📜
१०. दसकनिपातो
४३९. चतुद्वारजातकं (१)
चतुद्वारमिदं ¶ ¶ ¶ नगरं, आयसं दळ्हपाकारं;
ओरुद्धपटिरुद्धोस्मि, किं पापं पकतं मया.
सब्बे अपिहिता द्वारा, ओरुद्धोस्मि यथा दिजो;
किमाधिकरणं यक्ख, चक्काभिनिहतो अहं.
लद्धा सतसहस्सानि, अतिरेकानि वीसति;
अनुकम्पकानं ञातीनं, वचनं सम्म नाकरि.
लङ्घिं समुद्दं पक्खन्दि, सागरं अप्पसिद्धिकं;
चतुब्भि अट्ठज्झगमा, अट्ठाहिपि च सोळस.
सोळसाहि च बात्तिंस, अत्रिच्छं चक्कमासदो;
इच्छाहतस्स पोसस्स, चक्कं भमति मत्थके.
उपरिविसाला दुप्पूरा, इच्छा विसटगामिनी [विसटगामिनिं (पी. क.)];
ये च तं अनुगिज्झन्ति, ते होन्ति चक्कधारिनो.
बहुभण्डं [बहुं भण्डं (सी. पी.)] अवहाय, मग्गं अप्पटिवेक्खिय;
येसञ्चेतं असङ्खातं, ते होन्ति चक्कधारिनो.
कम्मं समेक्खे विपुलञ्च भोगं, इच्छं ¶ न सेवेय्य अनत्थसंहितं;
करेय्य वाक्यं अनुकम्पकानं, तं तादिसं नातिवत्तेय्य चक्कं.
कीवचिरं नु मे यक्ख, चक्कं सिरसि ठस्सति;
कति वस्ससहस्सानि, तं मे अक्खाहि पुच्छितो.
अतिसरो पच्चसरो [अच्चसरो (सी. स्या. पी.)], मित्तविन्द सुणोहि मे;
चक्कं ते सिरसि [सिरस्मि (स्या.)] माविद्धं, न तं जीवं पमोक्खसीति.
चतुद्वारजातकं पठमं.
४४०. कण्हजातकं (२)
कण्हो ¶ ¶ वतायं पुरिसो, कण्हं भुञ्जति भोजनं;
कण्हे भूमिपदेसस्मिं, न मय्हं मनसो पियो.
न कण्हो तचसा होति, अन्तोसारो हि ब्राह्मणो;
यस्मिं पापानि कम्मानि, स वे कण्हो सुजम्पति.
एतस्मिं ते सुलपिते, पतिरूपे सुभासिते;
वरं ब्राह्मण ते दम्मि, यं किञ्चि मनसिच्छसि.
वरञ्चे मे अदो सक्क, सब्बभूतानमिस्सर;
सुनिक्कोधं सुनिद्दोसं, निल्लोभं वुत्तिमत्तनो;
निस्नेहमभिकङ्खामि, एते मे चतुरो वरे.
किं नु कोधे वा [कोधेव (सी. पी.)] दोसे वा, लोभे स्नेहे च ब्राह्मण;
आदीनवं ¶ त्वं पस्ससि [सम्पस्ससि (सी. पी.)], तं मे अक्खाहि पुच्छितो.
अप्पो हुत्वा बहु होति, वड्ढते सो अखन्तिजो;
आसङ्गी बहुपायासो, तस्मा कोधं न रोचये.
दुट्ठस्स फरुसा [पठमा (पी. सी. निय्य)] वाचा, परामासो अनन्तरा;
ततो पाणि ततो दण्डो, सत्थस्स परमा गति [परामसति (क.)];
दोसो कोधसमुट्ठानो, तस्मा दोसं न रोचये.
आलोपसाहसाकारा [सहसाकारा (सी. स्या. पी.)], निकती वञ्चनानि च;
दिस्सन्ति लोभधम्मेसु, तस्मा लोभं न रोचये.
स्नेहसङ्गथिता [सङ्गधिता (क.), सङ्गन्तिता (स्या.)] गन्था, सेन्ति मनोमया पुथू;
ते भुसं उपतापेन्ति, तस्मा स्नेहं न रोचये.
एतस्मिं ते सुलपिते, पतिरूपे सुभासिते;
वरं ब्राह्मण ते दम्मि, यं किञ्चि मनसिच्छसि.
वरञ्चे मे अदो सक्क, सब्बभूतानमिस्सर;
अरञ्ञे मे विहरतो, निच्चं एकविहारिनो;
आबाधा मा [न (स्या. पी.)] उप्पज्जेय्युं, अन्तरायकरा भुसा.
एतस्मिं ¶ ते सुलपिते, पतिरूपे सुभासिते;
वरं ब्राह्मण ते दम्मि, यं किञ्चि मनसिच्छसि.
वरञ्चे ¶ मे अदो सक्क, सब्बभूतानमिस्सर;
न मनो वा सरीरं वा, मं-कते सक्क कस्सचि;
कदाचि ¶ उपहञ्ञेथ, एतं सक्क वरं वरेति.
कण्हजातकं दुतियं.
४४१. चतुपोसथियजातकं (३)
यो कोपनेय्ये न करोति कोपं, न कुज्झति सप्पुरिसो कदाचि;
कुद्धोपि सो नाविकरोति कोपं, तं वे नरं समणमाहु [समणं आहु (सी.)] लोके.
ऊनूदरो यो सहते जिघच्छं, दन्तो तपस्सी मितपानभोजनो;
आहारहेतु न करोति पापं, तं वे नरं समणमाहु लोके.
खिड्डं रतिं विप्पजहित्वान सब्बं, न चालिकं भाससि किञ्चि लोके;
विभूसट्ठाना विरतो मेथुनस्मा, तं वे नरं समणमाहु लोके.
परिग्गहं लोभधम्मञ्च सब्बं, यो वे परिञ्ञाय परिच्चजेति;
दन्तं ठितत्तं अममं निरासं, तं वे नरं समणमाहु लोके.
पुच्छाम ¶ कत्तारमनोमपञ्ञं [मनोमपञ्ञ (स्या. क.)], कथासु नो विग्गहो अत्थि जातो;
छिन्दज्ज कङ्खं विचिकिच्छितानि, तदज्ज [तयाज्ज (सी.)] कङ्खं वितरेमु सब्बे.
ये ¶ पण्डिता अत्थदसा भवन्ति, भासन्ति ते योनिसो तत्थ काले;
कथं नु कथानं अभासितानं, अत्थं नयेय्युं कुसला जनिन्दा.
कथं हवे भासति नागराजा, गरुळो पन वेनतेय्यो किमाह;
गन्धब्बराजा पन किं वदेसि, कथं पन कुरूनं राजसेट्ठो.
खन्तिं हवे भासति नागराजा, अप्पाहारं गरुळो वेनतेय्यो;
गन्धब्बराजा रतिविप्पहानं, अकिञ्चनं कुरूनं राजसेट्ठो.
सब्बानि एतानि सुभासितानि, न हेत्थ दुब्भासितमत्थि किञ्चि;
यस्मिञ्च एतानि पतिट्ठितानि, अराव ¶ नाभ्या सुसमोहितानि;
चतुब्भि धम्मेहि समङ्गिभूतं, तं वे नरं समणमाहु लोके.
तुवञ्हि [तुवं नु (सी. पी.)] सेट्ठो त्वमनुत्तरोसि, त्वं धम्मगू धम्मविदू सुमेधो;
पञ्ञाय पञ्हं समधिग्गहेत्वा, अच्छेच्छि धीरो विचिकिच्छितानि;
अच्छेच्छि कङ्खं विचिकिच्छितानि, चुन्दो यथा नागदन्तं खरेन.
नीलुप्पलाभं विमलं अनग्घं, वत्थं इदं धूमसमानवण्णं;
पञ्हस्स ¶ वेय्याकरणेन तुट्ठो, ददामि ते धम्मपूजाय धीर.
सुवण्णमालं ¶ ¶ सतपत्तफुल्लितं, सकेसरं रत्नसहस्समण्डितं;
पञ्हस्स वेय्याकरणेन तुट्ठो, ददामि ते धम्मपूजाय धीर.
मणिं अनग्घं रुचिरं पभस्सरं, कण्ठावसत्तं [वसितं (क.)] मणिभूसितं मे;
पञ्हस्स वेय्याकरणेन तुट्ठो, ददामि ते धम्मपूजाय धीर.
गवं सहस्सं उसभञ्च नागं, आजञ्ञयुत्ते च रथे दस इमे;
पञ्हस्स वेय्याकरणेन तुट्ठो, ददामि ते गामवरानि सोळस.
सारिपुत्तो तदा नागो, सुपण्णो पन कोलितो;
गन्धब्बराजा अनुरुद्धो, राजा आनन्द पण्डितो;
विधुरो बोधिसत्तो च, एवं धारेथ जातकन्ति.
चतुपोसथियजातकं ततियं.
४४२. सङ्खजातकं (४)
बहुस्सुतो सुतधम्मोसि सङ्ख, दिट्ठा तया समणब्राह्मणा च;
अथक्खणे दस्सयसे विलापं, अञ्ञो नु को ते पटिमन्तको मया.
सुब्भू [सुब्भा (स्या.), सुम्भा, सुभ्मा (क.)] सुभा सुप्पटिमुक्ककम्बु, पग्गय्ह सोवण्णमयाय पातिया;
‘‘भुञ्जस्सु भत्तं’’ इति मं वदेति, सद्धावित्ता [सद्धाचित्ता (सी. पी. क.)], तमहं नोति ब्रूमि.
एतादिसं ¶ ¶ ब्राह्मण दिस्वान [दिस्व (सी. पी.)] यक्खं, पुच्छेय्य पोसो सुखमासिसानो [सुखमाससानो (स्या.), सुखमासिसमानो (क.)];
उट्ठेहि नं पञ्जलिकाभिपुच्छ, देवी नुसि त्वं उद मानुसी नु.
यं त्वं सुखेनाभिसमेक्खसे मं, भुञ्जस्सु भत्तं इति मं वदेसि;
पुच्छामि तं नारि महानुभावे, देवी नुसि त्वं उद मानुसी नु.
देवी अहं सङ्ख महानुभावा, इधागता सागरवारिमज्झे;
अनुकम्पिका नो च पदुट्ठचित्ता, तवेव अत्थाय इधागतास्मि.
इधन्नपानं सयनासनञ्च, यानानि नानाविविधानि सङ्ख;
सब्बस्स त्याहं पटिपादयामि, यं किञ्चि तुय्हं मनसाभिपत्थितं.
यं किञ्चि यिट्ठञ्च हुतञ्च [यिट्ठंव हुतंव (सी. पी.)] मय्हं, सब्बस्स नो इस्सरा त्वं सुगत्ते;
सुसोणि सुब्भमु [सुब्भु (सी.), सुब्भा (स्या.)] सुविलग्गमज्झे [सुविलाकमज्झे (स्या. पी. सी. अट्ठ.), सुविलातमज्झे (क.)], किस्स मे कम्मस्स अयं विपाको.
घम्मे ¶ पथे ब्राह्मण एकभिक्खुं, उग्घट्टपादं तसितं किलन्तं;
पटिपादयी सङ्ख उपाहनानि [उपाहनाहि (सी. पी.)], सा दक्खिणा कामदुहा तवज्ज.
सा ¶ होतु नावा फलकूपपन्ना, अनवस्सुता एरकवातयुत्ता;
अञ्ञस्स यानस्स न हेत्थ [न हत्थि (पी.)] भूमि, अज्जेव मं मोळिनिं पापयस्सु.
सा ¶ तत्थ वित्ता सुमना पतीता, नावं सुचित्तं अभिनिम्मिनित्वा;
आदाय सङ्खं पुरिसेन सद्धिं, उपानयी नगरं साधुरम्मन्ति.
सङ्खजातकं चतुत्थं.
४४३. चूळबोधिजातकं (५)
यो ते इमं विसालक्खिं, पियं सम्हितभासिनिं [सम्मिल्लभासिनिं (सी. पी.), सम्मिल्लहासिनिं (स्या.)];
आदाय बला गच्छेय्य, किं नु कयिरासि ब्राह्मण.
उप्पज्जे [उप्पज्ज (सी. पी.)] मे न मुच्चेय्य, न मे मुच्चेय्य जीवतो;
रजंव ¶ विपुला वुट्ठि, खिप्पमेव निवारये [निवारयिं (क.)].
यं नु पुब्बे विकत्थित्थो [विकत्थितो (क. सी. स्या. क.)], बलम्हिव अपस्सितो;
स्वज्ज तुण्हिकतो [तुण्हिकतो (सी.), तुण्हिक्खको (पी.)] दानि, सङ्घाटिं सिब्बमच्छसि.
उप्पज्जि मे न मुच्चित्थ, न मे मुच्चित्थ जीवतो;
रजंव विपुला वुट्ठि, खिप्पमेव निवारयिं.
किं ते उप्पज्जि नो मुच्चि, किं ते न मुच्चि जीवतो;
रजंव विपुला वुट्ठि, कतमं त्वं निवारयि.
यम्हि जाते न पस्सति, अजाते साधु पस्सति;
सो मे उप्पज्जि नो मुच्चि, कोधो दुम्मेधगोचरो.
येन जातेन नन्दन्ति, अमित्ता दुक्खमेसिनो;
सो मे उप्पज्जि नो मुच्चि, कोधो दुम्मेधगोचरो.
यस्मिञ्च ¶ जायमानम्हि, सदत्थं नावबुज्झति;
सो मे उप्पज्जि नो मुच्चि, कोधो दुम्मेधगोचरो.
येनाभिभूतो कुसलं जहाति, परक्करे विपुलञ्चापि अत्थं;
स भीमसेनो बलवा पमद्दी, कोधो महाराज न मे अमुच्चथ.
कट्ठस्मिं मत्थमानस्मिं [मन्थमानस्मिं (पी.), मद्दमानस्मिं (क.)], पावको नाम जायति;
तमेव कट्ठं डहति, यस्मा सो जायते गिनि.
एवं मन्दस्स पोसस्स, बालस्स अविजानतो;
सारम्भा ¶ [सारब्भा (क.)] जायते कोधो, सोपि तेनेव डय्हति.
अग्गीव तिणकट्ठस्मिं, कोधो यस्स पवड्ढति;
निहीयति तस्स यसो, काळपक्खेव चन्दिमा.
अनेधो ¶ [अनिन्धो (सी. क.), अनिन्दो (स्या.)] धूमकेतूव, कोधो यस्सूपसम्मति;
आपूरति तस्स यसो, सुक्कपक्खेव चन्दिमाति.
चूळबोधिजातकं पञ्चमं.
४४४. कण्हदीपायनजातकं (६)
सत्ताहमेवाहं पसन्नचित्तो, पुञ्ञत्थिको आचरिं [अचरिं (सी. स्या. पी.)] ब्रह्मचरियं;
अथापरं यं चरितं ममेदं [मम यिदं (स्या.), ममायिदं (पी.)], वस्सानि पञ्ञास समाधिकानि;
अकामको वापि [वाहि (पी. क.)] अहं चरामि, एतेन ¶ सच्चेन सुवत्थि होतु;
हतं विसं जीवतु यञ्ञदत्तो.
यस्मा ¶ दानं नाभिनन्दिं कदाचि, दिस्वानहं अतिथिं वासकाले;
न चापि मे अप्पियतं अवेदुं, बहुस्सुता समणब्राह्मणा च.
अकामको वापि अहं ददामि, एतेन सच्चेन सुवत्थि होतु;
हतं विसं जीवतु यञ्ञदत्तो.
आसीविसो तात पहूततेजो, यो तं अदंसी [अडंसी (स्या.)] सचरा [बिलरा (सी.), पिळारा (स्या.), पतरा (पी.)] उदिच्च;
तस्मिञ्च मे अप्पियताय अज्ज, पितरि च ते नत्थि कोचि विसेसो;
एतेन सच्चेन सुवत्थि होतु, हतं विसं जीवतु यञ्ञदत्तो.
सन्ता दन्तायेव [दन्ता सन्ता ये च (स्या. क.)] परिब्बजन्ति, अञ्ञत्र कण्हा नत्थाकामरूपा [अनकामरूपा (सी. स्या. पी.)];
दीपायन किस्स जिगुच्छमानो, अकामको चरसि ब्रह्मचरियं.
सद्धाय निक्खम्म पुनं निवत्तो, सो एळमूगोव बालो [एळमूगो चपलो (स्या. क.)] वतायं;
एतस्स वादस्स जिगुच्छमानो, अकामको चरामि ब्रह्मचरियं;
विञ्ञुप्पसत्थञ्च सतञ्च ठानं [विञ्ञूपसत्थं वसितं च ठानं (क.)], एवम्पहं पुञ्ञकरो भवामि.
समणे ¶ तुवं ब्राह्मणे अद्धिके च, सन्तप्पयासि ¶ अन्नपानेन भिक्खं;
ओपानभूतंव घरं तव यिदं, अन्नेन पानेन उपेतरूपं;
अथ किस्स वादस्स जिगुच्छमानो, अकामको दानमिमं ददासि.
पितरो च मे आसुं पितामहा च, सद्धा अहुं दानपती वदञ्ञू;
तं कुल्लवत्तं अनुवत्तमानो, माहं कुले अन्तिमगन्धनो [गन्धिनो (स्या. पी. क.), गन्धिनी (सी.)] अहुं;
एतस्स वादस्स जिगुच्छमानो, अकामको दानमिमं ददामि.
दहरिं कुमारिं असमत्थपञ्ञं, यं तानयिं ञातिकुला सुगत्ते;
न चापि मे अप्पियतं अवेदि, अञ्ञत्र कामा परिचारयन्ता [परिचारयन्ती (सी. पी.)];
अथ केन वण्णेन मया ते भोति, संवासधम्मो अहु एवरूपो.
आरा ¶ दूरे नयिध कदाचि अत्थि, परम्परा नाम कुले इमस्मिं;
तं कुल्लवत्तं अनुवत्तमाना, माहं ¶ कुले अन्तिमगन्धिनी अहुं;
एतस्स वादस्स जिगुच्छमाना, अकामिका पद्धचराम्हि [पट्ठचराम्हि (स्या. क.)] तुय्हं.
मण्डब्य ¶ भासिं यमभासनेय्यं [भासिस्सं अभासनेय्यं (सी. स्या. पी.), भासिस्स’मभासनेय्यं (?)], तं खम्यतं पुत्तकहेतु मज्ज;
पुत्तपेमा न इध परत्थि किञ्चि, सो नो अयं जीवति यञ्ञदत्तोति.
कण्हदीपायनजातकं [मण्डब्यजातकं (स्या. क.)] छट्ठं.
४४५. निग्रोधजातकं (७)
न वाहमेतं [न चाहमेतं (सी.)] जानामि, को वायं कस्स वाति वा [चाति वा (सी.)];
यथा साखो चरि [वदी (सी. स्या. पी.)] एवं, निग्रोध किन्ति मञ्ञसि.
ततो गलविनीतेन, पुरिसा नीहरिंसु मं;
दत्वा मुखपहारानि, साखस्स वचनंकरा.
एतादिसं दुम्मतिना, अकतञ्ञुन दुब्भिना;
कतं अनरियं साखेन, सखिना ते जनाधिप.
न वाहमेतं जानामि, नपि मे कोचि संसति;
यं मे त्वं सम्म अक्खासि, साखेन कारणं [कड्ढनं (सी. स्या.)] कतं.
सखीनं ¶ साजीवकरो, मम साखस्स चूभयं;
त्वं नोसिस्सरियं दाता, मनुस्सेसु महन्ततं;
तयामा लब्भिता इद्धी, एत्थ मे नत्थि संसयो.
यथापि बीजमग्गिम्हि, डय्हति न विरूहति;
एवं कतं असप्पुरिसे, नस्सति न विरूहति.
कतञ्ञुम्हि च पोसम्हि, सीलवन्ते अरियवुत्तिने;
सुखेत्ते विय बीजानि, कतं तम्हि न नस्सति.
इमं जम्मं नेकतिकं, असप्पुरिसचिन्तकं;
हनन्तु साखं सत्तीहि, नास्स इच्छामि जीवितं.
खमतस्स ¶ महाराज, पाणा न पटिआनया [दुप्पटिआनया (सी. स्या. पी.)];
खम देव असप्पुरिसस्स, नास्स इच्छामहं वधं.
निग्रोधमेव सेवेय्य, न साखमुपसंवसे;
निग्रोधस्मिं मतं सेय्यो, यञ्चे साखस्मि जीवितन्ति.
निग्रोधजातकं सत्तमं.
४४६. तक्कलजातकं (८)
न ¶ तक्कला सन्ति न आलुवानि [आलुपानि (सी. स्या. पी.)], न बिळालियो न कळम्बानि तात;
एको अरञ्ञम्हि सुसानमज्झे, किमत्थिको तात खणासि कासुं.
पितामहो ¶ तात सुदुब्बलो ते, अनेकब्याधीहि दुखेन फुट्ठो;
तमज्जहं निखणिस्सामि सोब्भे, न हिस्स तं जीवितं रोचयामि.
सङ्कप्पमेतं पटिलद्ध पापकं, अच्चाहितं कम्म करोसि लुद्दं;
मयापि तात पटिलच्छसे तुवं, एतादिसं कम्म जरूपनीतो;
तं कुल्लवत्तं अनुवत्तमानो, अहम्पि तं निखणिस्सामि सोब्भे.
फरुसाहि वाचाहि पकुब्बमानो, आसज्ज मं त्वं वदसे कुमार;
पुत्तो ममं ओरसको समानो, अहितानुकम्पी मम त्वंसि पुत्त.
न ¶ ताहं [त्याहं (स्या.)] तात अहितानुकम्पी, हितानुकम्पी ते अहम्पि [अहञ्हि (स्या.)] तात;
पापञ्च तं कम्म पकुब्बमानं, अरहामि नो वारयितुं ततो.
यो मातरं वा पितरं सविट्ठ [मातरं पितरं वा वसिट्ठ (सी. पी.)], अदूसके हिंसति पापधम्मो;
कायस्स ¶ भेदा अभिसम्परायं, असंसयं सो निरयं उपेति [परेति (सी. पी.)].
यो मातरं वा पितरं सविट्ठ, अन्नेन पानेन उपट्ठहाति;
कायस्स भेदा अभिसम्परायं, असंसयं सो सुगतिं उपेति.
न मे त्वं पुत्त अहितानुकम्पी, हितानुकम्पी मे [मम (?)] त्वंसि पुत्त;
अहञ्च तं मातरा वुच्चमानो, एतादिसं कम्म करोमि लुद्दं.
या ते सा भरिया अनरियरूपा, माता ममेसा सकिया जनेत्ति;
निद्धापये [निद्धामसे (पी.)] तञ्च सका अगारा, अञ्ञम्पि ते सा दुखमावहेय्य.
या ते सा भरिया अनरियरूपा, माता ममेसा सकिया जनेत्ति;
दन्ता करेणूव वसूपनीता, सा पापधम्मा पुनरावजातूति.
तक्कलजातकं अट्ठमं.
४४७. महाधम्मपालजातकं (९)
किं ¶ ¶ ते वतं किं पन ब्रह्मचरियं, किस्स सुचिण्णस्स अयं विपाको;
अक्खाहि मे ब्राह्मण एतमत्थं, कस्मा नु तुम्हं दहरा न मिय्यरे [मीयरे (सी. पी.)].
धम्मं चराम न मुसा भणाम, पापानि कम्मानि परिवज्जयाम [विवज्जयाम (सी. स्या. पी.)];
अनरियं परिवज्जेमु सब्बं, तस्मा हि अम्हं दहरा न मिय्यरे.
सुणोम ¶ धम्मं असतं सतञ्च, न चापि धम्मं असतं रोचयाम;
हित्वा असन्ते न जहाम सन्ते, तस्मा हि अम्हं दहरा न मिय्यरे.
पुब्बेव दाना सुमना भवाम, ददम्पि वे अत्तमना भवाम;
दत्वापि वे नानुतप्पाम पच्छा, तस्मा हि अम्हं दहरा न मिय्यरे.
समणे मयं ब्राह्मणे अद्धिके च, वनिब्बके याचनके दलिद्दे;
अन्नेन पानेन अभितप्पयाम, तस्मा ¶ हि अम्हं दहरा न मिय्यरे.
मयञ्च भरियं नातिक्कमाम, अम्हे च भरिया नातिक्कमन्ति;
अञ्ञत्र ताहि ब्रह्मचरियं चराम, तस्मा हि अम्हं दहरा न मिय्यरे.
पाणातिपाता ¶ विरमाम सब्बे, लोके अदिन्नं परिवज्जयाम;
अमज्जपा नोपि मुसा भणाम, तस्मा हि अम्हं दहरा न मिय्यरे.
एतासु वे जायरे सुत्तमासु, मेधाविनो होन्ति पहूतपञ्ञा;
बहुस्सुता वेदगुनो [वेदगुणा (स्या. क.)] च होन्ति, तस्मा हि अम्हं दहरा न मिय्यरे.
माता पिता च [माता च पिता (क.), मातापितरा (स्या.)] भगिनी भातरो च, पुत्ता च दारा च मयञ्च सब्बे;
धम्मं चराम परलोकहेतु, तस्मा हि अम्हं दहरा न मिय्यरे.
दासा च दास्यो [दास्सो (सी. पी.), दासी (स्या.)] अनुजीविनो च, परिचारका कम्मकरा च सब्बे;
धम्मं चरन्ति परलोकहेतु, तस्मा ¶ हि अम्हं दहरा न मिय्यरे.
धम्मो हवे रक्खति धम्मचारिं, धम्मो सुचिण्णो सुखमावहाति;
एसानिसंसो धम्मे सुचिण्णे, न दुग्गतिं गच्छति धम्मचारी.
धम्मो हवे रक्खति धम्मचारिं, छत्तं महन्तं विय वस्सकाले;
धम्मेन गुत्तो मम धम्मपालो, अञ्ञस्स अट्ठीनि सुखी कुमारोति.
महाधम्मपालजातकं नवमं.
४४८. कुक्कुटजातकं (१०)
नास्मसे ¶ कतपापम्हि, नास्मसे अलिकवादिने;
नास्मसे अत्तत्थपञ्ञम्हि, अतिसन्तेपि नास्मसे.
भवन्ति हेके पुरिसा, गोपिपासिकजातिका [गोपिपासकजातिका (सी. स्या. पी.)];
घसन्ति मञ्ञे मित्तानि, वाचाय न च कम्मुना.
सुक्खञ्जलिपग्गहिता, वाचाय पलिगुण्ठिता;
मनुस्सफेग्गू नासीदे, यस्मिं नत्थि कतञ्ञुता.
न ¶ हि अञ्ञञ्ञचित्तानं, इत्थीनं पुरिसान वा;
नानाविकत्वा [नानाव कत्वा (सी. पी.)] संसग्गं, तादिसम्पि च नास्मसे [तादिसम्पि न विस्ससे (स्या.)].
अनरियकम्ममोक्कन्तं ¶ , अथेतं [अत्थेतं (सी. स्या. पी.)] सब्बघातिनं;
निसितंव पटिच्छन्नं, तादिसम्पि च नास्मसे.
मित्तरूपेनिधेकच्चे, साखल्येन अचेतसा;
विविधेहि उपायन्ति, तादिसम्पि च नास्मसे.
आमिसं वा धनं वापि, यत्थ पस्सति तादिसो;
दुब्भिं करोति दुम्मेधो, तञ्च हन्त्वान [झात्वान (सी. पी.), हित्वान (स्या.)] गच्छति.
मित्तरूपेन बहवो, छन्ना सेवन्ति सत्तवो;
जहे कापुरिसे हेते, कुक्कुटो विय सेनकं.
यो च [योध (जा. १.८.२५ सुलसाजातके)] उप्पतितं अत्थं, न खिप्पमनुबुज्झति;
अमित्तवसमन्वेति, पच्छा च अनुतप्पति.
यो च उप्पतितं अत्थं, खिप्पमेव निबोधति;
मुच्चते सत्तुसम्बाधा, कुक्कुटो विय सेनका;
तं तादिसं कूटमिवोड्डितं वने, अधम्मिकं निच्चविधंसकारिनं;
आरा विवज्जेय्य नरो विचक्खणो, सेनं यथा कुक्कुटो वंसकाननेति.
कुक्कुटजातकं दसमं.
४४९. मट्ठकुण्डलीजातकं (११)
अलङ्कतो ¶ ¶ मट्ठकुण्डली [मट्टकुण्डली (सी. पी.)], मालधारी [मालभारी (सी. पी.)] हरिचन्दनुस्सदो;
बाहा पग्गय्ह कन्दसि, वनमज्झे किं दुक्खितो तुवं.
सोवण्णमयो पभस्सरो, उप्पन्नो रथपञ्जरो मम;
तस्स चक्कयुगं न विन्दामि, तेन दुक्खेन जहामि जीवितं.
सोवण्णमयं मणीमयं, लोहमयं अथ रूपियामयं;
[आचिक्ख मे भद्दमाणव (वि. व. १२०९)] पावद रथं करिस्सामि [कारयामि (सी. पी.)] ते [आचिक्ख मे भद्दमाणव (वि. व. १२०९)], चक्कयुगं पटिपादयामि तं.
सो [अथ (स्या.)] माणवो तस्स पावदि, चन्दिमसूरिया [चन्दिमसूरिया (स्या.)] उभयेत्थ भातरो [दिस्सरे (वि. व. १२१०)];
सोवण्णमयो रथो मम, तेन चक्कयुगेन सोभति.
बालो खो त्वंसि माणव, यो त्वं पत्थयसे अपत्थियं;
मञ्ञामि तुवं मरिस्ससि, न ¶ हि त्वं लच्छसि चन्दसूरिये.
गमनागमनम्पि ¶ दिस्सति, वण्णधातु उभयेत्थ वीथियो;
पेतो पन नेव दिस्सति, को नु खो [को निध (वि. व. १२१२)] कन्दतं बाल्यतरो.
सच्चं ¶ खो वदेसि माणव, अहमेव कन्दतं बाल्यतरो;
चन्दं विय दारको रुदं, पेतं कालकताभिपत्थये.
आदित्तं वत मं सन्तं, घतसित्तंव पावकं;
वारिना विय ओसिञ्चं, सब्बं निब्बापये दरं.
अब्बही [अब्बुहि (स्या.), अब्भुळ्हं (क.)] वत मे सल्लं, यमासि हदयस्सितं [सोकं हदयनिस्सितं (वि. व. १२१५)];
यो मे सोकपरेतस्स, पुत्तसोकं अपानुदि.
सोहं अब्बूळ्हसल्लोस्मि, वीतसोको अनाविलो;
न सोचामि न रोदामि, तव सुत्वान माणवाति.
मट्ठकुण्डलीजातकं एकादसमं.
४५०. बिलारकोसियजातकं (१२)
अपचन्तापि दिच्छन्ति, सन्तो लद्धान भोजनं;
किमेव त्वं पचमानो, यं न दज्जा न तं समं.
मच्छेरा ¶ च पमादा च, एवं दानं न दिय्यति;
पुञ्ञं आकङ्खमानेन, देय्यं होति विजानता.
यस्सेव भीतो न ददाति मच्छरी, तदेवाददतो भयं;
जिघच्छा च पिपासा च, यस्स भायति मच्छरी;
तमेव बालं फुसति, अस्मिं लोके परम्हि च.
तस्मा विनेय्य मच्छेरं, दज्जा दानं मलाभिभू;
पुञ्ञानि परलोकस्मिं, पतिट्ठा होन्ति पाणिनं.
दुद्ददं ददमानानं, दुक्करं कम्म कुब्बतं;
असन्तो नानुकुब्बन्ति, सतं धम्मो दुरन्नयो.
तस्मा सतञ्च असतं [असतञ्च (सी. स्या. पी.)], नाना होति इतो गति;
असन्तो निरयं यन्ति, सन्तो सग्गपरायना.
अप्पस्मेके ¶ [अप्पम्पेके (स्या.)] पवेच्छन्ति, बहुनेके न दिच्छरे;
अप्पस्मा दक्खिणा दिन्ना, सहस्सेन समं मिता.
धम्मं चरे योपि समुञ्छकं चरे, दारञ्च पोसं ददमप्पकस्मिं [ददं अप्पकस्मिपि (पी.)];
सतं सहस्सानं सहस्सयागिनं, कलम्पि ¶ नाग्घन्ति तथाविधस्स ते.
केनेस ¶ यञ्ञो विपुलो महग्घतो [महग्गतो (सं. नि. १.३२)], समेन दिन्नस्स न अग्घमेति;
कथं सतं सहस्सानं [कथं सहस्सानं (सी. स्या. पी.)] सहस्सयागिनं, कलम्पि नाग्घन्ति तथाविधस्स ते.
ददन्ति हेके विसमे निविट्ठा, छेत्वा [झत्वा (सी. पी.), घत्वा (स्या.)] वधित्वा अथ सोचयित्वा;
सा दक्खिणा अस्सुमुखा सदण्डा, समेन दिन्नस्स न अग्घमेति;
एवं सतं सहस्सानं [एवं सहस्सानं (सी. स्या. पी.)] सहस्सयागिनं, कलम्पि नाग्घन्ति तथाविधस्स तेति.
बिलारकोसियजातकं द्वादसमं.
४५१. चक्कवाकजातकं (१३)
वण्णवा अभिरूपोसि, घनो सञ्जातरोहितो;
चक्कवाक सुरूपोसि, विप्पसन्नमुखिन्द्रियो.
पाठीनं पावुसं मच्छं, बलजं [वालजं (सी. पी.), बलज्जं (स्या.)] मुञ्जरोहितं;
गङ्गाय तीरे निसिन्नो [गङ्गातीरे निसिन्नोसि (स्या. क.)], एवं भुञ्जसि भोजनं.
न वाहमेतं [सब्बत्थपि समानं] भुञ्जामि, जङ्गलानोदकानि वा;
अञ्ञत्र सेवालपणका, एतं [अञ्ञं (स्या.)] मे सम्म भोजनं.
न ¶ वाहमेतं सद्दहामि, चक्कवाकस्स भोजनं;
अहम्पि सम्म भुञ्जामि, गामे लोणियतेलियं.
मनुस्सेसु कतं भत्तं, सुचिं मंसूपसेचनं;
न ¶ च मे तादिसो वण्णो, चक्कवाक यथा तुवं.
सम्पस्सं अत्तनि वेरं, हिंसयं [हिंसाय (स्या. पी. क.)] मानुसिं पजं;
उत्रस्तो घससी भीतो, तेन वण्णो तवेदिसो.
सब्बलोकविरुद्धोसि, धङ्क पापेन कम्मुना;
लद्धो पिण्डो न पीणेति, तेन वण्णो तवेदिसो.
अहम्पि [अहञ्च (?)] सम्म भुञ्जामि, अहिंसं सब्बपाणिनं;
अप्पोस्सुक्को निरासङ्की, असोको अकुतोभयो.
सो करस्सु आनुभावं, वीतिवत्तस्सु सीलियं;
अहिंसाय चर लोके, पियो होहिसि मंमिव.
यो न हन्ति न घातेति, न जिनाति न जापये;
मेत्तंसो सब्बभूतेसु, वेरं तस्स न केनचीति.
चक्कवाकजातकं तेरसमं.
४५२. भूरिपञ्ञजातकं (१४)
सच्चं ¶ किर त्वं अपि [त्वम्पि (सी.), तुवम्पि (स्या.), त्वं असि (क.)] भूरिपञ्ञ, या तादिसी सीरि धिती मती च;
न तायतेभाववसूपनितं, यो यवकं भुञ्जसि अप्पसूपं.
सुखं दुक्खेन परिपाचयन्तो, काला कालं विचिनं छन्दछन्नो;
अत्थस्स ¶ द्वारानि अवापुरन्तो, तेनाहं तुस्सामि यवोदनेन.
कालञ्च ¶ ञत्वा अभिजीहनाय, मन्तेहि अत्थं परिपाचयित्वा;
विजम्भिस्सं सीहविजम्भितानि, तायिद्धिया दक्खसि मं पुनापि.
सुखीपि हेके [सुखी हि एके (सी.), सुखीति हेके (?)] न करोन्ति पापं, अवण्णसंसग्गभया पुनेके;
पहू समानो विपुलत्थचिन्ती, किंकारणा मे न करोसि दुक्खं.
न पण्डिता अत्तसुखस्स हेतु, पापानि कम्मानि समाचरन्ति;
दुक्खेन फुट्ठा खलितापि सन्ता, छन्दा च दोसा न जहन्ति धम्मं.
येन केनचि वण्णेन, मुदुना दारुणेन वा;
उद्धरे दीनमत्तानं, पच्छा धम्मं समाचरे.
यस्स रुक्खस्स छायाय, निसीदेय्य सयेय्य वा;
न तस्स साखं भञ्जेय्य, मित्तदुब्भो हि पापको.
यस्सापि [यस्स हि (सी. क.)] धम्मं पुरिसो [मनुजो (सी.)] विजञ्ञा, ये चस्स कङ्खं विनयन्ति सन्तो;
तं ¶ हिस्स दीपञ्च परायनञ्च, न तेन मेत्तिं जरयेथ पञ्ञो.
अलसो गिही कामभोगी न साधु, असञ्ञतो पब्बजितो न साधु;
राजा न साधु अनिसम्मकारी, यो पण्डितो कोधनो तं न साधु.
निसम्म खत्तियो कयिरा, नानिसम्म दिसम्पति;
निसम्मकारिनो राज, यसो कित्ति च वड्ढतीति.
भूरिपञ्ञजातकं चुद्दसमं.
४५३. महामङ्गलजातकं (१५)
किंसु ¶ नरो जप्पमधिच्चकाले, कं वा विज्जं कतमं वा सुतानं;
सो मच्चो अस्मिञ्च [अस्मिंव (पी.)] परम्हि लोके, कथं करो सोत्थानेन गुत्तो.
यस्स देवा पितरो च सब्बे, सरीसपा [सिरिंसपा (सी. स्या. पी.)] सब्बभूतानि चापि;
मेत्ताय निच्चं अपचितानि होन्ति, भूतेसु वे सोत्थानं तदाहु.
यो ¶ सब्बलोकस्स निवातवुत्ति, इत्थीपुमानं ¶ सहदारकानं;
खन्ता दुरुत्तानमप्पटिकूलवादी, अधिवासनं सोत्थानं तदाहु.
यो नावजानाति सहायमित्ते [सहायमत्ते (सी. पी.)], सिप्पेन कुल्याहि धनेन जच्चा;
रुचिपञ्ञो अत्थकाले मतीमा [मुतीमा (सी. पी.)], सहायेसु वे सोत्थानं तदाहु.
मित्तानि वे यस्स भवन्ति सन्तो, संविस्सत्था अविसंवादकस्स;
न मित्तदुब्भी संविभागी धनेन, मित्तेसु वे सोत्थानं तदाहु.
यस्स भरिया तुल्यवया समग्गा, अनुब्बता धम्मकामा पजाता [सजाता (क.)];
कोलिनिया सीलवती पतिब्बता, दारेसु वे सोत्थानं तदाहु.
यस्स ¶ राजा भूतपति [भूतपती (सी. स्या. पी.)] यसस्सी, जानाति सोचेय्यं परक्कमञ्च;
अद्वेज्झता सुहदयं ममन्ति, राजूसु वे सोत्थानं तदाहु.
अन्नञ्च ¶ पानञ्च ददाति सद्धो, मालञ्च गन्धञ्च विलेपनञ्च;
पसन्नचित्तो अनुमोदमानो, सग्गेसु वे सोत्थानं तदाहु.
यमरियधम्मेन पुनन्ति वुद्धा, आराधिता समचरियाय सन्तो;
बहुस्सुता इसयो सीलवन्तो, अरहन्तमज्झे सोत्थानं तदाहु.
एतानि खो सोत्थानानि लोके, विञ्ञुप्पसत्थानि सुखुद्रयानि [सुखिन्द्रियानि (पी.)];
तानीध सेवेथ नरो सपञ्ञो, न हि मङ्गले किञ्चनमत्थि सच्चन्ति.
महामङ्गलजातकं पन्नरसमं.
४५४. घटपण्डितजातकं (१६)
उट्ठेहि कण्ह किं सेसि, को अत्थो सुपनेन ते;
योपि तुय्हं [तायं (पी.)] सको भाता, हदयं चक्खु च [चक्खुंव (पी.)] दक्खिणं;
तस्स वाता बलीयन्ति, घटो जप्पति [ससं जप्पति (?)] केसव.
तस्स तं वचनं सुत्वा, रोहिणेय्यस्स केसवो;
तरमानरूपो वुट्ठासि, भातुसोकेन अट्टितो.
किं नु ¶ उम्मत्तरूपोव, केवलं द्वारकं इमं;
ससो ससोति लपसि, को नु ते ससमाहरि.
सोवण्णमयं ¶ मणीमयं, लोहमयं अथ रूपियामयं;
सङ्खसिलापवाळमयं, कारयिस्सामि ते ससं.
सन्ति अञ्ञेपि ससका, अरञ्ञे वनगोचरा;
तेपि ते आनयिस्सामि, कीदिसं ससमिच्छसि.
न ¶ चाहमेते [न चाहमेतं (सी.), न वाहमेते (स्या.), न वाहमेतं (पी.)] इच्छामि, ये ससा पथविस्सिता [पठविंसिता (सी. स्या. पी.)];
चन्दतो ससमिच्छामि, तं मे ओहर केसव.
सो नून मधुरं ञाति, जीवितं विजहिस्ससि;
अपत्थियं यो पत्थयसि, चन्दतो ससमिच्छसि.
एवं चे कण्ह जानासि, यदञ्ञमनुसाससि;
कस्मा पुरे मतं पुत्तं, अज्जापि मनुसोचसि.
यं न लब्भा मनुस्सेन, अमनुस्सेन वा पुन [पन (पे. व. २१५)];
जातो मे मा मरी पुत्तो, कुतो लब्भा अलब्भियं.
न मन्ता मूलभेसज्जा, ओसधेहि धनेन वा;
सक्का आनयितुं कण्ह, यं पेतमनुसोचसि.
यस्स एतादिसा अस्सु, अमच्चा पुरिसपण्डिता;
यथा निज्झापये अज्ज, घटो पुरिसपण्डितो.
आदित्तं वत मं सन्तं, घतसित्तंव पावकं;
वारिना विय ओसिञ्चं, सब्बं निब्बापये दरं.
अब्बही ¶ वत मे सल्लं, यमासि हदयस्सितं;
यो मे सोकपरेतस्स, पुत्तसोकं अपानुदि.
सोहं अब्बूळ्हसल्लोस्मि, वीतसोको अनाविलो;
न सोचामि न रोदामि, तव सुत्वान माणव [भातिक (पे. व. २२४)].
एवं करोन्ति सप्पञ्ञा, ये होन्ति अनुकम्पका;
निवत्तयन्ति सोकम्हा, घटो जेट्ठंव भातरन्ति.
घटपण्डितजातकं सोळसमं.
दसकनिपातं निट्ठितं.
तस्सुद्दानं –
दळ्ह ¶ कण्ह धनञ्जय सङ्खवरो, रज सत्तह कस्स च [सत्ताहससाख (स्या.)] तक्कलिना;
धम्मं कुक्कुट कुण्डलि भोजनदा, चक्कवाक सुभूरिस सोत्थि घटोति.