📜
७. सत्तकनिपातो
१. कुक्कुवग्गो
३९६. कुक्कुजातकं (७-१-१)
दियड्ढकुक्कू ¶ ¶ ¶ उदयेन कण्णिका, विदत्थियो अट्ठ परिक्खिपन्ति नं;
सा सिंसपा [ससिंसपा (सी. पी.), सा सीसपा (स्या.), या सिंसपा (क. सी. निय्य)] सारमया अफेग्गुका, कुहिं ठिता उप्परितो [उपरितो (सी. स्या. पी.)] न धंसति.
या तिंसति सारमया अनुज्जुका, परिकिरिय [पकिरिया (क.)] गोपाणसियो समं ठिता [समट्ठिता (सी. स्या.)];
ताहि सुसङ्गहिता बलसा पीळिता [ता सङ्गहिता बलसा च पीळिता (सी.), ताहि सुसङ्गहिता बलसा च पीळिता (स्या.), ताहि सङ्गहीता बलसा च पीळिता (पी.)], समं ठिता उप्परितो न धंसति.
एवम्पि मित्तेहि दळ्हेहि पण्डितो, अभेज्जरूपेहि सुचीहि मन्तिभि;
सुसङ्गहीतो सिरिया न धंसति, गोपाणसी भारवहाव कण्णिका.
खरत्तचं बेल्लं यथापि सत्थवा, अनामसन्तोपि करोति तित्तकं;
समाहरं सादुं करोति पत्थिव, असादुं कयिरा तनुबन्धमुद्धरं [तनुवट्टमुद्धरं (सी. पी.)].
एवम्पि ¶ गामनिगमेसु पण्डितो, असाहसं राजधनानि सङ्घरं;
धम्मानुवत्ती पटिपज्जमानो, स फाति कयिरा अविहेठयं परं.
ओदातमूलं ¶ सुचिवारिसम्भवं, जातं यथा पोक्खरणीसु अम्बुजं;
पदुमं यथा अग्गिनिकासिफालिमं, न कद्दमो न रजो न वारि लिम्पति.
एवम्पि वोहारसुचिं असाहसं, विसुद्धकम्मन्तमपेतपापकं;
न लिम्पति कम्मकिलेस तादिसो, जातं यथा पोक्खरणीसु अम्बुजन्ति.
कुक्कुजातकं पठमं.
३९७. मनोजजातकं (७-१-२)
यथा चापो निन्नमति, जिया चापि निकूजति;
हञ्ञते नून मनोजो, मिगराजा सखा मम.
हन्द दानि वनन्तानि, पक्कमामि यथासुखं;
नेतादिसा सखा होन्ति, लब्भा मे जीवतो सखा.
न ¶ पापजनसंसेवी, अच्चन्तं सुखमेधति;
मनोजं ¶ पस्स सेमानं, गिरियस्सानुसासनी [अरियस्सानुसासनी (सी. स्या. पी.)].
न पापसम्पवङ्केन, माता पुत्तेन नन्दति;
मनोजं पस्स सेमानं, अच्छन्नं [सच्छन्नं (क.)] सम्हि लोहिते.
एवमापज्जते पोसो, पापियो च निगच्छति;
यो वे हितानं वचनं, न करोति अत्थदस्सिनं.
एवञ्च सो होति ततो च पापियो, यो उत्तमो अधमजनूपसेवी;
पस्सुत्तमं अधमजनूपसेवितं [सेविं (स्या.)], मिगाधिपं सरवरवेगनिद्धुतं.
निहीयति ¶ पुरिसो निहीनसेवी, न च हायेथ कदाचि तुल्यसेवी;
सेट्ठमुपगमं [मुपनमं (सी. पी. अ. नि. ३.२६)] उदेति खिप्पं, तस्मात्तना उत्तरितरं [तस्मा अत्तनो उत्तरिं (सी. पी.), तस्मा अत्तनो उत्तरं (स्या.)] भजेथाति.
मनोजजातकं दुतियं.
३९८. सुतनुजातकं (७-१-३)
राजा ते भत्तं पाहेसि, सुचिं मंसूपसेचनं;
मघदेवस्मिं [मखादेवस्मिं (सी. पी.), माघदेवस्मिं (क.)] अधिवत्थे, एहि निक्खम्म भुञ्जस्सु.
एहि माणव ओरेन, भिक्खमादाय सूपितं;
त्वञ्च ¶ माणव भिक्खा च [भक्खोसि (स्या.), भक्खाव (क.)], उभो भक्खा भविस्सथ.
अप्पकेन तुवं यक्ख, थुल्लमत्थं जहिस्ससि;
भिक्खं ते नाहरिस्सन्ति, जना मरणसञ्ञिनो.
लद्धाय यक्खा [लद्धायं यक्ख (सी. स्या. पी.)] तव निच्चभिक्खं, सुचिं पणीतं रससा उपेतं;
भिक्खञ्च ते आहरियो नरो इध, सुदुल्लभो हेहिति भक्खिते [खादिते (सी. स्या. पी.)] मयि.
ममेव [ममेस (सी. पी.)] सुतनो अत्थो, यथा भाससि माणव;
मया त्वं समनुञ्ञातो, सोत्थिं पस्साहि मातरं.
खग्गं छत्तञ्च पातिञ्च, गच्छमादाय [गच्छेवादाय (सी. स्या. पी.)] माणव;
सोत्थिं पस्सतु ते माता, त्वञ्च पस्साहि मातरं.
एवं यक्ख सुखी होहि, सह सब्बेहि ञातिभि;
धनञ्च मे अधिगतं, रञ्ञो च वचनं कतन्ति.
सुतनुजातकं ततियं.
३९९. मातुपोसकगिज्झजातकं (७-१-४)
ते ¶ ¶ कथं नु करिस्सन्ति, वुद्धा गिरिदरीसया;
अहं बद्धोस्मि पासेन, निलीयस्स वसं गतो.
किं गिज्झ परिदेवसि, का नु ते परिदेवना;
न ¶ मे सुतो वा दिट्ठो वा, भासन्तो मानुसिं दिजो.
भरामि मातापितरो, वुद्धे गिरिदरीसये;
ते कथं नु करिस्सन्ति, अहं वसं गतो तव.
यं नु गिज्झो योजनसतं, कुणपानि अवेक्खति;
कस्मा जालञ्च पासञ्च, आसज्जापि न बुज्झसि.
यदा पराभवो होति, पोसो जीवितसङ्खये;
अथ जालञ्च पासञ्च, आसज्जापि न बुज्झति.
भरस्सु मातापितरो, वुद्धे गिरिदरीसये;
मया त्वं समनुञ्ञातो, सोत्थिं पस्साहि ञातके.
एवं लुद्दक नन्दस्सु, सह सब्बेहि ञातिभि;
भरिस्सं मातापितरो, वुद्धे गिरिदरीसयेति.
मातुपोसकगिज्झजातकं चतुत्थं.
४००. दब्भपुप्फजातकं (७-१-५)
अनुतीरचारी भद्दन्ते, सहायमनुधाव मं;
महा मे गहितो [रोहितो (क.)] मच्छो, सो मं हरति वेगसा.
गम्भीरचारी भद्दन्ते, दळ्हं गण्हाहि थामसा;
अहं तं उद्धरिस्सामि, सुपण्णो उरगामिव [उरगम्मिव (सी. स्या. पी.)].
विवादो नो समुप्पन्नो, दब्भपुप्फ सुणोहि मे;
समेहि ¶ मेधगं [मेधकं (पी.)] सम्म, विवादो वूपसम्मतं.
धम्मट्ठोहं पुरे आसिं, बहू अड्डा मे तीरिता [बहुअट्टं मे तीरितं (सी.), बहुअट्टंव तीरितं (स्या.), बहु अत्थं मे तीरितं (पी.)];
समेमि मेधगं सम्म, विवादो वूपसम्मतं.
अनुतीरचारि ¶ नङ्गुट्ठं, सीसं गम्भीरचारिनो;
अच्चायं [अथायं (सी. पी.)] मज्झिमो खण्डो, धम्मट्ठस्स भविस्सति.
चिरम्पि ¶ भक्खो अभविस्स, सचे न विवदेमसे;
असीसकं अनङ्गुट्ठं, सिङ्गालो हरति रोहितं.
यथापि राजा नन्देय्य, रज्जं लद्धान खत्तियो;
एवाहमज्ज नन्दामि, दिस्वा पुण्णमुखं पतिं.
कथं नु थलजो सन्तो, उदके मच्छं परामसि;
पुट्ठो मे सम्म अक्खाहि, कथं अधिगतं तया.
विवादेन किसा होन्ति, विवादेन धनक्खया;
जीना उद्दा विवादेन, भुञ्ज मायावि रोहितं.
एवमेव मनुस्सेसु, विवादो यत्थ जायति;
धम्मट्ठं पटिधावन्ति, सो हि नेसं विनायको;
धनापि तत्थ जीयन्ति, राजकोसो पवड्ढतीति [च वड्ढति (पी.)].
दब्भपुप्फजातकं पञ्चमं.
४०१. पण्णकजातकं (७-१-६)
पण्णकं [दसण्णकं (सी. स्या. पी.)] तिखिणधारं, असिं सम्पन्नपायिनं;
परिसायं ¶ पुरिसो गिलति, किं दुक्करतरं ततो;
यदञ्ञं दुक्करं ठानं, तं मे अक्खाहि पुच्छितो.
गिलेय्य पुरिसो लोभा, असिं सम्पन्नपायिनं;
यो च वज्जा ददामीति, तं दुक्करतरं ततो;
सब्बञ्ञं सुकरं ठानं, एवं जानाहि मद्दव [मागध (सी. स्या. पी.)].
ब्याकासि आयुरो पञ्हं, अत्थं [अत्थ (पी. सी. निय्य)] धम्मस्स कोविदो;
पुक्कुसं दानि पुच्छामि, किं दुक्करतरं ततो;
यदञ्ञं दुक्करं ठानं, तं मे अक्खाहि पुच्छितो.
न ¶ वाचमुपजीवन्ति, अफलं गिरमुदीरितं;
यो च दत्वा अवाकयिरा, तं दुक्करतरं ततो;
सब्बञ्ञं सुकरं ठानं, एवं जानाहि मद्दव.
ब्याकासि पुक्कुसो पञ्हं, अत्थं धम्मस्स कोविदो;
सेनकं दानि पुच्छामि, किं दुक्करतरं ततो;
यदञ्ञं दुक्करं ठानं, तं मे अक्खाहि पुच्छितो.
ददेय्य ¶ पुरिसो दानं, अप्पं वा यदि वा बहुं;
यो च दत्वा नानुतप्पे [तपे (सी. पी.)], तं दुक्करतरं ततो;
सब्बञ्ञं सुकरं ठानं, एवं जानाहि मद्दव.
ब्याकासि आयुरो पञ्हं, अथो पुक्कुसपोरिसो;
सब्बे ¶ पञ्हे अतिभोति, यथा भासति सेनकोति.
पण्णक [दसण्णक (सी. स्या. पी.)] जातकं छट्ठं.
४०२. सत्तुभस्तजातकं (७-१-७)
विब्भन्तचित्तो कुपितिन्द्रियोसि, नेत्तेहि ते वारिगणा सवन्ति;
किं ते नट्ठं किं पन पत्थयानो, इधागमा ब्रह्मे तदिङ्घ [ब्राह्मण इङ्घ (सी. स्या.)] ब्रूहि.
मिय्येथ भरिया वजतो ममज्ज, अगच्छतो मरणमाह यक्खो;
एतेन दुक्खेन पवेधितोस्मि, अक्खाहि मे सेनक एतमत्थं.
बहूनि ठानानि विचिन्तयित्वा, यमेत्थ वक्खामि तदेव सच्चं;
मञ्ञामि ते ब्राह्मण सत्तुभस्तं, अजानतो कण्हसप्पो पविट्ठो.
आदाय ¶ दण्डं परिसुम्भ भस्तं, पस्सेळमूगं उरगं दुजिव्हं [दिजिव्हं (सी. पी.)];
छिन्दज्ज कङ्खं विचिकिच्छितानि, भुजङ्गमं पस्स पमुञ्च भस्तं.
संविग्गरूपो ¶ परिसाय मज्झे, सो ब्राह्मणो सत्तुभस्तं पमुञ्चि;
अथ निक्खमि उरगो उग्गतेजो, आसीविसो सप्पो फणं करित्वा.
सुलद्धलाभा जनकस्स रञ्ञो, यो पस्सती सेनकं साधुपञ्ञं;
विवट्टछद्दो [विवत्तच्छद्दो (सी.), विवट्टच्छदो (स्या.), विवट्टच्छद्दा (पी.)] नुसि सब्बदस्सी, ञाणं नु ते ब्राह्मण भिंसरूपं.
इमानि मे सत्तसतानि अत्थि, गण्हाहि सब्बानि ददामि तुय्हं;
तया हि मे जीवितमज्ज लद्धं, अथोपि भरियाय मकासि सोत्थिं.
न पण्डिता वेतनमादियन्ति, चित्राहि गाथाहि सुभासिताहि;
इतोपि ते ब्रह्मे ददन्तु वित्तं, आदाय त्वं गच्छ सकं निकेतन्ति.
सत्तुभस्तजातकं [सेनकजातकं (स्या.)] सत्तमं.
४०३. अट्ठिसेनकजातकं (७-१-८)
येमे ¶ अहं न जानामि, अट्ठिसेन वनिब्बके;
ते मं सङ्गम्म याचन्ति, कस्मा मं त्वं न याचसि.
याचको ¶ अप्पियो होति, याचं अददमप्पियो;
तस्माहं तं न याचामि, मा मे विदेस्सना [विद्देसना (सी. पी.)] अहु.
यो ¶ वे याचनजीवानो, काले याचं न याचति;
परञ्च पुञ्ञा [पुञ्ञं (स्या. क.)] धंसेति, अत्तनापि न जीवति.
यो च [यो वे (क.)] याचनजीवानो, काले याचञ्हि याचति [याचंपि याचति (स्या.), याचानि याचति (पी.), याचति याचनं (सी. निय्य), याचनं याचति (क.)];
परञ्च पुञ्ञं लब्भेति, अत्तनापि च जीवति.
न वे देस्सन्ति [न वे दुस्सन्ति (स्या.), न वे दिस्सन्ति (पी.), न विदेस्सन्ति (क. अट्ठ.)] सप्पञ्ञा, दिस्वा याचकमागते;
ब्रह्मचारि पियो मेसि, वद त्वं [वर तं (सी.), वर त्वं (पी.)] भञ्ञमिच्छसि [यञ्ञमिच्छसि (?)].
न वे याचन्ति सप्पञ्ञा, धीरो च वेदितुमरहति;
उद्दिस्स अरिया तिट्ठन्ति, एसा अरियान याचना.
ददामि ते ब्राह्मण रोहिणीनं, गवं सहस्सं सह पुङ्गवेन;
अरियो हि अरियस्स कथं न दज्जा, सुत्वान गाथा तव धम्मयुत्ताति.
अट्ठिसेनकजातकं अट्ठमं.
४०४. कपिजातकं (७-१-९)
यत्थ ¶ वेरी निवसति, न वसे तत्थ पण्डितो;
एकरत्तं दिरत्तं वा, दुक्खं वसति वेरिसु.
दिसो वे लहुचित्तस्स, पोसस्सानुविधीयतो;
एकस्स कपिनो हेतु, यूथस्स अनयो कतो.
बालोव [च (सी. स्या. पी.)] पण्डितमानी, यूथस्स परिहारको;
सचित्तस्स वसं गन्त्वा, सयेथायं [पस्सेथायं (क.)] यथा कपि.
न साधु बलवा बालो, यूथस्स परिहारको;
अहितो भवति ञातीनं, सकुणानंव चेतको [चेटको (क.)].
धीरोव ¶ बलवा साधु, यूथस्स परिहारको;
हितो भवति ञातीनं, तिदसानंव वासवो.
यो च सीलञ्च पञ्ञञ्च, सुतञ्चत्तनि पस्सति;
उभिन्नमत्थं चरति, अत्तनो च परस्स च.
तस्मा तुलेय्य मत्तानं, सीलपञ्ञासुतामिव [सीलं पञ्ञं सुतंपिव (स्या.)];
गणं वा परिहरे धीरो, एको वापि परिब्बजेति.
कपिजातकं नवमं.
४०५. बकजातकं (७-१-१०)
द्वासत्तति ¶ गोतम [भो गोतम (क.)] पुञ्ञकम्मा, वसवत्तिनो ¶ जातिजरं अतीता;
अयमन्तिमा वेदगू ब्रह्मपत्ति [ब्रह्मुपपत्ति (स्या. क.)], अस्माभिजप्पन्ति जना [पजा (क.)] अनेका.
अप्पञ्हि एतं [अप्पञ्च हेतं (स्या.), अप्पंसि एतं (क.)] न हि दीघमायु, यं त्वं बक मञ्ञसि दीघमायुं;
सतं सहस्सानि [सहस्सानं (सी. पी. सं. नि. १.१७५), सहस्सान (स्या. कं.)] निरब्बुदानं, आयुं पजानामि तवाह ब्रह्मे.
अनन्तदस्सी भगवाहमस्मि, जातिज्जरं सोकमुपातिवत्तो;
किं मे पुराणं वतसीलवत्तं [सीलवन्तं (पी. क.)], आचिक्ख मे तं यमहं विजञ्ञं.
यं त्वं अपायेसि बहू मनुस्से, पिपासिते घम्मनि सम्परेते;
तं ते पुराणं वतसीलवत्तं, सुत्तप्पबुद्धोव अनुस्सरामि.
यं ¶ एणिकूलस्मि जनं गहीतं, अमोचयी गय्हक निय्यमानं;
तं ते पुराणं वतसीलवत्तं, सुत्तप्पबुद्धोव अनुस्सरामि.
गङ्गाय सोतस्मिं गहीतनावं, लुद्देन ¶ नागेन मनुस्सकप्पा;
अमोचयि त्वं बलसा पसय्ह, तं ते पुराणं वतसीलवत्तं;
सुत्तप्पबुद्धोव अनुस्सरामि.
कप्पो च ते बद्धचरो [पत्थचरो (स्या.), पट्ठचरो (क.)] अहोसि, सम्बुद्धिमन्तं [सम्बुद्धिवन्तं (स्या. पी.), सम्बुद्धवन्तं (क.)] वतिनं [वतितं (स्या.), वतिदं (क.)] अमञ्ञं;
तं ते पुराणं वतसीलवत्तं, सुत्तप्पबुद्धोव अनुस्सरामि.
अद्धा पजानासि ममेतमायुं, अञ्ञम्पि जानासि तथा हि बुद्धो;
तथा हि तायं [त्यायं (सं. नि. १.१७५)] जलितानुभावो, ओभासयं तिट्ठति ब्रह्मलोकन्ति.
बकजातकं दसमं.
कुक्कुवग्गो पठमो.
तस्सुद्दानं –
वरकण्णिक चापवरो सुतनो, अथ गिज्झ सरोहितमच्छवरो;
पुन पण्णक [दसण्णक (सी. स्या. पी.)] सेनक याचनको, अथ वेरि सब्रह्मबकेन दसाति.
२. गन्धारवग्गो
४०६. गन्धारजातकं (७-२-१)
हित्वा ¶ ¶ ¶ गामसहस्सानि, परिपुण्णानि सोळस;
कोट्ठागारानि फीतानि, सन्निधिं दानि कुब्बसि.
हित्वा गन्धारविसयं, पहूतधनधारियं [धानियं (सी. पी.), धञ्ञन्ति अत्थो];
पसासनतो [पसासनितो (सी. स्या.), पसासनातो (पी.)] निक्खन्तो, इध दानि पसाससि.
धम्मं भणामि वेदेह, अधम्मो मे न रुच्चति;
धम्मं मे भणमानस्स, न पापमुपलिम्पति.
येन केनचि वण्णेन, परो लभति रुप्पनं;
महत्थियम्पि चे वाचं, न तं भासेय्य पण्डितो.
कामं रुप्पतु वा मा वा, भुसंव विकिरीयतु;
धम्मं मे भणमानस्स, न पापमुपलिम्पति.
नो चे अस्स सका बुद्धि, विनयो वा सुसिक्खितो;
वने अन्धमहिंसोव [अन्धमहिसोव (सी. पी.)] चरेय्य बहुको जनो.
यस्मा च पनिधेकच्चे, आचेरम्हि [आचारम्हि (सी. पी.)] सुसिक्खिता;
तस्मा विनीतविनया, चरन्ति सुसमाहिताति.
गन्धारजातकं पठमं.
४०७. महाकपिजातकं (७-२-२)
अत्तानं ¶ सङ्कमं कत्वा, यो सोत्थिं समतारयि;
किं त्वं तेसं किमे [किमो (सी. पी.), किं मे (स्या.)] तुय्हं, होन्ति एते [हेते (स्या.), सो ते (क.)] महाकपि.
राजाहं इस्सरो तेसं, यूथस्स परिहारको;
तेसं सोकपरेतानं, भीतानं ते अरिन्दम.
उल्लङ्घयित्वा [स लङ्घयित्वा (पी.), सुलङ्घयित्वा (क.)] अत्तानं, विस्सट्ठधनुनो सतं;
ततो अपरपादेसु, दळ्हं बन्धं लतागुणं.
छिन्नब्भमिव ¶ वातेन, नुण्णो [नुन्नो (सी.)] रुक्खं उपागमिं;
सोहं अप्पभवं तत्थ, साखं हत्थेहि अग्गहिं.
तं ¶ मं वियायतं सन्तं, साखाय च लताय च;
समनुक्कमन्ता पादेहि, सोत्थिं साखामिगा गता.
तं मं न तपते बन्धो, मतो [वधो (सी. स्या. पी.)] मे न तपेस्सति;
सुखमाहरितं तेसं, येसं रज्जमकारयिं.
एसा ते उपमा राज, तं सुणोहि अरिन्दम [अत्थसन्दस्सनी कता (पी.)];
रञ्ञा रट्ठस्स योग्गस्स, बलस्स निगमस्स च;
सब्बेसं सुखमेट्ठब्बं, खत्तियेन पजानताति.
महाकपिजातकं दुतियं.
४०८. कुम्भकारजातकं (७-२-३)
अम्बाहमद्दं ¶ वनमन्तरस्मिं, नीलोभासं फलितं [फलिनं (पी.)] संविरूळ्हं;
तमद्दसं फलहेतु विभग्गं, तं दिस्वा भिक्खाचरियं चरामि.
सेलं सुमट्ठं नरवीरनिट्ठितं [नरविद्दुनिट्ठितं (क.)], नारी युगं धारयि अप्पसद्दं;
दुतियञ्च आगम्म अहोसि सद्दो, तं दिस्वा भिक्खाचरियं चरामि.
दिजा दिजं कुणपमाहरन्तं, एकं समानं बहुका समेच्च;
आहारहेतू परिपातयिंसु, तं दिस्वा भिक्खाचरियं चरामि.
उसभाहमद्दं यूथस्स मज्झे, चलक्ककुं वण्णबलूपपन्नं;
तमद्दसं कामहेतु वितुन्नं, तं दिस्वा भिक्खाचरियं चरामि.
करण्डको ¶ [करण्डुनाम (सी. पी.)] कलिङ्गानं, गन्धारानञ्च नग्गजि;
निमिराजा विदेहानं, पञ्चालानञ्च दुम्मुखो;
एते रट्ठानि हित्वान, पब्बजिंसु अकिञ्चना.
सब्बेपिमे ¶ देवसमा समागता, अग्गी यथा पज्जलितो तथेविमे;
अहम्पि एको चरिस्सामि भग्गवि, हित्वान कामानि यथोधिकानि.
अयमेव कालो न हि अञ्ञो अत्थि, अनुसासिता मे न भवेय्य पच्छा;
अहम्पि एका चरिस्सामि भग्गव, सकुणीव मुत्ता पुरिसस्स हत्था.
आमं पक्कञ्च जानन्ति, अथो लोणं अलोणकं;
तमहं दिस्वान पब्बजिं, चरेव त्वं चरामहन्ति.
कुम्भकारजातकं ततियं.
४०९. दळ्हधम्मजातकं (७-२-४)
अहं ¶ चे दळ्हधम्मस्स [दळ्हधम्माय (पी.)], वहन्ति नाभिराधयिं;
धरन्ती उरसि सल्लं, युद्धे विक्कन्तचारिनी.
नून राजा न जानाति [न ह नून राजा जानाति (सी. पी.)], मम विक्कमपोरिसं;
सङ्गामे सुकतन्तानि, दूतविप्पहितानि च.
सा नूनाहं मरिस्सामि, अबन्धु अपरायिनी [अपरायिणी (सी.), अपरायणी (?)];
तदा ¶ हि [तथा हि (पी.)] कुम्भकारस्स, दिन्ना छकणहारिका.
यावतासीसती पोसो, तावदेव पवीणति;
अत्थापाये जहन्ति नं, ओट्ठिब्याधिंव खत्तियो.
यो पुब्बे कतकल्याणो, कतत्थो नावबुज्झति;
अत्था तस्स पलुज्जन्ति, ये होन्ति अभिपत्थिता.
यो ¶ पुब्बे कतकल्याणो, कतत्थो मनुबुज्झति;
अत्था तस्स पवड्ढन्ति, ये होन्ति अभिपत्थिता.
तं वो वदामि भद्दन्ते [भद्दं वो (सी. स्या. पी.)], यावन्तेत्थ समागता;
सब्बे कतञ्ञुनो होथ, चिरं सग्गम्हि ठस्सथाति.
दळ्हधम्मजातकं चतुत्थं.
४१०. सोमदत्तजातकं (७-२-५)
यो मं पुरे पच्चुड्डेति [पच्चुदेति (सी. स्या. पी.), पच्चुट्ठेति (क.)], अरञ्ञे दूरमायतो;
सो न दिस्सति मातङ्गो, सोमदत्तो कुहिं गतो.
अयं वा सो मतो सेति, अल्लसिङ्गंव वच्छितो [अल्लपिङ्कव छिज्जितो (सी. पी.), अल्लपीतंव विच्छितो (स्या.)];
भुम्या निपतितो सेति, अमरा वत कुञ्जरो.
अनगारियुपेतस्स, विप्पमुत्तस्स ते सतो;
समणस्स न तं साधु, यं पेतमनुसोचसि.
संवासेन हवे सक्क, मनुस्सस्स मिगस्स वा;
हदये ¶ जायते पेमं, तं न सक्का असोचितुं.
मतं मरिस्सं रोदन्ति, ये रुदन्ति लपन्ति च;
तस्मा त्वं इसि मा रोदि, रोदितं मोघमाहु सन्तो.
कन्दितेन ¶ हवे ब्रह्मे, मतो पेतो समुट्ठहे;
सब्बे सङ्गम्म रोदाम, अञ्ञमञ्ञस्स ञातके.
आदित्तं वत मं सन्तं, घतसित्तंव पावकं;
वारिना विय ओसिञ्चं, सब्बं निब्बापये दरं.
अब्बही वत मे सल्लं, यमासि हदयस्सितं;
यो मे सोकपरेतस्स, पुत्तसोकं अपानुदि.
सोहं अब्बूळ्हसल्लोस्मि, वीतसोको अनाविलो;
न सोचामि न रोदामि, तव सुत्वान वासवाति.
सोमदत्तजातकं पञ्चमं.
४११. सुसीमजातकं (७-२-६)
काळानि ¶ केसानि पुरे अहेसुं, जातानि सीसम्हि यथापदेसे;
तानज्ज सेतानि सुसीम [सुसिम (क.)] दिस्वा, धम्मं चर ब्रह्मचरियस्स कालो.
ममेव देव पलितं न तुय्हं, ममेव सीसं मम उत्तमङ्गं;
‘‘अत्थं ¶ करिस्स’’न्ति मुसा अभाणिं [अभासिं (क.)], एकापराधं खम राजसेट्ठ.
दहरो तुवं दस्सनियोसि राज, पठमुग्गतो होसि [होहि (सी.), होति (क.)] यथा कळीरो;
रज्जञ्च कारेहि ममञ्च पस्स, मा कालिकं अनुधावी जनिन्द.
पस्सामि वोहं दहरिं कुमारिं, सामट्ठपस्सं सुतनुं सुमज्झं;
काळप्पवाळाव पवेल्लमाना, पलोभयन्तीव [सा लोभयन्तीव (पी.)] नरेसु गच्छति.
तमेन पस्सामिपरेन नारिं, आसीतिकं नावुतिकं व जच्चा;
दण्डं गहेत्वान पवेधमानं, गोपानसीभोग्गसमं चरन्तिं.
सोहं तमेवानुविचिन्तयन्तो, एको सयामि [पस्सामि (क.)] सयनस्स मज्झे;
‘‘अहम्पि एवं’’ इति पेक्खमानो, न गहे रमे [न गेहे रमे (सी.), गेहे न रमे (स्या. क.)] ब्रह्मचरियस्स कालो.
रज्जुवालम्बनी ¶ चेसा, या गेहे वसतो रति;
एवम्पि ¶ छेत्वान वजन्ति धीरा, अनपेक्खिनो कामसुखं पहायाति.
सुसीमजातकं छट्ठं.
४१२. कोटसिम्बलिजातकं (७-२-७)
अहं दससतंब्यामं, उरगमादाय आगतो;
तञ्च मञ्च महाकायं, धारयं नप्पवेधसि [न पवेधयि (क.)].
अथिमं ¶ खुद्दकं पक्खिं, अप्पमंसतरं मया;
धारयं ब्यथसि [ब्याधसे (सी.), ब्यधसे (पी.), ब्याधसि (क.)] भीता [भीतो (सी. स्या. पी.)], कमत्थं कोटसिम्बलि [कोटिसिम्बलि (सी. पी.)].
मंसभक्खो तुवं राज, फलभक्खो अयं दिजो;
अयं निग्रोधबीजानि, पिलक्खुदुम्बरानि च;
अस्सत्थानि च भक्खित्वा, खन्धे मे ओहदिस्सति.
ते रुक्खा संविरूहन्ति, मम पस्से निवातजा;
ते मं परियोनन्धिस्सन्ति, अरुक्खं मं करिस्सरे.
सन्ति अञ्ञेपि रुक्खा से, मूलिनो खन्धिनो दुमा;
इमिना सकुणजातेन, बीजमाहरिता हता.
अज्झारूहाभिवड्ढन्ति [अज्झारूळ्हाभिवड्ढन्ति (सी. पी.)], ब्रहन्तम्पि वनप्पतिं;
तस्मा राज पवेधामि, सम्पस्संनागतं भयं.
सङ्केय्य सङ्कितब्बानि, रक्खेय्यानागतं भयं;
अनागतभया ¶ धीरो, उभो लोके अवेक्खतीति.
कोटसिम्बलिजातकं सत्तमं.
४१३. धूमकारिजातकं (७-२-८)
राजा अपुच्छि विधुरं, धम्मकामो युधिट्ठिलो;
अपि ब्राह्मण जानासि, को एको बहु सोचति.
ब्राह्मणो ¶ अजयूथेन, पहूतेधो [बहूतेजो (पी. क.), बहुतेन्दो (स्या.)] वने वसं;
धूमं अकासि वासेट्ठो, रत्तिन्दिवमतन्दितो.
तस्स तं धूमगन्धेन, सरभा मकसड्डिता [मकसद्दिता (सी. स्या.), मकसट्टिता (पी. क.)];
वस्सावासं उपागच्छुं, धूमकारिस्स सन्तिके.
सरभेसु मनं कत्वा, अजा सो नावबुज्झथ;
आगच्छन्ती वजन्ती वा [आगच्छन्ति वजन्ति वा (स्या. पी.), आगच्छन्तिं वजन्तिं वा (क.)], तस्स ता विनसुं [विनस्सुं (सी.)] अजा.
सरभा सरदे काले, पहीनमकसे वने;
पाविसुं गिरिदुग्गानि, नदीनं पभवानि च.
सरभे च गते दिस्वा, अजा च विभवं गता [अजे च विभवं गते (क.)];
किसो च विवण्णो चासि, पण्डुरोगी च ब्राह्मणो.
एवं ¶ यो सं निरंकत्वा, आगन्तुं कुरुते पियं;
सो एको बहु सोचति, धूमकारीव ब्राह्मणोति.
धूमकारिजातकं अट्ठमं.
४१४. जागरजातकं (७-२-९)
कोध ¶ जागरतं सुत्तो, कोध सुत्तेसु जागरो;
को ममेतं विजानाति, को तं पटिभणाति मे.
अहं जागरतं सुत्तो, अहं सुत्तेसु जागरो;
अहमेतं विजानामि, अहं पटिभणामि ते.
कथं जागरतं सुत्तो, कथं सुत्तेसु जागरो;
कथं एतं विजानासि, कथं पटिभणासि मे.
ये धम्मं नप्पजानन्ति, संयमोति दमोति च;
तेसु सुप्पमानेसु, अहं जग्गामि देवते.
येसं रागो च दोसो च, अविज्जा च विराजिता;
तेसु जागरमानेसु, अहं सुत्तोस्मि देवते.
एवं ¶ जागरतं सुत्तो, एवं सुत्तेसु जागरो;
एवमेतं विजानामि, एवं पटिभणामि ते.
साधु जागरतं सुत्तो, साधु सुत्तेसु जागरो;
साधुमेतं विजानासि, साधु पटिभणासि मेति.
जागरजातकं नवमं.
४१५. कुम्मासपिण्डिजातकं (७-२-१०)
न किरत्थि अनोमदस्सिसु, पारिचरिया बुद्धेसु अप्पिका [अप्पका (क.)];
सुक्खाय ¶ अलोणिकाय च, पस्सफलं कुम्मासपिण्डिया.
हत्थिगवस्सा चिमे बहू [हत्थिगवास्सा च मे बहू (सी.), हत्थी गवास्सा चिमे बहू (स्या.), हत्थी गवास्सा च मे बहू (पी.)], धनधञ्ञं पथवी च केवला;
नारियो चिमा अच्छरूपमा, पस्सफलं कुम्मासपिण्डिया.
अभिक्खणं राजकुञ्जर, गाथा भाससि कोसलाधिप;
पुच्छामि तं रट्ठवड्ढन, बाळ्हं पीतिमनो पभाससि.
इमस्मिञ्ञेव नगरे, कुले अञ्ञतरे अहुं;
परकम्मकरो आसिं, भतको सीलसंवुतो.
कम्माय ¶ निक्खमन्तोहं, चतुरो समणेद्दसं;
आचारसीलसम्पन्ने, सीतिभूते अनासवे.
तेसु चित्तं पसादेत्वा, निसीदेत्वा [निसादेत्वा (?)] पण्णसन्थते;
अदं बुद्धान कुम्मासं, पसन्नो सेहि पाणिभि.
तस्स ¶ कम्मस्स कुसलस्स, इदं मे एदिसं फलं;
अनुभोमि इदं रज्जं, फीतं धरणिमुत्तमं.
ददं भुञ्ज मा च पमादो [दद भुञ्ज च मा च पमादो (सी. पी.)], चक्कं वत्तय कोसलाधिप;
मा ¶ राज अधम्मिको अहु, धम्मं पालय कोसलाधिप.
सोहं तदेव पुनप्पुनं, वटुमं आचरिस्सामि सोभने;
अरियाचरितं सुकोसले, अरहन्तो मे मनापाव पस्सितुं.
देवी विय अच्छरूपमा, मज्झे नारिगणस्स सोभसि;
किं कम्ममकासि भद्दकं, केनासि वण्णवती सुकोसले.
अम्बट्ठकुलस्स खत्तिय, दास्याहं परपेसिया अहुं;
सञ्ञता च [सञ्ञता (सी. पी.)] धम्मजीविनी, सीलवती च अपापदस्सना.
उद्धटभत्तं अहं तदा, चरमानस्स अदासि भिक्खुनो;
वित्ता सुमना सयं अहं, तस्स कम्मस्स फलं ममेदिसन्ति.
कुम्मासपिण्डिजातकं दसमं.
४१६. परन्तपजातकं (७-२-११)
आगमिस्सति ¶ मे पापं, आगमिस्सति मे भयं;
तदा हि चलिता साखा, मनुस्सेन मिगेन वा.
भीरुया नून मे कामो, अविदूरे वसन्तिया;
करिस्सति किसं पण्डुं, साव साखा परन्तपं.
सोचयिस्सति ¶ मं कन्ता, गामे वसमनिन्दिता;
करिस्सति किसं पण्डुं, साव साखा परन्तपं.
तया मं असितापङ्गि [हसितापङ्गि (सी. स्या. पी.)], सितानि [मिहितानि (सी. स्या. पी.)] भणितानि च;
किसं पण्डुं करिस्सन्ति, साव साखा परन्तपं.
अगमा नून सो सद्दो, असंसि नून सो तव;
अक्खातं नून तं तेन, यो तं साखमकम्पयि.
इदं ¶ खो तं समागम्म, मम बालस्स चिन्तितं;
तदा हि चलिता साखा, मनुस्सेन मिगेन वा.
तथेव त्वं अवेदेसि, अवञ्चि [अवज्झि (क.)] पितरं मम;
हन्त्वा साखाहि छादेन्तो, आगमिस्सति मे [ते (स्या. क.)] भयन्ति.
परन्तपजातकं एकादसमं.
गन्धारवग्गो दुतियो.
तस्सुद्दानं –
वरगाम ¶ महाकपि भग्गव च, दळ्हधम्म सकुञ्जर केसवरो;
उरगो विधुरो पुन जागरतं, अथ कोसलाधिप परन्तप चाति.
अथ वग्गुद्दानं –
अथ सत्तनिपातम्हि, वग्गं मे भणतो सुण;
कुक्कु च पुन गन्धारो, द्वेव गुत्ता महेसिनाति.
सत्तकनिपातं निट्ठितं.