📜

१८. पण्णासनिपातो

[५२६] १. निळिनिकाजातकवण्णना

उद्दय्हतेजनपदोति इदं सत्था जेतवने विहरन्तो पुराणदुतियिकापलोभनं आरब्ब कथेसि. कथेन्तो च तं भिक्खुं ‘‘केन उक्कण्ठापितोसी’’ति पुच्छित्वा ‘‘पुराणदुतियिकाया’’ति वुत्ते ‘‘न एसा खो, भिक्खु, इदानेव तव अनत्थकारिका, पुब्बेपि त्वं एतं निस्साय झाना परिहायित्वा महाविनासं पत्तो’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो उदिच्चब्राह्मणमहासालकुले निब्बत्तित्वा वयप्पत्तो उग्गहितसिप्पो इसिपब्बज्जं पब्बिजित्वा झानाभिञ्ञा निब्बत्तेत्वा हिमवन्तपदेसे वासं कप्पेसि. अलम्बुसाजातके वुत्तनयेनेव तं पटिच्च एका मिगी गब्भं पटिलभित्वा पुत्तं विजायि, ‘‘इसिसिङ्गो’’त्वेवस्स नामं अहोसि. अथ नं पिता वयप्पत्तं पब्बाजेत्वा कसिणपरिकम्मं उग्गण्हापेसि. सो नचिरस्सेव झानाभिञ्ञा उप्पादेत्वा झानसुखेन कीळि, घोरतपो परमधितिन्द्रियो अहोसि. तस्स सीलतेजेन सक्कस्स भवनं कम्पि. सक्को आवज्जेन्तो तं कारणं ञत्वा ‘‘उपायेनस्स सीलं भिन्दिस्सामी’’ति तीणि संवच्छरानि सकलकासिरट्ठे वुट्ठिं निवारेसि, रट्ठं अग्गिदड्ढं विय अहोसि. सस्से असम्पज्जमाने दुब्भिक्खपीळिता मनुस्सा सन्निपतित्वा राजङ्गणे उपक्कोसिंसु. अथ ने राजा वातपाने ठितो ‘‘किं एत’’न्ति पुच्छि. ‘‘महाराज, तीणि संवच्छरानि देवस्स अवस्सन्तत्ता सकलरट्ठं उद्दय्हति, मनुस्सा दुक्खिता, देवं वस्सापेहि, देवा’’ति. राजा सीलं समादियित्वा उपोसथं उपवसन्तोपि वस्सं वस्सापेतुं नासक्खि.

तस्मिं काले सक्को अड्ढरत्तसमये तस्स सिरिगब्भं पविसित्वा एकोभासं कत्वा वेहासे अट्ठासि. राजा तं दिस्वा ‘‘कोसि त्व’’न्ति पुच्छि. ‘‘सक्कोहमस्मी’’ति. ‘‘केनत्थेनागतोसी’’ति? ‘‘वस्सति ते, महाराज , रट्ठे देवो’’ति? ‘‘न वस्सती’’ति. ‘‘जानासि पनस्स अवस्सनकारण’’न्ति? ‘‘न जानामि, सक्का’’ति. ‘‘महाराज, हिमवन्तपदेसे इसिसिङ्गो नाम तापसो पटिवसति घोरतपो परमधितिन्द्रियो. सो निबद्धं देवे वस्सन्ते कुज्झित्वा आकासं ओलोकेसि, तस्मा देवो न वस्सती’’ति. ‘‘इदानि पनेत्थ किं कातब्ब’’न्ति? ‘‘तस्स तपे भिन्ने देवो वस्सिस्सती’’ति. ‘‘को पनस्स तपं भिन्दितुं समत्थो’’ति? ‘‘धीता ते, महाराज, निळिनिका समत्था, तं पक्कोसापेत्वा ‘असुकट्ठानं नाम गन्त्वा तापसस्स तपं भिन्दाही’ति पेसेही’’ति. एवं सो राजानं अनुसासित्वा सकट्ठानमेव अगमासि. राजा पुनदिवसे अमच्चेहि सद्धिं मन्तेत्वा धीतरं पक्कोसापेत्वा पठमं गाथमाह –

.

‘‘उद्दय्हते जनपदो, रट्ठञ्चापि विनस्सति;

एहि निळिनिके गच्छ, तं मे ब्राह्मणमानया’’ति.

तत्थ तं मेति तं मम अनत्थकारिं ब्राह्मणं अत्तनो वसं आनेहि, किलेसरतिवसेनस्स सीलं भिन्दाहीति.

तं सुत्वा सा दुतियं गाथमाह –

.

‘‘नाहं दुक्खक्खमा राज, नाहं अद्धानकोविदा;

कथं अहं गमिस्सामि, वनं कुञ्जरसेवित’’न्ति.

तत्थ दुक्खक्खमाति अहं, महाराज, दुक्खस्स खमा न होमि, अद्धानम्पि न जानामि, साहं कथं गमिस्सामीति.

ततो राजा द्वे गाथायो अभासि –

.

‘‘फीतं जनपदं गन्त्वा, हत्थिना च रथेन च;

दारुसङ्घाटयानेन, एवं गच्छ निळिनिके.

.

‘‘हत्थिअस्सरथे पत्ती, गच्छेवादाय खत्तिये;

तवेव वण्णरूपेन, वसं तमानयिस्ससी’’ति.

तत्थ दारुसङ्घाटयानेनाति, अम्म, निळिनिके न त्वं पदसा गमिस्ससि, फीतं पन सुभिक्खं खेमं अत्तनो जनपदं हत्थिवाहनेहि च रथवाहनेहि च गन्त्वा ततो परम्पि अज्झोकासे पटिच्छन्नेन वय्हादिना उदकट्ठाने नावासङ्खातेन दारुसङ्घाटयानेन गच्छ. वण्णरूपेनाति एवं अकिलममाना गन्त्वा तव वण्णेन चेव रूपसम्पदाय च तं ब्राह्मणं अत्तनो वसं आनयिस्ससीति.

एवं सो धीतरा सद्धिं अकथेतब्बम्पि रट्ठपरिपालनं निस्साय कथेसि. सापि ‘‘साधू’’ति सम्पटिच्छि. अथस्सा सब्बं दातब्बयुत्तकं दत्वा अमच्चेहि सद्धिं उय्योजेसि. अमच्चा तं आदाय पच्चन्तं पत्वा तत्थ खन्धावारं निवासापेत्वा राजधीतरं उक्खिपापेत्वा वनचरकेन देसितेन मग्गेन हिमवन्तं पविसित्वा पुब्बण्हसमये तस्स अस्समपदस्स समीपं पापुणिंसु. तस्मिं खणे बोधिसत्तो पुत्तं अस्समपदे निवासापेत्वा सयं फलाफलत्थाय अरञ्ञं पविट्ठो होति. वनचरको सयं अस्समं अगन्त्वा तस्स पन दस्सनट्ठाने ठत्वा निळिनिकाय तं दस्सेन्तो द्वे गाथा अभासि –

.

‘‘कदलीधजपञ्ञाणो, आभुजीपरिवारितो;

एसो पदिस्सति रम्मो, इसिसिङ्गस्स अस्समो.

.

‘‘एसो अग्गिस्स सङ्खातो, एसो धूमो पदिस्सति;

मञ्ञे नो अग्गिं हापेति, इसिसिङ्गो महिद्धिको’’ति.

तत्थ कदलीसङ्खाता धजा पञ्ञाणं अस्साति कदलीधजपञ्ञाणो. आभुजीपरिवारितोति भुजपत्तवनपरिक्खित्तो. सङ्खातोति एसो अग्गि अस्स इसिसिङ्गस्स झानेन सङ्खातो पच्चक्खगतो जलति. मञ्ञे नो अग्गिन्ति अग्गिं नो हापेति जुहति परिचरतीति मञ्ञामि.

अमच्चापि बोधिसत्तस्स अरञ्ञं पविट्ठवेलाय अस्समं परिवारेत्वा आरक्खं ठपेत्वा राजधीतरं इसिवेसं गाहापेत्वा सुवण्णचीरकेन निवासनपारुपनं कत्वा सब्बालङ्कारेहि अलङ्करित्वा तन्तुबद्धं चित्तगेण्डुकं गाहापेत्वा अस्समपदं पेसेत्वा सयं बहि रक्खन्ता अट्ठंसु. सा तेन गेण्डुकेन कीळन्ती चङ्कमकोटियं ओतरि. तस्मिं खणे इसिसिङ्गो पण्णसालद्वारे पासाणफलके निसिन्नो होति. सो तं आगच्छन्तिं दिस्वा भीततसितो उट्ठाय पण्णसालं पविसित्वा अट्ठासि . सापिस्स पण्णसालद्वारं गन्त्वा कीळियेव. सत्था तञ्च ततो उत्तरि च अत्थं पकासेन्तो तिस्सो गाथा अभासि –

.

‘‘तञ्च दिस्वान आयन्तिं, आमुत्तमणिकुण्डलं;

इसिसिङ्गो पाविसि भीतो, अस्समं पण्णछादनं.

.

‘‘अस्समस्स च सा द्वारे, गेण्डुकेनस्स कीळति;

विदंसयन्ती अङ्गानि, गुय्हं पकासितानि च.

.

‘‘तञ्च दिस्वान कीळन्तिं, पण्णसालगतो जटी;

अस्समा निक्खमित्वान, इदं वचनमब्रवी’’ति.

तत्थ गेण्डुकेनस्साति अस्स इसिसिङ्गस्स अस्समद्वारे गेण्डुकेन कीळति. विदंसयन्तीति दस्सेन्ती. गुय्हं पकासितानि चाति गुय्हञ्च रहस्सङ्गं पकासितानि च पाकटानि मुखहत्थादीनि. अब्रवीति सो किर पण्णसालाय ठत्वा चिन्तेसि – ‘‘सचायं यक्खो भवेय्य, पण्णसालं पविसित्वा मं मुरुमुरापेत्वा खादेय्य, नायं यक्खो, तापसो भविस्सती’’ति अस्समा निक्खमित्वा पुच्छन्तो गाथमाह –

१०.

‘‘अम्भो को नाम सो रुक्खो, यस्स तेवंगतं फलं;

दूरेपि खित्तं पच्चेति, न तं ओहाय गच्छती’’ति.

तत्थ यस्स तेवंगतं फलन्ति यस्स तव रुक्खस्स एवंगतिकं मनोरमं फलं. को नाम सो रुक्खोति चित्रगेण्डुकस्स अदिट्ठपुब्बत्ता ‘‘रुक्खफलेन तेन भवितब्ब’’न्ति मञ्ञमानो एवं पुच्छति.

अथस्स सा रुक्खं आचिक्खन्ती गाथमाह –

११.

‘‘अस्समस्स मम ब्रह्मे, समीपे गन्धमादने;

बहवो तादिसा रुक्खा, यस्स तेवंगतं फलं;

दूरेपि खित्तं पच्चेति, न मं ओहाय गच्छती’’ति.

तत्थ समीपे गन्धमादनेति गन्धमादनपब्बते मम अस्समस्स समीपे. यस्स तेवंगतन्ति यस्स एवंगतं, -कारो ब्यञ्जनसन्धिकरोति.

इति सा मुसावादं अभासि. इतरोपि सद्दहित्वा ‘‘तापसो एसो’’ति सञ्ञाय पटिसन्थारं करोन्तो गाथमाह –

१२.

‘‘एतू भवं अस्समिमं अदेतु, पज्जञ्च भक्खञ्च पटिच्छ दम्मि;

इदमासनं अत्र भवं निसीदतु, इतो भवं मूलफलानि भुञ्जतू’’ति.

तत्थ अस्समिमन्ति अस्समं इमं भवं पविसतु. अदेतूति यथासन्निहितं आहारं परिभुञ्जतु. पज्जन्ति पादब्भञ्जनं. भक्खन्ति मधुरफलाफलं. पटिच्छाति पटिग्गण्ह. इदमासनन्ति पविट्ठकाले एवमाह.

तस्सा पण्णसालं पविसित्वा कट्ठत्थरणे निसीदन्तिया सुवण्णचीरके द्विधा गते सरीरं अप्पटिच्छन्नं अहोसि. तापसो मातुगामसरीरस्स अदिट्ठपुब्बत्ता तं दिस्वा ‘‘वण्णो एसो’’ति सञ्ञाय एवमाह –

१३.

‘‘किं ते इदं ऊरूनमन्तरस्मिं, सुपिच्छितं कण्हरिवप्पकासति;

अक्खाहि मे पुच्छितो एतमत्थं, कोसे नु ते उत्तमङ्गं पविट्ठ’’न्ति.

तत्थ सुपिच्छितन्ति द्विन्नं ऊरूनं समागमकाले सुफुसितं सिप्पिपुटमुखसण्ठानं. सुभलक्खणेन हि असमन्नागताय तं ठानं आवाटधातुकं होति, समन्नागताय अब्भुन्नतं सिप्पिपुटमुखसण्ठानं. कण्हरिवप्पकासतीति उभोसु पस्सेसु काळकं विय खायति. कोसे नु ते उत्तमङ्गं पविट्ठन्ति तव उत्तमङ्गं लिङ्गसण्ठानं न पञ्ञायति, किं नु तं तव सरीरसङ्खाते कोसे पविट्ठन्ति पुच्छति.

अथ नं सा वञ्चयन्ती गाथाद्वयमाह –

१४.

‘‘अहं वने मूलफलेसनं चरं, आसादयिं अच्छं सुघोररूपं;

सो मं पतित्वा सहसाज्झपत्तो, पनुज्ज मं अब्बहि उत्तमङ्गं.

१५.

‘‘स्वायं वणो खज्जति कण्डुवायति, सब्बञ्च कालं न लभामि सातं;

पहो भवं कण्डुमिमं विनेतुं, कुरुतं भवं याचितो ब्राह्मणत्थ’’न्ति.

तत्थ आसादयिन्ति घट्टेसिं, आगच्छन्तं दिस्वा लेड्डुना पहरिन्ति अत्थो. पतित्वाति उपधावित्वा. सहसाज्झप्पत्तोति ममं सहसा अज्झप्पत्तो सम्पत्तो. पनुज्जाति अथ मं पोतेत्वा. अब्बहीति मुखेन मम उत्तमङ्गं लुञ्चित्वा पक्कामि, ततो पट्ठाय इमस्मिं ठाने वणो जातो. स्वायन्ति सो अयं ततो पट्ठाय मय्हं वणो खज्जति चेव कण्डुवञ्च करोति, तप्पच्चया साहं सब्बकालं कायिकचेतसिकसुखं न लभामि. पहोति पहु समत्थो. ब्राह्मणत्थन्ति भवं मया याचितो इमं ब्राह्मणस्स अत्थं करोतु, इदं मे दुक्खं हराहीति वदति.

सो तस्सा मुसावादं ‘‘सभावो’’ति सद्दहित्वा ‘‘सचे ते एवं सुखं होति, करिस्सामी’’ति तं पदेसं ओलोकेत्वा अनन्तरं गाथमाह –

१६.

‘‘गम्भीररूपो ते वणो सलोहितो, अपूतिको वणगन्धो महा च;

करोमि ते किञ्चि कसाययोगं, यथा भवं परमसुखी भवेय्या’’ति.

तत्थ सलोहितोति रत्तोभासो. अपूतिकोति पूतिमंसरहितो. वणगन्धोति थोकं दुग्गन्धो. कसाययोगन्ति अहं केचि रुक्खकसाये गहेत्वा तव एकं कसाययोगं करोमीति.

ततो निळिनिका गाथमाह

१७.

‘‘न मन्तयोगा न कसाययोगा, न ओसधा ब्रह्मचारि कमन्ति;

यं ते मुदु तेन विनेहि कण्डुं, यथा अहं परमसुखी भवेय्य’’न्ति.

तत्थ कमन्तीति, भो ब्रह्मचारि, इमस्मिं मम वणे नेव मन्तयोगा, न कसाययोगा, न पुप्फफलादीनि ओसधानि कमन्ति, अनेकवारं कतेहिपि तेहि एतस्स फासुकभावो न भूतपुब्बो. यं पन ते एतं मुदु अङ्गजातं, तेन घट्टियमानस्सेव तस्स कण्डु न होति, तस्मा तेन विनेहि कण्डुन्ति.

सो ‘‘सच्चं एसो भणती’’ति सल्लक्खेत्वा ‘‘मेथुनसंसग्गेन सीलं भिज्जति, झानं अन्तरधायती’’ति अजानन्तो मातुगामस्स अदिट्ठपुब्बत्ता मेथुनधम्मस्स च अजाननभावेन ‘‘भेसज्ज’’न्ति वदन्तिया ताय मेथुनं पटिसेवि. तावदेवस्स सीलं भिज्जि, झानं परिहायि. सो द्वे तयो वारे संसग्गं कत्वा किलन्तो हुत्वा निक्खमित्वा सरं ओरुय्ह न्हत्वा पटिप्पस्सद्धदरथो आगन्त्वा पण्णसालायं निसीदित्वा पुनपि तं ‘‘तापसो’’ति मञ्ञमानो वसनट्ठानं पुच्छन्तो गाथमाह –

१८.

‘‘इतो नु भोतो कतमेन अस्समो, कच्चि भवं अभिरमसि अरञ्ञे;

कच्चि नु ते मूलफलं पहूतं, कच्चि भवन्तं न विहिंसन्ति वाळा’’ति.

तत्थ कतमेनाति इतो कतमेन दिसाभागेन भोतो अस्समो. भवन्ति आलपनमेतं.

ततो निळिनिका चतस्सो गाथायो अभासि –

१९.

‘‘इतो उजुं उत्तरायं दिसायं, खेमा नदी हिमवता पभावी;

तस्सा तीरे अस्समो मय्ह रम्मो, अहो भवं अस्समं मय्हं पस्से.

२०.

‘‘अम्बा च साला तिलका च जम्बुयो, उद्दालका पाटलियो च फुल्ला;

समन्ततो किम्पुरिसाभिगीतं, अहो भवं अस्समं मय्हं पस्से.

२१.

‘‘ताला च मूला च फला च मेत्थ, वण्णेन गन्धेन उपेतरूपं;

तं भूमिभागेहि उपेतरूपं, अहो भवं अस्समं मय्हं पस्से.

२२.

‘‘फला च मूला च पहूतमेत्थ, वण्णेन गन्धेन रसेनुपेता;

आयन्ति च लुद्दका तं पदेसं, मा मे ततो मूलफलं अहासु’’न्ति.

तत्थ उत्तरायन्ति उत्तराय. खेमाति एवंनामिका नदी. हिमवता पभावीति हिमवन्ततो पवत्तति. अहोति पत्थनत्थे निपातो. उद्दालकाति वातघातका. किम्पुरिसाभिगीतन्ति समन्ततो परिवारेत्वा मधुरसद्देन गायन्तेहि किम्पुरिसेहि अभिगीतं. ताला च मूला च फला च मेत्थाति एत्थ मम अस्समे पासादिका तालरुक्खा च तेसञ्ञेव वण्णगन्धादिसम्पन्ना कन्दसङ्खाता मूला च फला च. पहूतमेत्थाति नानारुक्खफला च रुक्खवल्लिमूला च पहूता एत्थ. मा मे ततोति तं मम अस्समपदं सम्बहुला लुद्दका आगच्छन्ति, मया चेत्थ आहरित्वा ठपितं बहु मधुरसमूलफलाफलं अत्थि, ते मयि चिरायन्ते मूलफलाफलं हरेय्युं. ते ततो मम मूलफलाफलं मा हरिंसु, तस्मा सचेपि मया सद्धिं आगन्तुकामो, एहि, नो चे, अहं गमिस्सामीति आह.

तं सुत्वा तापसो याव पितु आगमना अधिवासापेतुं गाथमाह –

२३.

‘‘पिता ममं मूलफलेसनं गतो, इदानि आगच्छति सायकाले;

उभोव गच्छामसे अस्समं तं, याव पिता मूलफलतो एतू’’ति.

तत्थ उभोव गच्छामसेति मम पितु आरोचेत्वा उभोव गमिस्साम.

ततो सा चिन्तेसि – ‘‘अयं ताव अरञ्ञेव वड्ढितभावेन मम इत्थिभावं न जानाति, पिता पनस्स मं दिस्वाव जानित्वा ‘त्वं इध किं करोसी’ति काजकोटिया पहरित्वा सीसम्पि मे भिन्देय्य, तस्मिं अनागतेयेव मया गन्तुं वट्टति, आगमनकम्मम्पि मे निट्ठित’’न्ति. सा तस्स आगमनूपायं आचिक्खन्ती इतरं गाथमाह –

२४.

‘‘अञ्ञे बहू इसयो साधुरूपा, राजीसयो अनुमग्गे वसन्ति;

तेयेव पुच्छेसि ममस्समं तं, ते तं नयिस्सन्ति ममं सकासे’’ति.

तत्थ राजीसयोति, सम्म, मया न सक्का चिरायितुं, अञ्ञे पन साधुसभावा राजिसयो च ब्राह्मणिसयो च अनुमग्गे मम अस्सममग्गपस्से वसन्ति, अहं तेसं आचिक्खित्वा गमिस्सामि, त्वं ते पुच्छेय्यासि, ते तं मम सन्तिकं नयिस्सन्तीति.

एवं सा अत्तनो पलायनूपायं कत्वा पण्णसालतो निक्खमित्वा तं ओलोकेन्तमेव ‘‘त्वं निवत्ता’’ति वत्वा आगमनमग्गेनेव अमच्चानं सन्तिकं अगमासि. ते तं गहेत्वा खन्धावारं गन्त्वा अनुपुब्बेन बाराणसिं पापुणिंसु. सक्कोपि तं दिवसमेव तुस्सित्वा सकलरट्ठे देवं वस्सापेसि, ततो सुभिक्खं जनपदं अहोसि. इसिसिङ्गतापसस्सपि ताय पक्कन्तमत्ताय एव काये डाहो उप्पज्जि. सो कम्पन्तो पण्णसालं पविसित्वा वाकचीरं पारुपित्वा सोचन्तो निपज्जि. बोधिसत्तो सायं आगन्त्वा पुत्तं अपस्सन्तो ‘‘कहं नु खो गतो’’ति काजं ओतारेत्वा पण्णसालं पविसित्वा तं निपन्नकं दिस्वा ‘‘तात, किं करोसी’’ति पिट्ठिं परिमज्जन्तो तिस्सो गाथा अभासि –

२५.

‘‘न ते कट्ठानि भिन्नानि, न ते उदकमाभतं;

अग्गीपि ते न हापितो, किं नु मन्दोव झायसि.

२६.

‘‘भिन्नानि कट्ठानि हुतो च अग्गि, तपनीपि ते समिता ब्रह्मचारी;

पीठञ्च मय्हं उदकञ्च होति, रमसि तुवं ब्रह्मभूतो पुरत्था.

२७.

‘‘अभिन्नकट्ठोसि अनाभतोदको, अहापितग्गीसि असिद्धभोजनो;

न मे तुवं आलपसी ममज्ज, नट्ठं नु किं चेतसिकञ्च दुक्ख’’न्ति.

तत्थ भिन्नानीति अरञ्ञतो उद्धटानि. न हापितोति न जलितो. भिन्नानीति पुब्बे तया ममागमनवेलाय कट्ठानि उद्धटानेव होन्ति. हुतो च अग्गीति अग्गि च हुतो होति. तपनीति विसिब्बनअग्गिसङ्खाता तपनीपि ते समिताव सयमेव संविदहिताव होति. पीठन्ति मम आसनत्थाय पीठञ्च पञ्ञत्तमेव होति. उदकञ्चाति पादधोवनउदकम्पि उपट्ठापितमेव होति. ब्रह्मभूतोति तुवम्पि इतो पुरत्था सेट्ठभूतो इमस्मिं अस्समे अभिरमसि. अभिन्नकट्ठोसीति सो दानि अज्ज अनुद्धटकट्ठोसि. असिद्धभोजनोति न ते किञ्चि अम्हाकं कन्दमूलं वा पण्णं वा सेदितं. ममज्जाति, मम पुत्त, अज्ज न मे त्वं आलपसि. नट्ठं नु किन्ति किं नु ते नट्ठं वा, किं चेतसिकं वा दुक्खं, अक्खाहि मे निपन्नकारणन्ति पुच्छति.

सो पितु वचनं सुत्वा तं कारणं कथेन्तो आह –

२८.

‘‘इधागमा जटिलो ब्रह्मचारी, सुदस्सनेय्यो सुतनू विनेति;

नेवातिदीघो न पनातिरस्सो, सुकण्हकण्हच्छदनेहि भोतो.

२९.

‘‘अमस्सुजातो अपुराणवण्णी, आधाररूपञ्च पनस्स कण्ठे;

द्वे यमा गण्डा उरे सुजाता, सुवण्णतिन्दुकनिभा पभस्सरा.

३०.

‘‘मुखञ्च तस्स भुसदस्सनेय्यं, कण्णेसु लम्बन्ति च कुञ्चितग्गा;

ते जोतरे चरतो माणवस्स, सुत्तञ्च यं संयमनं जटानं.

३१.

‘‘अञ्ञा च तस्स संयमानि चतस्सो, नीला पीता लोहितिका च सेता;

ता पिंसरे चरतो माणवस्स, तिरिटिसङ्घारिव पावुसम्हि.

३२.

‘‘न मिखलं मुञ्जमयं धारेति, न सन्थरे नो पन पब्बजस्स;

ता जोतरे जघनन्तरे विलग्गा, सतेरता विज्जुरिवन्तलिक्खे.

३३.

‘‘अखीलकानि च अवण्टकानि, हेट्ठा नभ्या कटिसमोहितानि;

अघट्टिता निच्चकीळं करोन्ति, हं तात किंरुक्खफलानि तानि.

३४.

‘‘जटा च तस्स भुसदस्सनेय्या, परोसतं वेल्लितग्गा सुगन्धा;

द्वेधा सिरो साधु विभत्तरूपो, अहो नु खो मय्ह तथा जटास्सु.

३५.

‘‘यदा च सो पकिरति ता जटायो, वण्णेन गन्धेन उपेतरूपा;

नीलुप्पलं वातसमेरितंव, तथेव संवाति पनस्समो अयं.

३६.

‘‘पङ्को च तस्स भुसदस्सनेय्यो, नेतादिसो यादिसो मय्हं काये;

सो वायति एरितो मालुतेन, वनं यथा अग्गगिम्हे सुफुल्लं.

३७.

‘‘निहन्ति सो रुक्खफलं पथब्या, सुचित्तरूपं रुचिरं दस्सनेय्यं;

खित्तञ्च तस्स पुनरेहि हत्थं, हं तात किंरुक्खफलं नु खो तं.

३८.

‘‘दन्ता च तस्स भुसदस्सनेय्या, सुद्धा समा सङ्खवरूपपन्ना;

मनो पसादेन्ति विवरियमाना, न हि नून सो साकमखादि तेहि.

३९.

‘‘अकक्कसं अग्गळितं मुहुं मुदुं, उजुं अनुद्धतं अचपलमस्स भासितं;

रुदं मनुञ्ञं करवीकसुस्सरं, हदयङ्गमं रञ्जयतेव मे मनो.

४०.

‘‘बिन्दुस्सरो नातिविसट्ठवाक्यो, न नून सज्झायमतिप्पयुत्तो;

इच्छामि भो तं पुनदेव दट्ठुं, मित्तो हि मे माणवोहु पुरत्था.

४१.

‘‘सुसन्धि सब्बत्थ विमट्ठिमं वणं, पुथू सुजातं खरपत्तसन्निभं;

तेनेव मं उत्तरियान माणवो, विवरितं ऊरुं जघनेन पिळयि.

४२.

‘‘तपन्ति आभन्ति विरोचरे च, सतेरता विज्जुरिवन्तलिक्खे;

बाहा मुदू अञ्जनलोमसादिसा, विचित्रवट्टङ्गुलिकास्स सोभरे.

४३.

‘‘अकक्कसङ्गो न च दीघलोमो, नखास्स दीघा अपि लोहितग्गा;

मुदूहि बाहाहि पलिस्सजन्तो, कल्याणरूपो रमयं उपट्ठहि.

४४.

‘‘दुमस्स तूलूपनिभा पभस्सरा, सुवण्णकम्बुतलवट्टसुच्छवि;

हत्था मुदू तेहि मं सम्फुसित्वा, इतो गतो तेन मं दहन्ति तात.

४५.

‘‘न नून सो खारिविधं अहासि, न नून सो कट्ठानि सयं अभञ्जि;

न नून सो हन्ति दुमे कुठारिया, न हिस्स हत्थेसु खिलानि अत्थि.

४६.

‘‘अच्छो च खो तस्स वणं अकासि, सो मंब्रवि ‘सुखितं मं करोहि’;

ताहं करिं तेन ममासि सोख्यं, सो चब्रवि ‘सुखितोस्मी’ति ब्रह्मे.

४७.

‘‘अयञ्च ते मालुवपण्णसन्थता, विकिण्णरूपाव मया च तेन च;

किलन्तरूपा उदके रमित्वा, पुनप्पुनं पण्णकुटिं वजाम.

४८.

‘‘न मज्ज मन्ता पटिभन्ति तात, न अग्गिहुत्तं नपि यञ्ञतन्तं;

न चापि ते मूलफलानि भुञ्जे, याव न पस्सामि तं ब्रह्मचारिं.

४९.

‘‘अद्धा पजानासि तुवम्पि तात, यस्सं दिसं वसते ब्रह्मचारी;

तं मं दिसं पापय तात खिप्पं, मा ते अहं अमरिमस्समम्हि.

५०.

‘‘विचित्रफुल्लञ्हि वनं सुतं मया, दिजाभिघुट्ठं दिजसङ्घसेवितं;

तं मं वनं पापय तात खिप्पं, पुरा ते पाणं विजहामि अस्समे’’ति.

तत्थ इधागमाति, तात, इमं अस्समपदं आगतो. सुदस्सनेय्योति सुट्ठु दस्सनेय्यो. सुतनूति सुट्ठु तनुको नातिकिसो नातिथूलो . विनेतीति अत्तनो सरीरप्पभाय अस्समपदं एकोभासं विय विनेति पूरेति. सुकण्हकण्हच्छदनेहि भोतोति, तात, तस्स भोतो सुकण्हेहि कण्हच्छदनेहि भमरवण्णेहि केसेहि सुकण्हसीसं सुमज्जितमणिमयं विय खायति. अमस्सूजातोति न तावस्स मस्सु जायति, तरुणोयेव. अपुराणवण्णीति अचिरपब्बजितो. आधाररूपञ्च पनस्स कण्ठेति कण्ठे च पनस्स अम्हाकं भिक्खाभाजनट्ठपनं पत्ताधारसदिसं पिळन्धनं अत्थीति मुत्ताहारं सन्धाय वदति. गण्डाति थने सन्धायाह. उरे सुजाताति उरम्हि सुजाता. ‘‘उरतो’’तिपि पाठो. पभस्सराति पभासम्पन्ना. ‘‘पभासरे’’तिपि पाठो, ओभासन्तीति अत्थो.

भुसदस्सनेय्यन्ति अतिविय दस्सनीयं. कुञ्चितग्गाति सीहकुण्डलं सन्धाय वदति. सुत्तञ्चाति यं तस्स जटाबन्धनसुत्तं, तम्पि जोतति पभं मुञ्चति. ‘‘संयमानि चतस्सो’’ति इमिना मणिसुवण्णपवाळरजतमयानि चत्तारि पिळन्धनानि दस्सेति . ता पिंसरेति तानि पिळन्धनानि पावुसम्हि पवुट्ठे देवे तिरिटिसङ्घा विय विरवन्ति. मिखलन्ति मेखलं, अयमेव वा पाठो. इदं निवत्थकञ्चनचीरकं सन्धायाह. न सन्थरेति न वाके. इदं वुत्तं होति – तात, यथा मयं तिणमयं वा वाकमयं वा चीरकं धारेम, न तथा सो, सो पन सुवण्णचीरकं धारेतीति. अखीलकानीति अतचानि निप्पण्णानि. कटिसमोहितानीति कटियं बद्धानि. निच्चकीळं करोन्तीति अघट्टितानिपि निच्चकालं कीळायन्ति. हं, ताताति हम्भो, तात. किं रुक्खफलानि तानीति तानि तस्स माणवस्स सुत्तारुळ्हानि कटियं बद्धानि कतररुक्खफलानि नामाति मणिसङ्घाटिं सन्धायाह.

जटाति जटामण्डलाकारेन बद्धरतनमिस्सककेसवट्टियो सन्धायाह. वेल्लितग्गाति कुञ्चितग्गा. द्वेधासिरोति तस्स सीसं द्वेधा कत्वा बद्धानं जटानं वसेन सुट्ठु विभत्तरूपं. तथाति यथा तस्स माणवस्स जटा, तथा तुम्हेहि मम न बद्धा, अहो वत ममपि तथा अस्सूति पत्थेन्तो आह. उपेतरूपाति उपेतसभावा. वातसमेरितंवाति यथा नाम नीलुप्पलं वातेन समीरितं, तथेव अयं इमस्मिं वनसण्डे अस्समो संवाति. नेतादिसोति, तात, यादिसो मम काये पङ्को, नेतादिसो तस्स सरीरे. सो हि दस्सनीयो चेव सुगन्धो च. अग्गगिम्हेति वसन्तसमये.

निहन्तीति पहरति. किं रुक्खफलं नु खो तन्ति कतररुक्खस्स नु खो तं फलं. सङ्खवरूपपन्नाति सुधोतसङ्खपटिभागा. न हि नून सो साकमखादि तेहीति न नून सो माणवो मयं विय तेहि दन्तेहि रुक्खपण्णानि चेव मूलफलाफलानि च खादि. अम्हाकञ्हि तानि खादन्तानं सबला पण्णवण्णा दन्ताति दीपेति.

अकक्कसन्ति, तात, तस्स भासितं अफरुसं अगळितं, पुनप्पुनं वदन्तस्सापि मधुरताय मुहुं मुदुं, अपमुस्सताय उजुं, अविक्खित्तताय अनुद्धटं, पतिट्ठितताय अचपलं. रुदन्ति भासमानस्स सरसङ्खातं रुदम्पि मनोहरं करवीकस्स विय सुस्सरं सुमधुरं. रञ्जयतेवाति मम मनो रञ्जतियेव. बिन्दुस्सरोति पिण्डितस्सरो. माणवोहूति सो हि माणवो पुरत्था मम मित्तो अहु.

सुसन्धि सब्बत्थ विमट्ठिमं वणन्ति तात तस्स माणवस्स ऊरूनं अन्तरे एकं वणं अत्थि, तं सुसन्धि सुफुसितं सिप्पिपुटमुखसदिसं, सब्बत्थ विमट्ठं समन्ततो मट्ठं. पुथूति महन्तं. सुजातन्ति सुसण्ठितं. खरपत्तसन्निभन्ति सुपुप्फितपदुममकुळसन्निभं. उत्तरियानाति उत्तरित्वा अवत्थरित्वा. पिळयीति पीळेसि. तपन्तीति तस्स माणवस्स सरीरतो निच्छरन्ता सुवण्णवण्णरंसियो जलन्ति ओभासन्ति विरोचन्ति च. बाहाति बाहापिस्स मुदू. अञ्जनलोमसादिसाति अञ्जनसदिसेहि लोमेहि समन्नागता. विचित्रवट्टङ्गुलिकास्स सोभरेति हत्थापिस्स वरलक्खणविचित्राहि पवालङ्कुरसदिसाहि वट्टङ्गुलीहि समन्नागता सोभन्ति.

अकक्कसङ्गोति कच्छुपीळकादिरहितअङ्गपच्चङ्गो. रमयं उपट्ठहीति मं रमयन्तो उपट्ठहि परिचरि. तूलूपनिभाति मुदुभावस्स उपमा. सुवण्णकम्बुतलवट्टसुच्छवीति सुवण्णमयं आदासतलं विय वट्टा च सुच्छवि च, परिमण्डलतला चेव सुन्दरच्छवि चाति अत्थो. सम्फुसित्वाति सुट्ठु फुसित्वा अत्तनो हत्थसम्फस्सं मम सरीरे फरापेत्वा. इतो गतोति मम ओलोकेन्तस्सेव इतो गतो. तेन मं दहन्तीति तेन तस्स हत्थसम्फस्सेन इदानि मं दहन्ति. तथा हि तस्स गतकालतो पट्ठाय मम सरीरे डाहो उट्ठितो, तेनम्हि दोमनस्सप्पत्तो निपन्नोति.

नून सो खारिविधन्ति, तात, नून सो माणवो न खारिभारं उक्खिपित्वा विचरि. खिलानीति किलानि, ‘‘अयमेव वा पाठो. सोख्यन्ति सुखं. मालुवपण्णसन्थता विकिण्णरूपावाति, तात, अयं तव मालुवपण्णसन्थता अज्ज मया च तेन च अञ्ञमञ्ञं परामसनालिङ्गनवसेन परिवत्तन्तेहि विकिण्णा विय आकुलब्याकुला जाता. पुनप्पुनं पण्णकुटिं वजामाति, तात, अहञ्च सो च अभिरमित्वा किलन्तरूपा पण्णसालतो निक्खमित्वा उदकं पविसित्वा रमित्वा विगतदरथा पुनप्पुनं इममेव कुटिं पविसामाति वदति.

न मज्ज मन्ताति अज्ज मम तस्स गतकालतो पट्ठाय नेव मन्ता पटिभन्ति न उपट्ठहन्ति न रुच्चन्ति. न अग्गिहुत्तं नपि यञ्ञतन्तन्ति महाब्रह्मुनो आराधनत्थाय कत्तब्बहोमविधूपनादियञ्ञकिरियापि मे न पटिभाति न उपट्ठाति न रुच्चति. न चापि तेति तया आभतमूलफलाफलानिपि न भुञ्जामि. यस्सं दिसन्ति यस्सं दिसायं. वनन्ति तस्स माणवस्स अस्समं परिवारेत्वा ठितवनन्ति.

तस्सेवं विलपन्तस्स तं विलापं सुत्वा महासत्तो ‘‘एकाय इत्थिया इमस्स सीलं भिन्नं भविस्सती’’ति ञत्वा तं ओवदन्तो छ गाथायो अभासि –

५१.

‘‘इमस्माहं जोतिरसे वनम्हि, गन्धब्बदेवच्छरसङ्घसेविते;

इसीनमावासे सनन्तनम्हि, नेतादिसं अरतिं पापुणेथ.

५२.

‘‘भवन्ति मित्तानि अथो न होन्ति, ञातीसु मित्तेसु करोन्ति पेमं;

अयञ्च जम्मो किस्स वा निविट्ठो, यो नेव जानाति ‘कुतोम्हि आगतो’.

५३.

‘‘संवासेन हि मित्तानि, सन्धीयन्ति पुनप्पुनं;

स्वेव मित्तो असंगन्तु, असंवासेन जीरति.

५४.

‘‘सचे तुवं दक्खसि ब्रह्मचारिं, सचे तुवं सल्लपे ब्रह्मचारिना;

सम्पन्नसस्संव महोदकेन, तपोगुणं खिप्पमिमं पहिस्ससि.

५५.

‘‘पुनपि चे दक्खसि ब्रह्मचारिं, पुनपि चे सल्लपे ब्रह्मचारिना;

सम्पन्नसस्संव महोदकेन, उस्मागतं खिप्पमिमं पहिस्ससि.

५६.

‘‘भूतानि हेतानि चरन्ति तात, विरूपरूपेन मनुस्सलोके;

न तानि सेवेथ नरो सपञ्ञो, आसज्ज नं नस्सति ब्रह्मचारी’’ति.

तत्थ इमस्माति इमस्मिं. न्ति निपातमत्तं. जोतिरसेति हूयमानस्स जोतिनो रंसिओभासिते. सनन्तनम्हीति पोराणके. पापुणेथाति पापुणेय्य. इदं वुत्तं होति – तात, एवरूपे वने वसन्तो यं अरतिं त्वं पत्तो, एतादिसं न पापुणेय्य पण्डितो कुलपुत्तो, पत्तुं नारहतीति अत्थो.

‘‘भवन्ती’’ति इमं गाथं महासत्तो अन्तोगतमेव भासति. अयमेत्थ अधिप्पायो – लोके सत्तानं मित्तानि नाम होन्तिपि न होन्तिपि तत्थ येसं होन्ति, ते अत्तनो ञातीसु च मित्तेसु च पेमं करोन्ति. अयञ्च जम्मोति मिगसिङ्गो लामको. किस्स वा निविट्ठोति केन नाम कारणेन तस्मिं मातुगामे मित्तसञ्ञाय निविट्ठो, सो मिगिया कुच्छिस्मिं निब्बत्तित्वा अरञ्ञे वड्ढितत्ता ‘‘कुतोम्हि आगतो’’ति अत्तनो आगतट्ठानमत्तम्पि न जानाति, पगेव ञातिमित्तेति.

पुनप्पुनन्ति, तात, मित्तानि नाम पुनप्पुनं संवासेन संसेवनेन सन्धीयन्ति घटीयन्ति. स्वेव मित्तोति सो एव मित्तो असंगन्तु असमागच्छन्तस्स पुरिसस्स तेन असमागमसङ्खातेन असंवासेन जीरति विनस्सति . सचेति तस्मा, तात, सचे त्वं पुनपि तं दक्खसि, तेन वा सल्लपिस्ससि, अथ यथा नाम निप्फन्नसस्सं महोघेन हरीयति, एवं इमं अत्तनो तपोगुणं पहिस्ससि हारेस्ससीति अत्थो. उस्मागतन्ति समणतेजं.

विरूपरूपेनाति विविधरूपेन. इदं वुत्तं होति – तात, मनुस्सलोकस्मिञ्हि एतानि यक्खिनिसङ्खातानि भूतानि विविधरूपपटिच्छन्नेन अत्तनो रूपेन अत्तनो वसं गते खादितुं चरन्ति, तानि सपञ्ञो नरो न सेवेथ. तादिसञ्हि भूतं आसज्ज नं पत्वा नस्सति ब्रह्मचारी, दिट्ठोसि ताय यक्खिनिया न खादितोति पुत्तं ओवदि.

सो पितु कथं सुत्वा ‘‘यक्खिनी किर सा’’ति भीतो चित्तं निवत्तेत्वा ‘‘तात, एत्तो न गमिस्सामि, खमथ मे’’ति खमापेसि. सोपि नं समस्सासेत्वा ‘‘एहि त्वं, माणव, मेत्तं भावेहि, करुणं, मुदितं, उपेक्ख’’न्ति ब्रह्मविहारभावनं आचिक्खि. सो तथा पटिपज्जित्वा पुन झानाभिञ्ञा निब्बत्तेसि.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने उक्कण्ठितभिक्खु सोतापत्तिफले पतिट्ठहि. तदा निळिनिका पुराणदुतियिका अहोसि, इसिसिङ्गो उक्कण्ठितभिक्खु, पिता पन अहमेव अहोसिन्ति.

निळिनिकाजातकवण्णना पठमा.

[५२७] २. उम्मादन्तीजातकवण्णना

निवेसनं कस्सनुदं सुनन्दाति इदं सत्था जेतवने विहरन्तो उक्कण्ठितभिक्खुं आरब्भ कथेसि. सो किरेकदिवसं सावत्थियं पिण्डाय चरन्तो एकं अलङ्कतपटियत्तं उत्तमरूपधरं इत्थिं ओलोकेत्वा पटिबद्धचित्तो हुत्वा चित्तं निवत्तेतुं असक्कोन्तो विहारमेव आगन्त्वा ततो पट्ठाय सल्लविद्धो विय रागातुरो भन्तमिगपटिभागो किसो धमनीसन्थतगत्तो उप्पण्डुप्पण्डुकजातो अनभिरतो एकिरियापथेपि चित्तस्सादं अलभन्तो आचरियवत्तादीनि पहाय उद्देसपरिपुच्छाकम्मट्ठानानुयोगरहितो विहासि. सो सहायभिक्खूहि ‘‘पुब्बे त्वं, आवुसो, सन्तिन्द्रियो विप्पसन्नमुखवण्णो, इदानि नो तथा, किं नु खो कारण’’न्ति पुट्ठो, ‘‘आवुसो, अनभिरतोम्ही’’ति आह. अथ नं ते ‘‘अभिरमावुसो, सासने, बुद्धुप्पादो नाम दुल्लभो, तथा सद्धम्मस्सवनं मनुस्सपटिलाभो च, सो त्वं मनुस्सपटिलाभं पटिलभित्वा दुक्खस्सन्तकिरियं पत्थयमानो अस्सुमुखं ञातिजनं पहाय सद्धाय पब्बजित्वा किंकारणा किलेसवसं यासि, किलेसा नामेते गण्डुप्पादकपाणकं उपादाय सब्बबालजनसाधारणा, ये तेसं वत्थुभूता, तेपि अप्पस्सादा कामा बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो. अट्ठिकङ्कलूपमा कामा, मंसपेसूपमा कामा, तिणुक्कूपमा कामा, अङ्गारकासूपमा कामा, सुपिनकूपमा कामा, याचितकूपमा कामा, रुक्खफलूपमा कामा, असिसूनूपमा कामा, सत्तिसूलूपमा कामा, सप्पसिरूपमा कामा, अग्गिक्खन्धूपमा कामा, त्वं नाम एवरूपे बुद्धसासने पब्बजित्वा एवं अनत्थकारकानं किलेसानं वसं गतोसी’’ति ओवदित्वा अत्तनो कथं गाहापेतुं असक्कोन्ता सत्थु सन्तिकं धम्मसभं नेत्वा ‘‘किं, भिक्खवे, अनिच्छमानकं भिक्खुं आनयित्था’’ति वुत्ते, ‘‘भन्ते, अयं किर भिक्खु उक्कण्ठितो’’ति आहंसु. सत्था ‘‘सच्चं किरा’’ति पुच्छित्वा ‘‘सच्चं, भन्ते’’ति वुत्ते ‘‘भिक्खु पोराणकपण्डिता रज्जं अनुसासन्तापि किलेसे उप्पन्ने तस्स वसं अगन्त्वा चित्तं निवारेत्वा न अयुत्तकं करिंसू’’ति वत्वा अतीतं आहरि.

अतीते सिविरट्ठे अरिट्ठपुरनगरे सिवि नाम राजा रज्जं कारेसि. बोधिसत्तो तस्स अग्गमहेसिया कुच्छिस्मिं निब्बत्ति, ‘‘सिविकुमारो’’त्वेवस्स नामं करिंसु. सेनापतिस्सपि पुत्तो जायि, ‘‘अभिपारको’’तिस्स नामं करिंसु. ते उभोपि सहाया हुत्वा अभिवड्ढन्ता सोळसवस्सिका हुत्वा तक्कसिलं गन्त्वा सिप्पं उग्गण्हित्वा आगमिंसु. राजा पुत्तस्स रज्जं अदासि. सोपि अभिपारकं सेनापतिट्ठाने ठपेत्वा धम्मेन रज्जं कारेसि. तस्मिंयेव नगरे तिरिटिवच्छस्स नाम असीतिकोटिविभवस्स सेट्ठिनो धीता निब्बत्ति उत्तमरूपधरा सोभग्गप्पत्ता सुभलक्खणेन समन्नागता, तस्सा नामग्गहणदिवसे ‘‘उम्मादन्ती’’ति नामं करिंसु. सा सोळसवस्सिककाले अतिक्कन्तमानुसवण्णा देवच्छरा विय अभिरूपा दस्सनीया पासादिका परमाय वण्णपोक्खरताय समन्नागता अहोसि. ये ये पुथुज्जना तं पस्सन्ति, ते ते सकभावेन सण्ठातुं असक्कोन्ता सुरापानमदमत्ता विय किलेसमदेन मत्ता हुत्वा सतिं पच्चुपट्ठापेतुं समत्था नाम नाहेसुं.

अथस्सा पिता तिरिटिवच्छो राजानं उपसङ्कमित्वा ‘‘देव, मम गेहे इत्थिरतनं उप्पन्नं, रञ्ञोव अनुच्छविकं, लक्खणपाठके ब्राह्मणे पेसेत्वा तं वीमंसापेत्वा यथारुचि करोही’’ति आह. राजा ‘‘साधू’’ति वत्वा ब्राह्मणे पेसेसि. ते सेट्ठिगेहं गन्त्वा कतसक्कारसम्माना पायासं परिभुञ्जिंसु. तस्मिं खणे उम्मादन्ती सब्बालङ्कारपटिमण्डिता तेसं सन्तिकं अगमासि. ते तं दिस्वा सतिं पच्चुपट्ठापेतुं असक्कोन्ता किलेसमदमत्ता हुत्वा अत्तनो विप्पकतभोजनभावं न जानिंसु. एकच्चे आलोपं गहेत्वा ‘‘भुञ्जिस्सामा’’ति सञ्ञाय सीसे ठपेसुं, एकच्चे उपकच्छन्तरे खिपिंसु, एकच्चे भित्तिं पहरिंसु, सब्बेव उम्मत्तका अहेसुं. सा ते दिस्वा ‘‘इमे किर मम लक्खणं वीमंसिस्सन्ति, गीवायं ने गहेत्वा नीहरथा’’ति नीहरापेसि. ते मङ्कुभूता राजनिवेसनं गन्त्वा उम्मादन्तिया कुद्धा ‘‘देव, सा इत्थी काळकण्णी, न तुम्हाकं अनुच्छविका’’ति वदिंसु. राजा ‘‘काळकण्णी किरा’’ति न तं आणापेसि. सा तं पवत्तिं सुत्वा ‘‘अहं किर काळकण्णीति रञ्ञा न गहिता, काळकण्णियो नाम न एवरूपा होन्ती’’ति वत्वा ‘‘होतु, सचे पन तं राजानं पस्सिस्सामि, जानिस्सामी’’ति तस्मिं आघातं बन्धि. अथ नं पिता अभिपारकस्स अदासि, सा तस्स पिया अहोसि मनापा.

कस्स पन कम्मस्स निस्सन्देन सा एवं अभिरूपा अहोसीति? रत्तवत्थदानस्स निस्सन्देनाति. सा किर अतीते बाराणसियं दलिद्दकुले निब्बत्तित्वा उस्सवदिवसे पुञ्ञसम्पन्ना इत्थियो कुसुम्भरत्तवत्थं निवासेत्वा अलङ्कता कीळन्तियो दिस्वा तादिसं वत्थं निवासेत्वा कीळितुकामा हुत्वा मातापितूनं आरोचेत्वा तेहि, ‘‘अम्म, मयं दलिद्दा, कुतो नो एवरूपं वत्थ’’न्ति वुत्ते ‘‘तेन हि मं एकस्मिं अड्ढकुले भतिं कातुं अनुजानाथ , ते मम गुणं ञत्वा दस्सन्ती’’ति वत्वा तेहि अनुञ्ञाता एकं कुलं उपसङ्कमित्वा ‘‘कुसुम्भरत्तवत्थेन भतिं करोमी’’ति आह. अथ नं ते ‘‘तीणि संवच्छरानि कम्मे कते तव गुणं ञत्वा दस्सामा’’ति वदिंसु. सा ‘‘साधू’’ति पटिस्सुणित्वा कम्मं पटिपज्जि. ते तस्सा गुणं ञत्वा अपरिपुण्णेसुयेव तीसु संवच्छरेसु तस्सा घनकुसुम्भरत्तवत्थेन सद्धिं अञ्ञम्पि वत्थं दत्वा ‘‘तव सहायिकाहि सद्धिं गन्त्वा न्हत्वा निवासेही’’ति तं पेसयिंसु. सा सहायिका आदाय गन्त्वा रत्तवत्थं नदीतीरे ठपेत्वा न्हायि.

तस्मिं खणे एको कस्सपदसबलस्स सावको अच्छिन्नचीवरो साखाभङ्गं निवासेत्वा च पारुपित्वा च तं पदेसं पापुणि. सा तं दिस्वा ‘‘अयं भदन्तो अच्छिन्नचीवरो भविस्सति, पुब्बेपि अदिन्नभावेन मे निवासनं दुल्लभं जात’’न्ति तं वत्थं द्विधा फालेत्वा ‘‘एकं कोट्ठासं अय्यस्स दस्सामी’’ति चिन्तेत्वा उत्तरित्वा अत्तनो निवासनं निवासेत्वा ‘‘तिट्ठथ, भन्ते’’ति वत्वा थेरं वन्दित्वा रत्तवत्थं मज्झे फालेत्वा तस्सेकं कोट्ठासं अदासि. सो एकमन्ते पटिच्छन्ने ठत्वा साखाभङ्गं छड्डेत्वा तस्सेकं कण्णं निवासेत्वा एकं पारुपित्वा निक्खमि. अथस्स वत्थोभासेन सकलसरीरं तरुणसूरियो विय एकोभासं अहोसि. सा तं दिस्वा ‘‘मय्हं अय्यो पठमं न सोभति, इदानि तरुणसूरियो विय विरोचति, इदम्पि एतस्सेव दस्सामी’’ति दुतियम्पि कोट्ठासं दत्वा ‘‘भन्ते, अहं भवे भवे विचरन्ती उत्तमरूपधरा भवेय्यं, मं दिस्वा कोचि पुरिसो सकभावेन सण्ठातुं मा असक्खि, मया अभिरूपतरा नाम अञ्ञा मा होतू’’ति पत्थनं पट्ठपेसि. थेरोपि अनुमोदनं कत्वा पक्कामि.

सा देवलोके संसरन्ती तस्मिं काले अरिट्ठपुरे निब्बत्तित्वा तथा अभिरूपा अहोसि. अथ तस्मिं नगरे कत्तिकछणं घोसयिंसु, कत्तिकपुण्णमायं नगरं सज्जयिंसु. अभिपारको अत्तनो आरक्खट्ठानं गच्छन्तो तं आमन्तेत्वा ‘‘भद्दे, उम्मादन्ति अज्ज कत्तिकरत्तिवारो छणो, राजा नगरं पदक्खिणं करोन्तो पठमं इमं गेहद्वारं आगमिस्सति, मा खो तस्स अत्तानं दस्सेसि, सोपि तं दिस्वा सतिं उपट्ठापेतुं न सक्खिस्सती’’ति आह. सा ‘‘गच्छ त्वं, सामि, अहं जानिस्सामी’’ति सम्पटिच्छित्वा तस्मिं गते दासिं आणापेसि ‘‘रञ्ञो इमं गेहद्वारं आगतकाले मय्हं आरोचेय्यासी’’ति. अथ सूरिये अत्थङ्गते उग्गहे पुण्णचन्दे देवनगरे विय नगरे अलङ्कते सब्बदिसासु दीपेसु जलितेसु राजा सब्बालङ्कारपटिमण्डितो आजञ्ञरथवरगतो अमच्चगणपरिवुतो महन्तेन यसेन नगरं पदक्खिणं करोन्तो पठममेव अभिपारकस्स गेहद्वारं अगमासि. तं पन गेहं मनोसिलावण्णपाकारपरिक्खित्तं अलङ्कतद्वारट्टालकं सोभग्गप्पत्तं पासादिकं. तस्मिं खणे दासी उम्मादन्तिया आरोचेसि. सा पुप्फसमुग्गं गाहापेत्वा किन्नरिलीळाय वातपानं निस्साय ठिता रञ्ञो पुप्फानि खिपि. सो तं उल्लोकेत्वा किलेसमदमत्तो सतिं उपट्ठापेतुं असक्कोन्तो ‘‘अभिपारकस्सेतं गेह’’न्ति सञ्जानितुम्पि नासक्खि, अथ सारथिं आमन्तेत्वा पुच्छन्तो द्वे गाथा अभासि –

५७.

‘‘निवेसनं कस्स नुदं सुनन्द, पाकारेन पण्डुमयेन गुत्तं;

का दिस्सति अग्गिसिखाव दूरे, वेहायसं पब्बतग्गेव अच्चि.

५८.

‘‘धीता न्वयं कस्स सुनन्द होति, सुणिसा न्वयं कस्स अथोपि भरिया;

अक्खाहि मे खिप्पमिधेव पुट्ठो, अवावटा यदि वा अत्थि भत्ता’’ति.

तत्थ कस्स नुदन्ति कस्स नु इदं. पण्डुमयेनाति रत्तिट्ठकमयेन. दिस्सतीति वातपाने ठिता पञ्ञायति. अच्चीति अनलजालक्खन्धो. धीतान्वयन्ति धीता नु अयं. अवावटाति अपेतावरणा अपरिग्गहा. भत्ताति यदि वा अस्सा सामिको अत्थि, एतं मे अक्खाहीति.

अथस्स सो आचिक्खन्तो द्वे गाथा अभासि –

५९.

‘‘अहञ्हि जानामि जनिन्द एतं, मत्या च पेत्या च अथोपि अस्सा;

तवेव सो पुरिसो भूमिपाल, रत्तिन्दिवं अप्पमत्तो तवत्थे.

६०.

‘‘इद्धो च फीतो च सुवड्ढितो च, अमच्चो च ते अञ्ञतरो जनिन्द;

तस्सेसा भरियाभिपारकस्स, उम्मादन्ती नामधेय्येन राजा’’ति.

तत्थ मत्या च पेत्या चाति मातितो च पितितो चेतं जानामि. अथोपि अस्साति अथ सामिकम्पि अस्सा जानामीति वदति. इद्धोति समिद्धो. फीतोति वत्थालङ्कारेहि सुपुप्फितो. सुवड्ढितोति सुट्ठु वुद्धो. नामधेय्येनाति नामेन. अयञ्हि यो नं पस्सति, तं उम्मादेति, सतिमस्स पच्चुपट्ठापेतुं न देति, तस्मा उम्मादन्तीति वुच्चति.

तं सुत्वा राजा नाममस्सा थोमेन्तो अनन्तरं गाथमाह –

६१.

‘‘अम्भो अम्भो नाममिदं इमिस्सा, मत्या च पेत्या च कतं सुसाधु;

तदा हि मय्हं अवलोकयन्ती, उम्मत्तकं उम्मदन्ती अकासी’’ति.

तत्थ मत्या च पेत्या चाति मातरा च पितरा च. मय्हन्ति उपयोगत्थे सम्पदानवचनं. अवलोकयन्तीति मया अवलोकिता सयम्पि मं अवलोकयन्ती मं उम्मत्तकं अकासीति अत्थो.

सा तस्स कम्पितभावं ञत्वा वातपानं थकेत्वा सिरिगब्भमेव अगमासि. रञ्ञोपि तस्सा दिट्ठकालतो पट्ठाय नगरं पदक्खिणकरणे चित्तमेव नाहोसि. सो सारथिं आमन्तेत्वा, ‘‘सम्म सुनन्द, रथं निवत्तेहि, अयं छणो अम्हाकं नानुच्छविको, अभिपारकस्स सेनापतिस्सेवानुच्छविको, रज्जम्पि तस्सेवानुच्छविक’’न्ति रथं निवत्तापेत्वा पासादं अभिरुय्ह सिरिसयने निपज्जित्वा विप्पलपन्तो आह –

६२.

‘‘या पुण्णमासे मिगमन्दलोचना, उपाविसि पुण्डरीकत्तचङ्गी;

द्वे पुण्णमायो तदहू अमञ्ञहं, दिस्वान पारावतरत्तवासिनिं.

६३.

‘‘अळारपम्हेहि सुभेहि वग्गुभि, पलोभयन्ती मं यदा उदिक्खति;

विजम्भमाना हरतेव मे मनो, जाता वने किम्पुरिसीव पब्बते.

६४.

‘‘तदा हि ब्रहती सामा, आमुत्तमणिकुण्डला;

एकच्चवसना नारी, मिगी भन्तावुदिक्खति.

६५.

‘‘कदास्सु मं तम्बनखा सुलोमा, बाहा मुदू चन्दनसारलित्ता;

वट्टङ्गुली सन्नतधीरकुत्तिया, नारी उपञ्ञिस्सति सीसतो सुभा.

६६.

‘‘कदास्सु मं कञ्चनजालुरच्छदा, धीता तिरीटिस्स विलग्गमज्झा;

मुदूहि बाहाहि पलिस्सजिस्सति, ब्रहावने जातदुमंव मालुवा.

६७.

‘‘कदास्सु लाखारसरत्तसुच्छवी, बिन्दुत्थनी पुण्डरीकत्तचङ्गी;

मुखं मुखेन उपनामयिस्सति, सोण्डोव सोण्डस्स सुराय थालं.

६८.

‘‘यदाद्दसं तं तिट्ठन्तिं, सब्बभद्दं मनोरमं;

ततो सकस्स चित्तस्स, नावबोधामि कञ्चिनं.

६९.

‘‘उम्मादन्तिमहं दट्ठा, आमुत्तमणिकुण्डलं;

न सुपामि दिवारत्तिं, सहस्संव पराजितो.

७०.

‘‘सक्को चे मे वरं दज्जा, सो च लब्भेथ मे वरो;

एकरत्तं दिरत्तं वा, भवेय्यं अभिपारको;

उम्मादन्त्या रमित्वान, सिविराजा ततो सिय’’न्ति.

तत्थ पुण्णमासेति पुण्णचन्दाय रत्तिया. मिगमन्दलोचनाति कण्डसन्तासेन पलायित्वा वनन्तरे ठत्वा लुद्दं ओलोकेन्तिया मिगिया विय मन्दानि लोचनानि अस्साति मिगमन्दलोचना. उपाविसीति पदुमवण्णेन करतलेन पुप्फानि खिपित्वा मं ओलोकेन्ती वातपाने निसीदि. पुण्डरीकत्तचङ्गीति रत्तपदुमवण्णसरीरा. द्वे पुण्णमायोति अहं तदहु तस्मिं छणदिवसे तं पारावतपादसमानवण्णरत्तवत्थनिवत्थं दिस्वा तस्सा मुखसोभं ओलोकेन्तो एकस्स पाचीनलोकधातुतो एकस्स अभिपारकस्स सेनापतिनो निवेसनेति द्विन्नं पुण्णचन्दानं उग्गतत्ता द्वे पुण्णमायो अमञ्ञिं. अळारपम्हेहीति विसालपखुमेहि. सुभेहीति परिसुद्धेहि. वग्गुभीति मधुराकारेहि. उदिक्खतीति एवरूपेहि नेत्तेहि यस्मिं खणे ओलोकेति. पब्बतेति यथा हिमवन्तपब्बते सुपुप्फितवने वीणं आदाय तन्तिस्सरेन अत्तनो सरं संसन्दन्ती किम्पुरिसी किम्पुरिसस्स मनं हरति, एवं हरतेव मे मनोति विप्पलपति.

ब्रहतीति उळारा. सामाति सुवण्णवण्णसामा. एकच्चवसनाति एकच्चिकवसना, एकवत्थनिवत्थाति अत्थो. भन्तावुदिक्खतीति सण्हकेसा पुथुनलाटा आयतभमू विसालक्खी तुङ्गनासा रत्तोट्ठा सेतदन्ता तिखिणदाठा सुवट्टितगीवा सुतनुबाहु सुसण्ठितपयोधरा करमितमज्झा विसालसोणी सुवण्णकदलिसमानोरु सा उत्तमित्थी तस्मिं खणे मं उदिक्खन्ती भयेन वनं पविसित्वा पुन निवत्तित्वा लुद्दं उदिक्खन्ती भन्ता मिगीव मं उदिक्खतीति वदति. बाहामुदूति मुदुबाहा. सन्नतधीरकुत्तियाति सुफुसितछेककरणा. उपञ्ञिस्सतिन्ति सा सुभा नारी कदा नु मं तेहि तम्बनखेहि सीसतो पट्ठाय सन्नतेन धीरेन करणेन परितोसेस्सतीति पत्थेन्तो विलपति.

कञ्चनजालुरच्छदाति कञ्चनमयउरच्छदालङ्कारा. विलग्गमज्झाति विलग्गसरीरा तनुमज्झिमा. ब्रहावनेति महावने. लाखारसरत्तसुच्छवीति हत्थपादतलअग्गनखओट्ठमंसेसु लाखारसरत्तमणिपवालवण्णा. बिन्दुत्थनीति उदकपुप्फुळपरिमण्डलत्थनी. ततोति यदा तं तिट्ठन्तिं अद्दसं, ततो पट्ठाय. सकस्स चित्तस्साति अत्तनो चित्तस्स अनिस्सरो जातोम्हीति अधिप्पायो. कञ्चिनन्ति कञ्चि ‘‘अयं असुको नामा’’ति न जानामि, उम्मत्तको जातोम्हीति वदति. दट्ठाति दिस्वा. न सुपामीति नेव रत्तिं, न दिवा निद्दं लभामि. सो च लब्भेथाति यं मे सक्को वरं ददेय्य, सो च मे वरो लब्भेथ, लभेय्याहं तं वरन्ति अत्थो.

अथ ते अमच्चा अभिपारकस्सपि आरोचयिंसु – ‘‘सामि राजा, नगरं पदक्खिणं करोन्तो तुम्हाकं घरद्वारं पत्वा निवत्तित्वा पासादं अभिरुही’’ति. सो अत्तनो गेहं गन्त्वा उम्मादन्तिं आमन्तेत्वा ‘‘भद्दे, कच्चि रञ्ञो अत्तानं दस्सेसी’’ति पुच्छि. ‘‘सामि, एको महोदरो महादाठिको रथे ठत्वा आगतो पुरिसो अत्थि, अहं तं राजा वा अराजा वाति न जानामि, एको इस्सरोति पन वुत्ते वातपाने ठत्वा पुप्फानि खिपिं, सो तावदेव निवत्तित्वा गतो’’ति. सो तं सुत्वा ‘‘नासितोम्हि तया’’ति पुनदिवसे पातोव राजनिवेसनं आरुय्ह सिरिगब्भद्वारे ठत्वा रञ्ञो उम्मादन्तिं निस्साय विप्पलापं सुत्वा ‘‘अयं उम्मादन्तिया पटिबद्धचित्तो जातो, तं अलभन्तो मरिस्सति, रञ्ञो च मम च अगुणं मोचेत्वा इमस्स मया जीवितं दातुं वट्टती’’ति अत्तनो निवेसनं गन्त्वा एकं दळ्हमन्तं उपट्ठाकं पक्कोसापेत्वा, ‘‘तात, असुकट्ठाने सुसिरचेतियरुक्खो अत्थि, त्वं कञ्चि अजानापेत्वा अत्थङ्गते सूरिये तत्थ गन्त्वा अन्तोरुक्खे निसीद, अहं तत्थ बलिकम्मं करोन्तो तं ठानं पत्वा देवता नमस्सन्तो, ‘सामि देवराज, अम्हाकं राजा नगरम्हि छणे वत्तमाने अकीळित्वा सिरिगब्भं पविसित्वा विप्पलपन्तोव निपन्नो, मयं तत्थ कारणं न जानाम, राजा देवतानं बहूपकारो, अनुसंवच्छरं सहस्सं विस्सज्जेत्वा बलिकम्मं करोति, इदं नाम निस्साय राजा विप्पलपतीति आचिक्खथ, रञ्ञो नो जीवितदानं देथा’ति याचिस्सामि, त्वं तस्मिं खणे सद्दं परिवत्तित्वा, ‘सेनापति, तुम्हाकं रञ्ञो ब्याधि नाम नत्थि, सो पन तव भरियाय उम्मादन्तिया पटिबद्धचित्तो. सचे नं लभिस्सति, जीविस्सति, नो चे, मरिस्सति. सचे तस्स जीवितं इच्छसि, उम्मादन्तिमस्स देही’ति वदेय्यासी’’ति एवं तं उग्गण्हापेत्वा उय्योजेसि.

सो गन्त्वा तस्मिं रुक्खे निसीदित्वा पुनदिवसे सेनापतिना अमच्चगणपरिवुतेन तं ठानं गन्त्वा याचितो तथा अभासि. सेनापति ‘‘साधू’’ति वत्वा देवतं वन्दित्वा अमच्चे जानापेत्वा नगरं पविसित्वा राजनिवेसनं आरुय्ह सिरिगब्भद्वारं आकोटेसि. राजा सतिं उपट्ठपेत्वा ‘‘को एसो’’ति पुच्छि. अहं, देव, अभिपारकोति. अथस्स राजा द्वारं विवरि. सो पविसित्वा राजानं वन्दित्वा गाथमाह –

७१.

‘‘भूतानि मे भूतपती नमस्सतो, आगम्म यक्खो इदमेतदब्रवि;

रञ्ञो मनो उम्मदन्त्या निविट्ठो, ददामि ते तं परिचारयस्सू’’ति.

तत्थ नमस्सतोति तुम्हाकं विप्पलापकारणजाननत्थं बलिकम्मं कत्वा नमस्सन्तस्स. न्ति अहं तं उम्मादन्तिं तुम्हाकं परिचारिकं कत्वा ददामीति.

अथ नं राजा, ‘‘सम्म अभिपारक, मम उम्मादन्तिया पटिबद्धचित्तताय विप्पलपितभावं यक्खापि जानन्ती’’ति पुच्छि. आम, देवाति. सो ‘‘सब्बलोकेन किर मे लामकभावो ञातो’’ति लज्जिधम्मे पतिट्ठाय अनन्तरं गाथमाह –

७२.

‘‘पुञ्ञा च धंसे अमरो न चम्हि, जनो च मे पापमिदञ्च जञ्ञा;

भुसो च त्यस्स मनसो विघातो, दत्वा पियं उम्मदन्तिं अदट्ठा’’ति.

तत्थ धंसेति, सम्म अभिपारक, अहं ताय सद्धिं किलेसवसेन परिचारेन्तो पुञ्ञतो च धंसेय्यं, ताय सद्धिं परिचारितमत्तेन अमरो च न होमि, महाजनो च मे इमं लामकभावं जानेय्य, ततो ‘‘अयुत्तं रञ्ञा कत’’न्ति गरहेय्य, तञ्च मम दत्वा पच्छा पियभरियं अदट्ठा तव मनसो विघातो चस्साति अत्थो.

सेसा उभिन्नम्पि वचनपटिवचनगाथा होन्ति –

७३.

‘‘जनिन्द नाञ्ञत्र तया मया वा, सब्बापि कम्मस्स कतस्स जञ्ञा;

यं ते मया उम्मदन्ती पदिन्ना, भुसेहि राजा वनथं सजाहि.

७४.

‘‘यो पापकं कम्मकरं मनुस्सो, सो मञ्ञति मायिद मञ्ञिंसु अञ्ञे;

पस्सन्ति भूतानि करोन्तमेतं, युत्ता च ये होन्ति नरा पथब्या.

७५.

‘‘अञ्ञो नु ते कोचि नरो पथब्या, सद्धेय्य लोकस्मि न मे पियाति;

भुसो च त्यस्स मनुसो विघातो, दत्वा पियं उम्मदन्तिं अदट्ठा.

७६.

‘‘अद्धा पिया मय्ह जनिन्द एसा, न सा ममं अप्पिया भूमिपाल;

गच्छेव त्वं उम्मदन्तिं भदन्ते, सीहोव सेलस्स गुहं उपेति.

७७.

‘‘न पीळिता अत्तदुखेन धीरा, सुखप्फलं कम्म परिच्चजन्ति;

सम्मोहिता वापि सुखेन मत्ता, न पापकम्मञ्च समाचरन्ति.

७८.

‘‘तुवञ्हि माता च पिता च मय्हं, भत्ता पती पोसको देवता च;

दासो अहं तुय्ह सपुत्तदारो, यथासुखं सामि करोहि कामं.

७९.

‘‘यो ‘इस्सरोम्ही’ति करोति पापं, कत्वा च सो नुत्तसते परेसं;

न तेन सो जीवति दीघमायु, देवापि पापेन समेक्खरे नं.

८०.

‘‘अञ्ञातकं सामिकेही पदिन्नं, धम्मे ठिता ये पटिच्छन्ति दानं;

पटिच्छका दायका चापि तत्थ, सुखप्फलञ्ञेव करोन्ति कम्मं.

८१.

‘‘अञ्ञो नु ते कोचि नरो पथब्या, सद्धेय्य लोकस्मि न मे पियाति;

भुसो च त्यस्स मनसो विघातो, दत्वा पियं उम्मदन्तिं अदट्ठा.

८२.

‘‘अद्धा पिया मय्ह जनिन्द एसा, न सा ममं अप्पिया भूमिपाल;

यं ते मया उम्मदन्ती पदिन्ना, भुसेहि राजा वनथं सजाहि.

८३.

‘‘यो अत्तदुक्खेन परस्स दुक्खं, सुखेन वा अत्तसुखं दहाति;

यथेविदं मय्ह तथा परेसं, यो एवं जानाति स वेदि धम्मं.

८४.

‘‘अञ्ञो नु ते कोचि नरो पथब्या, सद्धेय्य लोकस्मि न मे पियाति;

भुसो च त्यस्स मनसो विघातो, दत्वा पियं उम्मदन्तिं अदट्ठा.

८५.

‘‘जनिन्द जानासि पिया ममेसा, न सा ममं अप्पिया भूमिपाल;

पियेन ते दम्मि पियं जनिन्द, पियदायिनो देव पियं लभन्ति.

८६.

‘‘सो नूनाहं वधिस्सामि, अत्तानं कामहेतुकं;

न हि धम्मं अधम्मेन, अहं वधितुमुस्सहे.

८७.

‘‘सचे तुवं मय्ह सतिं जनिन्द, न कामयासि नरवीर सेट्ठ;

चजामि नं सब्बजनस्स सिब्या, मया पमुत्तं ततो अव्हयेसि नं.

८८.

‘‘अदूसियं चे अभिपारक त्वं, चजासि कत्ते अहिताय त्यस्स;

महा च ते उपवादोपि अस्स, न चापि त्यस्स नगरम्हि पक्खो.

८९.

‘‘अहं सहिस्सं उपवादमेतं, निन्दं पसंसं गरहञ्च सब्बं;

ममेतमागच्छतु भूमिपाल, यथासुखं सिवि करोहि कामं.

९०.

‘‘यो नेव निन्दं न पनप्पसंसं, आदियति गरहं नोपि पूजं;

सिरी च लक्खी च अपेति तम्हा, आपो सुवुट्ठीव यथा थलम्हा.

९१.

‘‘यं किञ्चि दुक्खञ्च सुखञ्च एत्तो, धम्मातिसारञ्च मनोविघातं;

उरसा अहं पच्चुत्तरिस्सामि सब्बं, पथवी यथा थावरानं तसानं.

९२.

‘‘धम्मातिसारञ्च मनोविघातं, दुक्खञ्च निच्छामि अहं परेसं;

एकोविमं हारयिस्सामि भारं, धम्मे ठितो किञ्चि अहापयन्तो.

९३.

‘‘सग्गूपगं पुञ्ञकम्मं जनिन्द, मा मे तुवं अन्तरायं अकासि;

ददामि ते उम्मदन्तिं पसन्नो, राजाव यञ्ञे धनं ब्राह्मणानं.

९४.

‘‘अद्धा तुवं कत्ते हितेसि मय्हं, सखा ममं उम्मदन्ती तुवञ्च;

निन्देय्यु देवा पितरो च सब्बे, पापञ्च पस्सं अभिसम्परायं.

९५.

‘‘न हेतधम्मं सिविराज वज्जुं, सनेगमा जानपदा च सब्बे;

यं ते मया उम्मदन्ती पदिन्ना, भुसेहि राजा वनथं सजाहि.

९६.

‘‘अद्धा तुवं कत्ते हितेसि मय्हं, सखा ममं उम्मदन्ती तुवञ्च;

सतञ्च धम्मानि सुकित्तितानि, समुद्दवेलाव दुरच्चयानि.

९७.

‘‘आहुनेय्यो मेसि हितानुकम्पी, धाता विधाता चसि कामपालो;

तयी हुता राज महप्फला हि, कामेन मे उम्मदन्तिं पटिच्छ.

९८.

‘‘अद्धा हि सब्बं अभिपारक त्वं, धम्मं अचारी मम कत्तुपुत्त;

अञ्ञो नु ते को इध सोत्थिकत्ता, द्विपदो नरो अरुणे जीवलोके.

९९.

‘‘तुवं नु सेट्ठो त्वमनुत्तरोसि, त्वं धम्मगुत्तो धम्मविदू सुमेधो;

सो धम्मगुत्तो चिरमेव जीव, धम्मञ्च मे देसय धम्मपाल.

१००.

‘‘तदिङ्घ अभिपारक, सुणोहि वचनं मम;

धम्मं ते देसयिस्सामि, सतं आसेवितं अहं.

१०१.

‘‘साधु धम्मरुची राजा, साधु पञ्ञाणवा नरो;

साधु मित्तानमद्दुब्भो, पापस्साकरणं सुखं.

१०२.

‘‘अक्कोधनस्स विजिते, ठितधम्मस्स राजिनो;

सुखं मनुस्सा आसेथ, सीतच्छायाय सङ्घरे.

१०३.

‘‘न चाहमेतं अभिरोचयामि, कम्मं असमेक्खकतं असाधु;

ये वापि ञत्वान सयं करोन्ति, उपमा इमा मय्हं तुवं सुणोहि.

१०४.

‘‘गवं चे तरमानानं, जिम्हं गच्छति पुङ्गवो;

सब्बा ता जिम्हं गच्छन्ति, नेत्ते जिम्हं गते सति.

१०५.

‘‘एवमेव मनुस्सेसु, यो होति सेट्ठसम्मतो;

सो चे अधम्मं चरति, पगेव इतरा पजा;

सब्बं रट्ठं दुखं सेति, राजा चे होति अधम्मिको.

१०६.

‘‘गवं चे तरमानानं, उजुं गच्छति पुङ्गवो;

सब्बा गावी उजुं यन्ति, नेत्ते उजुं गते सति.

१०७.

‘‘एवमेव मनुस्सेसु, यो होति सेट्ठसम्मतो;

सो सचे धम्मं चरति, पगेव इतरा पजा;

सब्बं रट्ठं सुखं सेति, राजा चे होति धम्मिको.

१०८.

‘‘न चापाहं अधम्मेन, अमरत्तमभिपत्थये;

इमं वा पथविं सब्बं, विजेतुं अभिपारक.

१०९.

‘‘यञ्हि किञ्चि मनुस्सेसु, रतनं इध विज्जति;

गावो दासो हिरञ्ञञ्च, वत्थियं हरिचन्दनं.

११०.

‘‘अस्सित्थियो रतनं मणिकञ्च, यञ्चापि मे चन्दिमसूरिया अभिपालयन्ति;

न तस्स हेतु विसमं चरेय्यं, मज्झे सिवीनं उसभोम्हि जातो.

१११.

‘‘नेता हिता उग्गतो रट्ठपालो, धम्मं सिवीनं अपचायमानो;

सो धम्ममेवानुविचिन्तयन्तो, तस्मा सके चित्तवसे न वत्तो.

११२.

‘‘अद्धा तुवं महाराज, निच्चं अब्यसनं सिवं;

करिस्ससि चिरं रज्जं, पञ्ञा हि तव तादिसी.

११३.

‘‘एतं ते अनुमोदाम, यं धम्मं नप्पमज्जसि;

धम्मं पमज्ज खत्तियो, रट्ठा चवति इस्सरो.

११४.

‘‘धम्मं चर महाराज, मातापितूसु खत्तिय;

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

११५.

‘‘धम्मं चर महाराज, पुत्तदारेसु खत्तिय;

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

११६.

‘‘धम्मं चर महाराज, मित्तामच्चेसु खत्तिय;

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

११७.

‘‘धम्मं चर महाराज, वाहनेसु बलेसु च;

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

११८.

‘‘धम्मं चर महाराज, गामेसु निगमेसु च;

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

११९.

‘‘धम्मं चर महाराज, रट्ठेसु जनपदेसु च;

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

१२०.

‘‘धम्मं चर महाराज, समणब्राह्मणेसु च;

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

१२१.

‘‘धम्मं चर महाराज, मिगपक्खीसु खत्तिय;

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

१२२.

‘‘धम्मं चर महाराज, धम्मो चिण्णो सुखावहो;

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

१२३.

‘‘धम्मं चर महाराज, सइन्दा देवा सब्रह्मका;

सुचिण्णेन दिवं पत्ता, मा धम्मं राज पामदो’’ति.

तत्थ सब्बापीति, जनिन्द, अहमेतं एककोव पटिच्छादेत्वा आनेस्सामि, तस्मा ठपेत्वा ममञ्च तुवञ्च अञ्ञा सब्बापि पजा इमस्स कतस्स आकारमत्तम्पि न जञ्ञा न जानिस्सन्ति. भुसेहीति ताय सद्धिं अभिरमन्तो अत्तनो तण्हावनथं भुसं करोहि वड्ढेहि मनोरथं पूरेहि. सजाहीति मनोरथं पन पूरेत्वा सचे ते न रुच्चति, अथ नं सजाहि मय्हमेव पटिदेहि. कम्मकरन्ति, सम्म अभिपारक, यो मनुस्सो पापकं कम्मं करोन्तो, सो पच्छा मा इध अञ्ञे इदं पापकम्मं मञ्ञिंसु मा जानन्तूति मञ्ञति चिन्तेति, दुचिन्तितमेतं तस्स. किंकारणा? पस्सन्ति भूतानि करोन्तमेतन्ति ये च बुद्धा पच्चेकबुद्धा बुद्धपुत्ता इद्धिया युत्ता, ते च नं पस्सन्तियेव. न मे पियाति, सम्म अभिपारक, अञ्ञो नु ते कोचि ‘‘इध लोकस्मिं सकलायपि पथविया न मे उम्मादन्ती पिया’’ति एवं सद्दहेय्य.

सीहोव सेलस्स गुहन्ति, महाराज, सचे त्वं तं इध न आनेसि, अथ यथा सीहो किलेसपरिळाहे उप्पन्ने सीहपोतिकाय वसनट्ठानं मणिगुहं उपेति, एवं तस्सा वसनट्ठानं गच्छ, तत्थ अत्तनो पत्थनं पूरेहीति. सुखप्फलन्ति, सम्म अभिपारक, पण्डिता अत्तनो दुक्खेन फुट्ठा समाना न सुखविपाकदायककम्मं परिच्चजन्ति, सम्मोहिता वापि हुत्वा मोहेन मूळ्हा सुखेन मत्ता पापकम्मं नाम न समाचरन्ति. यथासुखं, सामि, करोहि कामन्ति, सामि सिविराज, अत्तनो दासिं परिचारेन्तस्स गरहा नाम नत्थि, त्वं यथासुखं यथाज्झासयं कामं करोहि, अत्तनो इच्छं पूरेहीति. न तेन सो जीवतीति, सम्म अभिपारक, यो ‘‘इस्सरोम्ही’’ति पापं करोति, कत्वा च किं मं देवमनुस्सा वक्खन्तीति न उत्तसति न ओत्तप्पति, सो तेन कम्मेन न च दीघकालं जीवति, खिप्पमेव मरति, देवतापि पन ‘‘किं इमस्स पापरञ्ञो रज्जेन, वरमस्स वाळुकघटं गले बन्धित्वा मरण’’न्ति लामकेन चक्खुना ओलोकेन्ति.

अञ्ञातकन्ति, महाराज, अञ्ञेसं सन्तकं तेहि सामिकेहि पदिन्नं दानं ये अत्तनो धम्मे ठिता पटिच्छन्ति, ते तत्थ पटिच्छका च दायका च सब्बेपि सुखप्फलमेव कम्मं करोन्ति. पटिग्गाहके हि पटिग्गण्हन्ते तं दानं दायकस्स महन्तं विपाकं देतीति. यो अत्तदुक्खेनाति, सम्म अभिपारक, यो अत्तनो दुक्खेन पीळितो तं परस्स दहति, अत्तनो सरीरतो अपनेत्वा परस्स सरीरे खिपति, परस्स वा सुखेन अत्तनो सुखं दहति, परस्स सुखं गहेत्वा अत्तनि पक्खिपति, ‘‘अत्तनो दुक्खं हरिस्सामी’’ति परं दुक्खितं करोति, ‘‘अत्तानं सुखेस्सामी’’ति परं दुक्खितं करोति, ‘‘अत्तानं सुखेस्सामी’’ति परस्स सुखं नासेति, न सो धम्मं जानाति. यो पन एवं जानाति ‘‘यथेविदं मय्हं सुखदुक्खं, तथा परेस’’न्ति, स वेदि धम्मं जानाति नामाति अयमेतिस्सा गाथाय अत्थो.

पियेन ते दम्मीति पियेन कारणभूतेन पियं फलं पत्थेन्तो दम्मीति अत्थो. पियं लभन्तीति संसारे संसरन्ता पियमेव लभन्ति. कामहेतुकन्ति, सम्म अभिपारक , कामहेतुकं अयुत्तं कत्वा ‘‘अत्तानं वधिस्सामी’’ति मे परिवितक्को उप्पज्जति. मय्ह सतिन्ति मम सन्तकं. ‘‘मय्ह सती’’तिपि पाठो, मम सन्तकाति एवं मञ्ञमानो सचे त्वं तं न कामेसीति अत्थो. सब्बजनस्साति सब्बा सेनियो सन्निपातापेत्वा तस्स सब्बजनस्स अयं मय्हं अहिताति परिच्चजिस्सामि. ततो अव्हयेसीति ततो तं अपरिग्गहितत्ता आनेय्यासि. अदूसियन्ति अनपराधं. कत्तेति तमेव अपरेन नामेन आलपति. सो हि रञ्ञो हितं करोति, तस्मा ‘‘कत्ता’’ति वुच्चति. न चापि त्यस्साति एवं अकिच्चकारीति नगरे तव कोचि पक्खोपि न भवेय्य.

निन्दन्ति न केवलं उपवादमेव, सचेपि मं कोचि सम्मुखा निन्दिस्सति वा पसंसिस्सति वा, दोसं वा पन आरोपेन्तो गरहिस्सति, तम्पाहं निन्दं पसंसं गरहञ्च सब्बं सहिस्सामि, सब्बमेतं मम आगच्छतूति वदति. तम्हाति यो एते निन्दादयो न गण्हाति, तम्हा पुरिसा इस्सरियसङ्खाता सिरी च पञ्ञासङ्खाता लक्खी च थलट्ठानतो सुवुट्ठिसङ्खातो आपो विय अपेति न पतिट्ठातीति. एत्तोति इतो मम तस्सा परिच्चत्तकारणा. धम्मातिसारञ्चाति धम्मं अतिक्कमित्वा पवत्तं अकुसलं वा यं किञ्चि होति. पच्चुत्तरिस्सामीति सम्पटिच्छिस्सामि धारयिस्सामि. थावरानं तसानन्ति यथा महापथवी खीणासवानञ्च पुथुज्जनानञ्च किञ्चि सम्पटिच्छति सब्बं अधिवासेति, तथेवाहम्पि सब्बमेतं सम्पटिच्छिस्सामि अधिवासेस्सामीति दीपेति. एकोविमन्ति अहं एकोव इमम्पि अत्तनो दुक्खभारं हारयिस्सामि धारयिस्सामि वहिस्सामि. धम्मे ठितोति विनिच्छयधम्मे पवेणिधम्मे तिविधसुचरितधम्मे च ठितो हुत्वा.

सग्गूपगन्ति , देव, पुञ्ञकम्मं नामेतं सग्गूपगं होति. यञ्ञे धनन्ति यञ्ञधनं, अयमेव वा पाठो. सखाति उम्मादन्तीपि मम सहायिका, त्वम्पि सहायको. पितरोति ब्रह्मानो. सब्बेति न केवलं देवब्रह्मानोव, सब्बे रट्ठवासिनोपि मं पस्सथ, ‘‘भो, सहायकस्स भरिया सहायिका इमिना गेहे कता’’ति निन्देय्युं. न हेतधम्मन्ति न हि एतं अधम्मिकं. यं ते मयाति यस्मा मया सा तुय्हं दिन्ना, तस्मा एतं अधम्मोति न वदिस्सन्ति. सतन्ति सन्तानं बुद्धादीनं खन्तिमेत्ताभावनासीलाचारसङ्खातानि धम्मानि सुवण्णितानि समुद्दवेलाव दुरच्चयानि, तस्मा यथा समुद्दो वेलं नातिक्कमति, एवमहम्पि सीलवेलं नातिक्कमिस्सामीति वदति.

आहुनेय्यो मेसीति, महाराज, त्वं मम आहुनपाहुनसक्कारस्सानुच्छविको. धाता विधाता चसि कामपालोति त्वं मम, देव, धारणतो धाता इस्सरियसुखस्स विदहनतो विधाता इच्छितपत्थितानं कामानं पालनतो कामपालो. तयी हुताति तुय्हं दिन्ना. कामेन मेति मम कामेन मम पत्थनाय उम्मादन्तिं पटिच्छाति एवं अभिपारको रञ्ञो देति. राजा ‘‘न मय्हं अत्थो’’ति पटिक्खिपति. भूमियं पतितं साकुणिकपच्छिं पिट्ठिपादेन पहरित्वा अटवियं खिपन्ता विय उभोपि नं जहन्तेव. इदानि राजा पुन अकथनत्थाय तं सन्तज्जेन्तो ‘‘अद्धा ही’’ति गाथमाह. तत्थ कत्तुपुत्ताति पितापिस्स कत्ताव, तेन नं एवं आलपति. इदं वुत्तं होति – अद्धा त्वं इतो पुब्बे मय्हं सब्बधम्मं अचरि, हितमेव वुड्ढिमेव अकासि, इदानि पन पटिपक्खो हुत्वा बहुं कथेसि, ‘‘मा एवं विप्पलपसि, अञ्ञो नु ते द्विपदो नरो, को इध जीवलोके अरुणेयेव सोत्थिकत्ता, सचे हि अहं विय अञ्ञो राजा तव भरियाय पटिबद्धचित्तो अभविस्स, अन्तोअरुणेयेव तव सीसं छिन्दापेत्वा तं अत्तनो घरे करेय्य, अहं पन अकुसलभयेनेव न करोमि, तुण्ही होहि, न मे एताय अत्थो’’ति तं सन्तज्जेसि.

सो तं सुत्वा पुन किञ्चि वत्तुं असक्कोन्तो रञ्ञो थुतिवसेन ‘‘तुवं नू’’ति गाथमाह. तस्सत्थो – महाराज, त्वञ्ञेव सकलजम्बुदीपे सब्बेसं नरिन्दानं सेट्ठो, त्वं अनुत्तरो, त्वं विनिच्छयधम्मपवेणिधम्मसुचरितधम्मानं गोपायनेन धम्मगुत्तो, तेसं विदितत्ता धम्मविदू त्वं सुमेधो, सो त्वं यं धम्मं गोपेसि, तेनेव गुत्तो चीरं जीव, धम्मञ्च मे देसेहि धम्मपालक, धम्मगोपक, राजवराति.

अथ राजा धम्मं देसेन्तो ‘‘तदिङ्घा’’तिआदिमाह. तत्थ इङ्घाति चोदनत्थे निपातो, यस्मा मं त्वं चोदेसि, तस्माति अत्थो. सतन्ति बुद्धादीहि सप्पुरिसेहि आसेवितं. साधूति सुन्दरो पसत्थो. विनिच्छयपवेणिसुचरितधम्मे रोचेतीति धम्मरुचि. तादिसो हि जीवितं जहन्तोपि अकिच्चं न करोति, तस्मा साधु. पञ्ञाणवाति ञाणसम्पन्नो. मित्तानमद्दुब्भोति मित्तस्स अदुस्सनभावो. ठितधम्मस्साति पतिट्ठिततिविधधम्मस्स. आसेथाति आसेय्युं निसीदेय्युं. देसनासीसमेव चेतं, चत्तारोपि इरियापथे सुखं कप्पेय्युन्ति अयं पनेत्थ अत्थो. सीतच्छायायाति पुत्तदारञातिमित्तानं सीतलाय छायाय. सङ्घरेति सकघरे, अत्तनो गेहेति अत्थो. अधम्मबलिदण्डादीहि अनुपद्दुता सुखं वसेय्युन्ति दस्सेति. न चाहमेतन्ति, सम्म अभिपारक, यमेतं असमेक्खित्वा कतं असाधुकम्मं, एतं अहं न रोचयामि. ये वापि ञत्वानाति ये वा पन राजानो ञत्वा तुलेत्वा तीरेत्वा सयं करोन्ति, तेसाहं कम्मं रोचेमीति अधिप्पायो. उपमा इमाति इमस्मिं पनत्थे त्वं मय्हं इमा द्वे उपमा सुणोहि.

जिम्हन्ति वङ्कं. नेत्तेति यो गावियो नेति, तस्मिं जेट्ठकउसभे. पगेवाति तस्मिं अधम्मं चरन्ते इतरा पजा पगेव चरति, अतिविय करोतीति अत्थो. धम्मिकोति चत्तारि अगतिगमनानि पहाय धम्मेन रज्जं कारेन्तो. अमरत्तन्ति देवत्तं. रतनन्ति सविञ्ञाणकाविञ्ञाणकरतनं. वत्थियन्ति कासिकवत्थमेव. अस्सित्थियोति वातसमगतिअस्सेपि उत्तमरूपधरा इत्थियोपि. रतनं मणिकञ्चाति सत्तविधरतनञ्च महग्घभण्डकञ्च. अभिपालयन्तीति आलोकं करोन्ता रक्खन्ति. न तस्साति तस्स चक्कवत्तिरज्जस्सपि हेतु न विसमं चरेय्यं. उसभोम्हीति यस्मा अहं सिवीनं मज्झे जेट्ठकराजा हुत्वा जातो, तस्मा चक्कवत्तिरज्जकारणम्पि न विसमं चरामीति अत्थो. नेताति महाजनं कुसले पतिट्ठापेत्वा देवनगरं नेता, हितकरणेन तस्स हिता, ‘‘सिविराजा किर धम्मचारी’’ति सकलजम्बुदीपे ञातत्ता उग्गतो, समेन रट्ठपालनतो रट्ठपालो. अपचायमानोति सिवीनं पोराणकराजूनं पवेणिधम्मं अपचायमानो. सोति सो अहं तमेव धम्मं अनुविचिन्तयन्तो तस्मा तेन कारणेन अत्तनो चित्तस्स वसे न वत्तामि.

एवं महासत्तस्स धम्मकथं सुत्वा अभिपारको थुतिं करोन्तो ‘‘अद्धा’’तिआदिमाह. नप्पमज्जसीति अत्तना कथितधम्मं नप्पमज्जसि तत्थेव वत्तेसि. धम्मं पमज्जाति धम्मं पमुस्सित्वा अगतिवसेन गन्त्वा. एवं सो तस्स थुतिं कत्वा ‘‘धम्मं चरा’’ति धम्मचरियाय निय्योजेन्तो उत्तरिपि दस ओवादगाथा अभासि. तासमत्थो हेट्ठा तेसकुणजातके (जा. २.१७.१ आदयो) वण्णितोव.

एवं अभिपारकसेनापतिना रञ्ञो धम्मे देसिते राजा उम्मादन्तिया पटिबद्धचित्तं विनोदेसि.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने सो भिक्खु सोतापत्तिफले पतिट्ठासि. तदा सुनन्दसारथि आनन्दो अहोसि, अभिपारको सारिपुत्तो, उम्मादन्ती उप्पलवण्णा, सेसपरिसा बुद्धपरिसा, सिविराजा अहमेव अहोसिन्ति.

उम्मादन्तीजातकवण्णना दुतिया.

[५२८] ३. महाबोधिजातकवण्णना

किं नु दण्डं किमजिनन्ति इदं सत्था जेतवने विहरन्तो पञ्ञापारमिं आरब्भ कथेसि. वत्थु महाउमङ्गजातके (जा. २.२२.५९० आदयो) आवि भविस्सति. तदा पन सत्था ‘‘न, भिक्खवे, इदानेव, पुब्बेपि तथागतो पञ्ञवा परप्पवादप्पमद्दनोयेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो कासिरट्ठे असीतिकोटिविभवस्स उदिच्चब्राह्मणमहासालस्स कुले निब्बत्ति, ‘‘बोधिकुमारो’’तिस्स नामं करिंसु. सो वयप्पत्तो तक्कसिलायं उग्गहितसिप्पो पच्चागन्त्वा अगारमज्झे वसन्तो अपरभागे कामे पहाय हिमवन्तपदेसं पविसित्वा परिब्बाजकपब्बज्जं पब्बजित्वा तत्थेव वनमूलफलाहारो चिरं वसित्वा वस्सारत्तसमये हिमवन्ता ओरुय्ह चारिकं चरन्तो अनुपुब्बेन बाराणसिं पत्वा राजुय्याने वसित्वा पुनदिवसे परिब्बाजकसारुप्पेन नगरे भिक्खाय चरन्तो राजद्वारं पापुणि तमेनं सीहपञ्जरे ठितो राजा दिस्वा तस्स उपसमे पसीदित्वा तं अत्तनो भवनं पवेसेत्वा राजपल्लङ्के निसीदापेत्वा कतपटिसन्थारो थोकं धम्मकथं सुत्वा नानग्गरसभोजनं दापेसि. महासत्तो भत्तं गहेत्वा चिन्तेसि – ‘‘इदं राजकुलं नाम बहुदोसं बहुपच्चामित्तं होति, को नु खो मम उप्पन्नं भयं नित्थरिस्सती’’ति. सो अविदूरे ठितं राजवल्लभं एकं पिङ्गलसुनखं दिस्वा महन्तं भत्तपिण्डं गहेत्वा तस्स दातुकामताकारं दस्सेसि. राजा ञत्वा सुनखस्स भाजनं आहरापेत्वा भत्तं गाहापेत्वा दापेसि. महासत्तोपि तस्स दत्वा भत्तकिच्चं निट्ठपेसि. राजापिस्स पटिञ्ञं गहेत्वा अन्तोनगरे राजुय्याने पण्णसालं कारेत्वा पब्बजितपरिक्खारे दत्वा तं तत्थ वासापेसि, देवसिकञ्चस्स द्वे तयो वारे उपट्ठानं अगमासि. भोजनकाले पन महासत्तो निच्चं राजपल्लङ्केयेव निसीदित्वा राजभोजनमेव भुञ्जति. एवं द्वादस संवच्छरानि अतीतानि.

तस्स पन रञ्ञो पञ्च अमच्चा अत्थञ्च धम्मञ्च अनुसासन्ति. तेसु एको अहेतुकवादी, एको इस्सरकतवादी, एको पुब्बेकतवादी, एको उच्छेदवादी, एको खत्तविज्जवादी. तेसु अहेतुकवादी ‘‘इमे सत्ता संसारसुद्धिका’’ति महाजनं उग्गण्हापेसि. इस्सरकतवादी ‘‘अयं लोको इस्सरनिम्मितो’’ति महाजनं उग्गण्हापेसि. पुब्बेकतवादी ‘‘इमेसं सत्तानं सुखं वा दुक्खं वा उप्पज्जमानं पुब्बेकतेनेव उप्पज्जती’’ति महाजनं उग्गण्हापेसि. उच्छेदवादी ‘‘इतो परलोकं गतो नाम नत्थि, अयं लोको उच्छिज्जती’’ति महाजनं उग्गण्हापेसि. खत्तविज्जवादी ‘‘मातापितरोपि मारेत्वा अत्तनोव अत्थो कातब्बो’’ति महाजनं उग्गण्हापेसि. ते रञ्ञो विनिच्छये नियुत्ता लञ्जखादका हुत्वा अस्सामिकं सामिकं, सामिकं अस्सामिकं करोन्ति.

अथेकदिवसं एको पुरिसो कूटट्टपराजितो महासत्तं भिक्खाय चरन्तं राजगेहं पविसन्तं दिस्वा वन्दित्वा, ‘‘भन्ते, तुम्हे राजगेहे भुञ्जमाना विनिच्छयामच्चे लञ्जं गहेत्वा लोकं विनासेन्ते कस्मा अज्झुपेक्खथ, इदानि पञ्चहि अमच्चेहि कूटट्टकारकस्स हत्थतो लञ्जं गहेत्वा सामिकोव समानो अस्सामिको कतो’’ति परिदेवि. सो तस्मिं कारुञ्ञवसेन विनिच्छयं गन्त्वा धम्मेन विनिच्छिनित्वा सामिकञ्ञेव सामिकं अकासि. महाजनो एकप्पहारेनेव महासद्देन साधुकारं अदासि. राजा तं सद्दं सुत्वा ‘‘किंसद्दो नामाय’’न्ति पुच्छित्वा तमत्थं सुत्वा कतभत्तकिच्चं महासत्तं उपनिसीदित्वा पुच्छि – ‘‘भन्ते, अज्ज किर वो अट्टो विनिच्छितो’’ति. ‘‘आम, महाराजा’’ति. ‘‘भन्ते, तुम्हेसु विनिच्छिनन्तेसु महाजनस्स वुड्ढि भविस्सति, इतो पट्ठाय तुम्हेव विनिच्छिनथा’’ति. ‘‘महाराज, मयं पब्बजिता नाम, नेतं कम्मं अम्हाकं कम्म’’न्ति. ‘‘भन्ते, महाजने कारुञ्ञेन कातुं वट्टति, तुम्हे सकलदिवसं मा विनिच्छिनथ, उय्यानतो पन इधागच्छन्ता विनिच्छयट्ठानं गन्त्वा पातोव चत्तारो अट्टे विनिच्छिनथ, भुत्वा उय्यानं गच्छन्ता चत्तारो, एवं महाजनस्स वुड्ढि भविस्सती’’ति. सो तेन पुनप्पुनं याचियमानो ‘‘साधू’’ति सम्पटिच्छित्वा ततो पट्ठाय तथा अकासि.

कूटट्टकारका ओकासं न लभिंसु. तेपि अमच्चा लञ्जं अलभन्ता दुग्गता हुत्वा चिन्तयिंसु – ‘‘बोधिपरिब्बाजकस्स विनिच्छिननकालतो पट्ठाय मयं किञ्चि न लभाम, हन्द नं ‘राजवेरिको’ति वत्वा रञ्ञो अन्तरे परिभिन्दित्वा मारापेस्सामा’’ति. ते राजानं उपसङ्कमित्वा, ‘‘महाराज, बोधिपरिब्बाजको तुम्हाकं अनत्थकामो’’ति वत्वा असद्दहन्तेन रञ्ञा ‘‘सीलवा एस ञाणसम्पन्नो, न एवं करिस्सती’’ति वुत्ते, ‘‘महाराज, तेन सकलनगरवासिनो अत्तनो हत्थे कत्वा केवलं अम्हेयेव पञ्च जने कातुं न सक्का, सचे अम्हाकं वचनं न सद्दहथ, तस्स इधागमनकाले परिसं ओलोकेथा’’ति आहंसु. राजा ‘‘साधू’’ति सीहपञ्जरे ठितो तं आगच्छन्तं ओलोकेन्तो परिवारं दिस्वा अत्तनो अञ्ञाणेन अट्टकारकमनुस्से ‘‘तस्स परिवारा’’ति मञ्ञमानो भिज्जित्वा ते अमच्चे पक्कोसापेत्वा ‘‘किन्ति करोमा’’ति पुच्छि. ‘‘गण्हापेथ नं, देवा’’ति. ‘‘ओळारिकं अपराधं अपस्सन्ता कथं गण्हामा’’ति. ‘‘तेन हि, महाराज, पकतिपरिहारमस्स हापेथ, तं परिहायन्तं दिस्वा पण्डितो परिब्बाजको कस्सचि अनारोचेत्वा सयमेव पलायिस्सती’’ति.

राजा ‘‘साधू’’ति वत्वा अनुपुब्बेन तस्स परिहारं परिहापेसि. पठमदिवसं ताव नं तुच्छपल्लङ्केयेव निसीदापेसुं. सो तुच्छपल्लङ्कं दिस्वाव रञ्ञो परिभिन्नभावं ञत्वा सयमेव उय्यानं गन्त्वा तं दिवसमेव पक्कमितुकामो हुत्वापि ‘‘एकन्तेन ञत्वा पक्कमिस्सामी’’ति न पक्कामि. अथस्स पुनदिवसे तुच्छपल्लङ्के निसिन्नस्स रञ्ञोपकतिभत्तञ्च अञ्ञञ्च गहेत्वा मिस्सकभत्तं अदंसु. ततियदिवसे महातलं पविसितुं अदत्वा सोपानसीसेयेव ठपेत्वा मिस्सकभत्तं अदंसु. सो तम्पि आदाय उय्यानं गन्त्वा भत्तकिच्चं अकासि. चतुत्थदिवसे हेट्ठापासादे ठपेत्वा कणाजकभत्तं अदंसु. सो तम्पि गहेत्वा उय्यानं गन्त्वा भत्तकिच्चं अकासि. राजा अमच्चे पुच्छि – ‘‘बोधिपरिब्बाजको सक्कारे परिहापितेपि न पक्कमति, किन्ति नं करोमा’’ति? ‘‘देव, न सो भत्तत्थाय चरति, छत्तत्थाय पन चरति. सचे भत्तत्थाय चरेय्य, पठमदिवसंयेव पलायेय्या’’ति. ‘‘इदानि किं करोमा’’ति? ‘‘स्वे घातापेथ नं, महाराजा’’ति. सो ‘‘साधू’’ति तेसञ्ञेव हत्थे खग्गे ठपेत्वा ‘‘स्वे अन्तरद्वारे ठत्वा पविसन्तस्सेवस्स सीसं छिन्दित्वा खण्डाखण्डिकं कत्वा कञ्चि अजानापेत्वा वच्चकुटियं पक्खिपित्वा न्हत्वा आगच्छेय्याथा’’ति आह. ते ‘‘साधू’’ति सम्पटिच्छित्वा ‘‘स्वे आगन्त्वा एवं करिस्सामा’’ति अञ्ञमञ्ञं विचारेत्वा एवं अत्तनो निवेसनं अगमंसु.

राजापि सायं भुत्तभोजनो सिरिसयने निपज्जित्वा महासत्तस्स गुणे अनुस्सरि. अथस्स तावदेव सोको उप्पज्जि, सरीरतो सेदा मुच्चिंसु, सयने अस्सासं अलभन्तो अपरापरं परिवत्ति. अथस्स अग्गमहेसी उपनिपज्जि, सो ताय सद्धिं सल्लापमत्तम्पि न करि. अथ नं सा ‘‘किं नु खो, महाराज, सल्लापमत्तम्पि न करोथ, अपि नु खो मे कोचि अपराधो अत्थी’’ति पुच्छि. ‘‘नत्थि देवि, अपिच खो बोधिपरिब्बाजको किर अम्हाकं पच्चत्थिको जातोति तस्स स्वे घातनत्थाय पञ्च अमच्चे आणापेसिं, ते पन नं मारेत्वा खण्डाखण्डिकं कत्वा वच्चकूपे पक्खिपिस्सन्ति, सो पन अम्हाकं द्वादस संवच्छरानि बहुं धम्मं देसेसि, एकापराधोपिस्स मया पच्चक्खतो न दिट्ठपुब्बो, परपत्तियेन हुत्वा तस्स मया वधो आणत्तो, तेन कारणेन सोचामी’’ति. अथ नं सा ‘‘सचे ते देव सो पच्चत्थिको जातो, तं घातेन्तो किं सोचसि, पच्चत्थिकं नाम पुत्तम्पि घातेत्वा अत्तनो सोत्थिभावो कातब्बोव, मा सोचित्था’’ति अस्सासेसि. सो तस्सा वचनेन पटिलद्धस्सासो निद्दं ओक्कमि.

तस्मिं खणे कोलेय्यको पिङ्गलसुनखो तं कथं सुत्वा ‘‘स्वे मया अत्तनो बलेनस्स जीवितं दातुं वट्टती’’ति चिन्तेत्वा पुनदिवसे पातोव पासादा ओरुय्ह महाद्वारं आगन्त्वा उम्मारे सीसं कत्वा महासत्तस्स आगमनमग्गं ओलोकेन्तोव निपज्जि. तेपि अमच्चा पातोव खग्गहत्था आगन्त्वा द्वारन्तरे अट्ठंसु. बोधिसत्तोपि वेलं सल्लक्खेत्वा उय्याना निक्खम्म राजद्वारं आगञ्छि. अथ नं सुनखो दिस्वा मुखं विवरित्वा चतस्सो दाठा दस्सेत्वा ‘‘किं त्वं, भन्ते, जम्बुदीपतले अञ्ञत्थ भिक्खं न लभसि, अम्हाकं राजा तव मारणत्थाय पञ्च अमच्चे खग्गहत्थे द्वारन्तरे ठपेसि, मा त्वं नलाटेन मच्चुं गहेत्वा आगमि, सीघं पक्कमा’’ति महासद्देन विरवि. सो सब्बरुतञ्ञुताय तमत्थं ञत्वा ततोव निवत्तित्वा उय्यानं गन्त्वा पक्कमनत्थाय परिक्खारे आदियि. राजा सीहपञ्जरे ठितो तं आगच्छन्तं गच्छन्तञ्च दिस्वा ‘‘सचे अयं मम पच्चत्थिको भवेय्य, उय्यानं गन्त्वा बलं सन्निपातापेत्वा कम्मसज्जो भविस्सति. नो चे, अत्तनो परिक्खारे गहेत्वा गमनसज्जो भविस्सति, जानिस्सामि तावस्स किरिय’’न्ति उय्यानं गन्त्वा महासत्तं अत्तनो परिक्खारे आदाय ‘‘गमिस्सामी’’ति पण्णसालतो निक्खन्तं चङ्कमनकोटियं दिस्वाव वन्दित्वा एकमन्तं ठितो पठमं गाथमाह –

१२४.

‘‘किं नु दण्डं किमजिनं, किं छत्तं किमुपाहनं;

किमङ्कुसञ्च पत्तञ्च, सङ्घाटिञ्चापि ब्राह्मण;

तरमानरूपोहासि, किं नु पत्थयसे दिस’’न्ति.

तस्सत्थो – भन्ते, पुब्बे त्वं अम्हाकं घरं आगच्छन्तो दण्डादीनि न गण्हासि, अज्ज पन केन कारणेन दण्डञ्च अजिनञ्च छत्तूपाहनञ्च मत्तिकपसिब्बकोलम्बनअङ्कुसञ्च मत्तिकपत्तञ्च सङ्घाटिञ्चाति सब्बेपिमे परिक्खारे तरमानरूपो गण्हासि, कतरं नु दिसं पत्थेसि, कत्थ गन्तुकामोसीति पुच्छि.

तं सुत्वा महासत्तो ‘‘अयं अत्तना कतकम्मं न जानातीति मञ्ञति, जानापेस्सामि न’’न्ति द्वे गाथा अभासि –

१२५.

‘‘द्वादसेतानि वस्सानि, वुसितानि तवन्तिके;

नाभिजानामि सोणेन, पिङ्गलेनाभिकूजितं.

१२६.

‘‘स्वायं दित्तोव नदति, सुक्कदाठं विदंसयं;

तव सुत्वा सभरियस्स, वीतसद्धस्स मं पती’’ति.

तत्थ अभिकूजितन्ति एतेन तव सुनखेन एवं महाविरवेन विरवितं न जानामि. दित्तो वाति दप्पितो विय. सभरियस्साति तव सभरियस्स मम मारणत्थाय पञ्चन्नं अमच्चानं आणत्तभावं कथेन्तस्स सुत्वा ‘‘किं त्वं अञ्ञत्थ भिक्खं न लभसि, रञ्ञा ते वधो आणत्तो, इध मागच्छी’’ति दित्तोव नदति. वीतसद्धस्स मं पतीति ममन्तरे विगतसद्धस्स तव वचनं सुत्वा एव नदतीति आह.

ततो राजा अत्तनो दोसं सम्पटिच्छित्वा तं खमापेन्तो चतुत्थं गाथमाह –

१२७.

‘‘अहु एस कतो दोसो, यथा भाससि ब्राह्मण;

एस भिय्यो पसीदामि, वस ब्राह्मण मागमा’’ति.

तत्थ भिय्योति सच्चं मया एवं आणत्तं, अयं मे दोसो, एस पनाहं इदानि अधिकतरं तयि पसीदामि, इधेव वस, मा अञ्ञत्थ गमीति.

तं सुत्वा महासत्तो, ‘‘महाराज, पण्डिता नाम तादिसेन परपत्तियेन अपच्चक्खकारिना सद्धिं न वसन्ती’’ति वत्वा तस्स अनाचारं पकासेन्तो आह –

१२८.

‘‘सब्बसेतो पुरे आसि, ततोपि सबलो अहु;

सब्बलोहितको दानि, कालो पक्कमितुं मम.

१२९.

‘‘अब्भन्तरं पुरे आसि, ततो मज्झे ततो बहि;

पुरा निद्धमना होति, सयमेव वजामहं.

१३०.

‘‘वीतसद्धं न सेवेय्य, उपदानंवनोदकं;

सचेपि नं अनुखणे, वारि कद्दमगन्धिकं.

१३१.

‘‘पसन्नमेव सेवेय्य, अप्पसन्नं विवज्जये;

पसन्नं पयिरुपासेय्य, रहदंवुदकत्थिको.

१३२.

‘‘भजे भजन्तं पुरिसं, अभजन्तं न भज्जये;

असप्पुरिसधम्मो सो, यो भजन्तं न भज्जति.

१३३.

‘‘यो भजन्तं न भजति, सेवमानं न सेवति;

स वे मनुस्सपापिट्ठो, मिगो साखस्सितो यथा.

१३४.

‘‘अच्चाभिक्खणसंसग्गा, असमोसरणेन च;

एतेन मित्ता जीरन्ति, अकाले याचनाय च.

१३५.

‘‘तस्मा नाभिक्खणं गच्छे, न च गच्छे चिराचिरं;

कालेन याचं याचेय्य, एवं मित्ता न जीयरे.

१३६.

‘‘अतिचिरं निवासेन, पियो भवति अप्पियो;

आमन्त खो तं गच्छाम, पुरा ते होम अप्पिया’’ति.

तत्थ सब्बसेतोति, महाराज, पठममेव तव निवेसने मम ओदनो सब्बसेतो अहोसि, यं त्वं भुञ्जसि, तमेव दापेसीति अत्थो. ततोति ततो पच्छा परिभेदकानं वचनं गहेत्वा तव मयि विरत्तकाले सबलो मिस्सकोदनो जातो. दानीति इदानि सब्बलोहितको जातो. कालोति अगुणञ्ञुस्स तव सन्तिका इदानि मम पक्कमितुं कालो. अब्भन्तरन्ति पठमं मम अब्भन्तरं आसनं आसि, अलङ्कतमहातलम्हि उस्सितसेतच्छत्ते राजपल्लङ्केयेव मं निसीदापेसुं. मज्झेति सोपानमत्थके. पुरा निद्धमना होतीति याव गीवायं गहेत्वा निक्कड्ढना न होति.

अनुखणेति सचेपि अनुदकं उदपानं पत्तो पुरिसो उदकं अपस्सन्तो कललं वियूहित्वा अनुखणेय्य, तथापि तं वारि कद्दमगन्धिकं भवेय्य, अमनुञ्ञताय न पिवेय्य, तथेव वीतसद्धं पयिरुपासन्तेन लद्धपच्चयापि परित्ता चेव लूखा च, अमनुञ्ञा अपरिभोगारहाति अत्थो. पसन्नन्ति पतिट्ठितसद्धं. रहदन्ति गम्भीरं महारहदं. भजन्तन्ति अत्तानं भजन्तमेव भजेय्य. अभजन्तन्ति पच्चत्थिकं. न भज्जयेति न भजेय्य. न भज्जतीति यो पुरिसो अत्तानं भजन्तं हितचित्तं पुग्गलं न भजति, सो असप्पुरिसधम्मो नामाति. मनुस्सपापिट्ठोति मनुस्सलामको पतिकुट्ठो सब्बपच्छिमको. साखस्सितोति मक्कटो.

अच्चाभिक्खणसंसग्गाति अतिविय अभिण्हसंसग्गेन. अकालेति अयुत्तप्पत्तकाले परस्स पियभण्डं याचनाय मित्ता जीरन्ति नाम, त्वम्पि अतिचिरं निवासेन मयि मित्तिं भिन्दि. तस्माति यस्मा अच्चाभिक्खणसंसग्गेन असमोसरणेन च मित्ता जीरन्ति, तस्मा. चिराचिरन्ति चिरकालं वीतिनामेत्वा चिरं न गच्छे न उपसङ्कमेय्य. याचन्ति याचितब्बं भण्डकं युत्तकाले याचेय्य. न जीयरेति एवं मित्ता न जीरन्ति. पुरा ते होम अप्पियाति याव तव अप्पिया न होम, ताव आमन्तेत्वाव तं गच्छामाति.

राजा आह –

१३७.

‘‘एवं चे याचमानानं, अञ्जलिं नावबुज्झसि;

परिचारकानं सतं, वचनं न करोसि नो;

एवं तं अभियाचाम, पुन कयिरासि परियाय’’न्ति.

तत्थ नावबुज्झसीति सचे, भन्ते, एवं याचन्तेन मया कतं अञ्जलिं न जानासि, न पटिग्गण्हसीति अत्थो. परियायन्ति पुन इधागमनाय एकवारं करेय्यासीति याचति.

बोधिसत्तो आह –

१३८.

‘‘एवं चे नो विहरतं, अन्तरायो न हेस्सति;

तुय्हं वापि महाराज, मय्हं वा रट्ठवद्धन;

अप्पेव नाम पस्सेम, अहोरत्तानमच्चये’’ति.

तत्थ एवं चे नोति सचे, महाराज, एवं नाना हुत्वा विहरन्तानं अम्हाकं अन्तरायो न हेस्सति, तुय्हं वा मय्हं वा जीवितं पवत्तिस्सतीति दीपेति. पस्सेमाति अपि नाम पस्सेय्याम.

एवं वत्वा महासत्तो रञ्ञो धम्मं देसेत्वा ‘‘अप्पमत्तो होहि, महाराजा’’ति वत्वा उय्याना निक्खमित्वा एकस्मिं सभागट्ठाने भिक्खाय चरित्वा बाराणसितो निक्खम्म अनुपुब्बेन हिमवन्तोकासमेव गन्त्वा किञ्चि कालं वसित्वा पुन ओतरित्वा एकं पच्चन्तगामं निस्साय अरञ्ञे वसि. तस्स पन गतकालतो पट्ठाय ते अमच्चा पुन विनिच्छये निसीदित्वा विलोपं करोन्ता चिन्तयिंसु – ‘‘सचे महाबोधिपरिब्बाजको पुनागमिस्सति, जीवितं नो नत्थि, किं नु ख्वस्स अनागमनकारणं करेय्यामा’’ति. अथ नेसं एतदहोसि – ‘‘इमे सत्ता पटिबद्धट्ठानं नाम जहितुं न सक्कोन्ति, किं नु ख्वस्स इध पटिबद्धट्ठान’’न्ति. ततो ‘‘रञ्ञो अग्गमहेसी’’ति ञत्वा ‘‘ठानं खो पनेतं विज्जति, यं सो इमं निस्साय आगच्छेय्य, पटिकच्चेव नं मारापेस्सामा’’ति ते राजानं एतदवोचुं – ‘‘देव, इमस्मिं दिवसे नगरे एका कथा सूयती’’ति. ‘‘किं कथा नामा’’ति? ‘‘महाबोधिपरिब्बाजको च किर देवी च अञ्ञमञ्ञं सासनपटिसासनं पेसेन्ती’’ति. ‘‘किन्ति कत्वा’’ति? तेन किर देविया पेसितं ‘‘सक्का नु खो अत्तनो बलेन राजानं मारापेत्वा मम सेतच्छत्तं दातु’’न्ति. तायपिस्स पेसितं ‘‘रञ्ञो मारणं नाम मम भारो, महाबोधिपरिब्बाजको खिप्पं आगच्छतू’’ति राजा तेसं पुनप्पुनं कथेन्तानं सद्दहित्वा ‘‘इदानि किं कत्तब्ब’’न्ति पुच्छित्वा ‘‘देविं मारेतुं वट्टती’’ति वुत्ते अनुपपरिक्खित्वाव ‘‘तेन हि नं तुम्हेव मारेत्वा खण्डाखण्डिकं छिन्दित्वा वच्चकूपे खिपथा’’ति आह. ते तथा करिंसु. तस्सा मारितभावो सकलनगरे पाकटो अहोसि.

अथस्सा चत्तारो पुत्ता ‘‘इमिना नो निरपराधा माता मारिता’’ति रञ्ञो पच्चत्थिका अहेसुं. राजा महाभयप्पत्तो अहोसि. महासत्तो परम्पराय तं पवत्तिं सुत्वा चिन्तेसि – ‘‘ठपेत्वा मं अञ्ञो ते कुमारे सञ्ञापेत्वा पितरं खमापेतुं समत्थो नाम नत्थि, रञ्ञो च जीवितं दस्सामि, कुमारे च पापतो मोचेस्सामी’’ति. सो पुनदिवसे पच्चन्तगामं पविसित्वा मनुस्सेहि दिन्नं मक्कटमंसं खादित्वा तस्स चम्मं याचित्वा गहेत्वा अस्समपदे सुक्खापेत्वा निग्गन्धं कत्वा निवासेसिपि पारुपेसिपि अंसेपि ठपेसि. किंकारणा? ‘‘बहूपकारो मे’’ति वचनत्थाय. सो तं चम्मं आदाय अनुपुब्बेन बाराणसिं गन्त्वा कुमारे उपसङ्कमित्वा ‘‘पितुघातककम्मं नाम दारुणं, तं वो न कातब्बं, अजरामरो सत्तो नाम नत्थि, अहं तुम्हे अञ्ञमञ्ञं समग्गे करिस्सामिच्चेव आगतो, तुम्हे मया पहिते सासने आगच्छेय्याथा’’ति कुमारे ओवदित्वा अन्तोनगरे उय्यानं पविसित्वा मक्कटचम्मं अत्थरित्वा सिलापट्टे निसीदि.

अथ नं उय्यानपालको दिस्वा वेगेन गन्त्वा रञ्ञो आरोचेसि. राजा सुत्वाव सञ्जातसोमनस्सो हुत्वा ते अमच्चे आदाय तत्थ गन्त्वा महासत्तं वन्दित्वा एकमन्तं निसीदित्वा पटिसन्थारं कातुं आरभि. महासत्तो तेन सद्धिं असम्मोदित्वा मक्कटचम्ममेव परिमज्जि. अथ नं एवमाह – ‘‘भन्ते, तुम्हे मं अकथेत्वा मक्कटचम्ममेव परिमज्जथ, किं वो इदं मया बहूपकारतर’’न्ति? ‘‘आम महाराज, बहूपकारो मे एस वानरो, अहमस्स पिट्ठे निसीदित्वा विचरिं, अयं मे पानीयघटं आहरि, वसनट्ठानं सम्मज्जि, आभिसमाचारिकवत्तपटिवत्तं मम अकासि, अहं पन अत्तनो दुब्बलचित्तताय अस्स मंसं खादित्वा चम्मं सुक्खापेत्वा अत्थरित्वा निसीदामि चेव निपज्जामि च, एवं बहूपकारो एस मय्ह’’न्ति. इति सो तेसं वादे भिन्दनत्थाय वानरचम्मे वानरवोहारं आरोपेत्वा तं तं परियायं सन्धाय इमं कथं कथेसि. सो हि तस्स निवुत्थपुब्बत्ता ‘‘पिट्ठे निसीदित्वा विचरि’’न्ति आह; तं अंसे कत्वा पानीयघटस्स आहटपुब्बत्ता ‘‘पानीयघटं आहरी’’ति आह; तेन चम्मेन भूमियं सम्मट्ठपुब्बत्ता ‘‘वसनट्ठानं सम्मज्जी’’ति आह; निपन्नकाले तेन चम्मेन पिट्ठिया, अक्कन्तकाले पादानं फुट्ठपुब्बत्ता ‘‘वत्तपटिवत्तं मे अकासी’’ति आह. छातकाले पन तस्स मंसं लभित्वा खादितत्ता ‘‘अहं पन अत्तनो दुब्बलचित्तताय तस्स मंसं खादि’’न्ति आह.

तं सुत्वा ते अमच्चा ‘‘पाणातिपातो तेन कतो’’ति सञ्ञाय ‘‘पस्सथ, भो, पब्बजितस्स कम्मं, मक्कटं किर मारेत्वा मंसं खादित्वा चम्मं गहेत्वा विचरती’’ति पाणिं पहरित्वा परिहासमकंसु. महासत्तो ते तथा करोन्ते दिस्वा ‘‘इमे अत्तनो वादभेदनत्थाय मम चम्मं आदाय आगतभावं न जानन्ति, जानापेस्सामि ने’’ति अहेतुकवादिं ताव आमन्तेत्वा पुच्छि – ‘‘आवुसो, त्वं कस्मा मं परिहससी’’ति? ‘‘मित्तदुब्भिकम्मस्स चेव पाणातिपातस्स च कतत्ता’’ति. ततो महासत्तो ‘‘यो पन गतिया चेव दिट्ठिया च ते सद्दहित्वा एवं करेय्य, तेन किं दुक्कट’’न्ति तस्स वादं भिन्दन्तो आह –

१३९.

‘‘उदीरणा चे संगत्या, भावायमनुवत्तति;

अकामा अकरणीयं वा, करणीयं वापि कुब्बति;

अकामकरणीयम्हि, क्विध पापेन लिप्पति.

१४०.

‘‘सो चे अत्थो च धम्मो च, कल्याणो न च पापको;

भोतो चे वचनं सच्चं, सुहतो वानरो मया.

१४१.

‘‘अत्तनो चे हि वादस्स, अपराधं विजानिया;

न मं त्वं गरहेय्यासि, भोतो वादो हि तादिसो’’ति.

तत्थ उदीरणाति कथा. संगत्याति संगतिया छन्नं अभिजातीनं तं तं अभिजातिं उपगमनेन. भावायमनुवत्ततीति भावेन अनुवत्तति, करणत्थे सम्पदानं. अकामाति अकामेन अनिच्छाय. अकरणीयं वा करणीयं वापीति अकत्तब्बं पापं वा कत्तब्बं कुसलं वा. कुब्बतीति करोति. क्विधाति को इध. इदं वुत्तं होति – त्वं अहेतुकवादी ‘‘नत्थि हेतु नत्थि पच्चयो सत्तानं संकिलेसाया’’तिआदिदिट्ठिको, अयं लोको संगतिया चेव सभावेन च अनुवत्तति परिणमति, तत्थ तत्थ सुखदुक्खं पटिसंवेदेति. अकामकोव पापं वा पुञ्ञं वा करोतीति वदसि, अयं तव उदीरणा सचे तथा, एवं सन्ते अकामकरणीयस्मिं अत्तनो धम्मताय पवत्तमाने पापे को इध सत्तो पापेन लिप्पति, सचे हि अत्तना अकतेन पापेन लिप्पति, न कोचि न लिप्पेय्याति.

सो चेति सो अहेतुकवादसङ्खातो तव भासितत्थो च अत्थजोतको धम्मो च कल्याणो न च पापको. ‘‘अहेतू अप्पच्चया सत्ता संकिलिस्सन्ति, सुखदुक्खं पटिसंवेदियन्ती’’ति इदं भोतो वचनं सच्चं चे, सुहतो वानरो मया, को एत्थ मम दोसोति अत्थो. विजानियाति, सम्म, सचे हि त्वं अत्तनो वादस्स अपराधं जानेय्यासि, न मं गरहेय्यासि. किंकारणा? भोतो वादो हि तादिसो, तस्मा अयं मम वादं करोतीति मं पसंसेय्यासि, अत्तनो पन वादं अजानन्तो मं गरहसीति.

एवं महासत्तो तं निग्गण्हित्वा अप्पटिभाणं अकासि. सोपि राजपरिसति मङ्कुभूतो पत्तक्खन्धो निसीदि. महासत्तोपि तस्स वादं भिन्दित्वा इस्सरकतवादिं आमन्तेत्वा ‘‘त्वं, आवुसो, मं कस्मा परिहससि, यदि इस्सरनिम्मितवादं सारतो पच्चेसी’’ति वत्वा आह –

१४२.

‘‘इस्सरो सब्बलोकस्स, सचे कप्पेति जीवितं;

इद्धिं ब्यसनभावञ्च, कम्मं कल्याणपापकं;

निद्देसकारी पुरिसो, इस्सरो तेन लिप्पति.

१४३.

‘‘सो चे अत्थो च धम्मो च, कल्याणो न च पापको;

भोतो चे वचनं सच्चं, सुहतो वानरो मया.

१४४.

‘‘अत्तनो चे हि वादस्स, अपराधं विजानिया;

न मं त्वं गरहेय्यासि, भोतो वादो हि तादिसो’’ति.

तत्थ कप्पेति जीवितन्ति सचे ब्रह्मा वा अञ्ञो वा कोचि इस्सरो ‘‘त्वं कसिया जीव, त्वं गोरक्खेना’’ति एवं सब्बलोकस्स जीवितं संविदहति विचारेति. इद्धिं ब्यसनभावञ्चाति इस्सरियादिभेदा इद्धियो च ञातिविनासादिकं ब्यसनभावञ्च सेसञ्च कल्याणपापकं कम्मं सब्बं यदि इस्सरोव कप्पेति करोति. निद्देसकारीति यदि तस्स निद्देसं आणत्तिमेव सेसो यो कोचि पुरिसो करोति, एवं सन्ते यो कोचि पुरिसो पापं करोति, तस्स इस्सरेन कतत्ता इस्सरोव तेन पापेन लिप्पति. सेसं पुरिमनयेनेव वेदितब्बं. यथा च इध, एवं सब्बत्थ.

इति सो अम्बतोव मुग्गरं गहेत्वा अम्बं पातेन्तो विय इस्सरकरणेनेव इस्सरकतवादं भिन्दित्वा पुब्बेकतवादिं आमन्तेत्वा ‘‘त्वं, आवुसो, मं किं परिहससि, यदि पुब्बेकतवादं सच्चं मञ्ञसी’’ति वत्वा आह –

१४५.

‘‘सचे पुब्बेकतहेतु, सुखदुक्खं निगच्छति;

पोराणकं कतं पापं, तमेसो मुच्चते इणं;

पोराणक इणमोक्खो, क्विध पापेन लिप्पति.

१४६.

‘‘सो चे अत्थो च धम्मो च, कल्याणो न च पापको;

भोतो चे वचनं सच्चं, सुहतो वानरो मया.

१४७.

‘‘अत्तनो चे हि वादस्स, अपराधं विजानिया;

न मं त्वं गरहेय्यासि, भोतो वादो हि तादिसो’’ति.

तत्थ पुब्बेकतहेतूति पुब्बकतहेतु पुरिमभवे कतकम्मकारणेनेव. तमेसो मुच्चते इणन्ति यो वधबन्धादीहि दुक्खं पापुणाति, यदि सो यं तेन पोराणकं कतं पापं, तं इदानि इणं मुच्चति, एवं सन्ते ममपि एस पोराणकइणतो मोक्खो, अनेन हि मक्कटेन पुब्बे परिब्बाजकेन हुत्वा अहं मक्कटो समानो मारेत्वा खादितो भविस्सामि, स्वायं इध मक्कटत्तं पत्तो मया परिब्बाजकत्तं पत्तेन मारेत्वा खादितो भविस्सति, को इध पापेन लिप्पतीति.

इति सो तस्सपि वादं भिन्दित्वा उच्छेदवादिं अभिमुखं कत्वा ‘‘त्वं, आवुसो, ‘इत्थि दिन्न’न्तिआदीनि वत्वा ‘इधेव सत्ता उच्छिज्जन्ति, परलोकं गता नाम नत्थी’ति मञ्ञमानो कस्मा मं परिहससी’’ति सन्तज्जेत्वा आह –

१४८.

‘‘चतुन्नंयेवुपादाय, रूपं सम्भोति पाणिनं;

यतो च रूपं सम्भोति, तत्थेवानुपगच्छति;

इधेव जीवति जीवो, पेच्च पेच्च विनस्सति.

१४९.

‘‘उच्छिज्जति अयं लोको, ये बाला ये च पण्डिता;

उच्छिज्जमाने लोकम्हि, क्विध पापेन लिप्पति.

१५०.

‘‘सो चे अत्थो च धम्मो च, कल्याणो न च पापको;

भोतो चे वचनं सच्चं, सुहतो वानरो मया.

१५१.

‘‘अत्तनो चे हि वादस्स, अपराधं विजानिया;

न मं त्वं गरहेय्यासि, भोतो वादो हि तादिसो’’ति.

तत्थ चतुन्नन्ति पथवीआदीनं भूतानं. रूपन्ति रूपक्खन्धो. तत्थेवाति यतो तं रूपं सम्भोति, निरुज्झनकालेपि तत्थेव अनुपगच्छति. इमिना तस्स ‘‘चातुमहाभूतिको अयं पुरिसो यदा कालं करोति, तदा पथवी पथवीकायं अनुपेति अनुपगच्छति, आपो… तेजो… वायो वायोकायं अनुपेति अनुपगच्छति, आकासं इन्द्रियानि सङ्कमन्ति, आसन्धिपञ्चमा पुरिसा मतं आदाय गच्छन्ति, याव आळाहना पदानि पञ्ञायन्ति, कापोतकानि अट्ठीनि भवन्ति, भस्मन्ता आहुतियो , दत्तुपञ्ञत्तं यदिदं दानं, तेसं तुच्छा मुसा विलापो, ये केचि अत्थिकवादं वदन्ति, बाले च पण्डिते च कायस्स भेदा उच्छिज्जन्ति विनस्सन्ति, न होन्ति परं मरणा’’ति इमं दिट्ठिं पतिट्ठापेसि. इधेवाति इमस्मिंयेव लोके जीवो जीवति. पेच्च पेच्च विनस्सतीति परलोके निब्बत्तो सत्तो गतिवसेन इध अनागन्त्वा तत्थेव परलोके विनस्सति उच्छिज्जति. एवं उच्छिज्जमाने लोकस्मिं को इध पापेन लिप्पतीति.

इति सो तस्सपि वादं भिन्दित्वा खत्तविज्जवादिं आमन्तेत्वा ‘‘त्वं, आवुसो, ‘मातापितरोपि मारेत्वा अत्तनो अत्थो कातब्बो’ति इमं लद्धिं उक्खिपित्वा विचरन्तो कस्मा मं परिहससी’’ति वत्वा आह –

१५२.

‘‘आहु खत्तविदा लोके, बाला पण्डितमानिनो;

मातरं पितरं हञ्ञे, अथो जेट्ठम्पि भातरं;

हनेय्य पुत्तदारे च, अत्थो चे तादिसो सिया’’ति.

तत्थ खत्तविदाति खत्तविज्जा, अयमेव वा पाठो. खत्तविज्जाचरियानं एतं नामं. बाला पण्डितमानिनोति बाला समानापि ‘‘पण्डिता मयं अत्तनो पण्डितभावं पकासेमा’’ति मञ्ञमाना पण्डितमानिनो हुत्वा एवमाहु. अत्थो चेति सचे अत्तनो यथारूपो कोचि अत्थो सिया, न किञ्चि परिवज्जेय्य, सब्बं हनेय्येवाति वदन्ति, त्वम्पि नेसं अञ्ञतरोति.

एवं तस्स लद्धिं पतिट्ठपेत्वा अत्तनो लद्धिं पकासेन्तो आह –

१५३.

‘‘यस्स रुक्खस्स छायाय, निसीदेय्य सयेय्य वा;

न तस्स साखं भञ्जेय्य, मित्तदुब्भो हि पापको.

१५४.

‘‘अथ अत्थे समुप्पन्ने, समूलमपि अब्बहे;

अत्थो मे सम्बलेनापि, सुहतो वानरो मया.

१५५.

‘‘सो चे अत्थो च धम्मो च, कल्याणो न च पापको;

भोतो चे वचनं सच्चं, सुहतो वानरो मया.

१५६.

‘‘अत्तनो चे हि वादस्स, अपराधं विजानिया;

न मं त्वं गरहेय्यासि, भोतो वादो हि तादिसो’’ति.

तत्थ अम्भो खत्तविद अम्हाकं पन आचरिया एवं वण्णयन्ति. अत्तना परिभुत्तच्छायस्स रुक्खस्सपि साखं वा पण्णं वा न भञ्जेय्य. किंकारणा ? मित्तदुब्भो हि पापको. त्वं पन एवं वदेसि – ‘‘अथ अत्थे समुप्पन्ने समूलमपि अब्बहे’’ति, मम च पाथेय्येन अत्थो अहोसि, तस्मा सचेपेस मया हतो, तथापि अत्थो मे सम्बलेनापि, सुहतो वानरो मया.

एवं सो तस्सपि वादं भिन्दित्वा पञ्चसु तेसु अपटिभानेसु निसिन्नेसु राजानं आमन्तेत्वा, ‘‘महाराज, त्वं इमे पञ्च रट्ठविलोपके महाचोरे गहेत्वा विचरसि, अहो बालो, एवरूपानञ्हि संसग्गेन पुरिसो दिट्ठधम्मिकम्पि सम्परायिकम्पि महादुक्खं पापुणेय्या’’ति वत्वा रञ्ञो धम्मं देसेन्तो आह –

१५७.

‘‘अहेतुवादो पुरिसो, यो च इस्सरकुत्तिको;

पुब्बेकती च उच्छेदी, यो च खत्तविदो नरो.

१५८.

‘‘एते असप्पुरिसा लोके, बाला पण्डितमानिनो;

करेय्य तादिसो पापं, अथो अञ्ञम्पि कारये;

असप्पुरिससंसग्गो, दुक्खन्तो कटुकुद्रयो’’ति.

तत्थ तादिसोति, महाराज, यादिसा एते पञ्च दिट्ठिगतिका, तादिसो पुरिसो सयम्पि पापं करेय्य. य्वास्स वचनं सुणाति, तं अञ्ञम्पि कारये. दुक्खन्तोति एवरूपेहि असप्पुरिसेहि सद्धिं संसग्गो इधलोकेपि परलोकेपि दुक्खन्तो कटुकुद्रयोव होति. इमस्स पनत्थस्स पकासनत्थं ‘‘यानि कानिचि, भिक्खवे, भयानि उप्पज्जन्ति, सब्बानि तानि बालतो’’ति सुत्तं (अ. नि. ३.१) आहरितब्बं. गोधजातक- (जा. १.१.१३८) सञ्जीवजातक- (जा. १.१.१५०) अकित्तिजातकादीहि (जा. १.१३.८३ आदयो) चायमत्थो दीपेतब्बो.

इदानी ओपम्मदस्सनवसेन धम्मदेसनं वड्ढेन्तो आह –

१५९.

‘‘उरब्भरूपेन वकस्सु पुब्बे, असंकितो अजयूथं उपेति;

हन्त्वा उरणिं अजिकं अजञ्च, उत्रासयित्वा येनकामं पलेति.

१६०.

‘‘तथाविधेके समणब्राह्मणासे, छदनं कत्वा वञ्चयन्ति मनुस्से;

अनासका थण्डिलसेय्यका च, रजोजल्लं उक्कुटिकप्पधानं;

परियायभत्तञ्च अपानकत्ता, पापाचारा अरहन्तो वदाना.

१६१.

‘‘एते असप्पुरिसा लोके, बाला पण्डितमानिनो;

करेय्य तादिसो पापं, अथो अञ्ञम्पि कारये;

असप्पुरिससंसग्गो, दुक्खन्तो कटुकुद्रयो.

१६२.

‘‘यमाहु नत्थि वीरियन्ति, अहेतुञ्च पवदन्ति ये;

परकारं अत्तकारञ्च, ये तुच्छं समवण्णयुं.

१६३.

‘‘एते असप्पुरिसा लोके, बाला पण्डितमानिनो;

करेय्य तादिसो पापं, अथो अञ्ञम्पि कारये;

असप्पुरिससंसग्गो, दुक्खन्तो कटुकुद्रयो.

१६४.

‘‘सचे हि वीरियं नास्स, कम्मं कल्याणपापकं;

न भरे वड्ढकिं राजा, नपि यन्तानि कारये.

१६५.

‘‘यस्मा च वीरियं अत्थि, कम्मं कल्याणपापकं;

तस्मा यन्तानि कारेति, राजा भरति वड्ढकिं.

१६६.

‘‘यदि वस्ससतं देवो, न वस्से न हिमं पते;

उच्छिज्जेय्य अयं लोको, विनस्सेय्य अयं पजा.

१६७.

‘‘यस्मा च वस्सती देवो, हिमञ्चानुफुसायति;

तस्मा सस्सानि पच्चन्ति, रट्ठञ्च पालिते चिरं.

१६८.

‘‘गवं चे तरमानानं, जिम्हं गच्छति पुङ्गवो;

सब्बा ता जिम्हं गच्छन्ति, नेत्ते जिम्हं गते सति.

१६९.

‘‘एवमेव मनुस्सेसु, यो होति सेट्ठसम्मतो;

सो चे अधम्मं चरति, पगेव इतरा पजा;

सब्बं रट्ठं दुखं सेति, राजा चे होति अधम्मिको.

१७०.

‘‘गवं चे तरमानानं, उजुं गच्छति पुङ्गवो;

सब्बा गावी उजुं यन्ति, नेत्ते उजुं गते सति.

१७१.

‘‘एवमेव मनुस्सेसु, यो होति सेट्ठसम्मतो;

सो सचे धम्मं चरति, पगेव इतरा पजा;

सब्बं रट्ठं सुखं सेति, राजा चे होति धम्मिको.

१७२.

‘‘महारुक्खस्स फलिनो, आमं छिन्दति यो फलं;

रसञ्चस्स न जानाति, बीजञ्चस्स विनस्सति.

१७३.

‘‘महारुक्खूपमं रट्ठं, अधम्मेन पसासति;

रसञ्चस्स न जानाति, रट्ठञ्चस्स विनस्सति.

१७४.

‘‘महारुक्खस्स फलिनो, पक्कं छिन्दति यो फलं;

रसञ्चस्स विजानाति, बीजञ्चस्स न नस्सति.

१७५.

‘‘महारुक्खूपमं रट्ठं, धम्मेन यो पसासति;

रसञ्चस्स विजानाति, रट्ठञ्जस्स न नस्सति.

१७६.

‘‘यो च राजा जनपदं, अधम्मेन पसासति;

सब्बोसधीहि सो राजा, विरुद्धो होति खत्तियो.

१७७.

‘‘तथेव नेगमे हिंसं, ये युत्ता कयविक्कये;

ओजदानबलीकारे, स कोसेन विरुज्झति.

१७८.

‘‘पहारवरखेत्तञ्ञू, सङ्गामे कतनिस्समे;

उस्सिते हिंसयं राजा, स बलेन विरुज्झति.

१७९.

‘‘तथेव इसयो हिंसं, सञ्ञते ब्रह्मचारिनो;

अधम्मचारी खत्तियो, सो सग्गेन विरुज्झति.

१८०.

‘‘यो च राजा अधम्मट्ठो, भरियं हन्ति अदूसिकं;

लुद्धं पसवते ठानं, पुत्तेहि च विरुज्झति.

१८१.

‘‘धम्मं चरे जानपदे, नेगमेसु बलेसु च;

इसयो च न हिंसेय्य, पुत्तदारे समं चरे.

१८२.

‘‘स तादिसो भूमिपति, रट्ठपालो अकोधनो;

सपत्ते सम्पकम्पेति, इन्दोव असुराधिपो’’ति.

तत्थ वकस्सूति वको अस्सु, अस्सूति निपातमत्तं. इदं वुत्तं होति – महाराज, पुब्बे एको उरब्भरूपो वको अहोसि, तस्स नङ्गुट्ठमत्तमेव दीघं, तं पन सो अन्तरसत्तिम्हि पक्खिपित्वा उरब्भरूपेन असंकितो अजयूथं उपेति. तत्थ उरणिकञ्च अजिकञ्च अजञ्च हन्त्वा येनकामं पलेति. तथाविधेकेति तथाविधा एके समणब्राह्मणा पब्बज्जालिङ्गेन छदनं कत्वा अत्तानं छादेत्वा मधुरवचनादीहि हितकामा विय हुत्वा लोकं वञ्चेन्ति. ‘‘अनासका’’तिआदि तेसं छदनस्स दस्सनत्थं वुत्तं. एकच्चे हि ‘‘मयं अनासका न किञ्चि आहारेमा’’ति मनुस्से वञ्चेन्ति, अपरे ‘‘मयं थण्डिलसेय्यका’’ति. अञ्ञेसं पन रजोजल्लं छदनं, अञ्ञेसं उक्कुटिकप्पधानं, ते गच्छन्तापि उप्पतित्वा उक्कुटिकाव गच्छन्ति. अञ्ञेसं सत्ताहदसाहादिवारभोजनसङ्खातं परियायभत्तछदनं, अपरे अपानकत्ता होन्ति, ‘‘मयं पानीयं न पिवामा’’ति वदन्ति. अरहन्तो वदानाति पापाचारा हुत्वापि ‘‘मयं अरहन्तो’’ति वदन्ता विचरन्ति. एतेति, महाराज, इमे वा पञ्च जना होन्तु अञ्ञे वा, यावन्तो दिट्ठिगतिका नाम, सब्बेपि एते असप्पुरिसा. यमाहूति ये आहु, ये वदन्ति.

सचे हि वीरियं नास्साति, महाराज, सचे ञाणसम्पयुत्तं कायिकचेतसिकवीरियं न भवेय्य. कम्मन्ति कल्याणपापकं कम्मम्पि यदि न भवेय्य. न भरेति एवं सन्ते वड्ढकिं वा अञ्ञे वा कारके राजा न पोसेय्य, नपि यन्तानीति नपि तेहि सत्तभूमिकपासादादीनि यन्तानि कारेय्य. किंकारणा? वीरियस्स चेव कम्मस्स च अभावा. उच्छिज्जेय्याति, महाराज, यदि एत्तकं कालं नेव देवो वस्सेय्य, न हिमं पतेय्य , अथ कप्पुट्ठानकालो विय अयं लोको उच्छिज्जेय्य. उच्छेदवादिना कथितनियामेन पन उच्छेदो नाम नत्थि. पालितेति पालयति.

‘‘गवं चे’’ति चतस्सो गाथा रञ्ञो धम्मदेसनायमेव वुत्ता, तथा ‘‘महारुक्खस्सा’’तिआदिका. तत्थ महारुक्खस्साति मधुरअम्बरुक्खस्स. अधम्मेनाति अगतिगमनेन. रसञ्चस्स न जानातीति अधम्मिको राजा रट्ठस्स रसं ओजं न जानाति, आयसम्पत्तिं न लभति. विनस्सतीति सुञ्ञं होति, मनुस्सा गामनिगमे छड्डेत्वा पच्चन्तं पब्बतविसमं भजन्ति, सब्बानि आयमुखानि पच्छिज्जन्ति. सब्बोसधीहीति सब्बेहि मूलतचपत्तपुप्फफलादीहि चेव सप्पिनवनीतादीहि च ओसधेहि विरुज्झति, तानि न सम्पज्जन्ति. अधम्मिकरञ्ञो हि पथवी निरोजा होति, तस्सा निरोजताय ओसधानं ओजा न होति, तानि रोगञ्च वूपसमेतुं न सक्कोन्ति. इति सो तेहि विरुद्धो नाम होति.

नेगमेति निगमवासिकुटुम्बिके. हिंसन्ति हिंसन्तो पीळेन्तो. ये युत्ताति ये कयविक्कये युत्ता आयानं मुखा थलजलपथवाणिजा, ते च हिंसन्तो. ओजदानबलीकारेति ततो ततो भण्डाहरणसुङ्कदानवसेन ओजदानञ्चेव छभागदसभागादिभेदं बलिञ्च करोन्ते. स कोसेनाति सो एते हिंसन्तो अधम्मिकराजा धनधञ्ञेहि परिहायन्तो कोसेन विरुज्झति नाम. पहारवरखेत्तञ्ञूति ‘‘इमस्मिं ठाने विज्झितुं वट्टती’’ति एवं पहारवरानं खेत्तं जानन्ते धनुग्गहे. सङ्गामे कतनिस्समेति युद्धे सुकतकम्मे महायोधे. उस्सितेति उग्गते पञ्ञाते महामत्ते . हि सयन्ति एवरूपे सयं वा हिंसन्तो परेहि वा हिंसापेन्तो. बलेनाति बलकायेन. तथाविधञ्हि राजानं ‘‘अयं बहुकारे अत्तनो रज्जदायकेपि हिंसति, किमङ्गं पन अम्हे’’ति अवसेसापि योधा विजहन्तियेव. इति सो बलेन विरुद्धो नाम होति.

तथेव इसयो हिंसन्ति यथा च नेगमादयो, तथेव एसितगुणे पब्बजिते अक्कोसनपहरणादीहि हिंसन्तो अधम्मचारी राजा कायस्स भेदा अपायमेव उपेति, सग्गे निब्बत्तितुं न सक्कोतीति सग्गेन विरुद्धो नाम होति. भरियं हन्ति अदूसिकन्ति अत्तनो बाहुच्छायाय वड्ढितं पुत्तधीताहि संवड्ढं सीलवतिं भरियं मित्तपतिरूपकानं चोरानं वचनं गहेत्वा मारेति. लुद्धं पसवते ठानन्ति सो अत्तनो निरयूपपत्तिं पसवति निप्फादेति. पुत्तेहि चाति इमस्मिञ्ञेव अत्तभावे अत्तनो पुत्तेहि सद्धिं विरुज्झतीति.

एवमस्स सो तेसं पञ्चन्नं जनानं कथं गहेत्वा देविया मारितभावञ्च पुत्तानं विरुद्धभावञ्च सन्धिमुखे चोरं चूळायं गण्हन्तो विय कथेसि. महासत्तो हि तेसं अमच्चानं निग्गण्हनञ्च धम्मदेसनञ्च देविया तेहि मारितभावस्स आविकरणत्थञ्च तत्थ अनुपुब्बेन कथं आहरित्वा ओकासं कत्वा एतमत्थं कथेसि. राजा तस्स वचनं सुत्वा अत्तनो अपराधं जानि. अथ नं महासत्तो ‘‘इतो पट्ठाय, महाराज, एवरूपानं पापानं कथं गहेत्वा मा पुन एवमकासी’’ति वत्वा ओवदन्तो ‘‘धम्मं चरे’’तिआदिमाह.

तत्थ धम्मं चरेति, महाराज, राजा नाम जनपदं अधम्मिकेन बलिना अपीळेन्तो जनपदे धम्मं चरेय्य, सामिके असामिके अकरोन्तो नेगमेसु धम्मं चरेय्य, अट्ठाने अकिलमेन्तो बलेसु धम्मं चरेय्य. वधबन्धअक्कोसपरिभासे परिहरन्तो पच्चये च नेसं ददन्तो इसयो न विहिंसेय्य, धीतरो युत्तट्ठाने पतिट्ठापेन्तो पुत्ते च सिप्पानि सिक्खापेत्वा सम्मा परिहरन्तो भरियं इस्सरियवोस्सग्गअलङ्कारदानसम्माननादीहि अनुग्गण्हन्तो पुत्तदारे समं चरेय्य. स तादिसोति सो तादिसो राजा पवेणिं अभिन्दित्वा धम्मेन समेन रज्जं कारेन्तो राजाणाय राजतेजेन सपत्ते सम्पकम्पेति तासेति चालेति. ‘‘इन्दोवा’’ति इदं उपमत्थं वुत्तं. यथा असुरे जेत्वा अभिभवित्वा ठितकालतो पट्ठाय असुराधिपोति सङ्ख्यं गतो इन्दो अत्तनो सपत्तभूते असुरे कम्पेसि, तथा कम्पेतीति.

एवं महासत्तो रञ्ञो धम्मं देसेत्वा चत्तारोपि कुमारे पक्कोसापेत्वा ओवदित्वा रञ्ञो कतकम्मं पकासेत्वा राजानं खमापेत्वा ‘‘महाराज, इतो पट्ठाय अतुलेत्वा परिभेदकानं कथं गहेत्वा मा एवरूपं साहसिककम्मं अकासि, तुम्हेपि कुमारा मा रञ्ञो दुब्भित्था’’ति सब्बेसं ओवादं अदासि. अथ नं राजा आह – ‘‘अहं, भन्ते, तुम्हेसु च देविया च अपरज्झन्तो इमे निस्साय एतेसं कथं गहेत्वा एतं पापकम्मं करिं, इमे पञ्चपि मारेमी’’ति . न लब्भा, महाराज, एवं कातुन्ति. तेन हि तेसं हत्थपादे छेदापेमीति. इदम्पि न लब्भा कातुन्ति. राजा ‘‘साधु, भन्ते’’ति सम्पटिच्छित्वा ते सब्बसंहरणे कत्वा पञ्चचूळाकरणगद्दूलबन्धनगोमयासिञ्चनेहि अवमानेत्वा रट्ठा पब्बाजेसि. बोधिसत्तो तत्थ कतिपाहं वसित्वा ‘‘अप्पमत्तो होही’’ति राजानं ओवदित्वा हिमवन्तंयेव गन्त्वा झानाभिञ्ञा निब्बत्तेत्वा यावजीवं ब्रह्मविहारे भावेत्वा ब्रह्मलोकूपगो अहोसि.

सत्था इमं देसनं आहरित्वा ‘‘न, भिक्खवे, इदानेव, पुब्बेपि तथागतो पञ्ञवायेव परप्पवादप्पमद्दनोयेवा’’ति वत्वा जातकं समोधानेसि ‘‘तदा पञ्च दिट्ठिगतिका पूरणकस्सपमक्खलिगोसालपकुधकच्चानअजितकेसकम्बलनिगण्ठनाटपुत्ता अहेसुं, पिङ्गलसुनखो आनन्दो, महाबोधिपरिब्बाजको पन अहमेव अहोसि’’न्ति.

महाबोधिजातकवण्णना ततिया.

जातकुद्दानं –

सनिळीनिकमव्हयनो पठमो, दुतियो पन सउम्मदन्तिवरो;

ततियो पन बोधिसिरीव्हयनो, कथिता पन तीणि जिनेन सुभाति.

पण्णासनिपातवण्णना निट्ठिता.