📜
५. पञ्चकनिपातो
१. मणिकुण्डलवग्गो
३५१. मणिकुण्डलजातकं (५-१-१)
जीनो ¶ ¶ ¶ रथस्सं मणिकुण्डले च, पुत्ते च दारे च तथेव जीनो;
सब्बेसु भोगेसु असेसकेसु [असेसितेसु (सी. पी.), असेसिकेसु (क.)], कस्मा न सन्तप्पसि सोककाले.
पुब्बेव मच्चं विजहन्ति भोगा, मच्चो वा ते [च ने (पी.), धने (क.)] पुब्बतरं जहाति;
असस्सता भोगिनो कामकामि, तस्मा न सोचामहं सोककाले.
उदेति आपूरति वेति [पूरेति खीयति (स्या.)] चन्दो, अत्थं तपेत्वान [अन्धं तपेत्वान (क.), अत्थङ्गमेत्वान (स्या.), एत्थ ‘‘तपेत्वान अत्थं पलेती’’ति सम्बन्धो] पलेति सूरियो;
विदिता [विजिता (स्या.)] मया सत्तुक लोकधम्मा, तस्मा न सोचामहं सोककाले.
अलसो गिही कामभोगी न साधु, असञ्ञतो ¶ पब्बजितो न साधु;
राजा न साधु अनिसम्मकारी, यो पण्डितो कोधनो तं न साधु.
निसम्म खत्तियो कयिरा, नानिसम्म दिसम्पति;
निसम्मकारिनो राज [रञ्ञो (सी. स्या.)], यसो कित्ति च वड्ढतीति.
मणिकुण्डलजातकं पठमं.
३५२. सुजातजातकं (५-१-२)
किं ¶ नु सन्तरमानोव, लायित्वा हरितं तिणं;
खाद खादाति लपसि, गतसत्तं जरग्गवं.
न हि अन्नेन पानेन, मतो गोणो समुट्ठहे;
त्वञ्च तुच्छं विलपसि, यथा तं दुम्मती तथा.
तथेव तिट्ठति सीसं, हत्थपादा च वालधि;
सोता तथेव तिट्ठन्ति [सो तात तथेव तिट्ठति (क.)], मञ्ञे गोणो समुट्ठहे.
नेवय्यकस्स सीसञ्च [सीसं वा (सी. स्या. पी.)], हत्थपादा च दिस्सरे;
रुदं मत्तिकथूपस्मिं, ननु त्वञ्ञेव दुम्मति.
आदित्तं ¶ वत मं सन्तं, घतसित्तंव पावकं;
वारिना विय ओसिञ्चं [ओसिञ्चि (क.)], सब्बं निब्बापये दरं.
अब्बही [अब्बूळ्हं (सी. स्या.), अब्भूळ्हं (क.)] वत मे सल्लं, यमासि हदयस्सितं [सोकं हदयनिस्सितं (सी. स्या.)];
यो ¶ मे सोकपरेतस्स, पितु सोकं अपानुदि.
सोहं अब्बूळ्हसल्लोस्मि, वीतसोको अनाविलो;
न सोचामि न रोदामि, तव सुत्वान माणव.
एवं करोन्ति सप्पञ्ञा, ये होन्ति अनुकम्पका;
विनिवत्तेन्ति सोकम्हा, सुजातो पितरं यथाति.
सुजातजातकं दुतियं.
३५३. वेनसाखजातकं (५-१-३)
नयिदं निच्चं भवितब्बं ब्रह्मदत्त, खेमं सुभिक्खं सुखता च काये;
अत्थच्चये मा अहु सम्पमूळ्हो, भिन्नप्लवो सागरस्सेव मज्झे.
यानि ¶ करोति पुरिसो, तानि अत्तनि पस्सति;
कल्याणकारी कल्याणं, पापकारी च पापकं;
यादिसं वपते बीजं, तादिसं हरते फलं.
इदं तदाचरियवचो, पारासरियो यदब्रवि;
मा सु [मा स्सु (सी. स्या. पी.)] त्वं अकरि पापं, यं त्वं पच्छा कतं तपे.
अयमेव सो पिङ्गिय [सो पिङ्गियो (स्या.), सोपि भिय्यो (क.)] वेनसाखो, [धोनसाखो (क. सी. पी.)] यम्हि ¶ घातयिं खत्तियानं सहस्सं;
अलङ्कते चन्दनसारानुलित्ते, तमेव दुक्खं पच्चागतं ममं.
सामा च [सामापि (सी. स्या.)] खो चन्दनलित्तगत्ता [गत्ती (क. सी. स्या. पी.)], लट्ठीव सोभञ्जनकस्स उग्गता;
अदिस्वा [अदिस्वाव (सी.)] कालं करिस्सामि उब्बरिं, तं मे इतो दुक्खतरं भविस्सतीति.
वेनसाखजातकं [धोनसाखजातकं (क. सी. पी.)] ततियं.
३५४. उरगजातकं (५-१-४)
उरगोव तचं जिण्णं, हित्वा गच्छति सं तनुं;
एवं सरीरे निब्भोगे, पेते कालङ्कते सति.
डय्हमानो न जानाति, ञातीनं परिदेवितं;
तस्मा एतं न सोचामि, गतो सो तस्स या गति.
अनव्हितो ¶ ततो आगा, अननुञ्ञातो [नानुञ्ञातो (क.)] इतो गतो;
यथागतो तथा गतो, तत्थ का परिदेवना.
डय्हमानो न जानाति, ञातीनं परिदेवितं;
तस्मा एतं न सोचामि, गतो सो तस्स या गति.
सचे रोदे किसा [किसी (पी.)] अस्सं, तस्सा मे किं फलं सिया;
ञातिमित्तसुहज्जानं ¶ , भिय्यो नो अरती सिया.
डय्हमानो ¶ न जानाति, ञातीनं परिदेवितं;
तस्मा एतं न सोचामि, गतो सो तस्स या गति.
यथापि दारको चन्दं, गच्छन्तमनुरोदति;
एवं सम्पदमेवेतं, यो पेतमनुसोचति.
डय्हमानो न जानाति, ञातीनं परिदेवितं;
तस्मा एतं न सोचामि, गतो सो तस्स या गति.
यथापि उदककुम्भो, भिन्नो अप्पटिसन्धियो;
एवं सम्पदमेवेतं, यो पेतमनुसोचति.
डय्हमानो न जानाति, ञातीनं परिदेवितं;
तस्मा एतं न सोचामि, गतो सो तस्स या गतीति.
उरगजातकं चतुत्थं.
३५५. घटजातकं (५-१-५)
अञ्ञे सोचन्ति रोदन्ति, अञ्ञे अस्सुमुखा जना;
पसन्नमुखवण्णोसि, कस्मा घट [घत (सी. पी.)] न सोचसि.
नाब्भतीतहरो सोको, नानागतसुखावहो;
तस्मा धङ्क [वंक (पी.)] न सोचामि, नत्थि सोके दुतीयता [सोको दुतीयका (क.)].
सोचं पण्डु किसो होति, भत्तञ्चस्स न रुच्चति;
अमित्ता सुमना होन्ति, सल्लविद्धस्स रुप्पतो.
गामे ¶ वा यदि वारञ्ञे, निन्ने वा यदि वा थले;
ठितं मं नागमिस्सति, एवं दिट्ठपदो अहं.
यस्सत्ता नालमेकोव, सब्बकामरसाहरो;
सब्बापि पथवी तस्स, न सुखं आवहिस्सतीति.
घटजातकं पञ्चमं.
३५६. कोरण्डियजातकं (५-१-६)
एको ¶ ¶ अरञ्ञे गिरिकन्दरायं, पग्गय्ह पग्गय्ह सिलं पवेच्छसि [पवेज्झसि (स्या. सी. अट्ठ.)];
पुनप्पुनं सन्तरमानरूपो, कोरण्डिय [कारण्डिय (सी. स्या. पी.)] को नु तव यिधत्थो.
अहञ्हिमं सागर सेवितन्तं, समं करिस्सामि यथापि पाणि;
विकिरिय सानूनि च पब्बतानि च, तस्मा सिलं दरिया पक्खिपामि.
नयिमं महिं अरहति पाणिकप्पं, समं मनुस्सो करणाय मेको;
मञ्ञामिमञ्ञेव दरिं जिगीसं [जिगिंसं (सी. स्या. पी.)], कोरण्डिय ¶ हाहसि [हायसि (स्या. क.)] जीवलोकं.
सचे अहं [अयं (सी. स्या. पी.)] भूतधरं न सक्का [सक्को (स्या. क.)], समं मनुस्सो करणाय मेको;
एवमेव त्वं ब्रह्मे इमे मनुस्से, नानादिट्ठिके नानयिस्ससि ते [ने (क.)].
सङ्खित्तरूपेन भवं ममत्थं, अक्खासि कोरण्डिय एवमेतं;
यथा न सक्का पथवी समायं, कत्तुं मनुस्सेन तथा मनुस्साति.
कोरण्डियजातकं छट्ठं.
३५७. लटुकिकजातकं (५-१-७)
वन्दामि तं कुञ्जर सट्ठिहायनं, आरञ्ञकं यूथपतिं यसस्सिं;
पक्खेहि तं पञ्जलिकं करोमि, मा मे वधी पुत्तके दुब्बलाय.
वन्दामि ¶ तं कुञ्जर एकचारिं, आरञ्ञकं पब्बतसानुगोचरं;
पक्खेहि तं पञ्जलिकं करोमि, मा ¶ मे वधी पुत्तके दुब्बलाय;
वमिस्सामि ते लटुकिके पुत्तकानि, किं मे तुवं काहसि दुब्बलासि;
सतं सहस्सानिपि तादिसीनं, वामेन पादेन पपोथयेय्यं.
न हेव सब्बत्थ बलेन किच्चं, बलञ्हि बालस्स वधाय होति;
करिस्सामि ते नागराजा अनत्थं, यो मे वधी पुत्तके दुब्बलाय.
काकञ्च पस्स लटुकिकं, मण्डूकं नीलमक्खिकं;
एते नागं अघातेसुं, पस्स वेरस्स वेरिनं;
तस्मा हि वेरं न कयिराथ, अप्पियेनपि केनचीति.
लटुकिकजातकं सत्तमं.
३५८. चूळधम्मपालजातकं (५-१-८)
अहमेव ¶ दूसिया भूनहता, रञ्ञो महापतापस्स;
एतं मुञ्चतु धम्मपालं, हत्थे मे देव छेदेहि.
अहमेव दूसिया भूनहता, रञ्ञो महापतापस्स;
एतं मुञ्चतु धम्मपालं, पादे मे देव छेदेहि.
अहमेव दूसिया भूनहता, रञ्ञो महापतापस्स;
एतं ¶ मुञ्चतु धम्मपालं, सीसं मे देव छेदेहि.
न हि [नह (सी. स्या. पी.) एत्थ ह-कारो खेदे] नूनिमस्स रञ्ञो, मित्तामच्चा च विज्जरे सुहदा;
ये न वदन्ति राजानं, मा घातयि ओरसं पुत्तं.
न हि [नह (सी. स्या. पी.) एत्थ ह-कारो खेदे] नूनिमस्स रञ्ञो, ञाती मित्ता च विज्जरे सुहदा;
ये न वदन्ति राजानं, मा घातयि अत्रजं पुत्तं.
चन्दनसारानुलित्ता ¶ , बाहा छिज्जन्ति धम्मपालस्स;
दायादस्स पथब्या, पाणा मे देव रुज्झन्तीति.
चूळधम्मपालजातकं अट्ठमं.
३५९. सुवण्णमिगजातकं (५-१-९)
विक्कम रे हरिपाद [महामिग (सी. स्या. पी.)], विक्कम रे महामिग [हरीपद (सी. स्या. पी.)];
छिन्द वारत्तिकं पासं, नाहं एका वने रमे.
विक्कमामि न पारेमि, भूमिं सुम्भामि वेगसा;
दळ्हो वारत्तिको पासो, पादं मे परिकन्तति.
अत्थरस्सु पलासानि, असिं निब्बाह लुद्दक;
पठमं मं वधित्वान, हन पच्छा महामिगं.
न मे सुतं वा दिट्ठं वा, भासन्तिं मानुसिं मिगिं [न मे सुता वा दिट्ठा वा, भासन्ती मानुसिं मिगी (टीका)];
त्वञ्च भद्दे सुखी होहि, एसो चापि महामिगो.
एवं लुद्दक नन्दस्सु, सह सब्बेहि ञातिभि;
यथाहमज्ज ¶ नन्दामि, मुत्तं दिस्वा महामिगन्ति.
सुवण्णमिगजातकं नवमं.
३६०. सुयोनन्दीजातकं (५-१-१०)
वाति ¶ गन्धो तिमिरानं, कुसमुद्दो च [व (स्या. पी.)] घोसवा;
दूरे इतो सुयोनन्दी [इतो हि सुसन्दी (सी. स्या.), इतोपि सुस्सोन्दी (पी.)], तम्बकामा तुदन्ति मं.
कथं समुद्दमतरि, कथं अद्दक्खि सेदुमं [सेरुमं (सी. स्या. पी.)];
कथं तस्सा च तुय्हञ्च, अहु सग्ग [अग्ग (सी. स्या.)] समागमो.
कुरुकच्छा [भरुकच्छा (सी. स्या. पी.)] पयातानं, वाणिजानं धनेसिनं;
मकरेहि अभिदा [मकरेहिब्भिदा (सी.), मकरेहि’भिदा (स्या.), मकरेहि भिन्ना (पी.)] नावा, फलकेनाहमप्लविं.
सा ¶ मं सण्हेन मुदुना, निच्चं चन्दनगन्धिनी;
अङ्गेन [अङ्केन (पी. क.)] उद्धरी भद्दा, माता पुत्तंव ओरसं.
सा मं अन्नेन पानेन, वत्थेन सयनेन च;
अत्तनापि च मन्दक्खी, एवं तम्ब विजानाहीति.
सुयोनन्दीजातकं दसमं.
मणिकुण्डलवग्गो पठमो.
तस्सुद्दानं –
अथ जिनवरो हरितं तिणको, अथ ¶ भिन्नप्लवो उरगोव घटो;
दरिया पुन कुञ्जर भूनहता, मिगमुत्तमसग्गवरेन दसाति.
२. वण्णारोहवग्गो
३६१. वण्णारोहजातकं (५-२-१)
वण्णारोहेन जातिया, बलनिक्कमनेन च;
सुबाहु न मया सेय्यो, सुदाठ इति भाससि.
वण्णारोहेन जातिया, बलनिक्कमनेन च;
सुदाठो न मया सेय्यो, सुबाहु इति भाससि.
एवं चे मं विहरन्तं, सुबाहु सम्म दुब्भसि;
न दानाहं तया सद्धिं, संवासमभिरोचये.
यो ¶ परेसं वचनानि, सद्दहेय्य [सद्दहेथ (सी. स्या. पी.)] यथातथं;
खिप्पं भिज्जेथ मित्तस्मिं, वेरञ्च पसवे बहुं.
न ¶ सो मित्तो यो सदा अप्पमत्तो, भेदासङ्की रन्धमेवानुपस्सी;
यस्मिञ्च सेती उरसीव पुत्तो, स वे मित्तो यो अभेज्जो परेहीति.
वण्णारोहजातकं पठमं.
३६२. सीलवीमंसजातकं (५-२-२)
सीलं ¶ सेय्यो सुतं सेय्यो, इति मे संसयो अहु;
सीलमेव सुता सेय्यो, इति मे नत्थि संसयो.
मोघा जाति च वण्णो च, सीलमेव किरुत्तमं;
सीलेन अनुपेतस्स, सुतेनत्थो न विज्जति.
खत्तियो च अधम्मट्ठो, वेस्सो चाधम्मनिस्सितो;
ते परिच्चज्जुभो लोके, उपपज्जन्ति दुग्गतिं.
खत्तिया ब्राह्मणा वेस्सा, सुद्दा चण्डालपुक्कुसा;
इध धम्मं चरित्वान, भवन्ति तिदिवे समा.
न वेदा सम्परायाय, न जाति नापि [नोपि (पी.)] बन्धवा;
सकञ्च सीलं संसुद्धं, सम्परायाय सुखाय चाति [सुखावहन्ति (सी. स्या.)].
सीलवीमंसजातकं दुतियं.
३६३. हिरिजातकं (५-२-३)
हिरिं तरन्तं विजिगुच्छमानं, तवाहमस्मी इति भासमानं;
सेय्यानि कम्मानि अनादियन्तं, नेसो ममन्ति इति नं विजञ्ञा.
यञ्हि कयिरा तञ्हि वदे, यं न कयिरा न तं वदे;
अकरोन्तं ¶ भासमानं, परिजानन्ति पण्डिता.
न ¶ सो मित्तो यो सदा अप्पमत्तो, भेदासङ्की रन्धमेवानुपस्सी;
यस्मिञ्च सेती उरसीव पुत्तो, स वे मित्तो यो अभेज्जो परेहि.
पामोज्जकरणं ठानं, पसंसावहनं सुखं;
फलानिसंसो भावेति, वहन्तो पोरिसं धुरं.
पविवेकरसं ¶ पित्वा, रसं उपसमस्स च;
निद्दरो होति निप्पापो, धम्मप्पीतिरसं पिवन्ति.
हिरिजातकं ततियं.
३६४. खज्जोपनकजातकं (५-२-४)
को नु सन्तम्हि पज्जोते, अग्गिपरियेसनं चरं;
अद्दक्खि रत्ति [रत्तिं (स्या.)] खज्जोतं, जातवेदं अमञ्ञथ.
स्वस्स गोमयचुण्णानि, अभिमत्थं तिणानि च;
विपरीताय सञ्ञाय, नासक्खि पज्जलेतवे.
एवम्पि अनुपायेन, अत्थं न लभते मिगो [मूगो (स्या.)];
विसाणतो गवं दोहं, यत्थ खीरं न विन्दति.
विविधेहि उपायेहि, अत्थं पप्पोन्ति माणवा;
निग्गहेन अमित्तानं, मित्तानं पग्गहेन च.
सेनामोक्खपलाभेन ¶ [सेनी मोक्खूपलाभेन (स्या.)], वल्लभानं नयेन च;
जगतिं जगतिपाला, आवसन्ति वसुन्धरन्ति.
खज्जोपनकजातकं चतुत्थं.
३६५. अहितुण्डिकजातकं (५-२-५)
धुत्तोम्हि सम्म सुमुख, जूते अक्खपराजितो;
हरेहि [सेवेहि (पी.)] अम्बपक्कानि, वीरियं ते भक्खयामसे.
अलिकं वत मं सम्म, अभूतेन पसंससि;
को ते सुतो वा दिट्ठो वा, सुमुखो नाम मक्कटो.
अज्जापि ¶ मे तं मनसि [ते मं सरसि (क.)], यं मं त्वं अहितुण्डिक;
धञ्ञापणं पविसित्वा, मत्तो [मुत्तो (क.)] छातं हनासि मं.
ताहं सरं दुक्खसेय्यं, अपि रज्जम्पि कारये;
नेवाहं याचितो दज्जं, तथा हि भयतज्जितो.
यञ्च जञ्ञा कुले जातं, गब्भे तित्तं अमच्छरिं;
तेन सखिञ्च मित्तञ्च, धीरो सन्धातुमरहतीति.
अहितुण्डिकजातकं पञ्चमं.
३६६. गुम्बियजातकं (५-२-६)
मधुवण्णं ¶ मधुरसं, मधुगन्धं विसं अहु;
गुम्बियो ¶ घासमेसानो, अरञ्ञे ओदही विसं.
मधु इति मञ्ञमाना [मधूति मञ्ञमानाय (क.)], ये तं विसमखादिसुं [विसमसायिसुं (सी. स्या.)];
तेसं तं कटुकं आसि, मरणं तेनुपागमुं.
ये च खो पटिसङ्खाय, विसं तं परिवज्जयुं;
ते आतुरेसु सुखिता, डय्हमानेसु निब्बुता.
एवमेव मनुस्सेसु, विसं कामा समोहिता;
आमिसं बन्धनञ्चेतं, मच्चुवेसो [पच्चुवसो (सी. स्या.)] गुहासयो.
एवमेव इमे कामे, आतुरा परिचारिके [परिचारके (क.)];
ये सदा परिवज्जेन्ति, सङ्गं लोके उपच्चगुन्ति.
गुम्बियजातकं छट्ठं.
३६७. साळियजातकं (५-२-७)
य्वायं साळिय [सालिय (सी. स्या. पी.), साळिक (?)] छापोति, कण्हसप्पं अगाहयि;
तेन सप्पेनयं दट्ठो, हतो पापानुसासको.
अहन्तार [अहनन्त (पी.), अहरन्त (?)] महन्तारं, यो नरो हन्तुमिच्छति;
एवं सो निहतो सेति, यथायं पुरिसो हतो.
अहन्तार ¶ [अहनन्त (सी. स्या. पी.), अहरन्त (?)] मघातेन्तं, यो नरो हन्तुमिच्छति;
एवं सो निहतो सेति, यथायं पुरिसो हतो.
यथा पंसुमुट्ठिं पुरिसो, पटिवातं पटिक्खिपे;
तमेव ¶ सो रजो हन्ति, तथायं पुरिसो हतो.
यो अप्पदुट्ठस्स नरस्स दुस्सति, सुद्धस्स पोसस्स अनङ्गणस्स;
तमेव बालं पच्चेति पापं, सुखुमो रजो पटिवातंव खित्तोति.
साळियजातकं सत्तमं.
३६८. तचसारजातकं (५-२-८)
अमित्तहत्थत्थगता [हत्थत्तगता (कत्थचि, सी. निय्य)], तचसारसमप्पिता;
पसन्नमुखवण्णात्थ, कस्मा तुम्हे न सोचथ.
न ¶ सोचनाय परिदेवनाय, अत्थोव लब्भो [अत्थो च लब्भा (सी. स्या.), अत्थोध लब्भा (अ. नि. ५.४८)] अपि अप्पकोपि;
सोचन्तमेनं दुखितं विदित्वा, पच्चत्थिका अत्तमना भवन्ति.
यतो च खो पण्डितो आपदासु, न वेधती अत्थविनिच्छयञ्ञू;
पच्चत्थिकास्स [पच्चत्थिका ते (क.)] दुखिता भवन्ति, दिस्वा मुखं अविकारं पुराणं.
जप्पेन मन्तेन सुभासितेन, अनुप्पदानेन पवेणिया वा;
यथा ¶ यथा यत्थ लभेथ अत्थं, तथा तथा तत्थ परक्कमेय्य.
यतो ¶ च जानेय्य अलब्भनेय्यो, मया व [मया वा (स्या. क.)] अञ्ञेन वा एस अत्थो;
असोचमानो अधिवासयेय्य, कम्मं दळ्हं किन्ति करोमि दानीति.
तचसारजातकं अट्ठमं.
३६९. मित्तविन्दकजातकं (५-२-९)
क्याहं देवानमकरं, किं पापं पकतं मया;
यं मे सिरस्मिं ओहच्च [उहच्च (क.), उहच्च (पी.)], चक्कं भमति मत्थके.
अतिक्कम्म रमणकं, सदामत्तञ्च दूभकं;
ब्रह्मत्तरञ्च पासादं, केनत्थेन इधागतो.
इतो बहुतरा भोगा, अत्र मञ्ञे भविस्सरे;
इति एताय सञ्ञाय, पस्स मं ब्यसनं गतं.
चतुब्भि अट्ठज्झगमा, अट्ठाहिपि च [अट्ठाहि चापि (सी. स्या.), अट्ठाभि चापि (क.)] सोळस;
सोळसाहि च बात्तिंस, अत्रिच्छं चक्कमासदो;
इच्छाहतस्स पोसस्स, चक्कं भमति मत्थके.
उपरिविसाला दुप्पूरा, इच्छा विसटगामिनी [उपरि विसालं दुप्पूरं, इच्छाविसदगामिनी (सी.)];
ये ¶ च तं अनुगिज्झन्ति, ते होन्ति चक्कधारिनोति.
मित्तविन्दकजातकं नवमं.
३७०. पलासजातकं (५-२-१०)
हंसो पलासमवच, निग्रोधो सम्म जायति;
अङ्कस्मिं [अङ्गस्मिं (क.)] ते निसिन्नोव, सो ते मम्मानि छेच्छति [छिज्जति (क.)].
वड्ढतामेव [वद्धितमेव (क.)] निग्रोधो, पतिट्ठस्स भवामहं;
यथा पिता च माता च [पिता वा माता वा (पी.), माता वा पिता वा (क.)], एवं मे सो भविस्सति.
यं ¶ त्वं अङ्कस्मिं वड्ढेसि, खीररुक्खं भयानकं;
आमन्त खो तं गच्छाम, वुड्ढि मस्स न रुच्चति.
इदानि ¶ खो मं भायेति, महानेरुनिदस्सनं;
हंसस्स अनभिञ्ञाय, महा मे भयमागतं.
न तस्स वुड्ढि कुसलप्पसत्था, यो वड्ढमानो घसते पतिट्ठं;
तस्सूपरोधं परिसङ्कमानो, पतारयी मूलवधाय धीरोति.
पलासजातकं दसमं.
वण्णारोहवग्गो दुतियो [इमस्सुद्दानं ततियवग्गपरियोसाने भविस्सति].
३. अड्ढवग्गो
३७१. दीघीतिकोसलजातकं (५-३-१)
एवंभूतस्स ते राज, आगतस्स वसे [वसो (पी. क.)] मम;
अत्थि नु कोचि परियायो, यो तं दुक्खा पमोचये.
एवंभूतस्स ¶ मे तात, आगतस्स वसे तव;
नत्थि नो कोचि परियायो, यो मं दुक्खा पमोचये.
नाञ्ञं सुचरितं राज, नाञ्ञं राज सुभासितं;
तायते मरणकाले, एवमेवितरं धनं.
अक्कोच्छि मं अवधि मं, अजिनि मं अहासि मे;
ये च तं उपनय्हन्ति, वेरं तेसं न सम्मति.
अक्कोच्छि मं अवधि मं, अजिनि मं अहासि मे;
ये च तं नुपनय्हन्ति, वेरं तेसूपसम्मति.
न हि वेरेन वेरानि, सम्मन्तीध कुदाचनं;
अवेरेन च सम्मन्ति, एस धम्मो सनन्तनोति.
दीघीतिकोसलजातकं पठमं.
३७२. मिगपोतकजातकं (५-३-२)
अगारा ¶ पच्चुपेतस्स, अनगारस्स ते सतो;
समणस्स न तं साधु, यं पेतमनुसोचसि.
संवासेन ¶ हवे सक्क, मनुस्सस्स मिगस्स वा;
हदये ¶ जायते पेमं, न तं सक्का असोचितुं.
मतं मरिस्सं रोदन्ति, ये रुदन्ति लपन्ति च;
तस्मा त्वं इसि मा रोदि, रोदितं मोघमाहु सन्तो.
रोदितेन हवे ब्रह्मे, मतो पेतो समुट्ठहे;
सब्बे सङ्गम्म रोदाम, अञ्ञमञ्ञस्स ञातके.
आदित्तं वत मं सन्तं, घतसित्तंव पावकं;
वारिना विय ओसिञ्चं, सब्बं निब्बापये दरं.
अब्बहि वत मे सल्लं, यमासि हदयस्सितं;
यो मे सोकपरेतस्स, पुत्तसोकं अपानुदि.
सोहं अब्बूळ्हसल्लोस्मि, वीतसोको अनाविलो;
न सोचामि न रोदामि, तव सुत्वान वासवाति.
मिगपोतकजातकं दुतियं.
३७३. मूसिकजातकं (५-३-३)
कुहिं गता कत्थ गता, इति लालप्पती जनो;
अहमेवेको जानामि, उदपाने मूसिका हता.
यञ्चेतं [यथेतं (पी.), यवेतं (क.), यमेतं (कत्थचि)] इति चीति च, गद्रभोव निवत्तसि;
उदपाने मूसिकं हन्त्वा, यवं भक्खेतुमिच्छसि.
दहरो चासि दुम्मेध, पठमुप्पत्तिको [पठमुप्पत्तितो (सी. पी.)] सुसु;
दीघञ्चेतं ¶ [दीघमेतं (पी.)] समासज्ज [समापज्ज (स्या. क.)], न ते दस्सामि जीवितं.
नान्तलिक्खभवनेन, नाङ्गपुत्तपिनेन [नाङ्गपुत्तसिरेन (सी. स्या. पी.)] वा;
पुत्तेन हि पत्थयितो, सिलोकेहि पमोचितो.
सब्बं ¶ सुतमधीयेथ, हीनमुक्कट्ठमज्झिमं;
सब्बस्स अत्थं जानेय्य, न च सब्बं पयोजये;
होति तादिसको कालो, यत्थ अत्थावहं सुतन्ति.
मूसिकजातकं ततियं.
३७४. चूळधनुग्गहजातकं (५-३-४)
सब्बं ¶ भण्डं समादाय, पारं तिण्णोसि ब्राह्मण;
पच्चागच्छ लहुं खिप्पं, मम्पि तारेहि दानितो [दानिभो (स्या.)].
असन्थुतं मं चिरसन्थुतेन, निमीनि भोती अद्धुवं धुवेन;
मयापि भोती निमिनेय्य अञ्ञं, इतो अहं दूरतरं गमिस्सं.
कायं एळगलागुम्बे [एळगणगुम्बे (क.)], करोति अहुहासियं;
नयीध नच्चगीतं वा [नयिध नच्चं वा गीतं वा (सी. स्या. पी.)], ताळं वा सुसमाहितं;
अनम्हिकाले [अनम्हकाले (पी.)] सुसोणि [सुस्सोणि (सी. स्या. पी.)], किं नु जग्घसि सोभने [सोभणे (पी. क.)].
सिङ्गाल बाल दुम्मेध, अप्पपञ्ञोसि जम्बुक;
जीनो ¶ मच्छञ्च पेसिञ्च, कपणो विय झायसि.
सुदस्सं वज्जमञ्ञेसं, अत्तनो पन दुद्दसं;
जीना पतिञ्च जारञ्च, मञ्ञे त्वञ्ञेव [मम्पि त्वञ्ञेव (सी. स्या.), त्वम्पि मञ्ञेव (पी.)] झायसि.
एवमेतं मिगराज, यथा भाससि जम्बुक;
सा नूनाहं इतो गन्त्वा, भत्तु हेस्सं वसानुगा.
यो हरे मत्तिकं थालं, कंसथालम्पि सो हरे;
कतञ्चेव [कतंयेव (सी. स्या. पी.)] तया पापं, पुनपेवं करिस्ससीति.
चूळधनुग्गहजातकं चतुत्थं.
३७५. कपोतजातकं (५-३-५)
इदानि खोम्हि सुखितो अरोगो, निक्कण्टको निप्पतितो कपोतो;
काहामि दानी हदयस्स तुट्ठिं, तथाहिमं मंससाकं बलेति.
कायं ¶ बलाका सिखिनो, चोरी लङ्घिपितामहा;
ओरं बलाके आगच्छ, चण्डो मे वायसो सखा.
अलञ्हि ते जग्घिताये, ममं दिस्वान एदिसं;
विलूनं सूदपुत्तेन, पिट्ठमण्डेन [पिट्ठमद्देन (सी. स्या. पी.)] मक्खितं.
सुन्हातो ¶ सुविलित्तोसि, अन्नपानेन तप्पितो;
कण्ठे ¶ च ते वेळुरियो, अगमा नु कजङ्गलं.
मा ते मित्तो अमित्तो वा, अगमासि कजङ्गलं;
पिञ्छानि तत्थ लायित्वा, कण्ठे बन्धन्ति वट्टनं.
पुनपापज्जसी सम्म, सीलञ्हि तव तादिसं;
न हि मानुसका भोगा, सुभुञ्जा होन्ति पक्खिनाति.
कपोतजातकं पञ्चमं.
अड्ढवग्गो ततियो.
तस्सुद्दानं –
अथ वण्ण ससील हिरि लभते, सुमुखा विस साळियमित्तवरो;
अथ चक्क पलास सराज सतो, यव बाल कपोतक पन्नरसाति.
अथ वग्गुद्दानं –
जीनञ्च वण्णं असमंवगुप्परि, सुदेसिता जातकन्ति सन्ति वीसति [जातक पञ्चवीसति (?)];
महेसिनो ब्रह्मचरित्तमुत्त-मवोच गाथा अत्थवती सुब्यञ्जनाति.
पञ्चकनिपातं निट्ठितं.