीनि सामा अधुवं धुवेन;
मयापि सामा निमिनेय्य अञ्ञं, इतो अहं दूरतरं गमिस्सन्ति.
कणवेरजातकं अट्ठमं.
३१९. तित्तिरजातकं (४-२-९)
सुसुखं वत जीवामि, लभामि चेव भुञ्जितुं;
परिपन्थेव तिट्ठामि, का नु भन्ते गती मम.
मनो चे ते नप्पणमति, पक्खि पापस्स कम्मुनो;
अब्यावटस्स भद्रस्स, न पापमुपलिम्पति.
ञातको नो निसिन्नोति, बहु आगच्छते जनो;
पटिच्च ¶ कम्मं फुसति, तस्मिं मे सङ्कते मनो.
न पटिच्च कम्मं फुसति, मनो चे नप्पदुस्सति;
अप्पोस्सुक्कस्स भद्रस्स, न पापमुपलिम्पतीति.
तित्तिरजातकं नवमं.
३२०. सुच्चजजातकं (४-२-१०)
सुच्चजं ¶ ¶ वत नच्चजि, वाचाय अददं गिरिं;
किं हितस्स चजन्तस्स, वाचाय अदद पब्बतं.
यञ्हि कयिरा तञ्हि वदे, यं न कयिरा न तं वदे;
अकरोन्तं भासमानं, परिजानन्ति पण्डिता.
राजपुत्त नमो त्यत्थु, सच्चे धम्मे ठितो चसि;
यस्स ते ब्यसनं पत्तो, सच्चस्मिं रमते मनो.
या दलिद्दी दलिद्दस्स, अड्ढा अड्ढस्स कित्तिम [कित्तिमा (सी. स्या. पी.)];
सा हिस्स परमा भरिया, सहिरञ्ञस्स इत्थियोति.
सुच्चजजातकं दसमं.
पुचिमन्दवग्गो दुतियो.
तस्सुद्दानं –
अथ चोर सकस्सप खन्तीवरो, दुज्जीवितता च वरा फरुसा;
अथ ¶ सस मतञ्च वसन्त सुखं, सुच्चजंवतनच्चजिना च दसाति.
३. कुटिदूसकवग्गो
३२१. कुटिदूसकजातकं (४-३-१)
मनुस्सस्सेव ते सीसं, हत्थपादा च वानर;
अथ केन नु वण्णेन, अगारं ते न विज्जति.
मनुस्सस्सेव मे सीसं, हत्थपादा च सिङ्गिल [सिङ्गाल (क.), पिङ्गल (टीका)];
याहु सेट्ठा मनुस्सेसु, सा मे पञ्ञा न विज्जति.
अनवट्ठितचित्तस्स ¶ , लहुचित्तस्स दुब्भिनो [दूभिनो (पी.)];
निच्चं अद्धुवसीलस्स, सुखभावो [सुचिभावो (सी.), सुखभागो (?)] न विज्जति.
सो ¶ करस्सु आनुभावं, वीतिवत्तस्सु सीलियं;
सीतवातपरित्ताणं, करस्सु कुटवं [कुटिकं (सी. स्या.)] कपीति.
कुटिदूसक [सिङ्गालसकुण (क.)] जातकं पठमं.
३२२. दुद्दुभजातकं (४-३-२)
दुद्दुभायति [दद्दभायति (सी. पी.)] भद्दन्ते, यस्मिं देसे वसामहं;
अहम्पेतं न जानामि, किमेतं दुद्दुभायति.
बेलुवं ¶ पतितं सुत्वा, दुद्दुभन्ति [दद्दभन्ति (सी.)] ससो जवि;
ससस्स वचनं सुत्वा, सन्तत्ता मिगवाहिनी.
अप्पत्वा पदविञ्ञाणं, परघोसानुसारिनो;
पनादपरमा बाला, ते होन्ति परपत्तिया.
ये च सीलेन सम्पन्ना, पञ्ञायूपसमे रता;
आरका विरता धीरा, न होन्ति परपत्तियाति.
दुद्दुभजातकं [दद्दभजातकं (सी. पी.)] दुतियं.
३२३. ब्रह्मदत्तजातकं (४-३-३)
द्वयं याचनको राज, ब्रह्मदत्त निगच्छति;
अलाभं धनलाभं वा, एवं धम्मा हि याचना.
याचनं रोदनं आहु, पञ्चालानं रथेसभ;
यो याचनं पच्चक्खाति, तमाहु पटिरोदनं.
मा मद्दसंसु रोदन्तं, पञ्चाला सुसमागता;
तुवं वा पटिरोदन्तं, तस्मा इच्छामहं रहो.
ददामि ¶ ते ब्राह्मण रोहिणीनं, गवं सहस्सं सह पुङ्गवेन;
अरियो हि अरियस्स कथं न दज्जा [दज्जे (सी.), दज्जं (?)], सुत्वान गाथा तव धम्मयुत्ताति.
ब्रह्मदत्तजातकं ततियं.
३२४. चम्मसाटकजातकं (४-३-४)
कल्याणरूपो ¶ वतयं चतुप्पदो, सुभद्दको चेव सुपेसलो च;
यो ब्राह्मणं जातिमन्तूपपन्नं, अपचायति मेण्डवरो यसस्सी.
मा ¶ ब्राह्मण इत्तरदस्सनेन, विस्सासमापज्जि चतुप्पदस्स;
दळ्हप्पहारं अभिकङ्खमानो [अभिकत्तुकामो (स्या.)], अवसक्कती दस्सति सुप्पहारं.
ऊरुट्ठि [ऊरट्ठि (सी.)] भग्गं पवट्टितो [पतितो (सी. स्या.)] खारिभारो, सब्बञ्च भण्डं ब्राह्मणस्स [ब्राह्मणस्सीध (क. सी. पी.), ब्राह्मणस्सेव (क. सी. स्या. क.)] भिन्नं;
उभोपि बाहा पग्गय्ह [पग्गय्येव (स्या.), पग्गहीय (?)] कन्दति [बाहा पग्गय्य कन्दति (पी. क.)], अभिधावथ हञ्ञते ब्रह्मचारी.
एवं सो निहतो सेति, यो अपूजं पसंसति [नमस्सति (पी.)];
यथाहमज्ज पहतो, हतो मेण्डेन दुम्मतीति.
चम्मसाटकजातकं चतुत्थं.
३२५. गोधराजजातकं (४-३-५)
समणं ¶ तं मञ्ञमानो, उपगच्छिमसञ्ञतं;
सो मं दण्डेन पाहासि, यथा अस्समणो तथा.
किं ¶ ते जटाहि दुम्मेध, किं ते अजिनसाटिया;
अब्भन्तरं ते गहनं, बाहिरं परिमज्जसि.
एहि गोध निवत्तस्सु, भुञ्ज सालीनमोदनं;
तेलं लोणञ्च मे अत्थि, पहूतं मय्ह पिप्फलि.
एस भिय्यो पवेक्खामि, वम्मिकं सतपोरिसं;
तेलं लोणञ्च कित्तेसि [किन्तेसि (स्या. पी.)], अहितं मय्ह पिप्फलीति.
गोधराजजातकं पञ्चमं.
३२६. कक्कारुजातकं (४-३-६)
कायेन यो नावहरे, वाचाय न मुसा भणे;
यसो लद्धा न मज्जेय्य, स वे कक्कारुमरहति.
धम्मेन वित्तमेसेय्य, न निकत्या धनं हरे;
भोगे लद्धा न मज्जेय्य, स वे कक्कारुमरहति.
यस्स चित्तं अहालिद्दं, सद्धा च अविरागिनी;
एको सादुं न भुञ्जेय्य, स वे कक्कारुमरहति.
सम्मुखा वा तिरोक्खा वा [परोक्खा वा (पी.), परम्मुखा (क.)], यो सन्ते न परिभासति;
यथावादी ¶ तथाकारी, स वे कक्कारुमरहतीति.
कक्कारुजातकं छट्ठं.
३२७. काकवतीजातकं (४-३-७)
वाति ¶ चायं [वायं (क.)] ततो गन्धो, यत्थ मे वसती पिया;
दूरे इतो हि काकवती [काकाती (सी.), काकाति (स्या. पी.)], यत्थ मे निरतो मनो.
कथं समुद्दमतरी, कथं अतरि केपुकं [केबुकं (सी. पी.)];
कथं सत्त समुद्दानि, कथं सिम्बलिमारुहि.
तया समुद्दमतरिं, तया अतरि केपुकं [केबुकं (सी. पी.)];
तया सत्त समुद्दानि, तया सिम्बलिमारुहिं.
धिरत्थुमं ¶ महाकायं, धिरत्थुमं अचेतनं;
यत्थ जायायहं जारं, आवहामि वहामि चाति.
काकवतीजातकं सत्तमं.
३२८. अननुसोचियजातकं (४-३-८)
बहूनं विज्जती भोती, तेहि मे किं भविस्सति;
तस्मा एतं न सोचामि, पियं सम्मिल्लहासिनिं.
तं तं चे अनुसोचेय्य, यं यं तस्स न विज्जति;
अत्तानमनुसोचेय्य, सदा मच्चुवसं पतं.
न ¶ हेव ठितं नासीनं, न सयानं न पद्धगुं [पत्थगुं (स्या.)];
याव ब्याति निमिसति, तत्रापि रसती [सरती (सी. स्या. पी.)] वयो.
तत्थत्तनि वतप्पद्धे [वत पन्थे (स्या.), वत बन्धे (क.) वत + प-अद्धे = वतप्पद्धे], विनाभावे असंसये;
भूतं सेसं दयितब्बं, वीतं अननुसोचियन्ति [चवितं नानुसोचियन्ति (स्या.), मतन्तं नानुसोचियं (क.)].
अननुसोचियजातकं अट्ठमं.
३२९. काळबाहुजातकं (४-३-९)
यं अन्नपानस्स पुरे लभाम, तं दानि साखमिगमेव गच्छति;
गच्छाम दानि वनमेव राध, असक्कता चस्म धनञ्जयाय [धनञ्चयाय (क.)].
लाभो अलाभो यसो अयसो च, निन्दा पसंसा च सुखञ्च दुक्खं;
एते अनिच्चा मनुजेसु धम्मा, मा सोचि किं सोचसि पोट्ठपाद.
अद्धा ¶ तुवं पण्डितकोसि राध, जानासि अत्थानि अनागतानि;
कथं ¶ नु साखामिगं दक्खिसाम [दक्खियाम (क.), दक्खाम (स्या.)], निद्धावितं [निद्धापितं (सी. स्या.), निब्बापितं (पी.), निच्छदं (क.)] राजकुलतोव जम्मं.
चालेति ¶ कण्णं भकुटिं करोति, मुहुं मुहुं भाययते [भायते (स्या.), भायापते (क.)] कुमारे;
सयमेव तं काहति काळबाहु, येनारका ठस्सति अन्नपानाति.
काळबाहुजातकं नवमं.
३३०. सीलवीमंसजातकं (४-३-१०)
सीलं किरेव कल्याणं, सीलं लोके अनुत्तरं;
पस्स घोरविसो नागो, सीलवाति न हञ्ञति.
यावदेवस्सहू किञ्चि, तावदेव अखादिसुं;
सङ्गम्म कुलला लोके, न हिंसन्ति अकिञ्चनं.
सुखं निरासा सुपति, आसा फलवती सुखा;
आसं निरासं कत्वान, सुखं सुपति पिङ्गला.
न समाधिपरो अत्थि, अस्मिं लोके परम्हि च;
न परं नापि अत्तानं, विहिंसति समाहितोति.
सीलवीमंसजातकं दसमं.
कुटिदूसकवग्गो ततियो.
तस्सुद्दानं –
समनुस्स ¶ -सदुद्दुभ-याचनको, अथ मेण्डवरुत्तम-गोधवरो;
अथ कायसकेपुक भोतीवरो, अथ राधसुसीलवरेन दसाति.
४. कोकिलवग्गो
३३१. कोकिलजातकं (४-४-१)
यो ¶ वे काले असम्पत्ते, अतिवेलं पभासति;
एवं सो निहतो सेति, कोकिलायिव अत्रजो.
न हि सत्थं सुनिसितं, विसं हलाहलामिव [हलाहलं इव (पी.)];
एवं निकट्ठे [निक्कड्ढे (स्या.), निकड्ढे (क.)] पातेति, वाचा दुब्भासिता यथा.
तस्मा काले अकाले वा [अकाले च (सी. स्या.)], वाचं रक्खेय्य पण्डितो;
नातिवेलं पभासेय्य, अपि अत्तसमम्हि वा.
यो ¶ च काले मितं भासे, मतिपुब्बो विचक्खणो;
सब्बे अमित्ते आदेति, सुपण्णो उरगामिवाति.
कोकिलजातकं [कोकालिकजातकं (सब्बत्थ)] पठमं.
३३२. रथलट्ठिजातकं (४-४-२)
अपि हन्त्वा हतो ब्रूति, जेत्वा जितोति भासति;
पुब्बवक्खायिनो ¶ [पुब्बमक्खायिनो (सी. स्या.)] राज, अञ्ञदत्थु [एकदत्थु (सी. पी.)] न सद्दहे.
तस्मा पण्डितजातियो, सुणेय्य इतरस्सपि;
उभिन्नं वचनं सुत्वा, यथा धम्मो तथा करे.
अलसो गिही कामभोगी न साधु, असञ्ञतो पब्बजितो न साधु;
राजा न साधु अनिसम्मकारी, यो पण्डितो कोधनो तं न साधु.
निसम्म खत्तियो कयिरा, नानिसम्म दिसम्पति;
निसम्मकारिनो राज [रञ्ञो (सी. स्या.)], यसो कित्ति च वड्ढतीति.
रथलट्ठिजातकं दुतियं.
३३३. पक्कगोधजातकं (४-४-३)
तदेव ¶ मे त्वं विदितो, वनमज्झे रथेसभ;
यस्स ते खग्गबद्धस्स, सन्नद्धस्स तिरीटिनो;
अस्सत्थदुमसाखाय, पक्का गोधा पलायथ.
नमे नमन्तस्स भजे भजन्तं, किच्चानुकुब्बस्स करेय्य किच्चं;
नानत्थकामस्स करेय्य अत्थं, असम्भजन्तम्पि न सम्भजेय्य.
चजे ¶ चजन्तं वनथं न कयिरा, अपेतचित्तेन न सम्भजेय्य;
दिजो दुमं खीणफलन्ति [फलंव (क. सी. स्या. क.), दुकनिपाते पुटभत्तजातकेन संसन्देतब्बं] ञत्वा, अञ्ञं समेक्खेय्य महा हि लोको.
सो ते करिस्सामि यथानुभावं, कतञ्ञुतं खत्तिये [खत्तियो (स्या. क.)] पेक्खमानो;
सब्बञ्च ते इस्सरियं ददामि, यस्सिच्छसी तस्स तुवं ददामीति.
पक्कगोधजातकं [गोधजातकं (सी. स्या. पी.)] ततियं.
३३४. राजोवादजातकं (४-४-४)
गवं चे तरमानानं, जिम्हं गच्छति पुङ्गवो;
सब्बा ता जिम्हं गच्छन्ति [सब्बा गावी जिम्हं यन्ति (सी. स्या.)], नेत्ते जिम्हं गते सति.
एवमेव ¶ मनुस्सेसु, यो होति सेट्ठसम्मतो;
सो चे अधम्मं चरति, पगेव इतरा पजा;
सब्बं रट्ठं दुखं सेति, राजा चे होति अधम्मिको.
गवं चे तरमानानं, उजुं गच्छति पुङ्गवो;
सब्बा गावी उजुं यन्ति [सब्बा ता उजुं गच्छन्ति (पी. अ. नि. ४.७०)], नेत्ते उजुं गते सति.
एवमेव ¶ मनुस्सेसु, यो होति सेट्ठसम्मतो;
सो सचे धम्मं चरति, पगेव इतरा पजा;
सब्बं ¶ रट्ठं सुखं सेति, राजा चे होति धम्मिकोति.
राजोवादजातकं चतुत्थं.
३३५. जम्बुकजातकं (४-४-५)
ब्रहा पवड्ढकायो सो, दीघदाठो च जम्बुक;
न त्वं तत्थ कुले जातो, यत्थ गण्हन्ति कुञ्जरं.
असीहो सीहमानेन, यो अत्तानं विकुब्बति;
कोत्थूव [कुट्ठूव (सी.), कुत्थुव (स्या. पी)] गजमासज्ज, सेति भूम्या अनुत्थुनं.
यसस्सिनो उत्तमपुग्गलस्स, सञ्जातखन्धस्स महब्बलस्स;
असमेक्खिय थामबलूपपत्तिं, स सेति नागेन हतोयं जम्बुको.
यो चीध कम्मं कुरुते पमाय, थामब्बलं अत्तनि संविदित्वा;
जप्पेन मन्तेन सुभासितेन, परिक्खवा सो विपुलं जिनातीति.
जम्बुकजातकं पञ्चमं.
३३६. ब्रहाछत्तजातकं (४-४-६)
तिणं तिणन्ति लपसि, को नु ते तिणमाहरि;
किं ¶ नु ते तिणकिच्चत्थि, तिणमेव पभाससि.
इधागमा ब्रह्मचारी, ब्रहा छत्तो बहुस्सुतो;
सो मे [सो वे (क.)] सब्बं समादाय, तिणं निक्खिप्प गच्छति.
एवेतं होति कत्तब्बं, अप्पेन बहुमिच्छता;
सब्बं सकस्स आदानं, अनादानं तिणस्स च. ( ) [(तिणस्स चाटीसु गतो, तत्थ का परिदेवना) (सी. स्या.) (चाटीसु पक्खिपित्वान, तत्थ का परिदेवना) (क.)]
सीलवन्तो ¶ ¶ न कुब्बन्ति, बालो सीलानि कुब्बति;
अनिच्चसीलं दुस्सील्यं [दुस्सीलं (पी.)], किं पण्डिच्चं करिस्सतीति.
ब्रहाछत्तजातकं छट्ठं.
३३७. पीठजातकं (४-४-७)
न ते पीठमदायिम्हा [मदासिम्ह (पी. क.)], न पानं नपि भोजनं;
ब्रह्मचारि खमस्सु मे, एतं पस्सामि अच्चयं.
नेवाभिसज्जामि न चापि कुप्पे, न चापि मे अप्पियमासि किञ्चि;
अथोपि मे आसि मनोवितक्को, एतादिसो नून कुलस्स धम्मो.
एसस्माकं कुले धम्मो, पितुपितामहो सदा;
आसनं उदकं पज्जं, सब्बेतं निपदामसे.
एसस्माकं ¶ कुले धम्मो, पितुपितामहो सदा;
सक्कच्चं उपतिट्ठाम, उत्तमं विय ञातकन्ति.
पीठजातकं सत्तमं.
३३८. थुसजातकं (४-४-८)
विदितं थुसं उन्दुरानं [उन्दूरानं (क.)], विदितं पन तण्डुलं;
थुसं थुसं [थुसं थूलं (सी.)] विवज्जेत्वा, तण्डुलं पन खादरे.
या मन्तना अरञ्ञस्मिं, या च गामे निकण्णिका;
यञ्चेतं इति चीति च, एतम्पि विदितं मया.
धम्मेन किर जातस्स, पिता पुत्तस्स मक्कटो;
दहरस्सेव सन्तस्स, दन्तेहि फलमच्छिदा.
यमेतं परिसप्पसि [परिसब्बेसि (क.)], अजकाणोव सासपे;
योपायं हेट्ठतो सेति [सेसि (सी.)], एतम्पि विदितं मयाति.
थुसजातकं अट्ठमं.
३३९. बावेरुजातकं (४-४-९)
अदस्सनेन ¶ मोरस्स, सिखिनो मञ्जुभाणिनो;
काकं तत्थ अपूजेसुं, मंसेन च फलेन च.
यदा ¶ च सरसम्पन्नो, मोरो बावेरुमागमा;
अथ ¶ लाभो च सक्कारो, वायसस्स अहायथ.
याव नुप्पज्जती बुद्धो, धम्मराजा पभङ्करो;
ताव अञ्ञे अपूजेसुं, पुथू समणब्राह्मणे.
यदा च सरसम्पन्नो, बुद्धो धम्मं अदेसयि;
अथ लाभो च सक्कारो, तित्थियानं अहायथाति.
बावेरुजातकं नवमं.
३४०. विसय्हजातकं (४-४-१०)
अदासि दानानि पुरे विसय्ह, ददतो च ते खयधम्मो अहोसि;
इतो परं चे न ददेय्य दानं, तिट्ठेय्युं ते संयमन्तस्स भोगा.
अनरियमरियेन सहस्सनेत्त, सुदुग्गतेनापि अकिच्चमाहु;
मा वो धनं तं अहु देवराज [अहुवा जनिन्द (क. सी. स्या. पी.)], यं भोगहेतु विजहेमु सद्धं.
येन एको रथो याति, याति तेनापरो रथो;
पोराणं निहितं वत्तं, वत्ततञ्ञेव [वद्धं, वद्धतञ्ञेव (क. सी. पी.)] वासव.
यदि ¶ हेस्सति दस्साम, असन्ते किं ददामसे;
एवंभूतापि दस्साम, मा दानं पमदम्हसेति.
विसय्हजातकं दसमं.
कोकिलवग्गो [कोकालिकवग्गो (क.)] चतुत्थो.
तस्सुद्दानं –
अतिवेलपभासति ¶ जीतवरो, वनमज्झ रथेसभ जिम्हगमो;
अथ जम्बु तिणासनपीठवरं, अथ तण्डुल मोर विसय्ह दसाति.
५. चूळकुणालवग्गो
३४१. कण्डरीजातकं (४-५-१)
नरानमारामकरासु नारिसु, अनेकचित्तासु अनिग्गहासु च;
सब्बत्थ नापीतिकरापि [सब्ब’त्तना’पीतिकरापि (सी. स्या.)] चे सिया [सियुं (स्या.)], न विस्ससे तित्थसमा हि नारियो.
यं ¶ वे [यञ्च (स्या. क.)] दिस्वा कण्डरीकिन्नरानं [किन्नरकिन्नरीनं (स्या.), किन्नरीकिन्नरानं (क.)], सब्बित्थियो न रमन्ति अगारे;
तं ¶ तादिसं मच्चं चजित्वा भरिया, अञ्ञं दिस्वा पुरिसं पीठसप्पिं.
बकस्स च बावरिकस्स [पावारिकस्स (सी.)] रञ्ञो, अच्चन्तकामानुगतस्स भरिया;
अवाचरी [अच्चाचरि (स्या.), अनाचरि (क.)] पट्ठवसानुगस्स [बद्धवसानुगस्स (सी. स्या.), पत्तवसानुगतस्स (क.)], कं वापि इत्थी नातिचरे तदञ्ञं.
पिङ्गियानी सब्बलोकिस्सरस्स, रञ्ञो पिया ब्रह्मदत्तस्स भरिया;
अवाचरी पट्ठवसानुगस्स, तं वापि सा नाज्झगा कामकामिनीति.
कण्डरीजातकं [किन्नरीजातकं (क. सी. क.), कुण्डलिकजातकं (स्या.)] पठमं.
३४२. वानरजातकं (४-५-२)
असक्खिं ¶ वत अत्तानं, उद्धातुं उदका थलं;
न दानाहं पुन तुय्हं, वसं गच्छामि वारिज.
अलमेतेहि अम्बेहि, जम्बूहि पनसेहि च;
यानि पारं समुद्दस्स, वरं मय्हं उदुम्बरो.
यो च उप्पतितं अत्थं, न खिप्पमनुबुज्झति;
अमित्तवसमन्वेति ¶ , पच्छा च अनुतप्पति.
यो च उप्पतितं अत्थं, खिप्पमेव निबोधति;
मुच्चते सत्तुसम्बाधा, न च पच्छानुतप्पतीति.
वानरजातकं दुतियं.
३४३. कुन्तिनीजातकं (४-५-३)
अवसिम्ह तवागारे, निच्चं सक्कतपूजिता;
त्वमेव दानिमकरि, हन्द राज वजामहं.
यो वे कते पटिकते, किब्बिसे पटिकिब्बिसे;
एवं तं सम्मती वेरं, वस कुन्तिनि मागमा.
न कतस्स च कत्ता च, मेत्ति [मेत्ती (पी.), मित्ती (क.)] सन्धीयते पुन;
हदयं नानुजानाति, गच्छञ्ञेव रथेसभ.
कतस्स चेव कत्ता च, मेत्ति सन्धीयते पुन;
धीरानं नो च बालानं, वस कुन्तिनि मागमाति.
कुन्तिनीजातकं ततियं.
३४४. अम्बजातकं (४-५-४)
यो ¶ नीलियं मण्डयति, सण्डासेन विहञ्ञति;
तस्स सा वसमन्वेतु, या ते अम्बे अवाहरि.
वीसं वा पञ्चवीसं [पण्णुवीसं (क. सी. पी.)] वा, ऊनतिंसं व जातिया;
तादिसा ¶ पति मा लद्धा [पतिं मा लद्धा (पी.), पति मा’लत्थ (?)], या ते अम्बे अवाहरि.
दीघं ¶ गच्छतु अद्धानं, एकिका अभिसारिका;
सङ्केते पति मा अद्द [मा अद्दस (सी. पी.)], या ते अम्बे अवाहरि.
अलङ्कता सुवसना, मालिनी चन्दनुस्सदा;
एकिका सयने सेतु, या ते अम्बे अवाहरीति.
अम्बजातकं [अम्बचोरजातकं (क. सी. पी.)] चतुत्थं.
३४५. गजकुम्भजातकं (४-५-५)
वनं यदग्गि दहति, पावको कण्हवत्तनी;
कथं करोसि पचलक, एवं दन्धपरक्कमो.
बहूनि रुक्खछिद्दानि, पथब्या विवरानि च;
तानि चे नाभिसम्भोम, होति नो कालपरियायो.
यो दन्धकाले तरति, तरणीये च दन्धति;
सुक्खपण्णंव अक्कम्म, अत्थं भञ्जति अत्तनो.
यो दन्धकाले दन्धेति, तरणीये च तारयि;
ससीव रत्तिं विभजं, तस्सत्थो परिपूरतीति.
गजकुम्भजातकं पञ्चमं.
३४६. केसवजातकं (४-५-६)
मनुस्सिन्दं ¶ जहित्वान, सब्बकामसमिद्धिनं;
कथं नु भगवा केसी, कप्पस्स रमति अस्समे [रमतस्समे (क.)].
सादूनी [साधूनि (क. सी. स्या. क.)] रमणीयानि, सन्ति वक्खा मनोरमा;
सुभासितानि कप्पस्स, नारद रमयन्ति मं.
सालीनं ओदनं भुञ्जे, सुचिं मंसूपसेचनं;
कथं सामाकनीवारं, अलोणं छादयन्ति तं.
सादुं ¶ वा [असादुं (पी.)] यदि वासादुं, अप्पं वा यदि वा बहुं;
विस्सत्थो यत्थ भुञ्जेय्य, विस्सासपरमा रसाति.
केसवजातकं [केसीजातकं (क.)] छट्ठं.
३४७. अयकूटजातकं (४-५-७)
सब्बायसं ¶ कूटमतिप्पमाणं, पग्गय्ह यो [सो (पी.)] तिट्ठसि अन्तलिक्खे;
रक्खाय मे [मं (सी.)] त्वं विहितो नुसज्ज, उदाहु मे चेतयसे [वायमसे (सी. स्या.)] वधाय.
दूतो अहं राजिध रक्खसानं, वधाय तुय्हं पहितोहमस्मि;
इन्दो ¶ च तं रक्खति देवराजा, तेनुत्तमङ्गं न ते [न हि (क. सी. पी.), ते न (क.)] फालयामि.
सचे च मं रक्खति देवराजा, देवानमिन्दो मघवा सुजम्पति;
कामं पिसाचा विनदन्तु सब्बे, न सन्तसे रक्खसिया पजाय.
कामं कन्दन्तु [कन्तन्तु (क.), कण्डन्तु (स्या.)] कुम्भण्डा, सब्बे पंसुपिसाचका;
नालं पिसाचा युद्धाय, महती सा विभिंसिकाति [विभेसिकाति (स्या.), विहेसिकाति (पी.)].
अयकूटजातकं सत्तमं.
३४८. अरञ्ञजातकं (४-५-८)
अरञ्ञा गाममागम्म, किंसीलं किंवतं अहं;
पुरिसं तात सेवेय्यं, तं मे अक्खाहि पुच्छितो.
यो तं विस्सासये तात, विस्सासञ्च खमेय्य ते;
सुस्सूसी च तितिक्खी च, तं भजेहि इतो [तं भजेय्यासितो (क.)] गतो.
यस्स कायेन वाचाय, मनसा नत्थि दुक्कटं;
उरसीव पतिट्ठाय, तं भजेहि इतो गतो.
हलिद्दिरागं ¶ कपिचित्तं, पुरिसं रागविरागिनं;
तादिसं ¶ तात मा सेवि, निम्मनुस्सम्पि चे सियाति.
अरञ्ञजातकं अट्ठमं.
३४९. सन्धिभेदजातकं (४-५-९)
नेव इत्थीसु सामञ्ञं, नापि भक्खेसु सारथि;
अथस्स सन्धिभेदस्स, पस्स याव सुचिन्तितं.
असि ¶ तिक्खोव मंसम्हि, पेसुञ्ञं परिवत्तति;
यत्थूसभञ्च सीहञ्च, भक्खयन्ति मिगाधमा.
इमं सो सयनं सेति, यमिमं [ययिमं (सी. पी.), यिमं (क.)] पस्ससि सारथि;
यो वाचं सन्धिभेदस्स, पिसुणस्स निबोधति.
ते जना सुखमेधन्ति, नरा सग्गगतारिव;
ये वाचं सन्धिभेदस्स, नावबोधन्ति सारथीति.
सन्धिभेदजातकं नवमं.
३५०. देवतापञ्हजातकं (४-५-१०)
हन्ति हत्थेहि पादेहि, मुखञ्च परिसुम्भति;
स वे राज पियो होति, कं तेन त्वाभिपस्ससि [मभिपस्ससि (सी.)].
अक्कोसति यथाकामं, आगमञ्चस्स इच्छति;
स ¶ वे राज पियो होति, कं तेन त्वाभिपस्ससि.
अब्भक्खाति अभूतेन, अलिकेनाभिसारये;
स वे राज पियो होति, कं तेन त्वाभिपस्ससि.
हरं अन्नञ्च पानञ्च, वत्थसेनासनानि च;
अञ्ञदत्थुहरा सन्ता, ते वे राज पिया होन्ति;
कं तेन त्वाभिपस्ससीति.
देवतापञ्हजातकं दसमं.
चूळकुणालवग्गो पञ्चमो.
तस्सुद्दानं –
नरानं ¶ असक्खिवसिम्हवरो, नीलियमग्गिवरञ्च पुन;
पुन रसायसकूटवरो, तथारञ्ञ सारथि हन्ति दसाति.
अथ वग्गुद्दानं –
कालिङ्गं [विवरं (बहूसु)] पुचिमन्दञ्च, कुटिदूसक कोकिला [कुटिदूसं बहुभाणकं (बहूसु)];
चूळकुणालवग्गो सो, पञ्चमो सुप्पकासितोति.
चतुक्कनिपातं निट्ठितं.