📜

४. चतुक्कनिपातो

१. कालिङ्गवग्गो

३०१. चूळकालिङ्गजातकं (४-१-१)

.

विवरथिमासं [विवरथ इमासं (सी. स्या. पी.)] द्वारं, नगरं पविसन्तु [पविसितुं मया; (क.)] अरुणराजस्स;

सीहेन सुसिट्ठेन, सुरक्खितं [सुसत्थेन, सुरक्खितं (सी. पी.), सुसिट्ठेन (क.)] नन्दिसेनेन.

.

जयो कलिङ्गानमसय्हसाहिनं, पराजयो अनयो [अजयो (स्या.), अन्वितो (क.)] अस्सकानं;

इच्चेव ते भासितं ब्रह्मचारि, न उज्जुभूता वितथं भणन्ति.

.

देवा मुसावादमुपातिवत्ता, सच्चं धनं परमं तेसु [तथं पेमकरं नु (क.), तथं परमं करं नु (स्या.)] सक्क;

तं ते मुसा भासितं देवराज, किं वा पटिच्च मघवा महिन्द.

.

ननु ते सुतं ब्राह्मण भञ्ञमाने, देवा न इस्सन्ति पुरिसपरक्कमस्स;

दमो समाधि मनसो अभेज्जो [अदेज्जो (सी. पी.), अभिज्जो (क.)], अब्यग्गता निक्कमनञ्च [निक्खमनञ्च (सी.)] काले;

दळ्हञ्च विरियं पुरिसपरक्कमो च, तेनेव आसि विजयो अस्सकानन्ति.

चूळकालिङ्गजातकं पठमं.

३०२. महाअस्सारोहजातकं (४-१-२)

.

अदेय्येसु ददं दानं, देय्येसु नप्पवेच्छति;

आपासु ब्यसनं पत्तो, सहायं नाधिगच्छति.

.

नादेय्येसु ददं दानं, देय्येसु यो पवेच्छति;

आपासु ब्यसनं पत्तो, सहायमधिगच्छति.

.

सञ्ञोगसम्भोगविसेसदस्सनं, अनरियधम्मेसु सठेसु नस्सति;

कतञ्च अरियेसु च अज्जवेसु, महप्फलं होति अणुम्पि तादिसु.

.

यो पुब्बे कतकल्याणो, अका लोके सुदुक्करं;

पच्छा कयिरा न वा कयिरा, अच्चन्तं पूजनारहोति.

महाअस्सारोहजातकं दुतियं.

३०३. एकराजजातकं (४-१-३)

.

अनुत्तरे कामगुणे समिद्धे, भुत्वान पुब्बे वसी एकराज;

सो दानि दुग्गे नरकम्हि खित्तो, नप्पज्जहे वण्णबलं पुराणं.

१०.

पुब्बेव खन्ती च तपो च मय्हं, सम्पत्थिता दुब्भिसेन [दब्बसेना (सी. पी.)] अहोसि;

तं दानि लद्धान कथं नु राज, जहे अहं वण्णबलं पुराणं.

११.

सब्बा किरेवं परिनिट्ठितानि, यसस्सिनं पञ्ञवन्तं विसय्ह;

यसो च लद्धा पुरिमं उळारं, नप्पज्जहे वण्णबलं पुराणं.

१२.

पनुज्ज दुक्खेन सुखं जनिन्द, सुखेन वा दुक्खमसय्हसाहि;

उभयत्थ सन्तो अभिनिब्बुतत्ता, सुखे च दुक्खे च भवन्ति तुल्याति.

एकराजजातकं ततियं.

३०४. दद्दरजातकं (४-१-४)

१३.

इमानि मं दद्दर तापयन्ति, वाचादुरुत्तानि मनुस्सलोके;

मण्डूकभक्खा उदकन्तसेवी, आसीविसं मं अविसा सपन्ति.

१४.

सका रट्ठा पब्बाजितो, अञ्ञं जनपदं गतो;

महन्तं कोट्ठं कयिराथ, दुरुत्तानं [दुरुत्तानि (क.)] निधेतवे.

१५.

यत्थ पोसं न जानन्ति, जातिया विनयेन वा;

न तत्थ मानं कयिराथ, वसमञ्ञातके जने.

१६.

विदेसवासं वसतो, जातवेदसमेनपि [जातवेदभयेनपि (क.)];

खमितब्बं सपञ्ञेन, अपि दासस्स तज्जितन्ति.

दद्दरजातकं चतुत्थं.

३०५. सीलवीमंसनजातकं (४-१-५)

१७.

नत्थि लोके रहो नाम, पापकम्मं पकुब्बतो;

पस्सन्ति वनभूतानि, तं बालो मञ्ञती रहो.

१८.

अहं रहो न पस्सामि, सुञ्ञं वापि न विज्जति;

यत्थ अञ्ञं [सुञ्ञं (स्या. क.)] न पस्सामि, असुञ्ञं होति तं मया.

१९.

दुज्जच्चो च सुजच्चो [अजच्चो (पी.)] च, नन्दो च सुखवड्ढितो [सुखवच्छको (सी.), सुखवच्छनो (स्या. पी.)];

वेज्जो च अद्धुवसीलो [अथ सीलो (क.)] च, ते धम्मं जहु मत्थिका.

२०.

ब्राह्मणो च कथं जहे, सब्बधम्मान पारगू;

यो धम्ममनुपालेति, धितिमा सच्चनिक्कमोति.

सीलवीमंसनजातकं पञ्चमं.

३०६. सुजातजातकं (४-१-६)

२१.

किमण्डका इमे देव, निक्खित्ता कंसमल्लके;

उपलोहितका वग्गू, तं [ते (पी.)] मे अक्खाहि पुच्छितो.

२२.

यानि पुरे तुवं देवि, भण्डु नन्तकवासिनी;

उच्छङ्गहत्था पचिनासि, तस्सा ते कोलियं फलं.

२३.

उड्डय्हते न रमति, भोगा विप्पजहन्ति तं [विप्पजहन्ति’मं (?)];

तत्थेविमं पटिनेथ, यत्थ कोलं पचिस्सति.

२४.

होन्ति हेते महाराज, इद्धिप्पत्ताय [इद्धिमत्ताय (क.)] नारिया;

खम देव सुजाताय, मास्सा [मासु (क.)] कुज्झ रथेसभाति.

सुजातजातकं छट्ठं.

३०७. पलासजातकं (४-१-७)

२५.

अचेतनं ब्राह्मण अस्सुणन्तं, जानो अजानन्तमिमं पलासं;

आरद्धविरियो धुवं अप्पमत्तो, सुखसेय्यं पुच्छसि किस्स हेतु.

२६.

दूरे सुतो चेव ब्रहा च रुक्खो, देसे ठितो भूतनिवासरूपो;

तस्मा नमस्सामि इमं पलासं, ये चेत्थ भूता ते [ते च (सी. पी.)] धनस्स हेतु.

२७.

सो ते करिस्सामि यथानुभावं, कतञ्ञुतं ब्राह्मण पेक्खमानो;

कथञ्हि आगम्म सतं सकासे, मोघानि ते अस्सु परिफन्दितानि.

२८.

यो तिन्दुकरुक्खस्स परो [पुरो (क.)] पिलक्खो [पिलक्खु (सी. पी.), मिलक्खु (क.)], परिवारितो पुब्बयञ्ञो उळारो;

तस्सेस मूलस्मिं निधि निखातो, अदायादो गच्छ तं उद्धराहीति.

पलासजातकं सत्तमं.

३०८. सकुणजातकं (४-१-८)

२९.

अकरम्हस ते किच्चं, यं बलं अहुवम्हसे;

मिगराज नमो त्यत्थु, अपि किञ्चि लभामसे.

३०.

मम लोहितभक्खस्स, निच्चं लुद्दानि कुब्बतो;

दन्तन्तरगतो सन्तो, तं बहुं यम्पि जीवसि.

३१.

अकतञ्ञुमकत्तारं , कतस्स अप्पटिकारकं;

यस्मिं कतञ्ञुता नत्थि, निरत्था तस्स सेवना.

३२.

यस्स सम्मुखचिण्णेन, मित्तधम्मो न लब्भति;

अनुसूय [अनुसुय्य (सी. पी.)] मनक्कोसं, सणिकं तम्हा अपक्कमेति.

सकुणजातकं अट्ठमं.

३०९. छवकजातकं (४-१-९)

३३.

सब्बमिदं चरिमं कतं [चरिमवतं (सी. पी.)], उभो धम्मं न पस्सरे;

उभो पकतिया चुता, यो चायं मन्तेज्झापेति [मन्तज्झायति (सी.), सज्झापयति (पी.)];

यो च मन्तं अधीयति.

३४.

सालीनं ओदनं भुञ्जे, सुचिं मंसूपसेचनं;

तस्मा एतं न सेवामि, धम्मं इसीहि सेवितं.

३५.

परिब्बज महा लोको [महाब्रह्मे (क.)], पचन्तञ्ञेपि पाणिनो;

मा तं अधम्मो आचरितो, अस्मा कुम्भमिवाभिदा.

३६.

धिरत्थु तं यसलाभं, धनलाभञ्च ब्राह्मण;

या वुत्ति विनिपातेन, अधम्मचरणेन वाति.

छवकजातकं नवमं.

३१०. सेय्यजातकं (४-१-१०)

३७.

ससमुद्दपरियायं , महिं सागरकुण्डलं;

न इच्छे सह निन्दाय, एवं सेय्य [सय्ह (सी. स्या. पी.)] विजानहि.

३८.

धिरत्थु तं यसलाभं, धनलाभञ्च ब्राह्मण;

या वुत्ति विनिपातेन, अधम्मचरणेन वा.

३९.

अपि चे पत्तमादाय, अनगारो परिब्बजे;

सायेव जीविका सेय्यो, या चाधम्मेन एसना.

४०.

अपि चे पत्तमादाय, अनगारो परिब्बजे;

अञ्ञं अहिंसयं लोके, अपि रज्जेन तं वरन्ति.

सेय्यजातकं [सय्हजातकं (सी. स्या. पी.)] दसमं.

कालिङ्गवग्गो [विवरवग्गो (सी. पी.)] पठमो.

तस्सुद्दानं –

विवरञ्च अदेय्य समिद्धवरं, अथ दद्दर पापमहातिरहो;

अथ कोलि पलासवरञ्च कर, चरिमं ससमुद्दवरेन दसाति.

२. पुचिमन्दवग्गो

३११. पुचिमन्दजातकं (४-२-१)

४१.

उट्ठेहि चोर किं सेसि, को अत्थो सुपनेन [सुपितेन (सी.), सुपिनेन (पी. क.)] ते;

मा तं गहेसुं [गण्हेय्युं (क.)] राजानो, गामे किब्बिसकारकं.

४२.

यं नु [नून (स्या.)] चोरं गहेस्सन्ति, गामे किब्बिसकारकं;

किं तत्थ पुचिमन्दस्स, वने जातस्स तिट्ठतो.

४३.

न त्वं अस्सत्थ जानासि, मम चोरस्स चन्तरं;

चोरं गहेत्वा राजानो, गामे किब्बिसकारकं;

अप्पेन्ति [अच्चेन्ति (स्या.)] निम्बसूलस्मिं, तस्मिं मे सङ्कते मनो.

४४.

सङ्केय्य सङ्कितब्बानि, रक्खेय्यानागतं भयं;

अनागतभया धीरो, उभो लोके अवेक्खतीति.

पुचिमन्दजातकं पठमं.

३१२. कस्सपमन्दियजातकं (४-२-२)

४५.

अपि कस्सप मन्दिया, युवा सपति हन्ति [सम्पटिहन्ति (क.)] वा;

सब्बं तं खमते धीरो, पण्डितो तं तितिक्खति.

४६.

सचेपि सन्तो विवदन्ति, खिप्पं सन्धीयरे पुन;

बाला पत्ताव भिज्जन्ति, न ते समथमज्झगू.

४७.

एते भिय्यो समायन्ति, सन्धि तेसं न जीरति;

यो चाधिपन्नं जानाति, यो च जानाति देसनं.

४८.

एसो हि उत्तरितरो, भारवहो धुरद्धरो;

यो परेसाधिपन्नानं , सयं सन्धातुमरहतीति.

कस्सपमन्दियजातकं दुतियं.

३१३. खन्तीवादीजातकं (४-२-३)

४९.

यो ते हत्थे च पादे च, कण्णनासञ्च छेदयि;

तस्स कुज्झ महावीर, मा रट्ठं विनसा [विनस्स (क. सी. स्या. क.)] इदं.

५०.

यो मे हत्थे च पादे च, कण्णनासञ्च छेदयि;

चिरं जीवतु सो राजा, न हि कुज्झन्ति मादिसा.

५१.

अहू अतीतमद्धानं [अहु अतीतमद्धाने (स्या. पी. क.)], समणो खन्तिदीपनो;

तं खन्तियायेव ठितं, कासिराजा अछेदयि.

५२.

तस्स कम्म [कम्मस्स (सी. पी.)] फरुसस्स, विपाको कटुको अहु;

यं कासिराजा वेदेसि, निरयम्हि समप्पितोति.

खन्तीवादीजातकं ततियं.

३१४. लोहकुम्भिजातकं (४-२-४)

५३.

दुज्जीवितमजीविम्ह, ये सन्ते [येसं नो (स्या. क.)] न ददम्हसे;

विज्जमानेसु भोगेसु, दीपं नाकम्ह अत्तनो.

५४.

सट्ठि [सट्ठिं (स्या.)] वस्ससहस्सानि, परिपुण्णानि सब्बसो;

निरये पच्चमानानं, कदा अन्तो भविस्सति.

५५.

नत्थि अन्तो कुतो अन्तो, न अन्तो पटिदिस्सति;

तदा हि पकतं पापं, मम तुय्हञ्च मारिसा [मारिस (सी. स्या. पी.)].

५६.

सोहं नून इतो गन्त्वा, योनिं लद्धान मानुसिं;

वदञ्ञू सीलसम्पन्नो, काहामि कुसलं बहुन्ति.

लोहकुम्भिजातकं चतुत्थं.

३१५. सब्बमंसलाभजातकं (४-२-५)

५७.

फरुसा वत ते वाचा, मंसं [सम्म (पी. क.)] याचनको असि [चसि (पी.)];

किलोमसदिसी [किलोमस्स सदिसा (पी.)] वाचा, किलोमं सम्म दम्मि ते.

५८.

अङ्गमेतं मनुस्सानं, भाता लोके पवुच्चति;

अङ्गस्स सदिसी वाचा [अङ्गस्सदिसी ते वाचा (क.)], अङ्गं सम्म ददामि ते.

५९.

ताताति पुत्तो वदमानो, कम्पेति [सम्मेति (क.)] हदयं पितु;

हदयस्स सदिसी [हदयस्सदिसी (क.)] वाचा, हदयं सम्म दम्मि ते.

६०.

यस्स गामे सखा नत्थि, यथारञ्ञं तथेव तं;

सब्बस्स सदिसी वाचा, सब्बं सम्म ददामि तेति.

सब्बमंसलाभजातकं [मंसजातकं (सी. स्या. पी.)] पञ्चमं.

३१६. ससपण्डितजातकं (४-२-६)

६१.

सत्त मे रोहिता मच्छा, उदका थलमुब्भता;

इदं ब्राह्मण मे अत्थि, एतं भुत्वा वने वस.

६२.

दुस्स मे खेत्तपालस्स, रत्तिभत्तं अपाभतं;

मंससूला च द्वे गोधा, एकञ्च दधिवारकं;

इदं ब्राह्मण मे अत्थि, एतं भुत्वा वने वस.

६३.

अम्बपक्कं दकं [अम्बपक्कोदकं (सी. पी.)] सीतं, सीतच्छाया मनोरमा [सीतच्छायं मनोरमं (सी. स्या. पी.)];

इदं ब्राह्मण मे अत्थि, एतं भुत्वा वने वस.

६४.

न ससस्स तिला अत्थि, न मुग्गा नपि तण्डुला;

इमिना अग्गिना पक्कं, ममं [मंसं (क.)] भुत्वा वने वसाति.

ससपण्डितजातकं छट्ठं.

३१७. मतरोदनजातकं (४-२-७)

६५.

मतं मतं एव [मतमतमेव (सी. स्या. पी.)] रोदथ, न हि तं रोदथ यो मरिस्सति;

सब्बेपि [सब्बेव (सी. स्या. पी.)] सरीरधारिनो, अनुपुब्बेन जहन्ति जीवितं.

६६.

देवमनुस्सा चतुप्पदा, पक्खिगणा उरगा च भोगिनो;

सम्हि [यम्हि (स्या.), अस्मिं (पी. क.)] सरीरे अनिस्सरा, रममानाव जहन्ति जीवितं.

६७.

एवं चलितं असण्ठितं, सुखदुक्खं मनुजेस्वपेक्खिय;

कन्दितरुदितं निरत्थकं, किं वो सोकगणाभिकीररे.

६८.

धुत्ता च सोण्डा [धुत्ता सोण्डा (सी.), धुत्ता सोण्डा च (स्या.)] अकता, बाला सूरा अयोगिनो [बाला सूरा वीरा अयोगिनो (पी.)];

धीरं मञ्ञन्ति बालोति, ये धम्मस्स अकोविदाति.

मतरोदनजातकं सत्तमं.

३१८. कणवेरजातकं (४-२-८)

६९.

यं तं वसन्तसमये, कणवेरेसु भाणुसु;

सामं बाहाय पीळेसि, सा तं आरोग्यमब्रवि.

७०.

अम्भो न किर सद्धेय्यं, यं वातो पब्बतं वहे;

पब्बतञ्चे वहे वातो, सब्बम्पि पथविं वहे;

यत्थ सामा कालकता [कालङ्कता (क.)], सा मं आरोग्यमब्रवि.

७१.

न चेव सा कालकता, न च सा अञ्ञमिच्छति;

एकभत्तिकिनी [एकभत्ता किर (सी. स्या.), एकभत्तकिनी (पी.)] सामा, तमेव अभिकङ्खति.

७२.

असन्थुतं मं चिरसन्थुतेन [असन्धतं मं चिरसन्धतेन (क.)], निमीनि सामा अधुवं धुवेन;

मयापि सामा निमिनेय्य अञ्ञं, इतो अहं दूरतरं गमिस्सन्ति.

कणवेरजातकं अट्ठमं.

३१९. तित्तिरजातकं (४-२-९)

७३.

सुसुखं वत जीवामि, लभामि चेव भुञ्जितुं;

परिपन्थेव तिट्ठामि, का नु भन्ते गती मम.

७४.

मनो चे ते नप्पणमति, पक्खि पापस्स कम्मुनो;

अब्यावटस्स भद्रस्स, न पापमुपलिम्पति.

७५.

ञातको नो निसिन्नोति, बहु आगच्छते जनो;

पटिच्च कम्मं फुसति, तस्मिं मे सङ्कते मनो.

७६.

न पटिच्च कम्मं फुसति, मनो चे नप्पदुस्सति;

अप्पोस्सुक्कस्स भद्रस्स, न पापमुपलिम्पतीति.

तित्तिरजातकं नवमं.

३२०. सुच्चजजातकं (४-२-१०)

७७.

सुच्चजं वत नच्चजि, वाचाय अददं गिरिं;

किं हितस्स चजन्तस्स, वाचाय अदद पब्बतं.

७८.

यञ्हि कयिरा तञ्हि वदे, यं न कयिरा न तं वदे;

अकरोन्तं भासमानं, परिजानन्ति पण्डिता.

७९.

राजपुत्त नमो त्यत्थु, सच्चे धम्मे ठितो चसि;

यस्स ते ब्यसनं पत्तो, सच्चस्मिं रमते मनो.

८०.

या दलिद्दी दलिद्दस्स, अड्ढा अड्ढस्स कित्तिम [कित्तिमा (सी. स्या. पी.)];

सा हिस्स परमा भरिया, सहिरञ्ञस्स इत्थियोति.

सुच्चजजातकं दसमं.

पुचिमन्दवग्गो दुतियो.

तस्सुद्दानं –

अथ चोर सकस्सप खन्तीवरो, दुज्जीवितता च वरा फरुसा;

अथ सस मतञ्च वसन्त सुखं, सुच्चजंवतनच्चजिना च दसाति.

३. कुटिदूसकवग्गो

३२१. कुटिदूसकजातकं (४-३-१)

८१.

मनुस्सस्सेव ते सीसं, हत्थपादा च वानर;

अथ केन नु वण्णेन, अगारं ते न विज्जति.

८२.

मनुस्सस्सेव मे सीसं, हत्थपादा च सिङ्गिल [सिङ्गाल (क.), पिङ्गल (टीका)];

याहु सेट्ठा मनुस्सेसु, सा मे पञ्ञा न विज्जति.

८३.

अनवट्ठितचित्तस्स , लहुचित्तस्स दुब्भिनो [दूभिनो (पी.)];

निच्चं अद्धुवसीलस्स, सुखभावो [सुचिभावो (सी.), सुखभागो (?)] न विज्जति.

८४.

सो करस्सु आनुभावं, वीतिवत्तस्सु सीलियं;

सीतवातपरित्ताणं, करस्सु कुटवं [कुटिकं (सी. स्या.)] कपीति.

कुटिदूसक [सिङ्गालसकुण (क.)] जातकं पठमं.

३२२. दुद्दुभजातकं (४-३-२)

८५.

दुद्दुभायति [दद्दभायति (सी. पी.)] भद्दन्ते, यस्मिं देसे वसामहं;

अहम्पेतं न जानामि, किमेतं दुद्दुभायति.

८६.

बेलुवं पतितं सुत्वा, दुद्दुभन्ति [दद्दभन्ति (सी.)] ससो जवि;

ससस्स वचनं सुत्वा, सन्तत्ता मिगवाहिनी.

८७.

अप्पत्वा पदविञ्ञाणं, परघोसानुसारिनो;

पनादपरमा बाला, ते होन्ति परपत्तिया.

८८.

ये च सीलेन सम्पन्ना, पञ्ञायूपसमे रता;

आरका विरता धीरा, न होन्ति परपत्तियाति.

दुद्दुभजातकं [दद्दभजातकं (सी. पी.)] दुतियं.

३२३. ब्रह्मदत्तजातकं (४-३-३)

८९.

द्वयं याचनको राज, ब्रह्मदत्त निगच्छति;

अलाभं धनलाभं वा, एवं धम्मा हि याचना.

९०.

याचनं रोदनं आहु, पञ्चालानं रथेसभ;

यो याचनं पच्चक्खाति, तमाहु पटिरोदनं.

९१.

मा मद्दसंसु रोदन्तं, पञ्चाला सुसमागता;

तुवं वा पटिरोदन्तं, तस्मा इच्छामहं रहो.

९२.

ददामि ते ब्राह्मण रोहिणीनं, गवं सहस्सं सह पुङ्गवेन;

अरियो हि अरियस्स कथं न दज्जा [दज्जे (सी.), दज्जं (?)], सुत्वान गाथा तव धम्मयुत्ताति.

ब्रह्मदत्तजातकं ततियं.

३२४. चम्मसाटकजातकं (४-३-४)

९३.

कल्याणरूपो वतयं चतुप्पदो, सुभद्दको चेव सुपेसलो च;

यो ब्राह्मणं जातिमन्तूपपन्नं, अपचायति मेण्डवरो यसस्सी.

९४.

मा ब्राह्मण इत्तरदस्सनेन, विस्सासमापज्जि चतुप्पदस्स;

दळ्हप्पहारं अभिकङ्खमानो [अभिकत्तुकामो (स्या.)], अवसक्कती दस्सति सुप्पहारं.

९५.

ऊरुट्ठि [ऊरट्ठि (सी.)] भग्गं पवट्टितो [पतितो (सी. स्या.)] खारिभारो, सब्बञ्च भण्डं ब्राह्मणस्स [ब्राह्मणस्सीध (क. सी. पी.), ब्राह्मणस्सेव (क. सी. स्या. क.)] भिन्नं;

उभोपि बाहा पग्गय्ह [पग्गय्येव (स्या.), पग्गहीय (?)] कन्दति [बाहा पग्गय्य कन्दति (पी. क.)], अभिधावथ हञ्ञते ब्रह्मचारी.

९६.

एवं सो निहतो सेति, यो अपूजं पसंसति [नमस्सति (पी.)];

यथाहमज्ज पहतो, हतो मेण्डेन दुम्मतीति.

चम्मसाटकजातकं चतुत्थं.

३२५. गोधराजजातकं (४-३-५)

९७.

समणं तं मञ्ञमानो, उपगच्छिमसञ्ञतं;

सो मं दण्डेन पाहासि, यथा अस्समणो तथा.

९८.

किं ते जटाहि दुम्मेध, किं ते अजिनसाटिया;

अब्भन्तरं ते गहनं, बाहिरं परिमज्जसि.

९९.

एहि गोध निवत्तस्सु, भुञ्ज सालीनमोदनं;

तेलं लोणञ्च मे अत्थि, पहूतं मय्ह पिप्फलि.

१००.

एस भिय्यो पवेक्खामि, वम्मिकं सतपोरिसं;

तेलं लोणञ्च कित्तेसि [किन्तेसि (स्या. पी.)], अहितं मय्ह पिप्फलीति.

गोधराजजातकं पञ्चमं.

३२६. कक्कारुजातकं (४-३-६)

१०१.

कायेन यो नावहरे, वाचाय न मुसा भणे;

यसो लद्धा न मज्जेय्य, स वे कक्कारुमरहति.

१०२.

धम्मेन वित्तमेसेय्य, न निकत्या धनं हरे;

भोगे लद्धा न मज्जेय्य, स वे कक्कारुमरहति.

१०३.

यस्स चित्तं अहालिद्दं, सद्धा च अविरागिनी;

एको सादुं न भुञ्जेय्य, स वे कक्कारुमरहति.

१०४.

सम्मुखा वा तिरोक्खा वा [परोक्खा वा (पी.), परम्मुखा (क.)], यो सन्ते न परिभासति;

यथावादी तथाकारी, स वे कक्कारुमरहतीति.

कक्कारुजातकं छट्ठं.

३२७. काकवतीजातकं (४-३-७)

१०५.

वाति चायं [वायं (क.)] ततो गन्धो, यत्थ मे वसती पिया;

दूरे इतो हि काकवती [काकाती (सी.), काकाति (स्या. पी.)], यत्थ मे निरतो मनो.

१०६.

कथं समुद्दमतरी, कथं अतरि केपुकं [केबुकं (सी. पी.)];

कथं सत्त समुद्दानि, कथं सिम्बलिमारुहि.

१०७.

तया समुद्दमतरिं, तया अतरि केपुकं [केबुकं (सी. पी.)];

तया सत्त समुद्दानि, तया सिम्बलिमारुहिं.

१०८.

धिरत्थुमं महाकायं, धिरत्थुमं अचेतनं;

यत्थ जायायहं जारं, आवहामि वहामि चाति.

काकवतीजातकं सत्तमं.

३२८. अननुसोचियजातकं (४-३-८)

१०९.

बहूनं विज्जती भोती, तेहि मे किं भविस्सति;

तस्मा एतं न सोचामि, पियं सम्मिल्लहासिनिं.

११०.

तं तं चे अनुसोचेय्य, यं यं तस्स न विज्जति;

अत्तानमनुसोचेय्य, सदा मच्चुवसं पतं.

१११.

हेव ठितं नासीनं, न सयानं न पद्धगुं [पत्थगुं (स्या.)];

याव ब्याति निमिसति, तत्रापि रसती [सरती (सी. स्या. पी.)] वयो.

११२.

तत्थत्तनि वतप्पद्धे [वत पन्थे (स्या.), वत बन्धे (क.) वत + प-अद्धे = वतप्पद्धे], विनाभावे असंसये;

भूतं सेसं दयितब्बं, वीतं अननुसोचियन्ति [चवितं नानुसोचियन्ति (स्या.), मतन्तं नानुसोचियं (क.)].

अननुसोचियजातकं अट्ठमं.

३२९. काळबाहुजातकं (४-३-९)

११३.

यं अन्नपानस्स पुरे लभाम, तं दानि साखमिगमेव गच्छति;

गच्छाम दानि वनमेव राध, असक्कता चस्म धनञ्जयाय [धनञ्चयाय (क.)].

११४.

लाभो अलाभो यसो अयसो च, निन्दा पसंसा च सुखञ्च दुक्खं;

एते अनिच्चा मनुजेसु धम्मा, मा सोचि किं सोचसि पोट्ठपाद.

११५.

अद्धा तुवं पण्डितकोसि राध, जानासि अत्थानि अनागतानि;

कथं नु साखामिगं दक्खिसाम [दक्खियाम (क.), दक्खाम (स्या.)], निद्धावितं [निद्धापितं (सी. स्या.), निब्बापितं (पी.), निच्छदं (क.)] राजकुलतोव जम्मं.

११६.

चालेति कण्णं भकुटिं करोति, मुहुं मुहुं भाययते [भायते (स्या.), भायापते (क.)] कुमारे;

सयमेव तं काहति काळबाहु, येनारका ठस्सति अन्नपानाति.

काळबाहुजातकं नवमं.

३३०. सीलवीमंसजातकं (४-३-१०)

११७.

सीलं किरेव कल्याणं, सीलं लोके अनुत्तरं;

पस्स घोरविसो नागो, सीलवाति न हञ्ञति.

११८.

यावदेवस्सहू किञ्चि, तावदेव अखादिसुं;

सङ्गम्म कुलला लोके, न हिंसन्ति अकिञ्चनं.

११९.

सुखं निरासा सुपति, आसा फलवती सुखा;

आसं निरासं कत्वान, सुखं सुपति पिङ्गला.

१२०.

न समाधिपरो अत्थि, अस्मिं लोके परम्हि च;

न परं नापि अत्तानं, विहिंसति समाहितोति.

सीलवीमंसजातकं दसमं.

कुटिदूसकवग्गो ततियो.

तस्सुद्दानं –

समनुस्स -सदुद्दुभ-याचनको, अथ मेण्डवरुत्तम-गोधवरो;

अथ कायसकेपुक भोतीवरो, अथ राधसुसीलवरेन दसाति.

४. कोकिलवग्गो

३३१. कोकिलजातकं (४-४-१)

१२१.

यो वे काले असम्पत्ते, अतिवेलं पभासति;

एवं सो निहतो सेति, कोकिलायिव अत्रजो.

१२२.

न हि सत्थं सुनिसितं, विसं हलाहलामिव [हलाहलं इव (पी.)];

एवं निकट्ठे [निक्कड्ढे (स्या.), निकड्ढे (क.)] पातेति, वाचा दुब्भासिता यथा.

१२३.

तस्मा काले अकाले वा [अकाले च (सी. स्या.)], वाचं रक्खेय्य पण्डितो;

नातिवेलं पभासेय्य, अपि अत्तसमम्हि वा.

१२४.

यो च काले मितं भासे, मतिपुब्बो विचक्खणो;

सब्बे अमित्ते आदेति, सुपण्णो उरगामिवाति.

कोकिलजातकं [कोकालिकजातकं (सब्बत्थ)] पठमं.

३३२. रथलट्ठिजातकं (४-४-२)

१२५.

अपि हन्त्वा हतो ब्रूति, जेत्वा जितोति भासति;

पुब्बवक्खायिनो [पुब्बमक्खायिनो (सी. स्या.)] राज, अञ्ञदत्थु [एकदत्थु (सी. पी.)] न सद्दहे.

१२६.

तस्मा पण्डितजातियो, सुणेय्य इतरस्सपि;

उभिन्नं वचनं सुत्वा, यथा धम्मो तथा करे.

१२७.

अलसो गिही कामभोगी न साधु, असञ्ञतो पब्बजितो न साधु;

राजा न साधु अनिसम्मकारी, यो पण्डितो कोधनो तं न साधु.

१२८.

निसम्म खत्तियो कयिरा, नानिसम्म दिसम्पति;

निसम्मकारिनो राज [रञ्ञो (सी. स्या.)], यसो कित्ति च वड्ढतीति.

रथलट्ठिजातकं दुतियं.

३३३. पक्कगोधजातकं (४-४-३)

१२९.

तदेव मे त्वं विदितो, वनमज्झे रथेसभ;

यस्स ते खग्गबद्धस्स, सन्नद्धस्स तिरीटिनो;

अस्सत्थदुमसाखाय, पक्का गोधा पलायथ.

१३०.

नमे नमन्तस्स भजे भजन्तं, किच्चानुकुब्बस्स करेय्य किच्चं;

नानत्थकामस्स करेय्य अत्थं, असम्भजन्तम्पि न सम्भजेय्य.

१३१.

चजे चजन्तं वनथं न कयिरा, अपेतचित्तेन न सम्भजेय्य;

दिजो दुमं खीणफलन्ति [फलंव (क. सी. स्या. क.), दुकनिपाते पुटभत्तजातकेन संसन्देतब्बं] ञत्वा, अञ्ञं समेक्खेय्य महा हि लोको.

१३२.

सो ते करिस्सामि यथानुभावं, कतञ्ञुतं खत्तिये [खत्तियो (स्या. क.)] पेक्खमानो;

सब्बञ्च ते इस्सरियं ददामि, यस्सिच्छसी तस्स तुवं ददामीति.

पक्कगोधजातकं [गोधजातकं (सी. स्या. पी.)] ततियं.

३३४. राजोवादजातकं (४-४-४)

१३३.

गवं चे तरमानानं, जिम्हं गच्छति पुङ्गवो;

सब्बा ता जिम्हं गच्छन्ति [सब्बा गावी जिम्हं यन्ति (सी. स्या.)], नेत्ते जिम्हं गते सति.

१३४.

एवमेव मनुस्सेसु, यो होति सेट्ठसम्मतो;

सो चे अधम्मं चरति, पगेव इतरा पजा;

सब्बं रट्ठं दुखं सेति, राजा चे होति अधम्मिको.

१३५.

गवं चे तरमानानं, उजुं गच्छति पुङ्गवो;

सब्बा गावी उजुं यन्ति [सब्बा ता उजुं गच्छन्ति (पी. अ. नि. ४.७०)], नेत्ते उजुं गते सति.

१३६.

एवमेव मनुस्सेसु, यो होति सेट्ठसम्मतो;

सो सचे धम्मं चरति, पगेव इतरा पजा;

सब्बं रट्ठं सुखं सेति, राजा चे होति धम्मिकोति.

राजोवादजातकं चतुत्थं.

३३५. जम्बुकजातकं (४-४-५)

१३७.

ब्रहा पवड्ढकायो सो, दीघदाठो च जम्बुक;

न त्वं तत्थ कुले जातो, यत्थ गण्हन्ति कुञ्जरं.

१३८.

असीहो सीहमानेन, यो अत्तानं विकुब्बति;

कोत्थूव [कुट्ठूव (सी.), कुत्थुव (स्या. पी)] गजमासज्ज, सेति भूम्या अनुत्थुनं.

१३९.

यसस्सिनो उत्तमपुग्गलस्स, सञ्जातखन्धस्स महब्बलस्स;

असमेक्खिय थामबलूपपत्तिं, स सेति नागेन हतोयं जम्बुको.

१४०.

यो चीध कम्मं कुरुते पमाय, थामब्बलं अत्तनि संविदित्वा;

जप्पेन मन्तेन सुभासितेन, परिक्खवा सो विपुलं जिनातीति.

जम्बुकजातकं पञ्चमं.

३३६. ब्रहाछत्तजातकं (४-४-६)

१४१.

तिणं तिणन्ति लपसि, को नु ते तिणमाहरि;

किं नु ते तिणकिच्चत्थि, तिणमेव पभाससि.

१४२.

इधागमा ब्रह्मचारी, ब्रहा छत्तो बहुस्सुतो;

सो मे [सो वे (क.)] सब्बं समादाय, तिणं निक्खिप्प गच्छति.

१४३.

एवेतं होति कत्तब्बं, अप्पेन बहुमिच्छता;

सब्बं सकस्स आदानं, अनादानं तिणस्स च. ( ) [(तिणस्स चाटीसु गतो, तत्थ का परिदेवना) (सी. स्या.) (चाटीसु पक्खिपित्वान, तत्थ का परिदेवना) (क.)]

१४४.

सीलवन्तो न कुब्बन्ति, बालो सीलानि कुब्बति;

अनिच्चसीलं दुस्सील्यं [दुस्सीलं (पी.)], किं पण्डिच्चं करिस्सतीति.

ब्रहाछत्तजातकं छट्ठं.

३३७. पीठजातकं (४-४-७)

१४५.

न ते पीठमदायिम्हा [मदासिम्ह (पी. क.)], न पानं नपि भोजनं;

ब्रह्मचारि खमस्सु मे, एतं पस्सामि अच्चयं.

१४६.

नेवाभिसज्जामि न चापि कुप्पे, न चापि मे अप्पियमासि किञ्चि;

अथोपि मे आसि मनोवितक्को, एतादिसो नून कुलस्स धम्मो.

१४७.

एसस्माकं कुले धम्मो, पितुपितामहो सदा;

आसनं उदकं पज्जं, सब्बेतं निपदामसे.

१४८.

एसस्माकं कुले धम्मो, पितुपितामहो सदा;

सक्कच्चं उपतिट्ठाम, उत्तमं विय ञातकन्ति.

पीठजातकं सत्तमं.

३३८. थुसजातकं (४-४-८)

१४९.

विदितं थुसं उन्दुरानं [उन्दूरानं (क.)], विदितं पन तण्डुलं;

थुसं थुसं [थुसं थूलं (सी.)] विवज्जेत्वा, तण्डुलं पन खादरे.

१५०.

या मन्तना अरञ्ञस्मिं, या च गामे निकण्णिका;

यञ्चेतं इति चीति च, एतम्पि विदितं मया.

१५१.

धम्मेन किर जातस्स, पिता पुत्तस्स मक्कटो;

दहरस्सेव सन्तस्स, दन्तेहि फलमच्छिदा.

१५२.

यमेतं परिसप्पसि [परिसब्बेसि (क.)], अजकाणोव सासपे;

योपायं हेट्ठतो सेति [सेसि (सी.)], एतम्पि विदितं मयाति.

थुसजातकं अट्ठमं.

३३९. बावेरुजातकं (४-४-९)

१५३.

अदस्सनेन मोरस्स, सिखिनो मञ्जुभाणिनो;

काकं तत्थ अपूजेसुं, मंसेन च फलेन च.

१५४.

यदा च सरसम्पन्नो, मोरो बावेरुमागमा;

अथ लाभो च सक्कारो, वायसस्स अहायथ.

१५५.

याव नुप्पज्जती बुद्धो, धम्मराजा पभङ्करो;

ताव अञ्ञे अपूजेसुं, पुथू समणब्राह्मणे.

१५६.

यदा च सरसम्पन्नो, बुद्धो धम्मं अदेसयि;

अथ लाभो च सक्कारो, तित्थियानं अहायथाति.

बावेरुजातकं नवमं.

३४०. विसय्हजातकं (४-४-१०)

१५७.

अदासि दानानि पुरे विसय्ह, ददतो च ते खयधम्मो अहोसि;

इतो परं चे न ददेय्य दानं, तिट्ठेय्युं ते संयमन्तस्स भोगा.

१५८.

अनरियमरियेन सहस्सनेत्त, सुदुग्गतेनापि अकिच्चमाहु;

मा वो धनं तं अहु देवराज [अहुवा जनिन्द (क. सी. स्या. पी.)], यं भोगहेतु विजहेमु सद्धं.

१५९.

येन एको रथो याति, याति तेनापरो रथो;

पोराणं निहितं वत्तं, वत्ततञ्ञेव [वद्धं, वद्धतञ्ञेव (क. सी. पी.)] वासव.

१६०.

यदि हेस्सति दस्साम, असन्ते किं ददामसे;

एवंभूतापि दस्साम, मा दानं पमदम्हसेति.

विसय्हजातकं दसमं.

कोकिलवग्गो [कोकालिकवग्गो (क.)] चतुत्थो.

तस्सुद्दानं –

अतिवेलपभासति जीतवरो, वनमज्झ रथेसभ जिम्हगमो;

अथ जम्बु तिणासनपीठवरं, अथ तण्डुल मोर विसय्ह दसाति.

५. चूळकुणालवग्गो

३४१. कण्डरीजातकं (४-५-१)

१६१.

नरानमारामकरासु नारिसु, अनेकचित्तासु अनिग्गहासु च;

सब्बत्थ नापीतिकरापि [सब्ब’त्तना’पीतिकरापि (सी. स्या.)] चे सिया [सियुं (स्या.)], न विस्ससे तित्थसमा हि नारियो.

१६२.

यं वे [यञ्च (स्या. क.)] दिस्वा कण्डरीकिन्नरानं [किन्नरकिन्नरीनं (स्या.), किन्नरीकिन्नरानं (क.)], सब्बित्थियो न रमन्ति अगारे;

तं तादिसं मच्चं चजित्वा भरिया, अञ्ञं दिस्वा पुरिसं पीठसप्पिं.

१६३.

बकस्स च बावरिकस्स [पावारिकस्स (सी.)] रञ्ञो, अच्चन्तकामानुगतस्स भरिया;

अवाचरी [अच्चाचरि (स्या.), अनाचरि (क.)] पट्ठवसानुगस्स [बद्धवसानुगस्स (सी. स्या.), पत्तवसानुगतस्स (क.)], कं वापि इत्थी नातिचरे तदञ्ञं.

१६४.

पिङ्गियानी सब्बलोकिस्सरस्स, रञ्ञो पिया ब्रह्मदत्तस्स भरिया;

अवाचरी पट्ठवसानुगस्स, तं वापि सा नाज्झगा कामकामिनीति.

कण्डरीजातकं [किन्नरीजातकं (क. सी. क.), कुण्डलिकजातकं (स्या.)] पठमं.

३४२. वानरजातकं (४-५-२)

१६५.

असक्खिं वत अत्तानं, उद्धातुं उदका थलं;

न दानाहं पुन तुय्हं, वसं गच्छामि वारिज.

१६६.

अलमेतेहि अम्बेहि, जम्बूहि पनसेहि च;

यानि पारं समुद्दस्स, वरं मय्हं उदुम्बरो.

१६७.

यो च उप्पतितं अत्थं, न खिप्पमनुबुज्झति;

अमित्तवसमन्वेति , पच्छा च अनुतप्पति.

१६८.

यो च उप्पतितं अत्थं, खिप्पमेव निबोधति;

मुच्चते सत्तुसम्बाधा, न च पच्छानुतप्पतीति.

वानरजातकं दुतियं.

३४३. कुन्तिनीजातकं (४-५-३)

१६९.

अवसिम्ह तवागारे, निच्चं सक्कतपूजिता;

त्वमेव दानिमकरि, हन्द राज वजामहं.

१७०.

यो वे कते पटिकते, किब्बिसे पटिकिब्बिसे;

एवं तं सम्मती वेरं, वस कुन्तिनि मागमा.

१७१.

न कतस्स च कत्ता च, मेत्ति [मेत्ती (पी.), मित्ती (क.)] सन्धीयते पुन;

हदयं नानुजानाति, गच्छञ्ञेव रथेसभ.

१७२.

कतस्स चेव कत्ता च, मेत्ति सन्धीयते पुन;

धीरानं नो च बालानं, वस कुन्तिनि मागमाति.

कुन्तिनीजातकं ततियं.

३४४. अम्बजातकं (४-५-४)

१७३.

यो नीलियं मण्डयति, सण्डासेन विहञ्ञति;

तस्स सा वसमन्वेतु, या ते अम्बे अवाहरि.

१७४.

वीसं वा पञ्चवीसं [पण्णुवीसं (क. सी. पी.)] वा, ऊनतिंसं व जातिया;

तादिसा पति मा लद्धा [पतिं मा लद्धा (पी.), पति मा’लत्थ (?)], या ते अम्बे अवाहरि.

१७५.

दीघं गच्छतु अद्धानं, एकिका अभिसारिका;

सङ्केते पति मा अद्द [मा अद्दस (सी. पी.)], या ते अम्बे अवाहरि.

१७६.

अलङ्कता सुवसना, मालिनी चन्दनुस्सदा;

एकिका सयने सेतु, या ते अम्बे अवाहरीति.

अम्बजातकं [अम्बचोरजातकं (क. सी. पी.)] चतुत्थं.

३४५. गजकुम्भजातकं (४-५-५)

१७७.

वनं यदग्गि दहति, पावको कण्हवत्तनी;

कथं करोसि पचलक, एवं दन्धपरक्कमो.

१७८.

बहूनि रुक्खछिद्दानि, पथब्या विवरानि च;

तानि चे नाभिसम्भोम, होति नो कालपरियायो.

१७९.

यो दन्धकाले तरति, तरणीये च दन्धति;

सुक्खपण्णंव अक्कम्म, अत्थं भञ्जति अत्तनो.

१८०.

यो दन्धकाले दन्धेति, तरणीये च तारयि;

ससीव रत्तिं विभजं, तस्सत्थो परिपूरतीति.

गजकुम्भजातकं पञ्चमं.

३४६. केसवजातकं (४-५-६)

१८१.

मनुस्सिन्दं जहित्वान, सब्बकामसमिद्धिनं;

कथं नु भगवा केसी, कप्पस्स रमति अस्समे [रमतस्समे (क.)].

१८२.

सादूनी [साधूनि (क. सी. स्या. क.)] रमणीयानि, सन्ति वक्खा मनोरमा;

सुभासितानि कप्पस्स, नारद रमयन्ति मं.

१८३.

सालीनं ओदनं भुञ्जे, सुचिं मंसूपसेचनं;

कथं सामाकनीवारं, अलोणं छादयन्ति तं.

१८४.

सादुं वा [असादुं (पी.)] यदि वासादुं, अप्पं वा यदि वा बहुं;

विस्सत्थो यत्थ भुञ्जेय्य, विस्सासपरमा रसाति.

केसवजातकं [केसीजातकं (क.)] छट्ठं.

३४७. अयकूटजातकं (४-५-७)

१८५.

सब्बायसं कूटमतिप्पमाणं, पग्गय्ह यो [सो (पी.)] तिट्ठसि अन्तलिक्खे;

रक्खाय मे [मं (सी.)] त्वं विहितो नुसज्ज, उदाहु मे चेतयसे [वायमसे (सी. स्या.)] वधाय.

१८६.

दूतो अहं राजिध रक्खसानं, वधाय तुय्हं पहितोहमस्मि;

इन्दो च तं रक्खति देवराजा, तेनुत्तमङ्गं न ते [न हि (क. सी. पी.), ते न (क.)] फालयामि.

१८७.

सचे च मं रक्खति देवराजा, देवानमिन्दो मघवा सुजम्पति;

कामं पिसाचा विनदन्तु सब्बे, न सन्तसे रक्खसिया पजाय.

१८८.

कामं कन्दन्तु [कन्तन्तु (क.), कण्डन्तु (स्या.)] कुम्भण्डा, सब्बे पंसुपिसाचका;

नालं पिसाचा युद्धाय, महती सा विभिंसिकाति [विभेसिकाति (स्या.), विहेसिकाति (पी.)].

अयकूटजातकं सत्तमं.

३४८. अरञ्ञजातकं (४-५-८)

१८९.

अरञ्ञा गाममागम्म, किंसीलं किंवतं अहं;

पुरिसं तात सेवेय्यं, तं मे अक्खाहि पुच्छितो.

१९०.

यो तं विस्सासये तात, विस्सासञ्च खमेय्य ते;

सुस्सूसी च तितिक्खी च, तं भजेहि इतो [तं भजेय्यासितो (क.)] गतो.

१९१.

यस्स कायेन वाचाय, मनसा नत्थि दुक्कटं;

उरसीव पतिट्ठाय, तं भजेहि इतो गतो.

१९२.

हलिद्दिरागं कपिचित्तं, पुरिसं रागविरागिनं;

तादिसं तात मा सेवि, निम्मनुस्सम्पि चे सियाति.

अरञ्ञजातकं अट्ठमं.

३४९. सन्धिभेदजातकं (४-५-९)

१९३.

नेव इत्थीसु सामञ्ञं, नापि भक्खेसु सारथि;

अथस्स सन्धिभेदस्स, पस्स याव सुचिन्तितं.

१९४.

असि तिक्खोव मंसम्हि, पेसुञ्ञं परिवत्तति;

यत्थूसभञ्च सीहञ्च, भक्खयन्ति मिगाधमा.

१९५.

इमं सो सयनं सेति, यमिमं [ययिमं (सी. पी.), यिमं (क.)] पस्ससि सारथि;

यो वाचं सन्धिभेदस्स, पिसुणस्स निबोधति.

१९६.

ते जना सुखमेधन्ति, नरा सग्गगतारिव;

ये वाचं सन्धिभेदस्स, नावबोधन्ति सारथीति.

सन्धिभेदजातकं नवमं.

३५०. देवतापञ्हजातकं (४-५-१०)

१९७.

हन्ति हत्थेहि पादेहि, मुखञ्च परिसुम्भति;

स वे राज पियो होति, कं तेन त्वाभिपस्ससि [मभिपस्ससि (सी.)].

१९८.

अक्कोसति यथाकामं, आगमञ्चस्स इच्छति;

वे राज पियो होति, कं तेन त्वाभिपस्ससि.

१९९.

अब्भक्खाति अभूतेन, अलिकेनाभिसारये;

स वे राज पियो होति, कं तेन त्वाभिपस्ससि.

२००.

हरं अन्नञ्च पानञ्च, वत्थसेनासनानि च;

अञ्ञदत्थुहरा सन्ता, ते वे राज पिया होन्ति;

कं तेन त्वाभिपस्ससीति.

देवतापञ्हजातकं दसमं.

चूळकुणालवग्गो पञ्चमो.

तस्सुद्दानं –

नरानं असक्खिवसिम्हवरो, नीलियमग्गिवरञ्च पुन;

पुन रसायसकूटवरो, तथारञ्ञ सारथि हन्ति दसाति.

अथ वग्गुद्दानं –

कालिङ्गं [विवरं (बहूसु)] पुचिमन्दञ्च, कुटिदूसक कोकिला [कुटिदूसं बहुभाणकं (बहूसु)];

चूळकुणालवग्गो सो, पञ्चमो सुप्पकासितोति.

चतुक्कनिपातं निट्ठितं.