📜
२०. सत्ततिनिपातो
[५३१] १. कुसजातकवण्णना
इदं ¶ ¶ ते रट्ठन्ति इदं सत्था जेतवने विहरन्तो उक्कण्ठितभिक्खुं आरब्भ कथेसि. एको किर सावत्थिवासी कुलपुत्तो सासने उरं दत्वा पब्बजितो एकदिवसं सावत्थियं पिण्डाय चरन्तो एकं अलङ्कतइत्थिं दिस्वा सुभनिमित्तग्गाहवसेन ओलोकेत्वा किलेसाभिभूतो अनभिरतो विहासि दीघकेसनखो किलिट्ठचीवरो उप्पण्डुप्पण्डुकजातो धमनीसन्थतगत्तो. यथा हि देवलोका चवनधम्मानं देवपुत्तानं पञ्च पुब्बनिमित्तानि पञ्ञायन्ति, माला मिलायन्ति, वत्थानि किलिस्सन्ति, सरीरे दुब्बण्णियं ओक्कमति, उभोहि कच्छेहि सेदा मुच्चन्ति, देवो देवासने नाभिरमति, एवमेव सासना चवनधम्मानं उक्कण्ठितभिक्खूनं पञ्च पुब्बनिमित्तानि पञ्ञायन्ति, सद्धापुप्फानि मिलायन्ति, सीलवत्थानि किलिस्सन्ति, सरीरे मङ्कुताय चेव अयसवसेन च दुब्बण्णियं ओक्कमति, किलेससेदा मुच्चन्ति, अरञ्ञरुक्खमूलसुञ्ञागारेसु नाभिरमन्ति. तस्सपि तानि पञ्ञायिंसु. अथ नं भिक्खू सत्थु सन्तिकं नेत्वा ‘‘अयं, भन्ते, उक्कण्ठितो’’ति दस्सेसुं. सत्था ‘‘सच्चं किर त्वं, भिक्खु, उक्कण्ठितोसी’’ति तं पुच्छित्वा ‘‘सच्चं, भन्ते’’ति वुत्ते ‘‘मा, भिक्खु, किलेसवसिको होहि, मातुगामो नामेस पापो, तस्मिं पटिबद्धचित्ततं विनोदेहि, सासने अभिरम, मातुगामे पटिबद्धचित्तताय हि तेजवन्तोपि पोराणकपण्डिता नित्तेजा हुत्वा अनयब्यसनं पापुणिंसू’’ति वत्वा अतीतं आहरि.
अतीते मल्लरट्ठे कुसावतीराजधानियं ओक्काको नाम राजा धम्मेन समेन रज्जं कारेसि. तस्स सोळसन्नं इत्थिसहस्सानं जेट्ठिका ¶ ¶ सीलवती नाम अग्गमहेसी अहोसि, सा नेव पुत्तं, न धीतरं लभि. अथस्स नागरा चेव रट्ठवासिनो च राजनिवेसनद्वारे सन्निपतित्वा ‘‘रट्ठं नस्सिस्सति, रट्ठं नस्सिस्सती’’ति उपक्कोसिंसु. राजा सीहपञ्जरं उग्घाटेत्वा ‘‘मयि रज्जं कारेन्ते अधम्मकारो नाम नत्थि, कस्मा उपक्कोसथा’’ति पुच्छि. ‘‘सच्चं, देव, अधम्मकारो नाम नत्थि, अपिच वंसानुरक्खको ¶ पन वो पुत्तो नत्थि, अञ्ञो ¶ रज्जं गहेत्वा रट्ठं नासेस्सति, तस्मा धम्मेन रज्जं कारेतुं समत्थं पुत्तं पत्थेथा’’ति. ‘‘पुत्तं पत्थेन्तो किं करोमी’’ति? ‘‘पठमं ताव एकं सत्ताहं चुल्लनाटकं धम्मनाटकं कत्वा विस्सज्जेथ, सचे सा पुत्तं लभिस्सति, साधु, नो चे, अथ मज्झिमनाटकं विस्सज्जेथ, ततो जेट्ठनाटकं, अवस्सं एत्तकासु इत्थीसु एका पुञ्ञवती पुत्तं लभिस्सती’’ति. राजा तेसं वचनेन तथा कत्वा सत्त दिवसे यथासुखं अभिरमित्वा आगतागतं पुच्छि – ‘‘कच्चि वो पुत्तो लद्धो’’ति? सब्बा ‘‘न लभाम, देवा’’ति आहंसु. राजा ‘‘न मे पुत्तो उप्पज्जिस्सती’’ति अनत्तमनो अहोसि. नागरा पुन तथेव उपक्कोसिंसु. राजा ‘‘किं उपक्कोसथ, मया तुम्हाकं वचनेन नाटकानि विस्सट्ठानि, एकापि पुत्तं न लभति, इदानि किं करोमा’’ति आह. ‘‘देव, एता दुस्सीला भविस्सन्ति निप्पुञ्ञा, नत्थि एतासं पुत्तलाभाय पुञ्ञं, तुम्हे एतासु पुत्तं अलभन्तीसुपि मा अप्पोस्सुक्कतं आपज्जथ, अग्गमहेसी वो सीलवती देवी सीलसम्पन्ना, तं विस्सज्जेथ, तस्सा पुत्तो उप्पज्जिस्सती’’ति.
सो ‘‘साधू’’ति सम्पटिच्छित्वा ‘‘इतो किर सत्तमे दिवसे राजा सीलवतिं देविं धम्मनाटकं कत्वा विस्सज्जेस्सति, पुरिसा सन्निपतन्तू’’ति भेरिं चरापेत्वा सत्तमे दिवसे देविं अलङ्कारापेत्वा राजनिवेसना ओतारेत्वा विस्सज्जेसि. तस्सा सीलतेजेन सक्कस्स भवनं उण्हाकारं दस्सेसि. सक्को ‘‘किं नु खो’’ति आवज्जेन्तो देविया पुत्तपत्थनभावं ञत्वा ‘‘एतिस्सा मया पुत्तं ¶ दातुं वट्टति, अत्थि नु खो देवलोके एतिस्सा अनुच्छविको पुत्तो’’ति उपधारेन्तो बोधिसत्तं अद्दस. सो किर तदा तावतिंसभवने आयुं खेपेत्वा उपरिदेवलोके निब्बत्तितुकामो अहोसि. सक्को तस्स विमानद्वारं गन्त्वा तं पक्कोसित्वा, ‘‘मारिस, तया मनुस्सलोकं गन्त्वा ओक्काकरञ्ञो अग्गमहेसिया कुच्छिम्हि पटिसन्धिं गण्हितुं वट्टती’’ति सम्पटिच्छापेत्वा अपरम्पि देवपुत्तं ‘‘त्वम्पि एतिस्सा एव पुत्तो भविस्ससी’’ति वत्वा ‘‘मा खो पनस्सा कोचि सीलं भिन्दतू’’ति महल्लकब्राह्मणवेसेन रञ्ञो निवेसनद्वारं अगमासि.
महाजनोपि न्हातो अलङ्कतो ‘‘अहं देविं गण्हिस्सामि, अहं देविं गण्हिस्सामी’’ति राजद्वारे सन्निपतित्वा सक्कञ्च दिस्वा ‘‘त्वं कस्मा आगतोसी’’ति ¶ परिहासमकासि. सक्को ‘‘किं मं तुम्हे गरहथ, सचेपि मे सरीरं जिण्णं, रागो पन न जीरति, सचे सीलवतिं लभिस्सामि, आदाय नं गमिस्सामीति आगतोम्ही’’ति वत्वा अत्तनो आनुभावेन सब्बेसं पुरतोव अट्ठासि. अञ्ञो कोचि तस्स तेजेन पुरतो भवितुं नासक्खि. सो तं सब्बालङ्कारपटिमण्डितं निवेसना निक्खमन्तिञ्ञेव हत्थे गहेत्वा पक्कामि. अथ नं तत्थ तत्थ ठिता ¶ गरहिंसु ‘‘पस्सथ, भो, महल्लकब्राह्मणो एवं उत्तमरूपधरं देविं आदाय गच्छति, अत्तनो युत्तं न जानाती’’ति. देवीपि ‘‘महल्लको मं गहेत्वा गच्छती’’ति न अट्टीयति न हरायति. राजापि वातपाने ठत्वा ‘‘को नु खो देविं गहेत्वा गच्छती’’ति ओलोकेन्तो तं दिस्वा अनत्तमनो अहोसि.
सक्को तं आदाय नगरद्वारतो निक्खमित्वा द्वारसमीपे एकं घरं मापेसि विवटद्वारं पञ्ञत्तकट्ठत्थरिकं. अथ नं सा ‘‘इदं ते निवेसन’’न्ति पुच्छि. सो ‘‘आम, भद्दे, पुब्बे पनाहं एको, इदानिम्हा मयं द्वे जना, अहं भिक्खाय चरित्वा तण्डुलादीनि आहरिस्सामि, त्वं इमिस्सा कट्ठत्थरिकाय निपज्जाही’’ति वत्वा तं मुदुना हत्थेन परामसन्तो ¶ दिब्बसम्फस्सं फरापेत्वा तत्थ निपज्जापेसि. सा दिब्बसम्फस्सफरणेन सञ्ञं विस्सज्जेसि. अथ नं अत्तनो आनुभावेन तावतिंसभवनं नेत्वा अलङ्कतविमाने दिब्बसयने निपज्जापेसि. सा सत्तमे दिवसे पबुज्झित्वा तं सम्पत्तिं दिस्वा ‘‘न सो ब्राह्मणो मनुस्सो, सक्को भविस्सती’’ति अञ्ञासि. सक्कोपि तस्मिं समये पारिच्छत्तकमूले दिब्बनाटकपरिवुतो निसिन्नो अहोसि. सा सयना उट्ठाय तस्स सन्तिकं गन्त्वा वन्दित्वा एकमन्तं अट्ठासि. अथ नं सक्को ‘‘वरं ते, देवि, ददामि, गण्हाही’’ति आह. ‘‘तेन हि, देव, एकं पुत्तं मे देही’’ति. ‘‘देवि, तिट्ठतु एको पुत्तो, अहं ते द्वे पुत्ते दस्सामि. तेसु पन एको पञ्ञवा भविस्सति विरूपवा, एको रूपवा न पञ्ञवा. तेसु कतरं पठमं इच्छसी’’ति? ‘‘पञ्ञवन्तं, देवा’’ति. सो ‘‘साधू’’ति वत्वा तस्सा कुसतिणं दिब्बवत्थं दिब्बचन्दनं पारिच्छत्तकपुप्फं कोकनुदञ्च नाम वीणं दत्वा तं आदाय रञ्ञो सयनघरं पविसित्वा रञ्ञा सद्धिं एकसयने निपज्जापेत्वा अङ्गुट्ठकेन तस्सा नाभिं परामसि. तस्मिं खणे ¶ बोधिसत्तो तस्सा कुच्छिम्हि पटिसन्धिं गण्हि. सक्कोपि सकट्ठानमेव गतो. पण्डिता देवी गब्भस्स पतिट्ठितभावं जानि.
अथ नं पबुद्धो राजा दिस्वा, ‘‘देवि, केन नीतासी’’ति पुच्छि. ‘‘सक्केन, देवा’’ति. ‘‘अहं पच्चक्खतो एकं महल्लकब्राह्मणं तं आदाय गच्छन्तं अद्दसं, कस्मा मं वञ्चेसी’’ति? ‘‘सद्दहथ, देव, सक्को मं गहेत्वा देवलोकं नेसी’’ति. ‘‘न सद्दहामि, देवी’’ति. अथस्स सा सक्कदत्तियं कुसतिणं दस्सेत्वा ‘‘सद्दहथा’’ति आह. राजा ‘‘कुसतिणं नाम यतो कुतोचि लब्भती’’ति न सद्दहि. अथस्स सा दिब्बवत्थादीनि दस्सेसि. राजा तानि दिस्वा सद्दहित्वा, ‘‘भद्दे, सक्को ताव तं नेतु, पुत्तो पन ते लद्धो’’ति पुच्छि. ‘‘लद्धो महाराज, गब्भो मे पतिट्ठितो’’ति. सो तुट्ठो तस्सा गब्भपरिहारं अदासि ¶ . सा दसमासच्चयेन पुत्तं विजायि, तस्स अञ्ञं नामं अकत्वा कुसतिणनाममेव ¶ अकंसु. कुसकुमारस्स पदसा गमनकाले इतरो देवपुत्तो तस्सा कुच्छियं पटिसन्धिं गण्हि. सा दसमासे परिपुण्णे पुत्तं विजायि, तस्स ‘‘जयम्पती’’ति नामं करिंसु. ते महन्तेन यसेन वड्ढिंसु. बोधिसत्तो पञ्ञवा आचरियस्स सन्तिके किञ्चि सिप्पं अनुग्गहेत्वा अत्तनोव पञ्ञाय सब्बसिप्पेसु निप्फत्तिं पापुणि.
अथस्स सोळसवस्सकाले राजा रज्जं दातुकामो देविं आमन्तेत्वा ‘‘भद्दे, पुत्तस्स ते रज्जं दत्वा नाटकानि उपट्ठपेस्साम, मयं जीवन्तायेव नं रज्जे पतिट्ठितं पस्सिस्साम, सकलजम्बुदीपे खो पन यस्स रञ्ञो धीतरं इच्छति, तमस्स आनेत्वा अग्गमहेसिं करिस्साम, चित्तमस्स जानाहि, कतरं राजधीतरं रोचेसी’’ति आह. सा ‘‘साधू’’ति सम्पटिच्छित्वा ‘‘कुमारस्स इमं पवत्तिं आरोचेत्वा चित्तं जानाही’’ति एकं परिचारिकं पेसेसि. सा गन्त्वा तस्स तं पवत्तिं आरोचेसि. तं सुत्वा महासत्तो चिन्तेसि – ‘‘अहं न रूपवा, रूपसम्पन्ना राजधीता आनीतापि मं दिस्वा ‘किं मे इमिना विरूपेना’ति पलायिस्सति इति नो लज्जितब्बकं भविस्सति, किं मे घरावासेन, धरमाने मातापितरो उपट्ठहित्वा तेसं अच्चयेन निक्खमित्वा पब्बजिस्सामी’’ति. सो ‘‘मय्हं नेव रज्जेनत्थो, न नाटकेहि, अहं मातापितूनं अच्चयेन पब्बजिस्सामी’’ति आह. सा गन्त्वा तस्स कथं देविया आरोचेसि, देवीपि रञ्ञो आरोचेसि. राजा अनत्तमनो हुत्वा पुन कतिपाहच्चयेन सासनं पेसेसि. सोपि ¶ पटिबाहतियेव. एवं यावततियं पटिबाहित्वा चतुत्थवारे चिन्तेसि – ‘‘मातापितूहि सद्धिं एकन्तेन पटिपक्खभावो नाम न युत्तो, एकं उपायं करिस्सामी’’ति.
सो कम्मारजेट्ठकं पक्कोसापेत्वा बहुं सुवण्णं दत्वा ‘‘एकं इत्थिरूपकं करोही’’ति उय्योजेत्वा तस्मिं पक्कन्ते अञ्ञं सुवण्णं गहेत्वा सयम्पि इत्थिरूपकं अकासि. बोधिसत्तानञ्हि अधिप्पायो नाम समिज्झति. तं सुवण्णरूपकं जिव्हाय अवण्णनीयसोभं अहोसि. अथ नं महासत्तो खोमं निवासापेत्वा सिरिगब्भे ठपापेसि. सो कम्मारजेट्ठकेन आभतरूपकं दिस्वा तं गरहित्वा ‘‘गच्छ अम्हाकं सिरिगब्भे ठपितरूपकं आहरा’’ति आह. सो सिरिगब्भं पविट्ठो ¶ तं दिस्वा ‘‘कुमारेन सद्धिं अभिरमितुं एका देवच्छरा, आगता भविस्सती’’ति हत्थं पसारेतुं अविसहन्तो निक्खमित्वा ‘‘देव, सिरिगब्भे अय्या एकिकाव ठिता, उपगन्तुं न सक्कोमी’’ति आह. ‘‘तात, गच्छ, सुवण्णरूपकं एतं, आहरा’’ति पुन पेसितो आहरि. कुमारो कम्मारेन कतं रूपकं सुवण्णगब्भे निक्खिपापेत्वा अत्तना ¶ कतं अलङ्कारापेत्वा रथे ठपापेत्वा ‘‘एवरूपं लभन्तो गण्हामी’’ति मातु सन्तिकं पहिणि.
सा अमच्चे पक्कोसापेत्वा, ‘‘ताता, मय्हं पुत्तो महापुञ्ञो सक्कदत्तियो अनुच्छविकं कुमारिकं लभिस्सति, तुम्हे एवरूपं लभन्ता गण्हिस्सथ, इमं रूपकं पटिच्छन्नयाने ठपेत्वा सकलजम्बुदीपं चरन्ता यस्स रञ्ञो एवरूपं धीतरं पस्सथ, तस्सेतं दत्वा ‘ओक्काकराजा तुम्हेहि सद्धिं आवाहं करिस्सती’ति दिवसं ववत्थपेत्वा आगच्छथा’’ति आह. ते ‘‘साधू’’ति तं आदाय महन्तेन परिवारेन निक्खमित्वा विचरन्ता यं राजधानिं पापुणन्ति, तत्थ सायन्हसमये महाजनस्स समोसरणट्ठाने तं रूपकं वत्थपुप्फालङ्कारेहि अलङ्करित्वा सुवण्णसिविकं आरोपेत्वा तित्थमग्गे ठपेत्वा अमच्चा सयं पटिक्कमित्वा आगतागतानं कथासवनत्थं एकमन्ते तिट्ठन्ति. महाजनो तं ओलोकेत्वा ‘‘सुवण्णरूपक’’न्ति सञ्ञं अकत्वा ‘‘अयं मनुस्सित्थी समानापि देवच्छरपटिभागा अतिविय सोभति, किं नु खो एत्थ ठिता, कुतो वा आगता, अम्हाकं नगरे एवरूपा नत्थी’’ति वण्णेन्तो पक्कमति. तं सुत्वा अमच्चा ‘‘सचे इध एवरूपा दारिका भवेय्य, ‘असुका राजधीता विय ¶ असुका अमच्चधीता विया’ति वदेय्युं, अद्धा इध एवरूपा नत्थी’’ति तं आदाय अञ्ञं नगरं गच्छन्ति.
ते एवं विचरन्ता अनुपुब्बेन मद्दरट्ठे सागलनगरं सम्पापुणिंसु. तत्थ मद्दरञ्ञो अट्ठ धीतरो उत्तमरूपधरा देवच्छरपटिभागा, तासं सब्बजेट्ठिका पभावती नाम. तस्सा सरीरतो ¶ बालसूरियस्स पभा विय पभा निच्छरन्ति, अन्धकारेपि चतुहत्थे अन्तोगब्भे पदीपकिच्चं नत्थि, सब्बो गब्भो एकोभासोव होति. धाती पनस्सा खुज्जा, सा पभावतिं भोजेत्वा तस्सा सीसन्हापनत्थं अट्ठहि वण्णदासीहि अट्ठ घटे गाहापेत्वा सायन्हसमये उदकत्थाय गच्छन्ती तित्थमग्गे ठितं तं रूपकं दिस्वा ‘‘पभावती’’ति सञ्ञाय ‘‘अयं दुब्बिनीता ‘सीसं न्हायिस्सामी’ति अम्हे उदकत्थाय पेसेत्वा पठमतरं आगन्त्वा तित्थमग्गे ठिता’’ति कुज्झित्वा ‘‘अरे कुललज्जापनिके अम्हेहि पुरिमतरं आगन्त्वा कस्मा इध ठितासि, सचे राजा जानिस्सति, नासेस्सति नो’’ति वत्वा हत्थेन गण्डपस्से पहरि, हत्थतलं भिज्जमानं विय जातं. ततो ‘‘सुवण्णरूपक’’न्ति ञत्वा हसमाना तासं वण्णदासीनं सन्तिकं गच्छन्ती ‘‘पस्सथेतं मे कम्मं, मम धीतातिसञ्ञाय पहारं अदासिं, अयं मम धीतु सन्तिके किमग्घति, केवलं मे हत्थो दुक्खापितो’’ति आह.
अथ नं राजदूता गहेत्वा ‘‘त्वं ‘मम धीता इतो अभिरूपतरा’ति वदन्ती कं नाम कथेसी’’ति ¶ आहंसु. ‘‘मद्दरञ्ञो धीतरं पभावतिं, इदं रूपकं तस्सा सोळसिम्पि कलं न अग्घती’’ति. ते तुट्ठमानसा राजद्वारं गन्त्वा ‘‘ओक्काकरञ्ञो दूता द्वारे ठिता’’ति पटिहारेसुं. राजा आसना वुट्ठाय ठितकोव ‘‘पक्कोसथा’’ति आह. ते पविसित्वा राजानं वन्दित्वा ‘‘महाराज, अम्हाकं राजा तुम्हाकं आरोग्यं पुच्छती’’ति वत्वा कतसक्कारसम्माना ‘‘किमत्थं आगतत्था’’ति पुट्ठा ‘‘अम्हाकं रञ्ञो सीहस्सरो पुत्तो कुसकुमारो नाम, राजा तस्स रज्जं दातुकामो अम्हे तुम्हाकं सन्तिकं पहिणि, तुम्हाकं किर धीता पभावती, तं तस्स देथ, इमञ्च सुवण्णरूपकं देय्यधम्मं गण्हथा’’ति तं रूपकं तस्स अदंसु. सोपि ‘‘एवरूपेन महाराजेन सद्धिं विवाहमङ्गलं भविस्सती’’ति तुट्ठचित्तो सम्पटिच्छि ¶ . अथ नं दूता आहंसु – ‘‘महाराज, अम्हेहि ¶ न सक्का पपञ्चं कातुं, कुमारिकाय लद्धभावं रञ्ञो आरोचेस्साम, अथ नं सो आगन्त्वा आदाय गमिस्सती’’ति. सो ‘‘साधू’’ति वत्वा तेसं सक्कारं कत्वा विस्सज्जेसि. ते गन्त्वा रञ्ञो च देविया च आरोचेसुं. राजा महन्तेन परिवारेन कुसावतितो निक्खमित्वा अनुपुब्बेन सागलनगरं पापुणि. मद्दराजा पच्चुग्गन्त्वा तं नगरं पवेसेत्वा महन्तं सक्कारमकासि.
सीलवती देवी पण्डितत्ता ‘‘को जानाति, किं भविस्सती’’ति एकाहद्वीहच्चयेन मद्दराजानं आह – ‘‘महाराज, सुणिसं दट्ठुकामाम्ही’’ति. सो ‘‘साधू’’ति सम्पटिच्छित्वा तं पक्कोसापेसि. पभावती सब्बालङ्कारपटिमण्डिता धातिगणपरिवुता आगन्त्वा सस्सुं वन्दि. सा तं दिस्वा चिन्तेसि – ‘‘अयं कुमारिका अभिरूपा, मय्हं पुत्तो विरूपो. सचे एसा तं पस्सिस्सति, एकाहम्पि अवसित्वा पलायिस्सति, उपायं करिस्सामी’’ति. सा मद्दराजानं आमन्तेत्वा, ‘‘महाराज, सुणिसा मे पुत्तस्स अनुच्छविका, अपिच खो पन अम्हाकं कुलपवेणिया आगतं चारित्तं अत्थि, सचे अयं तस्मिं चारित्ते वत्तिस्सति, नेस्सामि न’’न्ति आह. ‘‘किं पन वो चारित्त’’न्ति. ‘‘अम्हाकं वंसे याव एकस्स गब्भस्स पतिट्ठानं होति, ताव दिवा सामिकं पस्सितुं न लभति. सचे एसा तथा करिस्सति, नेस्सामि न’’न्ति. राजा ‘‘किं, अम्म, सक्खिस्ससि एवं वत्तितु’’न्ति धीतरं पुच्छि. सा ‘‘आम ताता’’ति आह. ततो ओक्काकराजा मद्दरञ्ञो बहुं धनं दत्वा तं आदाय पक्कामि. मद्दराजापि महन्तेन परिवारेन धीतरं उय्योजेसि.
ओक्काको कुसावतिं गन्त्वा नगरं अलङ्कारापेत्वा सब्बबन्धनानि मोचेत्वा पुत्तस्स अभिसेकं कत्वा रज्जं दत्वा पभावतिं अग्गमहेसिं कारेत्वा नगरे ‘‘कुसराजस्स आणा’’ति भेरिं चरापेसि. सकलजम्बुदीपतले राजानो येसं धीतरो अत्थि, ते कुसरञ्ञो धीतरो पहिणिंसु ¶ . येसं पुत्ता ¶ अत्थि, ते तेन सद्धिं मित्तभावं आकङ्खन्ता पुत्ते उपट्ठाके कत्वा पहिणिंसु. बोधिसत्तस्स नाटकपरिवारो महा अहोसि, महन्तेन यसेन रज्जं कारेसि. सो पभावतिं दिवा पस्सितुं न लभति, सापि तं दिवा पस्सितुं न लभति, उभिन्नं रत्तिदस्सनमेव होति. तत्थ पभावतिया सरीरप्पभापि अब्बोहारिका अहोसि. बोधिसत्तो सिरिगब्भतो रत्तिंयेव निक्खमति.
सो ¶ कतिपाहच्चयेन पभावतिं दिवा दट्ठुकामो मातुया आरोचेसि. सा ‘‘मा ते तात, रुच्चि, याव एकं पुत्तं लभसि, ताव आगमेही’’ति, पटिक्खिपि. सो पुनप्पुनं याचियेव. अथ नं सा आह – ‘‘तेन हि हत्थिसालं गन्त्वा हत्थिमेण्डवेसेन तिट्ठ, अहं तं तत्थ आनेस्सामि, अथ नं अक्खीनि पूरेत्वा ओलोकेय्यासि, मा च अत्तानं जानापेही’’ति. सो ‘‘साधू’’ति सम्पटिच्छित्वा हत्थिसालं अगमासि. अथस्स माता हत्थिसालं अलङ्कारापेत्वा पभावतिं ‘‘एहि सामिकस्स हत्थिनो पस्सामा’’ति तत्थ नेत्वा ‘‘अयं हत्थी असुको नाम, अयं हत्थी असुको नामा’’ति तस्सा दस्सेसि. तत्थ तं राजा मातु पच्छतो गच्छन्तिं दिस्वा हत्थिगोपकवेसेन हत्थिछकणपिण्डेन पिट्ठियं पहरि. सा कुद्धा ‘‘रञ्ञो कथेत्वा ते हत्थं छिन्दापेस्सामी’’ति वत्वा देविं उज्झापेसि. राजमाता ‘‘मा अम्म कुज्झी’’ति सुणिसं सञ्ञापेत्वा पिट्ठिं परिमज्जि. पुनपि राजा तं दट्ठुकामो हुत्वा अस्ससालाय अस्सगोपकवेसेन तं दिस्वा तथेव अस्सछकणपिण्डेन पहरि. तदापि तं कुद्धं सस्सु सञ्ञापेसि.
पुनेकदिवसे पभावती महासत्तं पस्सितुकामा हुत्वा सस्सुया आरोचेत्वा ‘‘अलं मा ते रुच्ची’’ति पटिक्खित्तापि पुनप्पुनं याचि. अथ नं सा आह – ‘‘तेन हि स्वे मम पुत्तो नगरं पदक्खिणं करिस्सति, त्वं सीहपञ्जरं विवरित्वा तं पस्सेय्यासी’’ति. एवञ्च पन वत्वा पुनदिवसे नगरं अलङ्कारापेत्वा जयम्पतिकुमारं राजवेसं गाहापेत्वा हत्थिपिट्ठे निसीदापेत्वा बोधिसत्तं पच्छिमासने निसीदापेत्वा नगरं पदक्खिणं कारापेसि. सा पभावतिं आदाय सीहपञ्जरे ठत्वा ‘‘पस्स तव सामिकस्स सिरिसोभग्ग’’न्ति आह. सा ‘‘अनुच्छविको ¶ मे सामिको लद्धो’’ति अत्तमना अहोसि. तं दिवसं पन महासत्तो हत्थिमेण्डवेसेन जयम्पतिस्स पच्छिमासने निसीदित्वा यथाधिप्पायेन पभावतिं ओलोकेन्तो हत्थविकारादिवसेन चित्तरुचिया केळिं दस्सेसि. हत्थिम्हि अतिक्कन्ते राजमाता पभावतिं पुच्छि – ‘‘दिट्ठो ते, अम्म, सामिको’’ति. ‘‘आम अय्ये, पच्छिमासने पनस्स निसिन्नो हत्थिमेण्डो अतिविय दुब्बिनीतो, मय्हं हत्थविकारादीनि दस्सेसि, कस्मा एवरूपं ¶ अलक्खिकं ¶ रञ्ञो पच्छिमासने निसीदापेसुं, नीहरापेहि न’’न्ति? ‘‘अम्म, रञ्ञो पच्छिमासने रक्खा नाम इच्छितब्बा’’ति.
सा चिन्तेसि – ‘‘अयं हत्थिमेण्डो अतिविय निब्भयो, राजानं ‘राजा’तिपि न मञ्ञति, किं नु खो एसोव कुसराजा, अद्धा हि एसो अतिविय विरूपो एव भविस्सति, तेनेव मं न दस्सेन्ती’’ति. सा खुज्जं कण्णमूले आह – ‘‘अम्म, गच्छ ताव जानाहि, किं पुरिमासने निसिन्नको राजा, उदाहु पच्छिमासने’’ति? ‘‘कथं पनाहं जानिस्सामी’’ति. ‘‘सचे हि सो राजा भविस्सति, पठमतरं हत्थिपिट्ठितो ओतरिस्सति, इमाय सञ्ञाय जानाही’’ति. सा गन्त्वा एकमन्ते ठिता पठमं महासत्तं ओतरन्तं अद्दस, पच्छा जयम्पतिकुमारं. महासत्तोपि इतो चितो च ओलोकेन्तो खुज्जं दिस्वा ‘‘इमिना नाम कारणेन एसा आगता भविस्सती’’ति ञत्वा तं पक्कोसापेत्वा ‘‘इमं अन्तरं पभावतिया मा कथेही’’ति दळ्हं वत्वा उय्योजेसि. सा गन्त्वा ‘‘पुरिमासने निसिन्नो पठमं ओतरी’’ति आह. पभावती तस्सा वचनं सद्दहि.
महासत्तोपि पुन दट्ठुकामो हुत्वा मातरं याचि. सा पटिक्खिपितुं असक्कोन्ती ‘‘तेन हि अञ्ञातकवेसेन उय्यानं गच्छाही’’ति आह. सो उय्यानं गन्त्वा पोक्खरणियं गलप्पमाणं उदकं पविसित्वा पदुमिनिपत्तेन सीसं छादेत्वा पुप्फितपदुमेन मुखं आवरित्वा अट्ठासि. मातापिस्स पभावतिं उय्यानं नेत्वा सायन्हसमये ‘‘इमे रुक्खे पस्स, सकुणे पस्स, मिगे पस्सा’’ति पलोभयमाना पोक्खरणीतीरं पायासि. सा पञ्चविधपदुमसञ्छन्नं पोक्खरणिं ¶ दिस्वा न्हायितुकामा परिचारिकाहि सद्धिं पोक्खरणिं ओतरित्वा कीळन्ती तं पदुमं दिस्वा विचिनितुकामा हत्थं पसारेसि. अथ नं राजा पदुमिनिपत्तं अपनेत्वा ‘‘अहं कुसराजा’’ति वत्वा हत्थे गण्हि. सा तस्स मुखं दिस्वा ‘‘यक्खो मं गण्ही’’ति विरवित्वा तत्थेव विसञ्ञितं पत्ता. अथस्सा राजा हत्थं मुञ्चि. सा सञ्ञं पटिलभित्वा ‘‘कुसराजा किर मं हत्थे गण्हि, इमिनावाहं हत्थिसालाय हत्थिछकणपिण्डेन, अस्ससालाय अस्सछकणपिण्डेन पहटा, अयमेव मं हत्थिस्स पच्छिमासने निसीदित्वा उप्पण्डेसि, किं मे एवरूपेन दुम्मुखेन पतिना, इमं जहित्वा अहं जीवन्ती अञ्ञं पतिं लभिस्सामी’’ति चिन्तेत्वा अत्तना सद्धिं आगते अमच्चे पक्कोसापेत्वा ‘‘मम यानवाहनं सज्जं करोथ, अज्जेव गमिस्सामी’’ति आहं ¶ . ते रञ्ञो आरोचेसुं. राजा चिन्तेसि – ‘‘सचे गन्तुं न लभिस्सति, हदयमस्सा फलिस्सति, गच्छतु पुन तं अत्तनो बलेन आनेस्सामी’’ति चिन्तेत्वा अथस्सा गमनं अनुजानि. सा पितुनगरमेव अगमासि.
महासत्तोपि ¶ उय्यानतो नगरं पविसित्वा अलङ्कतपासादं अभिरुहि. बोधिसत्तञ्हि सा पुब्बपत्थनावसेन न इच्छि, सोपि पुब्बकम्मवसेनेव विरूपो अहोसि. अतीते किर बाराणसियं द्वारगामे उपरिमवीथिया च हेट्ठिमवीथिया च द्वे कुलानि वसिंसु. एकस्स कुलस्स द्वे पुत्ता अहेसुं. एकस्स एकाव धीता अहोसि. द्वीसु पुत्तेसु बोधिसत्तो कनिट्ठो. तं कुमारिकं जेट्ठकस्स अदंसु. कनिट्ठो अदारभरणो भातु सन्तिकेयेव वसि. अथेकदिवसं तस्मिं घरे अतिरसकपूवे पचिंसु. बोधिसत्तो अरञ्ञं गतो होति. तस्स पूवं ठपेत्वा अवसेसे भाजेत्वा खादिंसु. तस्मिं खणे पच्चेकबुद्धो भिक्खाय घरद्वारं अगमासि. बोधिसत्तस्स भातुजाया ‘‘चूळपतिनो अञ्ञं पूवं पचिस्सामी’’ति तं गहेत्वा पच्चेकबुद्धस्स अदासि. सोपि तं खणञ्ञेव अरञ्ञतो आगच्छि. अथ नं सा आह – ‘‘सामि, चित्तं पसादेहि, तव कोट्ठासो पच्चेकबुद्धस्स दिन्नो’’ति. सो ¶ ‘‘तव कोट्ठासं खादित्वा मम कोट्ठासं देसि, अहं किं खादिस्सामी’’ति कुद्धो पच्चेकबुद्धं अनुगन्त्वा पत्ततो पूवं गण्हि. सा मातु घरं गन्त्वा नवविलीनं चम्पकपुप्फवण्णं सप्पिं आहरित्वा पच्चेकबुद्धस्स पत्तं पूरेसि, तं ओभासं मुञ्चि. सा तं दिस्वा पत्थनं पट्ठपेसि – ‘‘भन्ते, इमिना दानबलेन निब्बत्तनिब्बत्तट्ठाने मे सरीरं ओभासजातं होतु, उत्तमरूपधरा च भवेय्यं, इमिना च मे असप्पुरिसेन सद्धिं एकट्ठाने वासो मा अहोसी’’ति. इति सा इमिस्सा पुब्बपत्थनाय वसेन तं न इच्छि. बोधिसत्तोपि तं पूव तस्मिं सप्पिपत्ते ओसीदापेत्वा पत्थनं पट्ठपेसि – ‘‘भन्ते, इमं योजनसते वसन्तिम्पि आनेत्वा मम पादपरिचारिकं कातुं समत्थो भवेय्य’’न्ति. तत्थ यं सो कुद्धो गन्त्वा पूवं गण्हि, तस्स पुब्बकम्मस्स वसेन विरूपो अहोसि, पुब्बपत्थनाय सा च तं न इच्छीति.
सो पभावतिया गताय सोकप्पत्तो अहोसि, नानाकारेहि परिचारयमानापि नं सेसित्थियो ओलोकापेतुम्पि नासक्खिंसु, ¶ , पभावतिरहितमस्स सकलम्पि निवेसनं तुच्छं विय खायि. सो ‘‘इदानि सागलनगरं पत्ता भविस्सती’’ति पच्चूससमये मातु सन्तिकं गन्त्वा, ‘‘अम्म, अहं पभावतिं आनेस्सामि, तुम्हे रज्जं अनुसासथा’’ति वदन्तो पठमं गाथमाह –
‘‘इदं ते रट्ठं सधनं सयोग्गं, सकायुरं सब्बकामूपपन्नं;
इदं ते रज्जं अनुसास अम्म, गच्छामहं यत्थ पिया पभावती’’ति.
तत्थ सयोग्गन्ति हत्थियोग्गादिसहितं. सकायुरन्ति सपञ्चराजककुधभण्डं. अनुसास, अम्माति ¶ सो किर पुरिसस्स रज्जं दत्वा पुन गण्हनं नाम न युत्तन्ति पितु वा भातु वा अनिय्यादेत्वा मातु निय्यादेन्तो एवमाह.
सा तस्स कथं सुत्वा ‘‘तेन हि, तात, अप्पमत्तो भवेय्यासि, मातुगामो नाम अपरिसुद्धहदयो’’ति वत्वा नानग्गरसभोजनस्स सुवण्णकरोटिं पूरेत्वा ‘‘इदं अन्तरामग्गे भुञ्जेय्यासी’’ति ¶ वत्वा उय्योजेसि. सो तं आदाय मातरं वन्दित्वा तिक्खत्तुं पदक्खिणं कत्वा ‘‘जीवन्तो पुन तुम्हे पस्सिस्सामी’’ति वत्वा सिरिगब्भं पविसित्वा पञ्चावुधं सन्नय्हित्वा भत्तकरोटिया सद्धिं कहापणसहस्सं पसिब्बके कत्वा कोकनुदञ्च वीणं आदाय नगरा निक्खमित्वा मग्गं पटिपज्जित्वा महब्बलो महाथामो याव मज्झन्हिका पण्णास योजनानि गन्त्वा भत्तं भुञ्जित्वा सेसदिवसभागेन पुन पण्णास योजनानि गन्त्वा एकाहेनेव योजनसतिकं मग्गं खेपेत्वा सायन्हसमये न्हत्वा सागलनगरं पाविसि. तस्मिं पविट्ठमत्तेयेव तस्स तेजेन पभावती सयनपिट्ठे सण्ठातुं असक्कोन्ती ओतरित्वा भूमियं निपज्जि. बोधिसत्तं किलन्तिन्द्रियं वीथिया गच्छन्तं अञ्ञतरा इत्थी दिस्वा पक्कोसापेत्वा निसीदापेत्वा पादे धोवापेत्वा सयनं दापेसि. सो किलन्तकायो निपज्जित्वा निद्दं ओक्कमि.
अथ सा तस्मिं निद्दमुपगते भत्तं सम्पादेत्वा तं पबोधेत्वा भत्तं भोजेसि. सो तुट्ठो तस्सा सद्धिं भत्तकरोटिया कहापणसहस्सं ¶ अदासि. सो पञ्चावुधं तत्थेव ठपेत्वा ‘‘गन्तब्बट्ठानं मे अत्थी’’ति वत्वा वीणं आदाय हत्थिसालं गन्त्वा ‘‘अज्ज मे इध वसितुं देथ, गन्धब्बं वो करिस्सामी’’ति वत्वा हत्थिगोपकेहि अनुञ्ञातो एकमन्ते निपज्जित्वा थोकं निद्दायित्वा पटिप्पस्सद्धदरथो उट्ठाय वीणं मुञ्चित्वा ‘‘सागलनगरवासिनो इमं सद्दं सुणन्तू’’ति वीणं वादेन्तो गायि. पभावती भूमियं निपन्ना तं सद्दं सुत्वाव ‘‘अयं न अञ्ञस्स वीणासद्दो, निस्संसयं कुसराजा ममत्थाय आगतो’’ति अञ्ञासि. मद्दराजापि तं सद्दं सुत्वा ‘‘अतिविय मधुरं वादेति, स्वे एतं पक्कोसापेत्वा मम गन्धब्बं कारेस्सामी’’ति चिन्तेसि.
बोधिसत्तो ‘‘न सक्का इध वसमानेन पभावती दट्ठुं, अट्ठानमेत’’न्ति पातोव निक्खमित्वा सायं भुत्तगेहेयेव पातरासं भुञ्जित्वा वीणं ठपेत्वा राजकुम्भकारस्स सन्तिकं गन्त्वा तस्स अन्तेवासिकभावं उपगन्त्वा एकदिवसेनेव घरं मत्तिकाय पूरेत्वा ¶ ‘‘भाजनानि करोमि आचरिया’’ति वत्वा, ‘‘आम, कारोही’’ति वुत्ते एकं मत्तिकापिण्डं चक्के ठपेत्वा चक्कं ¶ आविञ्छि, सकिं आविद्धमेव याव मज्झन्हिकातिक्कमा भमियेव. सो नानावण्णानि खुद्दकमहन्तानि भाजनानि कत्वा पभावतिया अत्थाय भाजनं करोन्तो नानारूपानि समुट्ठापेसि. बोधिसत्तानञ्हि अधिप्पायो नाम समिज्झति, ‘‘तानि रूपानि पभावतीयेव पस्सतू’’ति अधिट्ठासि. सो सब्बभाजनानि सुक्खापेत्वा पचित्वा गेहं पूरेसि. कुम्भकारो नानाभाजनानि गहेत्वा राजकुलं अगमासि. राजा दिस्वा ‘‘केनिमानि कतानी’’ति पुच्छि. ‘‘मया, देवा’’ति. ‘‘अहं तया कतानि जानामि, कथेहि, केन कतानी’’ति? ‘‘अन्तेवासिकेन मे देवा’’ति. ‘‘न ते सो अन्तेवासी, आचरियो ते सो, त्वं तस्स सन्तिके सिप्पं सिक्ख, इतो पट्ठाय च सो मम धीतानं भाजनानि करोतु, इमञ्चस्स सहस्सं देही’’ति सहस्सं दापेत्वा ‘‘नानावण्णानि इमानि खुद्दकभाजनानि मम धीतानं देही’’ति आह.
सो तानि तासं सन्तिकं नेत्वा ‘‘इमानि वो कीळनत्थाय खुद्दकभाजनानी’’ति आह. ता सब्बा आगमिंसु. कुम्भकारो महासत्तेन पभावतिया अत्थाय कतभाजनमेव तस्सा अदासि. सा च भाजनं गहेत्वा ¶ तत्थ अत्तनो च महासत्तस्स च खुज्जाय च रूपं पस्सित्वा ‘‘इदं न अञ्ञेन कतं, कुसराजेनेव कत’’न्ति ञत्वा कुज्झित्वा भूमियं खिपित्वा ‘‘इमिना मय्हं अत्थो नत्थि, इच्छन्तानं देही’’ति आह. अथस्सा भगिनियो कुद्धभावं ञत्वा ‘‘खुद्दकभाजनं कुसरञ्ञा कतन्ति मञ्ञसि, इदं तेन न कतं, कुम्भकारेनेव कतं, गण्हाहि न’’न्ति अवहसिंसु. सा तेन कतभावं तस्स च आगतभावं तासं न कथेसि. कुम्भकारो सहस्सं बोधिसत्तस्स दत्वा ‘‘तात, राजा ते तुट्ठो, इतो किर पट्ठाय राजधीतानं भाजनानि करेय्यासि, अहं तासं हरिस्सामी’’ति आह.
सो ‘‘इधापि वसन्तेन न सक्का पभावती दट्ठु’’न्ति तं सहस्सं तस्सेव दत्वा राजुपट्ठाकस्स नळकारस्स सन्तिकं गन्त्वा तस्स अन्तेवासिको हुत्वा पभावतिया अत्थाय तालवण्टं कत्वा तत्थेव सेतच्छत्तञ्च आपानभूमिञ्च ¶ वत्थं गहेत्वा ठितं पभावतिञ्चाति नानारूपानि दस्सेसि. नळकारो तञ्च अञ्ञञ्च तेन कतभण्डकं आदाय राजकुलं अगमासि. राजा दिस्वा ‘‘केनिमानि कतानी’’ति पुच्छित्वा पुरिमनयेनेव सहस्सं दत्वा ‘‘इमानि नळकारभण्डानि मम धीतानं देही’’ति आह. सोपि बोधिसत्तेन पभावतिया अत्थाय कतं तालवण्टं तस्सायेव अदासि. तत्रपि रूपानि अञ्ञो जनो न पस्सति, पभावती पन दिस्वा कुसरञ्ञा कतभावं ञत्वा ‘‘गण्हितुकामा गण्हन्तू’’ति कुद्धा भूमियं खिपि ¶ . अथ नं सेसा अवहसिंसु. नळकारो सहस्सं आहरित्वा बोधिसत्तस्स दत्वा तं पवत्तिं आरोचेसि.
सो ‘‘इदम्पि मय्हं अवसनट्ठान’’न्ति सहस्सं तस्सेव दत्वा राजमालाकारस्स सन्तिकं गन्त्वा अन्तेवासिकभावं उपगन्त्वा नानाविधं मालाविकतिं गन्थित्वा पभावतिया अत्थाय नानारूपविचित्रं एकं चुम्बटकं अकासि. मालाकारो तं सब्बं आदाय राजकुलं अगमासि. राजा दिस्वा ‘‘केनिमानि गन्थितानी’’ति पुच्छि. ‘‘मया, देवा’’ति. ‘‘अहं तया गन्थितानि जानामि, कथेहि, केन गन्थितानी’’ति? ‘‘अन्तेवासिकेन मे ¶ , देवा’’ति. ‘‘न सो अन्तेवासी, आचरियो ते सो, त्वं तस्स सन्तिके सिप्पं सिक्ख, इतो पट्ठाय च सो मम धीतानं पुप्फानि गन्थतु, इमञ्चस्स सहस्सं देही’’ति सहस्सं दत्वा ‘‘इमानि पुप्फानि मम धीतानं देही’’ति आह. सोपि बोधिसत्तेन पभावतिया अत्थाय कतं चुम्बटकं तस्सायेव अदासि. सा तत्थ अत्तनो च रञ्ञो च रूपेहि सद्धिं नानारूपानि दिस्वा तेन कतभावं ञत्वा कुज्झित्वा भूमियं खिपि. सेसा भगिनियो तं तथेव अवहसिंसु. मालाकारोपि सहस्सं आहरित्वा बोधिसत्तस्स दत्वा तं पवत्तिं आरोचेसि.
सो ‘‘इदम्पि मय्हं अवसनट्ठान’’न्ति सहस्सं तस्सेव दत्वा रञ्ञो सूदस्स सन्तिकं गन्त्वा अन्तेवासिकभावं उपगच्छि. अथेकदिवसं सूदो रञ्ञो भोजनविकतिं हरन्तो अत्तनो अत्थाय पचितुं बोधिसत्तस्स अट्ठिमंसं अदासि. सो तं तथा सम्पादेसि, यथास्स गन्धो सकलनगरं अवत्थरि. राजा ¶ तं घायित्वा ‘‘किं ते महानसे अञ्ञम्पि मंसं पचसी’’ति पुच्छि. ‘‘नत्थि, देव, अपिच खो पन मे अन्तेवासिकस्स अट्ठिमंसं पचनत्थाय दिन्नं, तस्सेव सो गन्धो भविस्सती’’ति. राजा आहरापेत्वा ततो थोकं जिव्हग्गे ठपेसि, तावदेव सत्त रसहरणिसहस्सानि खोभेन्तं फरि. राजा रसतण्हाय बज्झित्वा सहस्सं दत्वा ‘‘इतो पट्ठाय तव अन्तेवासिना मम च धीतानञ्च मे भत्तं पचापेत्वा त्वं मय्हं आहर, सो मे धीतानं हरतू’’ति आह. सूदो गन्त्वा तस्स आरोचेसि. सो तं सुत्वा ‘‘इदानि मे मनोरथो मत्थकं पत्तो, इदानि पनाहं पभावतिं दट्ठुं लभिस्सामी’’ति तुट्ठो तं सहस्सं तस्सेव दत्वा पुनदिवसे भत्तं सम्पादेत्वा रञ्ञो भत्तभाजनानि पेसेत्वा राजधीतानं भत्तकाजं सयं गहेत्वा पभावतिया वसनपासादं अभिरुहि. सा तं भत्तकाजं आदाय पासादं अभिरुहन्तं दिस्वा चिन्तेसि – ‘‘अयं अत्तनो अननुच्छविकं दासकम्मकरेहि कत्तब्बं करोति. सचे पनाहं कतिपाहं तुण्ही भविस्सामि, ‘इदानि मं एसा रोचती’ति सञ्ञी हुत्वा कत्थचि अगन्त्वा मं ओलोकेन्तो इधेव वसिस्सति, इदानेव तं अक्कोसित्वा परिभासित्वा मुहुत्तम्पि इध वसितुं ¶ अदत्वा पलापेस्सामी’’ति. सा द्वारं अड्ढविवटं कत्वा एकं हत्थं कवाटे लग्गेत्वा एकेन हत्थेन अग्गळं उप्पीळेत्वा दुतियं गाथमाह –
‘‘अनुज्जुभूतेन ¶ हरं महन्तं, दिवा च रत्तो च निसीथकाले;
पटिगच्छ त्वं खिप्पं कुसावतिं कुस, निच्छामि दुब्बण्णमहं वसन्त’’न्ति.
तस्सत्थो – महाराज, त्वं भत्तकारको हुत्वा उजुकेन चित्तेन योपि ते सीसं भिन्देय्य, तस्सपेतं कम्मं न करोसि, अनुजुभूतेन पन चित्तेन ममत्थाय एतं महन्तं काजं हरन्तो दिवा च रत्तो च निसीथकाले च महन्तं ¶ दुक्खं अनुभविस्ससि, किं ते तेन अनुभूतेन दुक्खेन, त्वं अत्तनो नगरं कुसावतिमेव पटिगच्छ, अञ्ञं अत्तना सदिसिं अतिरसकपूवसण्ठानमुखिं यक्खिनिं अग्गमहेसिं कत्वा रज्जं कारेहीति. निच्छामि दुब्बण्णमहं वसन्तन्ति अहं पन तं दुब्बण्णं दुस्सण्ठितं इध वसन्तं न इच्छामीति.
सो ‘‘पभावतिया मे सन्तिका कथा लद्धा’’ति तुट्ठचित्तो तिस्सो गाथा अभासि –
‘‘नाहं गमिस्सामि इतो कुसावतिं, पभावती वण्णपलोभितो तव;
रमामि मद्दस्स निकेतरम्मे, हित्वान रट्ठं तव दस्सने रतो.
‘‘पभावती वण्णपलोभितो तव, सम्मूळ्हरूपो विचरामि मेदिनिं;
दिसं न जानामि कुतोम्हि आगतो, तयम्हि मत्तो मिगमन्दलोचने.
‘‘सुवण्णचीरवसने, जातरूपसुमेखले;
सुस्सोणि तव कामा हि, नाहं रज्जेन मत्थिको’’ति.
तत्थ रमामीति अभिरमामि न उक्कण्ठामि. सम्मूळ्हरूपोति किलेससम्मूळ्हो हुत्वा. तयम्हि मत्तोति तयि मत्तोम्हि, तया वा मत्तोम्हि. सुवण्णचीरवसनेति सुवण्णखचितवत्थवसने. नाहं रज्जेन मत्थिकोति न अहं रज्जेन अत्थिको.
एवं ¶ वुत्ते सा चिन्तेसि – ‘‘अहं एतं ‘विप्पटिसारी भविस्सती’ति परिभासामि, अयं पन रज्जित्वाव कथेति, सचे खो पन मं ‘अहं कुसराजा’ति वत्वा हत्थे गण्हेय्य, को ¶ तं निवारेय्य, कोचि नो इमं कथं सुणेय्या’’ति द्वारं थकेत्वा सूचिं दत्वा अन्तो अट्ठासि. सोपि भत्तकाजं आहरित्वा भत्तं वड्ढेत्वा राजधीतरो भोजेसि. पभावती ‘‘गच्छ कुसराजेन पक्कभत्तं आहरा’’ति खुज्जं पेसेसि. सा आहरित्वा ‘‘भुञ्जाही’’ति आह. नाहं तेन पक्कभत्तं भुञ्जामि, त्वं भुञ्जित्वा अत्तनो लद्धनिवापं गहेत्वा भत्तं पचित्वा आहर, कुसरञ्ञो आगतभावञ्च मा कस्सचि आरोचेसीति. खुज्जा ततो पट्ठाय तस्सा कोट्ठासं आहरित्वा सयं भुञ्जति, अत्तनो कोट्ठासं तस्सा उपनेति. कुसराजापि ¶ ततो पट्ठाय तं पस्सितुं अलभन्तो चिन्तेसि – ‘‘अत्थि नु खो पभावतिया मयि सिनेहो, उदाहु नत्थि, वीमंसिस्सामि न’’न्ति. सो पन राजधीतरो भोजेत्वा भत्तकाजं आदाय निक्खन्तो तस्सा गब्भद्वारे पासादतलं पादेन पहरित्वा भाजनानि घट्टेत्वा नित्थुनित्वा विसञ्ञी हुत्वा विय अवकुज्जो पति. सा तस्स नित्थुनितसद्देन द्वारं विवरित्वा तं भत्तकाजेन ओत्थतं दिस्वा चिन्तेसि – ‘‘अयं सकलजम्बुदीपे अग्गराजा मं निस्साय रत्तिन्दिवं दुक्खं अनुभोति, सुखुमालताय भत्तकाजेन अवत्थतो पतति, जीवति नु खो, नो वा’’ति. सा गब्भतो निक्खमित्वा तस्स नासवातं उपधारेतुं गीवं पसारेत्वा मुखं ओलोकेसि. सो मुखपूरं खेळं गहेत्वा तस्सा सरीरे पातेसि. सा तं परिभासित्वा गब्भं पविसित्वा द्वारं अड्ढविवटं थकेत्वा ठिता गाथमाह –
‘‘अब्भूति तस्स भो होति, यो अनिच्छन्तमिच्छति;
अकामं राज कामेसि, अकन्तं कन्तुमिच्छसी’’ति.
तत्थ अब्भूतीति अभूति, अवुड्ढीति अत्थो.
सो पन पटिबद्धचित्तताय अक्कोसियमानोपि परिभासियमानोपि विप्पटिसारं अनुप्पादेत्वाव अनन्तरं गाथमाह –
‘‘अकामं वा सकामं वा, यो नरो लभते पियं;
लाभमेत्थ पसंसाम, अलाभो तत्थ पापको’’ति.
सापि ¶ तस्मिं एवं कथेन्तेपि अनोसक्कित्वा थद्धतरवचनं वत्वा पलापेतुकामा इतरं गाथमाह –
‘‘पासाणसारं ¶ खणसि, कणिकारस्स दारुना;
वातं जालेन बाधेसि, यो अनिच्छन्तमिच्छसी’’ति.
तत्थ कणिकारस्स दारुनाति कणिकारकट्ठेन. बाधेसीति बन्धसीति.
तं सुत्वा राजा तिस्सो गाथायो अभासि –
‘‘पासाणो नून ते हदये, ओहितो मुदुलक्खणे;
यो ते सातं न विन्दामि, तिरोजनपदागतो.
‘‘यदा ¶ मं भकुटिं कत्वा, राजपुत्ती उदिक्खति;
आळारिको तदा होमि, रञ्ञो मद्दस्सन्तेपुरे.
‘‘यदा उम्हयमाना मं, राजपुत्ती उदिक्खति;
नाळारिको तदा होमि, राजा होमि तदा कुसो’’ति.
तत्थ मुदुलक्खणेति मुदुना इत्थिलक्खणेन समन्नागते. योति यो अहं तिरोरट्ठा आगतो तव सन्तिके वसन्तो पटिसन्थारमत्तम्पि सातं न लभामि, सो एवं मञ्ञामि, मयि सिनेहुप्पत्तिनिवारणाय नून तव हदये पासाणो ठपितो. भकुटिं कत्वाति कोधवसेन वलिविसमं नलाटं कत्वा. आळारिकोति भत्तकारको. तस्मिं खणे अहं मद्दरञ्ञो अन्तेपुरे भत्तकारकदासो विय होमीति वदति. उम्हयमानाति पहट्ठाकारं दस्सेत्वा हसमाना. राजा होमीति तस्मिं खणे अहं कुसावतीनगरे रज्जं कारेन्तो राजा विय होमि, कस्मासि एवं फरुसा, इतो पट्ठाय मा एवरूपं करि, भद्देति.
सा तस्स वचनं सुत्वा चिन्तेसि – ‘‘अयं अतिविय अल्लीयित्वा कथेति, मुसावादं कत्वा उपायेन नं इतो पलापेस्सामी’’ति गाथमाह –
‘‘सचे ¶ हि वचनं सच्चं, नेमित्तानं भविस्सति;
नेव मे त्वं पती अस्स, कामं छिन्दन्तु सत्तधा’’ति.
तस्सत्थो ¶ – महाराज, मया ‘‘अयं कुसराजा मय्हं पति भविस्सति, न भविस्सती’’ति बहू निमित्तपाठका पुच्छिता, ते ‘‘कामं किर मं सत्तधा छिन्दन्तु, नेव मे त्वं पति भविस्ससी’’ति वदिंसूति.
तं सुत्वा राजा तं पटिबाहन्तो ‘‘भद्दे, मयापि अत्तनो रट्ठे नेमित्तका पुच्छिता, ते ‘अञ्ञत्र सीहस्सरकुसराजतो तव पति नाम अञ्ञो नत्थी’ति ब्याकरिंसु, अहम्पि अत्तनो ञाणबलनिमित्तेन एवमेव कथेसि’’न्ति वत्वा अनन्तरं गाथमाह –
‘‘सचे हि वचनं सच्चं, अञ्ञेसं यदि वा मम;
नेव तुय्हं पती अत्थि, अञ्ञो सीहस्सरा कुसा’’ति.
तस्सत्थो – यदि हि अञ्ञेसं नेमित्तानं वचनं सच्चं, यदि वा मम वचनं सच्चं, तव अञ्ञो पति नाम नत्थीति.
सा तस्स वचनं सुत्वा ‘‘न सक्का इमं लज्जापेतुं वा पलापेतुं वा, किं मे इमिना’’ति द्वारं पिधाय अत्तानं न दस्सेसि. सोपि काजं गहेत्वा ओतरि, ततो पट्ठाय तं दट्ठुं न लभति, भत्तकारककम्मं करोन्तो अतिविय किलमति ¶ , भुत्तपातरासो दारूनि फालेति, भाजनानि धोवति, काजेन उदकं आहरति, सयन्तो अम्बणपिट्ठे सयति, पातो वुट्ठाय यागुआदीनि पचति हरति भोजेति, नन्दिरागं निस्साय अतिदुक्खं अनुभोति. सो एकदिवसं भत्तगेहद्वारेन गच्छन्तिं खुज्जं दिस्वा पक्कोसि. सा पभावतिया भयेन तस्स सन्तिकं गन्तुं अविसहन्ती तुरिततुरिता विय गच्छति. अथ नं वेगेन उपगन्त्वा ‘‘खुज्जे’’ति आह.
सा निवत्तित्वा ठिता ‘‘को एसो’’ति वत्वा ‘‘तुम्हाकं सद्दं न सुणामी’’ति आह. अथ नं ‘‘खुज्जे त्वम्पि सामिनीपि ते उभोपि अतिविय थद्धा, एत्तकं कालं तुम्हाकं सन्तिके वसन्तो आरोग्यसासनमत्तम्पि न लभामि, देय्यधम्मं पन किं दस्सथ, तिट्ठतु तावेतं, अपि मे पभावतिं मुदुकं कत्वा दस्सेतुं सक्खिस्ससी’’ति आह ¶ . सा ‘‘साधू’’ति सम्पटिच्छि. अथ नं ‘‘सचे मे तं दस्सेतुं सक्खिस्ससि, खुज्जभावं ते उजुकं कत्वा गीवेय्यकं दस्सामी’’ति पलोभेन्तो पञ्च गाथायो अभासि –
‘‘नेक्खं ¶ गीवं ते कारेस्सं, पत्वा खुज्जे कुसावतिं;
सचे मं नागनासूरू, ओलोकेय्य पभावती.
‘‘नेक्खं गीवं ते कारेस्सं, पत्वा खुज्जे कुसावतिं;
सचे मं नागनासूरू, आलपेय्य पभावती.
‘‘नेक्खं गीवं ते कारेस्सं, पत्वा खुज्जे कुसावतिं;
सचे मं नागनासूरू, उम्हायेय्य पभावती.
‘‘नेक्खं गीवं ते कारेस्सं, पत्वा खुज्जे कुसावतिं;
सचे मं नागनासूरू, पम्हायेय्य पभावती.
‘‘नेक्खं गीवं ते कारेस्सं, पत्वा खुज्जे कुसावतिं;
सचे मं नागनासूरू, पाणीहि उपसम्फुसे’’ति.
तत्थ नेक्खं गीवं तेति तव गीवेय्यं सब्बसुवण्णमयमेव कारेस्सामीति अत्थो. ‘‘नेक्खं गीवं ते करिस्सामी’’तिपि पाठो, तव गीवाय नेक्खमयं पिळन्धनं पिळन्धेस्सामीति अत्थो. ओलोकेय्याति सचे तव वचनेन मं पभावती ओलोकेय्य, सचे मं ताय ओलोकापेतुं सक्खिस्ससीति अत्थो. ‘‘आलपेय्या’’तिआदीसुपि एसेव नयो. एत्थ पन उम्हायेय्याति मन्दहसितवसेन परिहासेय्य. पम्हायेय्याति महाहसितवसेन परिहासेय्य.
सा ¶ तस्स वचनं सुत्वा ‘‘गच्छथ तुम्हे, देव, कतिपाहच्चयेन नं तुम्हाकं वसे करिस्सामि, पस्सथ मे परक्कम’’न्ति वत्वा तं करणीयं तीरेत्वा पभावतिया सन्तिकं गन्त्वा तस्सा वसनगब्भं सोधेन्ती विय पहरणयोग्गं लेड्डुखण्डम्पि असेसेत्वा अन्तमसो पादुकापि नीहरित्वा सकलगब्भं सम्मज्जित्वा गब्भद्वारे उम्मारं अन्तरं कत्वा उच्चासनं पञ्ञपेत्वा पभावतिया एकं नीचपीठकं अत्थरित्वा ‘‘एहि, अम्म, सीसे ते ¶ ऊका विचिनिस्सामी’’ति तं तत्थ पीठके निसीदापेत्वा अत्तनो ऊरुअन्तरे तस्सा सीसं ठपेत्वा थोकं कण्डुयित्वा ‘‘अहो इमिस्सा सीसे बहू ऊका’’ति सकसीसतो ऊका गहेत्वा तस्सा हत्थे ठपेत्वा ‘‘पस्स कित्तका ते सीसे ऊका’’ति पियकथं कथेत्वा महासत्तस्स गुणं कथेन्ती गाथमाह –
‘‘न ¶ हि नूनायं राजपुत्ती, कुसे सातम्पि विन्दति;
आळारिके भते पोसे, वेतनेन अनत्थिके’’ति.
तस्सत्थो – एकंसेन अयं राजपुत्ती पुब्बे कुसावतीनगरे कुसनरिन्दस्स सन्तिके मालागन्धविलेपनवत्थालङ्कारवसेन अप्पमत्तकम्पि सातं न विन्दति न लभति, तम्बूलमत्तम्पि एतेन एतिस्सा दिन्नपुब्बं न भविस्सति. किंकारणा? इत्थियो नाम एकदिवसम्पि अङ्कं अवत्थरित्वा निपन्नसामिकम्हि हदयं भिन्दितुं न सक्कोन्ति, अयं पन आळारिके भते पोसे आळारिकत्तञ्च भतकत्तञ्च उपगते एतस्मिं पुरिसे मूलेनपि अनत्थिके केवलं तंयेव निस्साय रज्जं पहाय आगन्त्वा एवं दुक्खं अनुभवन्ते पटिसन्थारमत्तम्पि न करोति, सचेपि ते, अम्म, तस्मिं सिनेहो नत्थि, सकलजम्बुदीपे अग्गराजा मं निस्साय किलमतीति तस्स किञ्चिदेव दातुं अरहसीति.
सा तं सुत्वा खुज्जाय कुज्झि. अथ नं खुज्जा गीवायं गहेत्वा अन्तोगब्भे खिपित्वा सयं बहि हुत्वा द्वारं पिधाय आविञ्छनरज्जुम्हि ओलम्बन्ती अट्ठासि. पभावती तं गहेतुं असक्कोन्ती द्वारमूले ठत्वा अक्कोसन्ती इतरं गाथमाह –
‘‘न ¶ हि नूनायं सा खुज्जा, लभति जिव्हाय छेदनं;
सुनिसितेन सत्थेन, एवं दुब्भासितं भण’’न्ति.
तत्थ सुनिसितेनाति सुट्ठु निसितेन तिखिणसत्थेन. एवं दुब्भासितन्ति एवं असोतब्बयुत्तकं दुब्भासितं भणन्ती.
अथ खुज्जा आविञ्चनरज्जुं गहेत्वा ठिताव ‘‘निप्पञ्ञे दुब्बिनीते तव रूपं किं करिस्सति, किं मयं तव रूपं खादित्वा यापेस्सामा’’ति वत्वा तेरसहि ¶ गाथाहि बोधिसत्तस्स गुणं पकासेन्ती खुज्जागज्जितं नाम गज्जि –
‘‘मा नं रूपेन पामेसि, आरोहेन पभावति;
महायसोति कत्वान, करस्सु रुचिरे पियं.
‘‘मा ¶ नं रूपेन पामेसि, आरोहेन पभावति;
महद्धनोति कत्वान, करस्सु रुचिरे पियं.
‘‘मा नं रूपेन पामेसि, आरोहेन पभावति;
महब्बलोति कत्वान, करस्सु रुचिरे पियं.
‘‘मा नं रूपेन पामेसि, आरोहेन पभावति;
महारट्ठोति कत्वान, करस्सु रुचिरे पियं.
‘‘मा नं रूपेन पामेसि, आरोहेन पभावति;
महाराजाति कत्वान, करस्सु रुचिरे पियं.
‘‘मा नं रूपेन पामेसि, आरोहेन पभावति;
सीहस्सरोति कत्वान, करस्सु रुचिरे पियं.
‘‘मा नं रूपेन पामेसि, आरोहेन पभावति;
वग्गुस्सरोति कत्वान, करस्सु रुचिरे पियं.
‘‘मा नं रूपेन पामेसि, आरोहेन पभावति;
बिन्दुस्सरोति कत्वान, करस्सु रुचिरे पियं.
‘‘मा नं रूपेन पामेसि, आरोहेन पभावति;
मञ्जुस्सरोति कत्वान, करस्सु रुचिरे पियं.
‘‘मा नं रूपेन पामेसि, आरोहेन पभावति;
मधुस्सरोति कत्वान, करस्सु रुचिरे पियं.
‘‘मा नं रूपेन पामेसि, आरोहेन पभावति;
सतसिप्पोति कत्वान, करस्सु रुचिरे पियं.
‘‘मा नं रूपेन पामेसि, आरोहेन पभावति;
खत्तियोतिपि कत्वान, करस्सु रुचिरे पियं.
‘‘मा ¶ ¶ नं रूपेन पामेसि, आरोहेन पभावति;
कुसराजाति कत्वान, करस्सु रुचिरे पिय’’न्ति.
तत्थ मा नं रूपेन पामेसि, आरोहेन, पभावतीति अरे पभावति, मा त्वं एतं कुसनरिन्दं अत्तनो रूपेन आरोहपरिणाहेन पमिनि, एवं पमाणं गण्हि. महायसोति महानुभावो सोति एवं हदये कत्वान रुचिरे पियदस्सने करस्सु तस्स पियं. आनुभावोयेव हिस्स रूपन्ति वदति. एस नयो सब्बत्थ. अपि च महायसोति महापरिवारो. महद्धनोति महाभोगो. महब्बलोति ¶ महाथामो. महारट्ठोति विपुलरट्ठो. महाराजाति सकलजम्बुदीपे अग्गराजा. सीहस्सरोति सीहसद्दसमानसद्दो. वग्गुस्सरोति लीलायुत्तस्सरो. बिन्दुस्सरोति सम्पिण्डितघनस्सरो. मञ्जुस्सरोति सुन्दरस्सरो. मधुस्सरोति मधुरयुत्तस्सरो. सतसिप्पोति परेसं सन्तिके असिक्खित्वा अत्तनो बलेनेव निप्फन्नअनेकसतसिप्पो. खत्तियोति ओक्काकपवेणियं जातो असम्भिन्नखत्तियो. कुसराजाति सक्कदत्तियकुसतिणसमाननामो राजा. एवरूपो हि अञ्ञो राजा नाम नत्थीति जानित्वा एतस्स पियं करोहीति खुज्जा एत्तकाहि गाथाहि तस्स गुणं कथेसि.
पभावती तस्सा वचनं सुत्वा ‘‘खुज्जे अतिविय गज्जसि, हत्थेन पापुणन्ती ससामिकभावं ते जानापेस्सामी’’ति खुज्जं तज्जेसि. सापि तं ‘‘अहं तं रक्खमाना पितुनो ते कुसराजस्स आगतभावं नारोचेसिं, होतु, अज्ज रञ्ञो आरोचेस्सामी’’ति महन्तेन सद्देन भायापेसि. सापि ‘‘कोचिदेव सुणेय्या’’ति खुज्जं सञ्ञापेसि. बोधिसत्तोपि तं पस्सितुं अलभन्तो सत्त मासे दुब्भोजनेन दुक्खसेय्याय किलमन्तो चिन्तेसि – ‘‘को मे एताय अत्थो, सत्त मासे वसन्तो एतं पस्सितुम्पि न लभामि, अतिविय कक्खळा साहसिका, गन्त्वा मातापितरो पस्सिस्सामी’’ति. तस्मिं खणे सक्को आवज्जेन्तो तस्स उक्कण्ठितभावं ञत्वा ‘‘राजा सत्त मासे पभावतिं दट्ठुम्पि न लभि, लभनाकारमस्स करिस्सामी’’ति मद्दरञ्ञो दूते कत्वा सत्तन्नं ¶ राजूनं दूतं पाहेन्तो ‘‘पभावती, कुसराजं छड्डेत्वा आगता, आगच्छन्तु पभावतिं गण्हन्तू’’ति एकेकस्स विसुं विसुं सासनं पहिणि. ते महापरिवारेन गन्त्वा नगरं पत्वा अञ्ञमञ्ञस्स आगतकारणं न जानन्ति. ते ‘‘त्वं कस्मा आगतो, त्वं कस्मा आगतोसी’’ति पुच्छित्वा तमत्थं ञत्वा कुज्झित्वा ‘‘एकं किर धीतरं सत्तन्नं दस्सति, पस्सथस्स अनाचारं, उप्पण्डेति नो, गण्हथ न’’न्ति ‘‘सब्बेसम्पि अम्हाकं पभावतिं देतु युद्धं वा’’ति सासनानि पहिणित्वा नगरं परिवारयिंसु. मद्दराजा सासनं सुत्वा भीततसितो अमच्चे आमन्तेत्वा ‘‘किं करोमा’’ति पुच्छि. अथ नं अमच्चा ‘‘देव ¶ ¶ , सत्तपि राजानो पभावतिं निस्साय आगता, ‘सचे न दस्सति, पाकारं भिन्दित्वा नगरं पविसित्वा जीवितक्खयं पापेत्वा तं गण्हिस्सामा’ति वदन्ति, पाकारे अभिन्नेयेव तेसं पभावतिं पेसेस्सामा’’ति वत्वा गाथमाहंसु –
‘‘एते नागा उपत्थद्धा, सब्बे तिट्ठन्ति वम्मिता;
पुरा मद्दन्ति पाकारं, आनेन्तेतं पभावति’’न्ति.
तत्थ उपत्थद्धाति अतिथद्धा दप्पिता. आनेन्तेतं पभावतिन्ति आनेन्तु एतं पभावतिन्ति सासनानि पहिणिंसु. तस्मा याव एते नागा पाकारं न मद्दन्ति, ताव नेसं पभावतिं पेसेहि, महाराजाति.
तं सुत्वा राजा ‘‘सचाहं एकस्स पभावतिं पेसेस्सामि, सेसा युद्धं करिस्सन्ति, न सक्का एकस्स दातुं, सकलजम्बुदीपे अग्गराजानं ‘विरूपो’ति छड्डेत्वा आगता आगमनस्स फलं लभतु, वधित्वान नं सत्त खण्डानि कत्वा सत्तन्नं खत्तियानं पेसेस्सामी’’ति वदन्तो अनन्तरं गाथमाह –
‘‘सत्त बिले करित्वान, अहमेतं पभावतिं;
खत्तियानं पदस्सामि, ये मं हन्तुं इधागता’’ति.
तस्स सा कथा सकलनिवेसने पाकटा अहोसि. परिचारिका गन्त्वा ‘‘राजा किर तं सत्त खण्डानि कत्वा सत्तन्नं राजूनं पेसेस्सती’’ति पभावतिया आरोचेसुं. सा मरणभयभीता आसना वुट्ठाय भगिनीहि परिवुता मातु सिरिगब्भं अगमासि. तमत्थं पकासेन्तो सत्था आह –
‘‘अवुट्ठहि ¶ राजपुत्ती, सामा कोसेय्यवासिनी;
अस्सुपुण्णेहि नेत्तेहि, दासीगणपुरक्खता’’ति.
तत्थ सामाति सुवण्णवण्णा. कोसेय्यवासिनीति सुवण्णखचितकोसेय्यनिवसना.
सा मातु सन्तिकं गन्त्वा मातरं वन्दित्वा परिदेवमाना आह –
‘‘तं ¶ ¶ नून कक्कूपनिसेवितं मुखं, आदासदन्ताथरुपच्चवेक्खितं;
सुभं सुनेत्तं विरजं अनङ्गणं, छुद्धं वने ठस्सति खत्तियेहि.
‘‘ते नून मे असिते वेल्लितग्गे, केसे मुदू चन्दनसारलित्ते;
समाकुले सीवथिकाय मज्झे, पादेहि गिज्झा परिकड्ढिस्सन्ति.
‘‘ता नून मे तम्बनखा सुलोमा, बाहा मुदू चन्दनसारलित्ता;
छिन्ना वने उज्झिता खत्तियेहि, गय्ह धङ्को गच्छति येनकामं.
‘‘ते नून तालूपनिभे अलम्बे, निसेविते कासिकचन्दनेन;
थनेसु मे लम्बिस्सति सिङ्गालो, मातूव पुत्तो तरुणो तनूजो.
‘‘तं नून सोणिं पुथुलं सुकोट्टितं, निसेवितं कञ्चनमेखलाहि;
छिन्नं वने खत्तियेही अवत्थं, सिङ्गालसङ्घा परिकड्ढिस्सन्ति.
‘‘सोणा धङ्का सिङ्गाला च, ये चञ्ञे सन्ति दाठिनो;
अजरा नून हेस्सन्ति, भक्खयित्वा पभावतिं.
‘‘सचे ¶ मंसानि हरिंसु, खत्तिया दूरगामिनो;
अट्ठीनि अम्म याचित्वा, अनुपथे दहाथ नं.
‘‘खेत्तानि अम्म कारेत्वा, कणिकारेत्थ रोपय;
यदा ते पुप्फिता अस्सु, हेमन्तानं हिमच्चये;
सरेय्याथ ममं अम्म, एवंवण्णा पभावती’’ति.
तत्थ कक्कूपनिसेवितन्तिल कक्कूपनिसेवितन्ति सासपकक्कलोणकक्कमत्तिककक्कतिलकक्कहलिद्दिकक्कमुखचुण्णकेहि इमेहि पञ्चहि कक्केहि उपनिसेवितं. आदासदन्ताथरुपच्चवेक्खितन्ति ¶ दन्तमयथरुम्हि आदासे पच्चवेक्खितं तत्थ ओलोकेत्वा मण्डितं. सुभन्ति सुभमुखं. विरजन्ति विगतरजं निम्मलं. अनङ्गणन्ति गण्डपिळकादिदोसरहितं. छुद्धन्ति अम्म एवरूपं मम मुखं अद्धा इदानि खत्तियेहि छड्डितं वने ¶ अरञ्ञे ठस्सतीति परिदेवति. असितेति काळके. वेल्लितग्गेति उन्नतग्गे. सीवथिकायाति सुसानम्हि. परिकड्ढिस्सन्तीति एवरूपे मम केसे मनुस्समंसखादका गिज्झा पादेहि पहरित्वा नून परिकड्ढिस्सन्ति. गय्ह धङ्को गच्छति येनकामन्ति अम्म मम एवरूपं बाहं नून धङ्को गहेत्वा लुञ्जित्वा खादन्तो येनकामं गच्छिस्सति.
तालूपनिभेति सुवण्णतालफलसदिसे. कासिकचन्दनेनाति सुखुमचन्दनेन निसेविते. थनेसु मेति अम्म मम सुसाने पतिताय एवरूपे थने दिस्वा मुखेन डंसित्वा तेसु मे थनेसु अत्तनो तनुजो मातु तरुणपुत्तो विय नून सिङ्गालो लम्बिस्सति. सोणिन्ति कटिं. सुकोट्टितन्ति गोहनुकेन पहरित्वा सुवड्ढितं. अवत्थन्ति छड्डितं. भक्खयित्वाति अम्म एते एत्तका नून मम मंसं खादित्वा अजरा भविस्सन्ति.
सचे मंसानि हरिंसूति अम्म सचे ते खत्तिया मयिं पटिबद्धचित्ता मम मंसानि हरेय्युं, अथ तुम्हे अट्ठीनि याचित्वा अनुपथे दहाथनं, जङ्घमग्गमहामग्गानं अन्तरे दहेय्याथाति वदति. खेत्तानीति अम्म मम झापितट्ठाने मालादिवत्थूनि कारेत्वा एत्थ एतेसु खेत्तेसु कणिकाररुक्खे रोपय. हिमच्चयेति हिमपातातिक्कमे फग्गुणमासे. सरेय्याथाति तेसं पुप्फानं सुवण्णचङ्कोटकं पूरेत्वा ऊरूसु ठपेत्वा मम धीता पभावती एवंवण्णाति सरेय्याथ.
इति ¶ सा मरणभयतज्जिता मातु सन्तिके विलपि. मद्दराजापि ‘‘फरसुञ्च गण्डिकञ्च गहेत्वा चोरघातको इधेव आगच्छतू’’ति आणापेसि. तस्स आगमनं सकलराजगेहे पाकटं अहोसि. अथस्स आगतभावं सुत्वा पभावतिया माता उट्ठायासना सोकसमप्पिता रञ्ञो सन्तिकं अगमासि. तमत्थं पकासेन्तो सत्था आह –
‘‘तस्सा माता उदट्ठासि, खत्तिया देववण्णिनी;
दिस्वा असिञ्च सूनञ्च, रञ्ञो मद्दस्सन्तेपुरे’’ति.
तत्थ ¶ उदट्ठासीति आसना उट्ठाय रञ्ञो सन्तिकं गन्त्वा अट्ठासि. दिस्वा असिञ्च सूनञ्चाति अन्तेपुरम्हि अलङ्कतमहातले रञ्ञो पुरतो निक्खित्तं फरसुञ्च गण्डिकञ्च दिस्वा विलपन्ती गाथमाह –
‘‘इमिना ¶ नून असिना, सुसञ्ञं तनुमज्झिमं;
धीतरं मद्द हन्त्वान, खत्तियानं पदस्ससी’’ति.
तत्थ असिनाति फरसुं सन्धायाह. सो हि इमस्मिं ठाने असि नाम जातो. सुसञ्ञं तनुमज्झिमन्ति सुट्ठु सञ्ञातं तनुमज्झिमं.
अथ नं राजा सञ्ञापेन्तो आह – ‘‘देवि, किं कथेसि, तव धीता सकलजम्बुदीपे अग्गराजानं ‘विरूपो’ति छड्डेत्वा गतमग्गे पदवलञ्जे अविनट्ठेयेव मच्चुं नलाटेनादाय आगता, इदानि अत्तनो रूपं निस्साय ईदिसं फलं लभतू’’ति. सा तस्स वचनं सुत्वा धीतु सन्तिकं गन्त्वा विलपन्ती आह –
‘‘न मे अकासि वचनं, अत्थकामाय पुत्तिके;
साज्ज लोहितसञ्छन्ना, गच्छसि यमसाधनं.
‘‘एवमापज्जती पोसो, पापियञ्च निगच्छति;
यो वे हितानं वचनं, न करोति अत्थदस्सिनं.
‘‘सचे च अज्ज धारेसि, कुमारं चारुदस्सनं;
कुसेन जातं खत्तियं, सुवण्णमणिमेखलं;
पूजितं ञातिसङ्घेहि, न गच्छसि यमक्खयं.
‘‘यत्थस्सु ¶ भेरी नदति, कुञ्जरो च निकूजति;
खत्तियानं कुले भद्दे, किन्नु सुखतरं ततो.
‘‘अस्सो च सिसति द्वारे, कुमारो उपरोदति;
खत्तियानं कुले भद्दे, किन्नु सुखतरं ततो.
‘‘मयूरकोञ्चाभिरुदे, कोकिलाभिनिकूजिते;
खत्तियानं कुले भद्दे, किन्नु सुखतरं ततो’’ति.
तत्थ ¶ पुत्तिकेति तं आलपति. इदं वुत्तं होति – अम्म, इध किं करिस्ससि, सामिकस्स सन्तिकं गच्छ, मा रूपमदेन मज्जीति एवं याचन्तियापि मे वचनं न अकासि, सा त्वं अज्ज लोहितसञ्छन्ना गच्छसि यमसाधनं, मच्चुराजस्स भवनं ¶ गमिस्ससीति. पापियञ्चाति इतो पापतरञ्च निगच्छति. सचे च अज्ज धारेसीति, अम्म, सचे त्वं चित्तस्स वसं अगन्त्वा कुसनरिन्दं पटिच्च लद्धं अत्तनो रूपेन सदिसं चारुदस्सनं कुमारं अज्ज धारयिस्ससि. यमक्खयन्ति एवं सन्ते यमनिवेसनं न गच्छेय्यासि. ततो यम्हि खत्तियकुले अयं विभूति, तम्हा नानाभेरिसद्देन चेव मत्तवारणकोञ्चनादेन च निन्नादिता कुसावतीराजकुला किं नु सुखतरं दिस्वा इधागतासीति अत्थो. सिसतीति हसति. कुमारोति सुसिक्खितो गन्धब्बकुमारो. उपरोदतीति नानातूरियानि गहेत्वा उपहारं करोति. कोकिलाभिनिकूजितेति कुसराजकुले सायं पातो पवत्तनच्चगीतवादितूपहारं पटिप्फरन्ती विय कोकिलेहि अभिनिकूजिते.
इति सापि एत्तकाहि गाथाहि ताय सद्धिं सल्लपित्वा ‘‘सचे अज्ज कुसनरिन्दो इध अस्स, इमे सत्त राजानो पलापेत्वा मम धीतरं दुक्खा पमोचेत्वा आदाय गच्छेय्या’’ति चिन्तेत्वा गाथमाह –
‘‘कहं नु खो सत्तुमद्दनो, पररट्ठप्पमद्दनो;
कुसो सोळारपञ्ञाणो, यो नो दुक्खा पमोचये’’ति.
तत्थ सोळारपञ्ञाणोति उळारपञ्ञो.
ततो ¶ पभावती ‘‘मम मातु कुसस्स वण्णं भणन्तिया मुखं नप्पहोति, आचिक्खिस्सामि तावस्सा तस्स इधेव आळारिककम्मं कत्वा वसनभाव’’न्ति चिन्तेत्वा गाथमाह –
‘‘इधेव सो सत्तुमद्दनो, पररट्ठप्पमद्दनो;
कुसो सोळारपञ्ञाणो, यो ते सब्बे वधिस्सती’’ति.
अथस्सा माता ‘‘अयं मरणभयभीता विप्पलपती’’ति चिन्तेत्वा गाथमाह –
‘‘उम्मत्तिका ¶ नु भणसि, अन्धबाला पभाससि;
कुसो चे आगतो अस्स, किं न जानेमु तं मय’’न्ति.
तत्थ अन्धबालाति सम्मूळ्हा अञ्ञाणा हुत्वा. किं न जानेमूति केन कारणेन तं न जानेय्याम. सो हि अन्तरामग्गे ठितोव अम्हाकं सासनं पेसेय्य, समुस्सितद्धजा चतुरङ्गिनीसेना पञ्ञायेथ, त्वं पन मरणभयेन कथेसीति.
सा ¶ एवं वुत्ते ‘‘न मे माता सद्दहति, तस्स इधागन्त्वा सत्त मासे वसनभावं न जानाति, दस्सेस्सामि न’’न्ति चिन्तेत्वा मातरं हत्थे गहेत्वा सीहपञ्जरं विवरित्वा हत्थं पसारेत्वा दस्सेन्ती गाथमाह –
‘‘एसो आळारिको पोसो, कुमारीपुरमन्तरे;
दळ्हं कत्वान संवेल्लिं, कुम्भिं धोवति ओणतो’’ति.
तत्थ कुमारीपुरमन्तरेति वातपाने ठिता तव धीतानं कुमारीनं वसनट्ठानन्तरे नं ओलोकेहि. संवेल्लिन्ति कच्छं बन्धित्वा कुम्भिं धोवति.
सो किर तदा ‘‘अज्ज मे मनोरथो मत्थकं पापुणिस्सति, अद्धा मरणभयतज्जिता, पभावती, मम आगतभावं कथेस्सति, भाजनानि धोवित्वा पटिसामेस्सामी’’ति उदकं आहरित्वा भाजनानि धोवितुं आरभि. अथ नं माता परिभासन्ती गाथमाह –
‘‘वेणी त्वमसि चण्डाली, अदूसि कुलगन्धिनी;
कथं मद्दकुले जाता, दासं कयिरासि कामुक’’न्ति.
तत्थ ¶ वेणीति तच्छिका. अदूसि कुलगन्धिनीति उदाहु त्वं कुलदूसिका. कामुकन्ति कथं नाम त्वं एवरूपे कुले जाता अत्तनो सामिकं दासं करेय्यासीति.
ततो पभावती ‘‘मम माता इमस्स मं निस्साय एवं वसनभावं न जानाति मञ्ञे’’ति चिन्तेत्वा इतरं गाथमाह –
‘‘नम्हि ¶ वेणी न चण्डाली, न चम्हि कुलगन्धिनी;
ओक्काकपुत्तो भद्दन्ते, त्वं नु दासोति मञ्ञसी’’ति.
तत्थ ओक्काकपुत्तोति, अम्म, एस ओक्काकपुत्तो, त्वं पन ‘‘दासो’’ति मञ्ञसि, कस्मा नं अहं ‘‘दासो’’ति कथेस्सामीति.
इदानिस्स यसं वण्णेन्ती आह –
‘‘यो ब्राह्मणसहस्सानि, सदा भोजेति वीसतिं;
ओक्काकपुत्तो भद्दन्ते, त्वं नु दासोति मञ्ञसि.
यस्स ¶ नागसहस्सानि, सदा योजेन्ति वीसतिं;
ओक्काकपुत्तो भद्दन्ते, त्वं नु दासोति मञ्ञसि.
‘‘यस्स अस्ससहस्सानि, सदा योजेन्ति वीसतिं;
ओक्काकपुत्तो भद्दन्ते, त्वं नु दासोति मञ्ञसि.
‘‘यस्स रथसहस्सानि, सदा योजेन्ति वीसतिं;
ओक्काकपुत्तो भद्दन्ते, त्वं नु दासोति मञ्ञसि;
यस्स उसभसहस्सानि, सदा योजेन्ति वीसतिं;
ओक्काकपुत्तो भद्दन्ते, त्वं नु दासोति मञ्ञसि.
‘‘यस्स धेनुसहस्सानि, सदा दुहन्ति वीसतिं;
ओक्काकपुत्तो भद्दन्ते, त्वं नु दासोति मञ्ञसी’’ति.
एवं ताय पञ्चहि गाथाहि महासत्तस्स यसो वण्णितो. अथस्सा माता ‘‘अयं असम्भिता कथं कथेति, अद्धा एवमेत’’न्ति सद्दहित्वा रञ्ञो सन्तिकं गन्त्वा तमत्थं आरोचेसि. सो वेगेन पभावतिया सन्तिकं ¶ गन्त्वा ‘‘सच्चं किर, अम्म, कुसराजा इधागतो’’ति. ‘‘आम तात, अज्जस्स सत्त मासा अतिक्कन्ता तव धीतानं आळारिकत्तं करोन्तस्सा’’ति. सो तस्सा असद्दहन्तो खुज्जं पुच्छित्वा यथाभूतं सुत्वा धीतरं गरहन्तो गाथमाह –
‘‘तग्घ ¶ ते दुक्कटं बाले, यं खत्तियं महब्बलं;
नागं मण्डूकवण्णेन, न तं अक्खासिधागत’’न्ति.
तत्थ तग्घाति एकंसेनेव.
सो धीतरं गरहित्वा वेगेन तस्स सन्तिकं गन्त्वा कतपटिसन्थारो अञ्जलिं पग्गय्ह अत्तनो अच्चयं दस्सेन्तो गाथमाह –
‘‘अपराधं महाराज, त्वं नो खम रथेसभ;
यं तं अञ्ञातवेसेन, नाञ्ञासिम्हा इधागत’’न्ति.
तं सुत्वा महासत्तो ‘‘सचाहं फरुसं वक्खामि, इधेवस्स हदयं फलिस्सति, अस्सासेस्सामि न’’न्ति चिन्तेत्वा भाजनन्तरे ठितोव इतरं गाथमाह –
‘‘मादिसस्स न तं छन्नं, योहं आळारिको भवे;
त्वञ्ञेव मे पसीदस्सु, नत्थि ते देव दुक्कट’’न्ति.
राजा तस्स सन्तिका पटिसन्थारं लभित्वा पासादं अभिरुहित्वा पभावतिं पक्कोसापेत्वा खमापनत्थाय पेसेतुं गाथमाह –
‘‘गच्छ ¶ बाले खमापेहि, कुसराजं महब्बलं;
खमापितो कुसो राजा, सो ते दस्सति जीवित’’न्ति.
सा पितु वचनं सुत्वा भगिनीहि चेव परिचारिकाहि च परिवुता तस्स सन्तिकं अगमासि. सोपि कम्मकारवेसेन ठितोव तस्सा अत्तनो सन्तिकं आगमनं ञत्वा ‘‘अज्ज पभावतिया मानं भिन्दित्वा पादमूले नं कलले निपज्जापेस्सामी’’ति सब्बं अत्तना आभतं उदकं छड्डेत्वा खलमण्डलमत्तं ठानं मद्दित्वा एककललं अकासि. सा तस्स सन्तिकं गन्त्वा तस्स पादेसु निपतित्वा कललपिट्ठे निपन्ना तं खमापेसि. तमत्थं पकासेन्तो सत्था आह –
‘‘पितुस्स ¶ ¶ वचनं सुत्वा, देववण्णी पभावती;
सिरसा अग्गही पादे, कुसराजं महब्बल’’न्ति.
तत्थ सिरसाति सिरसा निपतित्वा कुसराजानं पादे अग्गहेसीति.
गहेत्वा च पन नं खमापेन्ती तिस्सो गाथायो अभासि –
‘‘यामा रत्यो अतिक्कन्ता, तामा देव तया विना;
वन्दे ते सिरसा पादे, मा मे कुज्झ रथेसभ.
‘‘सब्बं ते पटिजानामि, महाराज सुणोहि मे;
न चापि अप्पियं तुय्हं, करेय्यामि अहं पुन.
‘‘एवं चे याचमानाय, वचनं मे न काहसि;
इदानि मं तातो हन्त्वा, खत्तियानं पदस्सती’’ति.
तत्थ रत्योति रत्तियो. तामाति ता इमा सब्बापि तया विना अतिक्कन्ता. सब्बं ते पटिजानामीति, महाराज, एत्तकं कालं मया तव अप्पियमेव कतं, इदं ते अहं सब्बं पटिजानामि, अपरम्पि सुणोहि मे, इतो पट्ठायाहं पुन तुय्हं अप्पियं न करिस्सामि. एवं चेति सचे एवं याचमानाय मम त्वं वचनं न करिस्ससीति.
तं सुत्वा राजा ‘‘सचाहं ‘इमं त्वञ्चेव जानिस्ससी’ति वक्खामि, हदयमस्सा फलिस्सति, अस्सासेस्सामि न’’न्ति चिन्तेत्वा आह –
‘‘एवं ते याचमानाय, किं न काहामि ते वचो;
विकुद्धो त्यस्मि कल्याणि, मा त्वं भायि पभावति.
‘‘सब्बं ¶ ते पटिजानामि, राजपुत्ति सुणोहि मे;
न चापि अप्पियं तुय्हं, करेय्यामि अहं पुन.
‘‘तव ¶ कामा हि सुस्सोणि, पहु दुक्खं तितिक्खिसं;
बहुं मद्दकुलं हन्त्वा, नयितुं तं पभावती’’ति.
तत्थ किं न काहामीति किंकारणा तव वचनं न करिस्सामि. विकुद्धो त्यस्मीति विकुद्धो निक्कोपो ते अस्मिं. सब्बं तेति विकुद्धभावञ्च इदानि अप्पियकरणञ्च उभयं ते इदं सब्बमेव पटिजानामि. तव कामाति तव ¶ कामेन तं इच्छमानो. तितिक्खिसन्ति अधिवासेमि. बहुं मद्दकुलं हन्त्वा नयितुं तन्ति बहुमद्दराजकुलं हनित्वा बलक्कारेन तं नेतुं समत्थोति.
अथ सो सक्कस्स देवरञ्ञो परिचारिकं विय तं अत्तनो परिचारिकं दिस्वा खत्तियमानं उप्पादेत्वा ‘‘मयि किर धरमानेयेव मम भरियं अञ्ञे गहेत्वा गमिस्सन्ती’’ति सीहो विय राजङ्गणे विजम्भमानो ‘‘सकलनगरवासिनो मे आगतभावं जानन्तू’’ति वग्गन्तो नदन्तो सेळेन्तो अप्फोटेन्तो ‘‘इदानि ते जीवग्गाहं गहेस्सामि, रथादयो मे योजेन्तू’’ति अनन्तरं गाथमाह –
‘‘योजयन्तु रथे अस्से, नानाचित्ते समाहिते;
अथ दक्खथ मे वेगं, विधमन्तस्स सत्तवो’’ति.
तत्थ नानाचित्तेति नानालङ्कारविचित्ते. समाहितेति अस्से सन्धाय वुत्तं, सुसिक्खिते निब्बिसेवनेति अत्थो. अथ दक्खथ मे वेगन्ति अथ मे परक्कमं पस्सिस्सथाति.
सत्तूनं गण्हनं नाम मय्हं भारो, गच्छ त्वं न्हत्वा अलङ्करित्वा पासादं आरुहाति तं उय्योजेसि. मद्दराजापिस्स परिहारकरणत्थं अमच्चे पहिणि. ते तस्स महानसद्वारेयेव साणिं परिक्खिपित्वा कप्पके उपट्ठपेसुं. सो कतमस्सुकम्मो सीसंन्हातो सब्बालङ्कारपटिमण्डितो अमच्चादीहि परिवुतो ‘‘पासादं अभिरुहिस्सामी’’ति दिसा विलोकेत्वा अप्फोटेसि. ओलोकितओलोकितट्ठानं विकम्पि. सो ‘‘इदानि मे परक्कमं पस्सिस्सथा’’ति आह. तमत्थं पकासेन्तो सत्था अनन्तरं गाथमाह –
‘‘तञ्च तत्थ उदिक्खिंसु, रञ्ञो मद्दस्सन्तेपुरे;
विजम्भमानं सीहंव, फोटेन्तं दिगुणं भुज’’न्ति.
तस्सत्थो ¶ ¶ – तञ्च तत्थ विजम्भन्तं अप्फोटेन्तं रञ्ञो अन्तेपुरे वातपानानि विवरित्वा इत्थियो उदिक्खिंसूति.
अथस्स मद्दराजा कतआनेञ्जकारणं अलङ्कतवरवारणं पेसेसि. सो समुस्सितसेतच्छत्तं हत्थिक्खन्धं आरुय्ह ‘‘पभावतिं आनेथा’’ति तम्पि पच्छतो निसीदापेत्वा चतुरङ्गिनिया सेनाय परिवुतो पाचीनद्वारेन ¶ निक्खमित्वा परसेनं ओलोकेत्वा ‘‘अहं कुसराजा, जीवितत्थिका उरेन निपज्जन्तू’’ति तिक्खत्तुं सीहनादं नदित्वा सत्तुमद्दनं अकासि. तमत्थं पकासेन्तो सत्था आह –
‘‘हत्थिक्खन्धञ्च आरुय्ह, आरोपेत्वा पभावतिं;
सङ्गामं ओतरित्वान, सीहनादं नदी कुसो.
‘‘तस्स तं नदतो सुत्वा, सीहस्सेवितरे मिगा;
खत्तिया विपलायिंसु, कुससद्दभयट्टिता.
‘‘हत्थारोहा अनीकट्ठा, रथिका पत्तिकारका;
अञ्ञमञ्ञस्स छिन्दन्ति, कुससद्दभयट्टिता.
‘‘तस्मिं सङ्गामसीसस्मिं, पस्सित्वा हट्ठमानसो;
कुसस्स रञ्ञो देविन्दो, अदा वेरोचनं मणिं.
‘‘सो तं विज्झित्वा सङ्गामं, लद्धा वेरोचनं मणिं;
हत्थिक्खन्धगतो राजा, पावेक्खि नगरं पुरं.
‘‘जीवग्गाहं गहेत्वान, बन्धित्वा सत्त खत्तिये;
ससुरस्सूपनामेसि, इमे ते देव सत्तवो.
‘‘सब्बेव ते वसं गता, अमित्ता विहता तव;
कामं करोहि ते तया, मुञ्च वा ते हनस्सु वा’’ति.
तत्थ ¶ विपलायिंसूति सतिं पच्चुपट्ठापेतुं असक्कोन्ता विपल्लत्थचित्ता भिज्जिंसु. कुससद्दभयट्टिताति कुसरञ्ञो सद्दं निस्साय जातेन भयेन उपद्दुता मूळ्हचित्ता. अञ्ञमञ्ञस्स छिन्दन्तीति अञ्ञमञ्ञं छिन्दन्ति मद्दन्ति. ‘‘भिन्दिंसू’’तिपि पाठो. तस्मिन्ति एवं बोधिसत्तस्स सद्दसवनेनेव सङ्गामे भिन्ने तस्मिं सङ्गामसीसे तं महासत्तस्स परक्कमं पस्सित्वा तुट्ठहदयो सक्को वेरोचनं नाम मणिक्खन्धं तस्स अदासि. नगरं पुरन्ति नगरसङ्खातं पुरं. बन्धित्वाति तेसञ्ञेव उत्तरि साटकेन पच्छाबाहं बन्धित्वा. कामं करोहि ते तयाति त्वं अत्तनो कामं इच्छं रुचिं करोहि, एते हि तया दासा कतायेवाति.
‘‘तुय्हेव सत्तवो एते, न हि ते मय्ह सत्तवो;
त्वञ्ञेव नो महाराज, मुञ्च वा ते हनस्सु वा’’ति.
तत्थ त्वञ्ञेव नोति, महाराज, त्वंयेव अम्हाकं इस्सरोति.
एवं ¶ वुत्ते महासत्तो ‘‘किं इमेहि मारितेहि, मा तेसं आगमनं निरत्थकं होतु, पभावतिया कनिट्ठा सत्त मद्दराजधीतरो अत्थि, ता नेसं दापेस्सामी’’ति चिन्तेत्वा गाथमाह –
‘‘इमा ते धीतरो सत्त, देवकञ्ञूपमा सुभा;
ददाहि नेसं एकेकं, होन्तु जामातरो तवा’’ति.
अथ नं राजा आह –
‘‘अम्हाकञ्चेव तासञ्च, त्वं नो सब्बेसमिस्सरो;
त्वञ्ञेव नो महाराज, देहि नेसं यदिच्छसी’’ति.
तत्थ त्वं नो सब्बेसन्ति, महाराज कुसनरिन्द, किं वदेसि, त्वञ्ञेव एतेसञ्च सत्तन्नं राजूनं ममञ्च इमासञ्च सब्बेसं नो इस्सरो. यदिच्छसीति यदि इच्छसि, यस्स वा यं दातुं इच्छसि, तस्स तं देहीति.
एवं वुत्ते सो ता सब्बापि अलङ्कारापेत्वा एकेकस्स रञ्ञो एकेकं अदासि. तमत्थं पकासेन्तो सत्था पञ्च गाथायो अभासि –
‘‘एकमेकस्स एकेकं, अदा सीहस्सरो कुसो;
खत्तियानं तदा तेसं, रञ्ञो मद्दस्स धीतरो.
‘‘पीणिता तेन लाभेन, तुट्ठा सीहस्सरे कुसे;
सकरट्ठानि पायिंसु, खत्तिया सत्त तावदे.
‘‘पभावतिञ्च आदाय, मणिं वेरोचनं सुभं;
कुसावतिं कुसो राजा, अगमासि महब्बलो.
‘‘त्यस्सु एकरथे यन्ता, पविसन्ता कुसावतिं;
समाना वण्णरूपेन, नाञ्ञमञ्ञातिरोचिसुं.
‘‘माता ¶ पुत्तेन संगच्छि, उभयो च जयम्पती;
समग्गा ते तदा आसुं, फीतं धरणिमावसु’’न्ति.
तत्थ पीणिताति सन्तप्पिता. पायिंसूति इदानि अप्पमत्ता भवेय्याथाति कुसनरिन्देन ओवदिता अगमंसु. अगमासीति कतिपाहं वसित्वा ‘‘अम्हाकं रट्ठं ¶ गमिस्सामा’’ति ससुरं आपुच्छित्वा गतो. एकरथे यन्ताति द्वेपि एकरथं अभिरुय्ह गच्छन्ता. समाना वण्णरूपेनाति वण्णेन च रूपेन च समाना हुत्वा. नाञ्ञमञ्ञातिरोचिसुन्ति एको एकं नातिक्कमि. मणिरतनानुभावेन किर महासत्तो अभिरूपो अहोसि सुवण्णवण्णो सोभग्गप्पत्तो, सो किर पुब्बे पच्चेकबुद्धस्स पिण्डपातनिस्सन्देन बुद्धपटिमाकरणनिस्सन्देन च एवं तेजवन्तो अहोसि. संगच्छीति अथस्स माता महासत्तस्स आगमनं सुत्वा नगरे भेरिं चरापेत्वा महासत्तस्स बहुं पण्णाकारं आदाय पच्चुग्गमनं कत्वा समागच्छि. सोपि मातरा सद्धिंयेव नगरं पदक्खिणं कत्वा सत्ताहं छणकीळं कीळित्वा अलङ्कतपासादतलं अभिरुहि. तेपि उभो जयम्पतिका समग्गा अहेसुं, ततो पट्ठाय यावजीवं समग्गा सम्मोदमाना फीतं धरणिं अज्झावसिंसूति.
सत्था ¶ इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने उक्कण्ठितभिक्खु सोतापत्तिफले पतिट्ठहि. तदा मातापितरो महाराजकुलानि अहेसुं, कनिट्ठो आनन्दो, खुज्जा खुज्जुत्तरा, पभावती राहुलमाता, परिसा बुद्धपरिसा, कुसराजा पन अहमेव अहोसिन्ति.
कुसजातकवण्णना पठमा.
[५३२] २. सोणनन्दजातकवण्णना
देवता नुसि गन्धब्बोति इदं सत्था जेतवने विहरन्तो मातुपोसकभिक्खुं आरब्भ कथेसि. वत्थु सामजातके (जा. २.२२.२९६ आदयो) वत्थुसदिसं. तदा पन सत्था ‘‘मा, भिक्खवे, इमं भिक्खुं उज्झायित्थ, पोराणकपण्डिता सकलजम्बुदीपे रज्जं लभमानापि तं अग्गहेत्वा मातापितरो पोसिंसुयेवा’’ति वत्वा अतीतं आहरि.
अतीते ¶ बाराणसी ब्रह्मवड्ढनं नाम नगरं अहोसि. तत्थ मनोजो नाम राजा रज्जं कारेसि. तत्थ अञ्ञतरो असीतिकोटिविभवो ब्राह्मणमहासालो अपुत्तको अहोसि. तस्स ब्राह्मणी तेनेव ‘‘भोति पुत्तं पत्थेही’’ति वुत्ता पत्थेसि. अथ बोधिसत्तो ब्रह्मलोका चवित्वा तस्सा कुच्छिस्मिं पटिसन्धिं गण्हि, जातस्स चस्स ‘‘सोणकुमारो’’ति नामं करिंसु. तस्स पदसा गमनकाले अञ्ञोपि सत्तो ब्रह्मलोका चवित्वा तस्सायेव कुच्छिम्हि पटिसन्धिं गण्हि, तस्स जातस्स ‘‘नन्दकुमारो’’ति नामं करिंसु. तेसं उग्गहितवेदानं सब्बसिप्पेसु निप्फत्तिं पत्तानं वयप्पत्तानं रूपसम्पदं दिस्वा ब्राह्मणो ब्राह्मणिं आमन्तेत्वा ‘‘भोति पुत्तं सोणकुमारं घरबन्धनेन बन्धिस्सामा’’ति आह. सा ‘‘साधू’’ति सम्पटिच्छित्वा पुत्तस्स तमत्थं आचिक्खि ¶ . सो ‘‘अलं, अम्म, मय्हं घरावासेन, अहं यावजीवं तुम्हे पटिजग्गित्वा तुम्हाकं अच्चयेन हिमवन्तं पविसित्वा पब्बजिस्सामी’’ति आह. सा ब्राह्मणस्स एतमत्थं आरोचेसि.
ते पुनप्पुनं कथेन्तापि तस्स चित्तं अलभित्वा नन्दकुमारं आमन्तेत्वा ‘‘तात, तेन हि त्वं कुटुम्बं पटिपज्जाही’’ति वत्वा ‘‘नाहं भातरा छड्डितखेळं सीसेन उक्खिपामि, अहम्पि तुम्हाकं अच्चयेन भातराव सद्धिं पब्बजिस्सामी’’ति वुत्ते तेसं वचनं सुत्वा ‘‘इमे द्वे एवं तरुणाव कामे पजहन्ति, किमङ्गं पन मयं, सब्बेयेव पब्बजिस्सामा’’ति चिन्तेत्वा, ‘‘ताता ¶ , किं वो अम्हाकं अच्चयेन पब्बज्जाय, इदानेव सब्बे मयं पब्बजिस्सामा’’ति रञ्ञो आरोचेत्वा सब्बं धनं दानमुखे विस्सज्जेत्वा दासजनं भुजिस्सं कत्वा ञातीनं दातब्बयुत्तकं दत्वा चत्तारोपि जना ब्रह्मवड्ढननगरा निक्खमित्वा हिमवन्तपदेसे पञ्चपदुमसञ्छन्नं सरं निस्साय रमणीये वनसण्डे अस्समं मापेत्वा पब्बजित्वा तत्थ वसिंसु. उभोपि भातरो मातापितरो पटिजग्गिंसु, तेसं पातोव दन्तकट्ठञ्च मुखधोवनञ्च दत्वा पण्णसालञ्च परिवेणञ्च सम्मज्जित्वा पानीयं परिभोजनीयं उपट्ठपेत्वा अरञ्ञतो मधुरफलाफलानि आहरित्वा मातापितरो खादापेन्ति, उण्हेन वा सीतेन वा वारिना न्हापेन्ति, जटा सोधेन्ति, पादपरिकम्मादीनि तेसं करोन्ति.
एवं ¶ अद्धाने गते नन्दपण्डितो ‘‘मया आभतफलाफलानेव पठमं मातापितरो खादापेस्सामी’’ति पुरतो गन्त्वा हिय्यो च परहिय्यो च गहितट्ठानतो यानि वा तानि वा पातोव आहरित्वा मातापितरो खादापेसि. ते तानि खादित्वा मुखं विक्खालेत्वा उपोसथिका भवन्ति. सोणपण्डितो पन दूरं गन्त्वा मधुरमधुरानि सुपक्कसुपक्कानि आहरित्वा उपनामेसि. अथ नं, ‘‘तात, कनिट्ठेन ते आभतानि मयं पातोव खादित्वा उपोसथिका जाता, न इदानि नो अत्थो’’ति वदन्ति. इति तस्स फलाफलानि परिभोगं न लभन्ति विनस्सन्ति, पुनदिवसेसुपि तथेवाति ¶ . एवं सो पञ्चाभिञ्ञताय दूरं गन्त्वापि आहरति, ते पन न खादन्ति.
अथ महासत्तो चिन्तेसि – ‘‘मातापितरो मे सुखुमाला, नन्दो च यानि वा तानि वा अपक्कदुप्पक्कानि फलाफलानि आहरित्वा खादापेति, एवं सन्ते इमे न चीरं पवत्तिस्सन्ति, वारेस्सामि न’’न्ति. अथ नं सो आमन्तेत्वा ‘‘नन्द, इतो पट्ठाय फलाफलं आहरित्वा ममागमनं पटिमानेहि, उभोपि एकतोव खादापेस्सामा’’ति आह. सो एवं वुत्तेपि अत्तनो पुञ्ञं पच्चासीसन्तो न तस्स वचनमकासि. महासत्तो ‘‘नन्दो मम वचनं अकरोन्तो अयुत्तं करोति, पलापेस्सामि नं, ततो एककोव मातापितरो पटिजग्गिस्सामी’’ति चिन्तेत्वा ‘‘नन्द, त्वं अनोवादको पण्डितानं वचनं न करोसि, अहं जेट्ठो, मातापितरो ममेव भारो, अहमेव नेसं पटिजग्गिस्सामि, त्वं इध वसितुं न लच्छसि, अञ्ञत्थ याही’’ति तस्स अच्छरं पहरि.
सो तेन पलापितो तस्स सन्तिके ठातुं असक्कोन्तो तं वन्दित्वा मातापितरो उपसङ्कमित्वा तमत्थं आरोचेत्वा अत्तनो पण्णसालं पविसित्वा कसिणं ओलोकेत्वा तं दिवसमेव ¶ पञ्च अभिञ्ञायो अट्ठ समापत्तियो निब्बत्तेत्वा चिन्तेसि – ‘‘अहं सीनेरुपादतो रतनवालुका आहरित्वा मम भातु पण्णसालाय परिवेणे ओकिरित्वा भातरं खमापेतुं पहोमि, एवम्पि न सोभिस्सति, अनोतत्ततो उदकं आहरित्वा मम भातु पण्णसालाय परिवेणे ओसिञ्चित्वा भातरं खमापेतुं पहोमि, एवम्पि न सोभिस्सति, सचे मे भातरं देवतानं वसेन खमापेय्यं, चत्तारो च महाराजानो सक्कञ्च आनेत्वा भातरं खमापेतुं पहोमि, एवम्पि न सोभिस्सति ¶ , सकलजम्बुदीपे मनोजं अग्गराजानं आदिं कत्वा राजानो आनेत्वा खमापेस्सामि, एवं सन्ते मम भातु गुणो सकलजम्बुदीपे अवत्थरित्वा गमिस्सति, चन्दिमसूरियो विय पञ्ञायिस्सती’’ति. सो तावदेव इद्धिया गन्त्वा ब्रह्मवड्ढननगरे तस्स रञ्ञो निवेसनद्वारे ओतरित्वा ठितो ‘‘एको किर ¶ वो तापसो दट्ठुकामो’’ति रञ्ञो आरोचापेसि. राजा ‘‘किं पब्बजितस्स मया दिट्ठेन, आहारत्थाय आगतो भविस्सती’’ति भत्तं पहिणि, सो भत्तं न इच्छि. तण्डुलं पहिणि, तण्डुलं न इच्छि. वत्थानि पहिणि, वत्थानि न इच्छि. तम्बूलं पहिणि, तम्बूलं न इच्छि. अथस्स सन्तिके दूतं पेसेसि, ‘‘किमत्थं आगतोसी’’ति. सो दूतेन पुट्ठो ‘‘राजानं उपट्ठहितुं आगतोम्ही’’ति आह. राजा तं सुत्वा ‘‘बहू मम उपट्ठाका, अत्तनोव तापसधम्मं करोतू’’ति पेसेसि. सो तं सुत्वा ‘‘अहं तुम्हाकं अत्तनो बलेन सकलजम्बुदीपे रज्जं गहेत्वा दस्सामी’’ति आह.
तं सुत्वा राजा चिन्तेसि – ‘‘पब्बजिता नाम पण्डिता, किञ्चि उपायं जानिस्सन्ती’’ति तं पक्कोसापेत्वा आसने निसीदापेत्वा वन्दित्वा ‘‘भन्ते, तुम्हे किर मय्हं सकलजम्बुदीपरज्जं गहेत्वा दस्सथा’’ति पुच्छि. ‘‘आम महाराजा’’ति. ‘‘कथं गण्हिस्सथा’’ति? ‘‘महाराज, अन्तमसो खुद्दकमक्खिकाय पिवनमत्तम्पि लोहितं कस्सचि अनुप्पादेत्वा तव धनच्छेदं अकत्वा अत्तनो इद्धियाव गहेत्वा दस्सामि, अपिच केवलं पपञ्चं अकत्वा अज्जेव निक्खमितुं वट्टती’’ति. सो तस्स वचनं सद्दहित्वा सेनङ्गपरिवुतो नगरा निक्खमि. सचे सेनाय उण्हं होति, नन्दपण्डितो अत्तनो इद्धिया छायं कत्वा सीतं करोति, देवे वस्सन्ते सेनाय उपरि वस्सितुं न देति, सीतं वा उण्हं वा वारेति, मग्गे खाणुकण्टकादयो सब्बपरिस्सये अन्तरधापेति, मग्गं कसिणमण्डलं विय समं कत्वा सयं आकासे चम्मखण्डं पत्थरित्वा पल्लङ्केन निसिन्नो सेनाय परिवुतो गच्छति.
एवं सेनं आदाय पठमं कोसलरट्ठं गन्त्वा नगरस्साविदूरे खन्धावारं निवासापेत्वा ‘‘युद्धं वा नो देतु सेतच्छत्तं वा’’ति कोसलरञ्ञो दूतं पाहेसि. सो कुज्झित्वा ‘‘किं अहं न राजा’’ति ‘‘युद्धं दम्मी’’ति सेनाय पुरक्खतो निक्खमि. द्वे ¶ सेना युज्झितुं आरभिंसु ¶ . नन्दपण्डितो द्विन्नम्पि अन्तरे अत्तनो निसीदनं अजिनचम्मं महन्तं कत्वा पसारेत्वा द्वीहिपि ¶ सेनाहि खित्तसरे चम्मेनेव सम्पटिच्छि. एकसेनायपि कोचि कण्डेन विद्धो नाम नत्थि, हत्थगतानं पन कण्डानं खयेन द्वेपि सेना निरुस्साहा अट्ठंसु. नन्दपण्डितो मनोजराजस्स सन्तिकं गन्त्वा ‘‘मा भायि, महाराजा’’ति अस्सासेत्वा कोसलस्स सन्तिकं गन्त्वा ‘‘महाराज, मा भायि, नत्थि ते परिपन्थो, तव रज्जं तवेव भविस्सति, केवलं मनोजरञ्ञो वसवत्ती होही’’ति आह. सो तस्स सद्दहित्वा ‘‘साधू’’ति सम्पटिच्छि. अथ नं मनोजस्स सन्तिकं नेत्वा ‘‘महाराज, कोसलराजा ते वसे वत्तति, इमस्स रज्जं इमस्सेव होतू’’ति आह. सो ‘‘साधू’’ति सम्पटिच्छित्वा तं अत्तनो वसे वत्तेत्वा द्वे सेना आदाय अङ्गरट्ठं गन्त्वा अङ्गं गहेत्वा ततो मगधरट्ठन्ति एतेनुपायेन सकलजम्बुदीपे राजानो अत्तनो वसे वत्तेत्वा ततो तेहि परिवुतो ब्रह्मवड्ढननगरमेव गतो. रज्जं गण्हन्तो पनेस सत्तन्नं संवच्छरानं उपरि सत्तदिवसाधिकेहि सत्तमासेहि गण्हि. सो एकेकराजधानितो नानप्पकारं खज्जभोजनं आहरापेत्वा एकसतराजानो गहेत्वा तेहि सद्धिं सत्ताहं महापानं पिवि.
नन्दपण्डितो ‘‘याव राजा सत्ताहं इस्सरियसुखं अनुभोति, तावस्स अत्तानं न दस्सेस्सामी’’ति उत्तरकुरुम्हि पिण्डाय चरित्वा हिमवन्ते कञ्चनगुहाद्वारे सत्ताहं वसि. मनोजोपि सत्तमे दिवसे अत्तनो महन्तं सिरिविभवं ओलोकेत्वा ‘‘अयं यसो न मय्हं मातापितूहि, न अञ्ञेहि दिन्नो, नन्दतापसं निस्साय उप्पन्नो, तं खो पन मे अपस्सन्तस्स अज्ज सत्तमो दिवसो, कहं नु खो मे यसदायको’’ति नन्दपण्डितं सरि. सो तस्स अनुस्सरणभावं ञत्वा आगन्त्वा पुरतो आकासे अट्ठासि. राजा तं दिस्वा चिन्तेसि – ‘‘अहं इमस्स तापसस्स देवताभावं वा मनुस्सभावं वा न जानामि, सचे एस ¶ मनुस्सो भवेय्य, सकलजम्बुदीपरज्जं एतस्सेव दस्सामि. अथ देवो, सक्कारमस्स करिस्सामी’’ति. सो तं वीमंसन्तो पठमं गाथमाह –
‘‘देवता नुति गन्धब्बो, अदु सक्को पुरिन्ददो;
मनुस्सभूतो इद्धिमा, कथं जानेमु तं मय’’न्ति.
सो तस्स वचनं सुत्वा सभावमेव कथेन्तो दुतियं गाथमाह –
‘‘नापि ¶ ¶ देवो न गन्धब्बो, नापि सक्को पुरिन्ददो;
मनुस्सभूतो इद्धिमा, एवं जानाहि भारधा’’ति.
तत्थ भारधाति रट्ठभारधारिताय नं एवं आलपति.
तं सुत्वा राजा ‘‘मनुस्सभूतो किरायं मय्हं एवं बहुपकारो, महन्तेन यसेन नं सन्तप्पेस्सामी’’ति चिन्तेत्वा आह –
‘‘कतरूपमिदं भोतो, वेय्यावच्चं अनप्पकं;
देवम्हि वस्समानम्हि, अनोवस्सं भवं अका.
‘‘ततो वातातपे घोरे, सीतच्छायं भवं अका;
ततो अमित्तमज्झेसु, सरताणं भवं अका.
‘‘ततो फीतानि रट्ठानि, वसिनो ते भवं अका;
ततो एकसतं खत्ये, अनुयन्ते भवं अका.
‘‘पतीतास्सु मयं भोतो, वद तं भञ्जमिच्छसि;
हत्थियानं अस्सरथं, नारियो च अलङ्कता;
निवेसनानि रम्मानि, मयं भोतो ददामसे.
‘‘अथ वङ्गे वा मगधे, मयं भोतो ददामसे;
अथ वा अस्सकावन्ती, सुमना दम्म ते मयं.
‘‘उपड्ढं वापि रज्जस्स, मयं भोतो ददामसे;
सचे ते अत्थो रज्जेन, अनुसास यदिच्छसी’’ति.
तत्थ कतरूपमिदन्ति कतसभावं. वेय्यावच्चन्ति कायवेय्यावतिककम्मं. अनोवस्सन्ति अवस्सं, यथा देवो न वस्सति ¶ , तथा कतन्ति अत्थो. सीतच्छायन्ति सीतलं छायं. वसिनो तेति ते रट्ठवासिनो अम्हाकं वसवत्तिनो. खत्येति खत्तिये, अट्ठकथायं पन अयमेव पाठो. पतीतास्सु ¶ मयन्ति तुट्ठा मयं. वद तं भञ्जमिच्छसीति भञ्जन्ति रतनस्सेतं नामं, वरं ते ददामि, यं रतनं इच्छसि, तं वदेहीति अत्थो. ‘‘हत्थियान’’न्तिआदीहि सरूपतो तं तं रतनं दस्सेति ¶ . अस्सकावन्तीअस्सकरट्ठं वा अवन्तिरट्ठं वा. रज्जेनाति सचेपि ते सकलजम्बुदीपरज्जेन अत्थो, तम्पि ते दत्वा अहं फलकावुधहत्थो तुम्हाकं रथस्स पुरतो गमिस्सामीति दीपेति. यदिच्छसीति एतेसु मया वुत्तप्पकारेसु यं इच्छसि, तं अनुसास आणापेहीति.
तं सुत्वा नन्दपण्डितो अत्तनो अधिप्पायं आविकरोन्तो आह –
‘‘न मे अत्थोपि रज्जेन, नगरेन धनेन वा;
अथोपि जनपदेन, अत्थो मय्हं न विज्जती’’ति.
‘‘सचे ते मयि सिनेहो अत्थि, एकं मे वचनं करोही’’ति वत्वा गाथाद्वयमाह –
‘‘भोतोव रट्ठे विजिते, अरञ्ञे अत्थि अस्समो;
पिता मय्हं जनेत्ती च, उभो सम्मन्ति अस्समे.
‘‘तेसाहं पुब्बाचरियेसु, पुञ्ञं न लभामि कातवे;
भवन्तं अज्झावरं कत्वा, सोणं याचेमु संवर’’न्ति.
तत्थ रट्ठेति रज्जे. विजितेति आणापवत्तिट्ठाने. अस्समोति हिमवन्तारञ्ञे एको अस्समो अत्थि. सम्मन्तीति तस्मिं अस्समे वसन्ति. तेसाहन्ति तेसु अहं. कातवेति वत्तपटिवत्तफलाफलाहरणसङ्खातं पुञ्ञं कातुं न लभामि, भाता मे सोणपण्डितो नाम ममेकस्मिं अपराधे मा इध वसीति मं पलापेसि. अज्झावरन्ति अधिआवरं ते मयं भवन्तं सपरिवारं कत्वा सोणपण्डितं संवरं याचेमु, आयतिं संवरं याचामाति अत्थो. ‘‘याचेमिमं वर’’न्तिपि पाठो, मयं तया सद्धिं सोणं याचेय्याम खमापेय्याम, इमं वरं तव सन्तिका गण्हामीति अत्थो.
अथ नं राजा आह –
‘‘करोमि ¶ ते तं वचनं, यं मं भणसि ब्राह्मण;
एतञ्च खो नो अक्खाहि, कीवन्तो होन्तु याचका’’ति.
तत्थ ¶ ¶ करोमीति अहं सकलजम्बुदीपरज्जं ददमानो एत्तकं किं न करिस्सामि, करोमीति वदति. कीवन्तोति कित्तका.
नन्दपण्डितो आह –
‘‘परोसतं जानपदा, महासाला च ब्राह्मणा;
इमे च खत्तिया सब्बे, अभिजाता यसस्सिनो;
भवञ्च राजा मनोजो, अलं हेस्सन्ति याचका’’ति.
तत्थ जानपदाति गहपती. महासाला च ब्राह्मणाति सारप्पत्ता ब्राह्मणा च परोसतायेव. अलं हेस्सन्तीति परियत्ता भविस्सन्ति. याचकाति ममत्थाय सोणपण्डितस्स खमापका.
अथ नं राजा आह –
‘‘हत्थी अस्से च योजेन्तु, रथं सन्नय्ह सारथि;
आबन्धनानि गण्हाथ, पादासुस्सारयद्धजे;
अस्समं तं गमिस्सामि, यत्थ सम्मति कोसियो’’ति.
तत्थ योजेन्तूति हत्थारोहा हत्थी, अस्सारोहा च अस्से कप्पेन्तु. रथं सन्नय्ह सारथीति सम्मसारथि त्वम्पि रथं सन्नय्ह. आबन्धनानीति हत्थिअस्सरथेसु आबन्धितब्बानि भण्डानि च गण्हथ. पादासुस्सारयद्धजेति रथे ठपितधजपादासु धजे उस्सारयन्तु उस्सापेन्तु. कोसियोति यस्मिं अस्समे कोसियगोत्तो वसतीति.
‘‘ततो च राजा पायासि, सेनाय चतुरङ्गिनी;
अगमा अस्समं रम्मं, यत्थ सम्मति कोसियो’’ति. – अयं अभिसम्बुद्धगाथा;
तत्थ ¶ ततो चाति, भिक्खवे, एवं वत्वा ततो सो राजा एकसतखत्तिये गहेत्वा महतिया सेनाय परिवुतो नन्दपण्डितं पुरतो कत्वा नगरा निक्खमि. चतुरङ्गीनीति चतुरङ्गिनिया सेनाय अगमासि, अन्तरमग्गे वत्तमानोपि अवस्सं गामिताय एवं वुत्तो. चतुवीसतिअक्खोभणिसङ्खातेन बलकायेन सद्धिं मग्गं पटिपन्नस्स तस्स नन्दपण्डितो इद्धानुभावेन अट्ठुसभवित्थतं मग्गं समं मापेत्वा ¶ आकासे चम्मखण्डं पत्थरित्वा तत्थ पल्लङ्केन निसीदित्वा सेनाय परिवुतो अलङ्कतहत्थिक्खन्धे निसीदित्वा गच्छन्तेन रञ्ञा सद्धिं धम्मयुत्तकथं कथेन्तो सीतउण्हादिपरिस्सये वारेन्तो अगमासि.
अथस्स अस्समं पापुणनदिवसे सोणपण्डितो ‘‘मम कनिट्ठस्स अतिरेकसत्तमाससत्तदिवसाधिकानि सत्त वस्सानि ¶ निक्खन्तस्सा’’ति आवज्जेत्वा ‘‘कहं नु खो सो एतरही’’ति दिब्बेन चक्खुना ओलोकेन्तो ‘‘चतुवीसतिअक्खोभणिपरिवारेन सद्धिं एकसतराजानो गहेत्वा ममञ्ञेव खमापेतुं आगच्छती’’ति दिस्वा चिन्तेसि – ‘‘इमेहि राजूहि चेव परिसाहि च मम कनिट्ठस्स बहूनि पाटिहारियानि दिट्ठानि, ममानुभावं अजानित्वा ‘अयं कूटजटिलो अत्तनो पमाणं न जानाति, अम्हाकं अय्येन सद्धिं पयोजेसी’ति मं वम्भेन्ता कथेन्ता अवीचिपरायणा भवेय्युं, इद्धिपाटिहारियं नेसं दस्सेस्सामी’’ति. सो चतुरङ्गुलमत्तेन अंसं अफुसन्तं आकासे काजं ठपेत्वा अनोतत्ततो उदकं आहरितुं रञ्ञो अविदूरे आकासेन पायासि. नन्दपण्डितो तं आगच्छन्तं दिस्वा अत्तानं दस्सेतुं अविसहन्तो निसिन्नट्ठानेयेव अन्तरधायित्वा पलायित्वा हिमवन्तं पाविसि. मनोजराजा पन तं रमणीयेन इसिवेसेन तथा आगच्छन्तं दिस्वा गाथमाह –
‘‘कस्स कादम्बयो काजो, वेहासं चतुरङ्गुलं;
अंसं असम्फुसं एति, उदहाराय गच्छतो’’ति.
तत्थ कादम्बयोति कदम्बरुक्खमयो. अंसं असम्फुसं एतीति अंसं असम्फुसन्तो सयमेव आगच्छति. उदहारायाति उदकं आहरितुं गच्छन्तस्स कस्स एस काजो एवं एति, को नाम त्वं, कुतो वा आगच्छसीति.
एवं वुत्ते महासत्तो गाथाद्वयमाह –
‘‘अहं ¶ सोणो महाराज, तापसो सहितब्बतो;
भरामि मातापितरो, रत्तिन्दिवमतन्दितो.
‘‘वने फलञ्च मूलञ्च, आहरित्वा दिसम्पति;
पोसेमि मातापितरो, पुब्बे कतमनुस्सर’’न्ति.
तत्थ ¶ सहितब्बतोति सहितवतो सीलाचारसम्पन्नो एको तापसो अहन्ति वदति. भरामीति पोसेमि. अतन्दितोति अनलसो हुत्वा. पुब्बे कतमनुस्सरन्ति तेहि पुब्बे कतं मय्हं गुणं अनुस्सरन्तोति.
तं सुत्वा राजा तेन सद्धिं विस्सासं कत्तुकामो अनन्तरं गाथमाह –
‘‘इच्छाम ¶ अस्समं गन्तुं, यत्थ सम्मति कोसियो;
मग्गं नो सोण अक्खाहि, येन गच्छेमु अस्सम’’न्ति.
तत्थ अस्समन्ति तुम्हाकं अस्समपदं.
अथ महासत्तो अत्तनो आनुभावेन अस्समपदगामिमग्गं मापेत्वा गाथमाह –
‘‘अयं एकपदी राज, येनेतं मेघसन्निभं;
कोविळारेहि सञ्छन्नं, एत्थ सम्मति कोसियो’’ति.
तस्सत्थो – महाराज, अयं एकपदिको जङ्घमग्गो, इमिना गच्छथ, येन दिसाभागेन एतं मेघवण्णं सुपुप्फितकोविळारसञ्छन्नं वनं दिस्सति, एत्थ मम पिता कोसियगोत्तो वसति, एतस्स सो अस्समोति.
‘‘इदं वत्वान पक्कामि, तरमानो महाइसि;
वेहासे अन्तलिक्खस्मिं, अनुसासित्वान खत्तिये.
‘‘अस्समं ¶ परिमज्जित्वा, पञ्ञापेत्वान आसनं;
पण्णसालं पविसित्वा, पितरं पतिबोधयि.
‘‘इमे आयन्ति राजानो, अभिजाता यसस्सिनो;
अस्समा निक्खमित्वान, निसीद त्वं महाइसे.
‘‘तस्स तं वचनं सुत्वा, तरमानो महाइसि;
अस्समा निक्खमित्वान, सद्वारम्हि उपाविसी’’ति. – इमा अभिसम्बुद्धगाथा;
तत्थ ¶ पक्कामीति अनोतत्तं अगमासि. अस्समं परिमज्जित्वाति, भिक्खवे, सो इसि वेगेन अनोतत्तं गन्त्वा पानीयं आदाय तेसु राजूसु अस्समं असम्पत्तेसुयेव आगन्त्वा पानीयघटे पानीयमाळके ठपेत्वा ‘‘महाजनो पिविस्सती’’ति वनकुसुमेहि वासेत्वा सम्मज्जनिं आदाय अस्समं सम्मज्जित्वा पण्णसालद्वारे पितु आसनं पञ्ञापेत्वा पविसित्वा पितरं जानापेसीति अत्थो. उपाविसीति उच्चासने निसीदि.
बोधिसत्तस्स माता पन तस्स पच्छतो नीचट्ठाने एकमन्तं निसीदि. महासत्तो नीचासने निसीदि. नन्दपण्डितोपि बोधिसत्तस्स अनोतत्ततो पानीयं आदाय अस्समं आगतकाले रञ्ञो सन्तिकं आगन्त्वा अस्समस्स अविदूरे खन्धावारं निवासेसि. अथ राजा न्हत्वा सब्बालङ्कारपटिमण्डितो एकसतराजपरिवुतो नन्दपण्डितं गहेत्वा महन्तेन सिरिसोभग्गेन बोधिसत्तं खमापेतुं अस्समं पाविसि. अथ नं तथा आगच्छन्तं बोधिसत्तस्स पिता दिस्वा बोधिसत्तं पुच्छि, सोपिस्स आचिक्खि. तमत्थं ¶ पकासेन्तो सत्था आह –
‘‘तञ्च दिस्वान आयन्तं, जलन्तंरिव तेजसा;
खत्यसङ्घपरिब्यूळ्हं, कोसियो एतदब्रवि.
‘‘कस्स भेरी मुदिङ्गा च, सङ्खा पणवदिन्दिमा;
पुरतो पटिपन्नानि, हासयन्ता रथेसभं.
‘‘कस्स कञ्चनपट्टेन, पुथुना विज्जुवण्णिना;
युवा कलापसन्नद्धो, को एति सिरिया जलं.
‘‘उक्कामुखपहट्ठंव ¶ , खदिरङ्गारसन्निभं;
मुखञ्च रुचिरा भाति, को एति सिरिया जलं.
‘‘कस्स पग्गहितं छत्तं, ससलाकं मनोरमं;
आदिच्चरंसावरणं, को एति सिरिया जलं.
‘‘कस्स अङ्गं परिग्गय्ह, वालबीजनिमुत्तमं;
चरन्ति वरपुञ्ञस्स, हत्थिक्खन्धेन आयतो.
‘‘कस्स ¶ सेतानि छत्तानि, आजानीया च वम्मिता;
समन्ता परिकीरेन्ति, को एति सिरिया जलं.
‘‘कस्स एकसतं खत्या, अनुयन्ता यसस्सिनो;
समन्तानुपरियन्ति, को एति सिरिया जलं.
‘‘हत्थिअस्सरथपत्ति, सेना च चतुरङ्गिनी;
समन्तानुपरियन्ति, को एति सिरिया जलं.
‘‘कस्सेसा महती सेना, पिट्ठितो अनुवत्तति;
अक्खोभणी अपरियन्ता, सागरस्सेव ऊमियो.
‘‘राजाभिराजा मनोजो, इन्दोव जयतं पति;
नन्दस्सज्झावरं एति, अस्समं ब्रह्मचारिनं.
‘‘तस्सेसा महती सेना, पिट्ठितो अनुवत्तति;
अक्खोभणी अपरियन्ता, सागरस्सेव ऊमियो’’ति.
तत्थ जलन्तंरिवाति जलन्तं विय. पटिपन्नानीति एतानि तूरियानि कस्स पुरतो आगच्छन्तीति अत्थो. हासयन्ताति तोसेन्ता. कञ्चनपट्टेनाति, तात, कस्स कञ्चनमयेन विज्जुवण्णेन उण्हीसपट्टेन नलाटन्तो परिक्खित्तोति पुच्छति. युवाति तरुणो. कलापसन्नद्धोति ¶ सन्नद्धसरतूणीरो. उक्कामुखपहट्ठं वाति कम्मारानं उद्धने पहट्ठं सुवण्णं विय. खदिरङ्गारसन्निभन्ति वीतच्चितखदिरङ्गारवण्णं. आदिच्चरंसावरणन्तिआदिच्चरंसीनं आवरणं. अङ्गं परिग्गय्हाति अङ्गं परिग्गहेत्वा, सरीरं परिक्खिपित्वाति अत्थो. वालबीजनिमुत्तमन्ति वालबीजनिं उत्तमं ¶ . चरन्तीति सञ्चरन्ति. छत्तानीति आजानीयपिट्ठे निसिन्नानं धारितछत्तानि. परिकीरेन्तीति तस्स समन्ता सब्बदिसाभागेसु परिकीरयन्ति. चतुरङ्गिनीति एतेहि हत्थिआदीहि चतूहि अङ्गेहि समन्नागता. अक्खोभणीति खोभेतुं न सक्का. सागरस्सेवाति सागरस्स ऊमियो विय अपरियन्ता. राजाभिराजाति एकसतराजूनं पूजितो, तेसं वा अधिको राजाति राजाभिराजा. जयतं पतीति जयप्पत्तानं तावतिंसानं जेट्ठको. अज्झावरन्ति ममं खमापनत्थाय नन्दस्स परिसभावं उपगन्त्वा एति.
सत्था ¶ आह –
‘‘अनुलित्ता चन्दनेन, कासिकुत्तमधारिनो;
सब्बे पञ्जलिका हुत्वा, इसीनं अज्झुपागमु’’न्ति.
तत्थ इसीनं अज्झुपागमुन्ति, भिक्खवे, सब्बेपि ते राजानो सुरभिचन्दनेन अनुलित्ता उत्तमकासिकवत्थधारिनो सिरसि पतिट्ठापितअञ्जली हुत्वा इसीनं सन्तिकं उपगता.
ततो मनोजो राजा तं वन्दित्वा एकमन्तं निसिन्नो पटिसन्थारं करोन्तो गाथाद्वयमाह –
‘‘कच्चि नु भोतो कुसलं, कच्चि भोतो अनामयं;
कच्चि उञ्छेन यापेथ, कच्चि मूलफला बहू.
‘‘कच्चि डंसा मकसा च, अप्पमेव सरीसपा;
वने वाळमिगाकिण्णे, कच्चि हिंसा न विज्जती’’ति.
ततो परं उभिन्नं तेसं वचनपटिवचनवसेन कथितगाथा होन्ति –
‘‘कुसलञ्चेव ¶ नो राज, अथो राज अनामयं;
अथो उञ्छेन यापेम, अथो मूलफला बहू.
‘‘अथो डंसा मकसा च, अप्पमेव सरीसपा;
वने वाळमिगाकिण्णे, हिंसा मय्हं न विज्जति.
‘‘बहूनि वस्सपूगानि, अस्समे सम्मतं इध;
नाभिजानामि उप्पन्नं, आबाधं अमनोरमं.
‘‘स्वागतं ते महाराज, अथो ते अदुरागतं;
इस्सरोसि अनुप्पत्तो, यं इधत्थि पवेदय.
‘‘तिन्दुकानि ¶ पियालानि, मधुके कासुमारियो;
फलानि खुद्दकप्पानि, भुञ्ज राज वरं वरं.
‘‘इदम्पि पानीयं सीतं, आभतं गिरिगब्भरा;
ततो पिव महाराज, सचे त्वं अभिकङ्खसि.
‘‘पटिग्गहितं ¶ यं दिन्नं, सब्बस्स अग्घियं कतं;
नन्दस्सापि निसामेथ, वचनं सो पवक्खति.
‘‘अज्झावरम्हा नन्दस्स, भोतो सन्तिकमागता;
सुणातु भवं वचनं, नन्दस्स परिसाय चा’’ति.
इमा येभुय्येन पाकटसम्बन्धायेव, यं पनेत्थ अपाकटं, तदेव वक्खाम. पवेदयाति यं इमस्मिं ठाने तव अभिरुचितं अत्थि, तं नो कथेहीति वदति. खुद्दकप्पानीति एतानि नानारुक्खफलानि खुद्दकमधुपटिभागानि मधुरानि. वरं वरन्ति इतो उत्तमुत्तमं गहेत्वा भुञ्ज. गिरिगब्भराति अनोतत्ततो. सब्बस्स अग्घियन्ति येन मयं आपुच्छिता, तं अम्हेहि पटिग्गहितं नाम तुम्हेहि च दिन्नमेव नाम, एत्तावता इमस्स जनस्स सब्बस्स अग्घियं तुम्हेहि कतं. नन्दस्सापीति अम्हाकं ताव सब्बं कतं, इदानि पन नन्दपण्डितो किञ्चि वत्तुकामो ¶ , तस्सपि ताव वचनं सुणाथ. अज्झावरम्हाति मयञ्हि न अञ्ञेन कम्मेन आगता, नन्दस्स पन परिसा हुत्वा तुम्हाकं खमापनत्थाय आगताति वदति. भवन्ति भवं सोणपण्डितो सुणातु.
एवं वुत्ते नन्दपण्डितो उट्ठायासना मातापितरो च भातरञ्च वन्दित्वा सकपरिसाय सद्धिं सल्लपन्तो आह –
‘‘परोसतं जानपदा, महासाला च ब्राह्मणा;
इमे च खत्तिया सब्बे, अभिजाता यसस्सिनो;
भवञ्च राजा मनोजो, अनुमञ्ञन्तु मे वचो.
‘‘ये च सन्ति समीतारो, यक्खानि इध मस्समे;
अरञ्ञे भूतभब्यानि, सुणन्तु वचनं मम.
‘‘नमो कत्वान भूतानं, इसिं वक्खामि सुब्बतं;
सो त्याहं दक्खिणा बाहु, तव कोसिय सम्मतो.
‘‘पितरं मे जनेत्तिञ्च, भत्तुकामस्स मे सतो;
वीर पुञ्ञमिदं ठानं, मा मं कोसिय वारय.
‘‘सब्भि ¶ ¶ हेतं उपञ्ञातं, ममेतं उपनिस्सज;
उट्ठानपारिचरियाय, दीघरत्तं तया कतं;
धातापितूसु पुञ्ञानि, मम लोकददो भव.
‘‘तथेव सन्ति मनुजा, धम्मे धम्मपदं विदू;
मग्गो सग्गस्स लोकस्स, यथा जानासि त्वं इसे.
‘‘उट्ठानपारिचरियाय, मातापितुसुखावहं;
तं मं पुञ्ञा निवारेति, अरियमग्गावरो नरो’’ति.
तत्थ ¶ अनुमञ्ञन्तूति अनुबुज्झन्तु, साधुकं सुत्वा पच्चक्खं करोन्तूति अत्थो. समीतारोति समागता. अरञ्ञे भूतभब्यानीति अस्मिं हिमवन्तारञ्ञे यानि भूतानि चेव वुड्ढिमरियादप्पत्तानि भब्यानि च तरुणदेवतानि, तानिपि सब्बानि मम वचनं सुणन्तूति अत्थो. ‘‘नमो कत्वाना’’ति इदं सो परिसाय सञ्ञं दत्वा तस्मिं वनसण्डे निब्बत्तदेवतानं नमक्कारं कत्वा आह. तस्सत्थो – अज्ज बहूहि देवताहि मम भातिकस्स धम्मकथासवनत्थं आगताहि भवितब्बं, अहं वो नमक्कारो, तुम्हेपि मय्हं सहाया होथाति. सो देवतानं अञ्जलिं पग्गहेत्वा परिसं जानापेत्वा ‘‘इसिं वक्खामी’’तिआदिमाह. तत्थ इसिन्ति सोणपण्डितं सन्धाय वदति. सम्मतोति भातरो नाम अङ्गसमा होन्ति, तस्मा सो ते अहं दक्खिणा बाहूति सम्मतो. तेन मे खमितुं अरहथाति दीपेति.
वीराति वीरियवन्त महापरक्कम. पुञ्ञमिदं ठानन्ति इदं मातापितुउपट्ठानं नाम पुञ्ञं सग्गसंवत्तनिककारणं, तं करोन्तं मं मा वारयाति वदति. सब्भि हेतन्ति एतञ्हि मातापितुउपट्ठानं नाम पण्डितेहि उपञ्ञातं उपगन्त्वा ञातञ्चेव वण्णितञ्च. ममेतं उपनिस्सजाति इदं त्वं मय्हं निस्सज विस्सज्जेहि देहि. उट्ठानपारिचरियायाति उट्ठानेन च पारिचरियाय च. कतन्ति दीघरत्तं तया कुसलं कतं. पुञ्ञानीति इदानि अहं मातापितूसु पुञ्ञानि कत्तुकामो. मम लोकददोति तस्स मम त्वं सग्गलोकददो होति, अहञ्हि तेसं वत्तं उपट्ठानं कत्वा देवलोके अपरिमाणं यसं लभिस्सामि, तस्स मे त्वं दायको होहीति वदति.
तथेवाति ¶ यथा त्वं जानासि, तथेव अञ्ञेपि मनुजा इमिस्सं परिसायं सन्ति, ते नानप्पकारे धम्मे इदं जेट्ठापचायिकभावसङ्खातं धम्मकोट्ठासं वदन्ति. किन्ति? मग्गो सग्गस्स लोकस्साति. सुखावहन्ति उट्ठानेन च पारिचरियाय च मातापितूनं सुखावहं. तं मन्ति तं मं एवं सम्मापटिपन्नम्पि भाता सोणपण्डितो तम्हा पुञ्ञा अभिवारेति. अरियमग्गावरोति सो एवं वारेन्तो अयं नरो मम पियदस्सनताय अरियसङ्खातस्स वेदलोकस्स मग्गावरणो नाम होतीति.
एवं ¶ नन्दपण्डितेन वुत्ते महासत्तो ‘‘इमस्स ताव तुम्हेहि वचनं सुतं, इदानि ममपि सुणाथा’’ति सावेन्तो आह –
‘‘सुणन्तु ¶ भोन्तो वचनं, भातुरज्झावरा मम;
कुलवंसं महाराज, पोराणं परिहापयं;
अधम्मचारी जेट्ठेसु, निरयं सोपपज्जति.
‘‘ये च धम्मस्स कुसला, पोराणस्स दिसम्पति;
चारित्तेन च सम्पन्ना, न ते गच्छन्ति दुग्गतिं.
‘‘माता पिता च भाता च, भगिनी ञाति बन्धवा;
सब्बे जेट्ठस्स ते भारा, एवं जानाहि भारध.
‘‘आदियित्वा गरुं भारं, नाविको विय उस्सहे;
धम्मञ्च नप्पमज्जामि, जेट्ठो चस्मि रथेसभा’’ति.
तत्थ भातुरज्झावराति मम भातु परिसा हुत्वा आगता भोन्तो सब्बेपि राजानो ममपि ताव वचनं सुणन्तु. परिहापयन्ति परिहापेन्तो. धम्मस्साति जेट्ठापचायनधम्मस्स पवेणीधम्मस्स. कुसलाति छेका. चारित्तेन चाति आचारसीलेन सम्पन्ना. भाराति सब्बे एते जेट्ठेन वहितब्बा पटिजग्गितब्बाति तस्स भारा नाम. नाविको वियाति यथा नावाय गरुं भारं आदियित्वा समुद्दमज्झे नावं सोत्थिना नेतुं नाविको उस्सहेति वायमति, सह नावाय सब्बभण्डञ्च जनो च तस्सेव भारो होति, तथा ममेव सब्बे ञातका भारोति ¶ , अहञ्च ते उस्सहामि पटिजग्गितुं सक्कोमि, तञ्च जेट्ठापचायनधम्मं नप्पमज्जामि, न केवलञ्च एतेसञ्ञेव, सकलस्सपि लोकस्स जेट्ठो च अस्मि, तस्मा अहमेव सद्धिं नन्देन पटिजग्गितुं युत्तोति.
तं सुत्वा सब्बेपि ते राजानो अत्तमना हुत्वा ‘‘जेट्ठभातिकस्स किर अवसेसा भाराति अज्ज अम्हेहि ञात’’न्ति नन्दपण्डितं पहाय महासत्तं सन्निस्सिता हुत्वा तस्स थुतिं करोन्ता द्वे गाथा अभासिंसु –
‘‘अधिगमा तमे ञाणं, जालंव जातवेदतो;
एवमेव नो भवं धम्मं, कोसियो पविदंसयि.
‘‘यथा ¶ उदयमादिच्चो, वासुदेवो पभङ्करो;
पाणीनं पविदंसेति, रूपं कल्याणपापकं;
एवमेव नो भवं धम्मं, कोसियो पविदंसयी’’ति.
तत्थ ¶ अधिगमाति मयं इतो पुब्बे जेट्ठापचायनधम्मपटिच्छादके तमे वत्तमाना न जानाम, अज्ज जातवेदतो जालंव ञाणं अधिगता. एवमेव नोति यथा महन्धकारे पब्बतमत्थके जलितो जातवेदो समन्ता आलोकं फरन्तो रूपानि दस्सेति, तथा नो भवं कोसियगोत्तो धम्मं पविदंसयीति अत्थो. वासुदेवोति वसुदेवो वसुजोतनो, धनपकासनोति अत्थो.
इति महासत्तो एत्तकं कालं नन्दपण्डितस्स पाटिहारियानि दिस्वा तस्मिं पसन्नचित्ते ते राजानो ञाणबलेन तस्मिं पसादं भिन्दित्वा अत्तनो कथं गाहापेत्वा सब्बेव अत्तनो मुखं उल्लोकिते अकासि. अथ नन्दपण्डितो ‘‘भाता मे पण्डितो ब्यत्तो धम्मकथिको सब्बेपिमे राजानो भिन्दित्वा अत्तनो पक्खे करि, ठपेत्वा इमं अञ्ञो मय्हं पटिसरणं नत्थि, इममेव याचिस्सामी’’ति चिन्तेत्वा गाथमाह –
‘‘एवं मे याचमानस्स, अञ्जलिं नावबुज्झथ;
तव बद्धचरो हेस्सं, वुट्ठितो परिचारको’’ति.
तस्सत्था ¶ – सचे तुम्हे मम एवं याचमानस्स खमापनत्थाय पग्गहितं अञ्जलिं नावबुज्झथ न पटिग्गण्हथ, तुम्हेव मातापितरो उपट्ठहथ, अहं पन तुम्हाकं बद्धचरो वेय्यावच्चकरो हेस्सं, रत्तिन्दिवं अनलसभावेन वुट्ठितो परिचारको अहं तुम्हे पटिजग्गिस्सामीति.
महासत्तस्स पकतियापि नन्दपण्डिते दोसो वा वेरं वा नत्थि, अतिथद्धं वचनं कथेन्तस्स पनस्स मानहापनत्थं निग्गहवसेन तथा कत्वा इदानिस्स वचनं सुत्वा तुट्ठचित्तो तस्मिं पसादं उप्पादेत्वा ‘‘इदानि ते खमामि, मातापितरो च पटिजग्गितुं लभिस्ससी’’ति तस्स गुणं पकासेन्तो आह –
‘‘अद्धा ¶ नन्द विजानासि, सद्धम्मं सब्भि देसितं;
अरियो अरियसमाचारो, बाळ्हं त्वं मम रुच्चसि.
‘‘भवन्तं वदामि भोतिञ्च, सुणाथ वचनं मम;
नायं भारो भारमतो, अहु मय्हं कुदाचनं.
‘‘तं मं उपट्ठितं सन्तं, मातापितु सुखावहं;
नन्दो अज्झावरं कत्वा, उपट्ठानाय याचति.
‘‘यो ¶ वे इच्छति कामेन, सन्तानं ब्रह्मचारिनं;
नन्दं वो वरथ एको, कं नन्दो उपतिट्ठतू’’ति.
तत्थ अरियोति सुन्दरो. अरियसमाचारोति सुन्दरसमाचारोपि जातो. बाळ्हन्ति इदानि त्वं मम अतिविय रुच्चसि. सुणाथाति अम्म ताता तुम्हे मम वचनं सुणाथ. नायं भारोति अयं तुम्हाकं पटिजग्गनभारो न कदाचि मम भारमतो अहु. तं मन्ति तं भारोति अमञ्ञित्वाव मं तुम्हे उपट्ठितं समानं. उपट्ठानाय याचतीति तुम्हे उपट्ठातुं मं याचति. यो वे इच्छतीति मय्हञ्हि त्वं मे मातरं वा पितरं वा उपट्ठहाति वत्तुं न युत्तं, तुम्हाकं पन सन्तानं ब्रह्मचारीनं यो एको इच्छति, तं वदामि कामेन नन्दं वो वरथ, तं मम कनिट्ठं नन्दं रोचेथ, तुम्हेसु कं एस उपट्ठातु, उभोपि हि मयं तुम्हाकं पुत्तायेवाति.
अथस्स ¶ माता आसना वुट्ठाय, ‘‘तात सोणपण्डित, चिरप्पवुत्थो ते कनिट्ठो, एवं चिरागतम्पि तं याचितुं न विसहामि, मयञ्हि तं निस्सिता, इदानि पन तया अनुञ्ञाता अहं एतं ब्रह्मचारिनं बाहाहि उपगूहित्वा सीसे उपसिङ्घायितुं लभेय्य’’न्ति इममत्थं पकासेन्ती गाथमाह –
‘‘तया तात अनुञ्ञाता, सोण तं निस्सिता मयं;
उपघातुं लभे नन्दं, मुद्धनि ब्रह्मचारिन’’न्ति.
अथ महासत्तो ‘‘तेन हि, अम्म, अनुजानामि, त्वं गच्छ, पुत्तं नन्दं आलिङ्गित्वा सीसे घायित्वा चुम्बित्वा तव हदये सोकं निब्बापेही’’ति आह. सा तस्स सन्तिकं गन्त्वा नन्दपण्डितं ¶ परिसमज्झेयेव आलिङ्गित्वा सीसं घायित्वा चुम्बित्वा हदये सोकं निब्बापेत्वा महासत्तेन सद्धिं सल्लपन्ती आह –
‘‘अस्सत्थस्सेव तरुणं, पवाळं मालुतेरितं;
चिरस्सं नन्दं दिस्वान, हदयं मे पवेधति.
‘‘यदा सुत्तापि सुपिने, नन्दं पस्सामि आगतं;
उदग्गा सुमना होमि, नन्दो नो आगतो अयं.
‘‘यदा च पटिबुज्झित्वा, नन्दं पस्सामि नागतं;
भिय्यो आविसती सोको, दोमनस्सञ्चनप्पकं.
‘‘साहं ¶ अज्ज चिरस्सम्पि, नन्दं पस्सामि आगतं;
भत्तुच्च मय्हञ्च पियो, नन्दो नो पाविसी घरं.
‘‘पितुपि नन्दो सुप्पियो, यं नन्दो नप्पवसे घरा;
लभतू तात नन्दो तं, मं नन्दो उपतिट्ठतू’’ति.
तत्थ मालुतेरितन्ति यथा वाताहतं अस्सत्थस्स पल्लवं कम्पति, एवं चिरस्सं नन्दं दिस्वा अज्ज मम हदयं कम्पतीति वदति. सुत्ताति, तात सोण, यदाहं सुत्तापि सुपिने नन्दं आगतं पस्सामि, तदापि उदग्गा होमि. भत्तुच्चाति सामिकस्स च मे मय्हञ्च पियो. नन्दो नो पाविसी घरन्ति, तात, पुत्तो नो नन्दो पण्णसालं पविसतु. यन्ति यस्मा पितुपि सुट्ठु पियो, तस्मा पुन इमम्हा घरा न विप्पवसेय्य. नन्दो ¶ तन्ति, तात, नन्दो यं इच्छति, तं लभतु. मं नन्दोति, तात सोण, तव पितरं त्वं उपट्ठह, मं नन्दो उपट्ठातु.
महासत्तो ‘‘एवं होतू’’ति मातु वचनं सम्पटिच्छित्वा ‘‘नन्द, तया जेट्ठककोट्ठासो लद्धो, माता नाम अतिगुणकारिका, अप्पमत्तो हुत्वा पटिजग्गेय्यासी’’ति ओवदित्वा मातु गुणं पकासेन्तो द्वे गाथा अभासि –
‘‘अनुकम्पिका ¶ पतिट्ठा च, पुब्बे रसददी च नो;
मग्गो सग्गस्स लोकस्स, माता तं वरते इसे.
‘‘पुब्बे रसददी गोत्ती, माता पुञ्ञूपसंहिता;
मग्गो सग्गस्स लोकस्स, माता तं वरते इसे’’ति.
तत्थ अनुकम्पिकाति मुदुहदया. पुब्बे रसददीति पठममेव अत्तनो खीरसङ्खातस्स रसस्स दायिका. माता तन्ति मम माता मं न इच्छति, तं वरति इच्छति. गोत्तीति गोपायिका. पुञ्ञूपसंहिताति पुञ्ञूपनिस्सिता पुञ्ञदायिका.
एवं महासत्तो द्वीहि गाथाहि मातु गुणं कथेत्वा पुनागन्त्वा तस्सा आसने निसिन्नकाले ‘‘नन्द, त्वं दुक्करकारिकं मातरं लभसि, उभोपि मयं मातरा दुक्खेन संवड्ढिता, तं इदानि त्वं अप्पमत्तो पटिजग्गाहि, अमधुरानि फलाफलानि मा खादापेही’’ति वत्वा परिसमज्झेयेव मातु दुक्करकारिकतं पकासेन्तो आह –
‘‘आकङ्खमाना ¶ पुत्तफलं, देवताय नमस्सति;
नक्खत्तानि च पुच्छति, उतुसंवच्छरानि च.
‘‘तस्सा उतुम्हि न्हाताय, होति गब्भस्स वोक्कमो;
तेन दोहळिनी होति, सुहदा तेन वुच्चति.
‘‘संवच्छरं वा ऊनं वा, परिहरित्वा विजायति;
तेन सा जनयन्तीति, जनेत्ति तेन वुच्चति.
‘‘थनखीरेन गीतेन, अङ्गपावुरणेन च;
रोदन्तं पुत्तं तोसेति, तोसेन्ती तेन वुच्चति.
‘‘ततो ¶ वातातपे घोरे, ममं कत्वा उदिक्खति;
दारकं अप्पजानन्तं, पोसेन्ती तेन वुच्चति.
‘‘यञ्च ¶ मातुधनं होति, यञ्च होति पितुद्धनं;
उभयम्पेतस्स गोपेति, अपि पुत्तस्स नो सिया.
‘‘एवं पुत्त अदुं पुत्त, इति माता विहञ्ञति;
पमत्तं परदारेसु, निसीथे पत्तयोब्बने;
सायं पुत्तं अनायन्तं, इति माता विहञ्ञति.
‘‘एवं किच्छा भतो पोसो, मातु अपरिचारको;
मातरि मिच्छा चरित्वान, निरयं सोपपज्जति.
‘‘एवं किच्छा भतो पोसो, पितु अपरिचारको;
पितरि मिच्छा चरित्वान, निरयं सोपपज्जति.
‘‘धनापि धनकामानं, नस्सति इति मे सुतं;
मातरं अपरिचरित्वान, किच्छं वा सो निगच्छति.
‘‘धनापि धनकामानं, नस्सति इति मे सुतं;
पितरं अपरिचरित्वान, किच्छं वा सो निगच्छति.
‘‘आनन्दो च पमोदो च, सदा हसितकीळितं;
मातरं परिचरित्वान, लब्भमेतं विजानतो.
‘‘आनन्दो च पमोदो च, सदा हसितकीळितं;
पितरं परिचरित्वान, लब्भमेतं विजानतो.
‘‘दानञ्च पियवाचा च, अत्थचरिया च या इध;
समानत्तता च धम्मेसु, तत्थ तत्थ यथारहं;
एते खो सङ्गहा लोके, रथस्साणीव यायतो.
‘‘एते ¶ च सङ्गहा नास्सु, न माता पुत्तकारणा;
लभेथ ¶ मानं पूजं वा, पिता वा पुत्तकारणा.
‘‘यस्मा च सङ्गहा एते, सम्मपेक्खन्ति पण्डिता;
तस्मा महत्तं पप्पोन्ति, पासंसा च भवन्ति ते.
‘‘ब्रह्माति ¶ मातापितरो, पुब्बाचरियाति वुच्चरे;
आहुनेय्या च पुत्तानं, पजाय अनुकम्पका.
‘‘तस्मा हि ने नमस्सेय्य, सक्करेय्य च पण्डितो;
अन्नेन अथो पानेन, वत्थेन सयनेन च;
उच्छादनेन न्हापनेन, पादानं धोवनेन च.
‘‘ताय नं पारिचरियाय, मातापितूसु पण्डिता;
इधेव नं पसंसन्ति, पेच्च सग्गे पमोदती’’ति.
तत्थ पुत्तफलन्ति पुत्तसङ्खातं फलं. देवताय नमस्सतीति ‘‘पुत्तो मे उप्पज्जतू’’ति देवताय नमक्कारं करोति आयाचति. पुच्छतीति ‘‘कतरेन नक्खत्तेन जातो पुत्तो दीघायुको होति, कतरेन अप्पायुको’’ति एवं नक्खत्तानि च पुच्छति. उतुसंवच्छरानि चाति ‘‘छन्नं उतूनं कतरस्मिं उतुम्हि जातो दीघायुको होति, कतरस्मिं उतुम्हि अप्पायुको, कतिवस्साय वा मातुया जातो पुत्तो दीघायुको होति, कतिवस्साय अप्पायुको’’ति एवं उतुसंवच्छरानि च पुच्छति. उतुम्हि न्हातायाति पुप्फे उप्पन्ने उतुम्हि न्हाताय. वोक्कमोति तिण्णं सन्निपाता गब्भावक्कन्ति होति, कुच्छियं गब्भो पतिट्ठाति. तेनाति तेन गब्भेन सा दोहळिनी होति. तेनाति तदा तस्सा कुच्छिम्हि निब्बत्तपजाय सिनेहो उप्पज्जति, तेन कारणेन ‘‘सुहदा’’ति वुच्चति. तेनाति तेन कारणेन सा ‘‘जनयन्ती’’ति च ‘‘जनेत्ती’’ति च वुच्चति.
अङ्गपावुरणेन चाति थनन्तरे निपज्जापेत्वा सरीरसम्फस्सं फरापेन्ती अङ्गसङ्खातेनेव पावुरणेन. तोसेन्तीति सञ्ञापेन्ती हासेन्ती. ममं कत्वा उदिक्खतीति ‘‘पुत्तस्स मे उपरि वातो पहरति, आतपो फरती’’ति एवं ममंकारं कत्वा सिनिद्धेन हदयेन उदिक्खति. उभयम्पेतस्साति ¶ उभयम्पि एतं धनं एतस्स पुत्तस्स अत्थाय अञ्ञेसं अदस्सेत्वा सारगब्भादीसु माता गोपेति. एवं पुत्त, अदुं पुत्ताति ‘‘अन्धबाल पुत्त, एवं राजकुलादीसु अप्पमत्तो होहि, अदुञ्च कम्मं मा करोही’’ति सिक्खापेन्ती इति माता विहञ्ञति किलमति. पत्तयोब्बनेति ¶ पुत्ते पत्तयोब्बने तं पुत्तं निसीथे परदारेसु पमत्तं सायं अनागच्छन्तं ञत्वा अस्सुपुण्णेहि नेत्तेहि मग्गं ओलोकेन्ती विहञ्ञति किलमति.
किच्छा भतोति किच्छेन भतो पटिजग्गितो. मिच्छा चरित्वानाति मातरं अपटिजग्गित्वा. धनापीति धनम्पि, अयमेव वा पाठो. इदं वुत्तं होति – धनकामानं ¶ उप्पन्नं धनम्पि मातरं अपटिजग्गन्तानं नस्सतीति मे सुतन्ति. किच्छं वा सोति इति धनं वा तस्स नस्सति, दुक्खं वासो पुरिसो निगच्छति. लब्भमेतन्ति एतं इधलोके च परलोके च आनन्दादिसुखं मातरं परिचरित्वा विजानतो पण्डितस्स लब्भं, सक्का लद्धुं तादिसेनाति अत्थो.
दानञ्चाति मातापितूनं दानं दातब्बं, पियवचनं भणितब्बं, उप्पन्नकिच्चसाधनवसेन अत्थो चरितब्बो. धम्मेसूति जेट्ठापचायनधम्मेसु तत्थ तत्थ परिसमज्झे वा रहोगतानं वा अभिवादनादिवसेन समानत्तता कातब्बा, न रहो अभिवादनादीनि कत्वा परिसति न कातब्बानि, सब्बत्थ समानेनेव भवितब्बं. एते च सङ्गहा नास्सूति सचे एते चत्तारो सङ्गहा न भवेय्युं. सम्मपेक्खन्तीति सम्मा नयेन कारणेन पेक्खन्ति. महत्तन्ति सेट्ठत्तं. ब्रह्माति पुत्तानं ब्रह्मसमा उत्तमा सेट्ठा. पुब्बाचरियाति पठमाचरिया. आहुनेय्याति आहुनपटिग्गाहका यस्स कस्सचि सक्कारस्स अनुच्छविका. अन्नेन अथोति अन्नेन चेव अत्थो पानेन च. पेच्चाति कालकिरियाय परियोसाने इतो गन्त्वा सग्गे पमोदतीति.
एवं महसत्तो सिनेरुं पवट्टेन्तो विय धम्मदेसनं निट्ठापेसि. तं सुत्वा सब्बेपि ते राजानो बलकाया च पसीदिंसु. अथ ने पञ्चसु सीलेसु पतिट्ठापेत्वा ‘‘दानादीसु अप्पमत्ता होथा’’ति ओवदित्वा उय्योजेसि. सब्बेपि धम्मेन रज्जं कारेत्वा आयुपरियोसाने देवनगरं पूरयिंसु. सोणपण्डितनन्दपण्डितापि यावतायुकं मातापितरो परिचरित्वा ब्रह्मलोकपरायणा अहेसुं.
सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने मातुपोसकभिक्खु सोतापत्तिफले पतिट्ठहि. तदा मातापितरो माहाराजकुलानि ¶ अहेसुं, नन्दपण्डितो आनन्दो ¶ , मनोजराजा सारिपुत्तो, एकसतराजानो असीतिमहाथेरा चेव अञ्ञतरथेरा च, चतुवीसति अक्खोभणियो बुद्धपरिसा, सोणपण्डितो पन अहमेव अहोसिन्ति.
सोणनन्दजातकवण्णना दुतिया.
जातकुद्दानं –
अथ सत्ततिमम्हि निपातवरे, सभावन्तु कुसावतिराजवरो;
अथ सोणसुनन्दवरो च पुन, अभिवासितसत्ततिमम्हि सुतेति.
सत्ततिनिपातवण्णना निट्ठिता.