📜

१०. दसकनिपातो

४३९. चतुद्वारजातकं (१)

.

चतुद्वारमिदं नगरं, आयसं दळ्हपाकारं;

ओरुद्धपटिरुद्धोस्मि, किं पापं पकतं मया.

.

सब्बे अपिहिता द्वारा, ओरुद्धोस्मि यथा दिजो;

किमाधिकरणं यक्ख, चक्काभिनिहतो अहं.

.

लद्धा सतसहस्सानि, अतिरेकानि वीसति;

अनुकम्पकानं ञातीनं, वचनं सम्म नाकरि.

.

लङ्घिं समुद्दं पक्खन्दि, सागरं अप्पसिद्धिकं;

चतुब्भि अट्ठज्झगमा, अट्ठाहिपि च सोळस.

.

सोळसाहि च बात्तिंस, अत्रिच्छं चक्कमासदो;

इच्छाहतस्स पोसस्स, चक्कं भमति मत्थके.

.

उपरिविसाला दुप्पूरा, इच्छा विसटगामिनी [विसटगामिनिं (पी. क.)];

ये च तं अनुगिज्झन्ति, ते होन्ति चक्कधारिनो.

.

बहुभण्डं [बहुं भण्डं (सी. पी.)] अवहाय, मग्गं अप्पटिवेक्खिय;

येसञ्चेतं असङ्खातं, ते होन्ति चक्कधारिनो.

.

कम्मं समेक्खे विपुलञ्च भोगं, इच्छं न सेवेय्य अनत्थसंहितं;

करेय्य वाक्यं अनुकम्पकानं, तं तादिसं नातिवत्तेय्य चक्कं.

.

कीवचिरं नु मे यक्ख, चक्कं सिरसि ठस्सति;

कति वस्ससहस्सानि, तं मे अक्खाहि पुच्छितो.

१०.

अतिसरो पच्चसरो [अच्चसरो (सी. स्या. पी.)], मित्तविन्द सुणोहि मे;

चक्कं ते सिरसि [सिरस्मि (स्या.)] माविद्धं, न तं जीवं पमोक्खसीति.

चतुद्वारजातकं पठमं.

४४०. कण्हजातकं (२)

११.

कण्हो वतायं पुरिसो, कण्हं भुञ्जति भोजनं;

कण्हे भूमिपदेसस्मिं, न मय्हं मनसो पियो.

१२.

न कण्हो तचसा होति, अन्तोसारो हि ब्राह्मणो;

यस्मिं पापानि कम्मानि, स वे कण्हो सुजम्पति.

१३.

एतस्मिं ते सुलपिते, पतिरूपे सुभासिते;

वरं ब्राह्मण ते दम्मि, यं किञ्चि मनसिच्छसि.

१४.

वरञ्चे मे अदो सक्क, सब्बभूतानमिस्सर;

सुनिक्कोधं सुनिद्दोसं, निल्लोभं वुत्तिमत्तनो;

निस्नेहमभिकङ्खामि, एते मे चतुरो वरे.

१५.

किं नु कोधे वा [कोधेव (सी. पी.)] दोसे वा, लोभे स्नेहे च ब्राह्मण;

आदीनवं त्वं पस्ससि [सम्पस्ससि (सी. पी.)], तं मे अक्खाहि पुच्छितो.

१६.

अप्पो हुत्वा बहु होति, वड्ढते सो अखन्तिजो;

आसङ्गी बहुपायासो, तस्मा कोधं न रोचये.

१७.

दुट्ठस्स फरुसा [पठमा (पी. सी. निय्य)] वाचा, परामासो अनन्तरा;

ततो पाणि ततो दण्डो, सत्थस्स परमा गति [परामसति (क.)];

दोसो कोधसमुट्ठानो, तस्मा दोसं न रोचये.

१८.

आलोपसाहसाकारा [सहसाकारा (सी. स्या. पी.)], निकती वञ्चनानि च;

दिस्सन्ति लोभधम्मेसु, तस्मा लोभं न रोचये.

१९.

स्नेहसङ्गथिता [सङ्गधिता (क.), सङ्गन्तिता (स्या.)] गन्था, सेन्ति मनोमया पुथू;

ते भुसं उपतापेन्ति, तस्मा स्नेहं न रोचये.

२०.

एतस्मिं ते सुलपिते, पतिरूपे सुभासिते;

वरं ब्राह्मण ते दम्मि, यं किञ्चि मनसिच्छसि.

२१.

वरञ्चे मे अदो सक्क, सब्बभूतानमिस्सर;

अरञ्ञे मे विहरतो, निच्चं एकविहारिनो;

आबाधा मा [न (स्या. पी.)] उप्पज्जेय्युं, अन्तरायकरा भुसा.

२२.

एतस्मिं ते सुलपिते, पतिरूपे सुभासिते;

वरं ब्राह्मण ते दम्मि, यं किञ्चि मनसिच्छसि.

२३.

वरञ्चे मे अदो सक्क, सब्बभूतानमिस्सर;

न मनो वा सरीरं वा, मं-कते सक्क कस्सचि;

कदाचि उपहञ्ञेथ, एतं सक्क वरं वरेति.

कण्हजातकं दुतियं.

४४१. चतुपोसथियजातकं (३)

२४.

यो कोपनेय्ये न करोति कोपं, न कुज्झति सप्पुरिसो कदाचि;

कुद्धोपि सो नाविकरोति कोपं, तं वे नरं समणमाहु [समणं आहु (सी.)] लोके.

२५.

ऊनूदरो यो सहते जिघच्छं, दन्तो तपस्सी मितपानभोजनो;

आहारहेतु न करोति पापं, तं वे नरं समणमाहु लोके.

२६.

खिड्डं रतिं विप्पजहित्वान सब्बं, न चालिकं भाससि किञ्चि लोके;

विभूसट्ठाना विरतो मेथुनस्मा, तं वे नरं समणमाहु लोके.

२७.

परिग्गहं लोभधम्मञ्च सब्बं, यो वे परिञ्ञाय परिच्चजेति;

दन्तं ठितत्तं अममं निरासं, तं वे नरं समणमाहु लोके.

२८.

पुच्छाम कत्तारमनोमपञ्ञं [मनोमपञ्ञ (स्या. क.)], कथासु नो विग्गहो अत्थि जातो;

छिन्दज्ज कङ्खं विचिकिच्छितानि, तदज्ज [तयाज्ज (सी.)] कङ्खं वितरेमु सब्बे.

२९.

ये पण्डिता अत्थदसा भवन्ति, भासन्ति ते योनिसो तत्थ काले;

कथं नु कथानं अभासितानं, अत्थं नयेय्युं कुसला जनिन्दा.

३०.

कथं हवे भासति नागराजा, गरुळो पन वेनतेय्यो किमाह;

गन्धब्बराजा पन किं वदेसि, कथं पन कुरूनं राजसेट्ठो.

३१.

खन्तिं हवे भासति नागराजा, अप्पाहारं गरुळो वेनतेय्यो;

गन्धब्बराजा रतिविप्पहानं, अकिञ्चनं कुरूनं राजसेट्ठो.

३२.

सब्बानि एतानि सुभासितानि, न हेत्थ दुब्भासितमत्थि किञ्चि;

यस्मिञ्च एतानि पतिट्ठितानि, अराव नाभ्या सुसमोहितानि;

चतुब्भि धम्मेहि समङ्गिभूतं, तं वे नरं समणमाहु लोके.

३३.

तुवञ्हि [तुवं नु (सी. पी.)] सेट्ठो त्वमनुत्तरोसि, त्वं धम्मगू धम्मविदू सुमेधो;

पञ्ञाय पञ्हं समधिग्गहेत्वा, अच्छेच्छि धीरो विचिकिच्छितानि;

अच्छेच्छि कङ्खं विचिकिच्छितानि, चुन्दो यथा नागदन्तं खरेन.

३४.

नीलुप्पलाभं विमलं अनग्घं, वत्थं इदं धूमसमानवण्णं;

पञ्हस्स वेय्याकरणेन तुट्ठो, ददामि ते धम्मपूजाय धीर.

३५.

सुवण्णमालं सतपत्तफुल्लितं, सकेसरं रत्नसहस्समण्डितं;

पञ्हस्स वेय्याकरणेन तुट्ठो, ददामि ते धम्मपूजाय धीर.

३६.

मणिं अनग्घं रुचिरं पभस्सरं, कण्ठावसत्तं [वसितं (क.)] मणिभूसितं मे;

पञ्हस्स वेय्याकरणेन तुट्ठो, ददामि ते धम्मपूजाय धीर.

३७.

गवं सहस्सं उसभञ्च नागं, आजञ्ञयुत्ते च रथे दस इमे;

पञ्हस्स वेय्याकरणेन तुट्ठो, ददामि ते गामवरानि सोळस.

३८.

सारिपुत्तो तदा नागो, सुपण्णो पन कोलितो;

गन्धब्बराजा अनुरुद्धो, राजा आनन्द पण्डितो;

विधुरो बोधिसत्तो च, एवं धारेथ जातकन्ति.

चतुपोसथियजातकं ततियं.

४४२. सङ्खजातकं (४)

३९.

बहुस्सुतो सुतधम्मोसि सङ्ख, दिट्ठा तया समणब्राह्मणा च;

अथक्खणे दस्सयसे विलापं, अञ्ञो नु को ते पटिमन्तको मया.

४०.

सुब्भू [सुब्भा (स्या.), सुम्भा, सुभ्मा (क.)] सुभा सुप्पटिमुक्ककम्बु, पग्गय्ह सोवण्णमयाय पातिया;

‘‘भुञ्जस्सु भत्तं’’ इति मं वदेति, सद्धावित्ता [सद्धाचित्ता (सी. पी. क.)], तमहं नोति ब्रूमि.

४१.

एतादिसं ब्राह्मण दिस्वान [दिस्व (सी. पी.)] यक्खं, पुच्छेय्य पोसो सुखमासिसानो [सुखमाससानो (स्या.), सुखमासिसमानो (क.)];

उट्ठेहि नं पञ्जलिकाभिपुच्छ, देवी नुसि त्वं उद मानुसी नु.

४२.

यं त्वं सुखेनाभिसमेक्खसे मं, भुञ्जस्सु भत्तं इति मं वदेसि;

पुच्छामि तं नारि महानुभावे, देवी नुसि त्वं उद मानुसी नु.

४३.

देवी अहं सङ्ख महानुभावा, इधागता सागरवारिमज्झे;

अनुकम्पिका नो च पदुट्ठचित्ता, तवेव अत्थाय इधागतास्मि.

४४.

इधन्नपानं सयनासनञ्च, यानानि नानाविविधानि सङ्ख;

सब्बस्स त्याहं पटिपादयामि, यं किञ्चि तुय्हं मनसाभिपत्थितं.

४५.

यं किञ्चि यिट्ठञ्च हुतञ्च [यिट्ठंव हुतंव (सी. पी.)] मय्हं, सब्बस्स नो इस्सरा त्वं सुगत्ते;

सुसोणि सुब्भमु [सुब्भु (सी.), सुब्भा (स्या.)] सुविलग्गमज्झे [सुविलाकमज्झे (स्या. पी. सी. अट्ठ.), सुविलातमज्झे (क.)], किस्स मे कम्मस्स अयं विपाको.

४६.

घम्मे पथे ब्राह्मण एकभिक्खुं, उग्घट्टपादं तसितं किलन्तं;

पटिपादयी सङ्ख उपाहनानि [उपाहनाहि (सी. पी.)], सा दक्खिणा कामदुहा तवज्ज.

४७.

सा होतु नावा फलकूपपन्ना, अनवस्सुता एरकवातयुत्ता;

अञ्ञस्स यानस्स न हेत्थ [न हत्थि (पी.)] भूमि, अज्जेव मं मोळिनिं पापयस्सु.

४८.

सा तत्थ वित्ता सुमना पतीता, नावं सुचित्तं अभिनिम्मिनित्वा;

आदाय सङ्खं पुरिसेन सद्धिं, उपानयी नगरं साधुरम्मन्ति.

सङ्खजातकं चतुत्थं.

४४३. चूळबोधिजातकं (५)

४९.

यो ते इमं विसालक्खिं, पियं सम्हितभासिनिं [सम्मिल्लभासिनिं (सी. पी.), सम्मिल्लहासिनिं (स्या.)];

आदाय बला गच्छेय्य, किं नु कयिरासि ब्राह्मण.

५०.

उप्पज्जे [उप्पज्ज (सी. पी.)] मे न मुच्चेय्य, न मे मुच्चेय्य जीवतो;

रजंव विपुला वुट्ठि, खिप्पमेव निवारये [निवारयिं (क.)].

५१.

यं नु पुब्बे विकत्थित्थो [विकत्थितो (क. सी. स्या. क.)], बलम्हिव अपस्सितो;

स्वज्ज तुण्हिकतो [तुण्हिकतो (सी.), तुण्हिक्खको (पी.)] दानि, सङ्घाटिं सिब्बमच्छसि.

५२.

उप्पज्जि मे न मुच्चित्थ, न मे मुच्चित्थ जीवतो;

रजंव विपुला वुट्ठि, खिप्पमेव निवारयिं.

५३.

किं ते उप्पज्जि नो मुच्चि, किं ते न मुच्चि जीवतो;

रजंव विपुला वुट्ठि, कतमं त्वं निवारयि.

५४.

यम्हि जाते न पस्सति, अजाते साधु पस्सति;

सो मे उप्पज्जि नो मुच्चि, कोधो दुम्मेधगोचरो.

५५.

येन जातेन नन्दन्ति, अमित्ता दुक्खमेसिनो;

सो मे उप्पज्जि नो मुच्चि, कोधो दुम्मेधगोचरो.

५६.

यस्मिञ्च जायमानम्हि, सदत्थं नावबुज्झति;

सो मे उप्पज्जि नो मुच्चि, कोधो दुम्मेधगोचरो.

५७.

येनाभिभूतो कुसलं जहाति, परक्करे विपुलञ्चापि अत्थं;

स भीमसेनो बलवा पमद्दी, कोधो महाराज न मे अमुच्चथ.

५८.

कट्ठस्मिं मत्थमानस्मिं [मन्थमानस्मिं (पी.), मद्दमानस्मिं (क.)], पावको नाम जायति;

तमेव कट्ठं डहति, यस्मा सो जायते गिनि.

५९.

एवं मन्दस्स पोसस्स, बालस्स अविजानतो;

सारम्भा [सारब्भा (क.)] जायते कोधो, सोपि तेनेव डय्हति.

६०.

अग्गीव तिणकट्ठस्मिं, कोधो यस्स पवड्ढति;

निहीयति तस्स यसो, काळपक्खेव चन्दिमा.

६१.

अनेधो [अनिन्धो (सी. क.), अनिन्दो (स्या.)] धूमकेतूव, कोधो यस्सूपसम्मति;

आपूरति तस्स यसो, सुक्कपक्खेव चन्दिमाति.

चूळबोधिजातकं पञ्चमं.

४४४. कण्हदीपायनजातकं (६)

६२.

सत्ताहमेवाहं पसन्नचित्तो, पुञ्ञत्थिको आचरिं [अचरिं (सी. स्या. पी.)] ब्रह्मचरियं;

अथापरं यं चरितं ममेदं [मम यिदं (स्या.), ममायिदं (पी.)], वस्सानि पञ्ञास समाधिकानि;

अकामको वापि [वाहि (पी. क.)] अहं चरामि, एतेन सच्चेन सुवत्थि होतु;

हतं विसं जीवतु यञ्ञदत्तो.

६३.

यस्मा दानं नाभिनन्दिं कदाचि, दिस्वानहं अतिथिं वासकाले;

न चापि मे अप्पियतं अवेदुं, बहुस्सुता समणब्राह्मणा च.

अकामको वापि अहं ददामि, एतेन सच्चेन सुवत्थि होतु;

हतं विसं जीवतु यञ्ञदत्तो.

६४.

आसीविसो तात पहूततेजो, यो तं अदंसी [अडंसी (स्या.)] सचरा [बिलरा (सी.), पिळारा (स्या.), पतरा (पी.)] उदिच्च;

तस्मिञ्च मे अप्पियताय अज्ज, पितरि च ते नत्थि कोचि विसेसो;

एतेन सच्चेन सुवत्थि होतु, हतं विसं जीवतु यञ्ञदत्तो.

६५.

सन्ता दन्तायेव [दन्ता सन्ता ये च (स्या. क.)] परिब्बजन्ति, अञ्ञत्र कण्हा नत्थाकामरूपा [अनकामरूपा (सी. स्या. पी.)];

दीपायन किस्स जिगुच्छमानो, अकामको चरसि ब्रह्मचरियं.

६६.

सद्धाय निक्खम्म पुनं निवत्तो, सो एळमूगोव बालो [एळमूगो चपलो (स्या. क.)] वतायं;

एतस्स वादस्स जिगुच्छमानो, अकामको चरामि ब्रह्मचरियं;

विञ्ञुप्पसत्थञ्च सतञ्च ठानं [विञ्ञूपसत्थं वसितं च ठानं (क.)], एवम्पहं पुञ्ञकरो भवामि.

६७.

समणे तुवं ब्राह्मणे अद्धिके च, सन्तप्पयासि अन्नपानेन भिक्खं;

ओपानभूतंव घरं तव यिदं, अन्नेन पानेन उपेतरूपं;

अथ किस्स वादस्स जिगुच्छमानो, अकामको दानमिमं ददासि.

६८.

पितरो च मे आसुं पितामहा च, सद्धा अहुं दानपती वदञ्ञू;

तं कुल्लवत्तं अनुवत्तमानो, माहं कुले अन्तिमगन्धनो [गन्धिनो (स्या. पी. क.), गन्धिनी (सी.)] अहुं;

एतस्स वादस्स जिगुच्छमानो, अकामको दानमिमं ददामि.

६९.

दहरिं कुमारिं असमत्थपञ्ञं, यं तानयिं ञातिकुला सुगत्ते;

न चापि मे अप्पियतं अवेदि, अञ्ञत्र कामा परिचारयन्ता [परिचारयन्ती (सी. पी.)];

अथ केन वण्णेन मया ते भोति, संवासधम्मो अहु एवरूपो.

७०.

आरा दूरे नयिध कदाचि अत्थि, परम्परा नाम कुले इमस्मिं;

तं कुल्लवत्तं अनुवत्तमाना, माहं कुले अन्तिमगन्धिनी अहुं;

एतस्स वादस्स जिगुच्छमाना, अकामिका पद्धचराम्हि [पट्ठचराम्हि (स्या. क.)] तुय्हं.

७१.

मण्डब्य भासिं यमभासनेय्यं [भासिस्सं अभासनेय्यं (सी. स्या. पी.), भासिस्स’मभासनेय्यं (?)], तं खम्यतं पुत्तकहेतु मज्ज;

पुत्तपेमा न इध परत्थि किञ्चि, सो नो अयं जीवति यञ्ञदत्तोति.

कण्हदीपायनजातकं [मण्डब्यजातकं (स्या. क.)] छट्ठं.

४४५. निग्रोधजातकं (७)

७२.

न वाहमेतं [न चाहमेतं (सी.)] जानामि, को वायं कस्स वाति वा [चाति वा (सी.)];

यथा साखो चरि [वदी (सी. स्या. पी.)] एवं, निग्रोध किन्ति मञ्ञसि.

७३.

ततो गलविनीतेन, पुरिसा नीहरिंसु मं;

दत्वा मुखपहारानि, साखस्स वचनंकरा.

७४.

एतादिसं दुम्मतिना, अकतञ्ञुन दुब्भिना;

कतं अनरियं साखेन, सखिना ते जनाधिप.

७५.

न वाहमेतं जानामि, नपि मे कोचि संसति;

यं मे त्वं सम्म अक्खासि, साखेन कारणं [कड्ढनं (सी. स्या.)] कतं.

७६.

सखीनं साजीवकरो, मम साखस्स चूभयं;

त्वं नोसिस्सरियं दाता, मनुस्सेसु महन्ततं;

तयामा लब्भिता इद्धी, एत्थ मे नत्थि संसयो.

७७.

यथापि बीजमग्गिम्हि, डय्हति न विरूहति;

एवं कतं असप्पुरिसे, नस्सति न विरूहति.

७८.

कतञ्ञुम्हि च पोसम्हि, सीलवन्ते अरियवुत्तिने;

सुखेत्ते विय बीजानि, कतं तम्हि न नस्सति.

७९.

इमं जम्मं नेकतिकं, असप्पुरिसचिन्तकं;

हनन्तु साखं सत्तीहि, नास्स इच्छामि जीवितं.

८०.

खमतस्स महाराज, पाणा न पटिआनया [दुप्पटिआनया (सी. स्या. पी.)];

खम देव असप्पुरिसस्स, नास्स इच्छामहं वधं.

८१.

निग्रोधमेव सेवेय्य, न साखमुपसंवसे;

निग्रोधस्मिं मतं सेय्यो, यञ्चे साखस्मि जीवितन्ति.

निग्रोधजातकं सत्तमं.

४४६. तक्कलजातकं (८)

८२.

तक्कला सन्ति न आलुवानि [आलुपानि (सी. स्या. पी.)], न बिळालियो न कळम्बानि तात;

एको अरञ्ञम्हि सुसानमज्झे, किमत्थिको तात खणासि कासुं.

८३.

पितामहो तात सुदुब्बलो ते, अनेकब्याधीहि दुखेन फुट्ठो;

तमज्जहं निखणिस्सामि सोब्भे, न हिस्स तं जीवितं रोचयामि.

८४.

सङ्कप्पमेतं पटिलद्ध पापकं, अच्चाहितं कम्म करोसि लुद्दं;

मयापि तात पटिलच्छसे तुवं, एतादिसं कम्म जरूपनीतो;

तं कुल्लवत्तं अनुवत्तमानो, अहम्पि तं निखणिस्सामि सोब्भे.

८५.

फरुसाहि वाचाहि पकुब्बमानो, आसज्ज मं त्वं वदसे कुमार;

पुत्तो ममं ओरसको समानो, अहितानुकम्पी मम त्वंसि पुत्त.

८६.

ताहं [त्याहं (स्या.)] तात अहितानुकम्पी, हितानुकम्पी ते अहम्पि [अहञ्हि (स्या.)] तात;

पापञ्च तं कम्म पकुब्बमानं, अरहामि नो वारयितुं ततो.

८७.

यो मातरं वा पितरं सविट्ठ [मातरं पितरं वा वसिट्ठ (सी. पी.)], अदूसके हिंसति पापधम्मो;

कायस्स भेदा अभिसम्परायं, असंसयं सो निरयं उपेति [परेति (सी. पी.)].

८८.

यो मातरं वा पितरं सविट्ठ, अन्नेन पानेन उपट्ठहाति;

कायस्स भेदा अभिसम्परायं, असंसयं सो सुगतिं उपेति.

८९.

न मे त्वं पुत्त अहितानुकम्पी, हितानुकम्पी मे [मम (?)] त्वंसि पुत्त;

अहञ्च तं मातरा वुच्चमानो, एतादिसं कम्म करोमि लुद्दं.

९०.

या ते सा भरिया अनरियरूपा, माता ममेसा सकिया जनेत्ति;

निद्धापये [निद्धामसे (पी.)] तञ्च सका अगारा, अञ्ञम्पि ते सा दुखमावहेय्य.

९१.

या ते सा भरिया अनरियरूपा, माता ममेसा सकिया जनेत्ति;

दन्ता करेणूव वसूपनीता, सा पापधम्मा पुनरावजातूति.

तक्कलजातकं अट्ठमं.

४४७. महाधम्मपालजातकं (९)

९२.

किं ते वतं किं पन ब्रह्मचरियं, किस्स सुचिण्णस्स अयं विपाको;

अक्खाहि मे ब्राह्मण एतमत्थं, कस्मा नु तुम्हं दहरा न मिय्यरे [मीयरे (सी. पी.)].

९३.

धम्मं चराम न मुसा भणाम, पापानि कम्मानि परिवज्जयाम [विवज्जयाम (सी. स्या. पी.)];

अनरियं परिवज्जेमु सब्बं, तस्मा हि अम्हं दहरा न मिय्यरे.

९४.

सुणोम धम्मं असतं सतञ्च, न चापि धम्मं असतं रोचयाम;

हित्वा असन्ते न जहाम सन्ते, तस्मा हि अम्हं दहरा न मिय्यरे.

९५.

पुब्बेव दाना सुमना भवाम, ददम्पि वे अत्तमना भवाम;

दत्वापि वे नानुतप्पाम पच्छा, तस्मा हि अम्हं दहरा न मिय्यरे.

९६.

समणे मयं ब्राह्मणे अद्धिके च, वनिब्बके याचनके दलिद्दे;

अन्नेन पानेन अभितप्पयाम, तस्मा हि अम्हं दहरा न मिय्यरे.

९७.

मयञ्च भरियं नातिक्कमाम, अम्हे च भरिया नातिक्कमन्ति;

अञ्ञत्र ताहि ब्रह्मचरियं चराम, तस्मा हि अम्हं दहरा न मिय्यरे.

९८.

पाणातिपाता विरमाम सब्बे, लोके अदिन्नं परिवज्जयाम;

अमज्जपा नोपि मुसा भणाम, तस्मा हि अम्हं दहरा न मिय्यरे.

९९.

एतासु वे जायरे सुत्तमासु, मेधाविनो होन्ति पहूतपञ्ञा;

बहुस्सुता वेदगुनो [वेदगुणा (स्या. क.)] च होन्ति, तस्मा हि अम्हं दहरा न मिय्यरे.

१००.

माता पिता च [माता च पिता (क.), मातापितरा (स्या.)] भगिनी भातरो च, पुत्ता च दारा च मयञ्च सब्बे;

धम्मं चराम परलोकहेतु, तस्मा हि अम्हं दहरा न मिय्यरे.

१०१.

दासा च दास्यो [दास्सो (सी. पी.), दासी (स्या.)] अनुजीविनो च, परिचारका कम्मकरा च सब्बे;

धम्मं चरन्ति परलोकहेतु, तस्मा हि अम्हं दहरा न मिय्यरे.

१०२.

धम्मो हवे रक्खति धम्मचारिं, धम्मो सुचिण्णो सुखमावहाति;

एसानिसंसो धम्मे सुचिण्णे, न दुग्गतिं गच्छति धम्मचारी.

१०३.

धम्मो हवे रक्खति धम्मचारिं, छत्तं महन्तं विय वस्सकाले;

धम्मेन गुत्तो मम धम्मपालो, अञ्ञस्स अट्ठीनि सुखी कुमारोति.

महाधम्मपालजातकं नवमं.

४४८. कुक्कुटजातकं (१०)

१०४.

नास्मसे कतपापम्हि, नास्मसे अलिकवादिने;

नास्मसे अत्तत्थपञ्ञम्हि, अतिसन्तेपि नास्मसे.

१०५.

भवन्ति हेके पुरिसा, गोपिपासिकजातिका [गोपिपासकजातिका (सी. स्या. पी.)];

घसन्ति मञ्ञे मित्तानि, वाचाय न च कम्मुना.

१०६.

सुक्खञ्जलिपग्गहिता, वाचाय पलिगुण्ठिता;

मनुस्सफेग्गू नासीदे, यस्मिं नत्थि कतञ्ञुता.

१०७.

हि अञ्ञञ्ञचित्तानं, इत्थीनं पुरिसान वा;

नानाविकत्वा [नानाव कत्वा (सी. पी.)] संसग्गं, तादिसम्पि च नास्मसे [तादिसम्पि न विस्ससे (स्या.)].

१०८.

अनरियकम्ममोक्कन्तं , अथेतं [अत्थेतं (सी. स्या. पी.)] सब्बघातिनं;

निसितंव पटिच्छन्नं, तादिसम्पि च नास्मसे.

१०९.

मित्तरूपेनिधेकच्चे, साखल्येन अचेतसा;

विविधेहि उपायन्ति, तादिसम्पि च नास्मसे.

११०.

आमिसं वा धनं वापि, यत्थ पस्सति तादिसो;

दुब्भिं करोति दुम्मेधो, तञ्च हन्त्वान [झात्वान (सी. पी.), हित्वान (स्या.)] गच्छति.

१११.

मित्तरूपेन बहवो, छन्ना सेवन्ति सत्तवो;

जहे कापुरिसे हेते, कुक्कुटो विय सेनकं.

११२.

यो च [योध (जा. १.८.२५ सुलसाजातके)] उप्पतितं अत्थं, न खिप्पमनुबुज्झति;

अमित्तवसमन्वेति, पच्छा च अनुतप्पति.

११३.

यो च उप्पतितं अत्थं, खिप्पमेव निबोधति;

मुच्चते सत्तुसम्बाधा, कुक्कुटो विय सेनका;

११४.

तं तादिसं कूटमिवोड्डितं वने, अधम्मिकं निच्चविधंसकारिनं;

आरा विवज्जेय्य नरो विचक्खणो, सेनं यथा कुक्कुटो वंसकाननेति.

कुक्कुटजातकं दसमं.

४४९. मट्ठकुण्डलीजातकं (११)

११५.

अलङ्कतो मट्ठकुण्डली [मट्टकुण्डली (सी. पी.)], मालधारी [मालभारी (सी. पी.)] हरिचन्दनुस्सदो;

बाहा पग्गय्ह कन्दसि, वनमज्झे किं दुक्खितो तुवं.

११६.

सोवण्णमयो पभस्सरो, उप्पन्नो रथपञ्जरो मम;

तस्स चक्कयुगं न विन्दामि, तेन दुक्खेन जहामि जीवितं.

११७.

सोवण्णमयं मणीमयं, लोहमयं अथ रूपियामयं;

[आचिक्ख मे भद्दमाणव (वि. व. १२०९)] पावद रथं करिस्सामि [कारयामि (सी. पी.)] ते [आचिक्ख मे भद्दमाणव (वि. व. १२०९)], चक्कयुगं पटिपादयामि तं.

११८.

सो [अथ (स्या.)] माणवो तस्स पावदि, चन्दिमसूरिया [चन्दिमसूरिया (स्या.)] उभयेत्थ भातरो [दिस्सरे (वि. व. १२१०)];

सोवण्णमयो रथो मम, तेन चक्कयुगेन सोभति.

११९.

बालो खो त्वंसि माणव, यो त्वं पत्थयसे अपत्थियं;

मञ्ञामि तुवं मरिस्ससि, न हि त्वं लच्छसि चन्दसूरिये.

१२०.

गमनागमनम्पि दिस्सति, वण्णधातु उभयेत्थ वीथियो;

पेतो पन नेव दिस्सति, को नु खो [को निध (वि. व. १२१२)] कन्दतं बाल्यतरो.

१२१.

सच्चं खो वदेसि माणव, अहमेव कन्दतं बाल्यतरो;

चन्दं विय दारको रुदं, पेतं कालकताभिपत्थये.

१२२.

आदित्तं वत मं सन्तं, घतसित्तंव पावकं;

वारिना विय ओसिञ्चं, सब्बं निब्बापये दरं.

१२३.

अब्बही [अब्बुहि (स्या.), अब्भुळ्हं (क.)] वत मे सल्लं, यमासि हदयस्सितं [सोकं हदयनिस्सितं (वि. व. १२१५)];

यो मे सोकपरेतस्स, पुत्तसोकं अपानुदि.

१२४.

सोहं अब्बूळ्हसल्लोस्मि, वीतसोको अनाविलो;

न सोचामि न रोदामि, तव सुत्वान माणवाति.

मट्ठकुण्डलीजातकं एकादसमं.

४५०. बिलारकोसियजातकं (१२)

१२५.

अपचन्तापि दिच्छन्ति, सन्तो लद्धान भोजनं;

किमेव त्वं पचमानो, यं न दज्जा न तं समं.

१२६.

मच्छेरा च पमादा च, एवं दानं न दिय्यति;

पुञ्ञं आकङ्खमानेन, देय्यं होति विजानता.

१२७.

यस्सेव भीतो न ददाति मच्छरी, तदेवाददतो भयं;

जिघच्छा च पिपासा च, यस्स भायति मच्छरी;

तमेव बालं फुसति, अस्मिं लोके परम्हि च.

१२८.

तस्मा विनेय्य मच्छेरं, दज्जा दानं मलाभिभू;

पुञ्ञानि परलोकस्मिं, पतिट्ठा होन्ति पाणिनं.

१२९.

दुद्ददं ददमानानं, दुक्करं कम्म कुब्बतं;

असन्तो नानुकुब्बन्ति, सतं धम्मो दुरन्नयो.

१३०.

तस्मा सतञ्च असतं [असतञ्च (सी. स्या. पी.)], नाना होति इतो गति;

असन्तो निरयं यन्ति, सन्तो सग्गपरायना.

१३१.

अप्पस्मेके [अप्पम्पेके (स्या.)] पवेच्छन्ति, बहुनेके न दिच्छरे;

अप्पस्मा दक्खिणा दिन्ना, सहस्सेन समं मिता.

१३२.

धम्मं चरे योपि समुञ्छकं चरे, दारञ्च पोसं ददमप्पकस्मिं [ददं अप्पकस्मिपि (पी.)];

सतं सहस्सानं सहस्सयागिनं, कलम्पि नाग्घन्ति तथाविधस्स ते.

१३३.

केनेस यञ्ञो विपुलो महग्घतो [महग्गतो (सं. नि. १.३२)], समेन दिन्नस्स न अग्घमेति;

कथं सतं सहस्सानं [कथं सहस्सानं (सी. स्या. पी.)] सहस्सयागिनं, कलम्पि नाग्घन्ति तथाविधस्स ते.

१३४.

ददन्ति हेके विसमे निविट्ठा, छेत्वा [झत्वा (सी. पी.), घत्वा (स्या.)] वधित्वा अथ सोचयित्वा;

सा दक्खिणा अस्सुमुखा सदण्डा, समेन दिन्नस्स न अग्घमेति;

एवं सतं सहस्सानं [एवं सहस्सानं (सी. स्या. पी.)] सहस्सयागिनं, कलम्पि नाग्घन्ति तथाविधस्स तेति.

बिलारकोसियजातकं द्वादसमं.

४५१. चक्कवाकजातकं (१३)

१३५.

वण्णवा अभिरूपोसि, घनो सञ्जातरोहितो;

चक्कवाक सुरूपोसि, विप्पसन्नमुखिन्द्रियो.

१३६.

पाठीनं पावुसं मच्छं, बलजं [वालजं (सी. पी.), बलज्जं (स्या.)] मुञ्जरोहितं;

गङ्गाय तीरे निसिन्नो [गङ्गातीरे निसिन्नोसि (स्या. क.)], एवं भुञ्जसि भोजनं.

१३७.

न वाहमेतं [सब्बत्थपि समानं] भुञ्जामि, जङ्गलानोदकानि वा;

अञ्ञत्र सेवालपणका, एतं [अञ्ञं (स्या.)] मे सम्म भोजनं.

१३८.

वाहमेतं सद्दहामि, चक्कवाकस्स भोजनं;

अहम्पि सम्म भुञ्जामि, गामे लोणियतेलियं.

१३९.

मनुस्सेसु कतं भत्तं, सुचिं मंसूपसेचनं;

च मे तादिसो वण्णो, चक्कवाक यथा तुवं.

१४०.

सम्पस्सं अत्तनि वेरं, हिंसयं [हिंसाय (स्या. पी. क.)] मानुसिं पजं;

उत्रस्तो घससी भीतो, तेन वण्णो तवेदिसो.

१४१.

सब्बलोकविरुद्धोसि, धङ्क पापेन कम्मुना;

लद्धो पिण्डो न पीणेति, तेन वण्णो तवेदिसो.

१४२.

अहम्पि [अहञ्च (?)] सम्म भुञ्जामि, अहिंसं सब्बपाणिनं;

अप्पोस्सुक्को निरासङ्की, असोको अकुतोभयो.

१४३.

सो करस्सु आनुभावं, वीतिवत्तस्सु सीलियं;

अहिंसाय चर लोके, पियो होहिसि मंमिव.

१४४.

यो न हन्ति न घातेति, न जिनाति न जापये;

मेत्तंसो सब्बभूतेसु, वेरं तस्स न केनचीति.

चक्कवाकजातकं तेरसमं.

४५२. भूरिपञ्ञजातकं (१४)

१४५.

सच्चं किर त्वं अपि [त्वम्पि (सी.), तुवम्पि (स्या.), त्वं असि (क.)] भूरिपञ्ञ, या तादिसी सीरि धिती मती च;

न तायतेभाववसूपनितं, यो यवकं भुञ्जसि अप्पसूपं.

१४६.

सुखं दुक्खेन परिपाचयन्तो, काला कालं विचिनं छन्दछन्नो;

अत्थस्स द्वारानि अवापुरन्तो, तेनाहं तुस्सामि यवोदनेन.

१४७.

कालञ्च ञत्वा अभिजीहनाय, मन्तेहि अत्थं परिपाचयित्वा;

विजम्भिस्सं सीहविजम्भितानि, तायिद्धिया दक्खसि मं पुनापि.

१४८.

सुखीपि हेके [सुखी हि एके (सी.), सुखीति हेके (?)] न करोन्ति पापं, अवण्णसंसग्गभया पुनेके;

पहू समानो विपुलत्थचिन्ती, किंकारणा मे न करोसि दुक्खं.

१४९.

न पण्डिता अत्तसुखस्स हेतु, पापानि कम्मानि समाचरन्ति;

दुक्खेन फुट्ठा खलितापि सन्ता, छन्दा च दोसा न जहन्ति धम्मं.

१५०.

येन केनचि वण्णेन, मुदुना दारुणेन वा;

उद्धरे दीनमत्तानं, पच्छा धम्मं समाचरे.

१५१.

यस्स रुक्खस्स छायाय, निसीदेय्य सयेय्य वा;

न तस्स साखं भञ्जेय्य, मित्तदुब्भो हि पापको.

१५२.

यस्सापि [यस्स हि (सी. क.)] धम्मं पुरिसो [मनुजो (सी.)] विजञ्ञा, ये चस्स कङ्खं विनयन्ति सन्तो;

तं हिस्स दीपञ्च परायनञ्च, न तेन मेत्तिं जरयेथ पञ्ञो.

१५३.

अलसो गिही कामभोगी न साधु, असञ्ञतो पब्बजितो न साधु;

राजा न साधु अनिसम्मकारी, यो पण्डितो कोधनो तं न साधु.

१५४.

निसम्म खत्तियो कयिरा, नानिसम्म दिसम्पति;

निसम्मकारिनो राज, यसो कित्ति च वड्ढतीति.

भूरिपञ्ञजातकं चुद्दसमं.

४५३. महामङ्गलजातकं (१५)

१५५.

किंसु नरो जप्पमधिच्चकाले, कं वा विज्जं कतमं वा सुतानं;

सो मच्चो अस्मिञ्च [अस्मिंव (पी.)] परम्हि लोके, कथं करो सोत्थानेन गुत्तो.

१५६.

यस्स देवा पितरो च सब्बे, सरीसपा [सिरिंसपा (सी. स्या. पी.)] सब्बभूतानि चापि;

मेत्ताय निच्चं अपचितानि होन्ति, भूतेसु वे सोत्थानं तदाहु.

१५७.

यो सब्बलोकस्स निवातवुत्ति, इत्थीपुमानं सहदारकानं;

खन्ता दुरुत्तानमप्पटिकूलवादी, अधिवासनं सोत्थानं तदाहु.

१५८.

यो नावजानाति सहायमित्ते [सहायमत्ते (सी. पी.)], सिप्पेन कुल्याहि धनेन जच्चा;

रुचिपञ्ञो अत्थकाले मतीमा [मुतीमा (सी. पी.)], सहायेसु वे सोत्थानं तदाहु.

१५९.

मित्तानि वे यस्स भवन्ति सन्तो, संविस्सत्था अविसंवादकस्स;

न मित्तदुब्भी संविभागी धनेन, मित्तेसु वे सोत्थानं तदाहु.

१६०.

यस्स भरिया तुल्यवया समग्गा, अनुब्बता धम्मकामा पजाता [सजाता (क.)];

कोलिनिया सीलवती पतिब्बता, दारेसु वे सोत्थानं तदाहु.

१६१.

यस्स राजा भूतपति [भूतपती (सी. स्या. पी.)] यसस्सी, जानाति सोचेय्यं परक्कमञ्च;

अद्वेज्झता सुहदयं ममन्ति, राजूसु वे सोत्थानं तदाहु.

१६२.

अन्नञ्च पानञ्च ददाति सद्धो, मालञ्च गन्धञ्च विलेपनञ्च;

पसन्नचित्तो अनुमोदमानो, सग्गेसु वे सोत्थानं तदाहु.

१६३.

यमरियधम्मेन पुनन्ति वुद्धा, आराधिता समचरियाय सन्तो;

बहुस्सुता इसयो सीलवन्तो, अरहन्तमज्झे सोत्थानं तदाहु.

१६४.

एतानि खो सोत्थानानि लोके, विञ्ञुप्पसत्थानि सुखुद्रयानि [सुखिन्द्रियानि (पी.)];

तानीध सेवेथ नरो सपञ्ञो, न हि मङ्गले किञ्चनमत्थि सच्चन्ति.

महामङ्गलजातकं पन्नरसमं.

४५४. घटपण्डितजातकं (१६)

१६५.

उट्ठेहि कण्ह किं सेसि, को अत्थो सुपनेन ते;

योपि तुय्हं [तायं (पी.)] सको भाता, हदयं चक्खु च [चक्खुंव (पी.)] दक्खिणं;

तस्स वाता बलीयन्ति, घटो जप्पति [ससं जप्पति (?)] केसव.

१६६.

तस्स तं वचनं सुत्वा, रोहिणेय्यस्स केसवो;

तरमानरूपो वुट्ठासि, भातुसोकेन अट्टितो.

१६७.

किं नु उम्मत्तरूपोव, केवलं द्वारकं इमं;

ससो ससोति लपसि, को नु ते ससमाहरि.

१६८.

सोवण्णमयं मणीमयं, लोहमयं अथ रूपियामयं;

सङ्खसिलापवाळमयं, कारयिस्सामि ते ससं.

१६९.

सन्ति अञ्ञेपि ससका, अरञ्ञे वनगोचरा;

तेपि ते आनयिस्सामि, कीदिसं ससमिच्छसि.

१७०.

चाहमेते [न चाहमेतं (सी.), न वाहमेते (स्या.), न वाहमेतं (पी.)] इच्छामि, ये ससा पथविस्सिता [पठविंसिता (सी. स्या. पी.)];

चन्दतो ससमिच्छामि, तं मे ओहर केसव.

१७१.

सो नून मधुरं ञाति, जीवितं विजहिस्ससि;

अपत्थियं यो पत्थयसि, चन्दतो ससमिच्छसि.

१७२.

एवं चे कण्ह जानासि, यदञ्ञमनुसाससि;

कस्मा पुरे मतं पुत्तं, अज्जापि मनुसोचसि.

१७३.

यं न लब्भा मनुस्सेन, अमनुस्सेन वा पुन [पन (पे. व. २१५)];

जातो मे मा मरी पुत्तो, कुतो लब्भा अलब्भियं.

१७४.

न मन्ता मूलभेसज्जा, ओसधेहि धनेन वा;

सक्का आनयितुं कण्ह, यं पेतमनुसोचसि.

१७५.

यस्स एतादिसा अस्सु, अमच्चा पुरिसपण्डिता;

यथा निज्झापये अज्ज, घटो पुरिसपण्डितो.

१७६.

आदित्तं वत मं सन्तं, घतसित्तंव पावकं;

वारिना विय ओसिञ्चं, सब्बं निब्बापये दरं.

१७७.

अब्बही वत मे सल्लं, यमासि हदयस्सितं;

यो मे सोकपरेतस्स, पुत्तसोकं अपानुदि.

१७८.

सोहं अब्बूळ्हसल्लोस्मि, वीतसोको अनाविलो;

न सोचामि न रोदामि, तव सुत्वान माणव [भातिक (पे. व. २२४)].

१७९.

एवं करोन्ति सप्पञ्ञा, ये होन्ति अनुकम्पका;

निवत्तयन्ति सोकम्हा, घटो जेट्ठंव भातरन्ति.

घटपण्डितजातकं सोळसमं.

दसकनिपातं निट्ठितं.

तस्सुद्दानं –

दळ्ह कण्ह धनञ्जय सङ्खवरो, रज सत्तह कस्स च [सत्ताहससाख (स्या.)] तक्कलिना;

धम्मं कुक्कुट कुण्डलि भोजनदा, चक्कवाक सुभूरिस सोत्थि घटोति.