📜

७. सत्तकनिपातो

१. कुक्कुवग्गो

३९६. कुक्कुजातकं (७-१-१)

.

दियड्ढकुक्कू उदयेन कण्णिका, विदत्थियो अट्ठ परिक्खिपन्ति नं;

सा सिंसपा [ससिंसपा (सी. पी.), सा सीसपा (स्या.), या सिंसपा (क. सी. निय्य)] सारमया अफेग्गुका, कुहिं ठिता उप्परितो [उपरितो (सी. स्या. पी.)] न धंसति.

.

या तिंसति सारमया अनुज्जुका, परिकिरिय [पकिरिया (क.)] गोपाणसियो समं ठिता [समट्ठिता (सी. स्या.)];

ताहि सुसङ्गहिता बलसा पीळिता [ता सङ्गहिता बलसा च पीळिता (सी.), ताहि सुसङ्गहिता बलसा च पीळिता (स्या.), ताहि सङ्गहीता बलसा च पीळिता (पी.)], समं ठिता उप्परितो न धंसति.

.

एवम्पि मित्तेहि दळ्हेहि पण्डितो, अभेज्जरूपेहि सुचीहि मन्तिभि;

सुसङ्गहीतो सिरिया न धंसति, गोपाणसी भारवहाव कण्णिका.

.

खरत्तचं बेल्लं यथापि सत्थवा, अनामसन्तोपि करोति तित्तकं;

समाहरं सादुं करोति पत्थिव, असादुं कयिरा तनुबन्धमुद्धरं [तनुवट्टमुद्धरं (सी. पी.)].

.

एवम्पि गामनिगमेसु पण्डितो, असाहसं राजधनानि सङ्घरं;

धम्मानुवत्ती पटिपज्जमानो, स फाति कयिरा अविहेठयं परं.

.

ओदातमूलं सुचिवारिसम्भवं, जातं यथा पोक्खरणीसु अम्बुजं;

पदुमं यथा अग्गिनिकासिफालिमं, न कद्दमो न रजो न वारि लिम्पति.

.

एवम्पि वोहारसुचिं असाहसं, विसुद्धकम्मन्तमपेतपापकं;

न लिम्पति कम्मकिलेस तादिसो, जातं यथा पोक्खरणीसु अम्बुजन्ति.

कुक्कुजातकं पठमं.

३९७. मनोजजातकं (७-१-२)

.

यथा चापो निन्नमति, जिया चापि निकूजति;

हञ्ञते नून मनोजो, मिगराजा सखा मम.

.

हन्द दानि वनन्तानि, पक्कमामि यथासुखं;

नेतादिसा सखा होन्ति, लब्भा मे जीवतो सखा.

१०.

पापजनसंसेवी, अच्चन्तं सुखमेधति;

मनोजं पस्स सेमानं, गिरियस्सानुसासनी [अरियस्सानुसासनी (सी. स्या. पी.)].

११.

न पापसम्पवङ्केन, माता पुत्तेन नन्दति;

मनोजं पस्स सेमानं, अच्छन्नं [सच्छन्नं (क.)] सम्हि लोहिते.

१२.

एवमापज्जते पोसो, पापियो च निगच्छति;

यो वे हितानं वचनं, न करोति अत्थदस्सिनं.

१३.

एवञ्च सो होति ततो च पापियो, यो उत्तमो अधमजनूपसेवी;

पस्सुत्तमं अधमजनूपसेवितं [सेविं (स्या.)], मिगाधिपं सरवरवेगनिद्धुतं.

१४.

निहीयति पुरिसो निहीनसेवी, न च हायेथ कदाचि तुल्यसेवी;

सेट्ठमुपगमं [मुपनमं (सी. पी. अ. नि. ३.२६)] उदेति खिप्पं, तस्मात्तना उत्तरितरं [तस्मा अत्तनो उत्तरिं (सी. पी.), तस्मा अत्तनो उत्तरं (स्या.)] भजेथाति.

मनोजजातकं दुतियं.

३९८. सुतनुजातकं (७-१-३)

१५.

राजा ते भत्तं पाहेसि, सुचिं मंसूपसेचनं;

मघदेवस्मिं [मखादेवस्मिं (सी. पी.), माघदेवस्मिं (क.)] अधिवत्थे, एहि निक्खम्म भुञ्जस्सु.

१६.

एहि माणव ओरेन, भिक्खमादाय सूपितं;

त्वञ्च माणव भिक्खा च [भक्खोसि (स्या.), भक्खाव (क.)], उभो भक्खा भविस्सथ.

१७.

अप्पकेन तुवं यक्ख, थुल्लमत्थं जहिस्ससि;

भिक्खं ते नाहरिस्सन्ति, जना मरणसञ्ञिनो.

१८.

लद्धाय यक्खा [लद्धायं यक्ख (सी. स्या. पी.)] तव निच्चभिक्खं, सुचिं पणीतं रससा उपेतं;

भिक्खञ्च ते आहरियो नरो इध, सुदुल्लभो हेहिति भक्खिते [खादिते (सी. स्या. पी.)] मयि.

१९.

ममेव [ममेस (सी. पी.)] सुतनो अत्थो, यथा भाससि माणव;

मया त्वं समनुञ्ञातो, सोत्थिं पस्साहि मातरं.

२०.

खग्गं छत्तञ्च पातिञ्च, गच्छमादाय [गच्छेवादाय (सी. स्या. पी.)] माणव;

सोत्थिं पस्सतु ते माता, त्वञ्च पस्साहि मातरं.

२१.

एवं यक्ख सुखी होहि, सह सब्बेहि ञातिभि;

धनञ्च मे अधिगतं, रञ्ञो च वचनं कतन्ति.

सुतनुजातकं ततियं.

३९९. मातुपोसकगिज्झजातकं (७-१-४)

२२.

ते कथं नु करिस्सन्ति, वुद्धा गिरिदरीसया;

अहं बद्धोस्मि पासेन, निलीयस्स वसं गतो.

२३.

किं गिज्झ परिदेवसि, का नु ते परिदेवना;

मे सुतो वा दिट्ठो वा, भासन्तो मानुसिं दिजो.

२४.

भरामि मातापितरो, वुद्धे गिरिदरीसये;

ते कथं नु करिस्सन्ति, अहं वसं गतो तव.

२५.

यं नु गिज्झो योजनसतं, कुणपानि अवेक्खति;

कस्मा जालञ्च पासञ्च, आसज्जापि न बुज्झसि.

२६.

यदा पराभवो होति, पोसो जीवितसङ्खये;

अथ जालञ्च पासञ्च, आसज्जापि न बुज्झति.

२७.

भरस्सु मातापितरो, वुद्धे गिरिदरीसये;

मया त्वं समनुञ्ञातो, सोत्थिं पस्साहि ञातके.

२८.

एवं लुद्दक नन्दस्सु, सह सब्बेहि ञातिभि;

भरिस्सं मातापितरो, वुद्धे गिरिदरीसयेति.

मातुपोसकगिज्झजातकं चतुत्थं.

४००. दब्भपुप्फजातकं (७-१-५)

२९.

अनुतीरचारी भद्दन्ते, सहायमनुधाव मं;

महा मे गहितो [रोहितो (क.)] मच्छो, सो मं हरति वेगसा.

३०.

गम्भीरचारी भद्दन्ते, दळ्हं गण्हाहि थामसा;

अहं तं उद्धरिस्सामि, सुपण्णो उरगामिव [उरगम्मिव (सी. स्या. पी.)].

३१.

विवादो नो समुप्पन्नो, दब्भपुप्फ सुणोहि मे;

समेहि मेधगं [मेधकं (पी.)] सम्म, विवादो वूपसम्मतं.

३२.

धम्मट्ठोहं पुरे आसिं, बहू अड्डा मे तीरिता [बहुअट्टं मे तीरितं (सी.), बहुअट्टंव तीरितं (स्या.), बहु अत्थं मे तीरितं (पी.)];

समेमि मेधगं सम्म, विवादो वूपसम्मतं.

३३.

अनुतीरचारि नङ्गुट्ठं, सीसं गम्भीरचारिनो;

अच्चायं [अथायं (सी. पी.)] मज्झिमो खण्डो, धम्मट्ठस्स भविस्सति.

३४.

चिरम्पि भक्खो अभविस्स, सचे न विवदेमसे;

असीसकं अनङ्गुट्ठं, सिङ्गालो हरति रोहितं.

३५.

यथापि राजा नन्देय्य, रज्जं लद्धान खत्तियो;

एवाहमज्ज नन्दामि, दिस्वा पुण्णमुखं पतिं.

३६.

कथं नु थलजो सन्तो, उदके मच्छं परामसि;

पुट्ठो मे सम्म अक्खाहि, कथं अधिगतं तया.

३७.

विवादेन किसा होन्ति, विवादेन धनक्खया;

जीना उद्दा विवादेन, भुञ्ज मायावि रोहितं.

३८.

एवमेव मनुस्सेसु, विवादो यत्थ जायति;

धम्मट्ठं पटिधावन्ति, सो हि नेसं विनायको;

धनापि तत्थ जीयन्ति, राजकोसो पवड्ढतीति [च वड्ढति (पी.)].

दब्भपुप्फजातकं पञ्चमं.

४०१. पण्णकजातकं (७-१-६)

३९.

पण्णकं [दसण्णकं (सी. स्या. पी.)] तिखिणधारं, असिं सम्पन्नपायिनं;

परिसायं पुरिसो गिलति, किं दुक्करतरं ततो;

यदञ्ञं दुक्करं ठानं, तं मे अक्खाहि पुच्छितो.

४०.

गिलेय्य पुरिसो लोभा, असिं सम्पन्नपायिनं;

यो च वज्जा ददामीति, तं दुक्करतरं ततो;

सब्बञ्ञं सुकरं ठानं, एवं जानाहि मद्दव [मागध (सी. स्या. पी.)].

४१.

ब्याकासि आयुरो पञ्हं, अत्थं [अत्थ (पी. सी. निय्य)] धम्मस्स कोविदो;

पुक्कुसं दानि पुच्छामि, किं दुक्करतरं ततो;

यदञ्ञं दुक्करं ठानं, तं मे अक्खाहि पुच्छितो.

४२.

वाचमुपजीवन्ति, अफलं गिरमुदीरितं;

यो च दत्वा अवाकयिरा, तं दुक्करतरं ततो;

सब्बञ्ञं सुकरं ठानं, एवं जानाहि मद्दव.

४३.

ब्याकासि पुक्कुसो पञ्हं, अत्थं धम्मस्स कोविदो;

सेनकं दानि पुच्छामि, किं दुक्करतरं ततो;

यदञ्ञं दुक्करं ठानं, तं मे अक्खाहि पुच्छितो.

४४.

ददेय्य पुरिसो दानं, अप्पं वा यदि वा बहुं;

यो च दत्वा नानुतप्पे [तपे (सी. पी.)], तं दुक्करतरं ततो;

सब्बञ्ञं सुकरं ठानं, एवं जानाहि मद्दव.

४५.

ब्याकासि आयुरो पञ्हं, अथो पुक्कुसपोरिसो;

सब्बे पञ्हे अतिभोति, यथा भासति सेनकोति.

पण्णक [दसण्णक (सी. स्या. पी.)] जातकं छट्ठं.

४०२. सत्तुभस्तजातकं (७-१-७)

४६.

विब्भन्तचित्तो कुपितिन्द्रियोसि, नेत्तेहि ते वारिगणा सवन्ति;

किं ते नट्ठं किं पन पत्थयानो, इधागमा ब्रह्मे तदिङ्घ [ब्राह्मण इङ्घ (सी. स्या.)] ब्रूहि.

४७.

मिय्येथ भरिया वजतो ममज्ज, अगच्छतो मरणमाह यक्खो;

एतेन दुक्खेन पवेधितोस्मि, अक्खाहि मे सेनक एतमत्थं.

४८.

बहूनि ठानानि विचिन्तयित्वा, यमेत्थ वक्खामि तदेव सच्चं;

मञ्ञामि ते ब्राह्मण सत्तुभस्तं, अजानतो कण्हसप्पो पविट्ठो.

४९.

आदाय दण्डं परिसुम्भ भस्तं, पस्सेळमूगं उरगं दुजिव्हं [दिजिव्हं (सी. पी.)];

छिन्दज्ज कङ्खं विचिकिच्छितानि, भुजङ्गमं पस्स पमुञ्च भस्तं.

५०.

संविग्गरूपो परिसाय मज्झे, सो ब्राह्मणो सत्तुभस्तं पमुञ्चि;

अथ निक्खमि उरगो उग्गतेजो, आसीविसो सप्पो फणं करित्वा.

५१.

सुलद्धलाभा जनकस्स रञ्ञो, यो पस्सती सेनकं साधुपञ्ञं;

विवट्टछद्दो [विवत्तच्छद्दो (सी.), विवट्टच्छदो (स्या.), विवट्टच्छद्दा (पी.)] नुसि सब्बदस्सी, ञाणं नु ते ब्राह्मण भिंसरूपं.

५२.

इमानि मे सत्तसतानि अत्थि, गण्हाहि सब्बानि ददामि तुय्हं;

तया हि मे जीवितमज्ज लद्धं, अथोपि भरियाय मकासि सोत्थिं.

५३.

न पण्डिता वेतनमादियन्ति, चित्राहि गाथाहि सुभासिताहि;

इतोपि ते ब्रह्मे ददन्तु वित्तं, आदाय त्वं गच्छ सकं निकेतन्ति.

सत्तुभस्तजातकं [सेनकजातकं (स्या.)] सत्तमं.

४०३. अट्ठिसेनकजातकं (७-१-८)

५४.

येमे अहं न जानामि, अट्ठिसेन वनिब्बके;

ते मं सङ्गम्म याचन्ति, कस्मा मं त्वं न याचसि.

५५.

याचको अप्पियो होति, याचं अददमप्पियो;

तस्माहं तं न याचामि, मा मे विदेस्सना [विद्देसना (सी. पी.)] अहु.

५६.

यो वे याचनजीवानो, काले याचं न याचति;

परञ्च पुञ्ञा [पुञ्ञं (स्या. क.)] धंसेति, अत्तनापि न जीवति.

५७.

यो च [यो वे (क.)] याचनजीवानो, काले याचञ्हि याचति [याचंपि याचति (स्या.), याचानि याचति (पी.), याचति याचनं (सी. निय्य), याचनं याचति (क.)];

परञ्च पुञ्ञं लब्भेति, अत्तनापि च जीवति.

५८.

न वे देस्सन्ति [न वे दुस्सन्ति (स्या.), न वे दिस्सन्ति (पी.), न विदेस्सन्ति (क. अट्ठ.)] सप्पञ्ञा, दिस्वा याचकमागते;

ब्रह्मचारि पियो मेसि, वद त्वं [वर तं (सी.), वर त्वं (पी.)] भञ्ञमिच्छसि [यञ्ञमिच्छसि (?)].

५९.

न वे याचन्ति सप्पञ्ञा, धीरो च वेदितुमरहति;

उद्दिस्स अरिया तिट्ठन्ति, एसा अरियान याचना.

६०.

ददामि ते ब्राह्मण रोहिणीनं, गवं सहस्सं सह पुङ्गवेन;

अरियो हि अरियस्स कथं न दज्जा, सुत्वान गाथा तव धम्मयुत्ताति.

अट्ठिसेनकजातकं अट्ठमं.

४०४. कपिजातकं (७-१-९)

६१.

यत्थ वेरी निवसति, न वसे तत्थ पण्डितो;

एकरत्तं दिरत्तं वा, दुक्खं वसति वेरिसु.

६२.

दिसो वे लहुचित्तस्स, पोसस्सानुविधीयतो;

एकस्स कपिनो हेतु, यूथस्स अनयो कतो.

६३.

बालोव [च (सी. स्या. पी.)] पण्डितमानी, यूथस्स परिहारको;

सचित्तस्स वसं गन्त्वा, सयेथायं [पस्सेथायं (क.)] यथा कपि.

६४.

न साधु बलवा बालो, यूथस्स परिहारको;

अहितो भवति ञातीनं, सकुणानंव चेतको [चेटको (क.)].

६५.

धीरोव बलवा साधु, यूथस्स परिहारको;

हितो भवति ञातीनं, तिदसानंव वासवो.

६६.

यो च सीलञ्च पञ्ञञ्च, सुतञ्चत्तनि पस्सति;

उभिन्नमत्थं चरति, अत्तनो च परस्स च.

६७.

तस्मा तुलेय्य मत्तानं, सीलपञ्ञासुतामिव [सीलं पञ्ञं सुतंपिव (स्या.)];

गणं वा परिहरे धीरो, एको वापि परिब्बजेति.

कपिजातकं नवमं.

४०५. बकजातकं (७-१-१०)

६८.

द्वासत्तति गोतम [भो गोतम (क.)] पुञ्ञकम्मा, वसवत्तिनो जातिजरं अतीता;

अयमन्तिमा वेदगू ब्रह्मपत्ति [ब्रह्मुपपत्ति (स्या. क.)], अस्माभिजप्पन्ति जना [पजा (क.)] अनेका.

६९.

अप्पञ्हि एतं [अप्पञ्च हेतं (स्या.), अप्पंसि एतं (क.)] न हि दीघमायु, यं त्वं बक मञ्ञसि दीघमायुं;

सतं सहस्सानि [सहस्सानं (सी. पी. सं. नि. १.१७५), सहस्सान (स्या. कं.)] निरब्बुदानं, आयुं पजानामि तवाह ब्रह्मे.

७०.

अनन्तदस्सी भगवाहमस्मि, जातिज्जरं सोकमुपातिवत्तो;

किं मे पुराणं वतसीलवत्तं [सीलवन्तं (पी. क.)], आचिक्ख मे तं यमहं विजञ्ञं.

७१.

यं त्वं अपायेसि बहू मनुस्से, पिपासिते घम्मनि सम्परेते;

तं ते पुराणं वतसीलवत्तं, सुत्तप्पबुद्धोव अनुस्सरामि.

७२.

यं एणिकूलस्मि जनं गहीतं, अमोचयी गय्हक निय्यमानं;

तं ते पुराणं वतसीलवत्तं, सुत्तप्पबुद्धोव अनुस्सरामि.

७३.

गङ्गाय सोतस्मिं गहीतनावं, लुद्देन नागेन मनुस्सकप्पा;

अमोचयि त्वं बलसा पसय्ह, तं ते पुराणं वतसीलवत्तं;

सुत्तप्पबुद्धोव अनुस्सरामि.

७४.

कप्पो च ते बद्धचरो [पत्थचरो (स्या.), पट्ठचरो (क.)] अहोसि, सम्बुद्धिमन्तं [सम्बुद्धिवन्तं (स्या. पी.), सम्बुद्धवन्तं (क.)] वतिनं [वतितं (स्या.), वतिदं (क.)] अमञ्ञं;

तं ते पुराणं वतसीलवत्तं, सुत्तप्पबुद्धोव अनुस्सरामि.

७५.

अद्धा पजानासि ममेतमायुं, अञ्ञम्पि जानासि तथा हि बुद्धो;

तथा हि तायं [त्यायं (सं. नि. १.१७५)] जलितानुभावो, ओभासयं तिट्ठति ब्रह्मलोकन्ति.

बकजातकं दसमं.

कुक्कुवग्गो पठमो.

तस्सुद्दानं –

वरकण्णिक चापवरो सुतनो, अथ गिज्झ सरोहितमच्छवरो;

पुन पण्णक [दसण्णक (सी. स्या. पी.)] सेनक याचनको, अथ वेरि सब्रह्मबकेन दसाति.

२. गन्धारवग्गो

४०६. गन्धारजातकं (७-२-१)

७६.

हित्वा गामसहस्सानि, परिपुण्णानि सोळस;

कोट्ठागारानि फीतानि, सन्निधिं दानि कुब्बसि.

७७.

हित्वा गन्धारविसयं, पहूतधनधारियं [धानियं (सी. पी.), धञ्ञन्ति अत्थो];

पसासनतो [पसासनितो (सी. स्या.), पसासनातो (पी.)] निक्खन्तो, इध दानि पसाससि.

७८.

धम्मं भणामि वेदेह, अधम्मो मे न रुच्चति;

धम्मं मे भणमानस्स, न पापमुपलिम्पति.

७९.

येन केनचि वण्णेन, परो लभति रुप्पनं;

महत्थियम्पि चे वाचं, न तं भासेय्य पण्डितो.

८०.

कामं रुप्पतु वा मा वा, भुसंव विकिरीयतु;

धम्मं मे भणमानस्स, न पापमुपलिम्पति.

८१.

नो चे अस्स सका बुद्धि, विनयो वा सुसिक्खितो;

वने अन्धमहिंसोव [अन्धमहिसोव (सी. पी.)] चरेय्य बहुको जनो.

८२.

यस्मा च पनिधेकच्चे, आचेरम्हि [आचारम्हि (सी. पी.)] सुसिक्खिता;

तस्मा विनीतविनया, चरन्ति सुसमाहिताति.

गन्धारजातकं पठमं.

४०७. महाकपिजातकं (७-२-२)

८३.

अत्तानं सङ्कमं कत्वा, यो सोत्थिं समतारयि;

किं त्वं तेसं किमे [किमो (सी. पी.), किं मे (स्या.)] तुय्हं, होन्ति एते [हेते (स्या.), सो ते (क.)] महाकपि.

८४.

राजाहं इस्सरो तेसं, यूथस्स परिहारको;

तेसं सोकपरेतानं, भीतानं ते अरिन्दम.

८५.

उल्लङ्घयित्वा [स लङ्घयित्वा (पी.), सुलङ्घयित्वा (क.)] अत्तानं, विस्सट्ठधनुनो सतं;

ततो अपरपादेसु, दळ्हं बन्धं लतागुणं.

८६.

छिन्नब्भमिव वातेन, नुण्णो [नुन्नो (सी.)] रुक्खं उपागमिं;

सोहं अप्पभवं तत्थ, साखं हत्थेहि अग्गहिं.

८७.

तं मं वियायतं सन्तं, साखाय च लताय च;

समनुक्कमन्ता पादेहि, सोत्थिं साखामिगा गता.

८८.

तं मं न तपते बन्धो, मतो [वधो (सी. स्या. पी.)] मे न तपेस्सति;

सुखमाहरितं तेसं, येसं रज्जमकारयिं.

८९.

एसा ते उपमा राज, तं सुणोहि अरिन्दम [अत्थसन्दस्सनी कता (पी.)];

रञ्ञा रट्ठस्स योग्गस्स, बलस्स निगमस्स च;

सब्बेसं सुखमेट्ठब्बं, खत्तियेन पजानताति.

महाकपिजातकं दुतियं.

४०८. कुम्भकारजातकं (७-२-३)

९०.

अम्बाहमद्दं वनमन्तरस्मिं, नीलोभासं फलितं [फलिनं (पी.)] संविरूळ्हं;

तमद्दसं फलहेतु विभग्गं, तं दिस्वा भिक्खाचरियं चरामि.

९१.

सेलं सुमट्ठं नरवीरनिट्ठितं [नरविद्दुनिट्ठितं (क.)], नारी युगं धारयि अप्पसद्दं;

दुतियञ्च आगम्म अहोसि सद्दो, तं दिस्वा भिक्खाचरियं चरामि.

९२.

दिजा दिजं कुणपमाहरन्तं, एकं समानं बहुका समेच्च;

आहारहेतू परिपातयिंसु, तं दिस्वा भिक्खाचरियं चरामि.

९३.

उसभाहमद्दं यूथस्स मज्झे, चलक्ककुं वण्णबलूपपन्नं;

तमद्दसं कामहेतु वितुन्नं, तं दिस्वा भिक्खाचरियं चरामि.

९४.

करण्डको [करण्डुनाम (सी. पी.)] कलिङ्गानं, गन्धारानञ्च नग्गजि;

निमिराजा विदेहानं, पञ्चालानञ्च दुम्मुखो;

एते रट्ठानि हित्वान, पब्बजिंसु अकिञ्चना.

९५.

सब्बेपिमे देवसमा समागता, अग्गी यथा पज्जलितो तथेविमे;

अहम्पि एको चरिस्सामि भग्गवि, हित्वान कामानि यथोधिकानि.

९६.

अयमेव कालो न हि अञ्ञो अत्थि, अनुसासिता मे न भवेय्य पच्छा;

अहम्पि एका चरिस्सामि भग्गव, सकुणीव मुत्ता पुरिसस्स हत्था.

९७.

आमं पक्कञ्च जानन्ति, अथो लोणं अलोणकं;

तमहं दिस्वान पब्बजिं, चरेव त्वं चरामहन्ति.

कुम्भकारजातकं ततियं.

४०९. दळ्हधम्मजातकं (७-२-४)

९८.

अहं चे दळ्हधम्मस्स [दळ्हधम्माय (पी.)], वहन्ति नाभिराधयिं;

धरन्ती उरसि सल्लं, युद्धे विक्कन्तचारिनी.

९९.

नून राजा न जानाति [न ह नून राजा जानाति (सी. पी.)], मम विक्कमपोरिसं;

सङ्गामे सुकतन्तानि, दूतविप्पहितानि च.

१००.

सा नूनाहं मरिस्सामि, अबन्धु अपरायिनी [अपरायिणी (सी.), अपरायणी (?)];

तदा हि [तथा हि (पी.)] कुम्भकारस्स, दिन्ना छकणहारिका.

१०१.

यावतासीसती पोसो, तावदेव पवीणति;

अत्थापाये जहन्ति नं, ओट्ठिब्याधिंव खत्तियो.

१०२.

यो पुब्बे कतकल्याणो, कतत्थो नावबुज्झति;

अत्था तस्स पलुज्जन्ति, ये होन्ति अभिपत्थिता.

१०३.

यो पुब्बे कतकल्याणो, कतत्थो मनुबुज्झति;

अत्था तस्स पवड्ढन्ति, ये होन्ति अभिपत्थिता.

१०४.

तं वो वदामि भद्दन्ते [भद्दं वो (सी. स्या. पी.)], यावन्तेत्थ समागता;

सब्बे कतञ्ञुनो होथ, चिरं सग्गम्हि ठस्सथाति.

दळ्हधम्मजातकं चतुत्थं.

४१०. सोमदत्तजातकं (७-२-५)

१०५.

यो मं पुरे पच्चुड्डेति [पच्चुदेति (सी. स्या. पी.), पच्चुट्ठेति (क.)], अरञ्ञे दूरमायतो;

सो न दिस्सति मातङ्गो, सोमदत्तो कुहिं गतो.

१०६.

अयं वा सो मतो सेति, अल्लसिङ्गंव वच्छितो [अल्लपिङ्कव छिज्जितो (सी. पी.), अल्लपीतंव विच्छितो (स्या.)];

भुम्या निपतितो सेति, अमरा वत कुञ्जरो.

१०७.

अनगारियुपेतस्स, विप्पमुत्तस्स ते सतो;

समणस्स न तं साधु, यं पेतमनुसोचसि.

१०८.

संवासेन हवे सक्क, मनुस्सस्स मिगस्स वा;

हदये जायते पेमं, तं न सक्का असोचितुं.

१०९.

मतं मरिस्सं रोदन्ति, ये रुदन्ति लपन्ति च;

तस्मा त्वं इसि मा रोदि, रोदितं मोघमाहु सन्तो.

११०.

कन्दितेन हवे ब्रह्मे, मतो पेतो समुट्ठहे;

सब्बे सङ्गम्म रोदाम, अञ्ञमञ्ञस्स ञातके.

१११.

आदित्तं वत मं सन्तं, घतसित्तंव पावकं;

वारिना विय ओसिञ्चं, सब्बं निब्बापये दरं.

११२.

अब्बही वत मे सल्लं, यमासि हदयस्सितं;

यो मे सोकपरेतस्स, पुत्तसोकं अपानुदि.

११३.

सोहं अब्बूळ्हसल्लोस्मि, वीतसोको अनाविलो;

न सोचामि न रोदामि, तव सुत्वान वासवाति.

सोमदत्तजातकं पञ्चमं.

४११. सुसीमजातकं (७-२-६)

११४.

काळानि केसानि पुरे अहेसुं, जातानि सीसम्हि यथापदेसे;

तानज्ज सेतानि सुसीम [सुसिम (क.)] दिस्वा, धम्मं चर ब्रह्मचरियस्स कालो.

११५.

ममेव देव पलितं न तुय्हं, ममेव सीसं मम उत्तमङ्गं;

‘‘अत्थं करिस्स’’न्ति मुसा अभाणिं [अभासिं (क.)], एकापराधं खम राजसेट्ठ.

११६.

दहरो तुवं दस्सनियोसि राज, पठमुग्गतो होसि [होहि (सी.), होति (क.)] यथा कळीरो;

रज्जञ्च कारेहि ममञ्च पस्स, मा कालिकं अनुधावी जनिन्द.

११७.

पस्सामि वोहं दहरिं कुमारिं, सामट्ठपस्सं सुतनुं सुमज्झं;

काळप्पवाळाव पवेल्लमाना, पलोभयन्तीव [सा लोभयन्तीव (पी.)] नरेसु गच्छति.

११८.

तमेन पस्सामिपरेन नारिं, आसीतिकं नावुतिकं व जच्चा;

दण्डं गहेत्वान पवेधमानं, गोपानसीभोग्गसमं चरन्तिं.

११९.

सोहं तमेवानुविचिन्तयन्तो, एको सयामि [पस्सामि (क.)] सयनस्स मज्झे;

‘‘अहम्पि एवं’’ इति पेक्खमानो, न गहे रमे [न गेहे रमे (सी.), गेहे न रमे (स्या. क.)] ब्रह्मचरियस्स कालो.

१२०.

रज्जुवालम्बनी चेसा, या गेहे वसतो रति;

एवम्पि छेत्वान वजन्ति धीरा, अनपेक्खिनो कामसुखं पहायाति.

सुसीमजातकं छट्ठं.

४१२. कोटसिम्बलिजातकं (७-२-७)

१२१.

अहं दससतंब्यामं, उरगमादाय आगतो;

तञ्च मञ्च महाकायं, धारयं नप्पवेधसि [न पवेधयि (क.)].

१२२.

अथिमं खुद्दकं पक्खिं, अप्पमंसतरं मया;

धारयं ब्यथसि [ब्याधसे (सी.), ब्यधसे (पी.), ब्याधसि (क.)] भीता [भीतो (सी. स्या. पी.)], कमत्थं कोटसिम्बलि [कोटिसिम्बलि (सी. पी.)].

१२३.

मंसभक्खो तुवं राज, फलभक्खो अयं दिजो;

अयं निग्रोधबीजानि, पिलक्खुदुम्बरानि च;

अस्सत्थानि च भक्खित्वा, खन्धे मे ओहदिस्सति.

१२४.

ते रुक्खा संविरूहन्ति, मम पस्से निवातजा;

ते मं परियोनन्धिस्सन्ति, अरुक्खं मं करिस्सरे.

१२५.

सन्ति अञ्ञेपि रुक्खा से, मूलिनो खन्धिनो दुमा;

इमिना सकुणजातेन, बीजमाहरिता हता.

१२६.

अज्झारूहाभिवड्ढन्ति [अज्झारूळ्हाभिवड्ढन्ति (सी. पी.)], ब्रहन्तम्पि वनप्पतिं;

तस्मा राज पवेधामि, सम्पस्संनागतं भयं.

१२७.

सङ्केय्य सङ्कितब्बानि, रक्खेय्यानागतं भयं;

अनागतभया धीरो, उभो लोके अवेक्खतीति.

कोटसिम्बलिजातकं सत्तमं.

४१३. धूमकारिजातकं (७-२-८)

१२८.

राजा अपुच्छि विधुरं, धम्मकामो युधिट्ठिलो;

अपि ब्राह्मण जानासि, को एको बहु सोचति.

१२९.

ब्राह्मणो अजयूथेन, पहूतेधो [बहूतेजो (पी. क.), बहुतेन्दो (स्या.)] वने वसं;

धूमं अकासि वासेट्ठो, रत्तिन्दिवमतन्दितो.

१३०.

तस्स तं धूमगन्धेन, सरभा मकसड्डिता [मकसद्दिता (सी. स्या.), मकसट्टिता (पी. क.)];

वस्सावासं उपागच्छुं, धूमकारिस्स सन्तिके.

१३१.

सरभेसु मनं कत्वा, अजा सो नावबुज्झथ;

आगच्छन्ती वजन्ती वा [आगच्छन्ति वजन्ति वा (स्या. पी.), आगच्छन्तिं वजन्तिं वा (क.)], तस्स ता विनसुं [विनस्सुं (सी.)] अजा.

१३२.

सरभा सरदे काले, पहीनमकसे वने;

पाविसुं गिरिदुग्गानि, नदीनं पभवानि च.

१३३.

सरभे च गते दिस्वा, अजा च विभवं गता [अजे च विभवं गते (क.)];

किसो च विवण्णो चासि, पण्डुरोगी च ब्राह्मणो.

१३४.

एवं यो सं निरंकत्वा, आगन्तुं कुरुते पियं;

सो एको बहु सोचति, धूमकारीव ब्राह्मणोति.

धूमकारिजातकं अट्ठमं.

४१४. जागरजातकं (७-२-९)

१३५.

कोध जागरतं सुत्तो, कोध सुत्तेसु जागरो;

को ममेतं विजानाति, को तं पटिभणाति मे.

१३६.

अहं जागरतं सुत्तो, अहं सुत्तेसु जागरो;

अहमेतं विजानामि, अहं पटिभणामि ते.

१३७.

कथं जागरतं सुत्तो, कथं सुत्तेसु जागरो;

कथं एतं विजानासि, कथं पटिभणासि मे.

१३८.

ये धम्मं नप्पजानन्ति, संयमोति दमोति च;

तेसु सुप्पमानेसु, अहं जग्गामि देवते.

१३९.

येसं रागो च दोसो च, अविज्जा च विराजिता;

तेसु जागरमानेसु, अहं सुत्तोस्मि देवते.

१४०.

एवं जागरतं सुत्तो, एवं सुत्तेसु जागरो;

एवमेतं विजानामि, एवं पटिभणामि ते.

१४१.

साधु जागरतं सुत्तो, साधु सुत्तेसु जागरो;

साधुमेतं विजानासि, साधु पटिभणासि मेति.

जागरजातकं नवमं.

४१५. कुम्मासपिण्डिजातकं (७-२-१०)

१४२.

न किरत्थि अनोमदस्सिसु, पारिचरिया बुद्धेसु अप्पिका [अप्पका (क.)];

सुक्खाय अलोणिकाय च, पस्सफलं कुम्मासपिण्डिया.

१४३.

हत्थिगवस्सा चिमे बहू [हत्थिगवास्सा च मे बहू (सी.), हत्थी गवास्सा चिमे बहू (स्या.), हत्थी गवास्सा च मे बहू (पी.)], धनधञ्ञं पथवी च केवला;

नारियो चिमा अच्छरूपमा, पस्सफलं कुम्मासपिण्डिया.

१४४.

अभिक्खणं राजकुञ्जर, गाथा भाससि कोसलाधिप;

पुच्छामि तं रट्ठवड्ढन, बाळ्हं पीतिमनो पभाससि.

१४५.

इमस्मिञ्ञेव नगरे, कुले अञ्ञतरे अहुं;

परकम्मकरो आसिं, भतको सीलसंवुतो.

१४६.

कम्माय निक्खमन्तोहं, चतुरो समणेद्दसं;

आचारसीलसम्पन्ने, सीतिभूते अनासवे.

१४७.

तेसु चित्तं पसादेत्वा, निसीदेत्वा [निसादेत्वा (?)] पण्णसन्थते;

अदं बुद्धान कुम्मासं, पसन्नो सेहि पाणिभि.

१४८.

तस्स कम्मस्स कुसलस्स, इदं मे एदिसं फलं;

अनुभोमि इदं रज्जं, फीतं धरणिमुत्तमं.

१४९.

ददं भुञ्ज मा च पमादो [दद भुञ्ज च मा च पमादो (सी. पी.)], चक्कं वत्तय कोसलाधिप;

मा राज अधम्मिको अहु, धम्मं पालय कोसलाधिप.

१५०.

सोहं तदेव पुनप्पुनं, वटुमं आचरिस्सामि सोभने;

अरियाचरितं सुकोसले, अरहन्तो मे मनापाव पस्सितुं.

१५१.

देवी विय अच्छरूपमा, मज्झे नारिगणस्स सोभसि;

किं कम्ममकासि भद्दकं, केनासि वण्णवती सुकोसले.

१५२.

अम्बट्ठकुलस्स खत्तिय, दास्याहं परपेसिया अहुं;

सञ्ञता च [सञ्ञता (सी. पी.)] धम्मजीविनी, सीलवती च अपापदस्सना.

१५३.

उद्धटभत्तं अहं तदा, चरमानस्स अदासि भिक्खुनो;

वित्ता सुमना सयं अहं, तस्स कम्मस्स फलं ममेदिसन्ति.

कुम्मासपिण्डिजातकं दसमं.

४१६. परन्तपजातकं (७-२-११)

१५४.

आगमिस्सति मे पापं, आगमिस्सति मे भयं;

तदा हि चलिता साखा, मनुस्सेन मिगेन वा.

१५५.

भीरुया नून मे कामो, अविदूरे वसन्तिया;

करिस्सति किसं पण्डुं, साव साखा परन्तपं.

१५६.

सोचयिस्सति मं कन्ता, गामे वसमनिन्दिता;

करिस्सति किसं पण्डुं, साव साखा परन्तपं.

१५७.

तया मं असितापङ्गि [हसितापङ्गि (सी. स्या. पी.)], सितानि [मिहितानि (सी. स्या. पी.)] भणितानि च;

किसं पण्डुं करिस्सन्ति, साव साखा परन्तपं.

१५८.

अगमा नून सो सद्दो, असंसि नून सो तव;

अक्खातं नून तं तेन, यो तं साखमकम्पयि.

१५९.

इदं खो तं समागम्म, मम बालस्स चिन्तितं;

तदा हि चलिता साखा, मनुस्सेन मिगेन वा.

१६०.

तथेव त्वं अवेदेसि, अवञ्चि [अवज्झि (क.)] पितरं मम;

हन्त्वा साखाहि छादेन्तो, आगमिस्सति मे [ते (स्या. क.)] भयन्ति.

परन्तपजातकं एकादसमं.

गन्धारवग्गो दुतियो.

तस्सुद्दानं –

वरगाम महाकपि भग्गव च, दळ्हधम्म सकुञ्जर केसवरो;

उरगो विधुरो पुन जागरतं, अथ कोसलाधिप परन्तप चाति.

अथ वग्गुद्दानं –

अथ सत्तनिपातम्हि, वग्गं मे भणतो सुण;

कुक्कु च पुन गन्धारो, द्वेव गुत्ता महेसिनाति.

सत्तकनिपातं निट्ठितं.