📜

८. अट्ठकनिपातो

४१७. कच्चानिजातकं (१)

.

ओदातवत्था सुचि अल्लकेसा, कच्चानि किं कुम्भिमधिस्सयित्वा [कुम्भिमपस्सयित्वा (पी.)];

पिट्ठा तिला धोवसि तण्डुलानि, तिलोदनो हेहिति किस्स हेतु.

.

न खो अयं ब्राह्मण भोजनत्था [भोजनत्थं (स्या.)], तिलोदनो हेहिति साधुपक्को;

धम्मो मतो तस्स पहुत्तमज्ज [पहूनमज्ज (स्या.), पहूतमज्ज (सी.), बहूतमज्जा (पी.)], अहं करिस्सामि सुसानमज्झे.

.

अनुविच्च कच्चानि करोहि किच्चं, धम्मो मतो को नु तवेव [तवेत (सी. स्या. पी.)] संसि;

सहस्सनेत्तो अतुलानुभावो, न मिय्यती धम्मवरो कदाचि.

.

दळ्हप्पमाणं मम एत्थ ब्रह्मे, धम्मो मतो नत्थि ममेत्थ कङ्खा;

ये येव दानि पापा भवन्ति, ते तेव दानि सुखिता भवन्ति.

.

सुणिसा हि मय्हं वञ्झा अहोसि, सा मं वधित्वान विजायि पुत्तं;

सा दानि सब्बस्स कुलस्स इस्सरा, अहं पनम्हि [वसामि (स्या.)] अपविद्धा एकिका.

.

जीवामि वोहं न मतोहमस्मि [नाहं मतोस्मि (सी. पी.)], तवेव अत्थाय इधागतोस्मि;

या तं वधित्वान विजायि पुत्तं, सहाव पुत्तेन करोमि भस्मं.

.

एवञ्च [एतञ्च (सी. पी.)] ते रुच्चति देवराज, ममेव अत्थाय इधागतोसि;

अहञ्च पुत्तो सुणिसा च नत्ता, सम्मोदमाना घरमावसेम.

.

एवञ्च ते रुच्चति कातियानि, हतापि सन्ता न जहासि धम्मं;

तुवञ्च [त्वञ्च (पी. क.)] पुत्तो सुणिसा च नत्ता, सम्मोदमाना घरमावसेथ.

.

सा कातियानी सुणिसाय सद्धिं, सम्मोदमाना घरमावसित्थ;

पुत्तो च नत्ता च उपट्ठहिंसु, देवानमिन्देन अधिग्गहीताति.

कच्चानिजातकं पठमं.

४१८. अट्ठसद्दजातकं (२)

१०.

इदं पुरे निन्नमाहु, बहुमच्छं महोदकं;

आवासो बकराजस्स, पेत्तिकं भवनं मम;

त्यज्ज भेकेन [भिङ्गेन (क.)] यापेम, ओकं न वजहामसे [ओकन्तं न जहामसे (क.)].

११.

को दुतियं असीलिस्स, बन्धरस्सक्खि भेच्छति [भेज्जति (सी. स्या. पी.), भिन्दति (क.)];

को मे पुत्ते कुलावकं, मञ्च सोत्थिं करिस्सति.

१२.

सब्बा परिक्खया फेग्गु, याव तस्सा गती अहु;

खीणभक्खो महाराज, सारे न रमती घुणो.

१३.

सा नूनाहं इतो गन्त्वा, रञ्ञो मुत्ता निवेसना;

अत्तानं रमयिस्सामि, दुमसाखनिकेतिनी.

१४.

सो नूनाहं इतो गन्त्वा, रञ्ञो मुत्तो निवेसना;

अग्गोदकानि पिस्सामि, यूथस्स पुरतो वजं.

१५.

तं मं कामेहि सम्मत्तं, रत्तं कामेसु मुच्छितं;

आनयी भरतो [वनतो (क.)] लुद्दो, बाहिको भद्दमत्थु ते.

१६.

अन्धकारतिमिसायं, तुङ्गे उपरिपब्बते;

सा मं सण्हेन मुदुना, मा पादं खलि [खणि (सी. स्या. पी.)] यस्मनि.

१७.

असंसयं जातिखयन्तदस्सी, न गब्भसेय्यं पुनरावजिस्सं;

अयमन्तिमा पच्छिमा गब्भसेय्या [अयं हि मे अन्तिमा गब्भसेय्या (सी. पी.)], खीणो मे संसारो पुनब्भवायाति.

अट्ठसद्दजातकं दुतियं.

४१९. सुलसाजातकं (३)

१८.

इदं सुवण्णकायूरं, मुत्ता वेळुरिया बहू;

सब्बं हरस्सु भद्दन्ते, मञ्च दासीति सावय.

१९.

ओरोपयस्सु कल्याणि, मा बाळ्हं [बहुं (सी. स्या. पी.)] परिदेवसि;

न चाहं अभिजानामि, अहन्त्वा धनमाभतं.

२०.

यतो सरामि अत्तानं, यतो पत्तास्मि विञ्ञुतं;

न चाहं अभिजानामि, अञ्ञं पियतरं तया.

२१.

एहि तं उपगूहिस्सं [उपगुय्हिस्सं (क.)], करिस्सञ्च पदक्खिणं;

न हि दानि पुन अत्थि, मम तुय्हञ्च सङ्गमो.

२२.

हि सब्बेसु ठानेसु, पुरिसो होति पण्डितो;

इत्थीपि पण्डिता होति, तत्थ तत्थ विचक्खणा.

२३.

हि सब्बेसु ठानेसु, पुरिसो होति पण्डितो;

इत्थीपि पण्डिता होति, लहुं अत्थं विचिन्तिका [लहुमत्थविचिन्तिका (सी. पी.)].

२४.

लहुञ्च वत खिप्पञ्च, निकट्ठे समचेतयि;

मिगं पुण्णायतेनेव [पुण्णायतनेव (स्या.)], सुलसा सत्तुकं वधि.

२५.

योध उप्पतितं अत्थं, न खिप्पमनुबुज्झति;

सो हञ्ञति मन्दमति, चोरोव गिरिगब्भरे.

२६.

यो च उप्पतितं अत्थं, खिप्पमेव निबोधति;

मुच्चते सत्तुसम्बाधा, सुलसा सत्तुकामिवाति.

सुलसाजातकं ततियं.

४२०. सुमङ्गलजातकं (४)

२७.

भुसम्हि [भुसम्पि (क.), भुसं हि (सी. निय्य)] कुद्धोति अवेक्खियान, न ताव दण्डं पणयेय्य इस्सरो;

अट्ठानसो अप्पतिरूपमत्तनो, परस्स दुक्खानि भुसं उदीरये.

२८.

यतो च जानेय्य पसादमत्तनो, अत्थं नियुञ्जेय्य परस्स दुक्कटं;

तदायमत्थोति सयं अवेक्खिय, अथस्स दण्डं सदिसं निवेसये.

२९.

न चापि झापेति परं न अत्तनं, अमुच्छितो यो नयते नयानयं;

यो दण्डधारो भवतीध इस्सरो, स वण्णगुत्तो सिरिया न धंसति.

३०.

ये खत्तिया से अनिसम्मकारिनो, पणेन्ति दण्डं सहसा पमुच्छिता;

अवण्णसंयुता [युत्ताव (क.)] जहन्ति जीवितं, इतो विमुत्तापि च यन्ति दुग्गतिं.

३१.

धम्मे च ये अरियप्पवेदिते रता, अनुत्तरा ते वचसा मनसा कम्मुना च;

ते सन्तिसोरच्चसमाधिसण्ठिता, वजन्ति लोकं दुभयं तथाविधा.

३२.

राजाहमस्मि नरपमदानमिस्सरो, सचेपि कुज्झामि ठपेमि अत्तनं;

निसेधयन्तो जनतं तथाविधं, पणेमि दण्डं अनुकम्प योनिसो.

३३.

सिरी च लक्खी च तवेव खत्तिय, जनाधिप मा विजहि कुदाचनं;

अक्कोधनो निच्चपसन्नचित्तो, अनीघो तुवं वस्ससतानि पालय.

३४.

गुणेहि एतेहि उपेत खत्तिय, ठितमरियवत्ती [वत्ति (सी.), वुत्ति (क.)] सुवचो अकोधनो;

सुखी अनुप्पीळ पसासमेदिनिं [अनुप्पीळं सहसमेदनिं (क.)], इतो विमुत्तोपि च याहि सुग्गतिं.

३५.

एवं सुनीतेन [सुविनीतेन (पी.)] सुभासितेन, धम्मेन ञायेन उपायसो नयं;

निब्बापये सङ्खुभितं महाजनं, महाव मेघो सलिलेन मेदिनिन्ति [मेदनिन्ति (स्या. क.)].

सुमङ्गलजातकं चतुत्थं.

४२१. गङ्गमालजातकं (५)

३६.

अङ्गारजाता पथवी, कुक्कुळानुगता मही;

अथ गायसि वत्तानि [वत्थानि (क.)], न तं तपति आतपो.

३७.

उद्धं तपति आदिच्चो, अधो तपति वालुका;

अथ गायसि वत्तानि [वत्थानि (क.)], न तं तपति आतपो.

३८.

मं तपति आतपो, आतपा [आतप्पा (सी. स्या. पी.)] तपयन्ति मं;

अत्था हि विविधा राज, ते तपन्ति न आतपो.

३९.

अद्दसं काम ते मूलं, सङ्कप्पा काम जायसि;

न तं सङ्कप्पयिस्सामि, एवं काम न हेहिसि.

४०.

अप्पापि कामा न अलं, बहूहिपि न तप्पति;

अहहा बाललपना, परिवज्जेथ [पटिविज्झेथ (पी. सी. अट्ठ.)] जग्गतो.

४१.

अप्पस्स कम्मस्स फलं ममेदं, उदयो अज्झागमा महत्तपत्तं;

सुलद्धलाभो वत माणवस्स, यो पब्बजी कामरागं पहाय.

४२.

तपसा पजहन्ति पापकम्मं, तपसा न्हापितकुम्भकारभावं;

तपसा अभिभुय्य गङ्गमाल, नामेनालपसज्ज ब्रह्मदत्तं.

४३.

सन्दिट्ठिकमेव ‘‘अम्म’’ पस्सथ, खन्तीसोरच्चस्स अयं [यो (स्या. पी. क.)] विपाको;

यो [सो (स्या. क.)] सब्बजनस्स वन्दितोहु, तं वन्दाम सराजिका समच्चा.

४४.

मा किञ्चि अवचुत्थ गङ्गमालं, मुनिनं मोनपथेसु सिक्खमानं;

एसो हि अतरि अण्णवं, यं तरित्वा चरन्ति वीतसोकाति.

गङ्गमालजातकं पञ्चमं.

४२२. चेतियजातकं (६)

४५.

धम्मो हवे हतो हन्ति, नाहतो हन्ति किञ्चनं [कञ्चिनं (पी.)];

तस्मा हि धम्मं न हने, मा त्वं [तं (स्या. पी.)] धम्मो हतो हनि.

४६.

अलिकं भासमानस्स, अपक्कमन्ति देवता;

पूतिकञ्च मुखं वाति, सकट्ठाना च धंसति;

यो जानं पुच्छितो पञ्हं, अञ्ञथा नं वियाकरे.

४७.

सचे हि सच्चं भणसि, होहि राज यथा पुरे;

मुसा चे भाससे राज, भूमियं तिट्ठ चेतिय.

४८.

अकाले वस्सती तस्स, काले तस्स न वस्सति;

यो जानं पुच्छितो पञ्हं, अञ्ञथा नं वियाकरे.

४९.

सचे हि सच्चं भणसि, होहि राज यथा पुरे;

मुसा चे भाससे राज, भूमिं पविस चेतिय.

५०.

जिव्हा तस्स द्विधा होति, उरगस्सेव दिसम्पति;

यो जानं पुच्छितो पञ्हं, अञ्ञथा नं वियाकरे.

५१.

सचे हि सच्चं भणसि, होहि राज यथा पुरे;

मुसा चे भाससे राज, भिय्यो पविस चेतिय.

५२.

जिव्हा तस्स न भवति, मच्छस्सेव दिसम्पति;

यो जानं पुच्छितो पञ्हं, अञ्ञथा नं वियाकरे.

५३.

सचे हि सच्चं भणसि, होहि राज यथा पुरे;

मुसा चे भाससे राज, भिय्यो पविस चेतिय.

५४.

थियोव तस्स जायन्ति [थियो तस्स पजायन्ति (क.)], न पुमा जायरे कुले;

यो जानं पुच्छितो पञ्हं, अञ्ञथा नं वियाकरे.

५५.

सचे हि सच्चं भणसि, होहि राज यथा पुरे;

मुसा चे भाससे राज, भिय्यो पविस चेतिय.

५६.

पुत्ता तस्स न भवन्ति, पक्कमन्ति दिसोदिसं;

यो जानं पुच्छितो पञ्हं, अञ्ञथा नं वियाकरे.

५७.

सचे हि सच्चं भणसि, होहि राज यथा पुरे;

मुसा चे भाससे राज, भिय्यो पविस चेतिय.

५८.

राजा इसिना सत्तो, अन्तलिक्खचरो पुरे;

पावेक्खि पथविं चेच्चो, हीनत्तो पत्व परियायं [अत्तपरियायं (सी. स्या.), पत्तपरियायं (क. सी. निय्य)].

५९.

तस्मा हि छन्दागमनं, नप्पसंसन्ति पण्डिता;

अदुट्ठचित्तो भासेय्य, गिरं सच्चूपसंहितन्ति.

चेतियजातकं छट्ठं.

४२३. इन्द्रियजातकं (७)

६०.

यो इन्द्रियानं कामेन, वसं नारद गच्छति;

सो परिच्चज्जुभो लोके, जीवन्तोव विसुस्सति [जीवन्तोपिविसुस्सति (स्या.), जीवन्तो वापि सुस्सति (क.)].

६१.

सुखस्सानन्तरं दुक्खं, दुक्खस्सानन्तरं सुखं;

सोसि [सोपि (स्या. पी. क.)] पत्तो सुखा [सुख (स्या.), सुखं (क.)] दुक्खं, पाटिकङ्ख वरं सुखं.

६२.

किच्छकाले किच्छसहो, यो किच्छं नातिवत्तति;

स किच्छन्तं सुखं धीरो, योगं समधिगच्छति.

६३.

न हेव कामान कामा, नानत्था नात्थकारणा;

न कतञ्च निरङ्कत्वा, धम्मा चवितुमरहसि.

६४.

दक्खं गहपती [गहपतं (सी. स्या. पी.), गहवतं (?)] साधु, संविभज्जञ्च भोजनं;

अहासो अत्थलाभेसु, अत्थब्यापत्ति अब्यथो.

६५.

एत्तावतेतं पण्डिच्चं, अपि सो [असितो (सी. स्या. पी.)] दविलो [देवलो (सी. पी.)] ब्रवि;

न यितो किञ्चि पापियो, यो इन्द्रियानं वसं वजे.

६६.

अमित्तानंव हत्थत्थं, सिवि पप्पोति मामिव;

कम्मं विज्जञ्च दक्खेय्यं, विवाहं सीलमद्दवं;

एते च यसे हापेत्वा, निब्बत्तो सेहि कम्मेहि.

६७.

सोहं सहस्सजीनोव अबन्धु अपरायणो;

अरियधम्मा अपक्कन्तो, यथा पेतो तथेवहं.

६८.

सुखकामे दुक्खापेत्वा, आपन्नोस्मि पदं इमं;

सो सुखं नाधिगच्छामि, ठितो [चितो (पी. सी. अट्ठ.)] भाणुमतामिवाति.

इन्द्रियजातकं सत्तमं.

४२४. आदित्तजातकं (८)

६९.

आदित्तस्मिं अगारस्मिं, यं नीहरति भाजनं;

तं तस्स होति अत्थाय, नो च यं तत्थ डय्हति.

७०.

एवामादीपितो लोको, जराय मरणेन च;

नीहरेथेव दानेन, दिन्नं होति सुनीहतं [सुनीभतं (सी. स्या. पी.), सुनिब्भतं (क.)].

७१.

यो धम्मलद्धस्स ददाति दानं, उट्ठानवीरियाधिगतस्स जन्तु;

अतिक्कम्म सो वेतरणिं [वेत्तरणिं (क.)] यमस्स, दिब्बानि ठानानि उपेति मच्चो.

७२.

दानञ्च युद्धञ्च समानमाहु, अप्पापि सन्ता बहुके जिनन्ति;

अप्पम्पि चे सद्दहानो ददाति, तेनेव सो होति सुखी परत्थ.

७३.

विचेय्य दानं सुगतप्पसत्थं, ये दक्खिणेय्या इध जीवलोके;

एतेसु दिन्नानि महप्फलानि, बीजानि वुत्तानि यथा सुखेत्ते.

७४.

यो पाणभूतानि अहेठयं चरं, परूपवादा न करोति पापं;

भीरुं पसंसन्ति न तत्थ सूरं, भया हि सन्तो न करोन्ति पापं.

७५.

हीनेन ब्रह्मचरियेन, खत्तिये उपपज्जति;

मज्झिमेन च देवत्तं, उत्तमेन विसुज्झति.

७६.

अद्धा हि दानं बहुधा पसत्थं, दाना च खो धम्मपदंव सेय्यो;

पुब्बेव हि पुब्बतरेव सन्तो [पुब्बे च हि पुब्बतरे च सन्तो (सं. नि. १.३३)], निब्बानमेवज्झगमुं सपञ्ञाति.

आदित्तजातकं अट्ठमं.

४२५. अट्ठानजातकं (९)

७७.

गङ्गा कुमुदिनी सन्ता, सङ्खवण्णा च कोकिला;

जम्बु तालफलं दज्जा, अथ नून तदा सिया.

७८.

यदा कच्छपलोमानं, पावारो तिविधो सिया;

हेमन्तिकं पावुरणं [पापुरणं (सी. स्या. पी.)], अथ नून तदा सिया.

७९.

यदा मकसपादानं [दाठानं (सी. पी.)], अट्टालो सुकतो सिया;

दळ्हो च अविकम्पी च [अप्पकम्पी च (सी. पी.)], अथ नून तदा सिया.

८०.

यदा ससविसाणानं, निस्सेणी सुकता सिया;

सग्गस्सारोहणत्थाय, अथ नून तदा सिया.

८१.

यदा निस्सेणिमारुय्ह, चन्दं खादेय्यु मूसिका;

राहुञ्च परिपातेय्युं [परिबाहेय्युं (स्या.)], अथ नून तदा सिया.

८२.

यदा सुराघटं पित्वा, मक्खिका गणचारिणी;

अङ्गारे वासं कप्पेय्युं, अथ नून तदा सिया.

८३.

यदा बिम्बोट्ठसम्पन्नो, गद्रभो सुमुखो सिया;

कुसलो नच्चगीतस्स, अथ नून तदा सिया.

८४.

यदा काका उलूका च, मन्तयेय्युं रहोगता;

अञ्ञमञ्ञं पिहयेय्युं, अथ नून तदा सिया.

८५.

यदा मुळाल [पुलस (सी. पी.), पुलास (स्या.)] पत्तानं, छत्तं थिरतरं सिया;

वस्सस्स पटिघाताय, अथ नून तदा सिया.

८६.

यदा कुलको [कुलुङ्को (सी. पी.), कुलुको (स्या.)] सकुणो, पब्बतं गन्धमादनं;

तुण्डेनादाय गच्छेय्य, अथ नून तदा सिया.

८७.

यदा सामुद्दिकं नावं, स-यन्तं स-वटाकरं [सपटाकारं (क.)];

चेटो आदाय गच्छेय्य, अथ नून तदा सियाति.

अट्ठानजातकं नवमं.

४२६. दीपिजातकं (१०)

८८.

खमनीयं यापनीयं, कच्चि मातुल ते सुखं;

सुखं ते अम्मा अवच, सुखकामाव [सुखकामा हि (सी. स्या. पी.)] ते मयं.

८९.

नङ्गुट्ठं मे अवक्कम्म [अपक्कम्म (क.)], हेठयित्वान [पोथयित्वान (क.)] एळिके [एळकि (स्या.), एळिकि (पी.)];

साज्ज मातुलवादेन, मुञ्चितब्बा नु मञ्ञसि.

९०.

पुरत्थामुखो निसिन्नोसि, अहं ते मुखमागता;

पच्छतो तुय्हं नङ्गुट्ठं, कथं ख्वाहं अवक्कमिं [अपक्कमिं (क.)].

९१.

यावता चतुरो दीपा, ससमुद्दा सपब्बता;

तावता मय्हं नङ्गुट्ठं, कथं खो त्वं विवज्जयि.

९२.

पुब्बेव मेतमक्खिंसु [मेतं अक्खंसु (सी. पी.)], माता पिता च भातरो;

दीघं दुट्ठस्स नङ्गुट्ठं, साम्हि वेहायसागता.

९३.

तञ्च दिस्वान आयन्तिं, अन्तलिक्खस्मि एळिके;

मिगसङ्घो पलायित्थ, भक्खो मे नासितो तया.

९४.

इच्चेवं विलपन्तिया, एळकिया रुहग्घसो;

गलकं अन्वावमद्दि, नत्थि दुट्ठे सुभासितं.

९५.

नेव दुट्ठे नयो अत्थि, न धम्मो न सुभासितं;

निक्कमं दुट्ठे युञ्जेथ, सो च सब्भिं न रञ्जतीति.

दीपिजातकं दसमं.

अट्ठकनिपातं निट्ठितं.

तस्सुद्दानं –

परिसुद्धा मनाविला वत्थधरा, बकराजस्स कायुरं दण्डवरो;

अथ अङ्गार चेतिय देविलिना, अथ आदित्त गङ्गा दसेळकिनाति.