📜

९. नवकनिपातो

४२७. गिज्झजातकं (१)

.

परिसङ्कुपथो नाम, गिज्झपन्थो सनन्तनो;

तत्रासि मातापितरो, गिज्झो पोसेसि जिण्णके;

तेसं अजगरमेदं, अच्चहासि बहुत्तसो [पहुत्ततो (क. सी.), पहूतसो (स्या. पी.), बहुधसो (क.)].

.

पिता च पुत्तं अवच, जानं उच्चं पपातिनं;

सुपत्तं थामसम्पन्नं [पक्खसम्पन्नं (सी. स्या. पी.)], तेजस्सिं दूरगामिनं.

.

परिप्लवन्तं पथविं, यदा तात विजानहि;

सागरेन परिक्खित्तं, चक्कंव परिमण्डलं;

ततो तात निवत्तस्सु, मास्सु एत्तो परं गमि.

.

उदपत्तोसि [उद्धं पत्तोसि (क. सी.)] वेगेन, बली पक्खी दिजुत्तमो;

ओलोकयन्तो वक्कङ्गो, पब्बतानि वनानि च.

.

अद्दस्स पथविं गिज्झो, यथासासि [यथास्सासि (स्या. अट्ठ. पाठन्तरं)] पितुस्सुतं;

सागरेन परिक्खित्तं, चक्कंव परिमण्डलं.

.

तञ्च सो समतिक्कम्म, परमेवच्चवत्तथ [परमेव पवत्तथ (सी. स्या.)];

तञ्च वातसिखा तिक्खा, अच्चहासि बलिं दिजं.

.

नासक्खातिगतो पोसो, पुनदेव निवत्तितुं;

दिजो ब्यसनमापादि, वेरम्भानं [वेरम्बानं (सी. पी.)] वसं गतो.

.

तस्स पुत्ता च दारा च, ये चञ्ञे अनुजीविनो;

सब्बे ब्यसनमापादुं, अनोवादकरे दिजे.

.

एवम्पि इध वुड्ढानं, यो वाक्यं नावबुज्झति;

अतिसीमचरो दित्तो, गिज्झोवातीतसासनो;

स वे ब्यसनं पप्पोति, अकत्वा वुड्ढसासनन्ति.

गिज्झजातकं पठमं.

४२८. कोसम्बियजातकं (२)

१०.

पुथुसद्दो समजनो, न बालो कोचि मञ्ञथ;

सङ्घस्मिं भिज्जमानस्मिं, नाञ्ञं भिय्यो अमञ्ञरुं.

११.

परिमुट्ठा पण्डिताभासा, वाचागोचरभाणिनो;

याविच्छन्ति मुखायामं, येन नीता न तं विदू.

१२.

अक्कोच्छि मं अवधि मं, अजिनि मं अहासि मे;

ये च तं उपनय्हन्ति, वेरं तेसं न सम्मति.

१३.

अक्कोच्छि मं अवधि मं, अजिनि मं अहासि मे;

ये च तं नुपनय्हन्ति, वेरं तेसूपसम्मति.

१४.

न हि वेरेन वेरानि, सम्मन्तीध कुदाचनं;

अवेरेन च सम्मन्ति, एस धम्मो सनन्तनो.

१५.

परे च न विजानन्ति, मयमेत्थ यमामसे;

ये च तत्थ विजानन्ति, ततो सम्मन्ति मेधगा.

१६.

अट्ठिच्छिन्ना पाणहरा, गवस्स [गवास्स (सी. स्या. पी.)] धनहारिनो;

रट्ठं विलुम्पमानानं, तेसम्पि होति सङ्गति;

कस्मा तुम्हाक नो सिया.

१७.

सचे लभेथ निपकं सहायं, सद्धिंचरं साधुविहारिधीरं;

अभिभुय्य सब्बानि परिस्सयानि, चरेय्य तेनत्तमनो सतीमा.

१८.

नो चे लभेथ निपकं सहायं, सद्धिंचरं साधुविहारिधीरं;

राजाव रट्ठं विजितं पहाय, एको चरे मातङ्गरञ्ञेव नागो.

१९.

एकस्स चरितं सेय्यो, नत्थि बाले सहायता;

एको चरे न पापानि कयिरा, अप्पोस्सुक्को मातङ्गरञ्ञेव नागोति.

कोसम्बियजातकं दुतियं.

४२९. महासुवजातकं (३)

२०.

दुमो यदा होति फलूपपन्नो, भुञ्जन्ति नं विहङ्गमा [विहगा (सी. पी.)] सम्पतन्ता;

खीणन्ति ञत्वान दुमं फलच्चये [ञत्वा दुमप्फलच्चयेन (क.)], दिसोदिसं यन्ति ततो विहङ्गमा.

२१.

चर चारिकं लोहिततुण्ड मामरि, किं त्वं सुव सुक्खदुमम्हि झायसि;

तदिङ्घ मं ब्रूहि वसन्तसन्निभ, कस्मा सुव सुक्खदुमं न रिञ्चसि.

२२.

ये वे सखीनं सखारो भवन्ति, पाणच्चये [पाणं चजे (क.), पाणच्चये मरणकाले च सुखदुक्खेसु च न जहन्तीति सम्बन्धो] दुक्खसुखेसु हंस;

खीणं अखीणन्ति न तं जहन्ति, सन्तो सतं धम्ममनुस्सरन्ता.

२३.

सोहं सतं अञ्ञतरोस्मि हंस, ञाती च मे होति सखा च रुक्खो;

तं नुस्सहे जीविकत्थो पहातुं, खीणन्ति ञत्वान न हेस धम्मो [न सोस (क.), न एस (स्या.)].

२४.

साधु सक्खि कतं होति, मेत्ति संसति सन्थवो [मित्तं सङ्गति सन्धवो (क.)];

सचेतं धम्मं रोचेसि, पासंसोसि विजानतं.

२५.

सो ते सुव वरं दम्मि, पत्तयान विहङ्गम;

वरं वरस्सु वक्कङ्ग, यं किञ्चि मनसिच्छसि.

२६.

वरञ्च मे हंस भवं ददेय्य, अयञ्च रुक्खो पुनरायुं लभेथ;

सो साखवा फलिमा संविरूळ्हो, मधुत्थिको तिट्ठतु सोभमानो.

२७.

तं पस्स सम्म फलिमं उळारं, सहाव ते होतु उदुम्बरेन;

सो साखवा फलिमा संविरूळ्हो, मधुत्थिको तिट्ठतु सोभमानो.

२८.

एवं सक्क सुखी होहि, सह सब्बेहि ञातिभि;

यथाहमज्ज सुखितो, दिस्वान सफलं दुमं.

२९.

सुवस्स च वरं दत्वा, कत्वान सफलं दुमं;

पक्कामि सह भरियाय, देवानं नन्दनं वनन्ति.

महासुवजातकं ततियं.

४३०. चूळसुवजातकं (४)

३०.

सन्ति रुक्खा हरिपत्ता [हरितपत्ता (सी. स्या. पी.)], दुमा नेकफला बहू;

कस्मा नु सुक्खे [सुक्ख (क.)] कोळापे, सुवस्स निरतो मनो.

३१.

फलस्स उपभुञ्जिम्हा, नेकवस्सगणे बहू;

अफलम्पि विदित्वान, साव मेत्ति यथा पुरे.

३२.

सुखञ्च रुक्खं कोळापं, ओपत्तमफलं दुमं;

ओहाय सकुणा यन्ति, किं दोसं पस्ससे दिज.

३३.

ये फलत्था सम्भजन्ति, अफलोति जहन्ति नं;

अत्तत्थपञ्ञा दुम्मेधा, ते होन्ति पक्खपातिनो.

३४.

साधु सक्खि कतं होति, मेत्ति संसति सन्थवो;

सचेतं धम्मं रोचेसि, पासंसोसि विजानतं.

३५.

सो ते सुव वरं दम्मि, पत्तयान विहङ्गम;

वरं वरस्सु वक्कङ्ग, यं किञ्चि मनसिच्छसि.

३६.

अपि नाम नं पस्सेय्यं [अपि नाम नं पुन पस्से (सी. स्या.)], सपत्तं सफलं दुमं;

दलिद्दोव निधि लद्धा, नन्देय्याहं पुनप्पुनं.

३७.

ततो अमतमादाय, अभिसिञ्चि महीरुहं;

तस्स साखा विरूहिंसु [विरूळ्हस्स (क.)], सीतच्छाया मनोरमा.

३८.

एवं सक्क सुखी होहि, सह सब्बेहि ञातिभि;

यथाहमज्ज सुखितो, दिस्वान सफलं दुमं.

३९.

सुवस्स च वरं दत्वा, कत्वान सफलं दुमं;

पक्कामि सह भरियाय, देवानं नन्दनं वनन्ति.

चूळसुवजातकं चतुत्थं.

४३१. हरितचजातकं (५)

४०.

सुतं मेतं महाब्रह्मे, कामे भुञ्जति हारितो;

कच्चेतं वचनं तुच्छं, कच्चि सुद्धो इरिय्यसि.

४१.

एवमेतं महाराज, यथा ते वचनं सुतं;

कुम्मग्गं पटिपन्नोस्मि, मोहनेय्येसु मुच्छितो.

४२.

अदु [आदु (सी. पी.)] पञ्ञा किमत्थिया, निपुणा साधुचिन्तिनी [चिन्तनी (सी. पी.)];

याय उप्पतितं रागं, किं मनो न विनोदये.

४३.

चत्तारोमे महाराज, लोके अतिबला भुसा;

रागो दोसो मदो मोहो, यत्थ पञ्ञा न गाधति.

४४.

अरहा सीलसम्पन्नो, सुद्धो चरति हारितो;

मेधावी पण्डितो चेव, इति नो सम्मतो भवं.

४५.

मेधावीनम्पि हिंसन्ति, इसिं धम्मगुणे रतं;

वितक्का पापका राज, सुभा रागूपसंहिता.

४६.

उप्पन्नायं सरीरजो, रागो वण्णविदूसनो तव;

तं पजह भद्दमत्थु ते, बहुन्नासि मेधाविसम्मतो.

४७.

ते अन्धकारके [करणे (सी. स्या. पी.)] कामे, बहुदुक्खे महाविसे;

तेसं मूलं गवेसिस्सं, छेच्छं रागं सबन्धनं.

४८.

इदं वत्वान हारितो, इसि सच्चपरक्कमो;

कामरागं विराजेत्वा, ब्रह्मलोकूपगो अहूति.

हरितचजातकं [हारितजातकं (सी. पी.)] पञ्चमं.

४३२. पदकुसलमाणवजातकं (६)

४९.

बहुस्सुतं चित्तकथिं [चित्तकथं (स्या. क.)], गङ्गा वहति पाटलिं [पाटलं (सी. पी.)];

वुय्हमानक भद्दन्ते, एकं मे देहि गाथकं [गीतकं (क. अट्ठ.)].

५०.

येन सिञ्चन्ति दुक्खितं, येन सिञ्चन्ति आतुरं;

तस्स मज्झे मरिस्सामि, जातं सरणतो भयं.

५१.

यत्थ बीजानि रूहन्ति, सत्ता यत्थ पतिट्ठिता;

सा मे सीसं निपीळेति, जातं सरणतो भयं.

५२.

येन भत्तानि पच्चन्ति, सीतं येन विहञ्ञति;

सो मं डहति [दय्हति (क.)] गत्तानि, जातं सरणतो भयं.

५३.

येन भुत्तेन [भत्तेन (स्या. क.)] यापेन्ति, पुथू ब्राह्मणखत्तिया;

सो मं भुत्तो ब्यापादेति, जातं सरणतो भयं.

५४.

गिम्हानं पच्छिमे मासे, वातमिच्छन्ति पण्डिता;

सो मं [सो मे (सी. पी.)] भञ्जति गत्तानि, जातं सरणतो भयं.

५५.

यं निस्सिता जगतिरुहं, स्वायं अग्गिं पमुञ्चति;

दिसा भजथ वक्कङ्गा, जातं सरणतो भयं.

५६.

यमानयिं सोमनस्सं, मालिनिं चन्दनुस्सदं;

सा मं घरा निच्छुभति [नीहरति (सी. स्या.)], जातं सरणतो भयं.

५७.

येन जातेन नन्दिस्सं, यस्स च भवमिच्छिसं;

सो मं घरा निच्छुभति [नीहरति (सी. स्या.)], जातं सरणतो भयं.

५८.

सुणन्तु मे जानपदा, नेगमा च समागता;

यतोदकं तदादित्तं, यतो खेमं ततो भयं.

५९.

राजा विलुम्पते रट्ठं, ब्राह्मणो च पुरोहितो;

अत्तगुत्ता विहरथ, जातं सरणतो भयन्ति.

पदकुसलमाणवजातकं छट्ठं.

४३३. लोमसकस्सपजातकं (७)

६०.

अस्स इन्दसमो राज, अच्चन्तं अजरामरो;

सचे त्वं यञ्ञं याजेय्य, इसिं लोमसकस्सपं.

६१.

ससमुद्दपरियायं, महिं सागरकुण्डलं;

न इच्छे सह निन्दाय, एवं सेय्य [सय्ह (सी. स्या. पी.)] विजानहि.

६२.

धिरत्थु तं यसलाभं, धनलाभञ्च ब्राह्मण;

या वुत्ति विनिपातेन, अधम्मचरणेन वा.

६३.

अपि चे पत्तमादाय, अनगारो परिब्बजे;

सायेव जीविका सेय्यो, या चाधम्मेन एसना.

६४.

अपि चे पत्तमादाय, अनगारो परिब्बजे;

अञ्ञं अहिंसयं लोके, अपि रज्जेन तं वरं.

६५.

बलं चन्दो बलं सुरियो, बलं समणब्राह्मणा;

बलं वेला समुद्दस्स, बलातिबलमित्थियो.

६६.

यथा उग्गतपं सन्तं, इसिं लोमसकस्सपं;

पितु अत्था चन्दवती, वाजपेय्यं [वाचपेय्यं (पी. क.)] अयाजयि.

६७.

तं लोभपकतं कम्मं, कटुकं कामहेतुकं;

तस्स मूलं गवेसिस्सं, छेच्छं रागं सबन्धनं.

६८.

धिरत्थु कामे सुबहूपि लोके, तपोव सेय्यो कामगुणेहि राज;

तपो करिस्सामि पहाय कामे, तवेव रट्ठं चन्दवती च होतूति.

लोमसकस्सपजातकं सत्तमं.

४३४. चक्कवाकजातकं (८)

६९.

कासायवत्थे सकुणे वदामि, दुवे दुवे नन्दमने [नन्दिमने (सी. पी.)] चरन्ते;

कं अण्डजं अण्डजा मानुसेसु, जातिं पसंसन्ति तदिङ्घ ब्रूथ.

७०.

अम्हे मनुस्सेसु मनुस्सहिंस, अनुब्बते [अनुपुब्बके (क.)] चक्कवाके वदन्ति;

कल्याणभावम्हे [भाव’म्ह (सी. पी.)] दिजेसु सम्मता, अभिरूपा [अभीतरूपा (सी. स्या. पी.)] विचराम अण्णवे. ( ) [(न घासहेतूपि करोम पापं) (क.)]

७१.

किं अण्णवे कानि फलानि भुञ्जे, मंसं कुतो खादथ चक्कवाका;

किं भोजनं भुञ्जथ वो अनोमा [अभिण्हं (क.)], बलञ्च वण्णो च अनप्परूपा [अनप्परूपो (सी. स्या. पी.)].

७२.

अण्णवे सन्ति फलानि धङ्क, मंसं कुतो खादितुं चक्कवाके;

सेवालभक्खम्ह [भक्खिम्ह (क.)] अपाणभोजना [अवाकभोजना (सी. पी.)], न घासहेतूपि करोम पापं.

७३.

न मे इदं रुच्चति चक्कवाक, अस्मिं भवे भोजनसन्निकासो;

अहोसि पुब्बे ततो मे अञ्ञथा, इच्चेव मे विमति एत्थ जाता.

७४.

अहम्पि मंसानि फलानि भुञ्जे, अन्नानि च लोणियतेलियानि;

रसं मनुस्सेसु लभामि भोत्तुं, सूरोव सङ्गाममुखं विजेत्वा;

न च मे तादिसो वण्णो, चक्कवाक यथा तव.

७५.

असुद्धभक्खोसि खणानुपाती, किच्छेन ते लब्भति अन्नपानं;

न तुस्ससी रुक्खफलेहि धङ्क, मंसानि वा यानि सुसानमज्झे.

७६.

यो साहसेन अधिगम्म भोगे, परिभुञ्जति धङ्क खणानुपाती;

ततो उपक्कोसति नं सभावो, उपक्कुट्ठो वण्णबलं जहाति.

७७.

अप्पम्पि चे निब्बुतिं भुञ्जती यदि, असाहसेन अपरूपघाती [असाहसेनानुपघातिनो (क.)];

बलञ्च वण्णो च तदस्स होति, न हि सब्बो आहारमयेन वण्णोति.

चक्कवाकजातकं अट्ठमं.

४३५. हलिद्दिरागजातकं (९)

७८.

सुतितिक्खं अरञ्ञम्हि, पन्तम्हि सयनासने;

ये च गामे तितिक्खन्ति, ते उळारतरा तया.

७९.

अरञ्ञा गाममागम्म, किंसीलं किंवतं अहं;

पुरिसं तात सेवेय्यं, तं मे अक्खाहि पुच्छितो.

८०.

यो ते [यो तं (स्या. जा. १.४.१९० अरञ्ञजातकेपि)] विस्सासये तात, विस्सासञ्च खमेय्य ते;

सुस्सूसी च तितिक्खी च, तं भजेहि इतो गतो.

८१.

यस्स कायेन वाचाय, मनसा नत्थि दुक्कटं;

उरसीव पतिट्ठाय, तं भजेहि इतो गतो.

८२.

यो च धम्मेन चरति, चरन्तोपि न मञ्ञति;

विसुद्धकारिं सप्पञ्ञं, तं भजेहि इतो गतो.

८३.

हलिद्दिरागं कपिचित्तं, पुरिसं रागविरागिनं;

तादिसं तात मा सेवि, निम्मनुस्सम्पि चे सिया.

८४.

आसीविसंव कुपितं, मीळ्हलित्तं महापथं;

आरका परिवज्जेहि, यानीव विसमं पथं.

८५.

अनत्था तात वड्ढन्ति, बालं अच्चुपसेवतो;

मास्सु बालेन संगच्छि, अमित्तेनेव सब्बदा.

८६.

तं ताहं तात याचामि, करस्सु वचनं मम;

मास्सु बालेन संगच्छि [संगञ्छि (सी. पी.)], दुक्खो बालेहि सङ्गमोति.

हलिद्दिरागजातकं नवमं.

४३६. समुग्गजातकं (१०)

८७.

कुतो नु आगच्छथ भो तयो जना, स्वागता एथ [स्वागतं एत्थ (सी. पी.)] निसीदथासने;

कच्चित्थ भोन्तो कुसलं अनामयं, चिरस्समब्भागमनं हि वो इध.

८८.

अहमेव एको इध मज्ज पत्तो, न चापि मे दुतियो कोचि विज्जति;

किमेव सन्धाय ते भासितं इसे, ‘‘कुतो नु आगच्छथ भो तयो जना’’.

८९.

तुवञ्च एको भरिया च ते पिया, समुग्गपक्खित्तनिकिण्णमन्तरे ;

सा रक्खिता कुच्छिगताव [कुच्छिगता च (क.)] ते सदा, वायुस्स [हरिस्स (क.)] पुत्तेन सहा तहिं रता.

९०.

संविग्गरूपो इसिना वियाकतो [पब्याकतो (क.), ब्याकतो (स्या. पी.)], सो दानवो तत्थ समुग्गमुग्गिलि;

अद्दक्खि भरियं सुचि मालधारिनिं, वायुस्स पुत्तेन सहा तहिं रतं.

९१.

सुदिट्ठरूपमुग्गतपानुवत्तिना [सुदिट्ठरूपुग्गतपानुवत्तिना (सी. स्या. पी.)], हीना नरा ये पमदावसं गता;

यथा हवे पाणरिवेत्थ रक्खिता, दुट्ठा मयी अञ्ञमभिप्पमोदयि.

९२.

दिवा च रत्तो च मया उपट्ठिता, तपस्सिना जोतिरिवा वने वसं;

सा धम्ममुक्कम्म अधम्ममाचरि, अकिरियरूपो पमदाहि सन्थवो.

९३.

सरीरमज्झम्हि ठितातिमञ्ञहं, मय्हं अयन्ति असतिं असञ्ञतं;

सा धम्ममुक्कम्म अधम्ममाचरि, अकिरियरूपो पमदाहि सन्थवो.

९४.

सुरक्खितं मेति कथं नु विस्ससे, अनेकचित्तासु न हत्थि [अनेकचित्ता पुन हेत्थ (क.)] रक्खणा;

एता हि पातालपपातसन्निभा, एत्थप्पमत्तो ब्यसनं निगच्छति.

९५.

तस्मा हि ते सुखिनो वीतसोका, ये मातुगामेहि चरन्ति निस्सटा;

एतं सिवं उत्तममाभिपत्थयं, न मातुगामेहि करेय्य सन्थवन्ति.

समुग्गजातकं दसमं.

४३७. पूतिमंसजातकं (११)

९६.

खो मे रुच्चति आळि, पूतिमंसस्स पेक्खना;

एतादिसा सखारस्मा, आरका परिवज्जये.

९७.

उम्मत्तिका अयं वेणी, वण्णेति पतिनो सखिं;

पज्झायि [पज्झाति (सी. पी.), पज्झायति (सी. निय्य)] पटिगच्छन्तिं, आगतं मेण्ड [मेळ (सी. पी.)] मातरं.

९८.

त्वं खोसि सम्म उम्मत्तो, दुम्मेधो अविचक्खणो;

यो त्वं [सो त्वं (स्या.)] मतालयं कत्वा, अकालेन विपेक्खसि.

९९.

न अकाले विपेक्खेय्य, काले पेक्खेय्य पण्डितो;

पूतिमंसोव पज्झायि [पज्झाति (सी. पी.), पज्झायति (सी. निय्य)], यो अकाले विपेक्खति.

१००.

पियं खो आळि मे होतु, पुण्णपत्तं ददाहि मे;

पति सञ्जीवितो मय्हं, एय्यासि पियपुच्छिका [पुच्छिता (स्या. क.)].

१०१.

पियं खो आळि ते होतु, पुण्णपत्तं ददामि ते;

महता परिवारेन [परिहारेन (स्या.)], एस्सं [एसं (सी. पी.)] कयिराहि [कयिरासि (पी.)] भोजनं.

१०२.

कीदिसो तुय्हं परिवारो, येसं काहामि भोजनं;

किंनामका च ते सब्बे, तं [ते (सी. स्या. पी.)] मे अक्खाहि पुच्छिता.

१०३.

मालियो चतुरक्खो च, पिङ्गियो अथ जम्बुको;

एदिसो मय्हं परिवारो, तेसं कयिराहि [कयिरासि (पी.)] भोजनं.

१०४.

निक्खन्ताय अगारस्मा, भण्डकम्पि विनस्सति;

आरोग्यं आळिनो वज्जं [वच्छं (?)], इधेव वस मागमाति.

पूतिमंसजातकं एकादसमं.

४३८. दद्दरजातकं (१२)

१०५.

यो ते पुत्तके अखादि, दिन्नभत्तो अदूसके;

तस्मिं दाठं निपातेहि, मा ते मुच्चित्थ जीवतो.

१०६.

आकिण्णलुद्दो पुरिसो, धातिचेलंव मक्खितो;

पदेसं तं न पस्सामि, यत्थ दाठं निपातये.

१०७.

अकतञ्ञुस्स पोसस्स, निच्चं विवरदस्सिनो;

सब्बं चे पथविं दज्जा, नेव नं अभिराधये.

१०८.

किन्नु सुबाहु तरमानरूपो, पच्चागतोसि सह माणवेन;

किं किच्चमत्थं इधमत्थि तुय्हं, अक्खाहि मे पुच्छितो एतमत्थं.

१०९.

यो ते सखा दद्दरो साधुरूपो, तस्स वधं परिसङ्कामि अज्ज;

पुरिसस्स कम्मायतनानि सुत्वा, नाहं सुखिं दद्दरं अज्ज मञ्ञे.

११०.

कानिस्स कम्मायतनानि अस्सु, पुरिसस्स वुत्तिसमोधानताय;

कं वा पटिञ्ञं पुरिसस्स सुत्वा, परिसङ्कसि दद्दरं माणवेन.

१११.

चिण्णा कलिङ्गा चरिता वणिज्जा, वेत्ताचरो सङ्कुपथोपि चिण्णो;

नटेहि चिण्णं सह वाकुरेहि [वाकरेहि (पी. सी. निय्य), वागुरेहि (?)], दण्डेन युद्धम्पि समज्जमज्झे.

११२.

बद्धा कुलीका [कुलिङ्का (सी. पी.)] मितमाळ्हकेन, अक्खा जिता [अक्खाचिता (सी. अट्ठ.)] संयमो अब्भतीतो;

अब्बाहितं [अप्पहितं (सी. स्या.), अब्बूहितं (पी. सी. निय्य)] पुब्बकं [पुप्फकं (सी. स्या.)] अड्ढरत्तं, हत्था दड्ढा पिण्डपटिग्गहेन.

११३.

तानिस्स कम्मायतनानि अस्सु, पुरिसस्स वुत्तिसमोधानताय;

यथा अयं दिस्सति लोमपिण्डो, गावो हता किं पन दद्दरस्साति.

दद्दरजातकं द्वादसमं.

नवकनिपातं निट्ठितं.

तस्सुद्दानं –

वरगिज्झ समज्जन हंसवरो, निधिसव्हय हारित पाटलिको;

अजरामर धङ्क तितिक्ख कुतो, अथ द्वादस पेक्खन दद्दरिभीति.