📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

१७. चत्तालीसनिपातो

[५२१] १. तेसकुणजातकवण्णना

वेस्सन्तरंतं पुच्छामीति इदं सत्था जेतवने विहरन्तो कोसलरञ्ञो ओवादवसेन कथेसि. तञ्हि राजानं धम्मस्सवनत्थाय आगतं सत्था आमन्तेत्वा ‘‘महाराज, रञ्ञा नाम धम्मेन रज्जं कारेतब्बं, यस्मिञ्हि समये राजानो अधम्मिका होन्ति, राजयुत्तापि तस्मिं समये अधम्मिका होन्ती’’ति चतुक्कनिपाते (अ. नि. ४.७०) आगतसुत्तनयेन ओवदित्वा अगतिगमने अगतिअगमने च आदीनवञ्च आनिसंसञ्च कथेत्वा ‘‘सुपिनकूपमा कामा’’तिआदिना नयेन कामेसु आदीनवं वित्थारेत्वा, ‘‘महाराज, इमेसञ्हि सत्तानं –

‘मच्चुना सङ्गरो नत्थि, लञ्जग्गाहो न विज्जति;

युद्धं नत्थि जयो नत्थि, सब्बे मच्चुपरायणा’.

तेसं परलोकं गच्छन्तानं ठपेत्वा अत्तना कतं कल्याणकम्मं अञ्ञा पतिट्ठा नाम नत्थि. एवं इत्तरपच्चुपट्ठानं अवस्सं पहातब्बं, न यसं निस्साय पमादं कातुं वट्टति, अप्पमत्तेनेव हुत्वा धम्मेन रज्जं कारेतुं वट्टति. पोराणकराजानो अनुप्पन्नेपि बुद्धे पण्डितानं ओवादे ठत्वा धम्मेन रज्जं कारेत्वा देवनगरं पूरयमाना गमिंसू’’ति वत्वा तेन याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्तो रज्जं कारेन्तो अपुत्तको अहोसि, पत्थेन्तोपि पुत्तं वा धीतरं वा न लभि. सो एकदिवसं महन्तेन परिवारेन उय्यानं गन्त्वा दिवसभागं उय्याने कीळित्वा मङ्गलसालरुक्खमूले सयनं अत्थरापेत्वा थोकं निद्दायित्वा पबुद्धो सालरुक्खं ओलोकेत्वा तत्थ सकुणकुलावकं पस्सि, सह दस्सनेनेवस्स सिनेहो उप्पज्जि. सो एकं पुरिसं पक्कोसापेत्वा ‘‘इमं रुक्खं अभिरुहित्वा एतस्मिं कुलावके कस्सचि अत्थितं वा नत्थितं वा जानाही’’ति आह. सो ‘‘साधु, देवा’’ति वत्वा अभिरुहित्वा तत्थ तीणि अण्डकानि दिस्वा रञ्ञो आरोचेसि. राजा ‘‘तेन हि एतेसं उपरि नासवातं मा विस्सज्जेसी’’ति वत्वा ‘‘चङ्कोटके कप्पासपिचुं अत्थरित्वा तत्थेव तानि अण्डकानि ठपेत्वा सणिकं ओतराही’’ति ओतारापेत्वा चङ्कोटकं हत्थेन गहेत्वा ‘‘कतरसकुणण्डकानि नामेतानी’’ति अमच्चे पुच्छि. ते ‘‘मयं न जानाम, नेसादा जानिस्सन्ती’’ति वदिंसु. राजा नेसादे पक्कोसापेत्वा पुच्छि. नेसादा, ‘‘महाराज, तेसु एकं उलूकअण्डं, एकं सालिकाअण्डं, एकं सुवकअण्ड’’न्ति कथयिंसु. किं पन एकस्मिं कुलावके तिण्णं सकुणिकानं अण्डानि होन्तीति. आम, देव, परिपन्थे असति सुनिक्खित्तानि न नस्सन्तीति. राजा तुस्सित्वा ‘‘इमे मम पुत्ता भविस्सन्ती’’ति तानि तीणि अण्डानि तयो अमच्चे पटिच्छापेत्वा ‘‘इमे मय्हं पुत्ता भविस्सन्ति, तुम्हे साधुकं पटिजग्गित्वा अण्डकोसतो निक्खन्तकाले ममारोचेय्याथा’’ति आह. ते तानि साधुकं रक्खिंसु.

तेसु पठमं उलूकअण्डं भिज्जि. अमच्चो एकं नेसादं पक्कोसापेत्वा ‘‘त्वं इत्थिभावं वा पुरिसभावं वा जानाही’’ति वत्वा तेन तं वीमंसित्वा ‘‘पुरिसो’’ति वुत्ते राजानं उपसङ्कमित्वा ‘‘पुत्तो ते, देव, जातो’’ति आह. राजा तुट्ठो तस्स बहुं धनं दत्वा ‘‘पुत्तकं मे साधुकं पटिजग्ग, ‘वेस्सन्तरो’ति चस्स नामं करोही’’ति वत्वा उय्योजेसि. सो तथा अकासि. ततो कतिपाहच्चयेन सालिकाअण्डं भिज्जि. सोपि अमच्चो तं नेसादेन वीमंसापेत्वा ‘‘इत्थी’’ति सुत्वा रञ्ञो सन्तिकं गन्त्वा ‘‘धीता ते, देव, जाता’’ति आह. राजा तुट्ठो तस्सपि बहुं धनं दत्वा ‘‘धीतरं मे साधुकं पटिजग्ग, ‘कुण्डलिनी’ति चस्सा नामं करोही’’ति वत्वा उय्योजेसि. सोपि तथा अकासि. पुन कतिपाहच्चयेन सुवकअण्डं भिज्जि. सोपि अमच्चो नेसादेन तं वीमंसित्वा ‘‘पुरिसो’’ति वुत्ते रञ्ञो सन्तिकं गन्त्वा ‘‘पुत्तो ते, देव, जातो’’ति आह. राजा तुट्ठो तस्सपि बहुं धनं दत्वा ‘‘पुत्तस्स मे महन्तेन परिवारेन मङ्गलं कत्वा ‘जम्बुको’तिस्स नामं करोही’’ति वत्वा उय्योजेसि. सोपि तथा अकासि. ते तयोपि सकुणा तिण्णं अमच्चानं गेहेसु राजकुमारपरिहारेनेव वड्ढन्ति. राजा ‘‘मम पुत्तो, मम धीता’’ति वोहरति. अथस्स अमच्चा अञ्ञमञ्ञं अवहसन्ति ‘‘पस्सथ, भो, रञ्ञो किरियं, तिरच्छानगतेपि ‘पुत्तो मे, धीता मे’ति वदन्तो विचरती’’ति.

तं सुत्वा राजा चिन्तेसि – ‘‘इमे अमच्चा एतेसं मम पुत्तानं पञ्ञासम्पदं न जानन्ति, पाकटं नेसं करिस्सामी’’ति. अथेकं अमच्चं वेस्सन्तरस्स सन्तिकं पेसेसि – ‘‘तुम्हाकं पिता पञ्हं पुच्छितुकामो, कदा किर आगन्त्वा पुच्छतू’’ति. सो अमच्चो गन्त्वा वेस्सन्तरं वन्दित्वा तं सासनं आरोचेसि. तं सुत्वा वेस्सन्तरो अत्तनो पटिजग्गकं अमच्चं पक्कोसित्वा ‘‘मय्हं किर पिता मं पञ्हं पुच्छितुकामो, तस्स इधागतस्स सक्कारं कातुं वट्टति, कदा आगच्छतू’’ति पुच्छि. अमच्चो ‘‘इतो सत्तमे दिवसे तव पिता आगच्छतू’’ति आह. तं सुत्वा वेस्सन्तरो ‘‘पिता मे इतो सत्तमे दिवसे आगच्छतू’’ति वत्वा उय्योजेसि. सो आगन्त्वा रञ्ञो आचिक्खि. राजा सत्तमे दिवसे नगरे भेरिं चरापेत्वा पुत्तस्स निवेसनं अगमासि. वेस्सन्तरो रञ्ञो महन्तं सक्कारं कारेसि, अन्तमसो दासकम्मकारानम्पि सक्कारं कारेसि. राजा वेस्सन्तरसकुणस्स गेहे भुञ्जित्वा महन्तं यसं अनुभवित्वा सकं निवेसनं आगन्त्वा राजङ्गणे महन्तं मण्डपं कारापेत्वा नगरे भेरिं चरापेत्वा अलङ्कतमण्डपमज्झे महाजनपरिवारो निसीदित्वा ‘‘वेस्सन्तरं आनेतू’’ति अमच्चस्स सन्तिकं पेसेसि. अमच्चो वेस्सन्तरं सुवण्णपीठे निसीदापेत्वा आनेसि. वेस्सन्तरसकुणो पितु अङ्के निसीदित्वा पितरा सह कीळित्वा गन्त्वा तत्थेव सुवण्णपीठे निसीदि. अथ नं राजा महाजनमज्झे राजधम्मं पुच्छन्तो पठमं गाथमाह –

.

‘‘वेस्सन्तरं तं पुच्छामि, सकुण भद्दमत्थु ते;

रज्जं कारेतुकामेन, किं सु किच्चं कतं वर’’न्ति.

तत्थ सकुणाति तं आलपति. किं सूति कतरं किच्चं कतं वरं उत्तमं होति, कथेहि मे, तात, सकलं राजधम्मन्ति एवं किर तं सो पुच्छि.

तं सुत्वा वेस्सन्तरो पञ्हं अकथेत्वाव राजानं ताव पमादेन चोदेन्तो दुतियं गाथमाह –

.

‘‘चिरस्सं वत मं तातो, कंसो बाराणसिग्गहो;

पमत्तो अप्पमत्तं मं, पिता पुत्तं अचोदयी’’ति.

तत्थ तातोति पिता. कंसोति इदं तस्स नामं. बाराणसिग्गहोति चतूहि सङ्गहवत्थूहि बाराणसिं सङ्गहेत्वा वत्तन्तो. पमत्तोति एवरूपानं पण्डितानं सन्तिके वसन्तो पञ्हस्स अपुच्छनेन पमत्तो. अप्पमत्तं मन्ति सीलादिगुणयोगेन मं अप्पमत्तं. पिताति पोसकपिता. अचोदयीति अमच्चेहि ‘‘तिरच्छानगते पुत्ते कत्वा वोहरती’’ति अवहसियमानो पमादं आपज्जित्वा चिरस्सं अज्ज चोदेसि, पञ्हं पुच्छीति वदति.

एवं सो इमाय गाथाय चोदेत्वा ‘‘महाराज, रञ्ञा नाम तीसु धम्मेसु ठत्वा धम्मेन रज्जं कारेतब्ब’’न्ति वत्वा राजधम्मं कथेन्तो इमा गाथायो आह –

.

‘‘पठमेनेव वितथं, कोधं हासं निवारये;

ततो किच्चानि कारेय्य, तं वतं आहु खत्तिय.

.

‘‘यं त्वं तात तपोकम्मं, पुब्बे कतमसंसयं;

रत्तो दुट्ठो च यं कयिरा, न तं कयिरा ततो पुन.

.

‘‘खत्तियस्स पमत्तस्स, रट्ठस्मिं रट्ठवड्ढन;

सब्बे भोगा विनस्सन्ति, रञ्ञो तं वुच्चते अघं.

.

‘‘सिरी तात अलक्खी च, पुच्छिता एतदब्रवुं;

उट्ठानवीरिये पोसे, रमाहं अनुसूयके.

.

‘‘उसूयके दुहदये, पुरिसे कम्मदुस्सके;

काळकण्णी महाराज, रमति चक्कभञ्जनी.

.

‘‘सो त्वं सब्बे सुहदयो, सब्बेसं रक्खितो भव;

अलक्खिं नुद महाराज, लक्ख्या भव निवेसनं.

.

‘‘स लक्खीधितिसम्पन्नो, पुरिसो हि महग्गतो;

अमित्तानं कासिपति, मूलं अग्गञ्च छिन्दति.

१०.

‘‘सक्कोपि हि भूतपति, उट्ठाने नप्पमज्जति;

स कल्याणे धितिं कत्वा, उट्ठाने कुरुते मनो.

११.

‘‘गन्धब्बा पितरो देवा, साजीवा होन्ति तादिनो;

उट्ठाहतो अप्पमज्जतो, अनुतिट्ठन्ति देवता.

१२.

‘‘सो अप्पमत्तो अक्कुद्धो, तात किच्चानि कारय;

वायमस्सु च किच्चेसु, नालसो विन्दते सुखं.

१३.

‘‘तत्थेव ते वत्तपदा, एसाव अनुसासनी;

अलं मित्ते सुखापेतुं, अमित्तानं दुखाय चा’’ति.

तत्थ पठमेनेव वितथन्ति, तात, राजा नाम आदितोव मुसावादं निवारये. मुसावादिनो हि रञ्ञो रट्ठं निरोजं होति, पथविया ओजा कम्मकरणट्ठानतो सत्तरतनमत्तं हेट्ठा भस्सति, ततो आहारे वा तेलमधुफाणितादीसु वा ओसधेसु ओजा न होति. निरोजाहारभोजना मनुस्सा बह्वाबाधा होन्ति, रट्ठे थलजलपथेसु आयो नुप्पज्जति, तस्मिं अनुप्पज्जन्ते राजानो दुग्गता होन्ति. ते सेवके सङ्गण्हितुं न सक्कोन्ति, असङ्गहिता सेवका राजानं गरुचित्तेन न ओलोकेन्ति. एवं, तात, मुसावादो नामेस निरोजो, न सो जीवितहेतुपि कातब्बो, सच्चं पन सादुतरं रसानन्ति तदेव पटिग्गहेतब्बं. अपिच मुसावादो नाम गुणपरिधंसको विपत्तिपरियोसानो, दुतियचित्तवारे अवीचिपरायणं करोति. इमस्मिं पनत्थे ‘‘धम्मो हवे हतो हन्ती’’ति चेतियजातकं (जा. १.८.४५ आदयो) कथेतब्बं.

कोधन्ति, तात, राजा नाम पठममेव कुज्झनलक्खणं कोधम्पि निवारेय्य. तात, अञ्ञेसञ्हि कोधो खिप्पं मत्थकं न पापुणाति, राजूनं पापुणाति. राजानो नाम वाचावुधा कुज्झित्वा ओलोकितमत्तेनापि परं विनासेन्ति, तस्मा रञ्ञा अञ्ञेहि मनुस्सेहि अतिरेकतरं निक्कोधेन भवितब्बं, खन्तिमेत्तानुद्दयासम्पन्नेन अत्तनो पियपुत्तं विय लोकं वोलोकेन्तेन भवितब्बं. तात, अतिकोधनो नाम राजा उप्पन्नं यसं रक्खितुं न सक्कोति. इमस्स पनत्थस्स दीपनत्थं खन्तिवादिजातक- (जा. १.४.४९ आदयो) चूळधम्मपालजातकानि (जा. १.५.४४ आदयो) कथेतब्बानि. चूळधम्मपालजातकस्मिञ्हि महापतापनो नाम राजा पुत्तं घातेत्वा पुत्तसोकेन हदयेन फलितेन मताय देविया सयम्पि देविं अनुसोचन्तो हदयेन फलितेनेव मरि. अथ ते तयोपि एकआळाहनेव झापेसुं. तस्मा रञ्ञा पठममेव मुसावादं वज्जेत्वा दुतियं कोधो वज्जेतब्बो.

हासन्ति हस्सं, अयमेव वा पाठो. तेसु तेसु किच्चेसु उप्पिलावितचित्तताय केळिसीलतं परिहासं निवारेय्य. तात, रञ्ञा नाम केळिसीलेन न भवितब्बं, अपरपत्तियेन हुत्वा सब्बानि किच्चानि अत्तपच्चक्खेनेव कातब्बानि. उप्पिलावितचित्तो हि राजा अतुलेत्वा कम्मानि करोन्तो लद्धं यसं विनासेति. इमस्मिं पनत्थे सरभङ्गजातके (जा. २.१७.५० आदयो) पुरोहितस्स वचनं गहेत्वा दण्डकिरञ्ञो किसवच्छे अपरज्झित्वा सह रट्ठेन उच्छिज्जित्वा कुक्कुळनिरये निब्बत्तभावो च मातङ्गजातके (जा. १.१५.१ आदयो) मज्झरञ्ञो ब्राह्मणानं कथं गहेत्वा मातङ्गतापसे अपरज्झित्वा सह रट्ठेन उच्छिज्जित्वा निरये निब्बत्तभावो च घटपण्डितजातके (जा. १.१०.१६५ आदयो) दसभातिकराजदारकानं मोहमूळ्हानं वचनं गहेत्वा कण्हदीपायने अपरज्झित्वा वासुदेवकुलस्स नासितभावो च कथेतब्बो.

ततो किच्चानि कारेय्याति एवं, तात, पठमं मुसावादं दुतियं कोधं ततियं अधम्महासं वज्जेत्वा ततो पच्छा राजा रट्ठवासीनं कत्तब्बकिच्चानि कारेय्य. तं वतं आहु खत्तियाति, खत्तियमहाराज, यं मया वुत्तं, एतं रञ्ञो वतसमादानन्ति पोराणकपण्डिता कथयिंसु.

न तं कयिराति यं तया रागादिवसेन पच्छा तापकरं कम्मं कतं होति, ततो पुब्बे कततो पुन तादिसं कम्मं न कयिरा, मा करेय्यासि, ताताति. वुच्चतेति तं रञ्ञो अघन्ति वुच्चति, एवं पोराणकपण्डिता कथयिंसु. सिरीति इदं वेस्सन्तरसकुणो पुब्बे बाराणसियं पवत्तितकारणं आहरित्वा दस्सेन्तो आह. तत्थ अब्रवुन्ति सुचिपरिवारसेट्ठिना पुच्छिता कथयिंसु. उट्ठानवीरियेति यो पोसो उट्ठाने वीरिये च पतिट्ठितो, न च परेसं सम्पत्तिं दिस्वा उसूयति, तस्मिं अहं अभिरमामीति आह. एवं ताव तात सिरी कथेसि. उसूयकेति अलक्खी पन, तात, पुच्छिता अहं परसम्पत्तिउसूयके दुहदये दुचित्ते कल्याणकम्मदूसके यो कल्याणकम्मं दुस्सन्तो अप्पियायन्तो अट्टीयन्तो न करोति, तस्मिं अभिरमामीति आह. एवं सा काळकण्णी, महाराज, रमति पतिरूपदेसवासादिनो कुसलचक्कस्स भञ्जनी.

सुहदयोति सुन्दरचित्तो हितचित्तको. नुदाति नीहर. निवेसनन्ति लक्खिया पन निवेसनं भव पतिट्ठा होहि. स लक्खीधितिसम्पन्नोति, महाराज, कासिपति सो पुरिसो पञ्ञाय चेव वीरियेन च सम्पन्नो. महग्गतोति महज्झासयो चोरानं पच्चयभूते गण्हन्तो अमित्तानं मूलं चोरे गण्हन्तो अमित्तानं अग्गं छिन्दतीति वदति. सक्कोति इन्दो. भूतपतीति राजानं आलपति. उट्ठानेति उट्ठानवीरिये. नप्पमज्जतीति न पमज्जति, सब्बकिच्चानि करोति. स कल्याणेति सो देवराजा उट्ठानवीरिये मनं करोन्तो पापकम्मं अकत्वा कल्याणे पुञ्ञकम्मस्मिञ्ञेव धितिं कत्वा अप्पमत्तो उट्ठाने मनं करोति, तस्स पन कल्याणकम्मे वीरियकरणभावदस्सनत्थं सरभङ्गजातके द्वीसु देवलोकेसु देवताहि सद्धिं कपिट्ठारामं आगन्त्वा पञ्हं पुच्छित्वा धम्मस्स सुतभावो, महाकण्हजातके (जा. १.१२.६१ आदयो) अत्तनो आनुभावेन जनं तासेत्वा ओसक्कन्तस्स सासनस्स पवत्तितभावो चाति एवमादीनि वत्थूनि कथेतब्बानि.

गन्धब्बाति चातुमहाराजिकानं हेट्ठा चतुयोनिका देवा, चतुयोनिकत्तायेव किर ते गन्धब्बा नाम जाता. पितरोति ब्रह्मानो. देवाति उपपत्तिदेववसेन छ कामावचरदेवा. तादिनोति तथाविधस्स कुसलाभिरतस्स रञ्ञो. साजीवा होन्तीति समानजीविका उपजीवितब्बा. तादिसा हि राजानो दानादीनि पुञ्ञानि करोन्ता देवतानं पत्तिं देन्ति, ता तं पत्तिं अनुमोदित्वा सम्पटिच्छित्वा दिब्बयसेन वड्ढन्ति. अनुतिट्ठन्तीति तादिसस्स रञ्ञो वीरियं करोन्तस्स अप्पमादं आपज्जन्तस्स देवता अनुतिट्ठन्ति अनुगच्छन्ति, धम्मिकं रक्खं संविदहन्तीति अत्थो.

सोति सो त्वं. वायमस्सूति तानि रट्ठकिच्चानि करोन्तो तुलनवसेन तीरणवसेन पच्चक्खकम्मवसेन तेसु तेसु किच्चेसु वीरियं करस्सु. तत्थेव ते वत्तपदाति, तात, यं मं त्वं किंसु किच्चं कतं वरन्ति पुच्छि, तत्थ तव पञ्हेयेव एते मया ‘‘पठमेनेव वितथ’’न्तिआदयो वुत्ता, एते वत्तपदा वत्तकोट्ठासा, एवं तत्थ वत्तस्सु. एसाति या ते मया कथिता, एसाव तव अनुसासनी. अलन्ति एवं वत्तमानो हि राजा अत्तनो मित्ते सुखापेतुं, अमित्तानञ्च दुक्खाय अलं परियत्तो समत्थोति.

एवं वेस्सन्तरसकुणेन एकाय गाथाय रञ्ञो पमादं चोदेत्वा एकादसहि गाथाहि धम्मे कथिते ‘‘बुद्धलीळाय पञ्हो कथितो’’ति महाजनो अच्छरियब्भुतचित्तजातो साधुकारसतानि पवत्तेसि. राजा सोमनस्सप्पत्तो अमच्चे आमन्तेत्वा पुच्छि – ‘‘भोन्तो! अमच्चा मम पुत्तेन वेस्सन्तरेन एवं कथेन्तेन केन कत्तब्बं किच्चं कत’’न्ति. महासेनगुत्तेन, देवाति. ‘‘तेन हिस्स महासेनगुत्तट्ठानं दम्मी’’ति वेस्सन्तरं ठानन्तरे ठपेसि. सो ततो पट्ठाय महासेनगुत्तट्ठाने ठितो पितु कम्मं अकासीति.

वेस्सन्तरपञ्हो निट्ठितो.

पुन राजा कतिपाहच्चयेन पुरिमनयेनेव कुण्डलिनिया सन्तिकं दूतं पेसेत्वा सत्तमे दिवसे तत्थ गन्त्वा पच्चागन्त्वा तत्थेव मण्डपमज्झे निसीदित्वा कुण्डलिनिं आहरापेत्वा सुवण्णपीठे निसिन्नं राजधम्मं पुच्छन्तो गाथमाह –

१४.

‘‘सक्खिसि त्वं कुण्डलिनि, मञ्ञसि खत्तबन्धुनि;

रज्जं कारेतुकामेन, किं सु किच्चं कतं वर’’न्ति.

तत्थ सक्खिसीति मया पुट्ठपञ्हं कथेतुं सक्खिस्ससीति पुच्छति. कुण्डलिनीति तस्सा सलिङ्गतो आगतनामेनालपति. तस्सा किर द्वीसु कण्णपिट्ठेसु कुण्डलसण्ठाना द्वे लेखा अहेसुं, तेनस्सा ‘‘कुण्डलिनी’’ति नामं कारेसि. मञ्ञसीति जानिस्ससि मया पुट्ठपञ्हस्स अत्थन्ति. खत्तबन्धुनीति खत्तस्स महासेनगुत्तस्स भगिनिभावेन नं एवं आलपति. कस्मा पनेस वेस्सन्तरसकुणं एवं अपुच्छित्वा इममेव पुच्छतीति? इत्थिभावेन. इत्थियो हि परित्तपञ्ञा, तस्मा ‘‘सचे सक्कोति, पुच्छिस्सामि, नो चे, न पुच्छिस्सामी’’ति वीमंसनवसेन एवं पुच्छित्वा तञ्ञेव पञ्हं पुच्छि.

सा एवं रञ्ञा राजधम्मे पुच्छिते, ‘‘तात, त्वं मं ‘इत्थिका नाम किं कथेस्सती’ति वीमंससि मञ्ञे, सकलं ते राजधम्मं द्वीसुयेव पदेसु पक्खिपित्वा कथेस्सामी’’ति वत्वा आह –

१५.

‘‘द्वेव तात पदकानि, यत्थ सब्बं पतिट्ठितं;

अलद्धस्स च यो लाभो, लद्धस्स चानुरक्खणा.

१६.

‘‘अमच्चे तात जानाहि, धीरे अत्थस्स कोविदे;

अनक्खाकितवे तात, असोण्डे अविनासके.

१७.

‘‘यो च तं तात रक्खेय्य, धनं यञ्चेव ते सिया;

सूतोव रथं सङ्गण्हे, सो ते किच्चानि कारये.

१८.

‘‘सुसङ्गहितन्तजनो, सयं वित्तं अवेक्खिय;

निधिञ्च इणदानञ्च, न करे परपत्तिया.

१९.

‘‘सयं आयं वयं जञ्ञा, सयं जञ्ञा कताकतं;

निग्गण्हे निग्गहारहं, पग्गण्हे पग्गहारहं.

२०.

‘‘सयं जानपदं अत्थं, अनुसास रथेसभ;

मा ते अधम्मिका युत्ता, धनं रट्ठञ्च नासयुं.

२१.

‘‘मा च वेगेन किच्चानि, करोसि कारयेसि वा;

वेगसा हि कतं कम्मं, मन्दो पच्छानुतप्पति.

२२.

‘‘मा ते अधिसरे मुञ्च, सुबाळ्हमधिकोपितं;

कोधसा हि बहू फीता, कुला अकुलतं गता.

२३.

‘‘‘मा तात इस्सरोम्ही’ति, अनत्थाय पतारयि;

इत्थीनं पुरिसानञ्च, मा ते आसि दुखुद्रयो.

२४.

‘‘अपेतलोमहंसस्स, रञ्ञो कामानुसारिनो;

सब्बे भोगा विनस्सन्ति, रञ्ञो तं वुच्चते अघं.

२५.

‘‘तत्थेव ते वत्तपदा, एसाव अनुसासनी;

दक्खस्सुदानि पुञ्ञकरो, असोण्डो अविनासको;

सीलवास्सु महाराज, दुस्सीलो विनिपातिको’’ति.

तत्थ पदकानीति कारणपदानि. यत्थाति येसु द्वीसु पदेसु सब्बं अत्थजातं हितसुखं पतिट्ठितं. अलद्धस्साति यो च पुब्बे अलद्धस्स लाभस्स लाभो, या च लद्धस्स अनुरक्खणा. तात, अनुप्पन्नस्स हि लाभस्स उप्पादनं नाम न भारो, उप्पन्नस्स पन अनुरक्खणमेव भारो. एकच्चो हि यसं उप्पादेत्वापि यसे पमत्तो पमादं उप्पादेत्वा पाणातिपातादीनि करोति, महाचोरो हुत्वा रट्ठं विलुम्पमानो चरति. अथ नं राजानो गाहापेत्वा महाविनासं पापेन्ति. अथ वा उप्पन्नरूपादीसु कामगुणेसु पमत्तो अयोनिसो धनं नासेन्तो सब्बसापतेय्ये खीणे कपणो हुत्वा चीरकवसनो कपालमादाय चरति. पब्बजितो वा पन गन्थधुरादिवसेन लाभसक्कारं निब्बत्तेत्वा पमत्तो हीनायावत्तति. अपरो पठमझानादीनि निब्बत्तेत्वापि मुट्ठस्सतिताय तथारूपे आरम्मणे बज्झित्वा झाना परिहायति. एवं उप्पन्नस्स यसस्स वा झानादिलाभस्स वा रक्खणमेव दुक्करं. तदत्थदीपनत्थं पन देवदत्तस्स वत्थु च, मुदुलक्खण- (जा. १.१.६६) लोमसकस्सप- (जा. १.९.६० आदयो) हरितचजातक- (जा. १.९.४० आदयो) सङ्कप्पजातकादीनि (जा. १.३.१ आदयो) च कथेतब्बानि. एको पन लाभसक्कारं उप्पादेत्वा अप्पमादे ठत्वा कल्याणकम्मं करोति, तस्स सो यसो सुक्कपक्खे चन्दो विय वड्ढति, तस्मा त्वं, महाराज, अप्पमत्तो पयोगसम्पत्तिया ठत्वा धम्मेन रज्जं कारेन्तो तव उप्पन्नं यसं अनुरक्खाहीति.

जानाहीति भण्डागारिककम्मादीनं करणत्थं उपधारेहि. अनक्खाकितवेति अनक्खे अकितवे अजुतकरे चेव अकेराटिके च . असोण्डेति पूवसुरागन्धमालासोण्डभावरहिते. अविनासकेति तव सन्तकानं धनधञ्ञादीनं अविनासके. योति यो अमच्चो. यञ्चेवाति यञ्च ते घरे धनं सिया, तं रक्खेय्य. सूतोवाति रथसारथि विय. यथा सारथि विसममग्गनिवारणत्थं अस्से सङ्गण्हन्तो रथं सङ्गण्हेय्य, एवं यो सह भोगेहि तं रक्खितुं सक्कोति, सो ते अमच्चो नाम तादिसं सङ्गहेत्वा भण्डागारिकादिकिच्चानि कारये.

सुसङ्गहितन्तजनोति, तात, यस्स हि रञ्ञो अत्तनो अन्तोजनो अत्तनो वलञ्जनकपरिजनो च दानादीहि असङ्गहितो होति, तस्स अन्तोनिवेसने सुवण्णहिरञ्ञादीनि तेसं असङ्गहितमनुस्सानं वसेन नस्सन्ति, अन्तोजना बहि गच्छन्ति, तस्मा त्वं सुट्ठुसङ्गहितअन्तोजनो हुत्वा ‘‘एत्तकं नाम मे वित्त’’न्ति सयं अत्तनो धनं अवेक्खित्वा ‘‘असुकट्ठाने नाम निधिं निधेम, असुकस्स इणं देमा’’ति इदं उभयम्पि न करे परपत्तिया, परपत्तियापि त्वं मा करि, सब्बं अत्तपच्चक्खमेव करेय्यासीति वदति.

आयं वयन्ति ततो उप्पज्जनकं आयञ्च तेसं तेसं दातब्बं वयञ्च सयमेव जानेय्यासीति. कताकतन्ति सङ्गामे वा नवकम्मे वा अञ्ञेसु वा किच्चेसु ‘‘इमिना इदं नाम मय्हं कतं, इमिना न कत’’न्ति एतम्पि सयमेव जानेय्यासि, मा परपत्तियो होहि. निग्गण्हेति, तात, राजा नाम सन्धिच्छेदादिकारकं निग्गहारहं आनेत्वा दस्सितं उपपरिक्खित्वा सोधेत्वा पोराणकराजूहि ठपितदण्डं ओलोकेत्वा दोसानुरूपं निग्गण्हेय्य. पग्गण्हेति यो पन पग्गहारहो होति, अभिन्नस्स वा परबलस्स भेदेता, भिन्नस्स वा सकबलस्स आराधको, अलद्धस्स वा रज्जस्स आहरको, लद्धस्स वा थावरकारको, येन वा पन जीवितं दिन्नं होति, एवरूपं पग्गहारहं पग्गहेत्वा महन्तं सक्कारसम्मानं करेय्य. एवं हिस्स किच्चेसु अञ्ञेपि उरं दत्वा कत्तब्बं करिस्सन्ति.

जानपदन्ति जनपदवासीनं अत्थं सयं अत्तपच्चक्खेनेव अनुसास. अधम्मिका युत्ताति अधम्मिका तत्थ तत्थ नियुत्ता आयुत्तका लञ्जं गहेत्वा विनिच्छयं भिन्दन्ता तव धनञ्च रट्ठञ्च मा नासयुं. इमिना कारणेन अप्पमत्तो हुत्वा सयमेव अनुसास. वेगेनाति सहसा अतुलेत्वा अतीरेत्वा. वेगसाति अतुलेत्वा अतीरेत्वा छन्दादिवसेन सहसा कतं कम्मञ्हि न साधु न सुन्दरं. किंकारणा? तादिसञ्हि कत्वा मन्दो पच्छा विप्पटिसारवसेन इध लोके अपायदुक्खं अनुभवन्तो परलोके च अनुतप्पति. अयं पनेत्थ अत्थो ‘‘इसीनमन्तरं कत्वा, भरुराजाति मे सुत’’न्ति भरुजातकेन (जा. १.२.१२५-१२६) दीपेतब्बो .

मा ते अधिसरे मुञ्च, सुबाळ्हमधिकोपितन्ति, तात, तव हदयं कुसलं अधिसरित्वा अतिक्कमित्वा पवत्ते परेसं अकुसलकम्मे सुट्ठु बाळ्हं अधिकोपितं कुज्झापितं हुत्वा मा मुञ्च, मा पतिट्ठायतूति अत्थो. इदं वुत्तं होति – तात, यदा ते विनिच्छये ठितस्स इमिना पुरिसो वा हतो सन्धि वा छिन्नोति चोरं दस्सेन्ति, तदा ते परेसं वचनेहि सुट्ठु कोपितम्पि हदयं कोधवसेन मा मुञ्च, अपरिग्गहेत्वा मा दण्डं पणेहि. किंकारणा? अचोरम्पि हि ‘‘चोरो’’ति गहेत्वा आनेन्ति, तस्मा अकुज्झित्वा उभिन्नं अत्तपच्चत्थिकानं कथं सुत्वा सुट्ठु सोधेत्वा अत्तपच्चक्खेन तस्स चोरभावं ञत्वा पवेणिया ठपितदण्डवसेन कत्तब्बं करोहि. रञ्ञा हि उप्पन्नेपि कोधे हदयं सीतलं अकत्वा कम्मं न कातब्बं. यदा पनस्स हदयं निब्बुतं होति मुदुकं, तदा विनिच्छयकम्मं कातब्बं. फरुसे हि चित्ते पक्कुथिते उदके मुखनिमित्तं विय कारणं न पञ्ञायति. कोधसा हीति, तात, कोधेन हि बहूनि फीतानि राजकुलानि अकुलभावं गतानि महाविनासमेव पत्तानीति. इमस्स पनत्थस्स दीपनत्थं खन्तिवादिजातक- (जा. १.४.४९ आदयो) नाळिकेरराजवत्थुसहस्सबाहुअज्जुनवत्थुआदीनि कथेतब्बानि.

मा, तात, इस्सरोम्हीति, अनत्थाय पतारयीति, तात, ‘‘अहं पथविस्सरो’’ति मा महाजनं कायदुच्चरितादिअनत्थाय पतारयि मा ओतारयि, यथा तं अनत्थं समादाय वत्तति, मा एवमकासीति अत्थो. मा ते आसीति, तात, तव विजिते मनुस्सजातिकानं वा तिरच्छानजातिकानं वा इत्थिपुरिसानं दुखुद्रयो दुक्खुप्पत्ति मा आसि. यथा हि अधम्मिकराजूनं विजिते मनुस्सा कायदुच्चरितादीनि कत्वा निरये उप्पज्जन्ति, तव रट्ठवासीनं तं दुक्खं यथा न होति, तथा करोहीति अत्थो.

अपेतलोमहंसस्साति अत्तानुवादादिभयेहि निब्भयस्स. इमिना इमं दस्सेति – तात, यो राजा किस्मिञ्चि आसङ्कं अकत्वा अत्तनो काममेव अनुस्सरति, छन्दवसेन यं यं इच्छति, तं तं करोति, विस्सट्ठयट्ठि विय अन्धो निरङ्कुसो विय च चण्डहत्थी होति, तस्स सब्बे भोगा विनस्सन्ति, तस्स तं भोगब्यसनं अघं दुक्खन्ति वुच्चति.

तत्थेव ते वत्तपदाति पुरिमनयेनेव योजेतब्बं. दक्खस्सुदानीति, तात, त्वं इमं अनुसासनिं सुत्वा इदानि दक्खो अनलसो पुञ्ञानं करणेन पुञ्ञकरो सुरादिपरिहरणेन. असोण्डो दिट्ठधम्मिकसम्परायिकस्स अत्थस्स अविनासनेन अविनासको भवेय्यासीति. सीलवास्सूति सीलवा आचारसम्पन्नो भव, दससु राजधम्मेसु पतिट्ठाय रज्जं कारेहि. दुस्सीलो विनिपातिकोति दुस्सीलो हि, महाराज, अत्तानं निरये विनिपातेन्तो विनिपातिको नाम होतीति.

एवं कुण्डलिनीपि एकादसहि गाथाहि धम्मं देसेसि. राजा तुट्ठो अमच्चे आमन्तेत्वा पुच्छि – ‘‘भोन्तो! अमच्चा मम धीताय कुण्डलिनिया एवं कथयमानाय केन कत्तब्बं किच्चं कत’’न्ति. भण्डागारिकेन, देवाति. ‘‘तेन हिस्सा भण्डागारिकट्ठानं दम्मी’’ति कुण्डलिनिं ठानन्तरे ठपेसि. सा ततो पट्ठाय भण्डागारिकट्ठाने ठत्वा पितु कम्मं अकासीति.

कुण्डलिनिपञ्हो निट्ठितो.

पुन राजा कतिपाहच्चयेन पुरिमनयेनेव जम्बुकपण्डितस्स सन्तिकं दूतं पेसेत्वा सत्तमे दिवसे तत्थ गन्त्वा सम्पत्तिं अनुभवित्वा पच्चागतो तत्थेव मण्डपमज्झे निसीदि. अमच्चो जम्बुकपण्डितं कञ्चनभद्दपीठे निसीदापेत्वा पीठं सीसेनादाय आगच्छि. पण्डितो पितु अङ्के निसीदित्वा कीळित्वा गन्त्वा कञ्चनपीठेयेव निसीदि. अथ नं राजा पञ्हं पुच्छन्तो गाथमाह –

२६.

‘‘अपुच्छिम्ह कोसियगोत्तं, कुण्डलिनिं तथेव च;

त्वं दानि वदेहि जम्बुक, बलानं बलमुत्तम’’न्ति.

तस्सत्थो – तात, जम्बुक, अहं तव भातरं कोसियगोत्तं वेस्सन्तरं भगिनिञ्च ते कुण्डलिनिं राजधम्मं अपुच्छिं, ते अत्तनो बलेन कथेसुं, यथा पन ते पुच्छिं, तथेव इदानि, पुत्त जम्बुक, तं पुच्छामि, त्वं मे राजधम्मञ्च बलानं उत्तमं बलञ्च कथेहीति.

एवं राजा महासत्तं पञ्हं पुच्छन्तो अञ्ञेसं पुच्छितनियामेन अपुच्छित्वा विसेसेत्वा पुच्छि. अथस्स पण्डितो ‘‘तेन हि, महाराज, ओहितसोतो सुणाहि, सब्बं ते कथेस्सामी’’ति पसारितहत्थे सहस्सत्थविकं ठपेन्तो विय धम्मदेसनं आरभि –

२७.

‘‘बलं पञ्चविधं लोके, पुरिसस्मिं महग्गते;

तत्थ बाहुबलं नाम, चरिमं वुच्चते बलं.

२८.

‘‘भोगबलञ्च दीघावु, दुतियं वुच्चते बलं;

अमच्चबलञ्च दीघावु, ततियं वुच्चते बलं.

२९.

‘‘अभिजच्चबलञ्चेव, तं चतुत्थं असंसयं;

यानि चेतानि सब्बानि, अधिगण्हाति पण्डितो.

३०.

‘‘तं बलानं बलं सेट्ठं, अग्गं पञ्ञाबलं बलं;

पञ्ञाबलेनुपत्थद्धो, अत्थं विन्दति पण्डितो.

३१.

‘‘अपि चे लभति मन्दो, फीतं धरणिमुत्तमं;

अकामस्स पसय्हं वा, अञ्ञो तं पटिपज्जति.

३२.

‘‘अभिजातोपि चे होति, रज्जं लद्धान खत्तियो;

दुप्पञ्ञो हि कासिपति, सब्बेनपि न जीवति.

३३.

‘‘पञ्ञाव सुतं विनिच्छिनी, पञ्ञा कित्तिसिलोकवड्ढनी;

पञ्ञासहितो नरो इध, अपि दुक्खे सुखानि विन्दति.

३४.

‘‘पञ्ञञ्च खो असुस्सूसं, न कोचि अधिगच्छति;

बहुस्सुतं अनागम्म, धम्मट्ठं अविनिब्भुजं.

३५.

‘‘यो च धम्मविभङ्गञ्ञू, कालुट्ठायी अतन्दितो;

अनुट्ठहति कालेन, कम्मफलं तस्सिज्झति.

३६.

‘‘अनायतनसीलस्स, अनायतनसेविनो;

न निब्बिन्दियकारिस्स, सम्मदत्थो विपच्चति.

३७.

‘‘अज्झत्तञ्च पयुत्तस्स, तथायतनसेविनो;

अनिब्बिन्दियकारिस्स, सम्मदत्थो विपच्चति.

३८.

‘‘योगप्पयोगसङ्खातं, सम्भतस्सानुरक्खणं;

तानि त्वं तात सेवस्सु, मा अकम्माय रन्धयि;

अकम्मुना हि दुम्मेधो, नळागारंव सीदती’’ति.

तत्थ महग्गतेति, महाराज, इमस्मिं सत्तलोके महज्झासये पुरिसे पञ्चविधं बलं होति. बाहुबलन्ति कायबलं. चरिमन्ति तं अतिमहन्तम्पि समानं लामकमेव. किंकारणा? अन्धबालभावेन. सचे हि कायबलं महन्तं नाम भवेय्य, वारणबलतो लटुकिकाय बलं खुद्दकं भवेय्य, वारणबलं पन अन्धबालभावेन मरणस्स पच्चयं जातं, लटुकिका अत्तनो ञाणकुसलताय वारणं जीवितक्खयं पापेसि. इमस्मिं पनत्थे ‘‘न हेव सब्बत्थ बलेन किच्चं, बलञ्हि बालस्स वधाय होती’’ति सुत्तं (जा. १.५.४२) आहरितब्बं.

भोगबलन्ति उपत्थम्भनवसेन सब्बं हिरञ्ञसुवण्णादि उपभोगजातं भोगबलं नाम, तं कायबलतो महन्ततरं. अमच्चबलन्ति अभेज्जमन्तस्स सूरस्स सुहदयस्स अमच्चमण्डलस्स अत्थिता, तं बलं सङ्गामसूरताय पुरिमेहि बलेहि महन्ततरं. अभिजच्चबलन्ति तीणि कुलानि अतिक्कमित्वा खत्तियकुलवसेन जातिसम्पत्ति , तं इतरेहि बलेहि महन्ततरं. जातिसम्पन्ना एव हि सुज्झन्ति, न इतरेति. यानि चेतानीति यानि च एतानि चत्तारिपि बलानि पण्डितो पञ्ञानुभावेन अधिगण्हाति अभिभवति, तं सब्बबलानं पञ्ञाबलं सेट्ठन्ति च अग्गन्ति च वुच्चति. किंकारणा? तेन हि बलेन उपत्थद्धो पण्डितो अत्थं विन्दति, वुड्ढिं पापुणाति . तदत्थजोतनत्थं ‘‘पुण्णं नदिं येन च पेय्यमाहू’’ति पुण्णनदीजातकञ्च (जा. १.२.१२७ आदयो) सिरीकाळकण्णिपञ्हं पञ्चपण्डितपञ्हञ्च सत्तुभस्तजातक- (जा. १.७.४६ आदयो) सम्भवजातक- (जा. १.१६.१३८ आदयो) सरभङ्गजातकादीनि (जा. २.१७.५० आदयो) च कथेतब्बानि.

मन्दोति मन्दपञ्ञो बालो. फीतन्ति, तात, मन्दपञ्ञो पुग्गलो सत्तरतनपुण्णं चेपि उत्तमं धरणिं लभति, तस्स अनिच्छमानस्सेव पसय्हकारं वा पन कत्वा अञ्ञो पञ्ञासम्पन्नो तं पटिपज्जति. मन्दो हि लद्धं यसं रक्खितुं कुलसन्तकं वा पन पवेणिआगतम्पि रज्जं अधिगन्तुं न सक्कोति. तदत्थजोतनत्थं ‘‘अद्धा पादञ्जली सब्बे, पञ्ञाय अतिरोचती’’ति पादञ्जलीजातकं (जा. १.२.१९४-१९५) कथेतब्बं. लद्धानाति जातिसम्पत्तिं निस्साय कुलसन्तकं रज्जं लभित्वापि. सब्बेनपीति तेन सकलेनपि रज्जेन न जीवति, अनुपायकुसलताय दुग्गतोव होतीति.

एवं महासत्तो एत्तकेन ठानेन अपण्डितस्स अगुणं कथेत्वा इदानि पञ्ञं पसंसन्तो ‘‘पञ्ञा’’तिआदिमाह. तत्थ सुतन्ति सुतपरियत्ति. तञ्हि पञ्ञाव विनिच्छिनति. कित्तिसिलोकवड्ढनीति कित्तिघोसस्स च लाभसक्कारस्स च वड्ढनी. दुक्खे सुखानि विन्दतीति दुक्खे उप्पन्नेपि निब्भयो हुत्वा उपायकुसलताय सुखं पटिलभति. तदत्थदीपनत्थं –

‘‘यस्सेते चतुरो धम्मा, वानरिन्द यथा तव’’. (जा. १.१.५७);

अलमेतेहि अम्बेहि, जम्बूहि पनसेहि चा’’ति. (जा. १.२.११५) –

आदीनि जातकानि कथेतब्बानि.

असुस्सूसन्ति पण्डितपुग्गले अपयिरुपासन्तो अस्सुणन्तो. धम्मट्ठन्ति सभावकारणे ठितं बहुस्सुतं अनागम्म तं असद्दहन्तो. अविनिब्भुजन्ति अत्थानत्थं कारणाकारणं अनोगाहन्तो अतीरेन्तो न कोचि पञ्ञं अधिगच्छति, ताताति.

धम्मविभङ्गञ्ञूति दसकुसलकम्मपथविभङ्गकुसलो. कालुट्ठायीति वीरियं कातुं युत्तकाले वीरियस्स कारको. अनुट्ठहतीति तस्मिं तस्मिं काले तं तं किच्चं करोति. तस्साति तस्स पुग्गलस्स कम्मफलं समिज्झति निप्फज्जति. अनायतनसीलस्साति अनायतनं वुच्चति लाभयससुखानं अनाकरो दुस्सील्यकम्मं, तंसीलस्स तेन दुस्सील्यकम्मेन समन्नागतस्स, अनायतनभूतमेव दुस्सीलपुग्गलं सेवन्तस्स, कुसलस्स कम्मस्स करणकाले निब्बिन्दियकारिस्स निब्बिन्दित्वा उक्कण्ठित्वा करोन्तस्स एवरूपस्स, तात, पुग्गलस्स कम्मानं अत्थो सम्मा न विपच्चति न सम्पज्जति, तीणि कुलग्गानि च छ कामसग्गानि च न उपनेतीति अत्थो. अज्झत्तञ्चाति अत्तनो नियकज्झत्तं अनिच्चभावनादिवसेन पयुत्तस्स. तथायतनसेविनोति तथेव सीलवन्ते पुग्गले सेवमानस्स. विपच्चतीति सम्पज्जति महन्तं यसं देति.

योगप्पयोगसङ्खातन्ति योगे युञ्जितब्बयुत्तके कारणे पयोगकोट्ठासभूतं पञ्ञं. सम्भतस्साति रासिकतस्स धनस्स अनुरक्खणं. तानि त्वन्ति एतानि च द्वे पुरिमानि च मया वुत्तकारणानि सब्बानि, तात, त्वं सेवस्सु, मया वुत्तं ओवादं हदये कत्वा अत्तनो घरे धनं रक्ख. मा अकम्माय रन्धयीति अयुत्तेन अकारणेन मा रन्धयि, तं धनं मा झापयि मा नासयि. किंकारणा? अकम्मुना हीति अयुत्तकम्मकरणेन दुम्मेधो पुग्गलो सकं धनं नासेत्वा पच्छा दुग्गतो. नळागारंव सीदतीति यथा नळागारं मूलतो पट्ठाय जीरमानं अप्पतिट्ठं पतति, एवं अकारणेन धनं नासेत्वा अपायेसु निब्बत्ततीति.

एवम्पि बोधिसत्तो एत्तकेन ठानेन पञ्च बलानि वण्णेत्वा पञ्ञाबलं उक्खिपित्वा चन्दमण्डलं नीहरन्तो विय कथेत्वा इदानि दसहि गाथाहि रञ्ञो ओवादं देन्तो आह –

३९.

‘‘धम्मं चर महाराज, मातापितूसु खत्तिय;

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

४०.

‘‘धम्मं चर महाराज, पुत्तदारेसु खत्तिय;

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

४१.

‘‘धम्मं चर महाराज, मित्तामच्चेसु खत्तिय;

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

४२.

‘‘धम्मं चर महाराज, वाहनेसु बलेसु च;

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

४३.

‘‘धम्मं चर महाराज, गामेसु निगमेसु च;

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

४४.

‘‘धम्मं चर महाराज, रट्ठे जनपदेसु च;

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

४५.

‘‘धम्मं चर महाराज, समणे ब्राह्मणेसु च;

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

४६.

‘‘धम्मं चर महाराज, मिगपक्खीसु खत्तिय;

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

४७.

‘‘धम्मं चर महाराज, धम्मो चिण्णो सुखावहो;

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

४८.

‘‘धम्मं चर महाराज, सइन्दा देवा सब्रह्मका;

सुचिण्णेन दिवं पत्ता, मा धम्मं राज पामदो’’ति.

तत्थ पठमगाथाय ताव इध धम्मन्ति मातापितुपट्ठानधम्मं. तं कालस्सेव वुट्ठाय मातापितूनं मुखोदकदन्तकट्ठदानमादिं कत्वा सब्बसरीरकिच्चपरिहरणं करोन्तोव पूरेहीति वदति. पुत्तदारेसूति पुत्तधीतरो ताव पापा निवारेत्वा कल्याणे निवेसेन्तो सिप्पं उग्गण्हापेन्तो वयप्पत्तकाले पतिरूपकुलवंसेन आवाहविवाहं करोन्तो समये धनं देन्तो पुत्तेसु धम्मं चरति नाम, भरियं सम्मानेन्तो अनवमानेन्तो अनतिचरन्तो इस्सरियं वोस्सज्जेन्तो अलङ्कारं अनुप्पदेन्तो दारेसु धम्मं चरति नाम. मित्तामच्चेसूति मित्तामच्चे चतूहि सङ्गहवत्थूहि सङ्गण्हन्तो अविसंवादेन्तो एतेसु धम्मं चरति नाम. वाहनेसु बलेसु चाति हत्थिअस्सादीनं वाहनानं बलकायस्स च दातब्बयुत्तकं देन्तो सक्कारं करोन्तो हत्थिअस्सादयो महल्लककाले कम्मेसु अयोजेन्तो तेसु धम्मं चरति नाम.

गामेसु निगमेसु चाति गामनिगमवासिनो दण्डबलीहि अपीळेन्तोव तेसु धम्मं चरति नाम. रट्ठे जनपदेसु चाति रट्ठञ्च जनपदञ्च अकारणेन किलमेन्तो हितचित्तं अपच्चुपट्ठपेन्तो तत्थ अधम्मं चरति नाम, अपीळेन्तो पन हितचित्तेन फरन्तो तत्थ धम्मं चरति नाम. समणे ब्राह्मणेसु चाति तेसं चत्तारो पच्चये देन्तोव तेसु धम्मं चरति नाम. मिगपक्खीसूति सब्बचतुप्पदसकुणानं अभयं देन्तो तेसु धम्मं चरति नाम. धम्मो चिण्णोति सुचरितधम्मो चिण्णो. सुखावहोति तीसु कुलसम्पदासु छसु कामसग्गेसु सुखं आवहति. सुचिण्णेनाति इध चिण्णेन कायसुचरितादिना सुचिण्णेन. दिवं पत्ताति देवलोकब्रह्मलोकसङ्खातं दिवं गता, तत्थ दिब्बसम्पत्तिलाभिनो जाता. मा धम्मं राज पामदोति तस्मा त्वं, महाराज, जीवितं जहन्तोपि धम्मं मा पमज्जीति.

एवं दस धम्मचरियगाथायो वत्वा उत्तरिपि ओवदन्तो ओसानगाथमाह –

४९.

‘‘तत्थेव ते वत्तपदा, एसाव अनुसासनी;

सप्पञ्ञसेवी कल्याणी, समत्तं साम तं विदू’’ति.

तत्थ तत्थेव ते वत्तपदाति इदं पुरिमनयेनेव योजेतब्बं. सप्पञ्ञसेवी कल्याणी, समत्तं साम तं विदूति, महाराज, तं मया वुत्तं ओवादं त्वं निच्चकालं सप्पञ्ञपुग्गलसेवी कल्याणगुणसमन्नागतो हुत्वा समत्तं परिपुण्णं सामं विदू अत्तपच्चक्खतोव जानित्वा यथानुसिट्ठं पटिपज्जाति.

एवं महासत्तो आकासगङ्गं ओतारेन्तो विय बुद्धलीळाय धम्मं देसेसि. महाजनो महासक्कारं अकासि, साधुकारसहस्सानि अदासि. राजा तुट्ठो अमच्चे आमन्तेत्वा पुच्छि – ‘‘भोन्तो! अमच्चा मम पुत्तेन तरुणजम्बुफलसमानतुण्डेन जम्बुकपण्डितेन एवं कथेन्तेन केन कत्तब्बं किच्चं कत’’न्ति. सेनापतिना, देवाति. ‘‘तेन हिस्स सेनापतिट्ठानं दम्मी’’ति जम्बुकं ठानन्तरे ठपेसि. सो ततो पट्ठाय सेनापतिट्ठाने ठत्वा पितु कम्मानि अकासि. तिण्णं सकुणानं महन्तो सक्कारो अहोसि. तयोपि जना रञ्ञो अत्थञ्च धम्मञ्च अनुसासिंसु. महासत्तस्सोवादे ठत्वा राजा दानादीनि पुञ्ञानि कत्वा सग्गपरायणो अहोसि. अमच्चा रञ्ञो सरीरकिच्चं कत्वा सकुणानं आरोचेत्वा ‘‘सामि, जम्बुकसकुण राजा तुम्हाकं छत्तं उस्सापेतब्बं अकासी’’ति वदिंसु. महासत्तो ‘‘न मय्हं रज्जेनत्थो, तुम्हे अप्पमत्ता रज्जं कारेथा’’ति महाजनं सीलेसु पतिट्ठापेत्वा ‘‘एवं विनिच्छयं पवत्तेय्याथा’’ति विनिच्छयधम्मं सुवण्णपट्टे लिखापेत्वा अरञ्ञं पाविसि. तस्सोवादो चत्तालीस वस्ससहस्सानि पवत्तति.

सत्था रञ्ञो ओवादवसेन इमं धम्मदेसनं देसेत्वा जातकं समोधानेसि ‘‘तदा राजा आनन्दो अहोसि, कुण्डलिनी उप्पलवण्णा, वेस्सन्तरो सारिपुत्तो, जम्बुकसकुणो पन अहमेव अहोसि’’न्ति.

तेसकुणजातकवण्णना पठमा.

[५२२] २. सरभङ्गजातकवण्णना

अलङ्कताकुण्डलिनो सुवत्थाति इदं सत्था वेळुवने विहरन्तो महामोग्गल्लानत्थेरस्स परिनिब्बानं आरब्भ कथेसि. सारिपुत्तत्थेरो तथागतं जेतवने विहरन्तं अत्तनो परिनिब्बानं अनुजानापेत्वा गन्त्वा नाळकगामके जातोवरके परिनिब्बायि. तस्स परिनिब्बुतभावं सुत्वा सत्था राजगहं गन्त्वा वेळुवने विहासि. तदा महामोग्गल्लानत्थेरो इसिगिलिपस्से काळसिलायं विहरति. सो पन इद्धिबलेन कोटिप्पत्तभावेन देवलोकचारिकञ्च उस्सदनिरयचारिकञ्च गच्छति. देवलोके बुद्धसावकानं महन्तं इस्सरियं दिस्वा उस्सदनिरयेसु च तित्थियसावकानं महन्तं दुक्खं दिस्वा मनुस्सलोकं आगन्त्वा ‘‘असुको उपासको असुका च उपासिका असुकस्मिं नाम देवलोके निब्बत्तित्वा महासम्पत्तिं अनुभवन्ति, तित्थियसावकेसु असुको च असुका च निरयादीसु असुकअपाये नाम निब्बत्ता’’ति मनुस्सानं कथेसि. मनुस्सा सासने पसीदन्ति, तित्थिये परिवज्जेन्ति. बुद्धसावकानं सक्कारो महन्तो अहोसि, तित्थियानं परिहायति.

ते थेरे आघातं बन्धित्वा ‘‘इमस्मिं जीवन्ते अम्हाकं उपट्ठाका भिज्जन्ति, सक्कारो च परिहायति, मारापेस्साम न’’न्ति थेरस्स मारणत्थं समणगुत्तकस्स नाम चोरस्स सहस्सं अदंसु. सो ‘‘थेरं मारेस्सामी’’ति महन्तेन परिवारेन सद्धिं काळसिलं अगमासि. थेरो तं आगच्छन्तं दिस्वाव इद्धिया उप्पतित्वा पक्कामि. चोरो तं दिवसं थेरं अदिस्वा निवत्तित्वा पुनदिवसेपीति छ दिवसे अगमासि. थेरोपि तथेव इद्धिया पक्कामि. सत्तमे पन दिवसे थेरस्स पुब्बे कतं अपरापरियवेदनीयकम्मं ओकासं लभि. सो किर पुब्बे भरियाय वचनं गहेत्वा मातापितरो मारेतुकामो यानकेन अरञ्ञं नेत्वा चोरानं उट्ठिताकारं कत्वा मातापितरो पोथेसि पहरि. ते चक्खुदुब्बलताय रूपदस्सनरहिता तं अत्तनो पुत्तं असञ्जानन्ता ‘‘चोरा एव एते’’ति सञ्ञाय, ‘‘तात, असुका नाम चोरा नो घातेन्ति, त्वं पटिक्कमाही’’ति तस्सेवत्थाय परिदेविंसु. सो चिन्तेसि – ‘‘इमे मया पोथियमानापि मय्हं येवत्थाय परिदेवन्ति, अयुत्तं कम्मं करोमी’’ति. अथ ने अस्सासेत्वा चोरानं पलायनाकारं दस्सेत्वा तेसं हत्थपादे सम्बाहित्वा ‘‘अम्म , ताता, मा भायित्थ, चोरा पलाता’’ति वत्वा पुन अत्तनो गेहमेव आनेसि. तं कम्मं एत्तकं कालं ओकासं अलभित्वा भस्मपटिच्छन्नो अङ्गाररासि विय ठत्वा इमं अन्तिमसरीरं उपधावित्वा गण्हि. यथा हि पन सुनखलुद्दकेन मिगं दिस्वा सुनखो विस्सज्जितो मिगं अनुबन्धित्वा यस्मिं ठाने पापुणाति, तस्मिंयेव गण्हाति, एवं इदं कम्मं यस्मिं ठाने ओकासं लभति, तस्मिं विपाकं देति, तेन मुत्तो नाम नत्थि.

थेरो अत्तना कतकम्मस्स आकड्ढितभावं ञत्वा न अपगच्छि. थेरो तस्स निस्सन्देन आकासे उप्पतितुं नासक्खि. नन्दोपनन्ददमनसमत्थवेजयन्तकम्पनसमत्थापिस्स इद्धि कम्मबलेन दुब्बलतं पत्ता. चोरो थेरं गहेत्वा थेरस्स अट्ठीनि तण्डुलकणमत्तानि करोन्तो भिन्दित्वा सञ्चुण्णेत्वा पलालपिट्ठिककरणं नाम कत्वा ‘‘मतो’’ति सञ्ञाय एकस्मिं गुम्बपिट्ठे खिपित्वा सपरिवारो पक्कामि. थेरो सतिं पटिलभित्वा ‘‘सत्थारं पस्सित्वा परिनिब्बायिस्सामी’’ति चिन्तेत्वा सरीरं झानवेठनेन वेठेत्वा थिरं कत्वा आकासं उप्पतित्वा आकासेन सत्थु सन्तिकं गन्त्वा सत्थारं वन्दित्वा ‘‘भन्ते, आयुसङ्खारो मे ओस्सट्ठो, परिनिब्बायिस्सामी’’ति आह. ‘‘परिनिब्बायिस्ससि, मोग्गल्लान’’आति. ‘‘आम, भन्ते’’ति. ‘‘कत्थ गन्त्वा परिनिब्बायिस्ससी’’ति. ‘‘काळसिलापट्टे, भन्ते’’ति. तेन हि, मोग्गल्लान, धम्मं मय्हं कथेत्वा याहि, तादिसस्स सावकस्स इदानि दस्सनं नत्थीति. सो ‘‘एवं करिस्सामि, भन्ते’’ति सत्थारं वन्दित्वा तालप्पमाणं आकासे उप्पतित्वा परिनिब्बानदिवसे सारिपुत्तत्थेरो विय नानप्पकारा इद्धियो कत्वा धम्मं कथेत्वा सत्थारं वन्दित्वा काळसिलायं अटवियं परिनिब्बायि.

तङ्खणञ्ञेव छ देवलोका एककोलाहला अहेसुं, ‘‘अम्हाकं किर आचरियो परिनिब्बुतो’’ति दिब्बगन्धमालावासधूमचन्दनचुण्णानि चेव नानादारूनि च गहेत्वा आगमिंसु, एकूनसतरतनचन्दनचितका अहोसि. सत्था थेरस्स सन्तिके ठत्वा सरीरनिक्खेपं कारेसि. आळाहनस्स समन्ततो योजनमत्ते पदेसे पुप्फवस्सं वस्सि. देवानं अन्तरे मनुस्सा, मनुस्सानं अन्तरे देवा अहेसुं. यथाक्कमेन देवानं अन्तरे यक्खा तिट्ठन्ति, यक्खानं अन्तरे गन्धब्बा तिट्ठन्ति, गन्धब्बानं अन्तरे नागा तिट्ठन्ति, नागानं अन्तरे वेनतेय्या तिट्ठन्ति, वेनतेय्यानं अन्तरे किन्नरा तिट्ठन्ति, किन्नरानं अन्तरे छत्ता तिट्ठन्ति, छत्तानं अन्तरे सुवण्णचामरा तिट्ठन्ति, तेसं अन्तरे धजा तिट्ठन्ति, तेसं अन्तरे पटाका तिट्ठन्ति. सत्त दिवसानि साधुकीळं कीळिंसु. सत्था थेरस्स धातुं गाहापेत्वा वेळुवनद्वारकोट्ठके चेतियं कारापेसि. तदा भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, सारिपुत्तत्थेरो तथागतस्स सन्तिके अपरिनिब्बुतत्ता बुद्धानं सन्तिका महन्तं सम्मानं न लभि, मोग्गल्लानत्थेरो पन बुद्धानं समीपे परिनिब्बुतत्ता महासम्मानं लभी’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव मोग्गल्लानो मम सन्तिका सम्मानं लभति, पुब्बेपि लभियेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो पुरोहितस्स ब्राह्मणिया कुच्छिम्हि पटिसन्धिं गण्हित्वा दसमासच्चयेन पच्चूससमये मातुकुच्छितो निक्खमि. तस्मिं खणे द्वादसयोजनिके बाराणसिनगरे सब्बावुधानि पज्जलिंसु. पुरोहितो पुत्तस्स जातक्खणे बहि निक्खमित्वा आकासं ओलोकेन्तो नक्खत्तयोगं दिस्वा ‘‘इमिना नक्खत्तेन जातत्ता एसो कुमारो सकलजम्बुदीपे धनुग्गहानं अग्गो भविस्सती’’ति ञत्वा कालस्सेव राजकुलं गन्त्वा राजानं सुखसयितभावं पुच्छि. ‘‘कुतो मे, आचरिय, सुखं, अज्ज सकलनिवेसने आवुधानि पज्जलितानी’’ति वुत्ते ‘‘मा भायि, देव, न तुम्हाकं निवेसनेयेव, सकलनगरेपि पज्जलिंसुयेव, अज्ज अम्हाकं गेहे कुमारस्स जातत्ता एवं अहोसी’’ति. ‘‘आचरिय, एवं जातकुमारस्स पन किं भविस्सती’’ति? ‘‘न किञ्चि, महाराज, सो पन सकलजम्बुदीपे धनुग्गहानं अग्गो भविस्सती’’ति. ‘‘साधु, आचरिय, तेन हि नं पटिजग्गित्वा वयप्पत्तकाले अम्हाकं दस्सेय्यासी’’ति वत्वा खीरमूलं ताव सहस्सं दापेसि. पुरोहितो तं गहेत्वा निवेसनं गन्त्वा ब्राह्मणिया दत्वा पुत्तस्स नामग्गहणदिवसे जातक्खणे आवुधानं पज्जलितत्ता ‘‘जोतिपालो’’तिस्स नामं अकासि.

सो महन्तेन परिवारेन वड्ढमानो सोळसवस्सकाले उत्तमरूपधरो अहोसि. अथस्स पिता सरीरसम्पत्तिं ओलोकेत्वा सहस्सं दत्वा, ‘‘तात, तक्कसिलं गन्त्वा दिसापामोक्खस्स आचरियस्स सन्तिके सिप्पं उप्पण्हाही’’ति आह. सो ‘‘साधू’’ति सम्पटिच्छित्वा आचरियभागं गहेत्वा मातापितरो वन्दित्वा तत्थ गन्त्वा सहस्सं दत्वा सिप्पं पट्ठपेत्वा सत्ताहेनेव निप्फत्तिं पापुणि. अथस्स आचरियो तुस्सित्वा अत्तनो सन्तकं खग्गरतनं सन्धियुत्तं मेण्डकसिङ्गधनुं सन्धियुत्तं तूणीरं अत्तनो सन्नाहकञ्चुकं उण्हीसञ्च दत्वा ‘‘तात जोतिपोल, अहं महल्लको, इदानि त्वं इमे माणवके सिक्खापेही’’ति पञ्चसतमाणवकेपि तस्सेव निय्यादेसि. बोधिसत्तो सब्बं उपकरणं गहेत्वा आचरियं वन्दित्वा बाराणसिमेव आगन्त्वा मातापितरो वन्दित्वा अट्ठासि. अथ नं वन्दित्वा ठितं पिता अवोच ‘‘उग्गहितं ते, तात, सिप्प’’न्ति. ‘‘आम, ताता’’ति. सो तस्स वचनं सुत्वा राजकुलं गन्त्वा ‘‘पुत्तो मे , देव, सिप्पं सिक्खित्वा आगतो, किं करोतू’’ति आह. ‘‘आचरिय, अम्हे उपट्ठहतू’’ति. ‘‘परिब्बयमस्स जानाथ, देवा’’ति. ‘‘सो देवसिकं सहस्सं लभतू’’ति. सो ‘‘साधू’’ति सम्पटिच्छित्वा गेहं गन्त्वा कुमारं पक्कोसापेत्वा ‘‘तात, राजानं उपट्ठहा’’ति आह. सो ततो पट्ठाय देवसिकं सहस्सं लभित्वा राजानं उपट्ठहि.

राजपादमूलिका उज्झायिंसु – ‘‘मयं जोतिपालेन कतकम्मं न पस्साम, देवसिकं सहस्सं गण्हाति, मयमस्स सिप्पं पस्सितुकामा’’ति. राजा तेसं वचनं सुत्वा पुरोहितस्स कथेसि. पुरोहितो ‘‘साधु, देवा’’ति पुत्तस्सारोचेसि. सो ‘‘साधु, तात, इतो सत्तमे दिवसे दस्सेस्सामि सिप्पं, अपिच राजा अत्तनो विजिते धनुग्गहे सन्निपातापेतू’’ति आह. पुरोहितो गन्त्वा रञ्ञो तमत्थं आरोचेसि. राजा नगरे भेरिं चरापेत्वा धनुग्गहे सन्निपातापेसि. सट्ठिसहस्सा धनुग्गहा सन्निपतिंसु. राजा तेसं सन्निपतितभावं ञत्वा ‘‘नगरवासिनो जोतिपालस्स सिप्पं पस्सन्तू’’ति नगरे भेरिं चरापेत्वा राजङ्गणं सज्जापेत्वा महाजनपरिवुतो पल्लङ्कवरे निसीदित्वा धनुग्गहे पक्कोसापेत्वा ‘‘जोतिपालो आगच्छतू’’ति पेसेसि. सो आचरियेन दिन्नानि धनुतूणीरसन्नाहकञ्चुकउण्हीसानि निवासनन्तरे ठपेत्वा खग्गं गाहापेत्वा पकतिवेसेन रञ्ञो सन्तिकं गन्त्वा एकमन्तं अट्ठासि.

धनुग्गहा ‘‘जोतिपालो किर धनुसिप्पं दस्सेतुं आगतो, धनुं अग्गहेत्वा पन आगतत्ता अम्हाकं हत्थतो धनुं गहेतुकामो भविस्सति , नास्स दस्सामा’’ति कतिकं करिंसु. राजा जोतिपालं आमन्तेत्वा ‘‘सिप्पं दस्सेही’’ति आह. सो साणिं परिक्खिपापेत्वा अन्तोसाणियं ठितो साटकं अपनेत्वा सन्नाहकञ्चुकं पवेसेत्वा उण्हीसं सीसे पटिमुञ्चित्वा मेण्डकसिङ्गधनुम्हि पवालवण्णं जियं आरोपेत्वा तूणीरं पिट्ठे बन्धित्वा खग्गं वामतो कत्वा वजिरग्गं नाराचं नखपिट्ठेन परिवत्तेत्वा साणिं विवरित्वा पथविं भिन्दित्वा अलङ्कतनागकुमारो विय निक्खमित्वा गन्त्वा रञ्ञो अपचितिं दस्सेत्वा अट्ठासि. तं दिस्वा महाजना वग्गन्ति नदन्ति अप्फोटेन्ति सेळेन्ति. राजा ‘‘दस्सेहि, जोतिपाल, सिप्प’’न्ति आह. देव, तुम्हाकं धनुग्गहेसु अक्खणवेधिवालवेधिसरवेधिसद्दवेधिनो चत्तारो धनुग्गहे पक्कोसापेहीति. अथ राजा पक्कोसापेसि.

महासत्तो राजङ्गणे चतुरस्सपरिच्छेदब्भन्तरे मण्डलं कत्वा चतूसु कण्णेसु चत्तारो धनुग्गहे ठपेत्वा एकेकस्स तिंस तिंस कण्डसहस्सानि दापेत्वा एकेकस्स सन्तिके एकेकं कण्डदायकं ठपेत्वा सयं वजिरग्गं नाराचं गहेत्वा मण्डलमज्झे ठत्वा ‘‘महाराज, इमे चत्तारो धनुग्गहा एकप्पहारेनेव सरे खिपित्वा मं विज्झन्तु, अहं एतेहि खित्तकण्डानि निवारेस्सामी’’ति आह. राजा ‘‘एवं करोथा’’ति आणापेसि. धनुग्गहा आहंसु, ‘‘महाराज, मयं अक्खणवेधिवालवेधिसरवेधिसद्दवेधिनो, जोतिपालो तरुणदारको, न मयं विज्झिस्सामा’’ति. महासत्तो ‘‘सचे सक्कोथ, विज्झथ म’’न्ति आह. ते ‘‘साधू’’ति सम्पटिच्छित्वा एकप्पहारेनेव कण्डानि खिपिंसु. महासत्तो तानि नाराचेन पहरित्वा यथा वा तथा वा न पातेसि, बोधिकोट्ठकं पन परिक्खिपन्तो विय तालेन तालं, वालेन वालं, दण्डकेन दण्डकं, वाजेन वाजं अनतिक्कमन्तो खिपित्वा सरगब्भं अकासि. धनुग्गहानं कण्डानि खीणानि. सो तेसं कण्डखीणभावं ञत्वा सरगब्भं अविनासेन्तोव उप्पतित्वा गन्त्वा रञ्ञो सन्तिके अट्ठासि. महाजनो उन्नादेन्तो वग्गन्तो अप्फोटेन्तो सेळेन्तो अच्छरं पहरन्तो महाकोलाहलं कत्वा वत्थाभरणादीनि खिपि. एवं एकरासिभूतं अट्ठारसकोटिसङ्ख्यं धनं अहोसि.

अथ नं राजा पुच्छि – ‘‘किं सिप्पं नामेतं जोतिपाला’’ति? सरपटिबाहनं नाम, देवाति. अञ्ञे एतं जानन्ता अत्थीति. सकलजम्बुदीपे मं ठपेत्वा अञ्ञो नत्थि, देवाति. अपरं दस्सेहि, ताताति. देव, एते ताव चतूसु कण्णेसु ठत्वा चत्तारोपि जना मं विज्झितुं न सक्खिंसु, अहं पनेते चतूसु कण्णेसु ठिते एकेनेव सरेन विज्झिस्सामीति. धनुग्गहा ठातुं न उस्सहिंसु. महासत्तो चतूसु कण्णेसु चतस्सो कदलियो ठपापेत्वा नाराचपुङ्खे रत्तसुत्तकं बन्धित्वा एकं कदलिं सन्धाय खिपि. नाराचो तं कदलिं विज्झित्वा ततो दुतियं, ततो ततियं, ततो चतुत्थं, ततो पठमं विद्धमेव विज्झित्वा पुन तस्स हत्थेयेव पतिट्ठहि. कदलियो सुत्तपरिक्खित्ता अट्ठंसु. महाजनो उन्नादसहस्सानि पवत्तेसि. राजा ‘‘किं सिप्पं नामेतं, ताता’’ति? चक्कविद्धं नाम, देवाति. अपरम्पि दस्सेहि, ताताति. महासत्तो सरलट्ठिं नाम, सररज्जुं नाम, सरवेधिं नाम दस्सेसि, सरपासादं नाम, सरसोपानं नाम, सरमण्डपं नाम, सरपाकारं नाम, सरपोक्खरणिं नाम अकासि, सरपदुमं नाम पुप्फापेसि, सरवस्सं नाम वस्सापेसि. इति अञ्ञेहि असाधारणानि इमानि द्वादस सिप्पानि दस्सेत्वा पुन अञ्ञेहि असाधारणेयेव सत्त महाकाये पदालेसि, अट्ठङ्गुलबहलं उदुम्बरपदरं विज्झि, चतुरङ्गुलबहलं असनपदरं, द्वङ्गुलबहलं तम्बपट्टं, एकङ्गुलबहलं अयपट्टं, एकाबद्धं फलकसतं विनिविज्झित्वा पलालसकटवालुकसकटपदरसकटानं पुरिमभागेन सरं खिपित्वा पच्छाभागेन निक्खमापेसि, पच्छाभागेन सरं खिपित्वा पुरिमभागेन निक्खमापेसि, उदके चतुउसभं, थले अट्ठउसभट्ठानं कण्डं पेसेसि. वातिङ्गणसञ्ञाय उसभमत्तके वालं विज्झि. बोधिसत्तो सरे खिपित्वा आकासे सरपासादादीनि कत्वा पुन एकेन सरेन ते सरे पातेन्तो भङ्गविभङ्गे अकासीति ‘‘सरभङ्गो’’ति नाम पञ्ञातो. तस्स एत्तकानि सिप्पानि दस्सेन्तस्सेव सूरियो अत्थङ्गतो.

अथस्स राजा सेनापतिट्ठानं पटिजानित्वा ‘‘जोतिपाल, अज्ज विकालो, स्वे त्वं सेनापतिट्ठानं सक्कारं गण्हिस्ससि, केसमस्सुं कारेत्वा न्हत्वा एही’’ति तं दिवसं परिब्बयत्थाय सतसहस्सं अदासि. महासत्तो ‘‘इमिना मय्हं अत्थो नत्थी’’ति अट्ठारसकोटिसङ्ख्यं धनं सामिकानञ्ञेव दत्वा महन्तेन परिवारेन न्हायितुं नदिं गन्त्वा केसमस्सुं कारेत्वा न्हत्वा सब्बालङ्कारप्पटिमण्डितो अनोपमाय सिरिया निवेसनं पविसित्वा नानग्गरसभोजनं भुञ्जित्वा सिरिसयनं अभिरुय्ह निपन्नो द्वे यामे सयित्वा पच्छिमयामे पबुद्धो उट्ठाय पल्लङ्कं आभुजित्वा सयनपिट्ठे निसिन्नोव अत्तनो सिप्पस्स आदिमज्झपरियोसानं ओलोकेन्तो ‘‘मम सिप्पस्स आदितोव परमारणं पञ्ञायति, मज्झे किलेसपरिभोगो, परियोसाने निरयम्हि पटिसन्धि, पाणातिपातो किलेसपरिभोगेसु च अधिमत्तप्पमादो निरये पटिसन्धिं देति, रञ्ञा मय्हं महन्तं सेनापतिट्ठानं दिन्नं, महन्तं मे इस्सरियं भविस्सति, भरिया च पुत्तधीतरो च बहू भविस्सन्ति. किलेसवत्थु खो पन वेपुल्लगतं दुच्चजं होति, इदानेव निक्खमित्वा एककोव अरञ्ञं पविसित्वा इसिपब्बज्जं पब्बजितुं युत्तं मय्ह’’न्ति महासयनतो उट्ठाय कञ्चि अजानापेन्तो पासादा ओरुय्ह अग्गद्वारेन निक्खमित्वा एककोव अरञ्ञं पविसित्वा गोधावरिनदीतीरे तियोजनिकं कपिट्ठवनं सन्धाय पायासि.

तस्स निक्खन्तभावं ञत्वा सक्को विस्सकम्मं पक्कोसापेत्वा ‘‘तात, जातिपालो अभिनिक्खमनं निक्खन्तो, महासमागमो भविस्सति, गोधावरिनदीतीरे कपिट्ठवने अस्समं मापेत्वा पब्बजितपरिक्खारे पटियादेही’’ति आह. सो तथा अकासि. महासत्तो तं ठानं पत्वा एकपदिकमग्गं दिस्वा ‘‘पब्बजितानं वसनट्ठानेन भवितब्ब’’न्ति तेन मग्गेन तत्थ गन्त्वा कञ्चि अपस्सन्तो पण्णसालं पविसित्वा पब्बजितपरिक्खारे दिस्वा ‘‘सक्को देवराजा मम निक्खन्तभावं अञ्ञासि मञ्ञे’’ति चिन्तेत्वा साटकं अपनेत्वा रत्तवाकचिरं निवासेत्वा च पारुपित्वा च अजिनचम्मं एकंसगतं अकासि, जटामण्डलं बन्धित्वा खारिकाजं अंसे कत्वा कत्तरदण्डं गहेत्वा पण्णसालतो निक्खमित्वा चङ्कमं आरुय्ह कतिपयवारे अपरापरं चङ्कमित्वा पब्बज्जासिरिया वनं उपसोभयमानो कसिणपरिकम्मं कत्वा पब्बजिततो सत्तमे दिवसे अट्ठ समापत्तियो पञ्च अभिञ्ञायो च निब्बत्तेत्वा उञ्छाचरियाय वनमूलफलाहारो एककोव विहासि. मातापितरो मित्तसुहज्जादयो ञातिवग्गापिस्स तं अपस्सन्ता रोदन्ता परिदेवन्ता विचरन्ति.

अथेको वनचरको अरञ्ञं पविसित्वा कपिट्ठकअस्समपदे निसिन्नं महासत्तं दिस्वा सञ्जानित्वा गन्त्वा तेन सद्धिं पटिसन्थारं कत्वा नगरं गन्त्वा तस्स मातापितूनं आरोचेसि. ते रञ्ञो आरोचयिंसु. राजा ‘‘एथ नं पस्सिस्सामा’’ति तस्स मातापितरो गहेत्वा महाजनपरिवुतो वनचरकेन देसितेन मग्गेन गोधावरिनदीतीरं पापुणि. बोधिसत्तो नदीतीरं आगन्त्वा आकासे निसिन्नो धम्मं देसेत्वा ते सब्बे अस्समपदं पवेसेत्वा तत्रपि तेसं आकासे निसिन्नोव कामेसु आदीनवं पकासेत्वा धम्मं देसेसि. राजानं आदिं कत्वा सब्बेव पब्बजिंसु. बोधिसत्तो इसिगणपरिवुतो तत्थेव वसि. अथस्स तत्थ वसनभावो सकलजम्बुदीपे पाकटो अहोसि. अञ्ञेपि राजानो रट्ठवासीहि सद्धिं आगन्त्वा तस्स सन्तिके पब्बजिंसु, समागमो महा अहोसि. अनुपुब्बेन अनेकसतसहस्सपरिसा अहेसुं. यो कामवितक्कं वा ब्यापादवितक्कं वा विहिंसावितक्कं वा वितक्केति, महासत्तो गन्त्वा तस्स पुरतो आकासे निसीदित्वा धम्मं देसेति, कसिणपरिकम्मं आचिक्खति. तस्सोवादे ठत्वा अट्ठ समापत्तियो उप्पादेत्वा झाननिप्फत्तिं पत्ता सालिस्सरो मेण्डिस्सरो पब्बतो काळदेविलो किसवच्छो अनुसिस्सो नारदोति सत्त जेट्ठन्तेवासिनो अहेसुं. अपरभागे कपिट्ठकअस्समो परिपूरि. इसिगणस्स वसनोकासो नप्पहोति.

अथ महासत्तो सालिस्सरं आमन्तेत्वा ‘‘सालिस्सर, अयं अस्समो इसिगणस्स नप्पहोति, त्वं इमं इसिगणं गहेत्वा मज्झरञ्ञो विजिते कलप्पचुल्लकनिगमं उपनिस्साय वसाही’’ति आह. सो ‘‘साधू’’ति तस्स वचनं सम्पटिच्छित्वा अनेकसहस्सं इसिगणं गहेत्वा गन्त्वा तत्थ वासं कप्पेसि. मनुस्सेसु आगन्त्वा पब्बजन्तेसु पुन अस्समो परिपूरि. बोधिसत्तो मेण्डिस्सरं आमन्तेत्वा, ‘‘मेण्डिस्सर, त्वं इमं इसिगणं आदाय सुरट्ठजनपदस्स सीमन्तरे सातोदिका नाम नदी अत्थि, तस्सा तीरे वसाही’’ति उय्योजेसि, पुन कपिट्ठकअस्समो परिपूरि. एतेनुपायेन ततियवारे पब्बतं आमन्तेत्वा ‘‘पब्बत, त्वं महाअटवियं अञ्जनपब्बतो नाम अत्थि, तं उपनिस्साय वसाही’’ति पेसेसि. चतुत्थवारे काळदेविलं आमन्तेत्वा ‘‘काळदेविल, त्वं दक्खिणपथे अवन्तिरट्ठे घनसेलपब्बतो नाम अत्थि, तं उपनिस्साय वसाही’’ति पेसेसि. पुन कपिट्ठकअस्समो परिपूरि, पञ्चसु ठानेसु अनेकसतसहस्सइसिगणो अहोसि. किसवच्छो पन महासत्तं आपुच्छित्वा दण्डकिरञ्ञो विजिते कुम्भवतिनगरं नाम अत्थि, तं उपनिस्साय उय्याने विहासि. नारदो मज्झिमदेसे अञ्जनगिरिनामके पब्बतजालन्तरे विहासि. अनुसिस्सो पन महासत्तस्स सन्तिकेव अहोसि.

तस्मिं काले दण्डकिराजा एकं लद्धसक्कारं गणिकं ठाना चावेसि. सा अत्तनो धम्मताय विचरन्ती उय्यानं गन्त्वा किसवच्छतापसं दिस्वा ‘‘अयं काळकण्णी भविस्सति, इमस्स सरीरे कलिं पवाहेत्वा न्हत्वा गमिस्सामी’’ति दन्तकट्ठं खादित्वा सब्बपठमं तस्सूपरि बहलखेळं निट्ठुभन्ती किसवच्छतापसस्स जटन्तरे निट्ठुभित्वा दन्तकट्ठम्पिस्स सीसेयेव खिपित्वा सयं सीसं न्हायित्वा गता. राजापि तं सरित्वा पुन पाकतिकमेव अकासि. सा मोहमूळ्हा हुत्वा ‘‘काळकण्णिसरीरे कलिं पवाहेत्वा मम्पि राजा पुन ठाने ठपेति मया यसो लद्धो’’ति सञ्ञमकासि. ततो नचिरस्सेव राजा पुरोहितं ठानतो चावेसि. सो तस्सा सन्तिकं गन्त्वा ‘‘त्वं केन कारणेन पुन ठानं लभसी’’ति पुच्छि. अथस्स सा ‘‘राजुय्याने काळकण्णिसरीरे कलिस्स पवाहितत्ता’’ति आरोचेसि. पुरोहितो गन्त्वा तथेव तस्स सरीरे कलिं पवाहेसि, तम्पि राजा पुन ठाने ठपेसि. अथस्स अपरभागे पच्चन्तो कुप्पि. सो सेनङ्गपरिवुतो युद्धाय निक्खमि. अथ नं मोहमूळ्हो पुरोहितो, ‘‘महाराज, किं तुम्हे जयं इच्छथ, उदाहु पराजय’’न्ति पुच्छित्वा ‘‘जय’’न्ति वुत्ते – ‘‘तेन हि राजुय्याने काळकण्णी वसति, तस्स सरीरे कलिं पवाहेत्वा याही’’ति आह. सो तस्स कथं गहेत्वा ‘‘ये मया सद्धिं आगच्छन्ति, ते उय्याने काळकण्णिसरीरे कलिं पवाहेन्तू’’ति वत्वा उय्यानं पविसित्वा दन्तकट्ठं खादित्वा सब्बपठमं सयमेव तस्स जटन्तरे खेळं निट्ठुभित्वा दन्तकट्ठञ्च खिपित्वा सीसं न्हायि. बलकायोपिस्स तथा अकासि.

तस्मिं पक्कन्ते सेनापति गन्त्वा तापसं दिस्वा दन्तकट्ठादीनि नीहरित्वा साधुकं न्हापेत्वा ‘‘भन्ते, रञ्ञो किं भविस्सती’’ति पुच्छि. आवुसा मय्हं मनोपदोसो नत्थि, देवता पन कुपिता इतो सत्तमे दिवसे सकलरट्ठं अरट्ठं करिस्सन्ति, त्वं पुत्तदारं गहेत्वा सीघं पलायित्वा अञ्ञत्थ याहीति. सो भीततसितो गन्त्वा रञ्ञो आरोचेसि, राजा तस्स वचनं न गण्हि. सो निवत्तित्वा अत्तनो गेहं गन्त्वा पुत्तदारं आदाय पलायित्वा अञ्ञं रट्ठं अगमासि. सरभङ्गसत्था तं कारणं ञत्वा द्वे तरुणतापसे पेसेत्वा ‘‘किसवच्छं मञ्चसिविकाय आनेथा’’ति आकासेन आणापेसि. राजा युज्झित्वा चोरे गहेत्वा नगरमेव पच्चागमि. तस्मिं आगते देवता पठमं देवं वस्सापेसुं, वस्सोघेन सब्बकुणपेसु अवहटेसु सुद्धवालुकवस्सं वस्सि, सुद्धवालुकमत्थके दिब्बपुप्फवस्सं वस्सि, दिब्बपुप्फमत्थके मासकवस्सं, मासकमत्थके कहापणवस्सं, कहापणमत्थके दिब्बाभरणवस्सं वस्सि, मनुस्सा सोमनस्सप्पत्ता हिरञ्ञसुवण्णाभरणानि गण्हितुं आरभिंसु. अथ नेसं सरीरे सम्पज्जलितं नानप्पकारं आवुधवस्सं वस्सि, मनुस्सा खण्डाखण्डिकं छिज्जिंसु. अथ नेसं उपरि महन्तमहन्ता वीतच्चितङ्गारा पतिंसु , तेसं उपरि महन्तमहन्तानि पज्जलितपब्बतकूटानि पतिंसु, तेसं उपरि सट्ठिहत्थट्ठानं पूरयन्तं सुखुमवालुकवस्सं वस्सि. एवं सट्ठियोजनट्ठानं अरट्ठं अहोसि, तस्स एवं अरट्ठभावो सकलजम्बुदीपे पञ्ञायि.

अथ तस्स रट्ठस्स अनन्तररट्ठाधिपतिनो कालिङ्गो, अट्ठको, भीमरथोति तयो राजानो चिन्तयिंसु – ‘‘पुब्बे बाराणसियं कलाबुकासिकराजा खन्तिवादितापसे अपरज्झित्वा पथविं पविट्ठोति सूयति, तथा ‘‘नाळिकेरराजा तापसे सुनखेहि खादापेत्वा, सहस्सबाहु अज्जुनो च अङ्गीरसे अपरज्झित्वा, इदानि दण्डकिराजा किसवच्छे अपरज्झित्वा सह रट्ठेन विनासं पत्तो’’ति सूयति. इमेसं पन चतुन्नं राजूनं निब्बत्तट्ठानं मयं न जानाम, तं नो ठपेत्वा सरभङ्गसत्थारं अञ्ञो कथेतुं समत्थो नाम नत्थि, तं उपसङ्कमित्वा इमे पञ्हे पुच्छिस्सामा’’ति . ते तयोपि महन्तेन परिवारेन पञ्हपुच्छनत्थाय निक्खमिंसु. ते पन ‘‘असुकोपि निक्खन्तो’’ति न जानन्ति, एकेको ‘‘अहमेव गच्छामी’’ति मञ्ञति, तेसं गोधावरिनदितो अविदूरे समागमो अहोसि. ते रथेहि ओतरित्वा तयोपि एकमेव रथं अभिरुय्ह गोधावरिनदीतीरं सम्पापुणिंसु.

तस्मिं खणे सक्को पण्डुकम्बलसिलासने निसिन्नो सत्त पञ्हे चिन्तेत्वा ‘‘इमे पञ्हे ठपेत्वा सरभङ्गसत्थारं अञ्ञो सदेवके लोके कथेतुं समत्थो नाम नत्थि, तं इमे पञ्हे पुच्छिस्सामि, इमेपि तयो राजानो सरभङ्गसत्थारं पञ्हं पुच्छितुं गोधावरिनदीतीरं पत्ता, एतेसं पञ्हेपि अहमेव पुच्छिस्सामी’’ति द्वीसु देवलोकेसु देवताहि परिवुतो देवलोकतो ओतरि. तं दिवसमेव किसवच्छो कालमकासि. तस्स सरीरकिच्चं कारेतुं चतूसु ठानेसु अनेकसहस्सा इसयो तत्थेव गन्त्वा पञ्चसु ठानेसु मण्डपञ्च कारेत्वा अनेकसहस्सा इसिगणा किसवच्छस्स तापसस्स चन्दनचितकं कत्वा सरीरं झापेसुं. आळाहनस्स समन्ता अड्ढयोजनमत्ते ठाने दिब्बकुसुमवस्सं वस्सि. महासत्तो तस्स सरीरनिक्खेपं कारापेत्वा अस्समं पविसित्वा तेहि इसिगणेहि परिवुतो निसीदि. तेसम्पि राजूनं नदीतीरं आगतकाले महासेनावाहनतूरियसद्दो अहोसि. महासत्तो तं सुत्वा अनुसिस्सं तापसं आमन्तेत्वा ‘‘तात, त्वं गन्त्वा ताव जानाहि, किं सद्दो नामेसो’’ति आह. सो पानीयघटं आदाय तत्थ गन्त्वा ते राजानो दिस्वा पुच्छनवसेन पठमं गाथमाह –

५०.

‘‘अलङ्कता कुण्डलिनो सुवत्था, वेळुरियमुत्ताथरुखग्गबन्धा;

रथेसभा तिट्ठथ के नु तुम्हे, कथं वो जानन्ति मनुस्सलोके’’ति.

तत्थ वेळुरियमुत्ताथरुखग्गबन्धाति वेळुरियमणीहि चेव मुत्तालम्बकेहि च अलङ्कतथरूहि खग्गरतनेहि समन्नागता. तिट्ठथाति एकस्मिं रथे तिट्ठथ. के नूति के नाम तुम्हे, कथं वो सञ्जानन्तीति?

ते तस्स वचनं सुत्वा रथा ओतरित्वा वन्दित्वा अट्ठंसु. तेसु अट्ठकराजा तेन सद्धिं सल्लपन्तो दुतियं गाथमाह –

५१.

‘‘अहमट्ठको भीमरथो पनायं, कालिङ्गराजा पन उग्गतोयं;

सुसञ्ञतानं इसीनं दस्सनाय, इधागता पुच्छितायेम्ह पञ्हे’’ति.

तत्थ उग्गतोति चन्दो विय सूरियो विय च पाकटो पञ्ञातो. सुसञ्ञतानं इसीनन्ति, भन्ते, न मयं वनकीळादीनं अत्थाय आगता, अथ खो कायादीहि सुसञ्ञतानं सीलसम्पन्नानं इसीनं दस्सनत्थाय इधागता. पुच्छितायेम्ह पञ्हेति सरभङ्गसत्थारं पञ्हे पुच्छितुं एम्ह, आगताम्हाति अत्थो. य-कारो ब्यञ्जनसन्धिकरोति वेदितब्बो.

अथ ने तापसो ‘‘साधु महाराजा, आगन्तब्बट्ठानञ्ञेव आगतात्थ, तेन हि न्हत्वा विस्समित्वा अस्समपदं पविसित्वा इसिगणं वन्दित्वा सरभङ्गसत्थारमेव पञ्हं पुच्छथा’’ति तेहि सद्धिं पटिसन्थारं कत्वा पानीयघटं उक्खिपित्वा उदकथेवे पुञ्छन्तो आकासं ओलोकेन्तो सक्कं देवराजानं देवगणपरिवुतं एरावणक्खन्धवरगतं ओतरन्तं दिस्वा तेन सद्धिं सल्लपन्तो ततियं गाथमाह –

५२.

‘‘वेहायसं तिट्ठसि अन्तलिक्खे, पथद्धुनो पन्नरसेव चन्दो;

पुच्छामि तं यक्ख महानुभाव, कतं तं जानन्ति मनुस्सलोके’’ति.

तत्थ वेहायसन्ति अब्भुग्गन्त्वा अन्तलिक्खे आकासे तिट्ठसि. पथद्धुनोति पथद्धगतो, अद्धपथे गगनमज्झे ठितोति अत्थो.

तं सुत्वा सक्को चतुत्थं गाथमाह –

५३.

‘‘यमाहु देवेसु ‘सुजम्पती’ति, ‘मघवा’ति तं आहु मनुस्सलोके;

स देवराजा इदमज्ज पत्तो, सुसञ्ञतानं इसीनं दस्सनाया’’ति.

तत्थ स देवराजाति सो अहं सक्को देवराजा. इदमज्ज पत्तोति इदं ठानं अज्ज आगतो. दस्सनायाति दस्सनत्थाय वन्दनत्थाय सरभङ्गसत्थारञ्च पञ्हं पुच्छनत्थायाति आह.

अथ नं अनुसिस्सो ‘‘साधु, महाराज, तुम्हे पच्छा आगच्छथा’’ति वत्वा पानीयघटं आदाय अस्समपदं पविसित्वा पानीयघटं पटिसामेत्वा तिण्णं राजूनं देवराजस्स च पञ्हपुच्छनत्थाय आगतभावं महासत्तस्स आरोचेसि. सो इसिगणपरिवुतो महाविसालमाळके निसीदि. तयो राजानो आगन्त्वा इसिगणं वन्दित्वा एकमन्तं निसीदिंसु. सक्कोपि ओतरित्वा इसिगणं उपसङ्कमित्वा अञ्जलिं पग्गय्ह ठितो इसिगणं वण्णेत्वा वन्दमानो पञ्चमं गाथमाह –

५४.

‘‘दूरे सुता नो इसयो समागता, महिद्धिका इद्धिगुणूपपन्ना;

वन्दामि ते अयिरे पसन्नचित्तो, ये जीवलोकेत्थ मनुस्ससेट्ठा’’ति.

तत्थ दूरे सुता नोति, भन्ते, अम्हेहि तुम्हे दूरे देवलोके ठितेहियेव सुताति ममायन्तो एवमाह. इदं वुत्तं होति – इमे इध समागता अम्हाकं इसयो दूरे सुता याव ब्रह्मलोका विस्सुता पाकटाति. महिद्धिकाति महानुभावा. इद्धिगुणूपपन्नाति पञ्चविधेन इद्धिगुणेन समन्नागता. अयिरेति, अय्ये. येति ये तुम्हे इमस्मिं जीवलोके मनुस्सेसु सेट्ठाति.

एवं इसिगणं वण्णेत्वा सक्को छ निसज्जदोसे परिहरन्तो एकमन्तं निसीदि. अथ नं इसीनं अधोवाते निसिन्नं दिस्वा अनुसिस्सो छट्ठं गाथमाह –

५५.

‘‘गन्धो इसीनं चिरदिक्खितानं, काया चुतो गच्छति मालुतेन;

इतो पटिक्कम्म सहस्सनेत्त, गन्धो इसीनं असुचि देवराजा’’ति.

तत्थ चिरदिक्खितानन्ति चिरपब्बजितानं. पटिक्कम्माति पटिक्कम अपेहि. सहस्सनेत्ताति आलपनमेतं. सक्को हि अमच्चसहस्सेहि चिन्तितं अत्थं एककोव पस्सति, तस्मा ‘‘सहस्सनेत्तो’’ति वुच्चति . अथ वा सहस्सनेत्तानं पन देवानं दस्सनूपचारातिक्कमनसमत्थोति सहस्सनेत्ता . असुचीति सेदमलादीहि परिभावितत्ता दुग्गन्धो, तुम्हे च सुचिकामा, तेन वो एस गन्धो बाधतीति.

तं सुत्वा सक्को इतरं गाथमाह –

५६.

‘‘गन्धो इसीनं चिरदिक्खितानं, काया चुतो गच्छतु मालुतेन;

विचित्तपुप्फं सुरभिंव मालं, गन्धञ्च एतं पाटिकङ्खाम भन्ते;

न हेत्थ देवा पटिक्कूलसञ्ञिनो’’ति.

तत्थ गच्छतूति यथासुखं पवत्ततु, नासपुटं नो पहरतूति अत्थो. पाटिकङ्खामाति इच्छाम पत्थेम. एत्थाति एतस्मिं गन्धे देवा जिगुच्छसञ्ञिनो न होन्ति. दुस्सीलेयेव हि देवा जिगुच्छन्ति, न सीलवन्तेति.

एवञ्च पन वत्वा ‘‘भन्ते, अनुसिस्स अहं महन्तेन उस्साहेन पञ्हं पुच्छितुं आगतो, ओकासं मे करोही’’ति आह. सो तस्स वचनं सुत्वा उट्ठायासना इसिगणं ओकासं करोन्तो गाथाद्वयमाह –

५७.

‘‘पुरिन्ददो भूतपती यसस्सी, देवानमिन्दो सक्को मघवा सुजम्पति;

स देवराजा असुरगणप्पमद्दनो, ओकासमाकङ्खति पञ्ह पुच्छितुं.

५८.

‘‘को नेविमेसं इध पण्डितानं, पञ्हे पुट्ठो निपुणे ब्याकरिस्सति;

तिणञ्च रञ्ञं मनुजाधिपानं, देवानमिन्दस्स च वासवस्सा’’ति.

तत्थ ‘‘पुरिन्ददो’’तिआदीनि सक्कस्सेव गुणनामानि. सो हि पुरे दानं दिन्नत्ता पुरिन्ददो, भूतेसु जेट्ठकत्ता भूतपति, परिवारसम्पदाय यसस्सी, परमिस्सरताय देवानमिन्दो, सत्तन्नं वत्तपदानं सुट्ठु कतत्ता सक्को, पुरिमजातिवसेन मघवा, सुजाय असुरकञ्ञाय पतिभावेन सुजम्पति, देवानं रञ्जनताय देवराजा. को नेवाति को नु एव. निपुणेति सण्हसुखुमे पञ्हे. रञ्ञन्ति राजूनं. इमेसं चतुन्नं राजूनं मनं गहेत्वा को इमेसं पण्डितानं इसीनं पञ्हे कथेस्सति, पञ्हं नेसं कथेतुं समत्थं जानाथाति वदति.

तं सुत्वा इसिगणो, ‘‘मारिस, अनुसिस्स त्वं पथवियं ठत्वा पथविं अपस्सन्तो विय कथेसि, ठपेत्वा सरभङ्गसत्थारं को अञ्ञो एतेसं पञ्हं कथेतुं समत्थो’’ति वत्वा गाथमाह –

५९.

‘‘अयं इसि सरभङ्गो तपस्सी, यतो जातो विरतो मेथुनस्मा;

आचेरपुत्तो सुविनीतरूपो, सो नेसं पञ्हानि वियाकरिस्सती’’ति.

तत्थ सरभङ्गोति सरे खिपित्वा आकासे सरपासादादीनि कत्वा पुन एकेन सरेन ते सरे पातेन्तो भङ्गविभङ्गे अकासीति सरभङ्गो. मेथुनस्माति मेथुनधम्मतो. सो किर मेथुनं असेवित्वा पब्बजितो. आचेरपुत्तोति रञ्ञो आचरियस्स पुरोहितस्स पुत्तो.

एवञ्च पन वत्वा इसिगणो अनुसिस्सं आह – ‘‘मारिस, त्वमेव सत्थारं वन्दित्वा इसिगणस्स वचनेन सक्केन पुच्छितपञ्हकथनाय ओकासं कारेही’’ति. सो ‘‘साधू’’ति सम्पटिच्छित्वा सत्थारं वन्दित्वा ओकासं कारेन्तो अनन्तरं गाथमाह –

६०.

‘‘कोण्डञ्ञ पञ्हानि वियाकरोहि, याचन्ति तं इसयो साधुरूपा;

कोण्डञ्ञ एसो मनुजेसु धम्मो, यं वुद्धमागच्छति एस भारो’’ति.

तत्थ कोण्डञ्ञाति तं गोत्तेनालपति. धम्मोति सभावो. यं वुद्धन्ति यं पञ्ञाय वुद्धं पुरिसं एस पञ्हानं विस्सज्जनभारो नाम आगच्छति, एसो मनुजेसु सभावो, तस्मा चन्दिमसूरियसहस्सं उट्ठापेन्तो विय पाकटं कत्वा देवरञ्ञो पञ्हे कथेहीति.

ततो महापुरिसो ओकासं करोन्तो अनन्तरं गाथमाह –

६१.

‘‘कतावकासा पुच्छन्तु भोन्तो, यं किञ्चि पञ्हं मनसाभिपत्थितं;

अहञ्हि तं तं वो वियाकरिस्सं, ञत्वा सयं लोकमिमं परञ्चा’’ति.

तत्थ यं किञ्चीति न केवलं तुम्हाकंयेव, अथ खो सदेवकस्सपि लोकस्स यं मनसाभिपत्थितं, तं मं भवन्तो पुच्छन्तु. अहञ्हि वो इधलोकनिस्सितं वा परलोकनिस्सितं वा सब्बं पञ्हं इमञ्च परञ्च लोकं सयं पञ्ञाय सच्छिकत्वा कथेस्सामीति सब्बञ्ञुपवारणं सम्पवारेसि.

एवं तेन ओकासे कते सक्को अत्तना अभिसङ्खतं पञ्हं पुच्छि. तमत्थं पकासेन्तो सत्था आह –

६२.

‘‘ततो च मघवा सक्को, अत्थदस्सी पुरिन्ददो;

अपुच्छि पठमं पञ्हं, यञ्चासि अभिपत्थितं.

६३.

‘‘किं सू वधित्वा न कदाचि सोचति, किस्सप्पहानं इसयो वण्णयन्ति;

कस्सीध वुत्तं फरुसं खमेथ, अक्खाहि मे कोण्डञ्ञ एतमत्थ’’न्ति.

तत्थ यञ्चासीति यं तस्स मनसा अभिपत्थितं आसि, तं पुच्छीति अत्थो. एतन्ति एतं मया पुच्छितमत्थं अक्खाहि मेति एकगाथाय तयो पञ्हे पुच्छि.

ततो परं ब्याकरोन्तो आह –

६४.

‘‘कोधं वधित्वा न कदाचि सोचति, मक्खप्पहानं इसयो वण्णयन्ति;

सब्बेसं वुत्तं फरुसं खमेथ, एतं खन्तिं उत्तममाहु सन्तो’’ति.

तत्थ कोधं वधित्वाति कोधं मारेत्वा छड्डेत्वा. सोचन्तो हि पटिघचित्तेनेव सोचति, कोधाभावा कुतो सोको. तेन वुत्तं ‘‘न कदाचि सोचती’’ति. मक्खप्पहानन्ति परेहि अत्तनो कतगुणमक्खनलक्खणस्स अकतञ्ञुभावसङ्खातस्स मक्खस्स पहानं इसयो वण्णयन्ति. सब्बेसन्ति हीनमज्झिमुक्कट्ठानं सब्बेसम्पि फरुसं वचनं खमेथ. सन्तोति पोराणका पण्डिता एवं कथेन्ति.

सक्को आह –

६५.

‘‘सक्का उभिन्नं वचनं तितिक्खितुं, सदिसस्स वा सेट्ठतरस्स वापि;

कथं नु हीनस्स वचो खमेथ, अक्खाहि मे कोण्डञ्ञ एतमत्थ’’न्ति.

सरभङ्गो आह –

६६.

‘‘भया हि सेट्ठस्स वचो खमेथ, सारम्भहेतू पन सादिसस्स;

यो चीध हीनस्स वचो खमेथ, एतं खन्तिं उत्तममाहु सन्तो’’ति. –

एवमादीनं गाथानं वचनप्पटिवचनवसेन सम्बन्धो वेदितब्बो.

तत्थ अक्खाहि मेति, भन्ते कोण्डञ्ञ, तुम्हेहि द्वे पञ्हा सुकथिता, एको मे चित्तं न गण्हाति, कथं सक्का अत्तनो हीनतरस्स वचनं अधिवासेतुं, तं मम अक्खाहीति पुच्छन्तो एवमाह. एतं खन्तिन्ति यदेतं जातिगोत्तादिहीनस्स वचनं खमनं, एतं खन्तिं उत्तमन्ति पोराणकपण्डिता वदन्ति. यं पनेतं जातिआदीहि सेट्ठस्स भयेन, सदिसस्स करणुत्तरियलक्खणे सारम्भे आदीनवदस्सनेन खमनं, नेसा अधिवासनखन्ति नामाति अत्थो.

एवं वुत्ते सक्को महासत्तं आह – ‘‘भन्ते, पठमं तुम्हे ‘सब्बेसं वुत्तं फरुसं खमेथ, एतं खन्तिं उत्तममाहु सन्तो’ति वत्वा इदानि ‘यो चीध हीनस्स वचो खमेथ, एतं खन्तिं उत्तममाहु सन्तो’ति वदथ, न वो पुरिमेन पच्छिमं समेती’’ति. अथ नं महासत्तो, ‘‘सक्क, पच्छिमं मया ‘अयं हीनो’ति ञत्वा फरुसवचनं अधिवासेन्तस्स वसेन वुत्तं, यस्मा पन न सक्का रूपदस्सनमत्तेन सत्तानं सेट्ठादिभावो ञातुं, तस्मा पुरिमं वुत्त’’न्ति वत्वा सत्तानं अञ्ञत्र संवासा रूपदस्सनमत्तेन सेट्ठादिभावस्स दुविञ्ञेय्यतं पकासेन्तो गाथमाह –

६७.

‘‘कथं विजञ्ञा चतुपत्थरूपं, सेट्ठं सरिक्खं अथवापि हीनं;

विरूपरूपेन चरन्ति सन्तो, तस्मा हि सब्बेसं वचो खमेथा’’ति.

तत्थ चतुपत्थरूपन्ति चतूहि इरियापथेहि पटिच्छन्नसभावं. विरूपरूपेनाति विरूपानं लामकपुग्गलानं रूपेन उत्तमगुणा सन्तोपि विचरन्ति. इमस्मिं पनत्थे मज्झन्तिकत्थेरस्स वत्थु कथेतब्बं.

तं सुत्वा सक्को निक्कङ्खो हुत्वा, ‘‘भन्ते, एताय नो खन्तिया आनिसंसं कथेही’’ति याचि. अथस्स महासत्तो गाथमाह –

६८.

‘‘न हेतमत्थं महतीपि सेना, सराजिका युज्झमाना लभेथ;

यं खन्तिमा सप्पुरिसो लभेथ, खन्तीबलस्सूपसमन्ति वेरा’’ति.

तत्थ एतमत्थन्ति एतं वेरवूपसमनिप्पटिघसभावसङ्खातं अत्थं.

एवं महासत्तेन खन्तिगुणे कथिते ते राजानो चिन्तयिंसु – ‘‘सक्को अत्तनोव पञ्हे पुच्छति, अम्हाकं पुच्छनोकासं न दस्सती’’ति. अथ नेसं अज्झासयं विदित्वा सक्को अत्तना अभिसङ्खते चत्तारो पञ्हे ठपेत्वाव तेसं कङ्खं पुच्छन्तो गाथमाह –

६९.

‘‘सुभासितं ते अनुमोदियान, अञ्ञं तं पुच्छामि तदिङ्घ ब्रूहि;

यथा अहुं दण्डकी नाळिकेरो, अथज्जुनो कलाबु चापि राजा;

तेसं गतिं ब्रूहि सुपापकम्मिनं, कत्थूपपन्ना इसीनं विहेठका’’ति.

तत्थ अनुमोदियानाति इदं मया पुट्ठानं तिण्णं पञ्हानं विस्सज्जनसङ्खातं तव सुभासितं अनुमोदित्वा. यथा अहुन्ति यथा चत्तारो जना अहेसुं. कलाबु चाति कलाबुराजा च. अथज्जुनोति अथ अज्जुनराजा.

अथस्स विस्सज्जेन्तो महासत्तो पञ्च गाथायो अभासि –

७०.

‘‘किसञ्हि वच्छं अवकिरिय दण्डकी, उच्छिन्नमूलो सजनो सरट्ठो;

कुक्कुळनामे निरयम्हि पच्चति, तस्स फुलिङ्गानि पतन्ति काये.

७१.

‘‘यो सञ्ञते पब्बजिते अहेठयि, धम्मं भणन्ते समणे अदूसके;

तं नाळिकेरं सुनखा परत्थ, सङ्गम्म खादन्ति विफन्दमानं.

७२.

‘‘अथज्जुनो निरये सत्तिसूले, अवंसिरो पतितो उद्धंपादो;

अङ्गीरसं गोतमं हेठयित्वा, खन्तिं तपस्सिं चिरब्रह्मचारिं.

७३.

‘‘यो खण्डसो पब्बजितं अछेदयि, खन्तिं वदन्तं समणं अदूसकं;

कलाबुवीचिं उपपज्ज पच्चति, महापतापं कटुकं भयानकं.

७४.

‘‘एतानि सुत्वा निरयानि पण्डितो, अञ्ञानि पापिट्ठतरानि चेत्थ;

धम्मं चरे समणब्राह्मणेसु, एवंकरो सग्गमुपेति ठान’’न्ति.

तत्थ किसन्ति अप्पमंसलोहितत्ता किससरीरं. अवकिरियाति अवकिरित्वा निट्ठुभनदन्तकट्ठपातनेन तस्स सरीरे कलिं पवाहेत्वा. उच्छिन्नमूलोति उच्छिन्नमूलो हुत्वा. सजनोति सपरिसो. कुक्कुळनामे निरयम्हीति योजनसतप्पमाणे कप्पसण्ठिते उण्हछारिकनिरये. फुलिङ्गानीति वीतच्चितङ्गारा. तस्स किर तत्थ उण्हकुक्कुळे निमुग्गस्स नवहि वणमुखेहि उण्हा छारिका पविसन्ति, सीसे महन्तमहन्ता अङ्गारा पतन्ति. तेसं पन पतनकाले सकलसरीरं दीपरुक्खो विय जलति, बलववेदना वत्तन्ति. सो अधिवासेतुं असक्कोन्तो महाविरवं रवति. सरभङ्गसत्था पथविं भिन्दित्वा तं तत्थ तथापच्चमानं दस्सेसि, महाजनो भयसन्तासमापज्जि. तस्स अतिविय भीतभावं ञत्वा महासत्तो तं निरयं अन्तरधापेसि.

धम्मं भणन्तेति दसकुसलकम्मपथधम्मं भासन्ते. समणेति समितपापे. अदूसकेति निरपराधे. नाळिकेरन्ति एवंनामकं राजानं. परत्थाति परलोके निरये निब्बत्तं. सङ्गम्माति इतो चितो च समागन्त्वा छिन्दित्वा महन्तमहन्ता सुनखा खादन्ति. तस्मिं किर कलिङ्गरट्ठे दन्तपुरनगरे नाळिकेरे नाम रञ्ञे रज्जं कारयमाने एको महातापसो पञ्चसततापसपरिवुतो हिमवन्ता आगम्म राजुय्याने वासं कप्पेत्वा महाजनस्स धम्मं देसेसि. ‘‘धम्मिकतापसो उय्याने वसती’’ति रञ्ञोपि आरोचयिंसु. राजा पन अधम्मिको अधम्मेन रज्जं कारेसि. सो अमच्चेसु तापसं पसंसन्तेसु ‘‘अहम्पि धम्मं सुणिस्सामी’’ति उय्यानं गन्त्वा तापसं वन्दित्वा निसीदि. तापसो रञ्ञा सद्धिं पटिसन्थारं करोन्तो ‘‘किं, महाराज, धम्मेन रज्जं कारेसि, जनं न पीळेसी’’ति आह. सो तस्स कुज्झित्वा ‘‘अयं कूटजटिलो एत्तकं कालं नागरानं सन्तिके ममञ्ञेव अगुणं कथेसि मञ्ञे, होतु जानिस्सामी’’ति चिन्तेत्वा ‘‘स्वे अम्हाकं घरद्वारं आगच्छेय्याथा’’ति निमन्तेत्वा पुनदिवसे पुराणगूथस्स चाटियो परिपूरापेत्वा तापसेसु आगतेसु तेसं भिक्खाभाजनानि गूथस्स पूरापेत्वा द्वारं पिदहापेत्वा मुसलानि च लोहदण्डे च गाहापेत्वा इसीनं सीसानि भिन्दापेत्वा जटासु गाहापेत्वा कड्ढापेत्वा सुनखेहि खादापेत्वा तत्थेव भिन्नं पथविं पविसित्वा सुनखमहानिरये निब्बत्तति, तत्रस्स तिगावुतप्पमाणसरीरं अहोसि. अथ नं महन्तमहन्ता महाहत्थिप्पमाणा पञ्चवण्णा सुनखा अनुबन्धित्वा डंसित्वा नवयोजनाय जलितअयपथविया पातेत्वा मुखपूरं लुञ्चन्ता विप्फन्दमानं खादिंसु. महासत्तो पथविं द्विधा भिन्दित्वा तं निरयं दस्सेत्वा महाजनस्स भीतभावं ञत्वा अन्तरधापेसि.

अथज्जुनोति सहस्सबाहुराजा. अङ्गीरसन्ति अङ्गेहि रंसीनं निच्छरणतो एवंलद्धनामं. हेठयित्वाति विहेठेत्वा विसपीतकण्डेन विज्झित्वा जीवितक्खयं पापेत्वा. सो किर अज्जुनो नाम राजा महिसकरट्ठे केतकराजधानियं रज्जं कारेन्तो मिगवं गन्त्वा मिगे वधित्वा अङ्गारपक्कमंसं खादन्तो विचरि. अथेकदिवसं मिगानं आगमनट्ठाने कोट्ठकं कत्वा मिगे ओलोकयमानो अट्ठासि. तदा सो तापसो तस्स रञ्ञो अविदूरे एकं काररुक्खं अभिरुहित्वा फलानि ओचिनन्तो ओचिनितफलसाखं मुञ्चि. तस्सा विस्सट्ठाय सद्देन तंठानं पत्ता मिगा पलायिंसु. राजा कुज्झित्वा तापसं विसमिस्सितेन सल्लेन विज्झि. सो परिगलित्वा पतन्तो मत्थकेन खदिरखाणुकं आसादेत्वा सूलग्गेयेव कालमकासि. राजा तङ्खणेयेव द्विधा भिन्नं पथविं पविसित्वा सत्तिसूलनिरये निब्बत्ति, तिगावुतप्पमाणं सरीरं अहोसि. तत्र तं निरयपाला जलितेहि आवुधेहि कोट्टेत्वा जलितं अयपब्बतं आरोपेन्ति. पब्बतमत्थके ठितकाले वातो पहरति, सो वातप्पहारेन परिगलित्वा पतति. तस्मिं खणे हेट्ठा नवयोजनाय जलितअयपथविया महातालक्खन्धप्पमाणं जलितं अयसूलं उट्ठहति. सो सूलग्गमत्थकेयेव आसादेत्वा सूलावुतो तिट्ठति. तस्मिं खणे पथवी जलति, सूलं जलति, तस्स सरीरं जलति. सो तत्थ महारवं रवन्तो पच्चति. महासत्तो पथविं द्विधा कत्वा तं निरयं दस्सेत्वा महाजनस्स भीतभावं ञत्वा अन्तरधापेसि.

खण्डसोति चत्तारो हत्थपादे कण्णनासञ्च खण्डाखण्डं कत्वा. अदूसकन्ति निरपराधं. तथा छेदापेत्वा द्वीहि कसाहि पहारसहस्सेहि ताळापेत्वा जटासु गहेत्वा आकड्ढापेत्वा पटिकुज्जं निपज्जापेत्वा पिट्ठियं पण्हिया पहरित्वा महादुक्खसमप्पितं अकासि. कलाबुवीचिन्ति कलाबु अवीचिं. कटुकन्ति तिखिणवेदनं, एवरूपं निरयं उपपज्जित्वा छन्नं जालानं अन्तरे पच्चति. वित्थारतो पन कलाबुरञ्ञो वत्थु खन्तिवादिजातके (जा. १.४.४९-५२) कथितमेव. अञ्ञानि पापिट्ठतरानि चेत्थाति एतेहि निरयेहि पापिट्ठतरानि च अञ्ञानि निरयानि सुत्वा. धम्मं चरेति, सक्क देवराज, पण्डितो कुलपुत्तो न केवलं एतेयेव चत्तारो निरया, एतेयेव च राजानो नेरयिका, अथ खो अञ्ञेपि निरया, अञ्ञेपि च राजानो निरयेसु उप्पन्नाति विदित्वा चतुपच्चयदानधम्मिकारक्खावरणसंविधानसङ्खातं समणब्राह्मणेसु धम्मं चरेय्याति.

एवं महासत्तेन चतुन्नं राजूनं निब्बत्तट्ठाने दस्सिते तयो राजानो निक्कङ्खा अहेसुं. ततो सक्को अवसेसे चत्तारो पञ्हे पुच्छन्तो गाथमाह –

७५.

‘‘सुभासितं ते अनुमोदियान, अञ्ञं तं पुच्छामि तदिङ्घ ब्रूहि;

कथंविधं सीलवन्तं वदन्ति, कथंविधं पञ्ञवन्तं वदन्ति;

कथंविधं सप्पुरिसं वदन्ति, कथंविधं नो सिरि नो जहाती’’ति.

तत्थ कथंविधं नो सिरि नो जहातीति कथंविधं नु पुरिसं पटिलद्धसिरी न जहातीति.

अथस्स विस्सज्जेन्तो महासत्तो चतस्सो गाथायो अभासि –

७६.

‘‘कायेन वाचाय च योध सञ्ञतो, मनसा च किञ्चि न करोति पापं;

न अत्तहेतू अलिकं भणेति, तथाविधं सीलवन्तं वदन्ति.

७७.

‘‘गम्भीरपञ्हं मनसाभिचिन्तयं, नाच्चाहितं कम्म करोति लुद्दं;

कालागतं अत्थपदं न रिञ्चति, तथाविधं पञ्ञवन्तं वदन्ति.

७८.

‘‘यो वे कतञ्ञू कतवेदि धीरो, कल्याणमित्तो दळ्हभत्ति च होति;

दुखितस्स सक्कच्च करोति किच्चं, तथाविधं सप्पुरिसं वदन्ति.

७९.

‘‘एतेहि सब्बेहि गुणेहुपेतो, सद्धो मुदू संविभागी वदञ्ञू;

सङ्गाहकं सखिलं सण्हवाचं, तथाविधं नो सिरि नो जहाती’’ति.

तत्थ ‘‘कायेना’’तिआदीनि पदानि तिविधसुचरितद्वारवसेन वुत्तानि. न अत्तहेतूति देसनासीसमेवेतं, अत्तहेतु वा परहेतु वा यसहेतु वा धनहेतु वा लाभहेतु वा आमिसकिञ्चिक्खहेतु वा अलिकं न कथेतीति अत्थो. कामञ्चेस अत्थो ‘‘वाचाय सञ्ञतो’’ति इमिनाव सिद्धो, मुसावादिनो पन अकत्तब्बं पापं नाम नत्थीति गरुभावदीपनत्थं पुन एवमाहाति वेदितब्बो. तं पुग्गलं सीलवन्तं वदन्ति.

गम्भीरपञ्हन्ति अत्थतो च पाळितो च गम्भीरं गुळ्हं पटिच्छन्नं सत्तुभस्तजातक- (जा. १.७.४६ आदयो) सम्भवजातक- (जा. १.१६.१३८ आदयो) महाउमङ्गजातकेसु (जा. २.२२.५९० आदयो) आगतसदिसं पञ्हं. मनसाभिचिन्तयन्ति मनसा अभिचिन्तेन्तो अत्थं पटिविज्झित्वा चन्दसहस्सं सूरियसहस्सं उट्ठापेन्तो विय पाकटं कत्वा यो कथेतुं सक्कोतीति अत्थो. नाच्चाहितन्ति न अतिअहितं, हितातिक्कन्तं लुद्दं फरुसं साहसिककम्मञ्च यो न करोतीति अत्थो. इमस्स पनत्थस्स आविभावत्थं –

‘‘न पण्डिता अत्तसुखस्स हेतु, पापानि कम्मानि समाचरन्ति;

दुक्खेन फुट्ठा पिळितापि सन्ता, छन्दा दोसा च न जहन्ति धम्म’’न्ति. –

भूरिपञ्हो कथेतब्बो.

कालागतन्ति एत्थ दानं दातब्बकाले, सीलं रक्खणकाले, उपोसथं उपवासकाले, सरणेसु पतिट्ठानकाले, पब्बजितकाले, समणधम्मकरणकाले, विपस्सनाचारस्मिं युञ्जनकाले चाति इमानि दानादीनि सम्पादेन्तो कालागतं अत्थपदं न रिञ्चति न हापेति न गळापेति नाम. तथाविधन्ति सक्क सब्बञ्ञुबुद्धा च पच्चेकबुद्धा च बोधिसत्ता च पञ्ञवन्तं कथेन्ता एवरूपं पुग्गलं कथेन्ति.

‘‘यो वे’’ति गाथाय परेन अत्तनो कतगुणं जानातीति कतञ्ञू. एवं ञत्वा पन येनस्स गुणो कतो, तस्स गुणं पटिकरोन्तो कतवेदी नाम. दुखितस्साति अत्तनो सहायस्स दुक्खप्पत्तस्स दुक्खं अत्तनि आरोपेत्वा यो तस्स उप्पन्नकिच्चं सहत्थेन सक्कच्चं करोति, बुद्धादयो एवरूपं सप्पुरिसं नाम कथेन्ति. अपिच सप्पुरिसा नाम कतञ्ञू कतवेदिनो होन्तीति सतपत्तजातक- (जा. १.३.८५-८७) चूळहंसजातक- (जा. १.१५.१३३ आदयो) महाहंसजातकादीनि (जा. २.२१.८९ आदयो) कथेतब्बानि. एतेहि सब्बेहीति सक्क यो एतेहि हेट्ठा वुत्तेहि सीलादीहि सब्बेहिपि गुणेहि उपेतो. सद्धोति ओकप्पनसद्धाय समन्नागतो. मुदूति पियभाणी. संविभागीति सीलसंविभागदानसंविभागाभिरतत्ता संविभागी. याचकानं वचनं ञत्वा दानवसेन वदञ्ञू. चतूहि सङ्गहवत्थूहि तेसं तेसं सङ्गण्हनतो सङ्गाहकं, मधुरवचनताय सखिलं, मट्ठवचनताय सण्हवाचं तथाविधं नु पुग्गलं अधिगतयससोभग्गसङ्खाता सिरी नो जहाति, नास्स सिरी विनस्सतीति.

एवं महासत्तो गगनतले पुण्णचन्दं उट्ठापेन्तो विय चत्तारो पञ्हे विस्सज्जेसि. ततो परं सेसपञ्हानं पुच्छा च विस्सज्जनञ्च होति –

८०.

‘‘सुभासितं ते अनुमोदियान, अञ्ञं तं पुच्छामि तदिङ्घ ब्रूहि;

सीलं सिरिञ्चापि सतञ्च धम्मं, पञ्ञञ्च कं सेट्ठतरं वदन्ति.

८१.

‘‘पञ्ञा हि सेट्ठा कुसला वदन्ति, नक्खत्तराजारिव तारकानं;

सीलं सिरी चापि सतञ्च धम्मो, अन्वायिका पञ्ञवतो भवन्ति.

८२.

‘‘सुभासितं ते अनुमोदियान, अञ्ञं तं पुच्छामि तदिङ्घ ब्रूहि;

कथंकरो किन्तिकरो किमाचरं, किं सेवमानो लभतीध पञ्ञं;

पञ्ञाय दानिप्पटिपदं वदेहि, कथंकरो पञ्ञवा होति मच्चो.

८३.

‘‘सेवेथ वुद्धे निपुणे बहुस्सुते, उग्गाहको च परिपुच्छको सिया;

सुणेय्य सक्कच्च सुभासितानि, एवंकरो पञ्ञवा होति मच्चो.

८४.

‘‘स पञ्ञवा कामगुणे अवेक्खति, अनिच्चतो दुक्खतो रोगतो च;

एवं विपस्सी पजहाति छन्दं, दुक्खेसु कामेसु महब्भयेसु.

८५.

‘‘स वीतरागो पविनेय्य दोसं, मेत्तं चित्तं भावये अप्पमाणं;

सब्बेसु भूतेसु निधाय दण्डं, अनिन्दितो ब्रह्ममुपेति ठान’’न्ति.

तत्थ सीलन्ति आचारसीलं. सिरिन्ति इस्सरियसिरिं. सतञ्च धम्मन्ति सप्पुरिसधम्मं. पञ्ञन्ति सुपञ्ञं. एवं इमेसं चतुन्नं धम्मानं कतरं धम्मं सेट्ठतरं वदन्तीति पुच्छति. पञ्ञा हीति, सक्क, एतेसु चतूसु धम्मेसु या एसा पञ्ञा नाम, साव सेट्ठा, इति बुद्धादयो कुसला वदन्ति. यथा हि तारकगणा चन्दं परिवारेन्ति, चन्दोव तेसं उत्तमो. एवं सीलञ्च सिरी चापि सतञ्च धम्मोति एते तयोपि अन्वायिका पञ्ञवतो भवन्ति पञ्ञवन्तमेव अनुगच्छन्ति, पञ्ञाय एव परिवारा होन्तीति अत्थो.

‘‘कथंकरो’’तिआदीनि अञ्ञमञ्ञवेवचनानेव. कथंकरोति किं नाम कम्मं करोन्तो किं आचरन्तो किं सेवमानो भजमानो पयिरुपासमानो इधलोके पञ्ञं लभति, पञ्ञायमेव पटिपदं वदेहि, जानितुकामोम्हि, कथंकरो मच्चो पञ्ञवा नाम होतीति पुच्छति. वुद्धेति पञ्ञावुद्धिप्पत्ते पण्डिते. निपुणेति सुखुमकारणजाननसमत्थे. एवंकरोति यो पुग्गलो एवं वुत्तप्पकारे पुग्गले सेवति भजति पयिरुपासति, पाळिं उग्गण्हाति, पुनप्पुनं अत्थं पुच्छति, पासाणे लेखं खणन्तो विय कञ्चननाळिया सीहवसं सम्पटिच्छन्तो विय ओहितसोतो सक्कच्चं सुभासितानि सुणाति, अयं एवंकरो मच्चो पञ्ञवा होतीति.

एवं महासत्तो पाचीनलोकधातुतो सूरियं उट्ठापेन्तो विय पञ्ञाय पटिपदं कथेत्वा इदानि तस्सा पञ्ञाय गुणं कथेन्तो ‘‘स पञ्ञवा’’तिआदिमाह. तत्थ कामगुणेति कामकोट्ठासे हुत्वा अभावट्ठेन अनिच्चतो, दिट्ठधम्मिकसम्परायिकानं दुक्खानं वत्थुभावेन दुक्खतो, अट्ठनवुतिया रोगमुखानं कामे निस्साय उप्पत्तिसम्भवेन रोगतो च अवेक्खति ओलोकेति, सो एवं विपस्सी एतेहि कारणेहि कामानं अनिच्चादितं पस्सन्तो ‘‘कामे निस्साय उप्पज्जनकदुक्खानं अन्तो नत्थि, कामानं पहानमेव सुख’’न्ति विदित्वा दुक्खेसु कामेसु महब्भयेसु छन्दं पजहाति. स वीतरागोति, ‘‘सक्क, सो पुग्गलो एवं वीतरागो नवाघातवत्थुवसेन उप्पज्जनकसभावदोसं विनेत्वा मेत्तचित्तं भावेय्य, अप्पमाणसत्तारम्मणत्ता अप्पमाणं तं भावेत्वा अपरिहीनज्झानो अगरहितो ब्रह्मलोके उप्पज्जती’’ति.

एवं महासत्ते कामानं दोसं कथेन्तेयेव तेसं तिण्णम्पि राजूनं सबलकायानं तदङ्गप्पहानेन पञ्चकामगुणरागो पहीनो. तं ञत्वा महासत्तो तेसं पहंसनवसेन गाथमाह –

८६.

‘‘महत्थियं आगमनं अहोसि, तवमट्ठका भीमरथस्स चापि;

कालिङ्गराजस्स च उग्गतस्स, सब्बेस वो कामरागो पहीनो’’ति.

तत्थ महत्थियन्ति महत्थं महाविप्फारं महाजुतिकं. तवमट्ठकाति तव अट्ठका. पहीनोति तदङ्गप्पहानेन पहीनो.

तं सुत्वा राजानो महासत्तस्स थुतिं करोन्ता गाथमाहंसु –

८७.

‘‘एवमेतं परचित्तवेदि, सब्बेस नो कामरागो पहीनो;

करोहि ओकासमनुग्गहाय, यथा गतिं ते अभिसम्भवेमा’’ति.

तत्थ अनुग्गहायाति पब्बज्जत्थाय ओकासं नो करोहि. यथा मयं पब्बजित्वा तव गतिं निप्फत्तिं अभिसम्भवेम पापुणेय्याम, तया पटिविद्धगुणं पटिविज्झेय्यामाति वदिंसु.

अथ नेसं ओकासं करोन्तो महासत्तो इतरं गाथमाह –

८८.

‘‘करोमि ओकासमनुग्गहाय, तथा हि वो कामरागो पहीनो;

फराथ कायं विपुलाय पीतिया, यथा गतिं मे अभिसम्भवेथा’’ति.

तत्थ फराथ कायन्ति झानपीतिया विपुलाय कायं फरथाति.

तं सुत्वा ते सम्पटिच्छन्ता गाथमाहंसु –

८९.

‘‘सब्बं करिस्साम तवानुसासनिं, यं यं तुवं वक्खसि भूरिपञ्ञ;

फराम कायं विपुलाय पीतिया, यथा गतिं ते अभिसम्भवेमा’’ति.

अथ नेसं सबलकायानं महासत्तो पब्बज्जं दापेत्वा इसिगणं उय्योजेन्तो गाथमाह –

९०.

‘‘कताय वच्छस्स किसस्स पूजा, गच्छन्तु भोन्तो इसयो साधुरूपा;

झाने रता होथ सदा समाहिता, एसा रती पब्बजितस्स सेट्ठा’’ति.

तत्थ गच्छन्तूति अत्तनो अत्तनो वसनट्ठानानि गच्छन्तु.

इसयो तस्स सरभङ्गसत्थुनो वचनं सिरसा सम्पटिच्छित्वा वन्दित्वा आकासं उप्पतित्वा सकानि वसनट्ठानानि गमिंसु. सक्कोपि उट्ठायासना महासत्तस्स थुतिं कत्वा अञ्जलिं पग्गय्ह सूरियं नमस्सन्तो विय महासत्तं नमस्समानो सपरिसो पक्कामि. एतमत्थं विदित्वा सत्था इमा गाथायो अभासि –

९१.

‘‘सुत्वान गाथा परमत्थसंहिता, सुभासिता इसिना पण्डितेन;

ते वेदजाता अनुमोदमाना, पक्कामु देवा देवपुरं यसस्सिनो.

९२.

‘‘गाथा इमा अत्थवती सुब्यञ्जना, सुभासिता इसिना पण्डितेन;

यो कोचिमा अट्ठिकत्वा सुणेय्य, लभेथ पुब्बापरियं विसेसं;

लद्धान पुब्बापरियं विसेसं, अदस्सनं मच्चुराजस्स गच्छे’’ति.

तत्थ परमत्थसंहिताति अनिच्चादिदीपनेन निब्बाननिस्सिता. गाथा इमाति इदं सत्था सरभङ्गसत्थुनो निब्बानदायकं सुभासितं वण्णेन्तो आह. तत्थ अत्थवतीति निब्बानदायकट्ठेन परमत्थनिस्सिता. सुब्यञ्जनाति परिसुद्धब्यञ्जना. सुभासिताति सुकथिता. अट्ठिकत्वाति अत्तनो अत्थिकभावं कत्वा अत्थिको हुत्वा सक्कच्चं सुणेय्य. पुब्बापरियन्ति पठमज्झानं पुब्बविसेसो, दुतियज्झानं अपरविसेसो. दुतियज्झानं पुब्बविसेसो, ततियज्झानं अपरविसेसोति एवं अट्ठसमापत्तिचतुमग्गवसेन पुब्बापरभावेन ठितं विसेसं. अदस्सनन्ति परियोसाने अपरविसेसं अरहत्तं लभित्वा निब्बानं पापुणेय्य. निब्बानप्पत्तो हि पुग्गलो मच्चुराजस्स अदस्सनं गतो नाम होतीति.

एवं सत्था अरहत्तेन देसनाय कूटं गण्हित्वा ‘‘न, भिक्खवे, इदानेव, पुब्बेपि मोग्गल्लानस्स आळाहने पुप्फवस्सं वस्सी’’ति वत्वा सच्चानि पकासेत्वा जातकं समोधानेन्तो आह –

९३.

‘‘सालिस्सरो सारिपुत्तो, मेण्डिस्सरो च कस्सपो;

पब्बतो अनुरुद्धो च, कच्चायनो च देवलो;

९४.

‘‘अनुसिस्सो च आनन्दो, किसवच्छो च कोलितो;

नारदो उदायित्थेरो, परिसा बुद्धपरिसा;

सरभङ्गो लोकनाथो, एवं धारेथ जातक’’न्ति.

सरभङ्गजातकवण्णना दुतिया.

[५२३] ३. अलम्बुसाजातकवण्णना

अथब्रवीति इदं सत्था जेतवने विहरन्तो पुराणदुतियिकापलोभनं आरब्भ कथेसि. वत्थु इन्द्रियजातके (जा. १.८.६० आदयो) वित्थारितमेव. सत्था पन तं भिक्खुं ‘‘सच्चं किर त्वं, भिक्खु, उक्कण्ठितोसी’’ति पुच्छित्वा ‘‘सच्चं, भन्ते’’ति वुत्ते ‘‘केन उक्कण्ठापितोसी’’ति वत्वा ‘‘पुराणदुतियिकाया’’ति वुत्ते ‘‘भिक्खु एसा इत्थी तुय्हं अनत्थकारिका, त्वं एतं निस्साय झानं नासेत्वा तीणि संवच्छरानि मूळ्हो विसञ्ञी निपज्जित्वा उप्पन्नाय सञ्ञाय महापरिदेवं परिदेवी’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो कासिरट्ठे ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो सब्बसिप्पेसु निप्फत्तिं पत्वा इसिपब्बज्जं पब्बजित्वा अरञ्ञायतने वनमूलफलाहारो यापेसि. अथेका मिगी तस्स पस्सावट्ठाने सम्भवमिस्सकं तिणं खादित्वा उदकं पिवि. एत्तकेनेव च तस्मिं पटिबद्धचित्ता गब्भं पटिलभित्वा ततो पट्ठाय कत्थचि अगन्त्वा तत्थेव तिणं खादित्वा अस्समस्स सामन्तेयेव विचरति . महासत्तो परिग्गण्हन्तो तं कारणं अञ्ञासि. सा अपरभागे मनुस्सदारकं विजायि. महासत्तो तं पुत्तसिनेहेन पटिजग्गि, ‘‘इसिसिङ्गो’’तिस्स नामं अकासि. अथ नं महासत्तो विञ्ञुतप्पत्तं पब्बाजेत्वा अत्तनो महल्लककाले तं आदाय नारिवनं नाम गन्त्वा, ‘‘तात, इमस्मिं हिमवन्ते इमेहि पुप्फेहि सदिसा इत्थियो नाम होन्ति, ता अत्तनो वसं गते महाविनासं पापेन्ति, न तासं वसं नाम गन्तुं वट्टती’’ति ओवदित्वा अपरभागे ब्रह्मलोकपरायणो अहोसि.

इसिसिङ्गोपि झानकीळं कीळन्तो हिमवन्तप्पदेसे वासं कप्पेसि. घोरतपो परमधितिन्द्रियो अहोसि. अथस्स सीलतेजेन सक्कस्स भवनं कम्पि, सक्को आवज्जेन्तो तं कारणं ञत्वा ‘‘अयं मं सक्कत्ता चावेय्य, एकं अच्छरं पेसेत्वा सीलमस्स भिन्दापेस्सामी’’ति सकलदेवलोकं उपपरिक्खन्तो अत्तनो अड्ढतेय्यकोटिसङ्खानं परिचारिकानं मज्झे एकं अलम्बुसं नाम अच्छरं ठपेत्वा अञ्ञं तस्स सीलं भिन्दितुं समत्थं अदिस्वा तं पक्कोसापेत्वा तस्स सीलभेदं कातुं आणापेसि. तमत्थं आविकरोन्तो सत्था पठमं गाथमाह –

९५.

‘‘अथब्रवि ब्रहा इन्दो, वत्रभू जयतं पिता;

देवकञ्ञं पराभेत्वा, सुधम्मायं अलम्बुस’’न्ति.

तत्थ ब्रहाति महा. वत्रभूति वत्रस्स नाम असुरस्स अभिभविता. जयतं पिताति जयन्तानं जयप्पत्तानं सेसानं तेत्तिंसाय देवपुत्तानं पितुकिच्चसाधनेन पिता. पराभेत्वाति हदयं भिन्दित्वा ओलोकेन्तो विय तं ‘‘पटिबला अय’’न्ति ञत्वाति अत्थो. सुधम्मायन्ति सुधम्मायं देवसभायं.

पण्डुकम्बलसिलासने निसिन्नो तं अलम्बुसं पक्कोसापेत्वा इदमाह –

९६.

‘‘मिस्से देवा तं याचन्ति, तावतिंसा सइन्दका;

इसिप्पलोभने गच्छ, इसिसिङ्गं अलम्बुसे’’ति.

तत्थ मिस्सेति तं आलपति, इदञ्च तस्सा नामं, सब्बा पनित्थियो पुरिसे किलेसमिस्सनेन मिस्सनतो ‘‘मिस्सा’’ति वुच्चन्ति, तेन साधारणेन गुणनामेनालपन्तो एवमाह. इसिप्पलोभनेति इसीनं पलोभनसमत्थे. इसिसिङ्गन्ति तस्स किर मत्थके मिगसिङ्गाकारेन द्वे चूळा उट्ठहिंसु, तस्मा एवं वुच्चति.

इति सक्को ‘‘गच्छ इसिसिङ्गं उपसङ्कमित्वा अत्तनो वसं आनेत्वा सीलमस्स भिन्दा’’ति अलम्बुसं आणापेसि.

९७.

‘‘पुरायं अम्हे अच्चेति, वत्तवा ब्रह्मचरियवा;

निब्बानाभिरतो वुद्धो, तस्स मग्गानि आवरा’’ति. – वचनं आह;

तत्थ पुरायन्ति अयं तापसो वत्तसम्पन्नो च ब्रह्मचरियवा च, सो पनेस दीघायुकताय निब्बानसङ्खाते मग्गे अभिरतो गुणवुद्धिया च वुद्धो. तस्मा याव एस अम्हे नातिक्कमति, न अभिभवित्वा इमम्हा ठाना चावेति, तावदेव त्वं गन्त्वा तस्स देवलोकगमनानि मग्गानि आवर, यथा इध नागच्छति, एवं करोहीति अत्थो.

तं सुत्वा अलम्बुसा गाथाद्वयमाह –

९८.

‘‘देवराज किमेव त्वं, ममेव तुवं सिक्खसि;

इसिप्पलोभने गच्छ, सन्ति अञ्ञापि अच्छरा.

९९.

‘‘मादिसियो पवरा चेव, असोके नन्दने वने;

तासम्पि होतु परियायो, तापि यन्तु पलोभना’’ति.

तत्थ किमेव त्वन्ति किं नामेतं त्वं करोसीति दीपेति. ममेव तुवं सिक्खसीति इमस्मिं सकलदेवलोके ममेव तुवं इक्खसि, अञ्ञं न पस्ससीति अधिप्पायेन वदति. -कारो पनेत्थ ब्यञ्जनसन्धिकरो. इसिप्पलोभने गच्छाति किंकारणा मञ्ञेव एवं वदेसीति अधिप्पायो . पवरा चेवाति मया उत्तरितरा चेव. असोकेति सोकरहिते. नन्दनेति नन्दिजनके. परियायोति गमनवारो.

ततो सक्को तिस्सो गाथायो अभासि –

१००.

‘‘अद्धा हि सच्चं भणसि, सन्ति अञ्ञापि अच्छरा;

तादिसियो पवरा चेव, असोके नन्दने वने.

१०१.

‘‘न ता एवं पजानन्ति, पारिचरियं पुमं गता;

यादिसं त्वं पजानासि, नारि सब्बङ्गसोभने.

१०२.

‘‘त्वमेव गच्छ कल्याणि, इत्थीनं पवरा चसि;

तवेव वण्णरूपेन, सवसमानयिस्ससी’’ति.

तत्थ पुमं गताति पुरिसं उपसङ्कमन्ता समाना पुरिसपलोभिनिपारिचरियं न जानन्ति. वण्णरूपेनाति सरीरवण्णेन चेव रूपसम्पत्तिया च. सवसमानयिस्ससीति तं तापसं अत्तनो वसं आनेस्ससीति.

तं सुत्वा अलम्बुसा द्वे गाथा अभासि –

१०३.

‘‘न वाहं न गमिस्सामि, देवराजेन पेसिता;

विभेमि चेतं आसादुं, उग्गतेजो हि ब्राह्मणो.

१०४.

‘‘अनेके निरयं पत्ता, इसिमासादिया जना;

आपन्ना मोहसंसारं, तस्मा लोमानि हंसये’’ति.

तत्थ न वाहन्ति न वे अहं. विभेमीति भायामि. आसादुन्ति आसादितुं. इदं वुत्तं होति – नाहं, देव, तया पेसिता न गमिस्सामि, अपिचाहं तं इसिं सीलभेदनत्थाय अल्लीयितुं भायामि, उग्गतेजो हि सोति. आसादियाति आसादेत्वा. मोहसंसारन्ति मोहेन संसारं, मोहेन इसिं पलोभेत्वा संसारं आपन्ना वट्टदुक्खे पतिट्ठिता सत्ता गणनपथं अतिक्कन्ता . तस्माति तेन कारणेन. लोमानि हंसयेति अहं लोमानि उट्ठपेमि, ‘‘तस्स किराहं सीलं भिन्दिस्सामी’’ति चिन्तयमानाय मे लोमानि पहंसन्तीति वदति.

१०५.

‘‘इदं वत्वान पक्कामि, अच्छरा कामवण्णिनी;

मिस्सा मिस्सितुमिच्छन्ती, इसिसिङ्गं अलम्बुसा.

१०६.

‘‘सा च तं वनमोगय्ह, इसिसिङ्गेन रक्खितं;

बिम्बिजालकसञ्छन्नं, समन्ता अद्धयोजनं.

१०७.

‘‘पातोव पातरासम्हि, उदण्हसमयं पति;

अग्गिट्ठं परिमज्जन्तं, इसिसिङ्गं उपागमी’’ति. – इमा अभिसम्बुद्धगाथा;

तत्थ पक्कामीति तेन हि, देवराज, आवज्जेय्यासि मन्ति अत्तनो सयनगब्भं पविसित्वा अलङ्करित्वा इसिसिङ्गं किलेसेन मिस्सितुं इच्छन्ती पक्कामि, भिक्खवे, सा अच्छरा तस्स अस्समं गताति. बिम्बिजालकसञ्छन्नन्ति रत्तङ्कुरवनेन सञ्छन्नं. पातोव पातरासम्हीति, भिक्खवे, पातरासवेलाय पातोव पगेयेव अतिपगेव. उदण्हसमयं पतीति सूरियुग्गमनवेलायमेव. अग्गिट्ठन्ति अग्गिसालं. रत्तिं पधानमनुयुञ्जित्वा पातोव न्हत्वा उदककिच्चं कत्वा पण्णसालायं थोकं झानसुखेन वीतिनामेत्वा निक्खमित्वा अग्गिसालं सम्मज्जन्तं तं इसिसिङ्गं सा उपागमि, इत्थिविलासं दस्सेन्ती तस्स पुरतो अट्ठासि.

अथ नं तापसो पुच्छन्तो आह –

१०८.

‘‘का नु विज्जुरिवाभासि, ओसधी विय तारका;

विचित्तहत्थाभरणा, आमुत्तमणिकुण्डला.

१०९.

‘‘आदिच्चवण्णसङ्कासा, हेमचन्दनगन्धिनी;

सञ्ञतूरू महामाया, कुमारी चारुदस्सना.

११०.

‘‘विलग्गा मुदुका सुद्धा, पादा ते सुप्पतिट्ठिता;

गमना कामनीया ते, हरन्तियेव मे मनो.

१११.

‘‘अनुपुब्बा च ते ऊरू, नागनाससमूपमा;

विमट्ठा तुय्हं सुस्सोणी, अक्खस्स फलकं यथा.

११२.

‘‘उप्पलस्सेव किञ्जक्खा, नाभि ते साधुसण्ठिता;

पुरा कण्हञ्जनस्सेव, दूरतो पतिदिस्सति.

११३.

‘‘दुविधा जाता उरजा, अवण्टा साधुपच्चुदा;

पयोधरा अपतिता, अड्ढलाबुसमा थना.

११४.

‘‘दीघा कम्बुतलाभासा, गीवा एणेय्यका यथा;

पण्डरावरणा वग्गु, चतुत्थमनसन्निभा.

११५.

‘‘उद्धग्गा च अधग्गा च, दुमग्गपरिमज्जिता;

दुविजा नेलसम्भूता, दन्ता तव सुदस्सना.

११६.

‘‘अपण्डरा लोहितन्ता, जिञ्जूकफलसन्निभा;

आयता च विसाला च, नेत्ता तव सुदस्सना.

११७.

‘‘नातिदीघा सुसम्मट्ठा, कनकब्यासमोचिता;

उत्तमङ्गरुहा तुय्हं, केसा चन्दनगन्धिका.

११८.

‘‘यावता कसिगोरक्खा, वाणिजानञ्च या गति;

इसीनञ्च परक्कन्तं, सञ्ञतानं तपस्सिनं.

११९.

‘‘न ते समसमं पस्से, अस्मिं पथविमण्डले;

को वा त्वं कस्स वा पुत्तो, कथं जानेमु तं मय’’न्ति.

तत्थ विचित्तहत्थाभरणाति विचित्तेहि हत्थाभरणेहि समन्नागता. हेमचन्दनगन्धिनीति सुवण्णवण्णचन्दनगन्धविलेपना. सञ्ञतूरूति सुवट्टितघनऊरु सम्पन्नऊरुलक्खणा. विलग्गाति संखित्तमज्झा. मुदुकाति मुदु सुखुमाला. सुद्धाति निम्मला. सुप्पतिट्ठिताति समं पथविं फुसन्ता सुट्ठु पतिट्ठिता. गमनाति गच्छमाना. कामनीयाति कन्ता कामितब्बयुत्तका. हरन्तियेव मे मनोति एते एवरूपेन परमेन इत्थिविलासेन चङ्कमन्तिया तव पादा मम चित्तं हरन्तियेव. विमट्ठाति विसाला. सुस्सोणीति सुन्दरसोणी. अक्खस्साति सुन्दरवण्णस्स अक्खस्स सुवण्णफलकं विय विसाला ते सोणीति वदति. उप्पलस्सेव किञ्जक्खाति नीलुप्पलकण्णिका विय. कण्हञ्जनस्सेवाति सुखुमकण्हलोमचित्तत्ता एवमाह.

‘‘दुविधा’’तिगाथं थने वण्णयन्तो आह. ते हि द्वे हुत्वा उरे जाता वण्टस्स अभावा अवण्टा, उरे लग्गा एव हुत्वा सुट्ठु निक्खन्तत्ता साधुपच्चुदा, पयस्स धारणतो पयोधरा, अपतिताति न पतिता, अमिलातताय वा अलम्बनताय वा न अन्तो पविट्ठाति अपतिता, सुवण्णफलके ठपितसुवण्णमयवट्टअलाबुनो अड्ढेन सदिसताय अड्ढलाबुसमा थना. एणेय्यका यथाति एणीमिगस्स हि दीघा च वट्टा च गीवा सोभति यथा, एवं तव गीवा थोकं दीघा. कम्बुतलाभासाति सुवण्णालिङ्गतलसन्निभा गीवाति अत्थो. पण्डरावरणाति दन्तावरणा. चतुत्थमनसन्निभाति चतुत्थमनो वुच्चति चतुत्थमनवत्थुभूता जिव्हा. अभिरत्तभावेन जिव्हासदिसं ते ओट्ठपरियोसानन्ति वदति. उद्धग्गाति हेट्ठिमदन्ता. अधग्गाति उपरिमदन्ता. दुमग्गपरिमज्जिताति दन्तकट्ठपरिमज्जिता परिसुद्धा. दुविजाति द्विजा. नेलसम्भूताति निद्दोसेसु हनुमंसपरियोसानेसु सम्भूता.

अपण्डराति कण्हा. लोहितन्ताति रत्तपरियन्ता. जिञ्जूकफलसन्निभाति रत्तट्ठाने जिञ्जुकफलसदिसा. सुदस्सनाति पस्सन्तानं अतित्तिकरा पञ्चपसादसमन्नागता. नातिदीघाति पमाणयुत्ता. सुसम्मट्ठाति सुट्ठु सम्मट्ठा. कनकब्यासमोचिताति कनकब्या वुच्चति सुवण्णफणिका, ताय गन्धतेलं आदाय पहरिता सुरचिता. कसिगोरक्खाति इमिना कसिञ्च गोरक्खञ्च निस्साय जीवनकसत्ते दस्सेति. या गतीति यत्तका निप्फत्ति. परक्कन्तन्ति यत्तकं इसीनं परक्कन्तं, वित्थारीकता इमस्मिं हिमवन्ते यत्तका इसयो वसन्तीति अत्थो. न ते समसमन्ति तेसु सब्बेसु एकम्पि रूपलीळाविलासादिसमताय तया समानं न पस्सामि. को वा त्वन्ति इदं तस्सा इत्थिभावं जानन्तो पुरिसवोहारवसेन पुच्छति.

एवं पादतो पट्ठाय याव केसा अत्तनो वण्णं भासन्ते तापसे अलम्बुसा तुण्ही हुत्वा तस्सा कथाय यथानुसन्धिं गताय तस्स सम्मूळ्हभावं ञत्वा गाथमाह –

१२०.

‘‘न पञ्हकालो भद्दन्ते, कस्सपेवं गते सति;

एहि सम्म रमिस्साम, उभो अस्माकमस्समे;

एहि तं उपगूहिस्सं, रतीनं कुसलो भवा’’ति.

तत्थ कस्सपेवं गते सतीति कस्सपगोत्त एवं तव चित्ते पवत्ते सति पञ्हकालो न होति. सम्माति वयस्स, पियवचनालपनमेतं. रतीनन्ति पञ्चकामगुणरतीनं.

एवं वत्वा अलम्बुसा चिन्तेसि – ‘‘नायं मयि ठिताय हत्थपासं आगमिस्सति, गच्छन्ती विय भविस्सामी’’ति. सा इत्थिमायाकुसलताय तापसं अनुपसङ्कमित्वा आगतमग्गाभिमुखी पायासि. तमत्थं पकासेन्तो सत्था आह –

१२१.

‘‘इदं वत्वान पक्कामि, अच्छरा कामवण्णिनी;

मिस्सा मिस्सितुमिच्छन्ती, इसिसिङ्गं अलम्बुसा’’ति.

अथ नं तापसो गच्छन्तिं दिस्वा ‘‘अयं गच्छती’’ति अत्तनो दन्धपरक्कमं मन्दगमनं छिन्दित्वा वेगेन धावित्वा केसेसु हत्थेन परामसि. तमत्थं पकासेन्तो सत्था आह –

१२२.

‘‘सो च वेगेन निक्खम्म, छेत्वा दन्धपरक्कमं;

तमुत्तमासु वेणीसु, अज्झप्पत्तो परामसि.

१२३.

‘‘तमुदावत्त कल्याणी, पलिस्सजि सुसोभना;

चवितम्हि ब्रह्मचरिया, यथा तं अथ तोसिता.

१२४.

‘‘मनसा अगमा इन्दं, वसन्तं नन्दने वने;

तस्सा सङ्कप्पमञ्ञाय, मघवा देवकुञ्जरो.

१२५.

‘‘पल्लङ्कं पहिणी खिप्पं, सोवण्णं सोपवाहनं;

सउत्तरच्छदपञ्ञासं, सहस्सपटियत्थतं.

१२६.

‘‘तमेनं तत्थ धारेसि, उरे कत्वान सोभना;

यथा एकमुहुत्तंव, तीणि वस्सानि धारयि.

१२७.

‘‘विमदो तीहि वस्सेहि, पबुज्झित्वान ब्राह्मणो;

अद्दसासि हरितरुक्खे, समन्ता अग्गियायनं.

१२८.

‘‘नवपत्तवनं फुल्लं, कोकिलग्गणघोसितं;

समन्ता पविलोकेत्वा, रुदं अस्सूनि वत्तयि.

१२९.

‘‘न जुहे न जपे मन्ते, अग्गिहुत्तं पहापितं;

को नु मे पारिचरियाय, पुब्बे चित्तं पलोभयि.

१३०.

‘‘अरञ्ञे मे विहरतो, यो मे तेजा ह सम्भुतं;

नानारतनपरिपूरं, नावंव गण्हि अण्णवे’’ति.

तत्थ अज्झप्पत्तोति सम्पत्तो. तमुदावत्त कल्याणीति तं केसे परामसित्वा ठितं इसिं उदावत्तित्वा निवत्तित्वा कल्याणदस्सना सा सुट्ठु सोभना. पलिस्सजीति आलिङ्गि. चवितम्हि ब्रह्मचरिया, यथा तं अथ तोसिताति, भिक्खवे, तस्स इसिनो तावदेव झानं अन्तरधायि. तस्मिं तम्हा झाना ब्रह्मचरिया चविते यथा तं सक्केन पत्थितं, तथेव अहोसि. अथ सक्कस्स पत्थनाय समिद्धभावं विदित्वा सा देवकञ्ञा तोसिता, तस्स तेन ब्रह्मचरियविनासेन सञ्जनितपीतिपामोज्जाति अत्थो.

मनसा अगमाति सा तं आलिङ्गित्वा ठिता ‘‘अहो वत सक्को पल्लङ्कं मे पेसेय्या’’ति एवं पवत्तेन मनसा इन्दं अगमा. नन्दने वनेति नन्दिजननसमत्थताय नन्दनवनसङ्खाते तावतिंसभवने वसन्तं. देवकुञ्जरोति देवसेट्ठो . पहिणीति पेसेसि. ‘‘पाहिणी’’तिपि पाठो. सोपवाहनन्ति सपरिवारं. सउत्तरच्छदपञ्ञासन्ति पञ्ञासाय उत्तरच्छदेहि पटिच्छादितं. सहस्सपटियत्थतन्ति सहस्सदिब्बकोजवत्थतं. तमेनं तत्थाति तं इसिसिङ्गं तत्थ दिब्बपल्लङ्के निसिन्ना सा उरे कत्वा धारेसि. तीणि वस्सानीति एकमुहुत्तं विय मनुस्सगणनाय तीणि वस्सानि तं उरे निपज्जापेत्वा तत्थ निसिन्ना धारेसि.

विमदोति निम्मदो विगतसञ्ञभावो. सो हि तीणि संवच्छरानि विसञ्ञो सयित्वा पच्छा पटिलद्धसञ्ञो पबुज्झि. तस्मिं पबुज्झमाने हत्थादिफन्दनं दिस्वाव अलम्बुसा तस्स पबुज्झनभावं ञत्वा पल्लङ्कं अन्तरधापेत्वा सयम्पि अन्तरहिता अट्ठासि. अद्दसासीति सो अस्समपदं ओलोकेन्तो ‘‘केन नु खोम्हि सीलविनासं पापितो’’ति चिन्तेत्वा महन्तेन सद्देन परिदेवमानो अद्दसासि. हरितरुक्खेति अग्गियायनसङ्खातं अग्गिसालं समन्ता परिवारेत्वा ठिते हरितपत्तरुक्खे. नवपत्तवनन्ति तरुणेहि नवपत्तेहि सञ्छन्नं वनं. रुदन्ति परिदेवन्तो.

जुहे न जपे मन्तेति अयमस्स परिदेवनगाथा. पहापितन्ति हापितं, -कारो उपसग्गमत्तं. पारिचरियायाति को नु किलेसपारिचरियाय इतो पुब्बे मम चित्तं पलोभयीति परिदेवति. यो मे तेजा ह सम्भुतन्ति -कारो निपातमत्तं. यो मम समणतेजेन सम्भूतं झानगुणं नानारतनपरिपुण्णं महन्तं महण्णवे नावं विय गण्हि, विनासं पापेसि, को नामेसोति परिदेवतीति.

तं सुत्वा अलम्बुसा चिन्तेसि – ‘‘सचाहं न कथेस्सामि, अयं मे अभिसपिस्सति, हन्दस्स कथेस्सामी’’ति. सा दिस्समानेन कायेन ठत्वा गाथमाह –

१३१.

‘‘अहं ते पारिचरियाय, देवराजेन पेसिता;

अवधिं चित्तं चित्तेन, पमादो त्वं न बुज्झसी’’ति.

सो तस्सा कथं सुत्वा पितरा दिन्नओवादं सरित्वा ‘‘पितु वचनं अकत्वा महाविनासं पत्तोम्ही’’ति परिदेवन्तो चतस्सो गाथायो अभासि –

१३२.

‘‘इमानि किर मं तातो, कस्सपो अनुसासति;

कमलासदिसित्थियो, तायो बुज्झेसि माणव.

१३३.

‘‘उरेगण्डायो बुज्झेसि, तायो बुज्झेसि माणव;

इच्चानुसासि मं तातो, यथा मं अनुकम्पको.

१३४.

‘‘तस्साहं वचनं नाकं, पितु वुद्धस्स सासनं;

अरञ्ञे निम्मनुस्सम्हि, स्वज्ज झायामि एकको.

१३५.

‘‘सोहं तथा करिस्सामि, धिरत्थु जीवितेन मे;

पुन वा तादिसो हेस्सं, मरणं मे भविस्सती’’ति.

तत्थ इमानीति इमानि वचनानि. कमलासदिसित्थियोति कमला वुच्चति नारिपुप्फलता, तासं पुप्फसदिसा इत्थियो. तायो बुज्झेसि माणवाति माणव त्वं तायो जानेय्यासि, ञत्वा दस्सनपथं अगन्त्वा पलापेय्यासीति यानि एवरूपानि वचनानि तदा मं तातो अनुसासति, इमानि किर तानीति. उरेगण्डायोति उरम्हि द्वीहि गण्डेहि समन्नागता. तायो बुज्झेसि, माणवाति, माणव, तायो अत्तनो वसं गते विनासं पापेन्तीति त्वं जानेय्यासि. नाकन्ति नाकरिं. झायामीति पज्झायामि परिदेवामि. धिरत्थु जीवितेन मेति धिरत्थु गरहितं मम जीवितं, जीवितेन मे को अत्थो. पुन वाति तथा करिस्सामि, यथा पुन वा तादिसो भविस्सामि, नट्ठं झानं उप्पादेत्वा वीतरागो भविस्सामि, मरणं वा मे भविस्सतीति.

सो कामरागं पहाय पुन झानं उप्पादेसि. अथस्स समणतेजं दिस्वा झानस्स च उप्पादितभावं ञत्वा अलम्बुसा भीता खमापेसि. तमत्थं पकासेन्तो सत्था द्वे गाथायो अभासि –

१३६.

‘‘तस्स तेजं वीरियञ्च, धितिं ञत्वा अवट्ठितं;

सिरसा अग्गही पादे, इसिसिङ्गं अलम्बुसा.

१३७.

‘‘मा मे कुज्झ महावीर, मा मे कुज्झ महाइसे;

महा अत्थो मया चिण्णो, तिदसानं यसस्सिनं;

तया पकम्पितं आसि, सब्बं देवपुरं तदा’’ति.

अथ नं सो ‘‘खमामि ते, भद्दे, यथासुखं गच्छा’’ति विस्सज्जेन्तो गाथमाह –

१३८.

‘‘तावतिंसा च ये देवा, तिदसानञ्च वासवो;

त्वञ्च भद्दे सुखी होहि, गच्छ कञ्ञे यथासुख’’न्ति.

सा तं वन्दित्वा तेनेव सुवण्णपल्लङ्केन देवपुरं गता. तमत्थं पकासेन्तो सत्था तिस्सो गाथायो अभासि –

१३९.

‘‘तस्स पादे गहेत्वान, कत्वा च नं पदक्खिणं;

अञ्जलिं पग्गहेत्वान, तम्हा ठाना अपक्कमि.

१४०.

‘‘यो च तस्सासि पल्लङ्को, सोवण्णो सोपवाहनो;

सउत्तरच्छदपञ्ञासो, सहस्सपटियत्थतो;

तमेव पल्लङ्कमारुय्ह, अगा देवान सन्तिके.

१४१.

‘‘तमोक्कमिव आयन्तिं, जलन्तिं विज्जुतं यथा;

पतीतो सुमनो वित्तो, देविन्दो अददा वर’’न्ति.

तत्थ ओक्कमिवाति दीपकं विय. ‘‘पतीतो’’तिआदीहि तुट्ठाकारोव दस्सितो अददा वरन्ति आगन्त्वा वन्दित्वा ठिताय तुट्ठो वरं अदासि.

सा तस्स सन्तिके वरं गण्हन्ती ओसानगाथमाह –

१४२.

‘‘वरञ्चे मे अदो सक्क, सब्बभूतानमिस्सर;

निसिप्पलोभिका गच्छे, एतं सक्क वरं वरे’’ति.

तस्सत्थो – ‘‘सक्क देवराज, सचे मे त्वं वरं अदो, पुन इसिपलोभिकाय न गच्छेय्यं, मा मं एतदत्थाय पहिणेय्यासि, एतं वरं वरे याचामी’’ति.

सत्था तस्स भिक्खुनो इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने सो भिक्खु सोतापत्तिफले पतिट्ठहि. तदा अलम्बुसा पुराणदुतियिका अहोसि, इसिसिङ्गो उक्कण्ठितभिक्खु, पिता महाइसि पन अहमेव अहोसिन्ति.

अलम्बुसाजातकवण्णना ततिया.

[५२४] ४. सङ्खपालजातकवण्णना

अरियावकासोसीति इदं सत्था जेतवने विहरन्तो उपोसथकम्मं आरब्भ कथेसि. तदा हि सत्था उपोसथिके उपासके सम्पहंसेत्वा ‘‘पोराणकपण्डिता महतिं नागसम्पत्तिं पहाय उपोसथवासं उपवसिंसुयेवा’’ति वत्वा तेहि याचितो अतीतं आहरि.

अतीते राजगहे मगधराजा नाम रज्जं कारेसि. तदा बोधिसत्तो तस्स रञ्ञो अग्गमहेसिया कुच्छिम्हि निब्बत्ति, ‘‘दुय्योधनो’’तिस्स नामं करिंसु. सो वयप्पत्तो तक्कसिलायं सब्बसिप्पानि उग्गण्हित्वा आगन्त्वा पितु सिप्पं दस्सेसि. अथ नं पिता रज्जे अभिसिञ्चित्वा इसिपब्बज्जं पब्बजित्वा उय्याने वसि. बोधिसत्तो दिवसस्स तिक्खत्तुं पितु सन्तिकं अगमासि. तस्स महालाभसक्कारो उदपादि. सो तेनेव पलिबोधेन कसिणपरिकम्ममत्तम्पि कातुं असक्कोन्तो चिन्तेसि – ‘‘महा मे लाभसक्कारो, न सक्का मया इध वसन्तेन इमं जटं छिन्दितुं, पुत्तस्स मे अनारोचेत्वाव अञ्ञत्थ गमिस्सामी’’ति. सो कञ्चि अजानापेत्वा उय्याना निक्खमित्वा मगधरट्ठं अतिक्कमित्वा महिसकरट्ठे सङ्खपालदहतो नाम निक्खन्ताय कण्णवेण्णाय नदिया निवत्तने चन्दकपब्बतं उपनिस्साय पण्णसालं कत्वा तत्थ वसन्तो कसिणपरिकम्मं कत्वा झानाभिञ्ञा निब्बत्तेत्वा उञ्छाचरियाय यापेसि. तमेनं सङ्खपालो नाम नागराजा महन्तेन परिवारेन कण्णवेण्णनदितो निक्खमित्वा अन्तरन्तरा उपसङ्कमति. सो तस्स धम्मं देसेसि. अथस्स पुत्तो पितरं दट्ठुकामो गतट्ठानं अजानन्तो अनुविचारापेत्वा ‘‘असुकट्ठाने नाम वसती’’ति ञत्वा तस्स दस्सनत्थाय महन्तेन परिवारेन तत्थ गन्त्वा एकमन्ते खन्धवारं निवासेत्वा कतिपयेहि अमच्चेहि सद्धिं अस्समपदाभिमुखो पायासि.

तस्मिं खणे सङ्खपालो महन्तेन परिवारेन धम्मं सुणन्तो निसीदि. सो तं राजानं आगच्छन्तं दिस्वा इसिं वन्दित्वा उट्ठायासना पक्कामि. राजा पितरं वन्दित्वा पटिसन्थारं कत्वा निसीदित्वा पुच्छि – ‘‘भन्ते, कतरराजा नामेस तुम्हाकं सन्तिकं आगतो’’ति. तात, सङ्खपालनागराजा नामेसोति. सो तस्स सम्पत्तिं निस्साय नागभवने लोभं कत्वा कतिपाहं वसित्वा पितु भिक्खाहारं निबद्धं दापेत्वा अत्तनो नगरमेव गन्त्वा चतूसु द्वारेसु दानसालायो कारेत्वा सकलजम्बुदीपं सङ्खोभेन्तो दानं दत्वा सीलं रक्खित्वा उपोसथकम्मं कत्वा नागभवनं पत्थेत्वा आयुपरियोसाने नागभवने निब्बत्तित्वा सङ्खपालनागराजा अहोसि . सो गच्छन्ते काले ताय सम्पत्तिया विप्पटिसारी हुत्वा ततो पट्ठाय मनुस्सयोनिं पत्थेन्तो उपोसथवासं वसि. अथस्स नागभवने वसन्तस्स उपोसथवासो न सम्पज्जति, सीलविनासं पापुणाति. सो ततो पट्ठाय नागभवना निक्खमित्वा कण्णवेण्णाय नदिया अविदूरे महामग्गस्स च एकपदिकमग्गस्स च अन्तरे एकं वम्मिकं परिक्खिपित्वा उपोसथं अधिट्ठाय समादिन्नसीलो ‘‘मम चम्ममंसादीहि अत्थिका चम्ममंसादीनि हरन्तू’’ति अत्तानं दानमुखे विस्सज्जेत्वा वम्मिकमत्थके निपन्नो समणधम्मं करोन्तो चातुद्दसे पन्नरसे वसित्वा पाटिपदे नागभवनं गच्छति.

तस्मिं एकदिवसं एवं सीलं समादियित्वा निपन्ने पच्चन्तगामवासिनो सोळस जना ‘‘मंसं आहरिस्सामा’’ति आवुधहत्था अरञ्ञे विचरन्ता किञ्चि अलभित्वा निक्खन्ता तं वम्मिकमत्थके निपन्नं दिस्वा ‘‘मयं अज्ज गोधापोतकम्पि न लभिम्हा, इमं नागराजानं वधित्वा खादिस्सामा’’ति चिन्तेत्वा ‘‘महा खो पनेस गय्हमानो पलायेय्य, यथानिपन्नमेव तं भोगेसु सूलेहि विज्झित्वा दुब्बलं कत्वा गण्हिस्सामा’’ति सूलानि आदाय उपसङ्कमिंसु. बोधिसत्तस्स सरीरं महन्तं एकदोणिकनावप्पमाणं वट्टेत्वा ठपितसुमनपुप्फदामं विय जिञ्जुकफलसन्निभेहि अक्खीहि जयसुमनपुप्फसदिसेन च सीसेन समन्नागतं अतिविय सोभति. सो तेसं सोळसन्नं जनानं पदसद्देन भोगन्तरतो सीसं नीहरित्वा रत्तक्खीनि उम्मीलेत्वा ते सूलहत्थे आगच्छन्ते दिस्वा चिन्तेसि – ‘‘अज्ज मय्हं मनोरथो मत्थकं पापुणिस्सति, अहं अत्तानं दानमुखे निय्यादेत्वा वीरियं अधिट्ठहित्वा निपन्नो, इमे मम सरीरं सत्तीहि कोट्टेत्वा छिद्दावछिद्दं करोन्ते कोधवसेन अक्खीनि उम्मीलेत्वा न ओलोकेस्सामी’’ति अत्तनो सीलभेदभयेन दळ्हं अधिट्ठाय सीसं भोगन्तरेयेव पवेसेत्वा निपज्जि. अथ नं ते उपगन्त्वा नङ्गुट्ठे गहेत्वा कड्ढन्ता भूमियं पोथेत्वा तिखिणसूलेहि अट्ठसु ठानेसु विज्झित्वा सकण्टककाळवेत्तयट्ठियो पहारमुखेहि पवेसेत्वा अट्ठसु ठानेसु काजेनादाय महामग्गं पटिपज्जिंसु, महासत्तो सूलेहि विज्झनतो पट्ठाय एकट्ठानेपि कोधवसेन अक्खीनि उम्मीलेत्वा ते न ओलोकेसि. तस्स अट्ठहि काजेहि आदाय नीयमानस्स सीसं ओलम्बेत्वा भूमियं पहरि. अथ नं ‘‘सीसमस्स ओलम्बती’’ति महामग्गे निपज्जापेत्वा तरुणसूलेन नासापुटं विज्झित्वा रज्जुकं पवेसेत्वा सीसं उक्खिपित्वा काजकोटियं लग्गित्वा पुनपि उक्खिपित्वा मग्गं पटिपज्जिंसु.

तस्मिं खणे विदेहरट्ठे मिथिलनगरवासी आळारो नाम कुटुम्बिको पञ्च सकटसतानि आदाय सुखयानके निसीदित्वा गच्छन्तो ते भोजपुत्ते बोधिसत्तं तथा गण्हित्वा गच्छन्ते दिस्वा तेसं सोळसन्नम्पि सोळसहि वाहगोणेहि सद्धिं पसतं पसतं सुवण्णमासके सब्बेसं निवासनपारुपनानि भरियानम्पि नेसं वत्थाभरणानि दत्वा विस्सज्जापेसि. अथ सो नागभवनं गन्त्वा तत्थ पपञ्चं अकत्वा महन्तेन परिवारेन निक्खमित्वा आळारं उपसङ्कमित्वा नागभवनस्स वण्णं कथेत्वा तं आदाय नागभवनं गन्त्वा तीहि नागकञ्ञासतेहि सद्धिं महन्तमस्स यसं दत्वा दिब्बेहि कामेहि सन्तप्पेसि. आळारो नागभवने एकवस्सं वसित्वा दिब्बकामे परिभुञ्जित्वा ‘‘इच्छामहं, सम्म, पब्बजितु’’न्ति नागराजस्स कथेत्वा पब्बजितपरिक्खारे गहेत्वा नागभवनतो हिमवन्तप्पदेसं गन्त्वा पब्बजित्वा तत्थ चिरं वसित्वा अपरभागे चारिकं चरन्तो बाराणसिं पत्वा राजुय्याने वसित्वा पुनदिवसे भिक्खाय नगरं पविसित्वा राजद्वारं अगमासि. अथ नं बाराणसिराजा दिस्वा इरियापथे पसीदित्वा पक्कोसापेत्वा पञ्ञत्तासने निसीदापेत्वा नानग्गरसभोजनं भोजेत्वा अञ्ञतरस्मिं नीचे आसने निसिन्नो वन्दित्वा तेन सद्धिं सल्लपन्तो पठमं गाथमाह –

१४३.

‘‘अरियावकासोसि पसन्ननेत्तो, मञ्ञे भवं पब्बजितो कुलम्हा;

कथं नु वित्तानि पहाय भोगे, पब्बजि निक्खम्म घरा सपञ्ञा’’ति.

तत्थ अरियावकासोसीति निद्दोससुन्दरसरीरावकासोसि, अभिरूपोसीति अत्थो. पसन्ननेत्तोति पञ्चहि पसादेहि युत्तनेत्तो. कुलम्हाति खत्तियकुला वा ब्राह्मणकुला वा सेट्ठिकुला वा पब्बजितोसीति मञ्ञामि. कथं नूति केन कारणेन किं आरम्मणं कत्वा धनञ्च उपभोगे च पहाय घरा निक्खमित्वा पब्बजितोसि सपञ्ञ पण्डितपुरिसाति पुच्छति.

ततो परं तापसस्स च रञ्ञो च वचनप्पटिवचनवसेन गाथानं सम्बन्धो वेदितब्बो –

१४४.

‘‘सयं विमानं नरदेव दिस्वा, महानुभावस्स महोरगस्स;

दिस्वान पुञ्ञान महाविपाकं, सद्धायहं पब्बजितोम्हि राज.

१४५.

‘‘न कामकामा न भया न दोसा, वाचं मुसा पब्बजिता भणन्ति;

अक्खाहि मे पुच्छितो एतमत्थं, सुत्वान मे जायिहितिप्पसादो.

१४६.

‘‘वाणिज्ज रट्ठाधिप गच्छमानो, पथे अद्दसासिम्हि भोजपुत्ते;

पवड्ढकायं उरगं महन्तं, आदाय गच्छन्ते पमोदमाने.

१४७.

‘‘सोहं समागम्म जनिन्द तेहि, पहट्ठलोमो अवचम्हि भीतो;

कुहिं अयं नीयति भीमकायो, नागेन किं काहथ भोजपुत्ता.

१४८.

‘‘नागो अयं नीयति भोजनत्था, पवड्ढकायो उरगो महन्तो;

सादुञ्च थूलञ्च मुदुञ्च मंसं, न त्वं रसञ्ञासि विदेहपुत्त.

१४९.

‘‘इतो मयं गन्त्वा सकं निकेतं, आदाय सत्थानि विकोपयित्वा;

मंसानि भोक्खाम पमोदमाना, मयञ्हि वे सत्तवो पन्नगानं.

१५०.

‘‘सचे अयं नीयति भोजनत्था, पवड्ढकायो उरगो महन्तो;

ददामि वो बलिबद्दानि सोळस, नागं इमं मुञ्चथ बन्धनस्मा.

१५१.

‘‘अद्धा हि नो भक्खो अयं मनापो, बहू च नो उरगा भुत्तपुब्बा;

करोम ते तं वचनं अळार, मित्तञ्च नो होहि विदेहपुत्त.

१५२.

‘‘तदास्सु ते बन्धना मोचयिंसु, यं नत्थुतो पटिमोक्कस्स पासे;

मुत्तो च सो बन्धना नागराजा, पक्कामि पाचीनमुखो मुहुत्तं.

१५३.

‘‘गन्त्वान पाचीनमुखो मुहुत्तं, पुण्णेहि नेत्तेहि पलोकयी मं;

तदास्सहं पिट्ठितो अन्वगच्छिं, दसङ्गुलिं अञ्जलिं पग्गहेत्वा.

१५४.

‘‘गच्छेव खो त्वं तरमानरूपो, मा तं अमित्ता पुनरग्गहेसुं;

दुक्खो हि लुद्देहि पुना समागमो, अदस्सनं भोजपुत्तान गच्छ.

१५५.

‘‘अगमासि सो रहदं विप्पसन्नं, नीलोभासं रमणीयं सुतित्थं;

समोततं जम्बुहि वेतसाहि, पावेक्खि नित्तिण्णभयो पतीतो.

१५६.

‘‘सो तं पविस्स नचिरस्स नागो, दिब्बेन मे पातुरहू जनिन्द;

उपट्ठही मं पितरंव पुत्तो, हदयङ्गमं कण्णसुखं भणन्तो.

१५७.

‘‘त्वं मेसि माता च पिता अळार, अब्भन्तरो पाणददो सहायो;

सकञ्च इद्धिं पटिलाभकोस्मि, अळार पस्स मे निवेसनानि;

पहूतभक्खं बहुअन्नपानं, मसक्कसारं विय वासवस्सा’’ति.

तत्थ विमानन्ति सङ्खपालनागरञ्ञो अनेकसतनाटकसम्पत्तिसम्पन्नं कञ्चनमणिविमानं. पुञ्ञानन्ति तेन कतपुञ्ञानं महन्तं विपाकं दिस्वा कम्मञ्च फलञ्च परलोकञ्च सद्दहित्वा पवत्ताय सद्धाय अहं पब्बजितो. न कामकामाति न वत्थुकामेनपि भयेनपि दोसेनपि मुसा भणन्ति. जायिहितीति, भन्ते, तुम्हाकं वचनं सुत्वा मय्हम्पि पसादो सोमनस्सं जायिस्सति. वाणिज्जन्ति वाणिज्जकम्मं करिस्सामीति गच्छन्तो. पथे अद्दसासिम्हीति पञ्चन्नं सकटसतानं पुरतो सुखयानके निसीदित्वा गच्छन्तो महामग्गे जनपदमनुस्से अद्दसं. पवड्ढकायन्ति वड्ढितकायं. आदायाति अट्ठहि काजेहि गहेत्वा. अवचम्हीति अभासिं. भीमकायोति भयजनककायो. भोजपुत्ताति लुद्दपुत्तके पियसमुदाचारेनालपति. विदेहपुत्ताति विदेहरट्ठवासिताय आळारं आलपिंसु. विकोपयित्वाति छिन्दित्वा. मयञ्हि वो सत्तवोति मयं पन नागानं वेरिनो नाम. भोजनत्थाति भोजनत्थाय. मित्तञ्च नो होहीति त्वं अम्हाकं मित्तो होहि, कतगुणं जान.

तदास्सु तेति, महाराज, तेहि भोजपुत्तेहि एवं वुत्ते अहं तेसं सोळस वाहगोणे निवासनपारुपनानि पसतं पसतं सुवण्णमासके भरियानञ्च नेसं वत्थालङ्कारं अदासिं, अथ ते सङ्खपालनागराजानं भूमियं निपज्जापेत्वा अत्तनो कक्खळताय सकण्टककाळवेत्तलताय कोटियं गहेत्वा आकड्ढितुं आरभिंसु. अथाहं नागराजानं किलमन्तं दिस्वा अकिलमेन्तोव असिना ता लता छिन्दित्वा दारकानं कण्णवेधतो वट्टिनीहरणनियामेन अदुक्खापेन्तो सणिकं नीहरिं, तस्मिं काले ते भोजपुत्ता यं बन्धनं अस्स नत्थुतो पवेसेत्वा पासे पटिमोक्कं, तस्मा बन्धना तं उरगं मोचयिंसु. तस्स नासतो सह पासेन तं रज्जुकं नीहरिंसूति दीपेति. इति ते उरगं विस्सज्जेत्वा थोकं गन्त्वा ‘‘अयं उरगो दुब्बलो, मतकाले नं गहेत्वा गमिस्सामा’’ति निलीयिंसु.

पुण्णेहीति सोपि मुहुत्तं पाचीनाभिमुखो गन्त्वा अस्सुपुण्णेहि नेत्तेहि मं पलोकयि. तदास्सहन्ति तदा अस्स अहं. गच्छेवाति एवं तं अवचन्ति वदति. रहदन्ति कण्णवेण्णदहं. समोततन्ति उभयतीरेसु जम्बुरुक्खवेतसरुक्खेहि ओततं विततं. नित्तिण्णभयो पतीतोति सो किर तं दहं पविसन्तो आळारस्स निपच्चकारं दस्सेत्वा याव नङ्गुट्ठा ओतरि, उदके पविट्ठट्ठानमेवस्स निब्भयं अहोसि, तस्मा नित्तिण्णभयो पतीतो हट्ठतुट्ठो पावेक्खीति. पविस्साति पविसित्वा. दिब्बेन मेति नागभवने पमादं अनापज्जित्वा मयि कण्णवेण्णतीरं अनतिक्कन्तेयेव दिब्बेन परिवारेन मम पुरतो पातुरहोसि. उपट्ठहीति उपागमि. अब्भन्तरोति हदयमंससदिसो. त्वं मम बहुपकारो, सक्कारं ते करिस्सामि. पस्स मे निवेसनानीति मम नागभवनं पस्स. मसक्कसारं वियाति मसक्कसारो वुच्चति ओसक्कनपरिसक्कनाभावेन घनसारताय च सिनेरुपब्बतराजा. अयं तत्थ मापितं तावतिंसभवनं सन्धायेवमाह.

महाराज! एवं वत्वा सो नागराजा उत्तरि अत्तनो नागभवनं वण्णेन्तो गाथाद्वयमाह –

१५८.

‘‘तं भूमिभागेहि उपेतरूपं, असक्खरा चेव मुदू सुभा च;

नीचत्तिणा अप्परजा च भूमि, पासादिका यत्थ जहन्ति सोकं.

१५९.

‘‘अनावकुला वेळुरियूपनीला, चतुद्दिसं अम्बवनं सुरम्मं;

पक्का च पेसी च फला सुफुल्ला, निच्चोतुका धारयन्ती फलानी’’ति.

तत्थ असक्खराति या तत्थ भूमि पासाणसक्खररहिता मुदु सुभा कञ्चनरजतमणिमया सत्तरतनवालुकाकिण्णा. नीचत्तिणाति इन्दगोपकपिट्ठिसदिसवण्णेहि नीचतिणेहि समन्नागता. अप्परजाति पंसुरहिता. यत्थ जहन्ति सोकन्ति यत्थ पविट्ठमत्ताव निस्सोका होन्ति. अनावकुलाति न अवकुला अखाणुमा उपरि उक्कुलविकुलभावरहिता वा समसण्ठिता. वेळुरियूपनीलाति वेळुरियेन उपनीला, तस्मिं नागभवने वेळुरियमया पसन्नसलिला नीलोभासा अनेकवण्णकमलुप्पलसञ्छन्ना पोक्खरणीति अत्थो. चतुद्दिसन्ति तस्सा पोक्खरणिया चतूसु दिसासु. पक्का चाति तस्मिं अम्बवने अम्बरुक्खा पक्कफला च अड्ढपक्कफला च तरुणफला च फुल्लितायेवाति अत्थो. निच्चोतुकाति छन्नम्पि उतूनं अनुरूपेहि पुप्फफलेहि समन्नागताति.

१६०.

तेसं वनानं नरदेव मज्झे, निवेसनं भस्सरसन्निकासं;

रजतग्गळं सोवण्णमयं उळारं, ओभासती विज्जुरिवन्तलिक्खे.

१६१.

‘‘मणीमया सोण्णमया उळारा, अनेकचित्ता सततं सुनिम्मिता;

परिपूरा कञ्ञाहि अलङ्कताहि, सुवण्णकायूरधराहि राज.

१६२.

‘‘सो सङ्खपालो तरमानरूपो, पासादमारुय्ह अनोमवण्णो;

सहस्सथम्भं अतुलानुभावं, यत्थस्स भरिया महेसी अहोसि.

१६३.

‘‘एका च नारी तरमानरूपा, आदाय वेळुरियमयं महग्घं;

सुभं मणिं जातिमन्तूपपन्नं, अचोदिता आसनमब्भिहासि.

१६४.

‘‘ततो मं उरगो हत्थे गहेत्वा, निसीदयी पामुखआसनस्मिं;

इदमासनं अत्र भवं निसीदतु, भवञ्हि मे अञ्ञतरो गरूनं.

१६५.

‘‘अञ्ञा च नारी तरमानरूपा, आदाय वारिं उपसङ्कमित्वा;

पादानि पक्खालयी मे जनिन्द, भरियाव भत्तू पतिनो पियस्स.

१६६.

‘‘अपरा च नारी तरमानरूपा, पग्गय्ह सोवण्णमयाय पातिया;

अनेकसूपं विविधं वियञ्जनं, उपनामयी भत्त मनुञ्ञरूपं.

१६७.

‘‘तुरियेहि मं भारत भुत्तवन्तं, उपट्ठहुं भत्तु मनो विदित्वा;

ततुत्तरिं मं निपती महन्तं, दिब्बेहि कामेहि अनप्पकेही’’ति.

तत्थ निवेसनन्ति पासादो. भस्सरसन्निकासन्ति पभस्सरदस्सनं. रजतग्गळन्ति रजतद्वारकवाटं. मणीमयाति एवरूपा तत्थ कूटागारा च गब्भा च. परिपूराति सम्पुण्णा. सो सङ्खपालोति, महाराज, अहं एवं तस्मिं नागभवनं वण्णेन्ते तं दट्ठुकामो अहोसिं, अथ मं तत्थ नेत्वा सो सङ्खपालो हत्थे गहेत्वा तरमानो वेळुरियथम्भेहि सहस्सथम्भं पासादं आरुय्ह यस्मिं ठाने अस्स महेसी अहोसि, तं ठानं नेतीति दीपेति. एका चाति मयि पासादं अभिरुळ्हे एका इत्थी अञ्ञेहि मणीहि जातिमहन्तेहि उपेतं सुभं वेळुरियासनं तेन नागराजेन अवुत्ताव. अब्भिहासीति अभिहरि, अत्थरीति वुत्तं होति.

पामुखआसनस्मिन्ति पमुखासनस्मिं, उत्तमासने निसीदापेसीति अत्थो. गरूनन्ति मातापितूनं मे त्वं अञ्ञतरोति एवं वत्वा निसीदापेसि. विविधं वियञ्जनन्ति विविधं ब्यञ्जनं. भत्त मनुञ्ञरूपन्ति भत्तं मनुञ्ञरूपं. भारताति राजानं आलपति. भुत्तवन्तन्ति भुत्ताविं कतभत्तकिच्चं. उपट्ठहुन्ति अनेकसतेहि तुरियेहि गन्धब्बं कुरुमाना उपट्ठहिंसु. भत्तु मनो विदित्वाति अत्तनो पतिनो चित्तं जानित्वा. ततुत्तरिन्ति ततो गन्धब्बकरणतो उत्तरिं. मं निपतीति सो नागराजा मं उपसङ्कमि. महन्तं दिब्बेहीति महन्तेहि उळारेहि दिब्बेहि कामेहि तेहि च अनप्पकेहि.

एवं उपसङ्कमित्वा च पन गाथमाह –

१६८.

‘‘भरिया ममेता तिसता अळार, सब्बत्तमज्झा पदुमुत्तराभा;

अळार एतास्सु ते कामकारा, ददामि ते ता परिचारयस्सू’’ति.

तत्थ सब्बत्तमज्झाति सब्बा अत्तमज्झा, पाणिना गहितप्पमाणमज्झाति अत्थो. अट्ठकथायं पन ‘‘सुमज्झा’’ति पाठो. पदुमुत्तराभाति पदुमवण्णउत्तराभा, पदुमवण्णउत्तरच्छवियोति अत्थो. परिचारयस्सूति ता अत्तनो पादपरिचारिका करोहीति वत्वा तीहि इत्थिसतेहि सद्धिं महासम्पत्तिं मय्हं अदासि.

सो आह –

१६९.

‘‘संवच्छरं दिब्बरसानुभुत्वा, तदास्सुहं उत्तरिमज्झभासिं;

नागस्सिदं किन्ति कथञ्च लद्धं, कथज्झगमासि विमानसेट्ठं.

१७०.

‘‘अधिच्चलद्धं परिणामजं ते, सयंकतं उदाहु देवेहि दिन्नं;

पुच्छामि तं नागराजेतमत्थं, कथज्झगमासि विमानसेट्ठ’’न्ति.

तत्थ दिब्बरसानुभुत्वाति दिब्बे कामगुणरसे अनुभवित्वा. तदास्सुहन्ति तदा अस्सु अहं. नागस्सिदन्ति भद्रमुखस्स सङ्खपालनागराजस्स इदं सम्पत्तिजातं किन्ति किं नाम कम्मं कत्वा कथञ्च कत्वा लद्धं, कथमेतं विमानसेट्ठं त्वं अज्झगमासि, इति नं अहं पुच्छिं. अधिच्चलद्धन्ति अहेतुना लद्धं. परिणामजं तेति केनचि तव अत्थाय परिणामितत्ता परिणामतो जातं. सयंकतन्ति कारके पक्कोसापेत्वा रतनानि दत्वा कारितन्ति.

ततो परा द्विन्नम्पि वचनप्पटिवचनगाथाव –

१७१.

‘‘नाधिच्चलद्धं न परिणामजं मे, न सयंकतं नापि देवेहि दिन्नं;

सकेहि कम्मेहि अपापकेहि, पुञ्ञेहि मे लद्धमिदं विमानं.

१७२.

‘‘किं ते वतं किं पन ब्रह्मचरियं, किस्स सुचिण्णस्स अयं विपाको;

अक्खाहि मे नागराजेतमत्थं, कथं नु ते लद्धमिदं विमानं.

१७३.

‘‘राजा अहोसिं मगधानमिस्सरो, दुय्योधनो नाम महानुभावो;

सो इत्तरं जीवितं संविदित्वा, असस्सतं विपरिणामधम्मं.

१७४.

‘‘अन्नञ्च पानञ्च पसन्नचित्तो, सक्कच्च दानं विपुलं अदासिं;

ओपानभूतं मे घरं तदासि, सन्तप्पिता समणब्राह्मणा च.

१७५.

‘‘मालञ्च गन्धञ्च विलेपनञ्च, पदीपियं यानमुपस्सयञ्च;

अच्छादनं सयनमथन्नपानं, सक्कच्च दानानि अदम्ह तत्थ.

१७६.

‘‘तं मे वतं तं पन ब्रह्मचरियं, तस्स सुचिण्णस्स अयं विपाको;

तेनेव मे लद्धमिदं विमानं, पहूतभक्खं बहुअन्नपानं;

नच्चेहि गीतेहि चुपेतरूपं, चिरट्ठितिकं न च सस्सतायं.

१७७.

‘‘अप्पानुभावा तं महानुभावं, तेजस्सिनं हन्ति अतेजवन्तो;

किमेव दाठावुध किं पटिच्च, हत्थत्तमागच्छि वनिब्बकानं.

१७८.

‘‘भयं नु ते अन्वगतं महन्तं, तेजो नु ते नान्वगं दन्तमूलं;

किमेव दाठावुध किं पटिच्च, किलेसमापज्जि वनिब्बकानं.

१७९.

‘‘न मे भयं अन्वगतं महन्तं, तेजो न सक्का मम तेहि हन्तुं;

सतञ्च धम्मानि सुकित्तितानि, समुद्दवेलाव दुरच्चयानि.

१८०.

‘‘चातुद्दसिं पञ्चदसिं अळार, उपोसथं निच्चमुपावसामि;

अथागमुं सोळस भोजपुत्ता, रज्जुं गहेत्वान दळ्हञ्च पासं.

१८१.

‘‘भेत्वान नासं अतिकस्स रज्जुं, नयिंसु मं सम्परिगय्ह लुद्दा;

एतादिसं दुक्खमहं तितिक्खं, उपोसथं अप्पटिकोपयन्तो.

१८२.

‘‘एकायने तं पथे अद्दसंसु, बलेन वण्णेन चुपेतरूपं;

सिरिया पञ्ञाय च भावितोसि, किं पत्थयं नाग तपो करोसि.

१८३.

‘‘न पुत्तहेतू न धनस्स हेतू, न आयुनो चापि अळार हेतु;

मनुस्सयोनिं अभिपत्थयानो, तस्मा परक्कम तपो करोमि.

१८४.

‘‘त्वं लोहितक्खो विहतन्तरंसो, अलङ्कतो कप्पितकेसमस्सु;

सुरोसितो लोहितचन्दनेन, गन्धब्बराजाव दिसा पभाससि.

१८५.

‘‘देविद्धिपत्तोसि महानुभावो, सब्बेहि कामेहि समङ्गिभूतो;

पुच्छामि तं नागराजेतमत्थं, सेय्यो इतो केन मनुस्सलोको.

१८६.

‘‘अळार नाञ्ञत्र मनुस्सलोका, सुद्धीव संविज्जति संयमो वा;

अहञ्च लद्धान मनुस्सयोनिं, काहामि जातिमरणस्स अन्तं.

१८७.

‘‘संवच्छरो मे वसतो तवन्तिके, अन्नेन पानेन उपट्ठितोस्मि;

आमन्तयित्वान पलेमि नाग, चिरप्पवुट्ठोस्मि अहं जनिन्द.

१८८.

‘‘पुत्ता च दारा अनुजीविनो च, निच्चानुसिट्ठा उपतिट्ठथेतं;

कच्चिन्नु तं नाभिसपित्थ कोचि, पियञ्हि मे दस्सनं तुय्हं अळार.

१८९.

‘‘यथापि मातू च पितू अगारे, पुत्तो पियो पटिविहितो वसेय्य;

ततोपि मय्हं इधमेव सेय्यो, चित्तञ्हि ते नाग मयी पसन्नं.

१९०.

‘‘मणी ममं विज्जति लोहितङ्को, धनाहरो मणिरतनं उळारं;

आदाय त्वं गच्छ सकं निकेतं, लद्धा धनं तं मणिमोस्सजस्सू’’ति.

तत्थ किं ते वतन्ति किं तव वतसमादानं. ब्रह्मचरियन्ति सेट्ठचरियं. ओपानभूतन्ति चतुमहापथे खतपोक्खरणी विय धम्मिकसमणब्राह्मणानं यथासुखं परिभुञ्जितब्बविभवं. न च सस्सतायन्ति चिरट्ठितिकं समानम्पि चे तं मय्हं सस्सतं न होतीति मे कथेति.

अप्पानुभावाति भोजपुत्ते सन्धायाह. हन्तीति अट्ठसु ठानेसु सूलेहि विज्झन्ता किंकारणा हनिंसु. किं पटिच्चाति किं सन्धाय त्वं तदा तेसं हत्थत्तं आगच्छि वसं उपगतो. वनिब्बकानन्ति भोजपुत्ता इध ‘‘वनिब्बका’’ति वुत्ता. तेजो नु ते नान्वगं दन्तमूलन्ति किं नु तव तेजो भोजपुत्ते दिस्वा तदा भयं महन्तं अन्वगतं, उदाहु विसं दन्तमूलं न अन्वगतं. किलेसन्ति दुक्खं. वनिब्बकानन्ति भोजपुत्तानं सन्तिके, भोजपुत्ते निस्सायाति अत्थो.

तेजो न सक्का मम तेहि हन्तुन्ति मम विसतेजो अञ्ञस्स तेजेन अभिहन्तुम्पि न सक्का. सतन्ति बुद्धादीनं. धम्मानीति सीलसमाधिपञ्ञाखन्तिअनुद्दयमेत्ताभावनासङ्खातानि धम्मानि. सुकित्तितानीति सुवण्णितानि सुकथितानि. किन्ति कत्वा? समुद्दवेलाव दुरच्चयानीति तेहि समुद्दवेला विय सप्पुरिसेहि जीवितत्थम्पि दुरच्चयानीति वण्णितानि, तस्मा अहं सीलभेदभयेन खन्तिमेत्तादिसमन्नागतो हुत्वा मम कोपस्स सीलवेलन्तं अतिक्कमितुं न अदासिन्ति आह.

‘‘इमिस्सा पन सङ्खपालधम्मदेसनाय दसपि पारमियो लब्भन्ति. तदा हि महासत्तेन सरीरस्स परिच्चत्तभावो दानपारमी नाम होति, तथारूपेनापि विसतेजेन सीलस्स अभिन्नता सीलपारमी, नागभवनतो निक्खमित्वा समणधम्मकरणं नेक्खम्मपारमी, ‘इदञ्चिदञ्च कातुं वट्टती’ति संविदहनं पञ्ञापारमी, अधिवासनवीरियं वीरियपारमी, अधिवासनखन्ति खन्तिपारमी, सच्चसमादानं सच्चपारमी, ‘मम सीलं न भिन्दिस्सामी’ति अधिट्ठानं अधिट्ठानपारमी, अनुद्दयभावो मेत्तापारमी, वेदनाय मज्झत्तभावो उपेक्खापारमी’’ति.

अथागमुन्ति अथेकदिवसं वम्मिकमत्थके निपन्नं दिस्वा सोळस भोजपुत्ता खररज्जुञ्च दळ्हपासञ्च सूलानि च गहेत्वा मम सन्तिकं आगता. भेत्वानाति मम सरीरं अट्ठसु ठानेसु भिन्दित्वा सकण्टककाळवेत्तलता पवेसेत्वा. नासं अतिकस्स रज्जुन्ति थोकं गन्त्वा सीसं मे ओलम्बन्तं दिस्वा महामग्गे निपज्जापेत्वा पुन नासम्पि मे भिन्दित्वा वट्टरज्जुं अतिकस्स आवुनित्वा काजकोटियं लग्गेत्वा समन्ततो परिग्गहेत्वा मं नयिंसु.

अद्दसंसूति, सम्म सङ्खपाल, ते भोजपुत्ता एकायने एकगमने जङ्घपदिकमग्गे तं बलेन च वण्णेन च उपेतरूपं पस्सिंसु, त्वं पन इस्सरियसोभग्गसिरिया च पञ्ञाय च भावितो वड्ढितो, सो त्वं एवरूपो समानोपि किमत्थं तपं करोसि, किमिच्छन्तो उपोसथवासं वससि, सीलं रक्खसि. ‘‘अद्दसासि’’न्तिपि पाठो, अहं एकायने महामग्गे तं अद्दसिन्ति अत्थो. अभिपत्थयानोति पत्थेन्तो. तस्माति यस्मा मनुस्सयोनिं पत्थेमि, तस्मा वीरियेन परक्कमित्वा तपोकम्मं करोमि.

सुरोसितोति सुट्ठु मनुलित्तो. इतोति इमम्हा नागभवना मनुस्सलोको केन उत्तरितरो. सुद्धीति मग्गफलनिब्बानसङ्खाता विसुद्धि. संयमोति सीलं. इदं सो मनुस्सलोकेयेव बुद्धपच्चेकबुद्धानं उप्पत्तिं सन्धायाह. काहामीति अत्तनो अप्पटिसन्धिकभावं करोन्तो जातिजरामरणस्सन्तं करिस्सामीति. एवं, महाराज, सो सङ्खपालो मनुस्सलोकं वण्णेसि. संवच्छरो मेति एवं, महाराज, तस्मिं मनुस्सलोकं वण्णेन्ते अहं पब्बज्जाय सिनेहं कत्वा एतदवोचं. तत्थ उपट्ठितोस्मीति अन्नपानेन चेव दिब्बेहि च कामगुणेहि परिचिण्णो मानितो अस्मि. पलेमीति परेमि गच्छामि. चिरप्पवुट्ठोस्मीति अहं मनुस्सलोकतो चिरप्पवुट्ठो अस्मि.

नाभिसपित्थाति कच्चि नु खो मम पुत्तादीसु कोचि तं न अक्कोसि न परिभासीति पुच्छति. ‘‘नाभिसज्जेथा’’तिपि पाठो, न कोपेसीति अत्थो. पटिविहितोति पटिजग्गितो. मणी ममन्ति सचे, सम्म आळार, गच्छसियेव, एवं सन्ते मम लोहितङ्को धनहारको सब्बकामददो मणि संविज्जति, तं उळारं मणिरतनं आदाय तव गेहं गच्छ, तत्थ इमस्सानुभावेन यावदिच्छकं धनं लद्धा पुन इमं मणिं ओस्सजस्सु, ओस्सजन्तो च अञ्ञत्थ अनोस्सजित्वा अत्तनो उदकचाटियं ओस्सजेय्यासीति वत्वा मय्हं मणिरतनं उपनेसीति वदति.

एवं वत्वा आळारो ‘‘अथाहं, महाराज, नागराजानं एतदवोचं – ‘सम्म, नाहं धनेनत्थिको, पब्बजितुं पन इच्छामी’ति पब्बजितपरिक्खारं याचित्वा तेनेव सद्धिं नागभवना निक्खमित्वा तं निवत्तेत्वा हिमवन्तं पविसित्वा पब्बजितोम्ही’’ति वत्वा रञ्ञो धम्मकथं कथेन्तो गाथाद्वयमाह –

१९१.

‘‘दिट्ठा मया मानुसकापि कामा, असस्सता विपरिणामधम्मा;

आदीनवं कामगुणेसु दिस्वा, सद्धायहं पब्बजितोम्हि राज.

१९२.

‘‘दुमप्फलानीव पतन्ति माणवा, दहरा च वुद्धा च सरीरभेदा;

एतम्पि दिस्वा पब्बजितोम्हि राज, अपण्णकं सामञ्ञमेव सेय्यो’’ति.

तत्थ सद्धायाति कम्मञ्च फलञ्च निब्बानञ्च सद्दहित्वा. दुमप्फलानीव पतन्तीति यथा रुक्खफलानि पक्कानिपि अपक्कानिपि पतन्ति, तथा माणवा दहरा च वुद्धा च पतन्ति. अपण्णकन्ति अविरद्धं निय्यानिकं. सामञ्ञमेव सेय्योति पब्बज्जाव उत्तमाति पब्बज्जाय गुणं दिस्वा पब्बजितोम्हि, महाराजाति.

तं सुत्वा राजा अनन्तरं गाथमाह –

१९३.

‘‘अद्धा हवे सेवितब्बा सपञ्ञा, बहुस्सुता ये बहुठानचिन्तिनो;

नागञ्च सुत्वान तवञ्चळार, काहामि पुञ्ञानि अनप्पकानी’’ति.

तत्थ ये बहुठानचिन्तिनोति ये बहूनि कारणानि जानन्ति. नागञ्चाति तथा अप्पमादविहारिनं नागराजानञ्च तव च वचनं सुत्वा.

अथस्स उस्साहं जनेन्तो तापसो ओसानगाथमाह –

१९४.

‘‘अद्धा हवे सेवितब्बा सपञ्ञा, बहुस्सुता ये बहुठानचिन्तिनो;

नागञ्च सुत्वान ममञ्च राज, करोहि पुञ्ञानि अनप्पकानी’’ति.

एवं सो रञ्ञो धम्मं देसेत्वा तत्थेव चत्तारो वस्सानमासे वसित्वा पुन हिमवन्तं गन्त्वा यावजीवं चत्तारो ब्रह्मविहारे भावेत्वा ब्रह्मलोकूपगो अहोसि. सङ्खपालोपि यावजीवं उपोसथवासं वसित्वा राजा च दानादीनि पुञ्ञानि करित्वा यथाकम्मं गता.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा पिता तापसो कस्सपो अहोसि, बाराणसिराजा आनन्दो, आळारो सारिपुत्तो, सङ्खपालनागराजा पन अहमेव अहोसि’’न्ति.

सङ्खपालजातकवण्णना चतुत्था.

[५२५] ५. चूळसुतसोमजातकवण्णना

आमन्तयामिनिगमन्ति इदं सत्था जेतवने विहरन्तो नेक्खम्मपारमिं आरब्भ कथेसि. पच्चुप्पन्नवत्थु महानारदकस्सपजातकसदिसमेव (जा. २.२२.११५३ आदयो). अतीते पन बाराणसी सुदस्सनं नाम नगरं अहोसि, तत्थ ब्रह्मदत्तो नाम राजा अज्झावसि. बोधिसत्तो तस्स अग्गमहेसिया कुच्छिम्हि निब्बत्ति, दसमासच्चयेन मातुकुच्छितो निक्खमि. तस्स पन पुण्णचन्दसस्सिरिकं मुखं अहोसि, तेनस्स ‘‘सोमकुमारो’’ति नामं करिंसु. सो विञ्ञुतं पत्तो सुतवित्तको सवनसीलो अहोसि, तेन नं ‘‘सुतसोमो’’ति सञ्जानिंसु. सो वयप्पत्तो तक्कसिलायं सब्बसिप्पानि उग्गहेत्वा आगतो पितु सन्तकं सेतच्छत्तं लभित्वा धम्मेन रज्जं कारेसि, महन्तं इस्सरियं अहोसि. तस्स चन्दादेविप्पमुखानि सोळस इत्थिसहस्सानि अहेसुं. सो अपरभागे पुत्तधीताहि वड्ढन्तो घरावासे अनभिरतो अरञ्ञं पविसित्वा पब्बजितुकामो अहोसि.

सो एकदिवसं कप्पकं आमन्तेत्वा ‘‘यदा मे, सम्म, सिरस्मिं पलितं पस्सेय्यासि, तदा मे आरोचेय्यासी’’ति आह. कप्पको तस्स वचनं सम्पटिच्छित्वा अपरभागे पलितं दिस्वा आरोचेत्वा ‘‘तेन हि नं, सम्म कप्पक, उद्धरित्वा मम हत्थे पतिट्ठपेही’’ति वुत्ते सुवण्णसण्डासेन उद्धरित्वा रञ्ञो हत्थे ठपेसि. तं दिस्वा महासत्तो ‘‘जराय मे सरीरं अभिभूत’’न्ति भीतो तं पलितं गहेत्वाव पासादा ओतरित्वा महाजनस्स दस्सनट्ठाने पञ्ञत्ते राजपल्लङ्के निसीदित्वा सेनापतिप्पमुखानि असीतिअमच्चसहस्सानि पुरोहितप्पमुखानि सट्ठिब्राह्मणसहस्सानि अञ्ञे च रट्ठिकजानपदनेगमादयो बहू जने पक्कोसापेत्वा ‘‘सिरस्मिं मे पलितं जातं, अहं महल्लकोस्मि, मम पब्बजितभावं जानाथा’’ति वत्वा पठमं गाथमाह –

१९५.

‘‘आमन्तयामि निगमं, मित्तामच्चे परिस्सजे;

सिरस्मिं पलितं जातं, पब्बज्जं दानि रोचह’’न्ति.

तत्थ आमन्तयामीति जानापेमि. रोचहन्ति ‘‘रोचेमि अहं, तस्स मे, भोन्तो! पब्बजितभावं जानाथा’’ति.

तं सुत्वा तेसु एको विसारदप्पत्तो हुत्वा गाथमाह –

१९६.

‘‘अभुं मे कथं नु भणसि, सल्लं मे देव उरसि कप्पेसि;

सत्तसता ते भरिया, कथं नु ते ता भविस्सन्ती’’ति.

तत्थ अभुन्ति अवड्ढिं. उरसि कप्पेसीति उरस्मिं सुनिसितधोतसत्तिं चारेसि. सत्तसताति समजातिका खत्तियकञ्ञा सन्धायेतं वुत्तं. कथं नु ते ता भविस्सन्तीति ता तव भरिया तयि पब्बजिते अनाथा निप्पच्चया कथं भविस्सन्ति, एता अनाथा कत्वा तुम्हाकं पब्बज्जा नाम न युत्ताति.

ततो महासत्तो ततियं गाथमाह –

१९७.

‘‘पञ्ञायिहिन्ति एता, दहरा अञ्ञम्पि ता गमिस्सन्ति;

सग्गञ्च पत्थयानो, तेन अहं पब्बजिस्सामी’’ति.

तत्थ पञ्ञायिहिन्तीति अत्तनो कम्मेन पञ्ञायिस्सन्ति. अहं एतासं किं होमि, सब्बापेता दहरा, यो अञ्ञो राजा भविस्सति, तं एता गमिस्सन्तीति.

अमच्चादयो बोधिसत्तस्स पटिवचनं दातुं असक्कोन्ता तस्स मातु सन्तिकं गन्त्वा तमत्थं आरोचेसुं. सा तुरिततुरिता आगन्त्वा ‘‘सच्चं किर त्वं, तात, पब्बजितुकामोसी’’ति वत्वा द्वे गाथायो अभासि –

१९८.

‘‘दुल्लद्धं मे आसि सुतसोम, यस्स ते होमहं माता;

यं मे विलपन्तिया, अनपेक्खो पब्बजसि देव.

१९९.

‘‘दुल्लद्धं मे आसि सुतसोम, यं तं अहं विजायिस्सं;

यं मे विलपन्तिया, अनपेक्खो पब्बजसि देवा’’ति.

तत्थ दुल्लद्धन्ति यं एतं मया लभन्तिया पुत्तं जम्मं लद्धं दुल्लद्धं. यं मेति येन कारणेन मयि नानप्पकारकं विपलन्तिया त्वं पब्बजितुं इच्छसि, तेन कारणेन तादिसस्स पुत्तस्स लभनं मम दुल्लद्धं नामाति.

बोधिसत्तो एवं परिदेवमानायपि मातरा सद्धिं किञ्चि न कथेसि. सा रोदित्वा कन्दित्वा सयमेव एकमन्तं अट्ठासि. अथस्स पितु आरोचेसुं. सो आगन्त्वा एकं ताव गाथमाह –

२००.

‘‘को नामेसो धम्मो, सुतसोम का च नाम पब्बज्जा;

यं नो अम्हे जिण्णे, अनपेक्खो पब्बजसि देवा’’ति.

तत्थ यं नो अम्हेति यं त्वं अम्हाकं पुत्तो समानो अम्हे जिण्णे पटिजग्गितब्बकाले अप्पटिजग्गित्वा पपाते सिलं पवट्टेन्तो विय छड्डेत्वा अनपेक्खो पब्बजसि, तेन तं वदामि को नामेसो तव धम्मोति अधिप्पायो.

तं सुत्वा महासत्तो तुण्ही अहोसि. अथ नं पिता, ‘‘तात सुतसोम, सचेपि ते मातापितूसु सिनेहो नत्थि, पुत्तधीतरो ते बहू तरुणा, तया विना वत्तितुं न सक्खिस्सन्ति, तेसं वुड्ढिप्पत्तकाले पब्बजिस्ससी’’ति वत्वा सत्तमं गाथमाह –

२०१.

‘‘पुत्तापि तुय्हं बहवो, दहरा अप्पत्तयोब्बना;

मञ्जू तेपितं अपस्सन्ता, मञ्ञे दुक्खं निगच्छन्ती’’ति.

तत्थ मञ्जूति मधुरवचना. निगच्छन्तीति निगच्छिस्सन्ति कायिकचेतसिकदुक्खं पटिलभिस्सन्तीति मञ्ञामि.

तं सुत्वा महासत्तो गाथमाह –

२०२.

‘‘पुत्तेहि च मे एतेहि, दहरेहि अप्पत्तयोब्बनेहि;

मञ्जूहि सब्बेहिपि तुम्हेहि, चिरम्पि ठत्वा विनासभावो’’ति.

तत्थ सब्बेहिपि तुम्हेहीति, तात, न केवलं पुत्तेहेव, अथ खो तुम्हेहिपि अञ्ञेहिपि सब्बसङ्खारेहि चिरं ठत्वापि दीघमद्धानं ठत्वापि विनासभावोव नियतो. सकलस्मिम्पि हि लोकसन्निवासे एकसङ्खारोपि निच्चो नाम नत्थीति.

एवं महासत्तो पितु धम्मकथं कथेसि. सो तस्स धम्मकथं सुत्वा तुण्ही अहोसि. अथस्स सत्तसतानं भरियानं आरोचयिंसु. ता च पासादा ओरुय्ह तस्स सन्तिकं गन्त्वा गोप्फकेसु गहेत्वा परिदेवमाना गाथमाहंसु –

२०३.

‘‘छिन्नं नु तुय्हं हदयं, अदु ते करुणा च नत्थि अम्हेसु;

यं नो विकन्दन्तियो, अनपेक्खो पब्बजसि देवा’’ति.

तस्सत्थो – सामि सुतसोम, अम्हे विधवा कत्वा गच्छन्तस्स अप्पमत्तकस्सपि सिनेहस्स अभावेन तव हदयं अम्हेसु छिन्नं नु, उदाहु करुणाय अभावेन कारुञ्ञं वा नत्थि, यं नो एवं विकन्दन्तियो पहाय पब्बजसीति.

महासत्तो तासं पादमूले परिवत्तित्वा परिदेवमानानं परिदेवनसद्दं सुत्वा अनन्तरं गाथमाह –

२०४.

‘‘न च मय्हं छिन्नं हदयं, अत्थि करुणापि मय्हं तुम्हेसु;

सग्गञ्च पत्थयानो, तेन अहं पब्बजिस्सामी’’ति.

तत्थ सग्गञ्चाति अहं सग्गञ्च पत्थयन्तो यस्मा अयं पब्बज्जा नाम बुद्धादीहि वण्णिता, तस्मा पब्बजिस्सामि, तुम्हे मा चिन्तयित्थाति ता अस्सासेसि.

अथस्स अग्गमहेसिया आरोचेसुं. सा गरुभारा परिपुण्णगब्भापि समाना आगन्त्वा महासत्तं वन्दित्वा एकमन्तं ठिता तिस्सो गाथायो अभासि –

२०५.

‘‘दुल्लद्धं मे आसि सुतसोम, यस्स ते अहं भरिया;

यं मे विलपन्तिया, अनपेक्खो पब्बजसि देव.

२०६.

‘‘दुल्लद्धं मे आसि सुतसोम, यस्स ते अहं भरिया;

यं मे कुच्छिपटिसन्धिं, अनपेक्खो पब्बजसि देव.

२०७.

‘‘परिपक्को मे गब्भो, कुच्छिगतो याव नं विजायामि;

माहं एका विधवा, पच्छा दुक्खानि अद्दक्खि’’न्ति.

तत्थ यं मेति यस्मा मम विलपन्तिया त्वं अनपेक्खो पब्बजसि, तस्मा यं मया तव सन्तिका अग्गमहेसिट्ठानं लद्धं, तं दुल्लद्धमेव आसि. दुतियगाथाय यस्मा मं त्वं कुच्छिपटिसन्धिं पहाय अनपेक्खो पब्बजसि, तस्मा यं मया तव भरियत्तं लद्धं, तं दुल्लद्धं मेति अत्थो. याव नन्ति यावाहं तं गब्भं विजायामि, ताव अधिवासेहीति.

ततो महासत्तो गाथमाह –

२०८.

‘‘परिपक्को ते गब्भो, कुच्छिगतो इङ्घ त्वं विजायस्सु;

पुत्तं अनोमवण्णं, तं हित्वा पब्बजिस्सामी’’ति.

तत्थ पुत्तन्ति, भद्दे, तव गब्भो परिपक्कोति जानामि, त्वं पन विजायमाना पुत्तं विजायिस्ससि, न धीतरं, सा त्वं सोत्थिना विजायस्सु पुत्तं, अहं पन सद्धिं तया तं पुत्तं हित्वा पब्बजिस्सामियेवाति.

सा तस्स वचनं सुत्वा सोकं सन्धारेतुं असक्कोन्ती ‘‘इतो दानि पट्ठाय, देव, अम्हाकं सिरी नाम नत्थी’’ति उभोहि हत्थेहि हदयं धारयमाना अस्सूनि मुञ्चन्ती महासद्देन परिदेवि. अथ नं समस्सासेन्तो महासत्तो गाथमाह –

२०९.

‘‘मा त्वं चन्दे रुदि, मा सोचि वनतिमिरमत्तक्खि;

आरोह वरपासादं, अनपेक्खो अहं गमिस्सामी’’ति.

तत्थ मा त्वं चन्दे रुदीति, भद्दे चन्दादेवि, त्वं मा रोदि मा सोचि. वनतिमिरमत्तक्खीति गिरिकण्णिकपुप्फसमाननेत्ते. पाळियं पन ‘‘कोविळारतम्बक्खी’’ति लिखितं, तस्सा कोविळारपुप्फं विय तम्बनेत्तेति अत्थो.

सा तस्स वचनं सुत्वा ठातुं असक्कोन्ती पासादं आरुय्ह रोदमाना निसीदि. अथ नं बोधिसत्तस्स जेट्ठपुत्तो दिस्वा ‘‘किं नु खो मे माता रोदन्ती निसिन्ना’’ति तं पुच्छन्तो गाथमाह –

२१०.

‘‘को तं अम्म कोपेसि, किं रोदसि पेक्खसि च मं बाळ्हं;

कं अवज्झं घातेमि, ञातीनं उदिक्खमानान’’न्ति.

तत्थ कोपेसीति, अम्म! को नाम तं कोपेसि, को ते अप्पियं अकासि. पेक्खसि चाति मं बाळ्हं पेक्खन्ती किंकारणा रोदसीति अधिप्पायो. कं अवज्झं घातेमीति अघातेतब्बम्पि कं घातेमि अत्तनो ञातीनं उदिक्खमानानञ्ञेव, अक्खाहि मेति पुच्छति.

ततो देवी गाथमाह –

२११.

‘‘न हि सो सक्का हन्तुं, विजितावी यो मं तात कोपेसि;

पिता ते मं तात अवच, अनपेक्खो अहं गमिस्सामी’’ति.

तत्थ विजितावीति, तात, यो मं इमिस्सा पथविया विजितावी कोपेसि, अप्पियसमुदाचारेन मे हदये कोपञ्च सोकञ्च पवेसेसि, सो तया हन्तुं न सक्का, मञ्हि, तात, तव पिता ‘‘अहं रज्जसिरिञ्च तञ्च पहाय अरञ्ञं पविसित्वा पब्बजिस्सामी’’ति अवच, इदं मे रोदनकारणन्ति.

सो तस्सा वचनं सुत्वा ‘‘अम्म! किं नाम त्वं कथेसि, ननु एवं सन्ते मयं अनाथा नाम भविस्सामा’’ति परिदेवन्तो गाथमाह –

२१२.

‘‘योहं पुब्बे निय्यामि, उय्यानं मत्तकुञ्जरे च योधेमि;

सुतसोमे पब्बजिते, कथं नु दानि करिस्सामी’’ति.

तस्सत्थो – यो अहं पुब्बे चतुआजञ्ञयुत्तं सब्बालङ्कारपटिमण्डितं रथं अभिरुय्ह उय्यानं गच्छामि, मत्तकुञ्जरे च योधेमि, अञ्ञेहि च अस्सकीळादीहि कीळामि, स्वाहं इदानि सुतसोमे पब्बजिते कथं करिस्सामीति?

अथस्स कनिट्ठभाता सत्तवस्सिको ते उभोपि रोदन्ते दिस्वा मातरं उपसङ्कमित्वा, ‘‘अम्म! किंकारणा तुम्हे रोदथा’’ति पुच्छित्वा तमत्थं सुत्वा ‘‘तेन हि मा रोदथ, अहं तातस्स पब्बजितुं न दस्सामी’’ति उभोपि ते अस्सासेत्वा धातिया सद्धिं पासादा ओरुय्ह पितु सन्तिकं गन्त्वा, ‘‘तात, त्वं किर अम्हे अकामके पहाय ‘पब्बजामी’ति वदसि, अहं ते पब्बजितुं न दस्सामी’’ति पितरं गीवाय दळ्हं गहेत्वा गाथमाह –

२१३.

‘‘मातुच्च मे रुदन्त्या, जेट्ठस्स च भातुनो अकामस्स;

हत्थेपि ते गहेस्सं, न हि गच्छसि नो अकामान’’न्ति.

महासत्तो चिन्तेसि – ‘‘अयं मे परिपन्थं करोति, केन नु खो नं उपायेन पटिक्कमापेय्य’’न्ति. ततो धातिं ओलोकेत्वा, ‘‘अम्म! धाति हन्दिमं मणिक्खन्धपिळन्धनं, तवेसो होतु हत्थे, पुत्तं अपनेहि, मा मे अन्तरायं करी’’ति सयं पुत्तं हत्थे गहेत्वा अपनेतुं असक्कोन्तो तस्सा लञ्जं पटिजानेत्वा गाथमाह –

२१४.

‘‘उट्ठेहि त्वं धाति, इमं कुमारं रमेहि अञ्ञत्थ;

मा मे परिपन्थमकासि, सग्गं मम पत्थयानस्सा’’ति.

तत्थ इमं कुमारन्ति, अम्म! धाति त्वं उट्ठेहि, इमं कुमारं अपनेत्वा आगन्त्वा इमं मणिं गहेत्वा अञ्ञत्थ नं अभिरमेहीति.

सा लञ्जं लभित्वा कुमारं सञ्ञापेत्वा आदाय अञ्ञत्थ गन्त्वा परिदेवमाना गाथमाह –

२१५.

‘‘यं नूनिमं ददेय्यं पभङ्करं, को नु मे इमिनात्थो;

सुतसोमे पब्बजिते, किं नु मेनं करिस्सामी’’ति.

तस्सत्थो – यं नून अहं इमं लञ्जत्थाय गहितं पभङ्करं सुप्पभासं मणिं ददेय्यं, को नु मय्हं सुतसोमनरिन्दे पब्बजिते इमिना अत्थो, किं नु मेनं करिस्सामि, अहं तस्मिं पब्बजिते इमं लभिस्सामि, लभन्तीपि च किं नु खो एतं करिस्सामि, पस्सथ मे कम्मन्ति.

ततो महासेनगुत्तो चिन्तेसि – ‘‘अयं राजा ‘‘गेहे मे धनं मन्द’न्ति सञ्ञं करोति मञ्ञे, बहुभावमस्स कथेस्सामी’’ति. सो उट्ठाय वन्दित्वा गाथमाह –

२१६.

‘‘कोसो च तुय्हं विपुलो, कोट्ठागारञ्च तुय्हं परिपूरं;

पथवी च तुय्हं विजिता, रमस्सु मा पब्बजि देवा’’ति.

तं सुत्वा महासत्तो गाथमाह –

२१७.

‘‘कोसो च मय्हं विपुलो, कोट्ठागारञ्च मय्हं परिपूरं;

पथवी च मय्हं विजिता, तं हित्वा पब्बजिस्सामी’’ति.

तं सुत्वा तस्मिं अपगते कुलवड्ढनसेट्ठि नाम उट्ठाय वन्दित्वा गाथमाह –

२१८.

‘‘मय्हम्पि धनं पहूतं, सङ्ख्यातुं नोपि देव सक्कोमि;

तं ते ददामि सब्बम्पि, रमस्सु मा पब्बजि देवा’’ति.

तं सुत्वा महासत्तो गाथमाह –

२१९.

‘‘जानामि धनं पहूतं, कुलवड्ढन पूजितो तया चस्मि;

सग्गञ्च पत्थयानो, तेन अहं पब्बजिस्सामी’’ति.

तं सुत्वा कुलवड्ढने अपगते महासत्तो सोमदत्तं कनिट्ठभातरं आमन्तेत्वा, ‘‘तात, अहं पञ्जरपक्खित्तो वनकुक्कुटो विय उक्कण्ठितो, मं घरावासे अनभिरति अभिभवति, अज्जेव पब्बजिस्सामि, त्वं इमं रज्जं पटिपज्जा’’ति रज्जं निय्यादेन्तो गाथमाह –

२२०.

‘‘उक्कण्ठितोस्मि बाळ्हं, अरति मं सोमदत्त आविसति;

बहुकापि मे अन्तराया, अज्जेवाहं पब्बजिस्सामी’’ति.

तं सुत्वा सोपि पब्बजितुकामो तं दीपेन्तो इतरं गाथमाह –

२२१.

‘‘इदञ्च तुय्हं रुचितं, सुतसोम अज्जेव दानि त्वं पब्बज;

अहम्पि पब्बजिस्सामि, न उस्सहे तया विना अहं ठातु’’न्ति.

अथ नं सो पटिक्खिपित्वा उपड्ढं गाथमाह –

२२२.

‘‘न हि सक्का पब्बजितुं, नगरे न हि पच्चति जनपदे चा’’ति.

तत्थ न हि पच्चतीति इदानेव ताव मम पब्बज्जाधिप्पायं सुत्वाव इमस्मिं द्वादसयोजनिके सुदस्सननगरे च सकलजनपदे च न पच्चति, कोचि उद्धने अग्गिं न जालेति, अम्हेसु पन द्वीसु पब्बजितेसु अनाथाव रट्ठवासिनो भविस्सन्ति, तस्मा न हि सक्का तया पब्बजितुं, अहमेव पब्बजिस्सामीति.

तं सुत्वा महाजनो महासत्तस्स पादमूले परिवत्तित्वा परिदेवन्तो उपड्ढगाथमाह –

‘‘सुतसोमे पब्बजिते, कथं नु दानि करिस्सामा’’ति.

ततो महासत्तो ‘‘अलं मा सोचयित्थ, अहं चिरम्पि ठत्वा तुम्हेहि विना भविस्सामि, उप्पन्नसङ्खारो हि निच्चो नाम नत्थी’’ति महाजनस्स धम्मं कथेन्तो आह –

२२३.

‘‘उपनीयतिदं मञ्ञे, परित्तं उदकंव चङ्कवारम्हि;

एवं सुपरित्तके जीविते, न च पमज्जितुं कालो.

२२४.

‘‘उपनीयतिदं मञ्ञे, परित्तं उदकंव चङ्कवारम्हि;

एवं सुपरित्तके जीविते, अन्धबाला पमज्जन्ति.

२२५.

‘‘ते वड्ढयन्ति निरयं, तिरच्छानयोनिञ्च पेत्तिविसयञ्च;

तण्हाय बन्धनबद्धा, वड्ढेन्ति असुरकाय’’न्ति.

तत्थ उपनीयतिदं मञ्ञेति, तात, ‘‘इदं जीवितं उपनीयती’’ति अहं मञ्ञामि. अञ्ञेसु सुत्तेसु उपसंहरणत्थो उपनिय्यनत्थो, इध पन परियादानत्थो. तस्मा यथा परित्तं उदकं रजकानं खारचङ्कवारे पक्खित्तं सीघं परियादियति, तथा जीवितम्पि. एवं सुपरित्तके जीविते तं परित्तकं आयुसङ्खारं गहेत्वा विचरन्तानं सत्तानं न पुञ्ञकिरियाय पमज्जितुं कालो, अप्पमादोव कातुं वट्टतीति अयमेत्थ अत्थो. अन्धबाला पमज्जन्तीति अजरामरा विय हुत्वा गूथकलले सूकरा विय हुत्वा कामपङ्के निमुज्जन्ता पमज्जन्ति. असुरकायन्ति काळकञ्जिकअसुरयोनिञ्च वड्ढेन्तीति अत्थो.

एवं महासत्तो महाजनस्स धम्मं देसेत्वा पुब्बकं नाम पासादं आरुय्ह सत्तमाय भूमिया ठितो खग्गेन चूळं छिन्दित्वा ‘‘अहं तुम्हाकं किञ्चि न होमि, अत्तनो राजानं गण्हथा’’ति सवेठनं चूळं महाजनस्स अन्तरे खिपि. तं गहेत्वा महाजनो भूमियं परिवट्टेन्तो परिवट्टेन्तो परिदेवि. तस्मिं ठाने महन्तं रजग्गं उट्ठहि. पटिक्कमित्वा ठितजनो तं ओलोकेत्वा ‘‘रञ्ञा चूळं छिन्दित्वा सवेठना चूळा महाजनस्स अन्तरे खित्ता भविस्सति, तेनायं पासादस्स अविदूरे रजवट्टि उग्गता’’ति परिदेवन्तो गाथमाह –

२२६.

‘‘ऊहञ्ञते रजग्गं अविदूरे, पुब्बकम्हि च पासादे;

मञ्ञे नो केसा छिन्ना, यसस्सिनो धम्मराजस्सा’’ति.

तत्थ ऊहञ्ञतेति उट्ठहति. रजग्गन्ति रजक्खन्धो. अविदूरेति इतो अम्हाकं ठितट्ठानतो अविदूरे. पुब्बकम्हीति पुब्बकपासादस्स समीपे. मञ्ञे नोति अम्हाकं धम्मराजस्स केसा छिन्ना भविस्सन्तीति मञ्ञाम.

महासत्तो परिचारिकं पेसेत्वा पब्बजितपरिक्खारे आहरापेत्वा कप्पकेन केसमस्सुं ओहारापेत्वा अलङ्कारं सयनपिट्ठे पातेत्वा रत्तपटानं दसानि छिन्दित्वा तानि कासायानि निवासेत्वा मत्तिकापत्तं वामअंसकूटे लग्गेत्वा कत्तरदण्डं आदाय महातले अपरापरं चङ्कमित्वा पासादा ओतरित्वा अन्तरवीथिं पटिपज्जि. गच्छन्तं पन नं न कोचि सञ्जानि. अथस्स सत्तसता खत्तियकञ्ञा पासादं अभिरुहित्वा तं अदिस्वा आभरणभण्डमेव दिस्वा ओतरित्वा अवसेसानं सोळससहस्सानं इत्थीनं सन्तिकं गन्त्वा ‘‘अम्हाकं पियसामिको सुतसोममहिस्सरो पब्बजितो’’ति महासद्देन परिदेवमानाव बहि निक्खमिंसु. तस्मिं खणे महाजनो तस्स पब्बजितभावं अञ्ञासि, सकलनगरं सङ्खुभित्वा ‘‘राजा किर नो पब्बजितो’’ति राजद्वारे सन्निपति, महाजनो ‘‘इध राजा भविस्सति, एत्थ भविस्सती’’ति पासादादीनि रञ्ञो परिभोगट्ठानानि गन्त्वा राजानं अदिस्वा –

२२७.

‘‘अयमस्स पासादो, सोवण्णपुप्फमाल्यवीतिकिण्णो;

यहिमनुविचरि राजा, परिकिण्णो इत्थागारेहि.

२२८.

‘‘अयमस्स पासादो, सोवण्णपुप्फमाल्यवीतिकिण्णो;

यहिमनुविचरि राजा, परिकिण्णो ञातिसङ्घेन.

२२९.

‘‘इदमस्स कूटागारं, सोवण्णपुप्फमाल्यवीतिकिण्णं;

यहिमनुविचरि राजा, परिकिण्णो इत्थागारेहि.

२३०.

‘‘इदमस्स कूटागारं, सोवण्णपुप्फमाल्यवीतिकिण्णं;

यहिमनुविचरि राजा, परिकिण्णो ञातिसङ्घेन.

२३१.

‘‘अयमस्स असोकवनिका, सुपुप्फिता सब्बकालिका रम्मा;

यहिमनुविचरि राजा, परिकिण्णो इत्थागारेहि.

२३२.

‘‘अयमस्स असोकवनिका, सुपुप्फिता सब्बकालिका रम्मा;

यहिमनुविचरि राजा, परिकिण्णो ञातिसङ्घेन.

२३३.

‘‘इदमस्स उय्यानं, सुपुप्फितं सब्बकालिकं रम्मं;

यहिमनुविचरि राजा, परिकिण्णो इत्थागारेहि.

२३४.

‘‘इदमस्स उय्यानं, सुपुप्फितं सब्बकालिकं रम्मं;

यहिमनुविचरि राजा, परिकिण्णो ञातिसङ्घेन.

२३५.

‘‘इदमस्स कणिकारवनं, सुपुप्फितं सब्बकालिकं रम्मं;

यहिमनुविचरि राजा, परिकिण्णो इत्थागारेहि.

२३६.

‘‘इदमस्स कणिकारवनं, सुपुप्फितं सब्बकालिकं रम्मं;

यहिमनुविचरि राजा, परिकिण्णो ञातिसङ्घेन.

२३७.

‘‘इदमस्स पाटलिवनं, सुपुप्फितं सब्बकालिकं रम्मं;

यहिमनुविचरि राजा, परिकिण्णो इत्थागारेहि.

२३८.

‘‘इदमस्स पाटलिवनं, सुपुप्फितं सब्बकालिकं रम्मं;

यहिमनुविचरि राजा, परिकिण्णो ञातिसङ्घेन.

२३९.

‘‘इदमस्स अम्बवनं, सुपुप्फितं सब्बकालिकं रम्मं;

यहिमनुविचरि राजा, परिकिण्णो इत्थागारेहि.

२४०.

‘‘इदमस्स अम्बवनं, सुपुप्फितं सब्बकालिकं रम्मं;

यहिमनुविचरि राजा, परिकिण्णो ञातिसङ्घेन.

२४१.

‘‘अयमस्स पोक्खरणी, सञ्छन्ना अण्डजेहि वीतिकिण्णा;

यहिमनुविचरि राजा, परिकिण्णो इत्थागारेहि.

२४२.

‘‘अयमस्स पोक्खरणी, सञ्छन्ना अण्डजेहि वीतिकिण्णा;

यहिमनुविचरि राजा, परिकिण्णो ञातिसङ्घेना’’ति. –

इमाहि गाथाहि परिदेवन्तो विचरि.

तत्थ वीतिकिण्णोति सोवण्णपुप्फेहि च नानामाल्येहि च समोकिण्णो. परिकिण्णोति परिवारितो. इत्थागारेहीति दासियो उपादाय इत्थियो इत्थागारा नाम. ञातिसङ्घेनाति अमच्चापि इध ञातयो एव. कूटागारन्ति सत्तरतनविचित्तो सयनकूटागारगब्भो. असोकवनिकाति असोकवनभूमि. सब्बकालिकाति सब्बकालपरिभोगक्खमा निच्चपुप्फिता वा. उय्यानन्ति नन्दनवनचित्तलतावनसदिसं उय्यानं . सब्बकालिकन्ति छसुपि उतूसु उप्पज्जनकपुप्फफलसञ्छन्नं. कणिकारवनादीसु सब्बकालिकन्ति सब्बकाले सुपुप्फितफलितमेव. सञ्छन्नाति नानाविधेहि जलजथलजकुसुमेहि सुट्ठु सञ्छन्ना. अण्डजेहि वीतिकिण्णाति सकुणसङ्घेहि ओकिण्णा.

एवं तेसु तेसु ठानेसु परिदेवित्वा महाजनो पुन राजङ्गणं आगन्त्वा –

२४३.

‘‘राजा वो खो पब्बजितो, सुतसोमो रज्जं इमं पहत्वान;

कासायवत्थवसनो, नागोव एकको चरती’’ति. –

गाथं वत्वा अत्तनो घरे विभवं पहाय पुत्तधीतरो हत्थेसु गहेत्वा निक्खमित्वा बोधिसत्तस्सेव सन्तिकं अगमासि, तथा मातापितरो पुत्तदारा सोळससहस्सा च नाटकित्थियो. सकलनगरं तुच्छं विय अहोसि, जनपदवासिनोपि तेसं पच्छतो पच्छतो गमिंसु. बोधिसत्तो द्वादसयोजनिकं परिसं गहेत्वा हिमवन्ताभिमुखो पायासि. अथस्स अभिनिक्खमनं ञत्वा सक्को विस्सकम्मं आमन्तेत्वा, ‘‘तात विस्सकम्म, सुतसोममहाराजा अभिनिक्खमनं निक्खन्तो, वसनट्ठानं लद्धुं वट्टति, समागमो च महा भविस्सति, गच्छ हिमवन्तपदेसे गङ्गातीरे तिंसयोजनायामं पञ्चदसयोजनवित्थतं अस्समपदं मापेही’’ति पेसेसि. सो तथा कत्वा तस्मिं अस्समपदे पब्बजितपरिक्खारे पटियादेत्वा एकपदिकमग्गं मापेत्वा देवलोकमेव गतो.

महासत्तो तेन मग्गेन गन्त्वा तं अस्समपदं पविसित्वा पठमं सयं पब्बजित्वा पच्छा सेसे पब्बाजेसि, अपरभागे बहू पब्बजिंसु. तिंसयोजनिकं ठानं परिपूरि. विस्सकम्मेन पन अस्सममापितनियामो च बहूनं पब्बजितनियामो च बोधिसत्तस्स अस्समपदसंविदहितनियामो च हत्थिपालजातके (जा. १.१५.३३७ आदयो) आगतनयेनेव वेदितब्बो. तत्थ महासत्तो यस्स यस्सेव कामवितक्कादि मिच्छावितक्को उप्पज्जति, तं तं आकासेन उपसङ्कमित्वा आकासे पल्लङ्केन निसीदित्वा ओवदन्तो गाथाद्वयमाह –

२४४.

‘‘मास्सु पुब्बे रतिकीळितानि, हसितानि च अनुस्सरित्थ;

मा वो कामा हनिंसु, रम्मञ्हि सुदस्सनं नगरं.

२४५.

‘‘मेत्तचित्तञ्च भावेथ, अप्पमाणं दिवा च रत्तो च;

अगच्छित्थ देवपुरं, आवासं पुञ्ञकम्मिन’’न्ति.

तत्थ रतिकीळितानीति कामरतियो च कायवाचाखिड्डावसेन पवत्तकीळितानि च. मा वो कामा हनिंसूति मा तुम्हे वत्थुकामकिलेसकामा हनिंसु. रम्मं हीति सुदस्सननगरं नाम रमणीयं, तं मा अनुस्सरित्थ. मेत्तचित्तन्ति इदं देसनामत्तमेव, सो पन चत्तारोपि ब्रह्मविहारे आचिक्खि. अप्पमाणन्ति अप्पमाणसत्तारम्मणं. अगच्छित्थाति गमिस्सथ. देवपुरन्ति ब्रह्मलोकं.

सोपि इसिगणो तस्सोवादे ठत्वा ब्रह्मलोकपरायणो अहोसीति सब्बं हत्थिपालजातके आगतनयेनेव कथेतब्बं.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘न, भिक्खवे, इदानेव, पुब्बेपि तथागतो महाभिनिक्खमनं निक्खन्तोयेवा’’ति वत्वा जातकं समोधानेसि ‘‘तदा मातापितरो महाराजकुलानि अहेसुं, चन्दादेवी राहुलमाता, जेट्ठपुत्तो सारिपुत्तो, कनिट्ठपुत्तो राहुलो, धाति खुज्जुत्तरा, कुलवड्ढनसेट्ठि कस्सपो, महासेनगुत्तो मोग्गल्लानो, सोमदत्तकुमारो आनन्दो, सेसपरिसा बुद्धपरिसा, सुतसोमराजा पन अहमेव अहोसि’’न्ति.

चूळसुतसोमजातकवण्णना पञ्चमा.

जातकुद्दानं –

सुवपण्डितजम्बुककुण्डलिनो, वरकञ्ञमलम्बुसजातकञ्च;

पवरुत्तमसङ्खसिरीव्हयको, सुतसोमअरिन्दमराजवरो.

चत्तालीसनिपातवण्णना निट्ठिता.