📜

५. पञ्चकनिपातो

१. मणिकुण्डलवग्गो

३५१. मणिकुण्डलजातकं (५-१-१)

.

जीनो रथस्सं मणिकुण्डले च, पुत्ते च दारे च तथेव जीनो;

सब्बेसु भोगेसु असेसकेसु [असेसितेसु (सी. पी.), असेसिकेसु (क.)], कस्मा न सन्तप्पसि सोककाले.

.

पुब्बेव मच्चं विजहन्ति भोगा, मच्चो वा ते [च ने (पी.), धने (क.)] पुब्बतरं जहाति;

असस्सता भोगिनो कामकामि, तस्मा न सोचामहं सोककाले.

.

उदेति आपूरति वेति [पूरेति खीयति (स्या.)] चन्दो, अत्थं तपेत्वान [अन्धं तपेत्वान (क.), अत्थङ्गमेत्वान (स्या.), एत्थ ‘‘तपेत्वान अत्थं पलेती’’ति सम्बन्धो] पलेति सूरियो;

विदिता [विजिता (स्या.)] मया सत्तुक लोकधम्मा, तस्मा न सोचामहं सोककाले.

.

अलसो गिही कामभोगी न साधु, असञ्ञतो पब्बजितो न साधु;

राजा न साधु अनिसम्मकारी, यो पण्डितो कोधनो तं न साधु.

.

निसम्म खत्तियो कयिरा, नानिसम्म दिसम्पति;

निसम्मकारिनो राज [रञ्ञो (सी. स्या.)], यसो कित्ति च वड्ढतीति.

मणिकुण्डलजातकं पठमं.

३५२. सुजातजातकं (५-१-२)

.

किं नु सन्तरमानोव, लायित्वा हरितं तिणं;

खाद खादाति लपसि, गतसत्तं जरग्गवं.

.

न हि अन्नेन पानेन, मतो गोणो समुट्ठहे;

त्वञ्च तुच्छं विलपसि, यथा तं दुम्मती तथा.

.

तथेव तिट्ठति सीसं, हत्थपादा च वालधि;

सोता तथेव तिट्ठन्ति [सो तात तथेव तिट्ठति (क.)], मञ्ञे गोणो समुट्ठहे.

.

नेवय्यकस्स सीसञ्च [सीसं वा (सी. स्या. पी.)], हत्थपादा च दिस्सरे;

रुदं मत्तिकथूपस्मिं, ननु त्वञ्ञेव दुम्मति.

१०.

आदित्तं वत मं सन्तं, घतसित्तंव पावकं;

वारिना विय ओसिञ्चं [ओसिञ्चि (क.)], सब्बं निब्बापये दरं.

११.

अब्बही [अब्बूळ्हं (सी. स्या.), अब्भूळ्हं (क.)] वत मे सल्लं, यमासि हदयस्सितं [सोकं हदयनिस्सितं (सी. स्या.)];

यो मे सोकपरेतस्स, पितु सोकं अपानुदि.

१२.

सोहं अब्बूळ्हसल्लोस्मि, वीतसोको अनाविलो;

न सोचामि न रोदामि, तव सुत्वान माणव.

१३.

एवं करोन्ति सप्पञ्ञा, ये होन्ति अनुकम्पका;

विनिवत्तेन्ति सोकम्हा, सुजातो पितरं यथाति.

सुजातजातकं दुतियं.

३५३. वेनसाखजातकं (५-१-३)

१४.

नयिदं निच्चं भवितब्बं ब्रह्मदत्त, खेमं सुभिक्खं सुखता च काये;

अत्थच्चये मा अहु सम्पमूळ्हो, भिन्नप्लवो सागरस्सेव मज्झे.

१५.

यानि करोति पुरिसो, तानि अत्तनि पस्सति;

कल्याणकारी कल्याणं, पापकारी च पापकं;

यादिसं वपते बीजं, तादिसं हरते फलं.

१६.

इदं तदाचरियवचो, पारासरियो यदब्रवि;

मा सु [मा स्सु (सी. स्या. पी.)] त्वं अकरि पापं, यं त्वं पच्छा कतं तपे.

१७.

अयमेव सो पिङ्गिय [सो पिङ्गियो (स्या.), सोपि भिय्यो (क.)] वेनसाखो, [धोनसाखो (क. सी. पी.)] यम्हि घातयिं खत्तियानं सहस्सं;

अलङ्कते चन्दनसारानुलित्ते, तमेव दुक्खं पच्चागतं ममं.

१८.

सामा च [सामापि (सी. स्या.)] खो चन्दनलित्तगत्ता [गत्ती (क. सी. स्या. पी.)], लट्ठीव सोभञ्जनकस्स उग्गता;

अदिस्वा [अदिस्वाव (सी.)] कालं करिस्सामि उब्बरिं, तं मे इतो दुक्खतरं भविस्सतीति.

वेनसाखजातकं [धोनसाखजातकं (क. सी. पी.)] ततियं.

३५४. उरगजातकं (५-१-४)

१९.

उरगोव तचं जिण्णं, हित्वा गच्छति सं तनुं;

एवं सरीरे निब्भोगे, पेते कालङ्कते सति.

२०.

डय्हमानो न जानाति, ञातीनं परिदेवितं;

तस्मा एतं न सोचामि, गतो सो तस्स या गति.

२१.

अनव्हितो ततो आगा, अननुञ्ञातो [नानुञ्ञातो (क.)] इतो गतो;

यथागतो तथा गतो, तत्थ का परिदेवना.

२२.

डय्हमानो न जानाति, ञातीनं परिदेवितं;

तस्मा एतं न सोचामि, गतो सो तस्स या गति.

२३.

सचे रोदे किसा [किसी (पी.)] अस्सं, तस्सा मे किं फलं सिया;

ञातिमित्तसुहज्जानं , भिय्यो नो अरती सिया.

२४.

डय्हमानो न जानाति, ञातीनं परिदेवितं;

तस्मा एतं न सोचामि, गतो सो तस्स या गति.

२५.

यथापि दारको चन्दं, गच्छन्तमनुरोदति;

एवं सम्पदमेवेतं, यो पेतमनुसोचति.

२६.

डय्हमानो न जानाति, ञातीनं परिदेवितं;

तस्मा एतं न सोचामि, गतो सो तस्स या गति.

२७.

यथापि उदककुम्भो, भिन्नो अप्पटिसन्धियो;

एवं सम्पदमेवेतं, यो पेतमनुसोचति.

२८.

डय्हमानो न जानाति, ञातीनं परिदेवितं;

तस्मा एतं न सोचामि, गतो सो तस्स या गतीति.

उरगजातकं चतुत्थं.

३५५. घटजातकं (५-१-५)

२९.

अञ्ञे सोचन्ति रोदन्ति, अञ्ञे अस्सुमुखा जना;

पसन्नमुखवण्णोसि, कस्मा घट [घत (सी. पी.)] न सोचसि.

३०.

नाब्भतीतहरो सोको, नानागतसुखावहो;

तस्मा धङ्क [वंक (पी.)] न सोचामि, नत्थि सोके दुतीयता [सोको दुतीयका (क.)].

३१.

सोचं पण्डु किसो होति, भत्तञ्चस्स न रुच्चति;

अमित्ता सुमना होन्ति, सल्लविद्धस्स रुप्पतो.

३२.

गामे वा यदि वारञ्ञे, निन्ने वा यदि वा थले;

ठितं मं नागमिस्सति, एवं दिट्ठपदो अहं.

३३.

यस्सत्ता नालमेकोव, सब्बकामरसाहरो;

सब्बापि पथवी तस्स, न सुखं आवहिस्सतीति.

घटजातकं पञ्चमं.

३५६. कोरण्डियजातकं (५-१-६)

३४.

एको अरञ्ञे गिरिकन्दरायं, पग्गय्ह पग्गय्ह सिलं पवेच्छसि [पवेज्झसि (स्या. सी. अट्ठ.)];

पुनप्पुनं सन्तरमानरूपो, कोरण्डिय [कारण्डिय (सी. स्या. पी.)] को नु तव यिधत्थो.

३५.

अहञ्हिमं सागर सेवितन्तं, समं करिस्सामि यथापि पाणि;

विकिरिय सानूनि च पब्बतानि च, तस्मा सिलं दरिया पक्खिपामि.

३६.

नयिमं महिं अरहति पाणिकप्पं, समं मनुस्सो करणाय मेको;

मञ्ञामिमञ्ञेव दरिं जिगीसं [जिगिंसं (सी. स्या. पी.)], कोरण्डिय हाहसि [हायसि (स्या. क.)] जीवलोकं.

३७.

सचे अहं [अयं (सी. स्या. पी.)] भूतधरं न सक्का [सक्को (स्या. क.)], समं मनुस्सो करणाय मेको;

एवमेव त्वं ब्रह्मे इमे मनुस्से, नानादिट्ठिके नानयिस्ससि ते [ने (क.)].

३८.

सङ्खित्तरूपेन भवं ममत्थं, अक्खासि कोरण्डिय एवमेतं;

यथा न सक्का पथवी समायं, कत्तुं मनुस्सेन तथा मनुस्साति.

कोरण्डियजातकं छट्ठं.

३५७. लटुकिकजातकं (५-१-७)

३९.

वन्दामि तं कुञ्जर सट्ठिहायनं, आरञ्ञकं यूथपतिं यसस्सिं;

पक्खेहि तं पञ्जलिकं करोमि, मा मे वधी पुत्तके दुब्बलाय.

४०.

वन्दामि तं कुञ्जर एकचारिं, आरञ्ञकं पब्बतसानुगोचरं;

पक्खेहि तं पञ्जलिकं करोमि, मा मे वधी पुत्तके दुब्बलाय;

४१.

वमिस्सामि ते लटुकिके पुत्तकानि, किं मे तुवं काहसि दुब्बलासि;

सतं सहस्सानिपि तादिसीनं, वामेन पादेन पपोथयेय्यं.

४२.

न हेव सब्बत्थ बलेन किच्चं, बलञ्हि बालस्स वधाय होति;

करिस्सामि ते नागराजा अनत्थं, यो मे वधी पुत्तके दुब्बलाय.

४३.

काकञ्च पस्स लटुकिकं, मण्डूकं नीलमक्खिकं;

एते नागं अघातेसुं, पस्स वेरस्स वेरिनं;

तस्मा हि वेरं न कयिराथ, अप्पियेनपि केनचीति.

लटुकिकजातकं सत्तमं.

३५८. चूळधम्मपालजातकं (५-१-८)

४४.

अहमेव दूसिया भूनहता, रञ्ञो महापतापस्स;

एतं मुञ्चतु धम्मपालं, हत्थे मे देव छेदेहि.

४५.

अहमेव दूसिया भूनहता, रञ्ञो महापतापस्स;

एतं मुञ्चतु धम्मपालं, पादे मे देव छेदेहि.

४६.

अहमेव दूसिया भूनहता, रञ्ञो महापतापस्स;

एतं मुञ्चतु धम्मपालं, सीसं मे देव छेदेहि.

४७.

न हि [नह (सी. स्या. पी.) एत्थ ह-कारो खेदे] नूनिमस्स रञ्ञो, मित्तामच्चा च विज्जरे सुहदा;

ये न वदन्ति राजानं, मा घातयि ओरसं पुत्तं.

४८.

न हि [नह (सी. स्या. पी.) एत्थ ह-कारो खेदे] नूनिमस्स रञ्ञो, ञाती मित्ता च विज्जरे सुहदा;

ये न वदन्ति राजानं, मा घातयि अत्रजं पुत्तं.

४९.

चन्दनसारानुलित्ता , बाहा छिज्जन्ति धम्मपालस्स;

दायादस्स पथब्या, पाणा मे देव रुज्झन्तीति.

चूळधम्मपालजातकं अट्ठमं.

३५९. सुवण्णमिगजातकं (५-१-९)

५०.

विक्कम रे हरिपाद [महामिग (सी. स्या. पी.)], विक्कम रे महामिग [हरीपद (सी. स्या. पी.)];

छिन्द वारत्तिकं पासं, नाहं एका वने रमे.

५१.

विक्कमामि न पारेमि, भूमिं सुम्भामि वेगसा;

दळ्हो वारत्तिको पासो, पादं मे परिकन्तति.

५२.

अत्थरस्सु पलासानि, असिं निब्बाह लुद्दक;

पठमं मं वधित्वान, हन पच्छा महामिगं.

५३.

न मे सुतं वा दिट्ठं वा, भासन्तिं मानुसिं मिगिं [न मे सुता वा दिट्ठा वा, भासन्ती मानुसिं मिगी (टीका)];

त्वञ्च भद्दे सुखी होहि, एसो चापि महामिगो.

५४.

एवं लुद्दक नन्दस्सु, सह सब्बेहि ञातिभि;

यथाहमज्ज नन्दामि, मुत्तं दिस्वा महामिगन्ति.

सुवण्णमिगजातकं नवमं.

३६०. सुयोनन्दीजातकं (५-१-१०)

५५.

वाति गन्धो तिमिरानं, कुसमुद्दो च [व (स्या. पी.)] घोसवा;

दूरे इतो सुयोनन्दी [इतो हि सुसन्दी (सी. स्या.), इतोपि सुस्सोन्दी (पी.)], तम्बकामा तुदन्ति मं.

५६.

कथं समुद्दमतरि, कथं अद्दक्खि सेदुमं [सेरुमं (सी. स्या. पी.)];

कथं तस्सा च तुय्हञ्च, अहु सग्ग [अग्ग (सी. स्या.)] समागमो.

५७.

कुरुकच्छा [भरुकच्छा (सी. स्या. पी.)] पयातानं, वाणिजानं धनेसिनं;

मकरेहि अभिदा [मकरेहिब्भिदा (सी.), मकरेहि’भिदा (स्या.), मकरेहि भिन्ना (पी.)] नावा, फलकेनाहमप्लविं.

५८.

सा मं सण्हेन मुदुना, निच्चं चन्दनगन्धिनी;

अङ्गेन [अङ्केन (पी. क.)] उद्धरी भद्दा, माता पुत्तंव ओरसं.

५९.

सा मं अन्नेन पानेन, वत्थेन सयनेन च;

अत्तनापि च मन्दक्खी, एवं तम्ब विजानाहीति.

सुयोनन्दीजातकं दसमं.

मणिकुण्डलवग्गो पठमो.

तस्सुद्दानं –

अथ जिनवरो हरितं तिणको, अथ भिन्नप्लवो उरगोव घटो;

दरिया पुन कुञ्जर भूनहता, मिगमुत्तमसग्गवरेन दसाति.

२. वण्णारोहवग्गो

३६१. वण्णारोहजातकं (५-२-१)

६०.

वण्णारोहेन जातिया, बलनिक्कमनेन च;

सुबाहु न मया सेय्यो, सुदाठ इति भाससि.

६१.

वण्णारोहेन जातिया, बलनिक्कमनेन च;

सुदाठो न मया सेय्यो, सुबाहु इति भाससि.

६२.

एवं चे मं विहरन्तं, सुबाहु सम्म दुब्भसि;

न दानाहं तया सद्धिं, संवासमभिरोचये.

६३.

यो परेसं वचनानि, सद्दहेय्य [सद्दहेथ (सी. स्या. पी.)] यथातथं;

खिप्पं भिज्जेथ मित्तस्मिं, वेरञ्च पसवे बहुं.

६४.

सो मित्तो यो सदा अप्पमत्तो, भेदासङ्की रन्धमेवानुपस्सी;

यस्मिञ्च सेती उरसीव पुत्तो, स वे मित्तो यो अभेज्जो परेहीति.

वण्णारोहजातकं पठमं.

३६२. सीलवीमंसजातकं (५-२-२)

६५.

सीलं सेय्यो सुतं सेय्यो, इति मे संसयो अहु;

सीलमेव सुता सेय्यो, इति मे नत्थि संसयो.

६६.

मोघा जाति च वण्णो च, सीलमेव किरुत्तमं;

सीलेन अनुपेतस्स, सुतेनत्थो न विज्जति.

६७.

खत्तियो च अधम्मट्ठो, वेस्सो चाधम्मनिस्सितो;

ते परिच्चज्जुभो लोके, उपपज्जन्ति दुग्गतिं.

६८.

खत्तिया ब्राह्मणा वेस्सा, सुद्दा चण्डालपुक्कुसा;

इध धम्मं चरित्वान, भवन्ति तिदिवे समा.

६९.

न वेदा सम्परायाय, न जाति नापि [नोपि (पी.)] बन्धवा;

सकञ्च सीलं संसुद्धं, सम्परायाय सुखाय चाति [सुखावहन्ति (सी. स्या.)].

सीलवीमंसजातकं दुतियं.

३६३. हिरिजातकं (५-२-३)

७०.

हिरिं तरन्तं विजिगुच्छमानं, तवाहमस्मी इति भासमानं;

सेय्यानि कम्मानि अनादियन्तं, नेसो ममन्ति इति नं विजञ्ञा.

७१.

यञ्हि कयिरा तञ्हि वदे, यं न कयिरा न तं वदे;

अकरोन्तं भासमानं, परिजानन्ति पण्डिता.

७२.

सो मित्तो यो सदा अप्पमत्तो, भेदासङ्की रन्धमेवानुपस्सी;

यस्मिञ्च सेती उरसीव पुत्तो, स वे मित्तो यो अभेज्जो परेहि.

७३.

पामोज्जकरणं ठानं, पसंसावहनं सुखं;

फलानिसंसो भावेति, वहन्तो पोरिसं धुरं.

७४.

पविवेकरसं पित्वा, रसं उपसमस्स च;

निद्दरो होति निप्पापो, धम्मप्पीतिरसं पिवन्ति.

हिरिजातकं ततियं.

३६४. खज्जोपनकजातकं (५-२-४)

७५.

को नु सन्तम्हि पज्जोते, अग्गिपरियेसनं चरं;

अद्दक्खि रत्ति [रत्तिं (स्या.)] खज्जोतं, जातवेदं अमञ्ञथ.

७६.

स्वस्स गोमयचुण्णानि, अभिमत्थं तिणानि च;

विपरीताय सञ्ञाय, नासक्खि पज्जलेतवे.

७७.

एवम्पि अनुपायेन, अत्थं न लभते मिगो [मूगो (स्या.)];

विसाणतो गवं दोहं, यत्थ खीरं न विन्दति.

७८.

विविधेहि उपायेहि, अत्थं पप्पोन्ति माणवा;

निग्गहेन अमित्तानं, मित्तानं पग्गहेन च.

७९.

सेनामोक्खपलाभेन [सेनी मोक्खूपलाभेन (स्या.)], वल्लभानं नयेन च;

जगतिं जगतिपाला, आवसन्ति वसुन्धरन्ति.

खज्जोपनकजातकं चतुत्थं.

३६५. अहितुण्डिकजातकं (५-२-५)

८०.

धुत्तोम्हि सम्म सुमुख, जूते अक्खपराजितो;

हरेहि [सेवेहि (पी.)] अम्बपक्कानि, वीरियं ते भक्खयामसे.

८१.

अलिकं वत मं सम्म, अभूतेन पसंससि;

को ते सुतो वा दिट्ठो वा, सुमुखो नाम मक्कटो.

८२.

अज्जापि मे तं मनसि [ते मं सरसि (क.)], यं मं त्वं अहितुण्डिक;

धञ्ञापणं पविसित्वा, मत्तो [मुत्तो (क.)] छातं हनासि मं.

८३.

ताहं सरं दुक्खसेय्यं, अपि रज्जम्पि कारये;

नेवाहं याचितो दज्जं, तथा हि भयतज्जितो.

८४.

यञ्च जञ्ञा कुले जातं, गब्भे तित्तं अमच्छरिं;

तेन सखिञ्च मित्तञ्च, धीरो सन्धातुमरहतीति.

अहितुण्डिकजातकं पञ्चमं.

३६६. गुम्बियजातकं (५-२-६)

८५.

मधुवण्णं मधुरसं, मधुगन्धं विसं अहु;

गुम्बियो घासमेसानो, अरञ्ञे ओदही विसं.

८६.

मधु इति मञ्ञमाना [मधूति मञ्ञमानाय (क.)], ये तं विसमखादिसुं [विसमसायिसुं (सी. स्या.)];

तेसं तं कटुकं आसि, मरणं तेनुपागमुं.

८७.

ये च खो पटिसङ्खाय, विसं तं परिवज्जयुं;

ते आतुरेसु सुखिता, डय्हमानेसु निब्बुता.

८८.

एवमेव मनुस्सेसु, विसं कामा समोहिता;

आमिसं बन्धनञ्चेतं, मच्चुवेसो [पच्चुवसो (सी. स्या.)] गुहासयो.

८९.

एवमेव इमे कामे, आतुरा परिचारिके [परिचारके (क.)];

ये सदा परिवज्जेन्ति, सङ्गं लोके उपच्चगुन्ति.

गुम्बियजातकं छट्ठं.

३६७. साळियजातकं (५-२-७)

९०.

य्वायं साळिय [सालिय (सी. स्या. पी.), साळिक (?)] छापोति, कण्हसप्पं अगाहयि;

तेन सप्पेनयं दट्ठो, हतो पापानुसासको.

९१.

अहन्तार [अहनन्त (पी.), अहरन्त (?)] महन्तारं, यो नरो हन्तुमिच्छति;

एवं सो निहतो सेति, यथायं पुरिसो हतो.

९२.

अहन्तार [अहनन्त (सी. स्या. पी.), अहरन्त (?)] मघातेन्तं, यो नरो हन्तुमिच्छति;

एवं सो निहतो सेति, यथायं पुरिसो हतो.

९३.

यथा पंसुमुट्ठिं पुरिसो, पटिवातं पटिक्खिपे;

तमेव सो रजो हन्ति, तथायं पुरिसो हतो.

९४.

यो अप्पदुट्ठस्स नरस्स दुस्सति, सुद्धस्स पोसस्स अनङ्गणस्स;

तमेव बालं पच्चेति पापं, सुखुमो रजो पटिवातंव खित्तोति.

साळियजातकं सत्तमं.

३६८. तचसारजातकं (५-२-८)

९५.

अमित्तहत्थत्थगता [हत्थत्तगता (कत्थचि, सी. निय्य)], तचसारसमप्पिता;

पसन्नमुखवण्णात्थ, कस्मा तुम्हे न सोचथ.

९६.

सोचनाय परिदेवनाय, अत्थोव लब्भो [अत्थो च लब्भा (सी. स्या.), अत्थोध लब्भा (अ. नि. ५.४८)] अपि अप्पकोपि;

सोचन्तमेनं दुखितं विदित्वा, पच्चत्थिका अत्तमना भवन्ति.

९७.

यतो च खो पण्डितो आपदासु, न वेधती अत्थविनिच्छयञ्ञू;

पच्चत्थिकास्स [पच्चत्थिका ते (क.)] दुखिता भवन्ति, दिस्वा मुखं अविकारं पुराणं.

९८.

जप्पेन मन्तेन सुभासितेन, अनुप्पदानेन पवेणिया वा;

यथा यथा यत्थ लभेथ अत्थं, तथा तथा तत्थ परक्कमेय्य.

९९.

यतो च जानेय्य अलब्भनेय्यो, मया व [मया वा (स्या. क.)] अञ्ञेन वा एस अत्थो;

असोचमानो अधिवासयेय्य, कम्मं दळ्हं किन्ति करोमि दानीति.

तचसारजातकं अट्ठमं.

३६९. मित्तविन्दकजातकं (५-२-९)

१००.

क्याहं देवानमकरं, किं पापं पकतं मया;

यं मे सिरस्मिं ओहच्च [उहच्च (क.), उहच्च (पी.)], चक्कं भमति मत्थके.

१०१.

अतिक्कम्म रमणकं, सदामत्तञ्च दूभकं;

ब्रह्मत्तरञ्च पासादं, केनत्थेन इधागतो.

१०२.

इतो बहुतरा भोगा, अत्र मञ्ञे भविस्सरे;

इति एताय सञ्ञाय, पस्स मं ब्यसनं गतं.

१०३.

चतुब्भि अट्ठज्झगमा, अट्ठाहिपि च [अट्ठाहि चापि (सी. स्या.), अट्ठाभि चापि (क.)] सोळस;

सोळसाहि च बात्तिंस, अत्रिच्छं चक्कमासदो;

इच्छाहतस्स पोसस्स, चक्कं भमति मत्थके.

१०४.

उपरिविसाला दुप्पूरा, इच्छा विसटगामिनी [उपरि विसालं दुप्पूरं, इच्छाविसदगामिनी (सी.)];

ये च तं अनुगिज्झन्ति, ते होन्ति चक्कधारिनोति.

मित्तविन्दकजातकं नवमं.

३७०. पलासजातकं (५-२-१०)

१०५.

हंसो पलासमवच, निग्रोधो सम्म जायति;

अङ्कस्मिं [अङ्गस्मिं (क.)] ते निसिन्नोव, सो ते मम्मानि छेच्छति [छिज्जति (क.)].

१०६.

वड्ढतामेव [वद्धितमेव (क.)] निग्रोधो, पतिट्ठस्स भवामहं;

यथा पिता च माता च [पिता वा माता वा (पी.), माता वा पिता वा (क.)], एवं मे सो भविस्सति.

१०७.

यं त्वं अङ्कस्मिं वड्ढेसि, खीररुक्खं भयानकं;

आमन्त खो तं गच्छाम, वुड्ढि मस्स न रुच्चति.

१०८.

इदानि खो मं भायेति, महानेरुनिदस्सनं;

हंसस्स अनभिञ्ञाय, महा मे भयमागतं.

१०९.

न तस्स वुड्ढि कुसलप्पसत्था, यो वड्ढमानो घसते पतिट्ठं;

तस्सूपरोधं परिसङ्कमानो, पतारयी मूलवधाय धीरोति.

पलासजातकं दसमं.

वण्णारोहवग्गो दुतियो [इमस्सुद्दानं ततियवग्गपरियोसाने भविस्सति].

३. अड्ढवग्गो

३७१. दीघीतिकोसलजातकं (५-३-१)

११०.

एवंभूतस्स ते राज, आगतस्स वसे [वसो (पी. क.)] मम;

अत्थि नु कोचि परियायो, यो तं दुक्खा पमोचये.

१११.

एवंभूतस्स मे तात, आगतस्स वसे तव;

नत्थि नो कोचि परियायो, यो मं दुक्खा पमोचये.

११२.

नाञ्ञं सुचरितं राज, नाञ्ञं राज सुभासितं;

तायते मरणकाले, एवमेवितरं धनं.

११३.

अक्कोच्छि मं अवधि मं, अजिनि मं अहासि मे;

ये च तं उपनय्हन्ति, वेरं तेसं न सम्मति.

११४.

अक्कोच्छि मं अवधि मं, अजिनि मं अहासि मे;

ये च तं नुपनय्हन्ति, वेरं तेसूपसम्मति.

११५.

न हि वेरेन वेरानि, सम्मन्तीध कुदाचनं;

अवेरेन च सम्मन्ति, एस धम्मो सनन्तनोति.

दीघीतिकोसलजातकं पठमं.

३७२. मिगपोतकजातकं (५-३-२)

११६.

अगारा पच्चुपेतस्स, अनगारस्स ते सतो;

समणस्स न तं साधु, यं पेतमनुसोचसि.

११७.

संवासेन हवे सक्क, मनुस्सस्स मिगस्स वा;

हदये जायते पेमं, न तं सक्का असोचितुं.

११८.

मतं मरिस्सं रोदन्ति, ये रुदन्ति लपन्ति च;

तस्मा त्वं इसि मा रोदि, रोदितं मोघमाहु सन्तो.

११९.

रोदितेन हवे ब्रह्मे, मतो पेतो समुट्ठहे;

सब्बे सङ्गम्म रोदाम, अञ्ञमञ्ञस्स ञातके.

१२०.

आदित्तं वत मं सन्तं, घतसित्तंव पावकं;

वारिना विय ओसिञ्चं, सब्बं निब्बापये दरं.

१२१.

अब्बहि वत मे सल्लं, यमासि हदयस्सितं;

यो मे सोकपरेतस्स, पुत्तसोकं अपानुदि.

१२२.

सोहं अब्बूळ्हसल्लोस्मि, वीतसोको अनाविलो;

न सोचामि न रोदामि, तव सुत्वान वासवाति.

मिगपोतकजातकं दुतियं.

३७३. मूसिकजातकं (५-३-३)

१२३.

कुहिं गता कत्थ गता, इति लालप्पती जनो;

अहमेवेको जानामि, उदपाने मूसिका हता.

१२४.

यञ्चेतं [यथेतं (पी.), यवेतं (क.), यमेतं (कत्थचि)] इति चीति च, गद्रभोव निवत्तसि;

उदपाने मूसिकं हन्त्वा, यवं भक्खेतुमिच्छसि.

१२५.

दहरो चासि दुम्मेध, पठमुप्पत्तिको [पठमुप्पत्तितो (सी. पी.)] सुसु;

दीघञ्चेतं [दीघमेतं (पी.)] समासज्ज [समापज्ज (स्या. क.)], न ते दस्सामि जीवितं.

१२६.

नान्तलिक्खभवनेन, नाङ्गपुत्तपिनेन [नाङ्गपुत्तसिरेन (सी. स्या. पी.)] वा;

पुत्तेन हि पत्थयितो, सिलोकेहि पमोचितो.

१२७.

सब्बं सुतमधीयेथ, हीनमुक्कट्ठमज्झिमं;

सब्बस्स अत्थं जानेय्य, न च सब्बं पयोजये;

होति तादिसको कालो, यत्थ अत्थावहं सुतन्ति.

मूसिकजातकं ततियं.

३७४. चूळधनुग्गहजातकं (५-३-४)

१२८.

सब्बं भण्डं समादाय, पारं तिण्णोसि ब्राह्मण;

पच्चागच्छ लहुं खिप्पं, मम्पि तारेहि दानितो [दानिभो (स्या.)].

१२९.

असन्थुतं मं चिरसन्थुतेन, निमीनि भोती अद्धुवं धुवेन;

मयापि भोती निमिनेय्य अञ्ञं, इतो अहं दूरतरं गमिस्सं.

१३०.

कायं एळगलागुम्बे [एळगणगुम्बे (क.)], करोति अहुहासियं;

नयीध नच्चगीतं वा [नयिध नच्चं वा गीतं वा (सी. स्या. पी.)], ताळं वा सुसमाहितं;

अनम्हिकाले [अनम्हकाले (पी.)] सुसोणि [सुस्सोणि (सी. स्या. पी.)], किं नु जग्घसि सोभने [सोभणे (पी. क.)].

१३१.

सिङ्गाल बाल दुम्मेध, अप्पपञ्ञोसि जम्बुक;

जीनो मच्छञ्च पेसिञ्च, कपणो विय झायसि.

१३२.

सुदस्सं वज्जमञ्ञेसं, अत्तनो पन दुद्दसं;

जीना पतिञ्च जारञ्च, मञ्ञे त्वञ्ञेव [मम्पि त्वञ्ञेव (सी. स्या.), त्वम्पि मञ्ञेव (पी.)] झायसि.

१३३.

एवमेतं मिगराज, यथा भाससि जम्बुक;

सा नूनाहं इतो गन्त्वा, भत्तु हेस्सं वसानुगा.

१३४.

यो हरे मत्तिकं थालं, कंसथालम्पि सो हरे;

कतञ्चेव [कतंयेव (सी. स्या. पी.)] तया पापं, पुनपेवं करिस्ससीति.

चूळधनुग्गहजातकं चतुत्थं.

३७५. कपोतजातकं (५-३-५)

१३५.

इदानि खोम्हि सुखितो अरोगो, निक्कण्टको निप्पतितो कपोतो;

काहामि दानी हदयस्स तुट्ठिं, तथाहिमं मंससाकं बलेति.

१३६.

कायं बलाका सिखिनो, चोरी लङ्घिपितामहा;

ओरं बलाके आगच्छ, चण्डो मे वायसो सखा.

१३७.

अलञ्हि ते जग्घिताये, ममं दिस्वान एदिसं;

विलूनं सूदपुत्तेन, पिट्ठमण्डेन [पिट्ठमद्देन (सी. स्या. पी.)] मक्खितं.

१३८.

सुन्हातो सुविलित्तोसि, अन्नपानेन तप्पितो;

कण्ठे च ते वेळुरियो, अगमा नु कजङ्गलं.

१३९.

मा ते मित्तो अमित्तो वा, अगमासि कजङ्गलं;

पिञ्छानि तत्थ लायित्वा, कण्ठे बन्धन्ति वट्टनं.

१४०.

पुनपापज्जसी सम्म, सीलञ्हि तव तादिसं;

न हि मानुसका भोगा, सुभुञ्जा होन्ति पक्खिनाति.

कपोतजातकं पञ्चमं.

अड्ढवग्गो ततियो.

तस्सुद्दानं –

अथ वण्ण ससील हिरि लभते, सुमुखा विस साळियमित्तवरो;

अथ चक्क पलास सराज सतो, यव बाल कपोतक पन्नरसाति.

अथ वग्गुद्दानं –

जीनञ्च वण्णं असमंवगुप्परि, सुदेसिता जातकन्ति सन्ति वीसति [जातक पञ्चवीसति (?)];

महेसिनो ब्रह्मचरित्तमुत्त-मवोच गाथा अत्थवती सुब्यञ्जनाति.

पञ्चकनिपातं निट्ठितं.