📜
६. छक्कनिपातो
१. अवारियवग्गो
३७६. अवारियजातकं (६-१-१)
मासु ¶ ¶ ¶ कुज्झ भूमिपति, मासु कुज्झ रथेसभ;
कुद्धं अप्पटिकुज्झन्तो, राजा रट्ठस्स पूजितो.
गामे वा यदि वारञ्ञे, निन्ने वा यदि वा थले;
सब्बत्थ अनुसासामि, मासु कुज्झ [मास्सु कुज्झि (सी. पी.)] रथेसभ.
अवारियपिता नाम, अहु गङ्गाय नाविको;
पुब्बे जनं तारेत्वान, पच्छा याचति वेतनं;
तेनस्स भण्डनं होति, न च भोगेहि वड्ढति.
अतिण्णंयेव याचस्सु, अपारं तात नाविक;
अञ्ञो हि तिण्णस्स मनो, अञ्ञो होति पारेसिनो [तरेसिनो (सी. पी.), तिरेसिनो (स्या.)].
गामे वा यदि वारञ्ञे, निन्ने वा यदि वा थले;
सब्बत्थ अनुसासामि, मासु कुज्झित्थ नाविक.
यायेवानुसासनिया, राजा गामवरं अदा;
तायेवानुसासनिया, नाविको पहरी मुखं.
भत्तं भिन्नं हता भरिया, गब्भो च पतितो छमा;
मिगोव जातरूपेन, न तेनत्थं अबन्धि सूति [अवड्ढितुन्ति (सी. स्या.), अवड्ढि सूति (?)].
अवारियजातकं पठमं.
३७७. सेतकेतुजातकं (६-१-२)
मा ¶ तात कुज्झि न हि साधु कोधो, बहुम्पि ते अदिट्ठमस्सुतञ्च;
माता पिता दिसता [दिसा तात (स्या.), दिसा ता (पी.)] सेतकेतु, आचरियमाहु दिसतं पसत्था.
अगारिनो ¶ ¶ अन्नदपानवत्थदा [अन्नपानवत्थदा (स्या. क.)], अव्हायिका तम्पि दिसं वदन्ति;
एसा दिसा परमा सेतकेतु, यं पत्वा दुक्खी सुखिनो भवन्ति.
खराजिना जटिला पङ्कदन्ता, दुम्मक्खरूपा [दुमुक्खरूपा (सी. स्या.), दुम्मुक्खरूपा (पी. क.)] येमे जप्पन्ति मन्ते;
कच्चि नु ते मानुसके पयोगे, इदं विदू परिमुत्ता अपाया.
पापानि कम्मानि कत्वान राज, बहुस्सुतो चे न [बहुस्सुतो नेव (सी. स्या.)] चरेय्य धम्मं;
सहस्सवेदोपि न तं पटिच्च, दुक्खा पमुञ्चे चरणं अपत्वा.
सहस्सवेदोपि न तं पटिच्च, दुक्खा पमुञ्चे चरणं अपत्वा;
मञ्ञामि ¶ वेदा अफला भवन्ति, ससंयमं चरणमेव [चरणञ्ञेव (सी. स्या. पी.)] सच्चं.
न हेव वेदा अफला भवन्ति, ससंयमं चरणमेव सच्चं;
कित्तिञ्हि पप्पोति अधिच्च वेदे, सन्तिं पुणेति [सन्तं पुने’ति (सी. पी.)] चरणेन दन्तोति.
सेतकेतुजातकं दुतियं.
३७८. दरीमुखजातकं (६-१-३)
पङ्को च कामा पलिपो च कामा, भयञ्च मेतं तिमूलं पवुत्तं;
रजो च धूमो च मया पकासिता, हित्वा तुवं पब्बज ब्रह्मदत्त.
गधितो ¶ [गथितो (सी.)] च रत्तो च अधिमुच्छितो च, कामेस्वहं ब्राह्मण भिंसरूपं;
तं नुस्सहे जीविकत्थो पहातुं, काहामि पुञ्ञानि अनप्पकानि.
यो अत्थकामस्स हितानुकम्पिनो, ओवज्जमानो न करोति सासनं;
इदमेव सेय्यो इति मञ्ञमानो, पुनप्पुनं ¶ गब्भमुपेति मन्दो.
सो घोररूपं निरयं उपेति, सुभासुभं मुत्तकरीसपूरं;
सत्ता सकाये न जहन्ति गिद्धा, ये होन्ति कामेसु अवीतरागा.
मीळ्हेन लित्ता रुहिरेन मक्खिता, सेम्हेन लित्ता उपनिक्खमन्ति;
यं यञ्हि कायेन फुसन्ति तावदे, सब्बं असातं दुखमेव केवलं.
दिस्वा वदामि न हि अञ्ञतो सवं, पुब्बेनिवासं बहुकं सरामि;
चित्राहि गाथाहि सुभासिताहि, दरीमुखो निज्झापयि सुमेधन्ति.
दरीमुखजातकं ततियं.
३७९. नेरुजातकं (६-१-४)
काकोला काकसङ्घा च, मयञ्च पततं वरा [वर (क.) मयन्तिपदस्स हि विसेसनं];
सब्बेव सदिसा होम, इमं आगम्म पब्बतं.
इध ¶ सीहा च ब्यग्घा च, सिङ्गाला च मिगाधमा;
सब्बेव ¶ सदिसा होन्ति, अयं को नाम पब्बतो.
इमं ¶ नेरूति [नेरुन्ति (सी. स्या.)] जानन्ति, मनुस्सा पब्बतुत्तमं;
इध वण्णेन सम्पन्ना, वसन्ति सब्बपाणिनो.
अमानना यत्थ सिया, सन्तानं वा विमानना;
हीनसम्मानना वापि, न तत्थ वसतिं वसे [वसती वसे (स्या.), वस दिवसे (पी.)].
यत्थालसो च दक्खो च, सूरो भीरु च पूजिया;
न तत्थ सन्तो वसन्ति, अविसेसकरे नरे [नगे (सी. स्या. पी.)].
नायं नेरु विभजति, हीनउक्कट्ठमज्झिमे;
अविसेसकरो नेरु, हन्द नेरुं जहामसेति.
नेरुजातकं चतुत्थं.
३८०. आसङ्कजातकं (६-१-५)
आसावती नाम लता, जाता चित्तलतावने;
तस्सा वस्ससहस्सेन, एकं निब्बत्तते फलं.
तं देवा पयिरुपासन्ति, ताव दूरफलं सतिं;
आसीसेव [आसिंसेव (सी. स्या. पी.)] तुवं राज, आसा फलवती सुखा.
आसीसतेव [आसिंसेथेव (सी. स्या. पी.)] सो पक्खी, आसीसतेव [आसिंसेथेव (सी. स्या. पी.)] सो दिजो;
तस्स चासा [तस्सेवासा (स्या.)] समिज्झति, ताव दूरगता सती;
आसीसेव तुवं राज, आसा फलवती सुखा.
सम्पेसि खो मं वाचाय, न च सम्पेसि [संसेसि (क.)] कम्मुना;
माला ¶ सेरेय्यकस्सेव, वण्णवन्ता अगन्धिका.
अफलं मधुरं वाचं, यो मित्तेसु पकुब्बति;
अददं अविस्सजं भोगं, सन्धि तेनस्स जीरति.
यञ्हि कयिरा तञ्हि वदे, यं न कयिरा न तं वदे;
अकरोन्तं भासमानं, परिजानन्ति पण्डिता.
बलञ्च वत मे खीणं, पाथेय्यञ्च न विज्जति;
सङ्के पाणूपरोधाय, हन्द दानि वजामहं.
एतदेव ¶ ¶ हि मे नामं, यं नामस्मि रथेसभ;
आगमेहि महाराज, पितरं आमन्तयामहन्ति.
आसङ्कजातकं पञ्चमं.
३८१. मिगालोपजातकं (६-१-६)
न मे रुच्चि मिगालोप, यस्स ते तादिसी गती;
अतुच्चं तात पतसि, अभूमिं तात सेवसि.
चतुक्कण्णंव केदारं, यदा ते पथवी सिया;
ततो तात निवत्तस्सु, मास्सु एत्तो परं गमि.
सन्ति अञ्ञेपि सकुणा, पत्तयाना विहङ्गमा;
अक्खित्ता वातवेगेन, नट्ठा ते सस्सतीसमा.
अकत्वा अपनन्दस्स [अपरण्णस्स (सी. स्या. पी.)], पितु वुद्धस्स सासनं;
कालवाते ¶ अतिक्कम्म, वेरम्भानं वसं अगा [गतो (सी.)].
तस्स पुत्ता च दारा च, ये चञ्ञे अनुजीविनो;
सब्बे ब्यसनमापादुं, अनोवादकरे दिजे.
एवम्पि इध वुद्धानं, यो वाक्यं नावबुज्झति;
अतिसीमचरो [अतिसीमं चरो (सी. स्या. क.)] दित्तो, गिज्झोवातीतसासनो;
सब्बे ब्यसनं पप्पोन्ति, अकत्वा बुद्धसासनन्ति.
मिगालोपजातकं छट्ठं.
३८२. सिरिकाळकण्णिजातकं (६-१-७)
का नु काळेन वण्णेन, न चापि [न चासि (सी.)] पियदस्सना;
का वा त्वं कस्स वा धीता, कथं जानेमु तं मयं.
महाराजस्सहं धीता, विरूपक्खस्स चण्डिया;
अहं काळी अलक्खिका, काळकण्णीति मं विदू;
ओकासं याचितो देहि, वसेमु तव सन्तिके.
किंसीले ¶ किंसमाचारे, पुरिसे निविससे तुवं;
पुट्ठा मे काळि अक्खाहि, कथं [यथा (सी. पी.)] जानेमु तं मयं.
मक्खी पळासी सारम्भी, इस्सुकी मच्छरी सठो;
सो मय्हं पुरिसो कन्तो, लद्धं यस्स विनस्सति.
कोधनो ¶ उपनाही च, पिसुणो च विभेदको;
कण्डकवाचो [अण्डकवाचो (क. सी. पी.)] फरुसो, सो मे कन्ततरो ततो.
अज्ज ¶ सुवेति पुरिसो, सदत्थं नावबुज्झति;
ओवज्जमानो कुप्पति, सेय्यं सो अतिमञ्ञति.
दवप्पलुद्धो [देवप्पलुद्धो (क.), दवप्पलद्धो (पी.)] पुरिसो, सब्बमित्तेहि धंसति;
सो मय्हं पुरिसो कन्तो, तस्मिं होमि अनामया.
अपेहि एत्तो त्वं काळि, नेतं अम्हेसु विज्जति;
अञ्ञं जनपदं गच्छ, निगमे राजधानियो.
अहम्पि खो तं [चेतं (सी.)] जानामि, नेतं तुम्हेसु विज्जति;
सन्ति लोके अलक्खिका, सङ्घरन्ति बहुं धनं;
अहं देवो च मे भाता, उभो नं विधमामसे.
का नु दिब्बेन वण्णेन, पथब्या सुपतिट्ठिता;
का वा त्वं कस्स वा धीता, कथं जानेमु तं मयं.
महाराजस्सहं धीता, धतरट्ठस्स सिरीमतो [धतरट्ठसिरीमतो (स्या. क.)];
अहं सिरी च लक्खी च, भूरिपञ्ञाति मं विदू;
ओकासं याचितो देहि, वसेमु तव सन्तिके.
किंसीले किंसमाचारे, पुरिसे निविससे तुवं;
पुट्ठा मे लक्खि अक्खाहि, कथं [यथा (सी. पी.)] जानेमु तं मयं.
यो ¶ चापि सीते अथवापि उण्हे, वातातपे डंससरीसपे च;
खुधं [खुद्दं (स्या. क.), खुदं (पी.)] पिपासं अभिभुय्य सब्बं, रत्तिन्तिवं यो सततं नियुत्तो;
कालागतञ्च ¶ न हापेति अत्थं, सो मे मनापो निविसे च तम्हि.
अक्कोधनो मित्तवा चागवा च, सीलूपपन्नो असठोजुभूतो [असठो उज्जुभूतो (पी.)];
सङ्गाहको सखिलो सण्हवाचो, महत्तपत्तोपि निवातवुत्ति;
तस्मिंहं [तस्माहं (सी. पी.)] पोसे विपुला भवामि, ऊमि समुद्दस्स यथापि वण्णं.
यो चापि मित्ते अथवा अमित्ते, सेट्ठे सरिक्खे अथ वापि हीने;
अत्थं चरन्तं अथवा अनत्थं, आवी रहो सङ्गहमेव वत्ते [वत्तो (स्या. क.)].
वाचं न वज्जा फरुसं कदाचि, मतस्स जीवस्स च तस्स होमि.
एतेसं यो अञ्ञतरं लभित्वा, कन्ता सिरी [कन्तसिरिं (कत्थचि), कन्तं सिरिं (स्या.) अट्ठकथायं दुतियततियपाठन्तरानि] मज्जति अप्पपञ्ञो;
तं दित्तरूपं विसमं चरन्तं, करीसठानंव [करीसजातं व (सी. स्या.)] विवज्जयामि.
अत्तना ¶ कुरुते लक्खिं, अलक्खिं कुरुतत्तना;
न ¶ हि लक्खिं अलक्खिं वा, अञ्ञो अञ्ञस्स कारकोति.
सिरिकाळकण्णिजातकं सत्तमं.
३८३. कुक्कुटजातकं (६-१-८)
सुचित्तपत्तछदन ¶ , तम्बचूळ विहङ्गम;
ओरोह दुमसाखाय, मुधा भरिया भवामि ते.
चतुप्पदी त्वं कल्याणि, द्विपदाहं मनोरमे;
मिगी पक्खी असञ्ञुत्ता, अञ्ञं परियेस सामिकं.
कोमारिका ते हेस्सामि, मञ्जुका पियभाणिनी;
विन्द मं अरियेन वेदेन, सावय मं यदिच्छसि.
कुणपादिनि लोहितपे, चोरि कुक्कुटपोथिनि;
न त्वं अरियेन वेदेन, ममं भत्तारमिच्छसि.
एवम्पि चतुरा [चातुरा (स्या. क.)] नारी, दिस्वान सधनं [पवरं (सी. स्या. पी.)] नरं;
नेन्ति सण्हाहि वाचाहि, बिळारी विय कुक्कुटं.
यो च उप्पतितं अत्थं, न खिप्पमनुबुज्झति;
अमित्तवसमन्वेति, पच्छा च अनुतप्पति.
यो च उप्पतितं अत्थं, खिप्पमेव निबोधति;
मुच्चते ¶ सत्तुसम्बाधा, कुक्कुटोव बिळारियाति.
कुक्कुटजातकं अट्ठमं.
३८४. धम्मधजजातकं (६-१-९)
धम्मं चरथ ञातयो, धम्मं चरथ भद्दं वो [भद्द वो (क.)];
धम्मचारी सुखं सेति, अस्मिं लोके परम्हि च.
भद्दको वतयं पक्खी, दिजो परमधम्मिको;
एकपादेन तिट्ठन्तो, धम्ममेवानुसासति.
नास्स सीलं विजानाथ, अनञ्ञाय पसंसथ;
भुत्वा अण्डञ्च पोतञ्च [छापे च (सी. पी.)], धम्मो धम्मोति भासति.
अञ्ञं भणति वाचाय, अञ्ञं कायेन कुब्बति;
वाचाय नो च कायेन, न तं धम्मं अधिट्ठितो.
वाचाय ¶ ¶ सखिलो मनोविदुग्गो, छन्नो कूपसयोव कण्हसप्पो;
धम्मधजो गामनिगमासुसाधु [गामनिगमासु साधुसम्मतो (सी.), गामनिगमसाधु (पी.)], दुज्जानो पुरिसेन बालिसेन.
इमं ¶ तुण्डेहि पक्खेहि, पादा चिमं विहेठथ [विपोथथ (पी.)];
छवञ्हिमं विनासेथ, नायं संवासनारहोति.
धम्मधजजातकं नवमं.
३८५. नन्दियमिगराजजातकं (६-१-१०)
सचे ब्राह्मण गच्छेसि, साकेते [साकेतं (सी. स्या.)] अज्जुनं [अञ्झनं (सी. स्या. पी.)] वनं;
वज्जासि नन्दियं नाम, पुत्तं अस्माकमोरसं;
माता पिता च ते वुद्धा, ते तं इच्छन्ति पस्सितुं.
भुत्ता मया निवापानि, राजिनो पानभोजनं;
तं राजपिण्डं अवभोत्तुं [अवभोत्तं (क.)], नाहं ब्राह्मण मुस्सहे.
ओदहिस्सामहं पस्सं, खुरप्पानिस्स [खुरप्पाणिस्स (सी.), खुरपाणिस्स (पी.), खुरप्पपाणिस्स (?)] राजिनो;
तदाहं सुखितो मुत्तो, अपि पस्सेय्य मातरं.
मिगराजा पुरे आसिं, कोसलस्स निकेतने [निकेतवे (सी. स्या. पी.)];
नन्दियो नाम नामेन, अभिरूपो चतुप्पदो.
तं मं वधितुमागच्छि, दायस्मिं अज्जुने वने;
धनुं आरज्जं [आरज्जुं (निय्य), अदेज्झं (सी. पी.) अद्वेधाभावं एकीभावन्ति अत्थो] कत्वान, उसुं सन्नय्ह [सन्धाय (सी. पी.)] कोसलो.
तस्साहं ¶ ओदहिं पस्सं, खुरप्पानिस्स राजिनो;
तदाहं ¶ सुखितो मुत्तो, मातरं दट्ठुमागतोति.
नन्दियमिगराजजातकं दसमं.
अवारियवग्गो पठमो.
तस्सुद्दानं –
अथ कुज्झरथेसभ केतुवरो, सदरीमुख नेरु लता च पुन;
अपनन्द सिरी च सुचित्तवरो, अथ धम्मिक नन्दिमिगेन दसाति.
२. खरपुत्तवग्गो
३८६. खरपुत्तजातकं (६-२-१)
सच्चं ¶ किरेवमाहंसु, वस्तं [भस्तं (सी. पी.), कलकं (स्या.), गरं (क.)] बालोति पण्डिता;
पस्स बालो रहोकम्मं, आविकुब्बं न बुज्झति.
त्वं खोपि [त्वं नु खो (सी. स्या.), त्वञ्च खो (पी.)] सम्म बालोसि, खरपुत्त विजानहि;
रज्जुया हि [रज्जुयासि (पी.)] परिक्खित्तो, वङ्कोट्ठो ओहितोमुखो.
अपरम्पि सम्म ते बाल्यं [अयम्पि सम्म ते बालो (क.)], यो मुत्तो न पलायसि;
सो च बालतरो सम्म, यं त्वं वहसि सेनकं.
यं नु सम्म अहं बालो, अजराज विजानहि;
अथ ¶ केन सेनको बालो, तं मे अक्खाहि पुच्छितो.
उत्तमत्थं लभित्वान, भरियाय यो पदस्सति [भयिया यो पदस्सति (पी.), भयिया न भविस्सति (क.)];
तेन जहिस्सतत्तानं, सा चेवस्स न हेस्सति.
न ¶ वे पियम्मेति [न पियमेति (क.), न पियमेदन्ति (कत्थचि)] जनिन्द तादिसो, अत्तं निरंकत्वा पियानि सेवति [सेवये (?)];
अत्ताव सेय्यो परमा च सेय्यो, लब्भा पिया ओचितत्थेन पच्छाति.
खरपुत्तजातकं पठमं.
३८७. सूचिजातकं (६-२-२)
अकक्कसं अफरुसं, खरधोतं सुपासियं;
सुखुमं तिखिणग्गञ्च, को सूचिं केतुमिच्छति.
सुमज्जञ्च सुपासञ्च, अनुपुब्बं [अनुपुब्ब (सी. स्या.)] सुवट्टितं;
घनघातिमं पटिथद्धं, को सूचिं केतुमिच्छति.
इतो दानि पतायन्ति, सूचियो बळिसानि च;
कोयं कम्मारगामस्मिं, सूचिं विक्केतुमिच्छति.
इतो सत्थानि गच्छन्ति, कम्मन्ता विविधा पुथू;
कोयं कम्मारगामस्मिं, सूचिं विक्केतुमिच्छति [मरहति (सी. स्या. पी.)].
सूचिं ¶ कम्मारगामस्मिं, विक्केतब्बा पजानता;
आचरियाव जानन्ति [आचरिया सञ्जानन्ति (क.), आचरिया पजानन्ति (स्या.), आचरियाव सञ्जानन्ति (पी.)], कम्मं सुकतदुक्कटं [दुक्कतं (सी. पी.)].
इमं ¶ चे [इमञ्च (सी. स्या. पी.)] ते पिता भद्दे, सूचिं जञ्ञा मया कतं;
तया च मं निमन्तेय्य, यञ्चत्थञ्ञं घरे धनन्ति.
सूचिजातकं दुतियं.
३८८. तुण्डिलजातकं (६-२-३)
नवछन्नके [नवछन्दके (सी. पी.), नवच्छद्दके (स्या.)] दानि [दोणि (क.), दानं, दाने (कत्थचि)] दिय्यति, पुण्णायं दोणि सुवामिनी ठिता;
बहुके जने पासपाणिके, नो च खो मे पटिभाति भुञ्जितुं.
तससि ¶ भमसि लेणमिच्छसि, अत्ताणोसि कुहिं गमिस्ससि;
अप्पोस्सुक्को भुञ्ज तुण्डिल, मंसत्थाय हि पोसिताम्हसे [पोसियामसे (सी. स्या. पी.)].
ओगह रहदं अकद्दमं, सब्बं सेदमलं पवाहय;
गण्हाहि नवं विलेपनं, यस्स ¶ गन्धो न कदाचि छिज्जति.
कतमो रहदो अकद्दमो, किंसु सेदमलन्ति वुच्चति;
कतमञ्च नवं विलेपनं, यस्स गन्धो न कदाचि छिज्जति.
धम्मो रहदो अकद्दमो, पापं सेदमलन्ति वुच्चति;
सीलञ्च नवं विलेपनं, तस्स गन्धो न कदाचि छिज्जति.
नन्दन्ति सरीरघातिनो, न च नन्दन्ति सरीरधारिनो;
पुण्णाय च पुण्णमासिया, रममानाव जहन्ति जीवितन्ति.
तुण्डिलजातकं ततियं.
३८९. सुवण्णकक्कटजातकं (६-२-४)
सिङ्गीमिगो आयतचक्खुनेत्तो, अट्ठित्तचो वारिसयो अलोमो;
तेनाभिभूतो कपणं रुदामि, हरे सखा किस्स नु मं जहासि.
सो ¶ ¶ पस्ससन्तो महता फणेन, भुजङ्गमो कक्कटमज्झपत्तो;
सखा सखारं परितायमानो, भुजङ्गमं कक्कटको गहेसि.
न वायसं नो पन कण्हसप्पं, घासत्थिको कक्कटको अदेय्य;
पुच्छामि तं आयतचक्खुनेत्त, अथ किस्स हेतुम्ह उभो गहीता.
अयं पुरिसो मम अत्थकामो, यो मं गहेत्वान दकाय नेति;
तस्मिं मते दुक्खमनप्पकं मे, अहञ्च एसो च उभो न होम.
ममञ्च दिस्वान पवद्धकायं, सब्बो जनो हिंसितुमेव मिच्छे;
सादुञ्च थूलञ्च मुदुञ्च मंसं, काकापि मं दिस्वान [दिस्व (सी. पी.)] विहेठयेय्युं.
सचेतस्स ¶ हेतुम्ह उभो गहीता, उट्ठातु पोसो विसमावमामि [विसमाचमामि (सी. पी. क.)];
ममञ्च काकञ्च पमुञ्च खिप्पं, पुरे ¶ विसं गाळ्हमुपेति मच्चं.
सप्पं पमोक्खामि न ताव काकं, पटिबन्धको [पटिबद्धको (सी. पी.)] होहिति [होति हि (स्या.)] ताव काको;
पुरिसञ्च दिस्वान सुखिं अरोगं, काकं पमोक्खामि यथेव सप्पं.
काको ¶ तदा देवदत्तो अहोसि, मारो पन कण्हसप्पो अहोसि;
आनन्दभद्दो कक्कटको अहोसि, अहं तदा ब्राह्मणो होमि सत्थाति [तत्थाति (सी. पी.)].
सुवण्णकक्कटजातकं चतुत्थं.
३९०. मय्हकजातकं (६-२-५)
सकुणो मय्हको नाम, गिरिसानुदरीचरो;
पक्कं पिप्फलिमारुय्ह, मय्हं मय्हन्ति कन्दति.
तस्सेवं विलपन्तस्स, दिजसङ्घा समागता;
भुत्वान पिप्फलिं यन्ति, विलपत्वेव सो दिजो.
एवमेव इधेकच्चो, सङ्घरित्वा बहुं धनं;
नेवत्तनो न ञातीनं, यथोधिं पटिपज्जति.
न सो अच्छादनं भत्तं, न मालं न विलेपनं;
अनुभोति ¶ [नानुभोति (स्या. क.)] सकिं किञ्चि, न सङ्गण्हाति ञातके.
तस्सेवं विलपन्तस्स, मय्हं मय्हन्ति रक्खतो;
राजानो अथ वा चोरा, दायदा ये व [ये च (स्या. क.)] अप्पिया;
धनमादाय गच्छन्ति, विलपत्वेव सो नरो.
धीरो [धीरो च (सी.)] भोगे अधिगम्म, सङ्गण्हाति च ञातके;
तेन सो कित्तिं पप्पोति, पेच्च सग्गे पमोदतीति [सग्गे च मोदतीति (सी. पी.)].
मय्हकजातकं पञ्चमं.
३९१. विज्जाधरजातकं (६-२-६)
दुब्बण्णरूपं तुवमरियवण्णी, पुरक्खत्वा [पुरक्खित्वा (स्या. क.)] पञ्जलिको नमस्ससि;
सेय्यो नु ते सो उदवा [उदाहु (स्या. क.)] सरिक्खो, नामं परस्सत्तनो चापि ब्रूहि.
न ¶ नामगोत्तं गण्हन्ति राज, सम्मग्गतानुज्जुगतान [समग्गतानुज्जुगतान (स्या.), समुग्गतानुज्जुगतान (क.)] देवा;
अहञ्च ते नामधेय्यं वदामि, सक्कोहमस्मी तिदसानमिन्दो.
यो ¶ दिस्वा भिक्खुं चरणूपपन्नं, पुरक्खत्वा पञ्जलिको नमस्सति;
पुच्छामि तं देवराजेतमत्थं, इतो ¶ चुतो किं लभते सुखं सो.
यो दिस्वा भिक्खुं चरणूपपन्नं, पुरक्खत्वा पञ्जलिको नमस्सति;
दिट्ठेव धम्मे लभते पसंसं, सग्गञ्च सो याति सरीरभेदा.
लक्खी वत मे उदपादि अज्ज, यं वासवं भूतपतिद्दसाम;
भिक्खुञ्च दिस्वान तुवञ्च सक्क, काहामि पुञ्ञानि अनप्पकानि.
अद्धा हवे सेवितब्बा सपञ्ञा, बहुस्सुता ये बहुठानचिन्तिनो;
भिक्खुञ्च दिस्वान ममञ्च राज, करोहि पुञ्ञानि अनप्पकानि.
अक्कोधनो निच्चपसन्नचित्तो, सब्बातिथीयाचयोगो भवित्वा;
निहच्च मानं अभिवादयिस्सं, सुत्वान देविन्द सुभासितानीति.
विज्जाधर [धजविहेठक (सी. पी.), पब्बजितविहेठक (स्या.)] जातकं छट्ठं.
३९२. सिङ्घपुप्फजातकं (६-२-७)
यमेतं ¶ ¶ [यमेकं (पी.)] वारिजं पुप्फं, अदिन्नं उपसिङ्घसि;
एकङ्गमेतं थेय्यानं, गन्धथेनोसि मारिस.
न हरामि न भञ्जामि, आरा सिङ्घामि वारिजं;
अथ केन नु वण्णेन, गन्धथेनोति वुच्चति.
योयं भिसानि खणति, पुण्डरीकानि भञ्जति;
एवं आकिण्णकम्मन्तो, कस्मा एसो न वुच्चति.
आकिण्णलुद्दो पुरिसो, धातिचेलंव मक्खितो;
तस्मिं मे वचनं नत्थि, तञ्चारहामि वत्तवे.
अनङ्गणस्स पोसस्स, निच्चं सुचिगवेसिनो;
वालग्गमत्तं पापस्स, अब्भामत्तंव खायति.
अद्धा मं यक्ख जानासि, अथो मं अनुकम्पसि;
पुनपि यक्ख वज्जासि, यदा पस्ससि एदिसं.
नेव तं उपजीवामि, नपि ते भतकाम्हसे [भतकम्हसे (सी. पी.), भतिकम्हसे (स्या.)];
त्वमेव भिक्खु जानेय्य, येन गच्छेय्य सुग्गतिन्ति.
सिङ्घपुप्फ [भिसपुप्फ (सी. पी.), उपसिङ्घपुप्फ (स्या.)] जातकं सत्तमं.
३९३. विघासादजातकं (६-२-८)
सुसुखं ¶ वत जीवन्ति, ये जना विघासादिनो;
दिट्ठेव ¶ धम्मे पासंसा, सम्पराये च सुग्गती.
सुकस्स [सुवस्स (सी. स्या. पी.)] भासमानस्स, न निसामेथ पण्डिता;
इदं सुणाथ सोदरिया, अम्हेवायं पसंसति.
नाहं तुम्हे पसंसामि, कुणपादा सुणाथ मे;
उच्छिट्ठभोजिनो [भोजना (क.)] तुम्हे, न तुम्हे विघासादिनो.
सत्तवस्सा ¶ पब्बजिता, मेज्झारञ्ञे [मज्झेरञ्ञे (क.)] सिखण्डिनो;
विघासेनेव यापेन्ता, मयं चे भोतो गारय्हा;
के नु भोतो पसंसिया.
तुम्हे सीहानं ब्यग्घानं, वाळानञ्चावसिट्ठकं;
उच्छिट्ठेनेव यापेन्ता, मञ्ञिव्हो विघासादिनो.
ये ब्राह्मणस्स समणस्स, अञ्ञस्स वा [अञ्ञस्स च (सी. स्या.), अञ्ञस्सेव (पी.)] वनिब्बिनो [वणिब्बिनो (सी. स्या.)];
दत्वाव [दत्वान (पी. क.)] सेसं भुञ्जन्ति, ते जना विघासादिनोति.
विघासादजातकं अट्ठमं.
३९४. वट्टकजातकं (६-२-९)
पणीतं भुञ्जसे भत्तं, सप्पितेलञ्च मातुल;
अथ केन नु वण्णेन, किसो त्वमसि वायस.
अमित्तमज्झे वसतो, तेसु आमिसमेसतो;
निच्चं उब्बिग्गहदयस्स, कुतो काकस्स दळ्हियं.
निच्चं उब्बेगिनो [उब्बिग्गिनो (स्या. क.), उब्बेधिनो (सी.)] काका, धङ्का पापेन कम्मुना;
लद्धो ¶ पिण्डो न पीणेति, किसो तेनस्मि वट्टक.
लूखानि तिणबीजानि, अप्पस्नेहानि भुञ्जसि;
अथ केन नु वण्णेन, थूलो त्वमसि वट्टक.
अप्पिच्छा अप्पचिन्ताय, अदूरगमनेन च;
लद्धालद्धेन यापेन्तो, थूलो तेनस्मि वायस.
अप्पिच्छस्स ¶ हि पोसस्स, अप्पचिन्तसुखस्स [अप्पचिन्तिसुखस्स (सी. स्या. पी.)] च;
सुसङ्गहितमानस्स [सुसङ्गहितपमाणस्स (सी. स्या. पी.)], वुत्ती सुसमुदानयाति.
वट्टकजातकं नवमं.
३९५. पारावतजातकं (६-२-१०)
चिरस्सं वत पस्सामि, सहायं मणिधारिनं;
सुकता [सुकताय (सी. पी.)] मस्सुकुत्तिया, सोभते वत मे सखा.
परूळ्हकच्छनखलोमो ¶ , अहं कम्मेसु ब्यावटो;
चिरस्सं न्हापितं लद्धा, लोमं तं अज्जं हारयिं [अपहारयिं (सी. पी.)].
यं नु लोमं अहारेसि, दुल्लभं लद्ध कप्पकं;
अथ किञ्चरहि ते सम्म, कण्ठे किणिकिणायति [इदं कण्ठे किणायति (क.), कण्ठे किंनिकिलायति (स्या.)].
मनुस्ससुखुमालानं, मणि कण्ठेसु लम्बति;
तेसाहं ¶ अनुसिक्खामि, मा त्वं मञ्ञि दवा कतं.
सचेपिमं पिहयसि, मस्सुकुत्तिं सुकारितं;
कारयिस्सामि ते सम्म, मणिञ्चापि ददामि ते.
त्वञ्ञेव मणिना छन्नो, सुकताय च मस्सुया;
आमन्त खो तं गच्छामि, पियं मे तव दस्सनन्ति.
पारावतजातकं [काकजातकं (सी. पी.), मणिजातकं (स्या.)] दसमं.
खरपुत्तवग्गो [सेनकवग्गो (सी. पी.), खुरपुत्तवग्गो (स्या.), सूचिवग्गो (क.)] दुतियो.
तस्सुद्दानं –
अथ पस्स ससूचि च तुण्डिलको, मिग मय्हकपञ्चमपक्खिवरो;
अथ पञ्जलि वारिज मेज्झ पुन, अथ वट्ट कपोतवरेन दसाति.
अथ वग्गुद्दानं –
अथ वग्गं पकित्तिस्सं, छनिपातं वरुत्तमे;
अवारिया च खरो च [सेनक (सी.), सूचि च (स्या. क.)], द्वे च वुत्ता सुब्यञ्जनाति.
छक्कनिपातं निट्ठितं.