📜
९. नवकनिपातो
४२७. गिज्झजातकं (१)
परिसङ्कुपथो ¶ ¶ ¶ नाम, गिज्झपन्थो सनन्तनो;
तत्रासि मातापितरो, गिज्झो पोसेसि जिण्णके;
तेसं अजगरमेदं, अच्चहासि बहुत्तसो [पहुत्ततो (क. सी.), पहूतसो (स्या. पी.), बहुधसो (क.)].
पिता च पुत्तं अवच, जानं उच्चं पपातिनं;
सुपत्तं थामसम्पन्नं [पक्खसम्पन्नं (सी. स्या. पी.)], तेजस्सिं दूरगामिनं.
परिप्लवन्तं पथविं, यदा तात विजानहि;
सागरेन परिक्खित्तं, चक्कंव परिमण्डलं;
ततो तात निवत्तस्सु, मास्सु एत्तो परं गमि.
उदपत्तोसि [उद्धं पत्तोसि (क. सी.)] वेगेन, बली पक्खी दिजुत्तमो;
ओलोकयन्तो वक्कङ्गो, पब्बतानि वनानि च.
अद्दस्स पथविं गिज्झो, यथासासि [यथास्सासि (स्या. अट्ठ. पाठन्तरं)] पितुस्सुतं;
सागरेन परिक्खित्तं, चक्कंव परिमण्डलं.
तञ्च सो समतिक्कम्म, परमेवच्चवत्तथ [परमेव पवत्तथ (सी. स्या.)];
तञ्च वातसिखा तिक्खा, अच्चहासि बलिं दिजं.
नासक्खातिगतो पोसो, पुनदेव निवत्तितुं;
दिजो ब्यसनमापादि, वेरम्भानं [वेरम्बानं (सी. पी.)] वसं गतो.
तस्स ¶ पुत्ता च दारा च, ये चञ्ञे अनुजीविनो;
सब्बे ब्यसनमापादुं, अनोवादकरे दिजे.
एवम्पि इध वुड्ढानं, यो वाक्यं नावबुज्झति;
अतिसीमचरो दित्तो, गिज्झोवातीतसासनो;
स वे ब्यसनं पप्पोति, अकत्वा वुड्ढसासनन्ति.
गिज्झजातकं पठमं.
४२८. कोसम्बियजातकं (२)
पुथुसद्दो ¶ ¶ समजनो, न बालो कोचि मञ्ञथ;
सङ्घस्मिं भिज्जमानस्मिं, नाञ्ञं भिय्यो अमञ्ञरुं.
परिमुट्ठा पण्डिताभासा, वाचागोचरभाणिनो;
याविच्छन्ति मुखायामं, येन नीता न तं विदू.
अक्कोच्छि मं अवधि मं, अजिनि मं अहासि मे;
ये च तं उपनय्हन्ति, वेरं तेसं न सम्मति.
अक्कोच्छि मं अवधि मं, अजिनि मं अहासि मे;
ये च तं नुपनय्हन्ति, वेरं तेसूपसम्मति.
न हि वेरेन वेरानि, सम्मन्तीध कुदाचनं;
अवेरेन च सम्मन्ति, एस धम्मो सनन्तनो.
परे च न विजानन्ति, मयमेत्थ यमामसे;
ये च तत्थ विजानन्ति, ततो सम्मन्ति मेधगा.
अट्ठिच्छिन्ना ¶ पाणहरा, गवस्स [गवास्स (सी. स्या. पी.)] धनहारिनो;
रट्ठं विलुम्पमानानं, तेसम्पि होति सङ्गति;
कस्मा तुम्हाक नो सिया.
सचे लभेथ निपकं सहायं, सद्धिंचरं साधुविहारिधीरं;
अभिभुय्य सब्बानि परिस्सयानि, चरेय्य तेनत्तमनो सतीमा.
नो चे लभेथ निपकं सहायं, सद्धिंचरं साधुविहारिधीरं;
राजाव रट्ठं विजितं पहाय, एको चरे मातङ्गरञ्ञेव नागो.
एकस्स ¶ चरितं सेय्यो, नत्थि बाले सहायता;
एको चरे न पापानि कयिरा, अप्पोस्सुक्को मातङ्गरञ्ञेव नागोति.
कोसम्बियजातकं दुतियं.
४२९. महासुवजातकं (३)
दुमो यदा होति फलूपपन्नो, भुञ्जन्ति नं विहङ्गमा [विहगा (सी. पी.)] सम्पतन्ता;
खीणन्ति ञत्वान दुमं फलच्चये [ञत्वा दुमप्फलच्चयेन (क.)], दिसोदिसं ¶ यन्ति ततो विहङ्गमा.
चर चारिकं लोहिततुण्ड मामरि, किं त्वं सुव सुक्खदुमम्हि झायसि;
तदिङ्घ मं ब्रूहि वसन्तसन्निभ, कस्मा सुव सुक्खदुमं न रिञ्चसि.
ये ¶ वे सखीनं सखारो भवन्ति, पाणच्चये [पाणं चजे (क.), पाणच्चये मरणकाले च सुखदुक्खेसु च न जहन्तीति सम्बन्धो] दुक्खसुखेसु हंस;
खीणं अखीणन्ति न तं जहन्ति, सन्तो सतं धम्ममनुस्सरन्ता.
सोहं सतं अञ्ञतरोस्मि हंस, ञाती च मे होति सखा च रुक्खो;
तं नुस्सहे जीविकत्थो पहातुं, खीणन्ति ञत्वान न हेस धम्मो [न सोस (क.), न एस (स्या.)].
साधु सक्खि कतं होति, मेत्ति संसति सन्थवो [मित्तं सङ्गति सन्धवो (क.)];
सचेतं धम्मं रोचेसि, पासंसोसि विजानतं.
सो ते सुव वरं दम्मि, पत्तयान विहङ्गम;
वरं वरस्सु वक्कङ्ग, यं किञ्चि मनसिच्छसि.
वरञ्च ¶ मे हंस भवं ददेय्य, अयञ्च रुक्खो पुनरायुं लभेथ;
सो ¶ साखवा फलिमा संविरूळ्हो, मधुत्थिको तिट्ठतु सोभमानो.
तं पस्स सम्म फलिमं उळारं, सहाव ते होतु उदुम्बरेन;
सो साखवा फलिमा संविरूळ्हो, मधुत्थिको तिट्ठतु सोभमानो.
एवं सक्क सुखी होहि, सह सब्बेहि ञातिभि;
यथाहमज्ज सुखितो, दिस्वान सफलं दुमं.
सुवस्स च वरं दत्वा, कत्वान सफलं दुमं;
पक्कामि सह भरियाय, देवानं नन्दनं वनन्ति.
महासुवजातकं ततियं.
४३०. चूळसुवजातकं (४)
सन्ति रुक्खा हरिपत्ता [हरितपत्ता (सी. स्या. पी.)], दुमा नेकफला बहू;
कस्मा नु सुक्खे [सुक्ख (क.)] कोळापे, सुवस्स निरतो मनो.
फलस्स उपभुञ्जिम्हा, नेकवस्सगणे बहू;
अफलम्पि विदित्वान, साव मेत्ति यथा पुरे.
सुखञ्च रुक्खं कोळापं, ओपत्तमफलं दुमं;
ओहाय सकुणा यन्ति, किं दोसं पस्ससे दिज.
ये ¶ फलत्था सम्भजन्ति, अफलोति जहन्ति नं;
अत्तत्थपञ्ञा दुम्मेधा, ते होन्ति पक्खपातिनो.
साधु सक्खि कतं होति, मेत्ति संसति सन्थवो;
सचेतं धम्मं रोचेसि, पासंसोसि विजानतं.
सो ¶ ते सुव वरं दम्मि, पत्तयान विहङ्गम;
वरं वरस्सु वक्कङ्ग, यं किञ्चि मनसिच्छसि.
अपि ¶ नाम नं पस्सेय्यं [अपि नाम नं पुन पस्से (सी. स्या.)], सपत्तं सफलं दुमं;
दलिद्दोव निधि लद्धा, नन्देय्याहं पुनप्पुनं.
ततो अमतमादाय, अभिसिञ्चि महीरुहं;
तस्स साखा विरूहिंसु [विरूळ्हस्स (क.)], सीतच्छाया मनोरमा.
एवं सक्क सुखी होहि, सह सब्बेहि ञातिभि;
यथाहमज्ज सुखितो, दिस्वान सफलं दुमं.
सुवस्स च वरं दत्वा, कत्वान सफलं दुमं;
पक्कामि सह भरियाय, देवानं नन्दनं वनन्ति.
चूळसुवजातकं चतुत्थं.
४३१. हरितचजातकं (५)
सुतं मेतं महाब्रह्मे, कामे भुञ्जति हारितो;
कच्चेतं वचनं तुच्छं, कच्चि सुद्धो इरिय्यसि.
एवमेतं महाराज, यथा ते वचनं सुतं;
कुम्मग्गं ¶ पटिपन्नोस्मि, मोहनेय्येसु मुच्छितो.
अदु [आदु (सी. पी.)] पञ्ञा किमत्थिया, निपुणा साधुचिन्तिनी [चिन्तनी (सी. पी.)];
याय उप्पतितं रागं, किं मनो न विनोदये.
चत्तारोमे महाराज, लोके अतिबला भुसा;
रागो दोसो मदो मोहो, यत्थ पञ्ञा न गाधति.
अरहा सीलसम्पन्नो, सुद्धो चरति हारितो;
मेधावी पण्डितो चेव, इति नो सम्मतो भवं.
मेधावीनम्पि हिंसन्ति, इसिं धम्मगुणे रतं;
वितक्का पापका राज, सुभा रागूपसंहिता.
उप्पन्नायं ¶ सरीरजो, रागो वण्णविदूसनो तव;
तं पजह भद्दमत्थु ते, बहुन्नासि मेधाविसम्मतो.
ते अन्धकारके [करणे (सी. स्या. पी.)] कामे, बहुदुक्खे महाविसे;
तेसं मूलं गवेसिस्सं, छेच्छं रागं सबन्धनं.
इदं ¶ वत्वान हारितो, इसि सच्चपरक्कमो;
कामरागं विराजेत्वा, ब्रह्मलोकूपगो अहूति.
हरितचजातकं [हारितजातकं (सी. पी.)] पञ्चमं.
४३२. पदकुसलमाणवजातकं (६)
बहुस्सुतं चित्तकथिं [चित्तकथं (स्या. क.)], गङ्गा वहति पाटलिं [पाटलं (सी. पी.)];
वुय्हमानक ¶ भद्दन्ते, एकं मे देहि गाथकं [गीतकं (क. अट्ठ.)].
येन सिञ्चन्ति दुक्खितं, येन सिञ्चन्ति आतुरं;
तस्स मज्झे मरिस्सामि, जातं सरणतो भयं.
यत्थ बीजानि रूहन्ति, सत्ता यत्थ पतिट्ठिता;
सा मे सीसं निपीळेति, जातं सरणतो भयं.
येन भत्तानि पच्चन्ति, सीतं येन विहञ्ञति;
सो मं डहति [दय्हति (क.)] गत्तानि, जातं सरणतो भयं.
येन भुत्तेन [भत्तेन (स्या. क.)] यापेन्ति, पुथू ब्राह्मणखत्तिया;
सो मं भुत्तो ब्यापादेति, जातं सरणतो भयं.
गिम्हानं पच्छिमे मासे, वातमिच्छन्ति पण्डिता;
सो मं [सो मे (सी. पी.)] भञ्जति गत्तानि, जातं सरणतो भयं.
यं निस्सिता जगतिरुहं, स्वायं अग्गिं पमुञ्चति;
दिसा भजथ वक्कङ्गा, जातं सरणतो भयं.
यमानयिं ¶ सोमनस्सं, मालिनिं चन्दनुस्सदं;
सा मं घरा निच्छुभति [नीहरति (सी. स्या.)], जातं सरणतो भयं.
येन जातेन नन्दिस्सं, यस्स च भवमिच्छिसं;
सो मं घरा निच्छुभति [नीहरति (सी. स्या.)], जातं सरणतो भयं.
सुणन्तु मे जानपदा, नेगमा च समागता;
यतोदकं तदादित्तं, यतो खेमं ततो भयं.
राजा ¶ विलुम्पते रट्ठं, ब्राह्मणो च पुरोहितो;
अत्तगुत्ता विहरथ, जातं सरणतो भयन्ति.
पदकुसलमाणवजातकं छट्ठं.
४३३. लोमसकस्सपजातकं (७)
अस्स ¶ इन्दसमो राज, अच्चन्तं अजरामरो;
सचे त्वं यञ्ञं याजेय्य, इसिं लोमसकस्सपं.
ससमुद्दपरियायं, महिं सागरकुण्डलं;
न इच्छे सह निन्दाय, एवं सेय्य [सय्ह (सी. स्या. पी.)] विजानहि.
धिरत्थु तं यसलाभं, धनलाभञ्च ब्राह्मण;
या वुत्ति विनिपातेन, अधम्मचरणेन वा.
अपि चे पत्तमादाय, अनगारो परिब्बजे;
सायेव जीविका सेय्यो, या चाधम्मेन एसना.
अपि चे पत्तमादाय, अनगारो परिब्बजे;
अञ्ञं अहिंसयं लोके, अपि रज्जेन तं वरं.
बलं चन्दो बलं सुरियो, बलं समणब्राह्मणा;
बलं वेला समुद्दस्स, बलातिबलमित्थियो.
यथा उग्गतपं सन्तं, इसिं लोमसकस्सपं;
पितु अत्था चन्दवती, वाजपेय्यं [वाचपेय्यं (पी. क.)] अयाजयि.
तं लोभपकतं कम्मं, कटुकं कामहेतुकं;
तस्स ¶ मूलं गवेसिस्सं, छेच्छं रागं सबन्धनं.
धिरत्थु ¶ कामे सुबहूपि लोके, तपोव सेय्यो कामगुणेहि राज;
तपो करिस्सामि पहाय कामे, तवेव रट्ठं चन्दवती च होतूति.
लोमसकस्सपजातकं सत्तमं.
४३४. चक्कवाकजातकं (८)
कासायवत्थे सकुणे वदामि, दुवे दुवे नन्दमने [नन्दिमने (सी. पी.)] चरन्ते;
कं अण्डजं अण्डजा मानुसेसु, जातिं पसंसन्ति तदिङ्घ ब्रूथ.
अम्हे मनुस्सेसु मनुस्सहिंस, अनुब्बते [अनुपुब्बके (क.)] चक्कवाके वदन्ति;
कल्याणभावम्हे [भाव’म्ह (सी. पी.)] दिजेसु सम्मता, अभिरूपा [अभीतरूपा (सी. स्या. पी.)] विचराम अण्णवे. ( ) [(न घासहेतूपि करोम पापं) (क.)]
किं अण्णवे कानि फलानि भुञ्जे, मंसं कुतो खादथ चक्कवाका;
किं भोजनं भुञ्जथ वो अनोमा [अभिण्हं (क.)], बलञ्च ¶ वण्णो च अनप्परूपा [अनप्परूपो (सी. स्या. पी.)].
न ¶ अण्णवे सन्ति फलानि धङ्क, मंसं कुतो खादितुं चक्कवाके;
सेवालभक्खम्ह [भक्खिम्ह (क.)] अपाणभोजना [अवाकभोजना (सी. पी.)], न घासहेतूपि करोम पापं.
न मे इदं रुच्चति चक्कवाक, अस्मिं भवे भोजनसन्निकासो;
अहोसि पुब्बे ततो मे अञ्ञथा, इच्चेव मे विमति एत्थ जाता.
अहम्पि ¶ मंसानि फलानि भुञ्जे, अन्नानि च लोणियतेलियानि;
रसं मनुस्सेसु लभामि भोत्तुं, सूरोव सङ्गाममुखं विजेत्वा;
न च मे तादिसो वण्णो, चक्कवाक यथा तव.
असुद्धभक्खोसि खणानुपाती, किच्छेन ते लब्भति अन्नपानं;
न तुस्ससी रुक्खफलेहि धङ्क, मंसानि वा यानि सुसानमज्झे.
यो साहसेन अधिगम्म भोगे, परिभुञ्जति ¶ धङ्क खणानुपाती;
ततो उपक्कोसति नं सभावो, उपक्कुट्ठो वण्णबलं जहाति.
अप्पम्पि चे निब्बुतिं भुञ्जती यदि, असाहसेन अपरूपघाती [असाहसेनानुपघातिनो (क.)];
बलञ्च वण्णो च तदस्स होति, न हि सब्बो आहारमयेन वण्णोति.
चक्कवाकजातकं अट्ठमं.
४३५. हलिद्दिरागजातकं (९)
सुतितिक्खं अरञ्ञम्हि, पन्तम्हि सयनासने;
ये च गामे तितिक्खन्ति, ते उळारतरा तया.
अरञ्ञा गाममागम्म, किंसीलं किंवतं अहं;
पुरिसं तात सेवेय्यं, तं मे अक्खाहि पुच्छितो.
यो ते [यो तं (स्या. जा. १.४.१९० अरञ्ञजातकेपि)] विस्सासये तात, विस्सासञ्च खमेय्य ते;
सुस्सूसी च तितिक्खी च, तं भजेहि इतो गतो.
यस्स ¶ कायेन वाचाय, मनसा नत्थि दुक्कटं;
उरसीव पतिट्ठाय, तं भजेहि इतो गतो.
यो च धम्मेन चरति, चरन्तोपि न मञ्ञति;
विसुद्धकारिं सप्पञ्ञं, तं भजेहि इतो गतो.
हलिद्दिरागं ¶ कपिचित्तं, पुरिसं रागविरागिनं;
तादिसं तात मा सेवि, निम्मनुस्सम्पि चे सिया.
आसीविसंव कुपितं, मीळ्हलित्तं महापथं;
आरका परिवज्जेहि, यानीव विसमं पथं.
अनत्था ¶ तात वड्ढन्ति, बालं अच्चुपसेवतो;
मास्सु बालेन संगच्छि, अमित्तेनेव सब्बदा.
तं ताहं तात याचामि, करस्सु वचनं मम;
मास्सु बालेन संगच्छि [संगञ्छि (सी. पी.)], दुक्खो बालेहि सङ्गमोति.
हलिद्दिरागजातकं नवमं.
४३६. समुग्गजातकं (१०)
कुतो नु आगच्छथ भो तयो जना, स्वागता एथ [स्वागतं एत्थ (सी. पी.)] निसीदथासने;
कच्चित्थ भोन्तो कुसलं अनामयं, चिरस्समब्भागमनं हि वो इध.
अहमेव एको इध मज्ज पत्तो, न चापि मे दुतियो कोचि विज्जति;
किमेव सन्धाय ते भासितं इसे, ‘‘कुतो नु आगच्छथ भो तयो जना’’.
तुवञ्च एको भरिया च ते पिया, समुग्गपक्खित्तनिकिण्णमन्तरे ¶ ;
सा रक्खिता कुच्छिगताव [कुच्छिगता च (क.)] ते सदा, वायुस्स [हरिस्स (क.)] पुत्तेन सहा तहिं रता.
संविग्गरूपो ¶ इसिना वियाकतो [पब्याकतो (क.), ब्याकतो (स्या. पी.)], सो दानवो तत्थ समुग्गमुग्गिलि;
अद्दक्खि भरियं सुचि मालधारिनिं, वायुस्स पुत्तेन सहा तहिं रतं.
सुदिट्ठरूपमुग्गतपानुवत्तिना [सुदिट्ठरूपुग्गतपानुवत्तिना (सी. स्या. पी.)], हीना नरा ये पमदावसं गता;
यथा हवे पाणरिवेत्थ रक्खिता, दुट्ठा मयी अञ्ञमभिप्पमोदयि.
दिवा च रत्तो च मया उपट्ठिता, तपस्सिना जोतिरिवा वने वसं;
सा धम्ममुक्कम्म अधम्ममाचरि, अकिरियरूपो पमदाहि सन्थवो.
सरीरमज्झम्हि ठितातिमञ्ञहं, मय्हं अयन्ति असतिं असञ्ञतं;
सा धम्ममुक्कम्म अधम्ममाचरि, अकिरियरूपो पमदाहि सन्थवो.
सुरक्खितं ¶ मेति कथं नु विस्ससे, अनेकचित्तासु न हत्थि [अनेकचित्ता पुन हेत्थ (क.)] रक्खणा;
एता हि पातालपपातसन्निभा, एत्थप्पमत्तो ब्यसनं निगच्छति.
तस्मा हि ते सुखिनो वीतसोका, ये मातुगामेहि चरन्ति निस्सटा;
एतं सिवं उत्तममाभिपत्थयं, न मातुगामेहि करेय्य सन्थवन्ति.
समुग्गजातकं दसमं.
४३७. पूतिमंसजातकं (११)
न ¶ खो मे रुच्चति आळि, पूतिमंसस्स पेक्खना;
एतादिसा सखारस्मा, आरका परिवज्जये.
उम्मत्तिका ¶ अयं वेणी, वण्णेति पतिनो सखिं;
पज्झायि [पज्झाति (सी. पी.), पज्झायति (सी. निय्य)] पटिगच्छन्तिं, आगतं मेण्ड [मेळ (सी. पी.)] मातरं.
त्वं खोसि सम्म उम्मत्तो, दुम्मेधो अविचक्खणो;
यो त्वं [सो त्वं (स्या.)] मतालयं कत्वा, अकालेन विपेक्खसि.
न अकाले विपेक्खेय्य, काले पेक्खेय्य पण्डितो;
पूतिमंसोव पज्झायि [पज्झाति (सी. पी.), पज्झायति (सी. निय्य)], यो अकाले विपेक्खति.
पियं खो आळि मे होतु, पुण्णपत्तं ददाहि मे;
पति ¶ सञ्जीवितो मय्हं, एय्यासि पियपुच्छिका [पुच्छिता (स्या. क.)].
पियं खो आळि ते होतु, पुण्णपत्तं ददामि ते;
महता परिवारेन [परिहारेन (स्या.)], एस्सं [एसं (सी. पी.)] कयिराहि [कयिरासि (पी.)] भोजनं.
कीदिसो तुय्हं परिवारो, येसं काहामि भोजनं;
किंनामका च ते सब्बे, तं [ते (सी. स्या. पी.)] मे अक्खाहि पुच्छिता.
मालियो चतुरक्खो च, पिङ्गियो अथ जम्बुको;
एदिसो मय्हं परिवारो, तेसं कयिराहि [कयिरासि (पी.)] भोजनं.
निक्खन्ताय अगारस्मा, भण्डकम्पि विनस्सति;
आरोग्यं आळिनो वज्जं [वच्छं (?)], इधेव वस मागमाति.
पूतिमंसजातकं एकादसमं.
४३८. दद्दरजातकं (१२)
यो ते पुत्तके अखादि, दिन्नभत्तो अदूसके;
तस्मिं दाठं निपातेहि, मा ते मुच्चित्थ जीवतो.
आकिण्णलुद्दो ¶ पुरिसो, धातिचेलंव मक्खितो;
पदेसं तं न पस्सामि, यत्थ दाठं निपातये.
अकतञ्ञुस्स पोसस्स, निच्चं विवरदस्सिनो;
सब्बं चे पथविं दज्जा, नेव नं अभिराधये.
किन्नु सुबाहु तरमानरूपो, पच्चागतोसि सह माणवेन;
किं ¶ किच्चमत्थं इधमत्थि तुय्हं, अक्खाहि मे पुच्छितो एतमत्थं.
यो ते सखा दद्दरो साधुरूपो, तस्स वधं परिसङ्कामि अज्ज;
पुरिसस्स कम्मायतनानि सुत्वा, नाहं सुखिं दद्दरं अज्ज मञ्ञे.
कानिस्स ¶ कम्मायतनानि अस्सु, पुरिसस्स वुत्तिसमोधानताय;
कं वा पटिञ्ञं पुरिसस्स सुत्वा, परिसङ्कसि दद्दरं माणवेन.
चिण्णा कलिङ्गा चरिता वणिज्जा, वेत्ताचरो सङ्कुपथोपि चिण्णो;
नटेहि चिण्णं सह वाकुरेहि [वाकरेहि (पी. सी. निय्य), वागुरेहि (?)], दण्डेन युद्धम्पि समज्जमज्झे.
बद्धा कुलीका [कुलिङ्का (सी. पी.)] मितमाळ्हकेन, अक्खा जिता [अक्खाचिता (सी. अट्ठ.)] संयमो अब्भतीतो;
अब्बाहितं [अप्पहितं (सी. स्या.), अब्बूहितं (पी. सी. निय्य)] पुब्बकं [पुप्फकं (सी. स्या.)] अड्ढरत्तं, हत्था दड्ढा पिण्डपटिग्गहेन.
तानिस्स ¶ कम्मायतनानि अस्सु, पुरिसस्स ¶ वुत्तिसमोधानताय;
यथा अयं दिस्सति लोमपिण्डो, गावो हता किं पन दद्दरस्साति.
दद्दरजातकं द्वादसमं.
नवकनिपातं निट्ठितं.
तस्सुद्दानं –
वरगिज्झ समज्जन हंसवरो, निधिसव्हय हारित पाटलिको;
अजरामर धङ्क तितिक्ख कुतो, अथ द्वादस पेक्खन दद्दरिभीति.