📜
८. अट्ठकनिपातो
४१७. कच्चानिजातकं (१)
ओदातवत्था ¶ ¶ ¶ सुचि अल्लकेसा, कच्चानि किं कुम्भिमधिस्सयित्वा [कुम्भिमपस्सयित्वा (पी.)];
पिट्ठा तिला धोवसि तण्डुलानि, तिलोदनो हेहिति किस्स हेतु.
न खो अयं ब्राह्मण भोजनत्था [भोजनत्थं (स्या.)], तिलोदनो हेहिति साधुपक्को;
धम्मो मतो तस्स पहुत्तमज्ज [पहूनमज्ज (स्या.), पहूतमज्ज (सी.), बहूतमज्जा (पी.)], अहं करिस्सामि सुसानमज्झे.
अनुविच्च कच्चानि करोहि किच्चं, धम्मो मतो को नु तवेव [तवेत (सी. स्या. पी.)] संसि;
सहस्सनेत्तो अतुलानुभावो, न मिय्यती धम्मवरो कदाचि.
दळ्हप्पमाणं मम एत्थ ब्रह्मे, धम्मो मतो नत्थि ममेत्थ कङ्खा;
ये येव दानि पापा भवन्ति, ते ¶ तेव दानि सुखिता भवन्ति.
सुणिसा हि मय्हं वञ्झा अहोसि, सा मं वधित्वान विजायि पुत्तं;
सा दानि सब्बस्स कुलस्स इस्सरा, अहं पनम्हि [वसामि (स्या.)] अपविद्धा एकिका.
जीवामि ¶ वोहं न मतोहमस्मि [नाहं मतोस्मि (सी. पी.)], तवेव अत्थाय इधागतोस्मि;
या तं वधित्वान विजायि पुत्तं, सहाव पुत्तेन करोमि भस्मं.
एवञ्च [एतञ्च (सी. पी.)] ते रुच्चति देवराज, ममेव अत्थाय इधागतोसि;
अहञ्च पुत्तो सुणिसा च नत्ता, सम्मोदमाना घरमावसेम.
एवञ्च ते रुच्चति कातियानि, हतापि सन्ता न जहासि धम्मं;
तुवञ्च [त्वञ्च (पी. क.)] पुत्तो सुणिसा च नत्ता, सम्मोदमाना घरमावसेथ.
सा कातियानी सुणिसाय सद्धिं, सम्मोदमाना घरमावसित्थ;
पुत्तो ¶ च नत्ता च उपट्ठहिंसु, देवानमिन्देन अधिग्गहीताति.
कच्चानिजातकं पठमं.
४१८. अट्ठसद्दजातकं (२)
इदं ¶ पुरे निन्नमाहु, बहुमच्छं महोदकं;
आवासो बकराजस्स, पेत्तिकं भवनं मम;
त्यज्ज भेकेन [भिङ्गेन (क.)] यापेम, ओकं न वजहामसे [ओकन्तं न जहामसे (क.)].
को दुतियं असीलिस्स, बन्धरस्सक्खि भेच्छति [भेज्जति (सी. स्या. पी.), भिन्दति (क.)];
को मे पुत्ते कुलावकं, मञ्च सोत्थिं करिस्सति.
सब्बा परिक्खया फेग्गु, याव तस्सा गती अहु;
खीणभक्खो महाराज, सारे न रमती घुणो.
सा ¶ नूनाहं इतो गन्त्वा, रञ्ञो मुत्ता निवेसना;
अत्तानं रमयिस्सामि, दुमसाखनिकेतिनी.
सो नूनाहं इतो गन्त्वा, रञ्ञो मुत्तो निवेसना;
अग्गोदकानि पिस्सामि, यूथस्स पुरतो वजं.
तं मं कामेहि सम्मत्तं, रत्तं कामेसु मुच्छितं;
आनयी भरतो [वनतो (क.)] लुद्दो, बाहिको भद्दमत्थु ते.
अन्धकारतिमिसायं, तुङ्गे उपरिपब्बते;
सा ¶ मं सण्हेन मुदुना, मा पादं खलि [खणि (सी. स्या. पी.)] यस्मनि.
असंसयं जातिखयन्तदस्सी, न गब्भसेय्यं पुनरावजिस्सं;
अयमन्तिमा पच्छिमा गब्भसेय्या [अयं हि मे अन्तिमा गब्भसेय्या (सी. पी.)], खीणो मे संसारो पुनब्भवायाति.
अट्ठसद्दजातकं दुतियं.
४१९. सुलसाजातकं (३)
इदं सुवण्णकायूरं, मुत्ता वेळुरिया बहू;
सब्बं हरस्सु भद्दन्ते, मञ्च दासीति सावय.
ओरोपयस्सु कल्याणि, मा बाळ्हं [बहुं (सी. स्या. पी.)] परिदेवसि;
न चाहं अभिजानामि, अहन्त्वा धनमाभतं.
यतो सरामि अत्तानं, यतो पत्तास्मि विञ्ञुतं;
न चाहं अभिजानामि, अञ्ञं पियतरं तया.
एहि तं उपगूहिस्सं [उपगुय्हिस्सं (क.)], करिस्सञ्च पदक्खिणं;
न हि दानि पुन अत्थि, मम तुय्हञ्च सङ्गमो.
न ¶ हि सब्बेसु ठानेसु, पुरिसो होति पण्डितो;
इत्थीपि पण्डिता होति, तत्थ तत्थ विचक्खणा.
न ¶ हि सब्बेसु ठानेसु, पुरिसो होति पण्डितो;
इत्थीपि ¶ पण्डिता होति, लहुं अत्थं विचिन्तिका [लहुमत्थविचिन्तिका (सी. पी.)].
लहुञ्च वत खिप्पञ्च, निकट्ठे समचेतयि;
मिगं पुण्णायतेनेव [पुण्णायतनेव (स्या.)], सुलसा सत्तुकं वधि.
योध उप्पतितं अत्थं, न खिप्पमनुबुज्झति;
सो हञ्ञति मन्दमति, चोरोव गिरिगब्भरे.
यो च उप्पतितं अत्थं, खिप्पमेव निबोधति;
मुच्चते सत्तुसम्बाधा, सुलसा सत्तुकामिवाति.
सुलसाजातकं ततियं.
४२०. सुमङ्गलजातकं (४)
भुसम्हि [भुसम्पि (क.), भुसं हि (सी. निय्य)] कुद्धोति अवेक्खियान, न ताव दण्डं पणयेय्य इस्सरो;
अट्ठानसो अप्पतिरूपमत्तनो, परस्स दुक्खानि भुसं उदीरये.
यतो च जानेय्य पसादमत्तनो, अत्थं नियुञ्जेय्य परस्स दुक्कटं;
तदायमत्थोति सयं अवेक्खिय, अथस्स दण्डं सदिसं निवेसये.
न चापि झापेति परं न अत्तनं, अमुच्छितो यो नयते नयानयं;
यो ¶ दण्डधारो भवतीध इस्सरो, स वण्णगुत्तो सिरिया न धंसति.
ये खत्तिया से अनिसम्मकारिनो, पणेन्ति दण्डं सहसा पमुच्छिता;
अवण्णसंयुता [युत्ताव (क.)] जहन्ति जीवितं, इतो विमुत्तापि च यन्ति दुग्गतिं.
धम्मे ¶ च ये अरियप्पवेदिते रता, अनुत्तरा ते वचसा मनसा कम्मुना च;
ते सन्तिसोरच्चसमाधिसण्ठिता, वजन्ति लोकं दुभयं तथाविधा.
राजाहमस्मि नरपमदानमिस्सरो, सचेपि कुज्झामि ठपेमि अत्तनं;
निसेधयन्तो जनतं तथाविधं, पणेमि दण्डं अनुकम्प योनिसो.
सिरी च लक्खी च तवेव खत्तिय, जनाधिप मा विजहि कुदाचनं;
अक्कोधनो निच्चपसन्नचित्तो, अनीघो तुवं वस्ससतानि पालय.
गुणेहि एतेहि उपेत खत्तिय, ठितमरियवत्ती [वत्ति (सी.), वुत्ति (क.)] सुवचो अकोधनो;
सुखी ¶ अनुप्पीळ पसासमेदिनिं [अनुप्पीळं सहसमेदनिं (क.)], इतो विमुत्तोपि च याहि सुग्गतिं.
एवं ¶ सुनीतेन [सुविनीतेन (पी.)] सुभासितेन, धम्मेन ञायेन उपायसो नयं;
निब्बापये सङ्खुभितं महाजनं, महाव मेघो सलिलेन मेदिनिन्ति [मेदनिन्ति (स्या. क.)].
सुमङ्गलजातकं चतुत्थं.
४२१. गङ्गमालजातकं (५)
अङ्गारजाता पथवी, कुक्कुळानुगता मही;
अथ गायसि वत्तानि [वत्थानि (क.)], न तं तपति आतपो.
उद्धं तपति आदिच्चो, अधो तपति वालुका;
अथ गायसि वत्तानि [वत्थानि (क.)], न तं तपति आतपो.
न ¶ मं तपति आतपो, आतपा [आतप्पा (सी. स्या. पी.)] तपयन्ति मं;
अत्था हि विविधा राज, ते तपन्ति न आतपो.
अद्दसं काम ते मूलं, सङ्कप्पा काम जायसि;
न तं सङ्कप्पयिस्सामि, एवं काम न हेहिसि.
अप्पापि कामा न अलं, बहूहिपि न तप्पति;
अहहा बाललपना, परिवज्जेथ [पटिविज्झेथ (पी. सी. अट्ठ.)] जग्गतो.
अप्पस्स ¶ कम्मस्स फलं ममेदं, उदयो अज्झागमा महत्तपत्तं;
सुलद्धलाभो वत माणवस्स, यो पब्बजी कामरागं पहाय.
तपसा पजहन्ति पापकम्मं, तपसा न्हापितकुम्भकारभावं;
तपसा अभिभुय्य गङ्गमाल, नामेनालपसज्ज ब्रह्मदत्तं.
सन्दिट्ठिकमेव ‘‘अम्म’’ पस्सथ, खन्तीसोरच्चस्स अयं [यो (स्या. पी. क.)] विपाको;
यो [सो (स्या. क.)] सब्बजनस्स वन्दितोहु, तं वन्दाम सराजिका समच्चा.
मा किञ्चि अवचुत्थ गङ्गमालं, मुनिनं मोनपथेसु सिक्खमानं;
एसो हि अतरि अण्णवं, यं तरित्वा चरन्ति वीतसोकाति.
गङ्गमालजातकं पञ्चमं.
४२२. चेतियजातकं (६)
धम्मो ¶ हवे हतो हन्ति, नाहतो हन्ति किञ्चनं [कञ्चिनं (पी.)];
तस्मा हि धम्मं न हने, मा त्वं [तं (स्या. पी.)] धम्मो हतो हनि.
अलिकं ¶ ¶ भासमानस्स, अपक्कमन्ति देवता;
पूतिकञ्च मुखं वाति, सकट्ठाना च धंसति;
यो जानं पुच्छितो पञ्हं, अञ्ञथा नं वियाकरे.
सचे हि सच्चं भणसि, होहि राज यथा पुरे;
मुसा चे भाससे राज, भूमियं तिट्ठ चेतिय.
अकाले वस्सती तस्स, काले तस्स न वस्सति;
यो जानं पुच्छितो पञ्हं, अञ्ञथा नं वियाकरे.
सचे हि सच्चं भणसि, होहि राज यथा पुरे;
मुसा चे भाससे राज, भूमिं पविस चेतिय.
जिव्हा तस्स द्विधा होति, उरगस्सेव दिसम्पति;
यो जानं पुच्छितो पञ्हं, अञ्ञथा नं वियाकरे.
सचे हि सच्चं भणसि, होहि राज यथा पुरे;
मुसा चे भाससे राज, भिय्यो पविस चेतिय.
जिव्हा तस्स न भवति, मच्छस्सेव दिसम्पति;
यो जानं पुच्छितो पञ्हं, अञ्ञथा नं वियाकरे.
सचे हि सच्चं भणसि, होहि राज यथा पुरे;
मुसा चे भाससे राज, भिय्यो पविस चेतिय.
थियोव ¶ तस्स जायन्ति [थियो तस्स पजायन्ति (क.)], न पुमा जायरे कुले;
यो जानं पुच्छितो पञ्हं, अञ्ञथा नं वियाकरे.
सचे हि सच्चं भणसि, होहि राज यथा पुरे;
मुसा चे भाससे राज, भिय्यो पविस चेतिय.
पुत्ता तस्स न भवन्ति, पक्कमन्ति दिसोदिसं;
यो जानं पुच्छितो पञ्हं, अञ्ञथा नं वियाकरे.
सचे हि सच्चं भणसि, होहि राज यथा पुरे;
मुसा चे भाससे राज, भिय्यो पविस चेतिय.
स ¶ राजा इसिना सत्तो, अन्तलिक्खचरो पुरे;
पावेक्खि पथविं चेच्चो, हीनत्तो पत्व परियायं [अत्तपरियायं (सी. स्या.), पत्तपरियायं (क. सी. निय्य)].
तस्मा ¶ हि छन्दागमनं, नप्पसंसन्ति पण्डिता;
अदुट्ठचित्तो भासेय्य, गिरं सच्चूपसंहितन्ति.
चेतियजातकं छट्ठं.
४२३. इन्द्रियजातकं (७)
यो इन्द्रियानं कामेन, वसं नारद गच्छति;
सो परिच्चज्जुभो लोके, जीवन्तोव विसुस्सति [जीवन्तोपिविसुस्सति (स्या.), जीवन्तो वापि सुस्सति (क.)].
सुखस्सानन्तरं दुक्खं, दुक्खस्सानन्तरं सुखं;
सोसि [सोपि (स्या. पी. क.)] पत्तो सुखा [सुख (स्या.), सुखं (क.)] दुक्खं, पाटिकङ्ख वरं सुखं.
किच्छकाले ¶ किच्छसहो, यो किच्छं नातिवत्तति;
स किच्छन्तं सुखं धीरो, योगं समधिगच्छति.
न हेव कामान कामा, नानत्था नात्थकारणा;
न कतञ्च निरङ्कत्वा, धम्मा चवितुमरहसि.
दक्खं गहपती [गहपतं (सी. स्या. पी.), गहवतं (?)] साधु, संविभज्जञ्च भोजनं;
अहासो अत्थलाभेसु, अत्थब्यापत्ति अब्यथो.
एत्तावतेतं पण्डिच्चं, अपि सो [असितो (सी. स्या. पी.)] दविलो [देवलो (सी. पी.)] ब्रवि;
न यितो किञ्चि पापियो, यो इन्द्रियानं वसं वजे.
अमित्तानंव हत्थत्थं, सिवि पप्पोति मामिव;
कम्मं विज्जञ्च दक्खेय्यं, विवाहं सीलमद्दवं;
एते च यसे हापेत्वा, निब्बत्तो सेहि कम्मेहि.
सोहं सहस्सजीनोव अबन्धु अपरायणो;
अरियधम्मा अपक्कन्तो, यथा पेतो तथेवहं.
सुखकामे ¶ दुक्खापेत्वा, आपन्नोस्मि पदं इमं;
सो सुखं नाधिगच्छामि, ठितो [चितो (पी. सी. अट्ठ.)] भाणुमतामिवाति.
इन्द्रियजातकं सत्तमं.
४२४. आदित्तजातकं (८)
आदित्तस्मिं अगारस्मिं, यं नीहरति भाजनं;
तं ¶ तस्स होति अत्थाय, नो च यं तत्थ डय्हति.
एवामादीपितो ¶ लोको, जराय मरणेन च;
नीहरेथेव दानेन, दिन्नं होति सुनीहतं [सुनीभतं (सी. स्या. पी.), सुनिब्भतं (क.)].
यो धम्मलद्धस्स ददाति दानं, उट्ठानवीरियाधिगतस्स जन्तु;
अतिक्कम्म सो वेतरणिं [वेत्तरणिं (क.)] यमस्स, दिब्बानि ठानानि उपेति मच्चो.
दानञ्च युद्धञ्च समानमाहु, अप्पापि सन्ता बहुके जिनन्ति;
अप्पम्पि चे सद्दहानो ददाति, तेनेव सो होति सुखी परत्थ.
विचेय्य दानं सुगतप्पसत्थं, ये दक्खिणेय्या इध जीवलोके;
एतेसु दिन्नानि महप्फलानि, बीजानि वुत्तानि यथा सुखेत्ते.
यो पाणभूतानि अहेठयं चरं, परूपवादा न करोति पापं;
भीरुं पसंसन्ति न तत्थ सूरं, भया हि सन्तो न करोन्ति पापं.
हीनेन ब्रह्मचरियेन, खत्तिये उपपज्जति;
मज्झिमेन ¶ च देवत्तं, उत्तमेन विसुज्झति.
अद्धा ¶ हि दानं बहुधा पसत्थं, दाना च खो धम्मपदंव सेय्यो;
पुब्बेव हि पुब्बतरेव सन्तो [पुब्बे च हि पुब्बतरे च सन्तो (सं. नि. १.३३)], निब्बानमेवज्झगमुं सपञ्ञाति.
आदित्तजातकं अट्ठमं.
४२५. अट्ठानजातकं (९)
गङ्गा कुमुदिनी सन्ता, सङ्खवण्णा च कोकिला;
जम्बु तालफलं दज्जा, अथ नून तदा सिया.
यदा कच्छपलोमानं, पावारो तिविधो सिया;
हेमन्तिकं पावुरणं [पापुरणं (सी. स्या. पी.)], अथ नून तदा सिया.
यदा मकसपादानं [दाठानं (सी. पी.)], अट्टालो सुकतो सिया;
दळ्हो च अविकम्पी च [अप्पकम्पी च (सी. पी.)], अथ नून तदा सिया.
यदा ससविसाणानं, निस्सेणी सुकता सिया;
सग्गस्सारोहणत्थाय, अथ नून तदा सिया.
यदा निस्सेणिमारुय्ह, चन्दं खादेय्यु मूसिका;
राहुञ्च परिपातेय्युं [परिबाहेय्युं (स्या.)], अथ नून तदा सिया.
यदा सुराघटं पित्वा, मक्खिका गणचारिणी;
अङ्गारे ¶ वासं कप्पेय्युं, अथ नून तदा सिया.
यदा ¶ बिम्बोट्ठसम्पन्नो, गद्रभो सुमुखो सिया;
कुसलो नच्चगीतस्स, अथ नून तदा सिया.
यदा काका उलूका च, मन्तयेय्युं रहोगता;
अञ्ञमञ्ञं पिहयेय्युं, अथ नून तदा सिया.
यदा मुळाल [पुलस (सी. पी.), पुलास (स्या.)] पत्तानं, छत्तं थिरतरं सिया;
वस्सस्स पटिघाताय, अथ नून तदा सिया.
यदा ¶ कुलको [कुलुङ्को (सी. पी.), कुलुको (स्या.)] सकुणो, पब्बतं गन्धमादनं;
तुण्डेनादाय गच्छेय्य, अथ नून तदा सिया.
यदा सामुद्दिकं नावं, स-यन्तं स-वटाकरं [सपटाकारं (क.)];
चेटो आदाय गच्छेय्य, अथ नून तदा सियाति.
अट्ठानजातकं नवमं.
४२६. दीपिजातकं (१०)
खमनीयं यापनीयं, कच्चि मातुल ते सुखं;
सुखं ते अम्मा अवच, सुखकामाव [सुखकामा हि (सी. स्या. पी.)] ते मयं.
नङ्गुट्ठं मे अवक्कम्म [अपक्कम्म (क.)], हेठयित्वान [पोथयित्वान (क.)] एळिके [एळकि (स्या.), एळिकि (पी.)];
साज्ज मातुलवादेन, मुञ्चितब्बा नु मञ्ञसि.
पुरत्थामुखो निसिन्नोसि, अहं ते मुखमागता;
पच्छतो तुय्हं नङ्गुट्ठं, कथं ख्वाहं अवक्कमिं [अपक्कमिं (क.)].
यावता ¶ चतुरो दीपा, ससमुद्दा सपब्बता;
तावता मय्हं नङ्गुट्ठं, कथं खो त्वं विवज्जयि.
पुब्बेव मेतमक्खिंसु [मेतं अक्खंसु (सी. पी.)], माता पिता च भातरो;
दीघं दुट्ठस्स नङ्गुट्ठं, साम्हि वेहायसागता.
तञ्च दिस्वान आयन्तिं, अन्तलिक्खस्मि एळिके;
मिगसङ्घो पलायित्थ, भक्खो मे नासितो तया.
इच्चेवं विलपन्तिया, एळकिया रुहग्घसो;
गलकं अन्वावमद्दि, नत्थि दुट्ठे सुभासितं.
नेव ¶ ¶ दुट्ठे नयो अत्थि, न धम्मो न सुभासितं;
निक्कमं दुट्ठे युञ्जेथ, सो च सब्भिं न रञ्जतीति.
दीपिजातकं दसमं.
अट्ठकनिपातं निट्ठितं.
तस्सुद्दानं –
परिसुद्धा मनाविला वत्थधरा, बकराजस्स कायुरं दण्डवरो;
अथ अङ्गार चेतिय देविलिना, अथ आदित्त गङ्गा दसेळकिनाति.