📜

१९. सट्ठिनिपातो

[५२९] १. सोणकजातकवण्णना

कस्ससुत्वा सतं दम्मीति इदं सत्था जेतवने विहरन्तो नेक्खम्मपारमिं आरब्भ कथेसि. तदा हि भगवा धम्मसभायं नेक्खम्मपारमिं वण्णयन्तानं भिक्खूनं मज्झे निसीदित्वा ‘‘न, भिक्खवे, इदानेव, पुब्बेपि तथागतो महाभिनिक्खमनं निक्खन्तोयेवा’’ति वत्वा अतीतं आहरि.

अतीते राजगहे मगधराजा नाम रज्जं कारेसि. बोधिसत्तो तस्स अग्गमहेसिया कुच्छिस्मिं निब्बत्ति, नामग्गहणदिवसे चस्स ‘‘अरिन्दमकुमारो’’ति नामं करिंसु. तस्स जातदिवसेयेव पुरोहितस्सपि पुत्तो जायि, ‘‘सोणककुमारो’’तिस्स नामं करिंसु. ते उभोपि एकतोव वड्ढित्वा वयप्पत्ता उत्तमरूपधरा रूपेन निब्बिसेसा हुत्वा तक्कसिलं गन्त्वा उग्गहितसिप्पा ततो निक्खमित्वा ‘‘सब्बसमयसिप्पञ्च देसचारित्तञ्च जानिस्सामा’’ति अनुपुब्बेन चारिकं चरन्ता बाराणसिं पत्वा राजुय्याने वसित्वा पुनदिवसे नगरं पविसिंसु. तं दिवसञ्च एकच्चे मनुस्सा ‘‘ब्राह्मणवाचनकं करिस्सामा’’ति पायासं पटियादेत्वा आसनानि पञ्ञापेत्वा आगच्छन्ते ते कुमारे दिस्वा घरं पवेसेत्वा पञ्ञत्तासने निसीदापेसुं. तत्थ बोधिसत्तस्स पञ्ञत्तासने सुद्धवत्थं अत्थतं अहोसि, सोणकस्स रत्तकम्बलं. सो तं निमित्तं दिस्वाव ‘‘अज्ज मे पियसहायो अरिन्दमकुमारो बाराणसिराजा भविस्सति, मय्हं पन सेनापतिट्ठानं दस्सती’’ति अञ्ञासि. ते उभोपि कतभत्तकिच्चा उय्यानमेव अगमंसु.

तदा बाराणसिरञ्ञो कालकतस्स सत्तमो दिवसो होति, अपुत्तकं राजकुलं. अमच्चादयो पातोव ससीसं न्हाता सन्निपतित्वा ‘‘रज्जारहस्स सन्तिकं गमिस्सती’’ति फुस्सरथं योजेत्वा विस्सज्जेसुं. सो नगरा निक्खमित्वा अनुपुब्बेन राजुय्यानं गन्त्वा उय्यानद्वारे निवत्तित्वा आरोहणसज्जो हुत्वा अट्ठासि. बोधिसत्तो मङ्गलसिलापट्टेससीसं पारुपित्वा निपज्जि, सोणककुमारो तस्स सन्तिके निसीदि. सो तूरियसद्दं सुत्वा ‘‘अरिन्दमस्स फुस्सरथो आगच्छति, अज्जेस राजा हुत्वा मम सेनापतिट्ठानं दस्सति, न खो पन मय्हं इस्सरियेनत्थो, एतस्मिं गते निक्खमित्वा पब्बजिस्सामी’’ति चिन्तेत्वा एकमन्ते पटिच्छन्ने अट्ठासि. पुरोहितो उय्यानं पविसित्वा महासत्तं निपन्नकं दिस्वा तूरियानि पग्गण्हापेसि. महासत्तो पबुज्झित्वा परिवत्तित्वा थोकं निपज्जित्वा उट्ठाय सिलापट्टे पल्लङ्केन निसीदि. अथ नं पुरोहितो अञ्जलिं पग्गण्हित्वा आह – ‘‘रज्जं ते, देव, पापुणाती’’ति. ‘‘किं अपुत्तकं राजकुल’’न्ति? ‘‘एवं, देवा’’ति. ‘‘तेन हि साधू’’ति. अथ नं ते तत्थेव अभिसिञ्चित्वा रथं आरोपेत्वा महन्तेन परिवारेन नगरं पवेसेसुं. सो नगरं पदक्खिणं कत्वा पासादं अभिरूहि. सो यसमहन्तताय सोणककुमारं न सरि.

सोपि तस्मिं नगरं पविट्ठे पच्छा आगन्त्वा सिलापट्टे निसीदि. अथस्स पुरतो बन्धना पवुत्तं सालरुक्खतो पण्डुपलासं पति. सो तं दिस्वाव ‘‘यथेवेतं, तथा ममपि सरीरं जरं पत्वा पतिस्सती’’ति अनिच्चादिवसेन विपस्सनं पट्ठपेत्वा पच्चेकबोधिं पापुणि. तंखणञ्ञेवस्स गिहिलिङ्गं अन्तरधायि, पब्बजितलिङ्गं पातुरहोसि. सो ‘‘नत्थि दानि पुनब्भवो’’ति उदानं उदानेन्तो नन्दमूलकपब्भारं अगमासि. महासत्तोपि चत्तालीसमत्तानं संवच्छरानं अच्चयेन सरित्वा ‘‘कहं नु खो मे सहायो सोणको’’ति सोणकं पुनप्पुनं सरन्तोपि ‘‘मया सुतो वा दिट्ठो वा’’ति वत्तारं अलभित्वा अलङ्कतमहातले राजपल्लङ्के निसिन्नो गन्धब्बनाटकनच्चगीतादीहि परिवुतो सम्पत्तिमनुभवन्तो ‘‘यो मे कस्सचि सन्तिके सुत्वा ‘असुकट्ठाने नाम सोणको वसती’ति आचिक्खिस्सति, तस्स सतं दस्सामि, यो मे सामं दिस्वा आरोचेस्सति, तस्स सहस्स’’न्ति एकं उदानं अभिसङ्खरित्वा गीतवसेन उदानेन्तो पठमं गाथमाह –

‘‘कस्स सुत्वा सतं दम्मि, सहस्सं दिट्ठ सोणकं;

को मे सोणकमक्खाति, सहायं पंसुकीळित’’न्ति.

अथस्स मुखतो लुञ्चन्ती विय गहेत्वा एका नाटकीत्थी तं गायि. अथञ्ञा अथञ्ञाति ‘‘अम्हाकं रञ्ञो पियगीत’’न्ति सब्बा ओरोधा गायिंसु. अनुक्कमेन नगरवासिनोपि जानपदापि तमेव गीतं गायिंसु. राजापि पुनप्पुनं तमेव गीतं गायति. पण्णासमत्तानं संवच्छरानं अच्चयेन पनस्स बहू पुत्तधीतरो अहेसुं, जेट्ठपुत्तो दीघावुकुमारो नाम अहोसि. तदा सोणकपच्चेकबुद्धो ‘‘अरिन्दमराजा मं दट्ठुकामो, अहं तत्थ गन्त्वा कामेसु आदीनवं नेक्खम्मे चानिसंसं कथेत्वा पब्बज्जनाकारं करोमी’’ति चिन्तेत्वा इद्धिया आकासेनागन्त्वा उय्याने निसीदि. तदा एको सत्तवस्सिको पञ्चचूळककुमारको मातरा पहितो गन्त्वा उय्यानवने दारूनि उद्धरन्तो पुनप्पुनं तमेव गीतं गायि. अथ नं सो पक्कोसित्वा ‘‘कुमारक, त्वं अञ्ञं अगायित्वा एकमेव गीतं गायसि, किं अञ्ञं न जानासी’’ति पुच्छि. ‘‘जानामि, भन्ते, अम्हाकं पन रञ्ञो इदमेव पियं, तेन नं पुन्नप्पुनं गायामी’’ति. ‘‘एतस्स पन ते गीतस्स पटिगीतं गायन्तो कोचि दिट्ठपुब्बो’’ति. ‘‘न दिट्ठपुब्बो, भन्ते’’ति. ‘‘अहं तं सिक्खापेस्सामि, सक्खिस्ससि रञ्ञो सन्तिकं गन्त्वा पटिगीतं गायितु’’न्ति. ‘‘आम, भन्ते’’ति. अथस्स सो पटिगीतं आचिक्खन्तो ‘‘मय्हं सुत्वा’’तिआदिमाह. उग्गण्हापेत्वा च पन तं उय्योजेसि – ‘‘गच्छ, कुमारक, इमं पटिगीतं रञ्ञा सद्धिं गायाहि, राजा ते महन्तं इस्सरियं दस्सति, किं ते दारूहि, वेगेन याही’’ति.

सो ‘‘साधू’’ति तं पटिगीतं उग्गण्हित्वा वन्दित्वा, ‘‘भन्ते, यावाहं राजानं आनेमि, ताव इधेव होथा’’ति वत्वा वेगेन मातु सन्तिकं गन्त्वा, ‘‘अम्म, खिप्पं मं न्हापेत्वा अलङ्करोथ, अज्ज तं दलिद्दभावतो मोचेस्सामी’’ति वत्वा न्हातमण्डितो राजद्वारं गन्त्वा ‘‘अय्य दोवारिक, ‘एको दारको तुम्हेहि सद्धिं पटिगीतं गायिस्सामीति आगन्त्वा द्वारे ठितो’ति रञ्ञो अरोचेही’’ति आह. सो वेगेन गन्त्वा रञ्ञो आरोचेसि. राजा ‘‘आगच्छतू’’ति पक्कोसापेत्वा, ‘‘तात, त्वं मया सद्धिं पटिगीतं गायिस्ससी’’ति आह. ‘‘आम, देवा’’ति. ‘‘तेन हि गायस्सू’’ति. ‘‘देव, इमस्मिं ठाने न गायामि, नगरे पन भेरिं चरापेत्वा महाजनं सन्निपातापेथ, महाजनमज्झे गायिस्सामी’’ति. राजा तथा कारेत्वा अलङ्कतमण्डपे पल्लङ्कमज्झे निसीदित्वा तस्सानुरूपं आसनं दापेत्वा ‘‘इदानि तव गीतं गायस्सू’’ति आह. ‘‘देव, तुम्हे ताव गायथ, अथाहं पटिगीतं गायिस्सामी’’ति. ततो राजा पठमं गायन्तो गाथमाह –

.

‘‘कस्स सुत्वा सतं दम्मि, सहस्सं दिट्ठ सोणकं;

सो मे सोणकमक्खाति, सहायं पंसुकीळित’’न्ति.

तत्थ सुत्वाति ‘‘असुकट्ठाने नाम ते पियसहायो सोणको वसती’’ति तस्स वसनट्ठानं सुत्वा आरोचेन्तस्स कस्स सतं दम्मि. दिट्ठाति ‘‘असुकट्ठाने नाम मया दिट्ठो’’ति दिस्वा आरोचेन्तस्स कस्स सहस्सं दम्मीति.

एवं रञ्ञा पठमं उदानगाथाय गीताय पञ्चचूळकदारकेन पटिगीतभावं पकासेन्तो सत्था अभिसम्बुद्धो हुत्वा दीयड्ढगाथा अभासि –

.

‘‘अथब्रवी माणवको, दहरो पञ्चचूळको;

मय्हं सुत्वा सतं देहि, सहस्सं दिट्ठ सोणकं;

अहं ते सोणकक्खिस्सं, सहायं पंसुकीळित’’न्ति.

तेन वुत्तगाथाय पन अयमत्थो – महाराज, यं त्वं ‘‘सुत्वा आरोचेन्तस्स सतं दम्मी’’ति वदसि, तम्पि ममेव देहि, यं ‘‘दिस्वा आरोचेन्तस्स सहस्सं दम्मी’’ति वदसि, तम्पि मय्हमेव देहि, अहं ते पियसहायं इदानेव पच्चक्खतोव ‘‘अयं सोणको’’ति आचिक्खिस्सन्ति.

इतो परं सुविञ्ञेय्या सम्बुद्धगाथा पाळिनयेनेव वेदितब्बा –

.

‘‘कतमस्मिं सो जनपदे, रट्ठेसु निगमेसु च;

कत्थ सोणकमद्दक्खि, तं मे अक्खाहि पुच्छितो.

.

‘‘तवेव देव विजिते, तवेवुय्यानभूमियं;

उजुवंसा महासाला, नीलोभासा मनोरमा.

.

‘‘तिट्ठन्ति मेघसमाना, रम्मा अञ्ञोञ्ञनिस्सिता;

तेसं मूलम्हि सोणको, झायती अनुपादनो;

उपादानेसु लोकेसु, डय्हमानेसु निब्बुतो.

.

‘‘ततो च राजा पायासि, सेनाय चतुरङ्गिया;

कारापेत्वा समं मग्गं, अगमा येन सोणको.

.

‘‘उय्यानभूमिं गन्त्वान, विचरन्तो ब्रहावने;

आसीनं सोणकं दक्खि, डय्हमानेसु निब्बुत’’न्ति.

तत्थ उजुवंसाति उजुक्खन्धा. महासालाति महारुक्खा. मेघसमानाति नीलमेघसदिसा. रम्माति रमणीया. अञ्ञोञ्ञनिस्सिताति साखाहि साखं, मूलेन मूलं संसिब्बित्वा ठिता. तेसन्ति तेसं एवरूपानं तव उय्यानवने सालानं हेट्ठा. झायतीति लक्खणूपनिज्झानआरम्मणूपनिज्झानसङ्खातेहि झानेहि झायति. अनुपादनोति कामुपादानादिविरहितो. डय्हमानेसूति एकादसहि अग्गीहि डय्हमानेसु सत्तेसु. निब्बुतोति ते अग्गी निब्बापेत्वा सीतलेन हदयेन झायमानो तव उय्याने मङ्गलसालरुक्खमूले सिलापट्टे निसिन्नो एस ते सहायो कञ्चनपटिमा विय सोभमानो पटिमानेतीति. ततो चाति, भिक्खवे, ततो सो अरिन्दमो राजा तस्स वचनं सुत्वाव ‘‘सोणकपच्चेकबुद्धं पस्सिस्सामी’’ति चतुरङ्गिनिया सेनाय पायासि निक्खमि. विचरन्तोति उजुकमेव अगन्त्वा तस्मिं महन्ते वनसण्डे विचरन्तो तस्स सन्तिकं गन्त्वा तं आसीनं अद्दक्खि.

सो तं अवन्दित्वा एकमन्तं निसीदित्वा अत्तनो किलेसाभिरतत्ता तं ‘‘कपणो’’ति मञ्ञमानो इमं गाथमाह –

.

‘‘कपणो वतयं भिक्खु, मुण्डो सङ्घाटिपारुतो;

अमातिको अपितिको, रुक्खमूलस्मि झायती’’ति.

तत्थ झायतीति निम्मातिको निप्पितिको कारुञ्ञप्पत्तो झायति.

.

‘‘इमं वाक्यं निसामेत्वा, सोणको एतदब्रवि;

न राज कपणो होति, धम्मं कायेन फस्सयं.

१०.

‘‘यो च धम्मं निरंकत्वा, अधम्ममनुवत्तति;

स राज कपणो होति, पापो पापपरायणो’’ति.

तत्थ इमन्ति तस्स किलेसाभिरतस्स पब्बज्जं अरोचेन्तस्स इमं पब्बज्जागरहवचनं सुत्वा. एतदब्रवीति पब्बज्जाय गुणं पकासेन्तो एतं अब्रवि. फस्सयन्ति फस्सयन्तो येन अरियमग्गधम्मो नामकायेन फस्सितो, सो कपणो नाम न होतीति दस्सेन्तो एवमाह. निरंकत्वाति अत्तभावतो नीहरित्वा. पापो पापपरायणोति सयं पापानं करणेन पापो, अञ्ञेसम्पि करोन्तानं पतिट्ठाभावेन पापपरायणोति.

एवं सो बोधिसत्तं गरहि. सो अत्तनो गरहितभावं अजानन्तो विय हुत्वा नामगोत्तं कथेत्वा तेन सद्धिं पटिसन्थारं करोन्तो गाथमाह –

११.

‘‘अरिन्दमोति मे नामं, कासिराजाति मं विदू;

कच्चि भोतो सुखस्सेय्या, इध पत्तस्स सोणका’’ति.

तत्थ कच्चीति अम्हाकं ताव न किञ्चि अफासुकं, भोतो पन कच्चि इध पत्तस्स इमस्मिं उय्याने वसतो सुखविहारोति पुच्छति.

अथ नं पच्चेकबुद्धो, ‘‘महाराज, न केवलं इध, अञ्ञत्रापि वसन्तस्स मे असुखं नाम नत्थी’’ति वत्वा तस्स समणभद्रगाथायो नाम आरभि –

१२.

‘‘सदापि भद्रमधनस्स, अनागारस्स भिक्खुनो;

न तेसं कोट्ठे ओपेन्ति, न कुम्भिं न कळोपियं;

परनिट्ठितमेसाना, तेन यापेन्ति सुब्बता.

१३.

‘‘दुतियम्पि भद्रमधनस्स, अनागारस्स भिक्खुनो;

अनवज्जपिण्डो भोत्तब्बो, न च कोचूपरोधति.

१४.

‘‘ततियम्पि भद्रमधनस्स, अनागारस्स भिक्खुनो;

निब्बुतो पिण्डो भोत्तब्बो, न च कोचूपरोधति.

१५.

‘‘चतुत्थम्पि भद्रमधनस्स, अनागारस्स भिक्खुनो;

मुत्तस्स रट्ठे चरतो, सङ्गो यस्स न विज्जति.

१६.

‘‘पञ्चमम्पि भद्रमधनस्स, अनागारस्स भिक्खुनो;

नगरम्हि डय्हमानम्हि, नास्स किञ्चि अडय्हथ.

१७.

‘‘छट्ठम्पि भद्रमधनस्स, अनागारस्स भिक्खुनो;

रट्ठे विलुम्पमानम्हि, नास्स किञ्चि अहीरथ.

१८.

‘‘सत्तमम्पि भद्रमधनस्स, अनागारस्स भिक्खुनो;

चोरेहि रक्खितं मग्गं, ये चञ्ञे परिपन्थिका;

पत्तचीवरमादाय, सोत्थिं गच्छति सुब्बतो.

१९.

‘‘अट्ठमम्पि भद्रमधनस्स, अनागारस्स भिक्खुनो;

यं यं दिसं पक्कमति, अनपेक्खोव गच्छती’’ति.

तत्थ अनागारस्साति, महाराज, घरावासं पहाय अनागारियभावं पत्तस्स अधनस्स अकिञ्चनस्स भिक्खुनो सब्बकालं भद्रमेव. न तेसन्ति, महाराज, तेसं अधनानं भिक्खूनं न कोट्ठागारे धनधञ्ञानि ओपेन्ति, न कुम्भियं, न पच्छियं, ते पन सुब्बता परनिट्ठितं परेसं घरे पक्कं आहारं सङ्घाटिं पारुपित्वा कपालमादाय घरपटिपाटिया एसाना परियेसन्ता तेन ततो लद्धेन पिण्डेन तं आहारं नवन्नं पाटिकुल्यानं वसेन पच्चवेक्खित्वा परिभुञ्जित्वा जीवितवुत्तिं यापेन्ति.

अनवज्जपिण्डो भोत्तब्बोति वेज्जकम्मादिकाय अनेसनाय वा कुहना लपना नेमित्तिकता निप्पेसिकता लाभेन लाभं निजिगीसनताति एवरूपेन मिच्छाजीवेन वा उप्पादिता चत्तारो पच्चया, धम्मेन उप्पादितापि अपच्चवेक्खित्वा परिभुत्ता सावज्जपिण्डो नाम. अनेसनं पन पहाय मिच्छाजीवं वज्जेत्वा धम्मेन समेन उप्पादिता ‘‘पटिसङ्खा योनिसो चीवरं पटिसेवामी’’ति वुत्तनयेनेव पच्चवेक्खित्वा परिभुत्ता अनवज्जपिण्डो नाम. येन एवरूपो अनवज्जपिण्डो भोत्तब्बो परिभुञ्जितब्बो, यञ्च एवरूपं अनवज्जं पिण्डं भुञ्जमानानं पच्चये निस्साय कोचि अप्पमत्तकोपि किलेसो न उपरोधति न पीळेति, तस्स दुतियम्पि भद्रं अधनस्स अनागारस्स भिक्खुनो.

निब्बुतोति पुथुज्जनभिक्खुनो धम्मेन उप्पन्नपिण्डोपि पच्चवेक्खित्वा परिभुञ्जियमानो निब्बुतपिण्डो नाम, एकन्ततो पन खीणासवस्स पिण्डोव निब्बुतपिण्डो नाम. किंकारणा? सो हि थेय्यपरिभोगो, इणपरिभोगो , दायज्जपरिभोगो, सामिपरिभोगोति इमेसु चतूसु परिभोगेसु सामिपरिभोगवसेन तं भुञ्जति, तण्हादासब्यं अतीतो सामी हुत्वा परिभुञ्जति, न तं तप्पच्चया कोचि अप्पमत्तकोपि किलेसो उपरोधति.

मुत्तस्स रट्ठे चरतोति उपट्ठाककुलादीसु अलग्गमानसस्स छिन्नवलाहकस्स विय राहुमुखा पमुत्तस्स विमलचन्दमण्डलस्स विय च यस्स गामनिगमादीसु चरन्तस्स रागसङ्गादीसु एकोपि सङ्गो नत्थि. एकच्चो हि कुलेहि संसट्ठो विहरति सहसोकी सहनन्दी, एकच्चो मातापितूसुपि अलग्गमानसो विचरति कोरुनगरगामवासी दहरो विय, एवरूपस्स पुथुज्जनस्सपि भद्रमेव .

नास्स किञ्चीति यो हि बहुपरिक्खारो होति, सो ‘‘मा मे चोरा परिक्खारे हरिंसू’’ति अतिरेकानि च चीवरादीनि अन्तोनगरे उपट्ठाककुले निक्खिपति, अथ नगरम्हि डय्हमाने ‘‘असुककुले नाम अग्गि उट्ठितो’’ति सुत्वा सोचति किलमति, एवरूपस्स भद्रं नाम नत्थि. यो पन, महाराज, सकुणवत्तं पूरेति, कायपटिबद्धपरिक्खारोव होति, तस्स तादिसस्स न किञ्चि अडय्हथ, तेनस्स पञ्चमम्पि भद्रमेव.

विलुम्पमानम्हीति विलुप्पमानम्हि, अयमेव वा पाठो. अहीरथाति यथा पब्बतगहनादीहि निक्खमित्वा रट्ठं विलुम्पमानेसु चोरेसु बहुपरिक्खारस्स अन्तोगामे ठपितं विलुम्पति हरति, तथा यस्स अधनस्स कायपटिबद्धपरिक्खारस्स न किञ्चि अहीरथ तस्स छट्ठम्पि भद्रमेव.

ये चञ्ञे परिपन्थिकाति ये च अञ्ञेपि तेसु तेसु ठानेसु सुङ्कगहणत्थाय ठपिता परिपन्थिका, तेहि च रक्खितं. पत्तचीवरन्ति चोरानं अनुपकारं सुङ्किकानं असुङ्कारहं मत्तिकापत्तञ्चेव कतदळ्हीकम्मपरिभण्डं पंसुकूलचीवरञ्च अप्पग्घानि कायबन्धनपरिस्सावनसूचिवासिपत्तत्थविकानि चाति सब्बेपि अट्ठ परिक्खारे कायपटिबद्धे कत्वा मग्गप्पटिपन्नो केनचि अविहेठियमानो सोत्थिं गच्छति. सुब्बतोति लोभनीयानि हि चीवरादीनि दिस्वा चोरा हरन्ति, सुङ्किकापि ‘‘किं नु खो एतस्स हत्थे’’ति पत्तत्थविकादीनि सोधेन्ति, सुब्बतो पन सल्लहुकवुत्ति तेसं पस्सन्तानञ्ञेव सोत्थिं गच्छति, तेनस्स सत्तमम्पि भद्रमेव.

अनपेक्खोव गच्छतीति कायपटिबद्धतो अतिरेकस्स विहारे पटिसामितस्स कस्सचि परिक्खारस्स अभावा वसनट्ठानं निवत्तित्वापि न ओलोकेति. यं यं दिसं गन्तुकामो होति, तं तं गच्छन्तो अनपेक्खोव गच्छति अनुराधपुरा निक्खमित्वा थूपारामे पब्बजितानं द्विन्नं कुलपुत्तानं वुड्ढतरो विय.

इति सोणकपच्चेकबुद्धो अट्ठ समणभद्रकानि कथेसि. ततो उत्तरिं पन सतम्पि सहस्सम्पि अपरिमाणानि समणभद्रकानि एस कथेतुं समत्थोयेव. राजा पन कामाभिरतत्ता तस्स कथं पच्छिन्दित्वा ‘‘मय्हं समणभद्रकेहि अत्थो नत्थी’’ति अत्तनो कामाधिमुत्ततं पकासेन्तो आह –

२०.

‘‘बहूनि समणभद्रानि, ये त्वं भिक्खु पसंससि;

अहञ्च गिद्धो कामेसु, कथं काहामि सोणक.

२१.

‘‘पिया मे मानुसा कामा, अथो दिब्यापि मे पिया;

अथ केन नु वण्णेन, उभो लोके लभामसे’’ति.

तत्थ वण्णेनाति कारणेन.

अथ नं पच्चेकबुद्धो आह –

२२.

‘‘कामे गिद्धा कामरता, कामेसु अधिमुच्चिता;

नरा पापानि कत्वान, उपपज्जन्ति दुग्गतिं.

२३.

‘‘ये च कामे पहन्त्वान, निक्खन्ता अकुतोभया;

एकोदिभावाधिगता, न ते गच्छन्ति दुग्गतिं.

२४.

‘‘उपमं ते करिस्सामि, तं सुणोहि अरिन्दम;

उपमाय मिधेकच्चे, अत्थं जानन्ति पण्डिता.

२५.

‘‘गङ्गाय कुणपं दिस्वा, वुय्हमानं महण्णवे;

वायसो समचिन्तेसि, अप्पपञ्ञो अचेतसो.

२६.

‘‘यानञ्च वतिदं लद्धं, भक्खो चायं अनप्पको;

तत्थ रत्तिं तत्थ दिवा, तत्थेव निरतो मनो.

२७.

‘‘खादं नागस्स मंसानि, पिवं भागीरथोदकं;

सम्पस्सं वनचेत्यानि, न पलेत्थ विहङ्गमो.

२८.

‘‘तञ्च ओतरणी गङ्गा, पमत्तं कुणपे रतं;

समुद्दं अज्झगाहासि, अगती यत्थ पक्खिनं.

२९.

‘‘सो च भक्खपरिक्खीणो, उदपत्वा विहङ्गमो;

न पच्छतो न पुरतो, नुत्तरं नोपि दक्खिणं.

३०.

‘‘दीपं सो नज्झगागञ्छि, अगती यत्थ पक्खिनं;

सो च तत्थेव पापत्थ, यथा दुब्बलको तथा.

३१.

‘‘तञ्च सामुद्दिका मच्छा, कुम्भीला मकरा सुसू;

पसय्हकारा खादिंसु, फन्दमानं विपक्खकं.

३२.

‘‘एवमेव तुवं राज, ये चञ्ञे कामभोगिनो;

गिद्धा चे न वमिस्सन्ति, काकपञ्ञाव ते विदू.

३३.

‘‘एसा ते उपमा राज, अत्थसन्दस्सनी कता;

त्वञ्च पञ्ञायसे तेन, यदि काहसि वा न वा’’ति.

तत्थ पापानीति, महाराज, त्वं कामगिद्धो, नरा च कामे निस्साय कायदुच्चरितादीनि पापानि कत्वा यत्थ सुपिनन्तेपि दिब्बा च मानुसिका च कामा न लब्भन्ति, तं दुग्गतिं उपपज्जन्तीति अत्थो. पहन्त्वानाति खेळपिण्डं विय पहाय. अकुतोभयाति रागादीसु कुतोचि अनागतभया. एकोदिभावाधिगताति एकोदिभावं एकविहारिकतं अधिगता. न तेति ते एवरूपा पब्बजिता दुग्गतिं न गच्छन्ति.

उपमं तेति, महाराज, दिब्बमानुसके कामे पत्थेन्तस्स हत्थिकुणपे पटिबद्धकाकसदिसस्स तव एकं उपमं करिस्सामि, तं सुणोहीति अत्थो. कुणपन्ति हत्थिकळेवरं. महण्णवेति गम्भीरपुथुले उदके . एको किर महावारणो गङ्गातीरे चरन्तो गङ्गायं पतित्वा उत्तरितुं असक्केन्तो तत्थेव मतो गङ्गाय वुय्हि, तं सन्धायेतं वुत्तं. वायसोति आकासेन गच्छन्तो एको काको. यानञ्च वतिदन्ति सो एवं चिन्तेत्वा तत्थ निलीयित्वा ‘‘इदं मया हत्थियानं लद्धं, एत्थ निलीनो सुखं चरिस्सामि, अयमेव च मे अनप्पको भक्खो भविस्सति, इदानि मया अञ्ञत्थ गन्तुं न वट्टती’’ति सन्निट्ठानमकासि. तत्थ रत्तिन्ति तत्थ रत्तिञ्च दिवा च तत्थेव मनो अभिरतो अहोसि. न पलेत्थाति न उप्पतित्वा पक्कामि.

ओतरणीति समुद्दाभिमुखी ओतरमाना. ‘‘ओहारिणी’’तिपि पाठो, सा समुद्दाभिमुखी अवहारिणीति अत्थो. अगती यत्थाति समुद्दमज्झं सन्धायाह. भक्खपरिक्खीणोति परिक्खीणभक्खो. उदपत्वाति खीणे चम्मे च मंसे च अट्ठिसङ्घातो ऊमिवेगेन भिन्नो उदके निमुज्जि. अथ सो काको उदके पतिट्ठातुं असक्कोन्तो उप्पति, एवं उप्पतित्वाति अत्थो. अगती यत्थ पक्खिनन्ति यस्मिं समुद्दमज्झे पक्खीनं अगति, तत्थ सो एवं उप्पतितो पच्छिमं दिसं गन्त्वा तत्थ पतिट्ठं अलभित्वा पुरत्थिमं, ततो उत्तरं, ततो दक्खिणन्ति चतस्सोपि दिसा गन्त्वा अत्तनो पतिट्ठानं न अज्झगा नागञ्छीति अत्थो. अथ वा वायसो एवं उप्पतित्वा पच्छिमादीसु एकेकं दिसं आगञ्छि, दीपं पन नज्झागमाति एवमेत्थ अत्थो दट्ठब्बो. पापत्थाति पपतितो. यथा दुब्बलकोति यथा दुब्बलको पतेय्य, तथेव पतितो. सुसूति सुसुनामका चण्डमच्छा. पसय्हकाराति अनिच्छमानकंयेव बलक्कारेन. विपक्खकन्ति विद्धस्तपक्खकं.

गिद्धा चे न वमिस्सन्तीति यदि गिद्धा हुत्वा कामे न वमिस्सन्ति, न छड्डेस्सन्ति. काकपञ्ञाव तेति काकस्स समानपञ्ञा इति ते बुद्धादयो पण्डिता विदू विदन्ति, जानन्तीति अत्थो. अत्थसन्दस्सनीति अत्थप्पकासिका. त्वञ्च पञ्ञायसेति त्वञ्च पञ्ञायिस्ससि. इदं वुत्तं होति – महाराज, मया हितकामेन तव ओवादो दिन्नो, तं पन त्वं यदि काहसि, देवलोके निब्बत्तिस्ससि, यदि न काहसि, कामपङ्के निमुग्गो जीवितपरियोसाने निरये निब्बत्तिस्ससीति एवं त्वमेव तेन कारणेन वा अकारणेन वा सग्गे वा निरये वा पञ्ञायिस्ससि. अहं पन सब्बभवेहि मुत्तो अप्पटिसन्धिकोति.

इमं पन ओवादं देन्तेन पच्चेकबुद्धेन नदी दस्सिता, ताय वुय्हमानं हत्थिकुणपं दस्सितं, कुणपखादको काको दस्सितो, तस्स कुणपं खादित्वा पानीयपिवनकालो दस्सितो, रमणीयवनसण्डदस्सनकालो दस्सितो, कुणपस्स नदिया वुय्हमानस्स समुद्दपवेसो दस्सितो, समुद्दमज्झे काकस्स हत्थिकुणपे पतिट्ठं अलभित्वा विनासं पत्तकालो दस्सितो. तत्थ नदी विय अनमतग्गो संसारो दट्ठब्बो, नदिया वुय्हमानं हत्थिकुणपं विय संसारे पञ्च कामगुणा, काको विय बालपुथुज्जनो, काकस्स कुणपं खादित्वा पानीयपिवनकालो विय पुथुज्जनस्स कामगुणे परिभुञ्जित्वा सोमनस्सिककालो, काकस्स कुणपे लग्गस्सेव रमणीयवनसण्डदस्सनं विय पुथुज्जनस्स कामगुणेसु लग्गस्सेव सवनवसेन अट्ठतिंसारम्मणदस्सनं, कुणपे समुद्दं पविट्ठे काकस्स पतिट्ठं लभितुं असक्कोन्तस्स विनासं पत्तकालो विय बालपुथुज्जनस्स कामगुणगिद्धस्स पापपरायणस्स कुसलधम्मे पतिट्ठं लभितुं असक्कोन्तस्स महानिरये महाविनासपत्ति दट्ठब्बाति.

एवमस्स सो इमाय उपमाय ओवादं दत्वा इदानि तमेव ओवादं थिरं कत्वा पतिट्ठपेतुं गाथमाह –

३४.

‘‘एकवाचम्पि द्विवाचं, भणेय्य अनुकम्पको;

ततुत्तरिं न भासेय्य, दासोवय्यस्स सन्तिके’’ति.

तत्थ न भासेय्याति वचनं अग्गण्हन्तस्स हि ततो उत्तरिं भासमानो सामिकस्स सन्तिके दासो विय होति. दासो हि सामिके कथं गण्हन्तेपि अग्गण्हन्तेपि कथेतियेव. तेन वुत्तं ‘‘ततुत्तरिं न भासेय्या’’ति.

३५.

‘‘इदं वत्वान पक्कामि, सोणको अमितबुद्धिमा;

वेहासे अन्तलिक्खस्मिं, अनुसासित्वान खत्तिय’’न्ति. –

अयं अभिसम्बुद्धगाथा.

तत्थ इदं वत्वानाति, भिक्खवे, सो पच्चेकबुद्धो अमिताय लोकुत्तरबुद्धिया अमितबुद्धिमा इदं वत्वा इद्धिया उप्पतित्वा ‘‘सचे पब्बजिस्ससि, तवेव, नो चे पब्बजिस्ससि, तवेव, दिन्नो ते मया ओवादो, अप्पमत्तो होही’’ति एवं अनुसासित्वान खत्तियं पक्कामि.

बोधिसत्तोपि तं आकासेन गच्छन्तं याव दस्सनपथा ओलोकेन्तो ठत्वा तस्मिं चक्खुपथे अतिक्कन्ते संवेगं पटिलभित्वा चिन्तेसि – ‘‘अयं ब्राह्मणो हीनजच्चो समानो असम्भिन्ने खत्तियवंसे जातस्स मम मत्थके अत्तनो पादरजं ओकिरन्तो आकासं उप्पतित्वा गतो, मयापि अज्जेव निक्खमित्वा पब्बजितुं वट्टती’’ति. सो रज्जं निय्यादेत्वा पब्बजितुकामो गाथाद्वयमाह –

३६.

‘‘को नुमे राजकत्तारो, सुद्दा वेय्यत्तमागता;

रज्जं निय्यादयिस्सामि, नाहं रज्जेन मत्थिको.

३७.

‘‘अज्जेव पब्बजिस्सामि, को जञ्ञा मरणं सुवे;

माहं काकोव दुम्मेधो, कामानं वसमन्वग’’न्ति.

तत्थ को नुमेति कुहिं नु इमे. राजकत्तारोति ये राजारहं अभिसिञ्चित्वा राजानं करोन्ति. सुद्दा वेय्यत्तमागताति सुद्दा च ये च अञ्ञे ब्यत्तभावं आगता मुखमङ्गलिका. रज्जेन मत्थिकोति रज्जेन अत्थिको. को जञ्ञा मरणं सुवेति मरणं अज्ज वा सुवे वाति इदं को जानितुं समत्थो.

एवं रज्जं निय्यादेन्तस्स सुत्वा अमच्चा आहंसु –

३८.

‘‘अत्थि ते दहरो पुत्तो, दीघावु रट्ठवड्ढनो;

तं रज्जे अभिसिञ्चस्सु, सो नो राजा भविस्सती’’ति.

ततो परं रञ्ञा वुत्तगाथमादिं कत्वा उदानसम्बन्धगाथा पाळिनयेनेव वेदितब्बा –

३९.

‘‘खिप्पं कुमारमानेथ, दीघावुं रट्ठवड्ढनं;

तं रज्जे अभिसिञ्चिस्सं, सो वो राजा भविस्सति.

४०.

‘‘ततो कुमारमानेसुं, दीघावुं रट्ठवड्ढनं;

तं दिस्वा आलपी राजा, एकपुत्तं मनोरमं.

४१.

‘‘सट्ठि गामसहस्सानि, परिपुण्णानि सब्बसो;

ते पुत्त पटिपज्जसु, रज्जं निय्यादयामि ते.

४२.

‘‘अज्जेव पब्बजिस्सामि, को जञ्ञा मरणं सुवे;

माहं काको व दुम्मेधो, कामानं वसमन्वगं.

४३.

‘‘सट्ठि नागसहस्सानि, सब्बालङ्कारभूसिता;

सुवण्णकच्छा मातङ्गा, हेमकप्पनवाससा.

४४.

‘‘आरूळ्हा गामणीयेभि, तोमरङ्कुसपाणिभि;

ते पुत्त पटिपज्जस्सु, रज्जं निय्यादयामि ते.

४५.

‘‘अज्जेव पब्बजिस्सामि, को जञ्ञा मरणं सुवे;

माहं काकोव दुम्मेधो, कामानं वसमन्वगं.

४६.

‘‘सट्ठि अस्ससहस्सानि, सब्बालङ्कारभूसिता;

आजानीयाव जातिया, सिन्धवा सीघवाहिनो.

४७.

‘‘आरूळ्हा गामणीयेभि, इल्लियाचापधारिभि;

ते पुत्त पटिपज्जस्सु, रज्जं निय्यादयामि ते.

४८.

‘‘अज्जेव पब्बजिस्सामि, को जञ्ञा मरणं सुवे;

माहं काकोव दुम्मेधो, कामानं वसमन्वगं.

४९.

‘‘सट्ठि रथसहस्सानि, सन्नद्धा उस्सितद्धजा;

दीपा अथोपि वेय्यग्घा, सब्बालङ्कारभूसिता.

५०.

‘‘आरूळ्हा गामणीयेभि, चापहत्थेहि वम्मिभि;

ते पुत्त पटिपज्जस्सु, रज्जं निय्यादयामि ते.

५१.

‘‘अज्जेव पब्बजिस्सामि, को जञ्ञा मरणं सुवे;

माहं काकोव दुम्मेधो, कामानं वसमन्वगं.

५२.

‘‘सट्ठि धेनुसहस्सानि, रोहञ्ञा पुङ्गवूसभा;

ता पुत्त पटिपज्जस्सु, रज्जं निय्यादयामि ते.

५३.

‘‘अज्जेव पब्बजिस्सामि, को जञ्ञा मरणं सुवे;

माहं काकोव दुम्मेधो, कामानं वसमन्वगं.

५४.

‘‘सोळसित्थिसहस्सानि, सब्बालङ्कारभूसिता;

विचित्रवत्थाभरणा, आमुत्तमणिकुण्डला;

ता पुत्त पटिपज्जस्सु, रज्जं निय्यादयामि ते.

५५.

‘‘अज्जेव पब्बजिस्सामि, को जञ्ञा मरणं सुवे;

माहं काकोव दुम्मेधो, कामानं वसमन्वगं.

५६.

‘‘दहरस्सेव मे तात, माता मताति मे सुतं;

तया विना अहं तात, जीवितुम्पि न उस्सहे.

५७.

‘‘यथा आरञ्ञकं नागं, पोतो अन्वेति पच्छतो;

जेस्सन्तं गिरिदुग्गेसु, समेसु विसमेसु च.

५८.

‘‘एवं तं अनुगच्छामि, पत्तमादाय पच्छतो;

सुभरो ते भविस्सामि, न ते हेस्सामि दुब्भरो.

५९.

‘‘यथा सामुद्दिकं नावं, वाणिजानं धनेसिनं;

वोहारो तत्थ गण्हेय्य, वाणिजा ब्यसनी सिया.

६०.

‘‘एवमेवायं पुत्तकलि, अन्तरायकरो मम;

इमं कुमारं पापेथ, पासादं रतिवड्ढनं.

६१.

‘‘तत्थ कम्बुसहत्थायो, यथा सक्कंव अच्छरा;

ता नं तत्थ रमेस्सन्ति, ताहि चेसो रमिस्सति.

६२.

‘‘ततो कुमारं पापेसुं, पासादं रतिवड्ढनं;

तं दिस्वा अवचुं कञ्ञा, दीघावुं रट्ठवड्ढनं.

६३.

‘‘देवतानुसि गन्धब्बो, अदु सक्को पुरिन्ददो;

को वा त्वं कस्स वा पुत्तो, कथं जानेमु तं मयं.

६४.

‘‘नम्हि देवो न गन्धब्बो, नापि सक्को पुरिन्ददो;

कासिरञ्ञो अहं पुत्तो, दीघावु रट्ठवड्ढनो;

ममं भरथ भद्दं वो, अहं भत्ता भवामि वो.

६५.

‘‘तं तत्थ अवचुं कञ्ञा, दीघावुं रट्ठवड्ढनं;

कुहिं राजा अनुप्पत्तो, इतो राजा कुहिं गतो.

६६.

‘‘पङ्कं राजा अतिक्कन्तो, थले राजा पतिट्ठितो;

अकण्डकं अगहनं, पटिपन्नो महापथं.

६७.

‘‘अहञ्च पटिपन्नोस्मि, मग्गं दुग्गतिगामिनं;

सकण्टकं सगहनं, येन गच्छन्ति दुग्गतिं.

६८.

‘‘तस्स ते स्वागतं राज, सीहस्सेव गिरिब्बजं;

अनुसास महाराज, त्वं नो सब्बासमिस्सरो’’ति.

तत्थ खिप्पन्ति तेन हि नं सीघं आनेथ. आलपीति ‘‘सट्ठि गामसहस्सानी’’तिआदीनि वदन्तो आलपि. सब्बालङ्कारभूसिताति ते नागा सब्बेहि सीसूपगादीहि अलङ्कारेहि भूसिता. हेमकप्पनवाससाति सुवण्णखचितेन कप्पनेन पटिच्छन्नसरीरा. गामणीयेभीति हत्थाचरियेहि. आजानीयावाति कारणाकारणविजाननका व. जातियाति सिन्धवजातिया सिन्धुरट्ठे सिन्धुनदीतीरे जाता. गामणीयेभीति अस्साचरियेहि. इल्लिया चापधारिभीति इल्लियावुधञ्च चापावुधञ्च धारेन्तेहि. दीपा अथोपि वेय्यग्घाति दीपिचम्मब्यग्घचम्मपरिवारा. गामणीयेभीति रथिकेहि. वम्मिभीति सन्नद्धवम्मेहि. रोहञ्ञाति रत्तवण्णा. पुङ्गवूसभाति उसभसङ्खातेन जेट्ठकपुङ्गवेन समन्नागता.

दहरस्सेव मे, ताताति अथ नं कुमारो, तात, मम दहरस्सेव सतो माता मता इति मया सुतं, सोहं तया विना जीवितुं न सक्खिस्सामीति आह. पोतोति तरुणपोतको. जेस्सन्तन्ति विचरन्तं. सामुद्दिकन्ति समुद्दे विचरन्तं. धनेसिनन्ति धनं परियेसन्तानं. वोहारोति विचित्रवोहारो हेट्ठाकड्ढनको वाळमच्छो वा उदकरक्खसो वा आवट्टो वा. तत्थाति तस्मिं समुद्दे. वाणिजा ब्यसनी सियाति अथ ते वाणिजा ब्यसनप्पत्ता भवेय्युं. ‘‘सिय्युन्ति’’पि पाठो . पुत्तकलीति पुत्तलामको पुत्तकाळकण्णी. कुमारो पुन किञ्चि वत्तुं न विसहि. अथ राजा अमच्चे आणापेन्तो ‘‘इम’’न्तिआदिमाह. तत्थ कम्बुसहत्थायोति कम्बुसं वुच्चति सुवण्णं, सुवण्णाभरणभूसितहत्थायोति अत्थो. यथाति यथा इच्छन्ति, तथा करोन्ति.

एवं वत्वा महासत्तो तत्थेव तं अभिसिञ्चापेत्वा नगरं पाहेसि. सयं पन एककोव उय्याना निक्खमित्वा हिमवन्तं पविसित्वा रमणीये भूमिभागे पण्णसालं मापेत्वा इसिपब्बज्जं पब्बजित्वा वनमूलफलाहारो यापेसि. महाजनोपि कुमारं बाराणसिं पवेसेसि. सो नगरं पदक्खिणं कत्वा पासादं अभिरुहि. तमत्थं पकासेन्तो सत्था ‘‘ततो’’तिआदिमाह. तं दिस्वा अवचुं कञ्ञाति तं महन्तेन परिवारेन सिरिसोभग्गेन आगतं दिस्वा ‘‘असुको नामेसो’’ति अजानन्तियोव ता नाटकित्थियो गन्त्वा अवोचुं. ममं भरथाति ममं इच्छथ. पङ्कन्ति रागादिकिलेसपङ्कं. थलेति पब्बज्जाय. अकण्टकन्ति रागकण्टकादिविरहितं. तेहेव गहनेहि अगहनं. महापथन्ति सग्गमोक्खगामिनं महामग्गं पटिपन्नो. येनाति येन मिच्छामग्गेन दुग्गतिं गच्छन्ति, तं अहं पटिपन्नोति वदति. ततो ता चिन्तेसुं – ‘‘राजा ताव अम्हे पहाय पब्बजितो, अयम्पि कामेसु विरत्तचित्तरूपो, सचे नं नाभिरमेस्साम, निक्खमित्वा पब्बजेय्य, अभिरमनाकारमस्स करिस्सामा’’ति. अथ नं अभिनन्दन्तियो ओसानगाथमाहंसु. तत्थ गिरिब्बजन्ति सीहपोतकानं वसनट्ठानं कञ्चनगुहं केसरसीहस्स आगतं विय तस्स तव आगतं सुआगतं. त्वं नोति त्वं सब्बासम्पि अम्हाकं इस्सरो, सामीति.

एवञ्च पन वत्वा सब्बा तूरियानि पग्गण्हिंसु, नानप्पकारानि नच्चगीतानि पवत्तिंसु . यसो महा अहोसि, सो यसमदमत्तो पितरं न सरि, धम्मेन रज्जं कारेत्वा यथाकम्मं गतो. बोधिसत्तोपि झानाभिञ्ञा निब्बत्तेत्वा आयुपरियोसाने ब्रह्मलोकूपगो अहोसि.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘न, भिक्खवे, इदानेव, पुब्बेपि तथागतो महाभिनिक्खमनं निक्खन्तोयेवा’’ति वत्वा जातकं समोधानेसि – ‘‘तदा पच्चेकबुद्धो परिनिब्बायि, पुत्तो राहुलकुमारो अहोसि , सेसपरिसा बुद्धपरिसा, अरिन्दमराजा पन अहमेव अहोसि’’न्ति.

सोणकजातकवण्णना पठमा.

[५३०] २. संकिच्चजातकवण्णना

दिस्वा निसिन्नं राजानन्ति इदं सत्था जीवकम्बवने विहरन्तो अजातसत्तुस्स पितुघातकम्मं आरब्भ कथेसि. सो हि देवदत्तं निस्साय तस्स वचनेन पितरं घातापेत्वा देवदत्तस्स सङ्घभेदावसाने भिन्नपरिसस्स रोगे उप्पन्ने ‘‘तथागतं खमापेस्सामी’’ति मञ्चसिविकाय सावत्थिं गच्छन्तस्स जेतवनद्वारे पथविं पविट्ठभावं सुत्वा ‘‘देवदत्तो सम्मासम्बुद्धस्स पटिपक्खो हुत्वा पथविं पविसित्वा अवीचिपरायणो जातो, मयापि तं निस्साय पिता धम्मिको धम्मराजा घातितो, अहम्पि नु खो पथविं पविसिस्सामी’’ति भीतो रज्जसिरिया चित्तस्सादं न लभि, ‘‘थोकं निद्दायिस्सामी’’ति निद्दं उपगतमत्तोव नवयोजनबहलायं अयमहापथवियं पातेत्वा अयसूलेहि कोट्टियमानो विय सुनखेहि लुञ्जित्वा खज्जमानो विय भेरवरवेन विरवन्तो उट्ठाति.

अथेकदिवसं कोमुदिया चातुमासिनिया अमच्चगणपरिवुतो अत्तनो यसं ओलोकेत्वा ‘‘मम पितु यसो इतो महन्ततरो, तथारूपं नाम अहं धम्मराजानं देवदत्तं निस्साय घातेसि’’न्ति चिन्तेसि. तस्सेवं चिन्तेन्तस्सेव काये डाहो उप्पज्जि, सकलसरीरं सेदतिन्तं अहोसि. ततो ‘‘को नु खो मे इमं भयं विनोदेतुं सक्खिस्सती’’ति चिन्तेत्वा ‘‘ठपेत्वा दसबलं अञ्ञो नत्थी’’ति ञत्वा ‘‘अहं तथागतस्स महापराधो, को नु खो मं नेत्वा दस्सेस्सती’’ति चिन्तेन्तो ‘‘न अञ्ञो कोचि अञ्ञत्र जीवका’’ति सल्लक्खेत्वा तस्स गहेत्वा गमनूपायं करोन्तो ‘‘रमणीया वत, भो, दोसिना रत्ती’’ति उदानं उदानेत्वा ‘‘कं नु ख्वज्ज समणं वा ब्राह्मणं वा पयिरुपासेय्यामी’’ति वत्वा पूरणसावकादीहि पूरणादीनं गुणे कथिते तेसं वचनं अनादियित्वा जीवकं पटिपुच्छित्वा तेन तथागतस्स गुणं कथेत्वा ‘‘तं देवो भगवन्तं पयिरुपासतू’’ति वुत्तो हत्थियानानि कप्पापेत्वा जीवकम्बवनं गन्त्वा तथागतं उपसङ्कमित्वा वन्दित्वा तथागतेन कतपटिसन्थारो सन्दिट्ठिकं सामञ्ञफलं पुच्छित्वा तथागतस्स मधुरं सामञ्ञफलधम्मदेसनं (दी. नि. १.१५० आदयो) सुत्वा सुत्तपरियोसाने उपासकत्तं पटिवेदित्वा तथागतं खमापेत्वा पक्कामि. सो ततो पट्ठाय दानं देन्तो सीलं रक्खन्तो तथागतेन सद्धिं संसग्गं कत्वा मधुरधम्मकथं सुणन्तो कल्याणमित्तसंसग्गेन पहीनभयो विगतलोमहंसो हुत्वा चित्तस्सादं पटिलभित्वा सुखेन चत्तारो इरियापथे कप्पेसि.

अथेकदिवसं धम्मसभायं कथं समुट्ठापेसुं – ‘‘आवुसो, अजातसत्तु पितुघातकम्मं कत्वा भयप्पत्तो अहोसि, रज्जसिरिं निस्साय चित्तस्सादं अलभन्तो सब्बइरियापथेसु दुक्खं अनुभोति, सो दानि तथागतं आगम्म कल्याणमित्तसंसग्गेन विगतभयो इस्सरियसुखं अनुभोती’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपेस पितुघातकम्मं कत्वा मं निस्साय सुखं सयी’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्तो रज्जं कारेन्तो ब्रह्मदत्तकुमारं नाम पुत्तं पटिलभि. तदा बोधिसत्तो पुरोहितस्स गेहे पटिसन्धिं गण्हि, जातस्सेवस्स ‘‘संकिच्चकुमारो’’ति नामं करिंसु. ते उभोपि राजनिवेसने एकतोव वड्ढिंसु. अञ्ञमञ्ञं सहायका हुत्वा वयप्पत्ता तक्कसिलं गन्त्वा सब्बसिप्पानि उग्गण्हित्वा पच्चागमिंसु. अथ राजा पुत्तस्स उपरज्जं अदासि. बोधिसत्तोपि उपराजस्सेव सन्तिके अहोसि. अथेकदिवसं उपराजा पितु उय्यानकीळं गच्छन्तस्स महन्तं यसं दिस्वा तस्मिं लोभं उप्पादेत्वा ‘‘मय्हं पिता मम भातिकसदिसो, सचे एतस्स मरणं ओलोकेस्सामि, महल्लककाले रज्जं लभिस्सामि, तदा लद्धेनपि रज्जेन को अत्थो, पितरं मारेत्वा रज्जं गण्हिस्सामी’’ति चिन्तेत्वा बोधिसत्तस्स तमत्थं आरोचेसि. बोधिसत्तो, ‘‘सम्म, पितुघातकम्मं नाम भारियं, निरयमग्गो, न सक्का एतं कातुं, मा करी’’ति पटिबाहि. सो पुनप्पुनम्पि कथेत्वा यावततियं तेन पटिबाहितो पादमूलिकेहि सद्धिं मन्तेसि. तेपि सम्पटिच्छित्वा रञ्ञो मारणूपायं वीमंसिंसु. बोधिसत्तो तं पवत्तिं ञत्वा ‘‘नाहं एतेहि सद्धिं एकतो भविस्सामी’’ति मातापितरो अनापुच्छित्वाव अग्गद्वारेन निक्खमित्वा हिमवन्तं पविसित्वा इसिपब्बज्जं पब्बजित्वा झानाभिञ्ञा निब्बत्तेत्वा वनमूलफलाहारो विहासि.

राजकुमारोपि तस्मिं गते पितरं मारापेत्वा महन्तं यसं अनुभवि. ‘‘संकिच्चकुमारो किर इसिपब्बज्जं पब्बजितो’’ति सुत्वा बहू कुलपुत्ता निक्खमित्वा तस्स सन्तिके पब्बजिंसु. सो महता इसिगणेन परिवुतो तत्थ वसि. सब्बेपि समापत्तिलाभिनोयेव. राजापि पितरं मारेत्वा अप्पमत्तकंयेव कालं रज्जसुखं अनुभवित्वा ततो पट्ठाय भीतो चित्तस्सादं अलभन्तो निरये कम्मकरणप्पत्तो विय अहोसि. सो बोधिसत्तं अनुस्सरित्वा ‘‘सहायो मे ‘पितुघातकम्मं भारियं, मा करी’ति पटिसेधेत्वा मं अत्तनो कथं गाहापेतुं असक्कोन्तो अत्तानं निद्दोसं कत्वा पलायि. सचे सो इध अभविस्स , न मे पितुघातकम्मं कातुं अदस्स, इदम्पि मे भयं हरेय्य, कहं नु खो सो एतरहि विहरति. सचे तस्स वसनट्ठानं जानेय्यं, पक्कोसापेय्यं, को नु खो मे तस्स वसनट्ठानं आरोचेय्या’’ति चिन्तेसि. सो ततो पट्ठाय अन्तेपुरे च राजसभायञ्च बोधिसत्तस्सेव वण्णं भासति.

एवं अद्धाने गते बोधिसत्तो ‘‘राजा मं सरति, मया तत्थ गन्त्वा तस्स धम्मं देसेत्वा तं निब्भयं कत्वा आगन्तुं वट्टती’’ति पण्णास वस्सानि हिमवन्ते वसित्वा पञ्चसततापसपरिवुतो आकासेनागन्त्वा दायपस्से नाम उय्याने ओतरित्वा इसिगणपरिवुतो सिलापट्टे निसीदि. उय्यानपालो तं दिस्वा ‘‘भन्ते, गणसत्था कोनामो’’ति पुच्छित्वा ‘‘संकिच्चपण्डितो नामा’’ति च सुत्वा सयम्पि सञ्जानित्वा ‘‘भन्ते, यावाहं राजानं आनेमि, ताव इधेव होथ, अम्हाकं राजा तुम्हे दट्ठुकामो’’ति वत्वा वेगेन राजकुलं गन्त्वा तस्स आगतभावं रञ्ञो आरोचेसि. राजा तस्स सन्तिकं गन्त्वा कत्तब्बयुत्तकं उपहारं कत्वा पञ्हं पुच्छि. तमत्थं पकासेन्तो सत्था आह –

६९.

‘‘दिस्वा निसिन्नं राजानं, ब्रह्मदत्तं रथेसभं;

अथस्स पटिवेदेसि, यस्सासि अनुकम्पको.

७०.

‘‘संकिच्चायं अनुप्पत्तो, इसीनं साधुसम्मतो;

तरमानरूपो निय्याहि, खिप्पं पस्स महेसिनं.

७१.

‘‘ततो च राजा तरमानो, युत्तमारुय्ह सन्दनं;

मित्तामच्चपरिब्यूळ्हो, अगमासि रथेसभो.

७२.

‘‘निक्खिप्प पञ्च ककुधानि, कासीनं रट्ठवड्ढनो;

वालबीजनिमुण्हीसं, खग्गं छत्तञ्चुपाहनं.

७३.

‘‘ओरुय्ह राजा यानम्हा, ठपयित्वा पटिच्छदं;

आसीनं दायपस्सस्मिं, संकिच्चमुपसङ्कमि.

७४.

‘‘उपसङ्कमित्वा सो राजा, सम्मोदि इसिना सह;

तं कथं वीतिसारेत्वा, एकमन्तं उपाविसि.

७५.

‘‘एकमन्तं निसिन्नोव, अथ कालं अमञ्ञथ;

ततो पापानि कम्मानि, पुच्छितुं पटिपज्जथ.

७६.

‘‘इसिं पुच्छाम संकिच्चं, इसीनं साधुसम्मतं;

आसीनं दायपस्सस्मिं, इसिसङ्घपुरक्खतं.

७७.

‘‘कं गतिं पेच्च गच्छन्ति, नरा धम्मातिचारिनो;

अतिचिण्णो मया धम्मो, तं मे अक्खाहि पुच्छितो’’ति.

तत्थ दिस्वाति, भिक्खवे, सो उय्यानपालो राजानं राजसभायं निसिन्नं दिस्वा अथस्स पटिवेदेसि, ‘‘यस्सासी’’ति वदन्तो आरोचेसीति अत्थो. यस्सासीति, महाराज, यस्स त्वं अनुकम्पको मुदुचित्तो अहोसि, यस्स अभिण्हं वण्णं पयिरुदाहासि, सो अयं संकिच्चो इसीनं अन्तरे साधु लद्धकोति सम्मतो अनुप्पत्तो तव उय्याने सिलापट्टे इसिगणपरिवुतो कञ्चनपटिमा विय निसिन्नो. तरमानरूपोति, महाराज, पब्बजिता नाम कुले वा गणे वा अलग्गा तुम्हाकं गच्छन्तानञ्ञेव पक्कमेय्युं, तस्मा तरमानरूपो खिप्पं निय्याहि, महन्तानं सीलादिगुणानं एसितत्ता पस्स महेसिनं.

ततोति, भिक्खवे, सो राजा तस्स वचनं सुत्वा ततो तस्स वचनतो अनन्तरमेव. निक्खिप्पाति निक्खिपित्वा तस्स किर उय्यानद्वारं पत्वाव एतदहोसि – ‘‘पब्बजिता नाम गरुट्ठानिया, संकिच्चतापसस्स सन्तिकं उद्धतवेसेन गन्तुं अयुत्त’’न्ति. सो मणिचित्तसुवण्णदण्डं वालबीजनिं, कञ्चनमयं उण्हीसपट्टं, सुपरिक्खित्तं मङ्गलखग्गं, सेतच्छत्तं , सोवण्णपादुकाति इमानि पञ्च राजककुधभण्डानि अपनेसि. तेन वुत्तं ‘‘निक्खिप्पा’’ति. पटिच्छदन्ति तमेव राजककुधभण्डं ठपयित्वा भण्डागारिकस्स हत्थे दत्वा. दायपस्सस्मिन्ति एवंनामके उय्याने. अथ कालं अमञ्ञथाति अथ सो इदानि मे पञ्हं पुच्छितुं कालोति जानि. पाळियं पन ‘‘यथाकाल’’न्ति आगतं, तस्स कालानुरूपेन पञ्हपुच्छनं अमञ्ञथाति अत्थो. पटिपज्जथाति पटिपज्जि. पेच्चाति पटिगन्त्वा, परलोकस्स वा नामेतं, तस्मा परलोकेति अत्थो. मयाति, भन्ते, मया सुचरितधम्मो अतिचिण्णो पितुघातकम्मं कतं, तं मे अक्खाहि, कं गतिं पितुघातका गच्छन्ति, कतरस्मिं निरये पच्चन्तीति पुच्छति.

तं सुत्वा बोधिसत्तो ‘‘तेन हि, महाराज, सुणोही’’ति वत्वा ओवादं ताव अदासि. सत्था तमत्थं पकासेन्तो आह –

७८.

‘‘इसी अवच संकिच्चो, कासीनं रट्ठवड्ढनं;

आसीनं दायपस्सस्मिं, महाराज सुणोहि मे.

७९.

‘‘उप्पथेन वजन्तस्स, यो मग्गमनुसासति;

तस्स चे वचनं कयिरा, नास्स मग्गेय्य कण्टको.

८०.

‘‘अधम्मं पटिपन्नस्स, यो धम्ममनुसासति;

तस्स चे वचनं कयिरा, न सो गच्छेय्य दुग्गति’’न्ति.

तत्थ उप्पथेनाति चोरेहि परियुट्ठितमग्गेन. मग्गमनुसासतीति खेममग्गं अक्खाति. नास्स मग्गेय्य कण्टकोति तस्स ओवादकरस्स पुरिसस्स मुखं चोरकण्टको न पस्सेय्य. यो धम्मन्ति यो सुचरितधम्मं. न सोति सो पुरिसो निरयादिभेदं दुग्गतिं न गच्छेय्य. उप्पथसदिसो हि, महाराज, अधम्मो, खेममग्गसदिसो सुचरितधम्मो, त्वं पन पुब्बे ‘‘पितरं घातेत्वा राजा होमी’’ति मय्हं कथेत्वा मया पटिबाहितो मम वचनं अकत्वा पितरं घातेत्वा इदानि सोचसि, पण्डितानं ओवादं अकरोन्तो नाम चोरमग्गपटिपन्नो विय महाब्यसनं पापुणातीति.

एवमस्स ओवादं दत्वा उपरि धम्मं देसेन्तो आह –

८१.

‘‘धम्मो पथो महाराज, अधम्मो पन उप्पथो;

अधम्मो निरयं नेति, धम्मो पापेति सुग्गतिं.

८२.

‘‘अधम्मचारिनो राज, नरा विसमजीविनो;

यं गतिं पेच्च गच्छन्ति, निरये ते सुणोहि मे.

८३.

‘‘सञ्जीवो काळसुत्तो च, सङ्घातो द्वे च रोरुवा;

अथापरो महावीचि, तापनो च पतापनो.

८४.

‘‘इच्चेते अट्ठ निरया, अक्खाता दुरतिक्कमा;

आकिण्णा लुद्दकम्मेहि, पच्चेका सोळसुस्सदा.

८५.

‘‘कदरियतापना घोरा, अच्चिमन्तो महब्भया;

लोमहंसनरूपा च, भेस्मा पटिभया दुखा.

८६.

‘‘चतुक्कण्णा चतुद्वारा, विभत्ता भागसो मिता;

अयोपाकारपरियन्ता, अयसा पटिकुज्जिता.

८७.

‘‘तेसं अयोमया भूमि, जलिता तेजसा युता;

समन्ता योजनसतं, फुटा तिट्ठन्ति सब्बदा.

८८.

‘‘एते पतन्ति निरये, उद्धंपादा अवंसिरा;

इसीनं अतिवत्तारो, सञ्ञतानं तपस्सिनं.

८९.

‘‘ते भूनहुनो पच्चन्ति, मच्छा बिलकता यथा;

संवच्छरे असङ्खेय्ये, नरा किब्बिसकारिनो.

९०.

‘‘डय्हमानेन गत्तेन, निच्चं सन्तरबाहिरं;

निरया नाधिगच्छन्ति, द्वारं निक्खमनेसिनो.

९१.

‘‘पुरत्थिमेन धावन्ति, ततो धावन्ति पच्छतो;

उत्तरेनपि धावन्ति, ततो धावन्ति दक्खिणं;

यं यञ्हि द्वारं गच्छन्ति, तं तदेव पिधीयरे.

९२.

‘‘बहूनि वस्ससहस्सानि, जना निरयगामिनो;

बाहा पग्गय्ह कन्दन्ति, पत्वा दुक्खं अनप्पकं.

९३.

‘‘आसीविसंव कुपितं, तेजस्सिं दुरतिक्कमं;

न साधुरूपे आसीदे, सञ्ञतानं तपस्सिनं.

९४.

‘‘अतिकायो महिस्सासो, अज्जुनो केककाधिपो;

सहस्सबाहु उच्छिन्नो, इसिमासज्ज गोतमं.

९५.

‘‘अरजं रजसा वच्छं, किसं अवकिरिय दण्डकी;

तालोव मूलतो छिन्नो, स राजा विभवङ्गतो.

९६.

‘‘उपहच्च मनं मज्झो, मातङ्गस्मिं यसस्सिने;

सपारिसज्जो उच्छिन्नो, मज्झारञ्ञं तदा अहु.

९७.

‘‘कण्हदीपायनासज्ज, इसिं अन्धकवेण्डयो;

अञ्ञोञ्ञं मुसला हन्त्वा, सम्पत्ता यमसाधनं.

९८.

‘‘अथायं इसिना सत्तो, अन्तलिक्खचरो पुरे;

पावेक्खि पथविं चेच्चो, हीनत्तो पत्तपरियायं.

९९.

‘‘तस्मा हि छन्दागमनं, नप्पसंसन्ति पण्डिता;

अदुट्ठचित्तो भासेय्य, गिरं सच्चूपसंहितं.

१००.

‘‘मनसा चे पदुट्ठेन, यो नरो पेक्खते मुनिं;

विज्जाचरणसम्पन्नं, गन्ता सो निरयं अधो.

१०१.

‘‘ये वुड्ढे परिभासन्ति, फरुसूपक्कमा जना;

अनपच्चा अदायादा, तालवत्थु भवन्ति ते.

१०२.

‘‘यो च पब्बजितं हन्ति, कतकिच्चं महेसिनं;

स काळसुत्ते निरये, चिररत्ताय पच्चति.

१०३.

‘‘यो च राजा अधम्मट्ठो, रट्ठविद्धंसनो मगो;

तापयित्वा जनपदं, तापने पेच्च पच्चति.

१०४.

‘‘सो च वस्ससहस्सानि, सतं दिब्बानि पच्चति;

अच्चिसङ्घपरेतो सो, दुक्खं वेदेति वेदनं.

१०५.

‘‘तस्स अग्गिसिखा काया, निच्छरन्ति पभस्सरा;

तेजोभक्खस्स गत्तानि, लोमेहि च नखेहि च.

१०६.

‘‘डय्हमानेन गत्तेन, निच्चं सन्तरबाहिरं;

दुक्खाभितुन्नो नदति, नागो तुत्तट्टितो यथा.

१०७.

‘‘यो लोभा पितरं हन्ति, दोसा वा पुरिसाधमो;

स काळसुत्ते निरये, चिररत्ताय पच्चति.

१०८.

‘‘स तादिसो पच्चति लोहकुम्भियं, पक्कञ्च सत्तीहि हनन्ति नित्तचं;

अन्धं करित्वा मुत्तकरीसभक्खं, खारे निमुज्जन्ति तथाविधं नरं.

१०९.

‘‘तत्तं पक्कुथितमयोगुळञ्च, दीघे च फाले चिररत्ततापिते;

विक्खम्भमादाय विबन्धरज्जुभि, विवटे मुखे सम्पविसन्ति रक्खसा.

११०.

‘‘सामा च सोणा सबला च गिज्झा, काकोलसङ्घा च दिजा अयोमुखा;

सङ्गम्म खादन्ति विप्फन्दमानं, जिव्हं विभज्ज विघासं सलोहितं.

१११.

‘‘तं दड्ढतालं परिभिन्नगत्तं, निप्पोथयन्ता अनुविचरन्ति रक्खसा;

रती हि तेसं दुखिनो पनीतरे, एतादिसस्मिं निरये वसन्ति;

ये केचि लोके इध पेत्तिघातिनो.

११२.

‘‘पुत्तो च मातरं हन्त्वा, इतो गन्त्वा यमक्खयं;

भुसमापज्जते दुक्खं, अत्तकम्मफलूपगो.

११३.

‘‘अमनुस्सा अतिबला, हन्तारं जनयन्तिया;

अयोमयेहि वालेहि, पीळयन्ति पुनप्पुनं.

११४.

‘‘तमस्सवं सका गत्ता, रुधिरं अत्तसम्भवं;

तम्बलोहविलीनंव, तत्तं पायेन्ति मत्तिघं.

११५.

‘‘जिगुच्छं कुणपं पूतिं, दुग्गन्धं गूथकद्दमं;

पुब्बलोहितसङ्कासं, रहदमोगय्ह तिट्ठति.

११६.

‘‘तमेनं किमयो तत्थ, अतिकाया अयोमुखा;

छविं भेत्वान खादन्ति, संगिद्धा मंसलोहिते.

११७.

‘‘सो च तं निरयं पत्तो, निमुग्गो सतपोरिसं;

पूतिकं कुणपं वाति, समन्ता सतयोजनं.

११८.

‘‘चक्खुमापि हि चक्खूहि, तेन गन्धेन जीयति;

एतादिसं ब्रह्मदत्त, मातुघो लभते दुखं.

११९.

‘‘खुरधारमनुक्कम्म, तिक्खं दुरभिसम्भवं;

पतन्ति गब्भपातियो, दुग्गं वेतरणिं नदिं.

१२०.

‘‘अयोमया सिम्बलियो, सोळसङ्गुलकण्टका;

उभतो अभिलम्बन्ति, दुग्गं वेतरणिं नदिं.

१२१.

‘‘ते अच्चिमन्तो तिट्ठन्ति, अग्गिक्खन्धाव आरका;

आदित्ता जातवेदेन, उद्धं योजनमुग्गता.

१२२.

‘‘एते वजन्ति निरये, तत्ते तिखिणकण्टके;

नारियो च अतिचारा, नरा च परदारगू.

१२३.

‘‘ते पतन्ति अधोक्खन्धा, विवत्ता विहता पुथू;

सयन्ति विनिविद्धङ्गा, दीघं जग्गन्ति सब्बदा.

१२४.

‘‘ततो रत्या विवसाने, महतिं पब्बतूपमं;

लोहकुम्भिं पवज्जन्ति, तत्तं अग्गिसमूदकं.

१२५.

‘‘एवं दिवा च रत्तो च, दुस्सीला मोहपारुता;

अनुभोन्ति सकं कम्मं, पुब्बे दुक्कटमत्तनो.

१२६.

‘‘या च भरिया धनक्कीता, सामिकं अतिमञ्ञति;

सस्सुं वा ससुरं वापि, जेट्ठं वापि ननन्दरं.

१२७.

‘‘तस्सा वङ्केन जिव्हग्गं, निब्बहन्ति सबन्धनं;

ब्याममत्तं किमिनं, जिव्हं पस्सति अत्तनि;

विञ्ञापेतुं न सक्कोति, तापने पेच्च पच्चति.

१२८.

‘‘ओरब्भिका सूकरिका, मच्छिका मिगबन्धका;

चोरा गोघातका लुद्दा, अवण्णे वण्णकारका.

१२९.

‘‘सत्तीहि लोहकूटेहि, नेत्तिंसेहि उसूहि च;

हञ्ञमाना खारनदिं, पपतन्ति अवंसिरा.

१३०.

‘‘सायं पातो कूटकारी, अयोकूटेहि हञ्ञति;

ततो वन्तं दुरत्तानं, परेसं भुञ्जरे सदा.

१३१.

‘‘धङ्का भेरण्डका गिज्झा, काकोला च अयोमुखा;

विप्फन्दमानं खादन्ति, नरं किब्बिसकारकं.

१३२.

‘‘ये मिगेन मिगं हन्ति, पक्खिं वा पन पक्खिना;

असन्तो रजसा छन्ना, गन्ता ते निरयुस्सद’’न्ति.

तत्थ धम्मो पथोति दसकुसलकम्मपथधम्मो खेमो अप्पटिभयो सुगतिमग्गो. विसमजीविनोति अधम्मेन कप्पितजीविका. निरये तेति ते एतेसं निब्बत्तनिरये कथेमि. सुणोहि मेति महासत्तो रञ्ञा पितुघातकानं निब्बत्तनिरयं पुच्छितोपि पथमं तं अदस्सेत्वा अट्ठ महानिरये सोळस च उस्सदनिरये दस्सेतुं एवमाह. किंकारणा? पठमञ्हि तस्मिं दस्सियमाने राजा फलितेन हदयेन तत्थेव मरेय्य, इमेसु पन निरयेसु पच्चमानसत्ते दिस्वा दिट्ठानुगतिको हुत्वा ‘‘अहं विय अञ्ञेपि बहू पापकम्मिनो अत्थि, अहं एतेसं अन्तरे पच्चिस्सामी’’ति सञ्जातुपत्थम्भो अरोगो भविस्सतीति ते पन निरये दस्सेन्तो महासत्तो पठमं इद्धिबलेन पथविं द्विधा कत्वा पच्छा दस्सेसि.

तेसं वचनत्थो – निरयपालेहि पज्जलितानि नानावुधानि गहेत्वा खण्डाखण्डिकं छिन्ना हीरं हीरं कता नेरयिकसत्ता पुनप्पुनं सञ्जीवन्ति एत्थाति सञ्जीवो. निरयपाला पुनप्पुनं नदन्ता वग्गन्ता पज्जलितानि नानावुधानि गहेत्वा जलिताय लोहपथवियं नेरयिके सत्ते अपरापरं अनुबन्धित्वा पहरित्वा जलितपथवियं पतिते जलितकाळसुत्तं पातेत्वा जलितफरसुं गहेत्वा सयं उन्नदन्ता महन्तेन अट्टस्सरेन विरवन्ते अट्ठंसे सोळसंसे करोन्ता एत्थ तच्छन्तीति काळसुत्तो. महन्ता जलितअयपब्बता घातेन्ति एत्थाति सङ्घातो. तत्थ किर सत्ते नवयोजनाय जलिताय अयपथविया याव कटितो पवेसेत्वा निच्चले करोन्ति. अथ पुरत्थिमतो जलितो अयपब्बतो समुट्ठाय असनि विय विरवन्तो आगन्त्वा ते सत्ते सण्हकरणियं तिले पिसन्तो विय गन्त्वा पच्छिमदिसाय तिट्ठति, पच्छिमदिसतो समुट्ठितोपि तथेव गन्त्वा पुरत्थिमदिसाय तिट्ठति. द्वे पन एकतो समागन्त्वा उच्छुयन्ते उच्छुखण्डानि विय पीळेन्ति. एवं तत्थ बहूनि वस्ससतसहस्सानि दुक्खं अनुभोन्ति.

द्वे च रोरुवाति जालरोरुवो, धूमरोरुवो चाति द्वे. तत्थ जालरोरुवो कप्पेन सण्ठिताहि रत्तलोहजालाहि पुण्णो, धूमरोरुवो खारधूमेन पुण्णो. तेसु जालरोरुवे पच्चन्तानं नवहि वण्णमुखेहि जाला पविसित्वा सरीरं दहन्ति, धूमरोरुवे पच्चन्तानं नवहि वणमुखेहि खारधूमो पविसित्वा पिट्ठं विय सरीरं सेदेति. उभयत्थपि पच्चन्ता सत्ता महाविरवं विरवन्तीति द्वेपि ‘‘रोरुवा’’ति वुत्ता. जालानं वा पच्चनसत्तानं वा तेसं दुक्खस्स वा वीचि अन्तरं नत्थि एत्थाति अवीचि, महन्तो अवीचि महावीचि. तत्थ हि पुरत्थिमादीहि भित्तीहि जाला उट्ठहित्वा पच्छिमादीसु पटिहञ्ञति, ता च भित्तियो विनिविज्झित्वा पुरतो योजनसतं गण्हाति. हेट्ठा उट्ठिता जाला उपरि पटिहञ्ञति, उपरि उट्ठिता हेट्ठा पटिहञ्ञति. एवं तावेत्थ जालानं वीचि नाम नत्थि. तस्स पन अन्तो योजनसतं ठानं खीरवल्लिपिट्ठस्स पूरितनाळि विय सत्तेहि निरन्तरं पूरितं चतूहि इरियापथेहि पच्चन्तानं सत्तानं पमाणं नत्थि, न च अञ्ञमञ्ञं ब्याबाधेन्ति, सकट्ठानेयेव पच्चन्ति. एवमेत्थ सत्तानं वीचि नाम नत्थि. यथा पन जिव्हग्गे छ मधुबिन्दूनि सत्तमस्स तम्बलोहबिन्दुनो अनुदहनबलवताय अब्बोहारिकानि होन्ति, तथा तत्थ अनुदहनबलवताय सेसा छ अकुसलविपाकुपेक्खा अब्बोहारिका होन्ति, दुक्खमेव निरन्तरं पञ्ञायति. एवमेत्थ दुक्खस्स वीचि नाम नत्थि. स्वायं सह भित्तीहि विक्खम्भतो अट्ठारसाधिकतियोजनसतो, आवट्टतो पन चतुपण्णासाधिकनवयोजनसतो, सह उस्सदेहि दस योजनसहस्सानि. एवमस्स महन्तता वेदितब्बा.

निच्चले सत्ते तपतीति तापनो. अतिविय तापेतीति पतापनो. तत्थ तापनस्मिं ताव सत्ते तालक्खन्धप्पमाणे जलितअयसूले निसीदापेन्ति. ततो हेट्ठा पथवी जलति, सूलानि जलन्ति, सत्ता जलन्ति. एवं सो निरयो निच्चले सत्ते तपति. इतरस्मिं पन निब्बत्तसत्ते जलन्तेहि आवुधेहि पहरित्वा जलितं अयपब्बतं आरोपेन्ति. तेसं पब्बतमत्थके ठितकाले कम्मपच्चयो वातो पहरति. ते तत्थ सण्ठातुं असक्कोन्ता उद्धंपादा अधोसिरा पतन्ति. अथ हेट्ठा अयपथवितो जलितानि अयसूलानि उट्ठहन्ति. ते तानि मत्थकेनेव पहरित्वा तेसु विनिविद्धसरीरा जलन्ता पच्चन्ति. एवमेस अतिविय तापेतीति.

बोधिसत्तो पन एते निरये दस्सेन्तो पठमं सञ्जीवं दस्सेत्वा तत्थ पच्चन्ते नेरयिकसत्ते दिस्वा महाजनस्स महाभये उप्पन्ने तं अन्तरधापेत्वा पुन पथविं द्विधा कत्वा काळसुत्तं दस्सेसि, तत्थपि पच्चमाने सत्ते दिस्वा महाजनस्स महाभये उप्पन्ने तम्पि अन्तरधापेसीति एवं पटिपाटिया दस्सेसि. ततो राजानं आमन्तेत्वा, ‘‘महाराज, तया इमेसु अट्ठसु महानिरयेसु पच्चमाने सत्ते दिस्वा अप्पमादं कातुं वट्टती’’ति वत्वा पुन तेसञ्ञेव महानिरयानं किच्चं कथेतुं ‘‘इच्चेते’’तिआदिमाह. तत्थ अक्खाताति मया च तुय्हं कथिता, पोराणकेहि च कथितायेव. आकिण्णाति परिपुण्णा. पच्चेका सोळसुस्सदाति एतेसं निरयानं एकेकस्स चतूसु द्वारेसु एकेकस्मिं चत्तारो चत्तारो कत्वा सोळस सोळस उस्सदनिरयाति सब्बेपि सतं अट्ठवीसति च उस्सदनिरया अट्ठ च महानिरयाति छत्तिंसनिरयसतं. कदरियतापनाति सब्बेते कदरियानं तापना. बलवदुक्खताय घोरा. कम्मनिब्बत्तानं अच्चीनं अत्थिताय अच्चिमन्तो. भयस्स महन्तताय महब्भया. दिट्ठमत्ता वा सुतमत्ता वा लोमानि हंसन्तीति लोमहंसनरूपा च. भीसनताय भेस्मा. भयजननताय पटिभया. सुखाभावेन दुखा. चतुक्कण्णाति सब्बेपि चतुरस्समञ्जूससदिसा. विभत्ताति चतुद्वारवसेन विभत्ता. भागसो मिताति द्वारवीथीनं वसेन कोट्ठासे ठपेत्वा मिता. अयसा पटिकुज्जिताति सब्बेपि नवयोजनिकेन अयकपालेन पटिच्छन्ना. फुटा तिट्ठन्तीति सब्बेपि एत्तकं ठानं अनुफरित्वा तिट्ठन्ति.

उद्धंपादा अवंसिराति एवं तेसु तेसु निरयेसु सम्परिवत्तित्वा पुनप्पुनं पतमाने सन्धायाह. अतिवत्तारोति फरुसवाचाहि अतिक्कमित्वा वत्तारो. महानिरयेसु किर येभुय्येन धम्मिकसमणब्राह्मणेसु कतापराधाव पच्चन्ति, तस्मा एवमाह. ते भूनहुनोति ते इसीनं अतिवत्तारो अत्तनो वुड्ढिया हतत्ता भूनहुनो कोट्ठासकता मच्छा विय पच्चन्ति. असङ्खेय्येति गणेतुं असक्कुणेय्ये. किब्बिसकारिनोति दारुणकम्मकारिनो. निक्खमनेसिनोति निरया निक्खमनं एसन्तापि गवेसन्तापि निक्खमनद्वारं नाधिगच्छन्ति. पुरत्थिमेनाति यदा तं द्वारं अपारुतं होति, अथ तदभिमुखा धावन्ति, तेसं तत्थ छविआदीनि झायन्ति. द्वारसमीपं पत्तानञ्च तेसं तं पिधीयति, पच्छिमद्वारं अपारुतं विय खायति. एस नयो सब्बत्थ. न साधुरूपेति वुत्तप्पकारं सप्पं विय साधुरूपे इसयो न आसीदे, न फरुसवचनेन कायकम्मेन वा घट्टेन्तो उपगच्छेय्य. किंकारणा? सञ्ञतानं तपस्सीनं आसादितत्ता अट्ठसु महानिरयेसु महादुक्खस्स अनुभवितब्बत्ता.

इदानि ये राजानो तथारूपे आसादेत्वा तं दुक्खं पत्ता, ते दस्सेतुं ‘‘अतिकायो’’तिआदिमाह. तत्थ अतिकायोति बलसम्पन्नो महाकायो. महिस्सासोति महाधनुग्गहो. केककाधिपोति केककरट्ठाधिपति. सहस्सबाहूति पञ्चहि धनुग्गहसतेहि बाहुसहस्सेन आरोपेतब्बं धनुं आरोपनसमत्थताय सहस्सबाहु. विभवङ्गतोति विनासं पत्तो. वत्थूनि पन सरभङ्गजातके (जा. २.१७.५० आदयो) वित्थारितानि. उपहच्च मनन्ति अत्तनो चित्तं पदूसेत्वा. मातङ्गस्मिन्ति मातङ्गपण्डिते. वत्थु मातङ्गजातके (जा. १.१५.१ आदयो) वण्णितं. कण्हदीपायनासज्जाति कण्हदीपायनं आसज्ज. यमसाधनन्ति निरयपालकरञ्ञो आणापवत्तट्ठानं. वत्थु घटपण्डितजातके (जा. १.१०.१६५ आदयो) वित्थारितं . इसिनाति कपिलतापसेन. पावेक्खीति पविट्ठो. चेच्चोति चेतियराजा. हीनत्तोति परिहीनत्तभावो अन्तरहितइद्धि. पत्तपरियायन्ति परियायं मरणकालं पत्वा. वत्थु चेतियजातके (जा. १.८.४५ आदयो) कथितं.

तस्माहीति यस्मा चित्तवसिको हुत्वा इसीसु अपरज्झित्वा अट्ठसु महानिरयेसु पच्चति, तस्मा हि. छन्दागमनन्ति छन्दादिचतुब्बिधम्पि अगतिगमनं. पदुट्ठेनाति कुद्धेन. गन्ता सो निरयं अधोति सो तेन अधोगमनियेन कम्मेन अधोनिरयमेव गच्छति. पाळियं पन ‘‘निरयुस्सद’’न्ति लिखितं, तस्स उस्सदनिरयं गच्छतीति अत्थो. वुड्ढेति वयोवुड्ढे च गुणवुड्ढे च. अनपच्चाति भवन्तरेपि अपच्चं वा दायादं वा न लभन्तीति अत्थो. तालवत्थूति दिट्ठधम्मेपि छिन्नमूलतालो विय महाविनासं पत्वा निरये निब्बत्तन्ति. यो च पब्बजितं हन्तीति यो बालजनो समणं हनति. चिररत्तायाति चिरं कालं.

एवं महासत्तो इसिविहेठकानं पच्चननिरये दस्सेत्वा उपरि अधम्मिकराजूनं पच्चननिरये दस्सेन्तो ‘‘यो चा’’तिआदिमाह. तत्थ रट्ठविद्धंसनोति छन्दादिवसेन गन्त्वा रट्ठस्स विद्धंसनो. अच्चिसङ्घपरेतोति अच्चिसमूहपरिक्खित्तो. तेजोभक्खस्साति अग्गिमेव खादन्तस्स. गत्तानीति तिगावुते सरीरे सब्बङ्गपच्चङ्गानि. लोमेहि च नखेहि चाति एतेहि सद्धिं सब्बानि एकजालानि होन्ति. तुत्तट्टीतोति आनेञ्जकारणं कारियमानो तुत्तेहि विद्धो नागो यथा नदति.

एवं महासत्तो अधम्मिकराजूनं पच्चननिरये दस्सेत्वा इदानि पितुघातकादीनं पच्चननिरये दस्सेतुं ‘‘यो लोभा’’तिआदिमाह. तत्थ लोभाति यसधनलोभेन. दोसा वाति दुट्ठचित्तताय वा. नित्तचन्ति लोहकुम्भियं बहूनि वससहस्सानि पक्कं नीहरित्वा तिगावुतमस्स सरीरं नित्तचं कत्वा जलिताय लोहपथवियं पातेत्वा तिण्हेहि अयसूलेहि कोट्टेत्वा चुणविचुण्णं करोन्ति. अन्धं करित्वाति, महाराज, तं पितुघातकं निरयपाला जलितलोहपथवियं उत्तानं पातेत्वा जलितेहि अयसूलेहि अक्खीनि भिन्दित्वा अन्धं करित्वा मुखे उण्हं मुत्तकरीसं पक्खिपित्वा पलालपीठं विय नं परिवत्तेत्वा कप्पेन सण्ठिते खारे लोहउदके निमुज्जापेन्ति. तत्तं पक्कुथितमयोगुळञ्चाति पुन पक्कुथितं गूथकललञ्चेव जलितअयोगुळञ्च खादापेन्ति. सो पन तं आहरियमानं दिस्वा मुखं पिधेति. अथस्स दीघे चिरतापिते जलमाने फाले आदाय मुखं विक्खम्भेत्वा विवरित्वा रज्जुबद्धं अयबलिसं खिपित्वा जिव्हं नीहरित्वा तस्मिं विवटे मुखे तं अयोगुळं सम्पविसन्ति पक्खिपन्ति. रक्खसाति निरयपाला.

सामा चाति, महाराज, तस्स पितुघातकस्स जिव्हं बलिसेन निक्कड्ढित्वा अयसङ्कूहि पथवियं नीहतं जिव्हं सामा सोणा सबलवण्णा सुनखा च लोहतुण्डा गिज्झा च काकोलसङ्घा च अञ्ञे च नानप्पकारा सकुणा समागन्त्वा आवुधेहि छिन्दन्ता विय विभज्ज काकपदाकारेन कोट्ठासे कत्वा विप्फन्दमानं सलोहितं विघासं खादन्ता विय सत्ते भक्खयन्तीति अत्थो. तं दड्ढतालन्ति तं पितुघातकं झायमानतालं विय जलितसरीरं. परिभिन्नगत्तन्ति तत्थ तत्थ परिभिन्नगत्तं. निप्पोथयन्ताति जलितेहि अयमुग्गरेहि पहरन्ता. रती हि तेसन्ति तेसं निरयपालानं सा रति कीळा होति. दुखिनो पनीतरेति इतरे पन नेरयिकसत्ता दुक्खिता होन्ति. पेत्तिघातिनोति पितुघातका. इति इमं पितुघातकानं पच्चननिरयं दिस्वा राजा भीततसितो अहोसि.

अथ नं महासत्तो समस्सासेत्वा मातुघातकानं पच्चननिरयं दस्सेसि. यमक्खयन्ति यमनिवेसनं, निरयन्ति अत्थो. अत्तकम्मफलूपगोति अत्तनो कम्मफलेन उपगतो. अमनुस्साति निरयपाला. हन्तारं जनयन्तियाति मातुघातकं. वालेहीति अयमकचिवालेहि वेठेत्वा अययन्तेन पीळयन्ति. न्ति तं मातुघातकं. पायेन्तीति तस्स पीळियमानस्स रुहिरं गळित्वा अयकपल्लं पूरेति. अथ नं यन्ततो नीहरन्ति, तावदेवस्स सरीरं पाकतिकं होति. तं पथवियं उत्तानं निपज्जापेत्वा विलीनं तम्बलोहं विय पक्कुथितं लोहितं पायेन्ति. ओगय्ह तिट्ठतीति तं बहूनि वस्ससहस्सानि अययन्तेहि पीळेत्वा जेगुच्छे दुग्गन्धे पटिकूले महन्ते गूथकललआवाटे खिपन्ति, सो तं रहदं ओगय्ह ओगाहित्वा तिट्ठति. अतिकायाति एकदोणिकनावप्पमाणसरीरा. अयोमुखाति अयसूचिमुखा. छविं भेत्वानाति छविमादिं कत्वा याव अट्ठिम्पि भेत्वा अट्ठिमिञ्जम्पि खादन्ति. संगिद्धाति गधिता मुच्छिता. न केवलञ्च खादन्तेव, अधोमग्गादीहि पन पविसित्वा मुखादीहि निक्खमन्ति, वामपस्सादीहि पविसित्वा दक्खिणपस्सादीहि निक्खमन्ति, सकलम्पि सरीरं छिद्दावछिद्दं करोन्ति, सो तत्थ अतिदुक्खपरेतो विरवन्तो पच्चति. सो चाति सो मातुघातको च तं सतपोरिसं निरयं पत्तो ससीसको निमुग्गोव होति, तञ्च कुणपं समन्ता योजनसतं पूतिकं हुत्वा वायति. मातुघोति मातुघातको.

एवं महासत्तो मातुघातकानं पच्चननिरयं दस्सेत्वा पुन गब्भपातकानं पच्चननिरयं दस्सेन्तो गाथमाह. खुरधारमनुक्कम्माति खुरधारनिरयं अतिक्कमित्वा. तत्थ किर निरयपाला महन्तमहन्ते खुरे उपरि धारे कत्वा सन्थरन्ति, ततो याहि गब्भपातनखरभेसज्जानि पिवित्वा गब्भा पातिता, ता गब्भपातिनियो इत्थियो जलितेहि आवुधेहि पोथेन्ता अनुबन्धन्ति, ता तिखिणखुरधारासु खण्डाखण्डिका हुत्वा पुनप्पुनं उट्ठाय तं दुरभिसम्भवं खुरधारनिरयं अक्कमन्तियो अतिक्कमित्वा निरयपालेहि अनुबद्धा दुग्गं दुरतिक्कमं विसमं वेतरणिं नदिं पतन्ति. तत्थ कम्मकारणं निमिजातके (जा. २.२२.४२१ आदयो) आवि भविस्सति.

एवं गब्भपातिनीनं निरयं दस्सेत्वा महासत्तो यत्थ परदारिका च अतिचारिनियो च पतन्ता पच्चन्ति, तं कण्टकसिम्बलिनिरयं दस्सेन्तो ‘‘अयोमया’’तिआदिमाह. तत्थ उभतो अभिलम्बन्तीति वेतरणिया उभोसु तीरेसु तासं सिम्बलीनं साखा ओलम्बन्ति. ते अच्चिमन्तोति ते पज्जलितसरीरा सत्ता अच्चिमन्तो हुत्वा तिट्ठन्ति. योजनन्ति तिगावुतं तेसं सरीरं, ततो उट्ठितजालाय पन सद्धिं योजनउब्बेधा होन्ति. एते वजन्तीति ते परदारिका सत्ता नानाविधेहि आवुधेहि कोट्टियमाना एते सिम्बलिनिरये अभिरुहन्ति. ते पतन्तीति ते बहूनि वस्ससहस्सानि रुक्खविटपेसु लग्गा झायित्वा पुन निरयपालेहि आवुधेहि विहता विवत्ता हुत्वा परिवत्तित्वा अधोसीसका पतन्ति. पुथूति बहू. विनिविद्धङ्गाति तेसं ततो पतनकाले हेट्ठा अयपथवितो सूलानि उट्ठहित्वा तेसं मत्थकं पटिच्छन्ति, तानि तेसं अधोमग्गेन निक्खमन्ति, ते एवं सूलेसु विद्धसरीरा चिररत्ता सयन्ति. दीघन्ति सुपिनेपि निद्दं अलभन्ता दीघरत्तं जग्गन्तीति अत्थो. रत्या विवसानेति रत्तीनं अच्चयेन, चिरकालातिक्कमेनाति अत्थो . पवज्जन्तीति सट्ठियोजनिकं जलितं लोहकुम्भिं कप्पेन सण्ठितं जलिततम्बलोहरसपुण्णं लोहकुम्भिं निरयपालेहि खित्ता पच्चन्ति. दुस्सीलाति परदारिका.

एवं महासत्तो परदारिकअतिचारिकानं पच्चनसिम्बलिनिरयं दस्सेत्वा इतो परं सामिकवत्तसस्सुससुरवत्तादीनि अपूरेन्तीनं पच्चनट्ठानं पकासेन्तो ‘‘या चा’’तिआदिमाह. तत्थ अतिमञ्ञतीति भिसजातके (जा. १.१४.७८ आदयो) वुत्तं सामिकवत्तं अकरोन्ती अतिक्कमित्वा मञ्ञति. जेट्ठं वाति सामिकस्स जेट्ठभातरं. ननन्दरन्ति सामिकस्स भगिनिं. एतेसम्पि हि अञ्ञतरस्स हत्थपादपिट्ठिपरिकम्मन्हापनभोजनादिभेदं वत्तं अपूरेन्ती तेसु हिरोत्तप्पं अनुपट्ठपेन्ती ते अतिमञ्ञति नाम, सापि निरये निब्बत्ति. वङ्केनाति तस्सा सामिकवत्तादीनं अपरिपूरिकाय सामिकादयो अक्कोसित्वा परिभासित्वा निरये निब्बत्ताय लोहपथवियं निपज्जापेत्वा अयसङ्कुना मुखं विवरित्वा बलिसेन जिव्हग्गं निब्बहन्ति, रज्जुबन्धनेन सबन्धनं कड्ढन्ति. किमिनन्ति किमिभरितं. इदं वुत्तं होति – महाराज, सो नेरयिकसत्तो एवं निक्कड्ढितं अत्तनो ब्यामेन ब्याममत्तं जिव्हं आवुधेहि कोट्टितकोट्टितट्ठाने सञ्जातेहि महादोणिप्पमाणेहि किमीहि भरितं पस्सति. विञ्ञापेतुं न सक्कोतीति निरयपाले याचितुकामोपि किञ्चि वत्तुं न सक्कोति. तापनेति एवं सा तत्थ बहूनि वस्ससहस्सानि पच्चित्वा पुन तापनमहानिरये पच्चति.

एवं महासत्तो सामिकवत्तसस्सुससुरवत्तादीनि अपूरेन्तीनं पच्चननिरयं दस्सेत्वा इदानि सूकरिकादीनं पच्चननिरये दस्सेन्तो ‘‘ओरब्भिका’’तिआदिमाह . तत्थ अवण्णे वण्णकारकाति पेसुञ्ञकारका. खारनदिन्ति एते ओरब्भिकादयो एतेहि सत्तिआदीहि हञ्ञमाना वेतरणिं नदिं पतन्तीति अत्थो. सेसानि ओरब्भिकादीनं पच्चनट्ठानानि निमिजातके आवि भविस्सन्ति. कुटकारीति कूटविनिच्छयस्स चेव तुलाकूटादीनञ्च कारके सन्धायेतं वुत्तं. तत्थ कूटविनिच्छयकूटट्टकारककूटअग्घापनिकानं पच्चननिरया निमिजातके आवि भविस्सन्ति. वन्तन्ति वमितकं. दुरत्तानन्ति दुग्गतत्तभावानं. इदं वुत्तं होति – महाराज, ते दुरत्तभावा सत्ता अयकूटेहि मत्थके भिज्जमाने वमन्ति, ततो तं वन्तं जलितअयकपल्लेहि तेसु एकच्चानं मुखे खिपन्ति , इति ते परेसं वन्तं भुञ्जन्ति नाम. भेरण्डकाति सिङ्गाला. विप्फन्दमानन्ति अधोमुखं निपज्जापितं निक्कड्ढितजिव्हं इतो चितो च विप्फन्दमानं. मिगेनाति ओकचारकमिगेन. पक्खिनाति तथारूपेनेव. गन्ता तेति गन्तारो ते. निरयुस्सदन्ति उस्सदनिरयं. पाळियं पन ‘‘निरयं अधो’’ति लिखितं. अयं पन निरयो निमिजातके आवि भविस्सतीति.

इति महासत्तो एत्तके निरये दस्सेत्वा इदानि देवलोकविवरणं कत्वा रञ्ञो देवलोके दस्सेन्तो आह –

१३३.

‘‘सन्तो च उद्धं गच्छन्ति, सुचिण्णेनिध कम्मुना;

सुचिण्णस्स फलं पस्स, सइन्दा देवा सब्रह्मका.

१३४.

‘‘तं तं ब्रूमि महाराज, धम्मं रट्ठपती चर;

तथा राज चराहि धम्मं, यथा तं सुचिण्णं नानुतप्पेय्य पच्छा’’ति.

तत्थ सन्तोति कायादीहि उपसन्ता. उद्धन्ति देवलोकं. सइन्दाति तत्थ तत्थ इन्देहि सद्धिं. महासत्तो हिस्स चातुमहाराजादिके देवे दस्सेन्तो, ‘‘महाराज, चातुमहाराजिके देवे पस्स, चत्तारो महाराजानो पस्स, तावतिंसे पस्स, सक्कं पस्सा’’ति एवं सब्बेपि सइन्दके सब्रह्मके च देवे दस्सेन्तो ‘‘इदम्पि सुचिण्णस्स फलं इदम्पि फल’’न्ति दस्सेसि. तं तं ब्रूमीति तस्मा तं भणामि. धम्मन्ति इतो पट्ठाय पाणातिपातादीनि पञ्च वेरानि पहाय दानादीनि पुञ्ञानि करोहीति. यथा तं सुचिण्णं नानुतप्पेय्याति यथा तं दानादिपुञ्ञकम्मं सुचिण्णं पितुघातकम्मपच्चयं विप्पटिसारं पटिच्छादेतुं समत्थताय तं नानुतप्पेय्य, तथा तं सुचिण्णं चर, बहुं पुञ्ञं करोहीति अत्थो.

सो महासत्तस्स धम्मकथं सुत्वा ततो पट्ठाय अस्सासं पटिलभि. बोधिसत्तो पन किञ्चि कालं तत्थ वसित्वा अत्तनो वसनट्ठानञ्ञेव गतो.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘न, भिक्खवे, इदानेव, पुब्बेपेस मया अस्सासितोयेवा’’ति वत्वा जातकं समोधानेसि ‘‘तदा राजा अजातसत्तु अहोसि, इसिगणो बुद्धपरिसा, संकिच्चपण्डितो पन अहमेव अहोसि’’न्ति.

संकिच्चजातकवण्णना दुतिया.

जातकुद्दानं –

अथ सट्ठिनिपातम्हि, सुणाथ मम भासितं;

जातकसव्हयनो पवरो, सोणकअरिन्दमसव्हयनो;

तथा वुत्तरथेसभकिच्चवरोति.

सट्ठिनिपातवण्णना निट्ठिता.