📜

२१. असीतिनिपातो

[५३३] १. चूळहंसजातकवण्णना

सुमुखाति इदं सत्था वेळुवने विहरन्तो आयस्मतो आनन्दस्स जीवितपरिच्चागं आरब्भ कथेसि. देवदत्तेन हि तथागतं जीविता वोरोपेतुं पयोजितेसु धनुग्गहेसु सब्बपठमं पेसितेन आगन्त्वा ‘‘नाहं, भन्ते, सक्कोमि तं भगवन्तं जीविता वोरोपेतुं, महिद्धिको सो भगवा महानुभावो’’ति वुत्ते देवदत्तो ‘‘अलं, आवुसो, मा त्वं समणं गोतमं जीविता वोरोपेहि, अहमेव समणं गोतमं जीविता वोरोपेस्सामी’’ति वत्वा तथागते गिज्झकूटपब्बतस्स पच्छिमछायाय चङ्कमन्ते सयं गिज्झकूटं पब्बतं अभिरुहित्वा यन्तवेगेन महतिं सिलं पविज्झि, ‘‘इमाय सिलाय समणं गोतमं जीविता वोरोपेस्सामी’’ति. तदा द्वे पब्बतकूटा समागन्त्वा तं सिलं सम्पटिच्छिंसु. ततो पपटिका उप्पतित्वा भगवतो पादं पहरित्वा रुहिरं उप्पादेसि, बलववेदना पवत्तिंसु. जीवको तथागतस्स पादं सत्थकेन फालेत्वा दुट्ठलोहितं वमेत्वा पूतिमंसं अपनेत्वा धोवित्वा भेसज्जं आलिम्पित्वा निरोगमकासि. सत्था पुरिमसदिसमेव भिक्खुसङ्घपरिवुतो महतिया बुद्धलीलाय विचरि.

अथ नं दिस्वा देवदत्तो चिन्तेसि – ‘‘समणस्स गोतमस्स रूपसोभग्गप्पत्तं सरीरं दिस्वा कोचि मनुस्सभूतो उपसङ्कमितुं न सक्कोति, रञ्ञो खो पन नाळागिरि नाम हत्थी चण्डो फरुसो मनुस्सघातको बुद्धधम्मसङ्घगुणे न जानाति, सो तं जीवितक्खयं पापेस्सती’’ति. सो गन्त्वा रञ्ञो तमत्थं आरोचेसि. राजा ‘‘साधू’’ति सम्पटिच्छित्वा हत्थाचरियं पक्कोसापेत्वा ‘‘सम्म, स्वे नाळागिरिं मत्तं कत्वा पातोव समणेन गोतमेन पटिपन्नवीथियं विस्सज्जेही’’ति आह. देवदत्तोपि नं ‘‘अञ्ञेसु दिवसेसु हत्थी कित्तकं सुरं पिवती’’ति पुच्छित्वा ‘‘अट्ठ घटे, भन्ते’’ति वुत्ते ‘‘तेन हि स्वे त्वं तं सोळस घटे पायेत्वा समणेन गोतमेन पटिपन्नवीथियं अभिमुखं करेय्यासी’’ति आह. सो ‘‘साधू’’ति सम्पटिच्छि. राजा नगरे भेरिं चरापेसि – ‘‘स्वे नाळागिरिं मत्तं कत्वा नगरे विस्सज्जेस्सति, नागरा पातोव सब्बकिच्चानि कत्वा अन्तरवीथिं मा पटिपज्जिंसू’’ति. देवदत्तोपि राजनिवेसना ओरुय्ह हत्थिसालं गन्त्वा हत्थिगोपके आमन्तेत्वा ‘‘मयं भणे उच्चट्ठानियं नीचट्ठाने, नीचट्ठानियं वा उच्चट्ठाने कातुं समत्था, सचे वो यसेन अत्थो, स्वे पातोव नाळागिरिं तिखिणसुराय सोळस घटे पायेत्वा समणस्स गोतमस्स आगमनवेलाय तुत्ततोमरेहि विज्झित्वा कुज्झापेत्वा हत्थिसालं भिन्दापेत्वा समणेन गोतमेन पटिपन्नवीथियं अभिमुखं कत्वा समणं गोतमं जीवितक्खयं पापेथा’’ति आह. ते ‘‘साधू’’ति सम्पटिच्छिंसु.

सा पवत्ति सकलनगरे वित्थारिका अहोसि. बुद्धधम्मसङ्घमामका उपासका तं सुत्वा सत्थारं उपसङ्कमित्वा ‘‘भन्ते, देवदत्तो रञ्ञा सद्धिं एकतो हुत्वा स्वे तुम्हेहि पटिपन्नवीथियं नाळागिरिं विस्सज्जापेस्सति, स्वे पिण्डाय अपविसित्वा इधेव होथ, मयं विहारेयेव बुद्धप्पमुखस्स भिक्खुसङ्घस्स भिक्खं दस्सामा’’ति वदिंसु. सत्थापि ‘‘स्वे पिण्डाय न पविसिस्सामी’’ति अवत्वाव ‘‘अहं स्वे नाळागिरिं दमेत्वा पाटिहारियं कत्वा तित्थिये मद्दित्वा राजगहे पिण्डाय अचरित्वाव भिक्खुसङ्घपरिवुतो नगरा निक्खमित्वा वेळुवनमेव आगमिस्सामि, राजगहवासिनोपि बहूनि भत्तभाजनानि गहेत्वा वेळुवनमेव आगमिस्सन्ति, स्वे विहारेयेव भत्तग्गं भविस्सती’’ति इमिना कारणेन तेसं अधिवासेसि. ते तथागतस्स अधिवासनं विदित्वा भत्तभाजनानि आहरित्वा ‘‘विहारेयेव दानं दस्सामा’’ति पक्कमिंसु.

सत्थापि पठमयामे धम्मं देसेत्वा मज्झिमयामे देवतानं पञ्हं विस्सज्जेत्वा पच्छिमयामस्स पठमकोट्ठासे सीहसेय्यं कप्पेत्वा दुतियकोट्ठासे फलसमापत्तिया वीतिनामेत्वा ततियकोट्ठासे महाकरुणासमापत्तिं समापज्जित्वा वुट्ठाय बोधनेय्यबन्धवे ओलोकेन्तो नाळागिरिदमने चतुरासीतिया पाणसहस्सानं धम्माभिसमयं दिस्वा विभाताय रत्तिया कतसरीरपटिजग्गनो हुत्वा आयस्मन्तं आनन्दं आमन्तेत्वा , ‘‘आनन्द, अज्ज राजगहपरिवत्तकेसु अट्ठारससु महाविहारेसु सब्बेसम्पि भिक्खूनं मयासद्धिं राजगहं पविसितुं आरोचेही’’ति आह. थेरो तथा अकासि. सब्बेपि भिक्खू वेळुवने सन्निपतिंसु. सत्था महाभिक्खुसङ्घपरिवुतो राजगहं पाविसि. अथ हत्थिमेण्डा यथानुसिट्ठं पटिपज्जिंसु, महन्तो समागमो अहोसि. सद्धासम्पन्ना मनुस्सा ‘‘अज्ज किर बुद्धनागस्स तिरच्छाननागेन सङ्गामो भविस्सति, अनूपमाय बुद्धलीलाय नाळागिरिदमनं पस्सिस्सामा’’ति पासादहम्मियगेहच्छदनादीनि अभिरुहित्वा अट्ठंसु. असद्धा पन मिच्छादिट्ठिका ‘‘अयं नाळागिरि चण्डो फरुसो मनुस्सघातको बुद्धादीनं गुणं न जानाति, सो अज्ज समणस्स गोतमस्स सुवण्णवण्णं सरीरं विद्धंसेत्वा जीवितक्खयं पापेस्सति, अज्ज पच्चामित्तस्स पिट्ठिं पस्सिस्सामा’’ति पासादादीसु अट्ठंसु.

हत्थीपि भगवन्तं आगच्छन्तं दिस्वा मनुस्से तासेन्तो गेहानि विद्धंसेन्तो सकटानि संचुण्णेन्तो सोण्डं उस्सापेत्वा पहट्ठकण्णवालो पब्बतो विय अज्झोत्थरन्तो येन भगवा तेनाभिधावि. तं आगच्छन्तं दिस्वा भिक्खू भगवन्तं एतदवोचुं – ‘‘अयं, भन्ते, नाळागिरि चण्डो फरुसो मनुस्सघातको इमं रच्छं पटिपन्नो, न खो पनायं बुद्धादिगुणं जानाति, पटिक्कमतु, भन्ते, भगवा, पटिक्कमतु सुगतो’’ति. मा, भिक्खवे, भायित्थ, पटिबलो अहं नाळागिरिं दमेतुन्ति. अथायस्मा सारिपुत्तो सत्थारं याचि – ‘‘भन्ते, पितु उप्पन्नकिच्चं नाम जेट्ठपुत्तस्स भारो, अहमेव तं दमेमी’’ति. अथ नं सत्था, ‘‘सारिपुत्त, बुद्धबलं नाम अञ्ञं, सावकबलं अञ्ञं, तिट्ठ त्व’’न्ति पटिबाहि. एवं येभुय्येन असीति महाथेरा याचिंसु. सत्था सब्बेपि पटिबाहि. अथ आयस्मा आनन्दो सत्थरि बलवसिनेहेन अधिवासेतुं असक्कोन्तो ‘‘अयं हत्थी पठमं मं मारेतू’’ति तथागतस्सत्थाय जीवितं परिच्चजित्वा गन्त्वा सत्थु पुरतो अट्ठासि. अथ नं सत्था ‘‘अपेहि, आनन्द, मा मे पुरतो अट्ठासी’’ति आह. ‘‘भन्ते, अयं हत्थी चण्डो फरुसो मनुस्सघातको कप्पुट्ठानग्गिसदिसो पठमं मं मारेत्वा पच्छा तुम्हाकं सन्तिकं आगच्छतू’’ति थेरो अवच. यावततियं वुच्चमानोपि तथेव अट्ठासि न पटिक्कमि. अथ नं भगवा इद्धिबलेन पटिक्कमापेत्वा भिक्खूनं अन्तरे ठपेसि.

तस्मिं खणे एका इत्थी नाळागिरिं दिस्वा मरणभयभीता पलायमाना अङ्केन गहितं दारकं हत्थिनो च तथागतस्स च अन्तरे छड्डेत्वा पलायि. हत्थी तं अनुबन्धित्वा निवत्तित्वा दारकस्स सन्तिकं अगमासि. तदा दारको महारवं रवि. सत्था नाळागिरिं ओदिस्सकमेत्ताय फरित्वा सुमधुरं ब्रह्मस्सरं निच्छारेत्वा ‘‘अम्भो नाळागिरि तं सोळस सुराघटे पायेत्वा मत्तं करोन्ता न ‘अञ्ञं गण्हिस्सती’ति करिंसु, ‘मं गण्हिस्सती’ति पन करिंसु, मा अकारणेन जङ्घायो किलमेन्तो विचरि, इतो एही’’ति पक्कोसि. सो सत्थु वचनं सुत्वा अक्खीनि उम्मीलेत्वा भगवतो रूपसिरिं ओलोकेत्वा पटिलद्धसंवेगो बुद्धतेजेन पच्छिन्नसुरामदो सोण्डं ओलम्बेन्तो कण्णे चालेन्तो आगन्त्वा तथागतस्स पादेसु पति. अथ नं सत्था, ‘‘नाळागिरि, त्वं तिरच्छानहत्थी, अहं बुद्धवारणो, इतो पट्ठाय मा चण्डो फरुसो मनुस्सघातको भव, सब्बसत्तेसु मेत्तचित्तं पटिलभा’’ति वत्वा दक्खिणहत्थं पसारेत्वा कुम्भे परामसित्वा –

‘‘मा कुञ्जर नागमासदो, दुक्खो हि कुञ्जर नागमासदो;

न हि नागहतस्स कुञ्जर, सुगति होति इतो परं यतो.

‘‘मा च मदो मा च पमादो, न हि पमत्ता सुगतिं वजन्ति ते;

त्वञ्ञेव तथा करिस्ससि, येन त्वं सुगतिं गमिस्ससी’’ति. (चूळव. ३४२) –

धम्मं देसेसि.

तस्स सकलसरीरं पीतिया निरन्तरं फुटं अहोसि. सचे किर तिरच्छानगतो नाभविस्सा, सोतापत्तिफलं अधिगमिस्सा. मनुस्सा तं पाटिहारियं दिस्वा उन्नदिंसु अप्फोटिंसु, सञ्जातसोमनस्सा नानाभरणानि खिपिंसु, तानि हत्थिस्स सरीरं पटिच्छादयिंसु. ततो पट्ठाय नाळागिरि धनपालको नाम जातो. तस्मिं खो पन धनपालकसमागमे चतुरासीति पाणसहस्सानि अमतं पिविंसु. सत्था धनपालकं पञ्चसु सीलेसु पतिट्ठापेसि. सो सोण्डाय भगवतो पादे पंसूनि गहेत्वा उपरि मुद्धनि आकिरित्वा पटिकुटितोव पटिक्कमित्वा दस्सनूपचारे ठितो दसबलं वन्दित्वा निवत्तित्वा हत्थिसालं पाविसि. ततो पट्ठाय दन्तसुदन्तो हुत्वा न कञ्चि विहेठेति. सत्था निप्फन्नमनोरथो ‘‘येहि यं धनं खित्तं, तेसञ्ञेव तं होतू’’ति अधिट्ठाय ‘‘अज्ज मया महन्तं पाटिहारियं कतं, इमस्मिं नगरे पिण्डाय चरणं अप्पटिरूप’’न्ति तित्थिये मद्दित्वा भिक्खुसङ्घपरिवुतो जयप्पत्तो विय खत्तियो नगरा निक्खमित्वा वेळुवनमेव गतो. नगरवासिनो बहुं अन्नपानखादनीयं आदाय विहारं गन्त्वा महादानं पवत्तयिंसु.

तं दिवसं सायन्हसमये धम्मसभं पूरेत्वा सन्निसिन्ना भिक्खू कथं समुट्ठापेसुं – ‘‘आवुसो, आयस्मता आनन्देन तथागतस्सत्थाय अत्तनो जीवितं परिच्चजन्तेन दुक्करं कतं, नाळागिरिं दिस्वा सत्थारा तिक्खत्तुं पटिबाहियमानोपि नापगतो, अहो दुक्करकारको, आवुसो, आयस्मा आनन्दो’’ति. सत्था ‘‘आनन्दस्स गुणकथा पवत्तति, गन्तब्बं मया एत्था’’ति गन्धकुटितो निक्खमित्वा आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपि आनन्दो तिरच्छानयोनियं निब्बत्तोपि ममत्थाय जीवितं परिच्चजियेवा’’ति वत्वा तेहि याचितो अतीतं आहरि.

अतीते महिंसकरट्ठे सागलनगरे सागलो नाम राजा धम्मेन रज्जं कारेसि. तदा नगरतो अविदूरे एकस्मिं नेसादगामके अञ्ञतरो नेसादो पासेहि सकुणे बन्धित्वा नगरे विक्किणन्तो जीविकं कप्पेसि. नगरतो च अविदूरे आवट्टतो द्वादसयोजनो मानुसियो नाम पदुमसरो अहोसि पञ्चवण्णपदुमसञ्छन्नो. तत्थ नानप्पकारो सकुणसङ्घो ओतरि. सो नेसादो तत्थ अनियामेन पासे ओड्डेसि. तस्मिं काले धतरट्ठो हंसराजा छन्नवुतिहंससहस्सपरिवारो चित्तकूटपब्बते सुवण्णगुहायं वसति, सुमुखो नामस्स सेनापति अहोसि. अथेकदिवसं ततो हंसयूथा कतिपया सुवण्णहंसा मानुसियं सरं गन्त्वा पहूतगोचरे तस्मिं यथासुखं विचरित्वा सुहिता चित्तकूटं आगन्त्वा धतरट्ठस्स आरोचेसुं – ‘‘महाराज, मनुस्सपथे मानुसियो नाम पदुमसरो सम्पन्नगोचरो, तत्थ गोचरं गण्हितुं गच्छामा’’ति. सो ‘‘मनुस्सपथो नाम सासङ्को सप्पटिभयो, मा वो रुच्चित्था’’ति पटिक्खिपित्वापि तेहि पुनप्पुनं वुच्चमानो ‘‘सचे तुम्हाकं रुच्चति, गच्छामा’’ति सपरिवारो तं सरं अगमासि. सो आकासा ओतरन्तो पादं पासे पवेसेन्तोयेव ओतरि. अथस्स पासो पादं अयपट्टकेन कड्ढन्तो विय आबन्धित्वा गण्हि. अथस्स ‘‘छिन्दिस्सामि न’’न्ति आकड्ढन्तस्स पठमवारे चम्मं छिज्जि, दुतियवारे मंसं छिज्जि, ततियवारे न्हारु छिज्जि, पासो अट्ठिं आहच्च अट्ठासि, लोहितं पग्घरि, बलववेदना पवत्तिंसु.

सो चिन्तेसि – ‘‘सचाहं बद्धरवं रविस्सामि, ञातका मे उत्रस्ता हुत्वा गोचरं अग्गण्हित्वा छातज्झत्ताव पलायन्ता दुब्बलताय महासमुद्दे पतिस्सन्ती’’ति. सो वेदनं अधिवासेत्वा ञातीनं यावदत्थं चरित्वा हंसानं कीळनकाले महन्तेन सद्देन बद्धरवं रवि. तं सुत्वा ते हंसा मरणभयतज्जिता वग्गवग्गा हुत्वा चित्तकूटाभिमुखा पक्कमिंसु. तेसु पक्कन्तेसु सुमुखो हंससेनापति ‘‘कच्चि नु खो इदं भयं महाराजस्स उप्पन्नं, जानिस्सामि न’’न्ति वेगेन पक्खन्दित्वा पुरतो गच्छन्तस्स हंसगणस्स अन्तरे महासत्तं अदिस्वा मज्झिमहंसगणं विचिनि, तत्थपि अदिस्वा पच्छिमहंसगणं विचिनि, तत्थपि अदिस्वा ‘‘निस्संसयं तस्सेवेदं भयं उप्पन्न’’न्ति निवत्तित्वा आगच्छन्तो महासत्तं पासे बद्धं लोहितमक्खितं दुक्खातुरं पङ्कपिट्ठे निपन्नं दिस्वा ‘‘मा भायि, महाराज, अहं मम जीवितं परिच्चजित्वा तुम्हे पासतो मोचेस्सामी’’ति वदन्तो ओतरित्वा महासत्तं अस्सासेन्तोव पङ्कपिट्ठे निसीदि. अथ नं वीमंसन्तो महासत्तो पठमं गाथमाह –

.

‘‘सुमुख अनुपचिनन्ता, पक्कमन्ति विहङ्गमा;

गच्छ तुवम्पि मा कङ्खि, नत्थि बद्धे सहायता’’ति.

तत्थ अनुपचिनन्ताति सिनेहेन आलयवसेन अनोलोकेन्ता. पक्कमन्तीति एते छन्नवुति हंससहस्सा ञातिविहङ्गमा मं छड्डेत्वा गच्छन्ति, त्वम्पि गच्छ, मा इध वासं आकङ्खि, एवञ्हि पासेन बद्धे मयि सहायता नाम नत्थि, न हि ते अहं इदानि किञ्चि सहायकिच्चं कातुं सक्खिस्सामि, किं ते मया निरूपकारेन, पपञ्चं अकत्वा गच्छेवाति वदति.

इतो परं –

.

‘‘गच्छे वाहं न वा गच्छे, न तेन अमरो सियं;

सुखितं तं उपासित्वा, दुक्खितं तं कथं जहे.

.

‘‘मरणं वा तया सद्धिं, जीवितं वा तया विना;

तदेव मरणं सेय्यो, यञ्चे जीवे तया विना.

.

‘‘नेस धम्मो महाराज, यं तं एवं गतं जहे;

या गति तुय्हं सा मय्हं, रुच्चते विहगाधिप.

.

‘‘का नु पासेन बद्धस्स, गति अञ्ञा महानसा;

सा कथं चेतयानस्स, मुत्तस्स तव रुच्चति.

.

‘‘कं वा त्वं पस्ससे अत्थं, मम तुय्हञ्च पक्खिम;

ञातीनं वावसिट्ठानं, उभिन्नं जीवितक्खये.

.

‘‘यं न कञ्चनदेपिञ्छ, अन्धेन तमसा गतं;

तादिसे सञ्चजं पाणं, कमत्थमभिजोतये.

.

‘‘कथं नु पततं सेट्ठ, धम्मे अत्थं न बुज्झसि;

धम्मो अपचितो सन्तो, अत्थं दस्सेति पाणिनं.

.

‘‘सोहं धम्मं अपेक्खानो, धम्मा चत्थं समुट्ठितं;

भत्तिञ्च तयि सम्पस्सं, नावकङ्खामि जीवितं.

१०. ‘‘अद्धा एसो सतं धम्मो, यो मित्तो मित्तमापदे.

न चजे जीवितस्सापि, हेतुधम्ममनुस्सरं.

११.

‘‘स्वायं धम्मो च ते चिण्णो, भत्ति च विदिता मयि;

कामं करस्सु मय्हेतं, गच्छेवानुमतो मया.

१२.

‘‘अपि त्वेवं गते काले, यं खण्डं ञातिनं मया;

तया तं बुद्धिसम्पन्नं, अस्स परमसंवुतं.

१३.

‘‘इच्चेवं मन्तयन्तानं, अरियानं अरियवुत्तिनं;

पच्चदिस्सथ नेसादो, आतुरानमिवन्तको.

१४.

‘‘ते सत्तुमभिसञ्चिक्ख, दीघरत्तं हिता दिजा;

तुण्हीमासित्थ उभयो, न सञ्चलेसुमासना.

१५.

‘‘धतरट्ठे च दिस्वान, समुड्डेन्ते ततो ततो;

अभिक्खमथ वेगेन, दिजसत्तु दिजाधिपे.

१६.

‘‘सो च वेगेनभिक्कम्म, आसज्ज परमे दिजे;

पच्चकमित्थ नेसादो, बद्धा इति विचिन्तयं.

१७.

‘‘एकंव बद्धमासीनं, अबद्धञ्च पुनापरं;

आसज्ज बद्धमासीनं, पेक्खमानमदीनवं.

१८.

‘‘ततो सो विमतोयेव, पण्डरे अज्झभासथ;

पवड्ढकाये आसीने, दिजसङ्घगणाधिपे.

१९.

‘‘यं नु पासेन महता, बद्धो न कुरुते दिसं;

अथ कस्मा अबद्धो त्वं, बली पक्खि न गच्छसि.

२०.

‘‘किं नु त्यायं दिजो होति, मुत्तो बद्धं उपाससि;

ओहाय सकुणा यन्ति, किं एको अवहीयसि.

२१.

‘‘राजा मे सो दिजामित्त, सखा पाणसमो च मे;

नेव नं विजहिस्सामि, याव कालस्स परियायं.

२२.

‘‘कथं पनायं विहङ्गो, नाद्दस पासमोड्डितं;

पदञ्हेतं महन्तानं, बोद्धुमरहन्ति आपदं.

२३.

‘‘यदा पराभवो होति, पोसो जीवितसङ्खये;

अथ जालञ्च पासञ्च, आसज्जापि न बुज्झति.

२४.

‘‘अपि त्वेव महापञ्ञ, पासा बहुविधा तता;

गुय्हमासज्ज बज्झन्ति, अथेवं जीवितक्खये’’ति. –

इमासं गाथानं सम्बन्धो पाळिनयेनेव वेदितब्बो.

तत्थ गच्छे वाति, महाराज, अहं इतो गच्छेय्यं वा न वा, नाहं तेन गमनेन वा अगमनेन वा अमरो सियं, अहञ्हि इतो गतोपि अगतोपि मरणतो अमुत्तोव, इतो पुब्बे पन सुखितं तं उपासित्वा इदानि दुक्खितं तं कथं जहेय्यन्ति वदति. मरणं वाति मम अगच्छन्तस्स वा तया सद्धिं मरणं भवेय्य, गच्छन्तस्स वा तया विना जीवितं. तेसु द्वीसु यं तया सद्धिं मरणं, तदेव मे वरं, यं तया विना जीवेय्यं, न मे तं वरन्ति अत्थो. रुच्चतेति या तव गति निप्फत्ति, साव मय्हं रुच्चति. सा कथन्ति सम्म सुमुख मम ताव दळ्हेन वालपासेन बद्धस्स परहत्थं गतस्स सा गति रुच्चतु, तव पन चेतयानस्स सचेतनस्स पञ्ञवतो मुत्तस्स कथं रुच्चति.

पक्खिमाति पक्खसम्पन्न. उभिन्नन्ति अम्हाकं द्विन्नं जीवितक्खये सति त्वं मम वा तव वा अवसिट्ठञातीनं वा कं अत्थं पस्ससि. यं नाति एत्थ -कारो उपमाने. कञ्चनदेपिञ्छाति कञ्चनद्वेपिञ्छ, अयमेव वा पाठो, कञ्चनसदिसउभयपक्खाति अत्थो. तमसाति तमसि. गतन्ति कतं, अयमेव वा पाठो. पुरिमस्स -कारस्स इमिना सम्बन्धो, ‘‘न कत’’न्ति कतं वियाति अत्थो. इदं वुत्तं होति – तयि पाणं चजन्तेपि अचजन्तेपि मम जीवितस्स अभावा यं तव पाणसञ्चजनं, तं अन्धेन तमसि कतं विय किञ्चिदेव रूपकम्मं अपच्चक्खगुणं, तादिसे तव अपच्चक्खगुणे पाणसञ्चजने त्वं पाणं सञ्चजन्तो कमत्थं जोतेय्यासीति.

धम्मो अपचितो सन्तोति धम्मो पूजितो मानितो समानो. अत्थं दस्सेतीति वुद्धिं दस्सेति. अपेक्खानोति अपेक्खन्तो. धम्मा चत्थन्ति धम्मतो च अत्थं समुट्ठितं पस्सन्तो . भत्तिन्ति सिनेहं. सतं धम्मोति पण्डितानं सभावो. यो मित्तोति यो मित्तो आपदासु मित्तं न चजे, तस्स अचजन्तस्स मित्तस्स एस सभावो नाम अद्धा सतं धम्मो. विदिताति पाकटा जाता. कामं करस्सूति एतं मम कामं मया इच्छितं मम वचनं करस्सु. अपि त्वेवं गते कालेति अपि तु एवं गते काले मयि इमस्मिं ठाने पासेन बद्धे. परमसंवुतन्ति परमपरिपुण्णं.

इच्चेवं मन्तयन्तानन्ति ‘‘गच्छ, न गच्छामी’’ति एवं कथेन्तानं अरियानन्ति आचारअरियानं. पच्चदिस्सथाति कासायानि निवासेत्वा रत्तमालं पिळन्धित्वा मुग्गरं आदाय आगच्छन्तो अदिस्सथ. आतुरानन्ति गिलानानं मच्चु विय. अभिसञ्चिक्खाति, भिक्खवे, ते उभोपि सत्तुं आयन्तं पस्सित्वा. हिताति दीघरत्तं अञ्ञमञ्ञस्स हिता मुदुचित्ता. न सञ्चलेसुमासनाति आसनतो न चलिंसु, यथानिसिन्नाव अहेसुं. सुमुखो पन ‘‘अयं नेसादो आगन्त्वा पहरन्तो मं पठमं पहरतू’’ति चिन्तेत्वा महासत्तं पच्छतो कत्वा निसीदि.

धतरट्ठेति हंसे. समुड्डेन्तेति मरणभयेन इतो चितो च उप्पतन्ते दिस्वा. आसज्जाति इतरे द्वे जने उपगन्त्वा. पच्चकमित्थाति ‘‘बद्धा, न बद्धा’’ति चिन्तेन्तो उपधारेन्तो अकमित्थ, वेगं हापेत्वा सणिकं अगमासि. आसज्ज बद्धमासीनन्ति बद्धं महासत्तं उपगन्त्वा निसिन्नं सुमुखं. अदीनवन्तिआदीनवमेव हुत्वा महासत्तं ओलोकेन्तं दिस्वा. विमतोति किं नु खो अबद्धो बद्धस्स सन्तिके निसिन्नो, कारणं पुच्छिस्सामीति विमतिजातो हुत्वाति अत्थो. पण्डरेति हंसे, अथ वा परिसुद्धे निम्मले, सम्पहट्ठकञ्चनवण्णेति अत्थो. पवड्ढकायेति वड्ढितकाये महासरीरे. यं नूति यं ताव एसो महापासेन बद्धो. न कुरुते दिसन्ति पलायनत्थाय एकं दिसं न भजति, तं युत्तन्ति अधिप्पायो. बलीति बलसम्पन्नो हुत्वापि. पक्खीति तं आलपति. ओहायाति छड्डेत्वा. यन्तीति सेससकुणा गच्छन्ति. अवहीयसीति ओहीयसि.

दिजामित्ताति दिजानं अमित्त. याव कालस्स परियायन्ति याव मरणस्स वारो आगच्छति. कथं पनायन्ति त्वं राजा मे सोति वदसि, राजानो च नाम पण्डिता होन्ति, इतिपि पण्डितो समानो केन कारणेन ओड्डितं पासं न अद्दस. पदं हेतन्ति यसमहत्तं वा ञाणमहत्तं वा पत्तानं अत्तनो आपदबुज्झनं नाम पदं कारणं, तस्मा ते आपदं बोद्धुमरहन्ति. पराभवोति अवड्ढि. आसज्जापीति उपगन्त्वापि न बुज्झति. तताति वितता ओड्डिता. गुय्हमासज्जाति तेसु पासेसु यो गुळ्हो पटिच्छन्नो पासो, तं आसज्ज बज्झन्ति. अथेवन्ति अथ एवं जीवितक्खये बज्झन्तेवाति अत्थो.

इति नं सो कथासल्लापेन मुदुहदयं कत्वा महासत्तस्स जीवितं याचन्तो गाथमाह –

२५.

‘‘अपि नायं तया सद्धिं, संवासस्स सुखुद्रयो;

अपि नो अनुमञ्ञासि, अपि नो जीवितं ददे’’ति.

तत्थ अपि नायन्ति अपि नु अयं. सुखुद्रयोति सुखफलो. अपि नो अनुमञ्ञासीति चित्तकूटं गन्त्वा ञातके पस्सितुं त्वं अपि नो अनुजानेय्यासि. अपि नो जीवितं ददेति अपि नो इमाय कथाय उप्पन्नविस्सासो न मारेय्यासीति.

सो तस्स मधुरकथाय बज्झित्वा गाथमाह –

२६.

‘‘न चेव मे त्वं बद्धोसि, नपि इच्छामि ते वधं;

कामं खिप्पमितो गन्त्वा, जीव त्वं अनिघो चिर’’न्ति.

ततो सुमुखो चतस्सो गाथा अभासि –

२७.

‘‘नेवाहमेतमिच्छामि , अञ्ञत्रेतस्स जीविता;

सचे एकेन तुट्ठोसि, मुञ्चेतं मञ्च भक्खय.

२८.

‘‘आरोहपरिणाहेन, तुल्यास्मा वयसा उभो;

न ते लाभेन जीवत्थि, एतेन निमिना तुवं.

२९.

‘‘तदिङ्घ समपेक्खस्सु, होतु गिद्धि तवम्हसु;

मं पुब्बे बन्ध पासेन, पच्छा मुञ्च दिजाधिपं.

३०.

‘‘तावदेव च ते लाभो, कतास्स याचनाय च;

मित्ति च धतरट्ठेहि, यावजीवाय ते सिया’’ति.

तत्थ एतन्ति यं अञ्ञत्र एतस्स जीविता मम जीवितं, एतं अहं नेव इच्छामि. तुल्यास्माति समाना होम. निमिना तुवन्ति परिवत्तेहि त्वं. तवम्हसूति तव अम्हेसु गिद्धि होतु, किं ते एतेन, मयि लोभं उप्पादेहीति वदति. तावदेवाति तत्तकोयेव. याचनाय चाति या मम याचना, साव कता अस्साति अत्थो.

इति सो ताय धम्मदेसनाय तेले पक्खित्तकप्पासपिचु विय मुदुगतहदयो महासत्तं तस्स दायं कत्वा ददन्तो आह –

३१.

‘‘पस्सन्तु नो महासङ्घा, तया मुत्तं इतो गतं;

मित्तामच्चा च भच्चा च, पुत्तदारा च बन्धवा.

३२.

‘‘न च ते तादिसा मित्ता, बहूनं इध विज्जति;

यथा त्वं धतरट्ठस्स, पाणसाधारणो सखा.

३३.

‘‘सो ते सहायं मुञ्चामि, होतु राजा तवानुगो;

कामं खिप्पमितो गन्त्वा, ञातिमज्झे विरोचथा’’ति.

तत्थ नोति निपातमत्तं. तया मुत्तन्ति इमञ्हि त्वञ्ञेव मुञ्चसि नाम, तस्मा इमं तया मुत्तं इतो चित्तकूटपब्बतं गतं महन्ता ञातिसङ्घा एते च मित्तादयो पस्सन्तु. एत्थ च बन्धवाति एकलोहितसम्बन्धा. विज्जतीति विज्जन्ति. पाणसाधारणोति साधारणपाणो अविभत्तजीविको, यथा त्वं एतस्स सखा, एतादिसा अञ्ञेसं बहूनं मित्ता नाम न विज्जन्ति. तवानुगोति एतं दुक्खितं आदाय पुरतो गच्छन्तस्स तव अयं अनुगो होतूति.

एवं वत्वा पन नेसादपुत्तो मेत्तचित्तेन महासत्तं उपसङ्कमित्वा बन्धनं छिन्दित्वा आलिङ्गित्वा सरतो निक्खामेत्वा सरतीरे तरुणदब्बतिणपिट्ठे निसीदापेत्वा पादे बन्धनपासं मुदुचित्तेन सणिकं मोचेत्वा दूरे खिपित्वा महासत्ते बलवसिनेहं पच्चुपट्ठापेत्वा मेत्तचित्तेन उदकं आदाय लोहितं धोवित्वा पुनप्पुनं परिमज्जि. तस्स मेत्तचित्तानुभावेन बोधिसत्तस्स पादे सिरा सिराहि, मंसं मंसेन, चम्मं चम्मेन घटितं, तावदेव पादो संरुळ्हो सञ्जातछविसञ्जातलोमो अहोसि अबद्धपादेन निब्बिसेसो. बोधिसत्तो सुखितो पकतिभावेनेव निसीदि. अथ सुमुखो अत्तानं निस्साय महासत्तस्स सुखितभावं दिस्वा सञ्जातसोमनस्सो नेसादस्स थुतिमकासि. तमत्थं पकासेन्तो सत्था आह –

३४.

‘‘सो पतीतो पमुत्तेन, भत्तुना भत्तुगारवो;

अज्झभासथ वक्कङ्गो, वाचं कण्णसुखं भणं.

३५.

‘‘एवं लुद्दक नन्दस्सु, सह सब्बेहि ञातिभि;

यथाहमज्ज नन्दामि, मुत्तं दिस्वा दिजाधिप’’न्ति.

तत्थ वक्कङ्गोति वङ्कगीवो.

एवं लुद्दस्स थुतिं कत्वा सुमुखो बोधिसत्तं आह – ‘‘महाराज, इमिना अम्हाकं महाउपकारो कतो, अयञ्हि अम्हाकं वचनं अकत्वा कीळाहंसे नो कत्वा इस्सरानं देन्तो बहुं धनं लभेय्य, मारेत्वा मंसं विक्किणन्तो मूलम्पि लभेथ, अत्तनो पन जीवितं अनोलोकेत्वा अम्हाकं वचनं अकरि , इमं रञ्ञो सन्तिकं नेत्वा सुखजीवितं करोमा’’ति. महासत्तो सम्पटिच्छि. सुमुखो अत्तनो भासाय महासत्तेन सद्धिं कथेत्वा पुन मनुस्सभासाय लुद्दपुत्तं आमन्तेत्वा ‘‘सम्म, त्वं किमत्थं पासे ओड्डेसी’’ति पुच्छित्वा ‘‘धनत्थ’’न्ति वुत्ते ‘‘एवं सन्ते अम्हे आदाय नगरं पविसित्वा रञ्ञो दस्सेहि, बहुं ते धनं दापेस्सामी’’ति वत्वा आह –

३६.

‘‘एहि तं अनुसिक्खामि, यथा त्वमपि लच्छसे;

लाभं तवायं धतरट्ठो, पापं किञ्चि न दक्खति.

३७.

‘‘खिप्पमन्तेपुरं नेत्वा, रञ्ञो दस्सेहि नो उभो;

अबद्धे पकतिभूते, काजे उभयतो ठिते.

३८.

‘‘धतरट्ठा महाराज, हंसाधिपतिनो इमे;

अयञ्हि राजा हंसानं, अयं सेनापतीतरो.

३९. ‘‘असंसयं इमं दिस्वा, हंसराजं नराधिपो.

पतीतो सुमनो वित्तो, बहुं दस्सति ते धन’’न्ति.

तत्थ अनुसिक्खामीति अनुसासामि. पापन्ति लामकं. रञ्ञो दस्सेहि नो उभोति अम्हे उभोपि रञ्ञो दस्सेहि. अयं बोधिसत्तस्स पञ्ञापभावदस्सनत्थं, अत्तनो मित्तधम्मस्स आविभावनत्थं, लुद्दस्स धनलाभत्थं, रञ्ञो सीलेसु पतिट्ठापनत्थञ्चाति चतूहि कारणेहि एवमाह. धतरट्ठाति नेत्वा च पन रञ्ञो एवं आचिक्खेय्यासि, ‘‘महाराज, इमे धतरट्ठकुले जाता द्वे हंसाधिपतिनो, एतेसु अयं राजा, इतरो सेनापती’’ति. इति नं सिक्खापेसि. ‘‘पतीतो’’तिआदीनि तीणिपि तुट्ठाकारवेवचनानेव.

एवं वुत्ते लुद्दो, ‘‘सामि, मा वो राजदस्सनं रुच्चि, राजानो नाम चलचित्ता, कीळाहंसे वा वो करेय्युं मारापेय्युं वा’’ति वत्वा, ‘‘सम्म, मा भायि, अहं तादिसं कक्खळं लुद्दं लोहितपाणिं धम्मकथाय मुदुकं कत्वा मम पादेसु पातेसिं, राजानो नाम पुञ्ञवन्तो पञ्ञवन्तो च सुभासितदुब्भासितञ्ञू च, खिप्पं अम्हे रञ्ञो दस्सेही’’ति वुत्ते ‘‘तेन हि मा मय्हं कुज्झित्थ, अहं अवस्सं तुम्हाकं रुचिया नेमी’’ति वत्वा उभोपि काजं आरोपेत्वा राजकुलं गन्त्वा रञ्ञो दस्सेत्वा रञ्ञा पुट्ठो यथाभूतं आरोचेसि. तमत्थं पकासेन्तो सत्था आह –

४०.

‘‘तस्स तं वचनं सुत्वा, कम्मुना उपपादयि;

खिप्पमन्तेपुरं गन्त्वा, रञ्ञो हंसे अदस्सयि;

अबद्धे पकतिभूते, काजे उभयतो ठिते.

४१.

‘‘धतरट्ठा महाराज, हंसाधिपतिनो इमे;

अयञ्हि राजा हंसानं, अयं सेनापतीतरो;

४२.

‘‘कथं पनिमे विहङ्गा, तव हत्थत्तमागता;

कथं लुद्दो महन्तानं, इस्सरे इध अज्झगा.

४३.

‘‘विहिता सन्तिमे पासा, पल्ललेसु जनाधिप;

यं यदायतनं मञ्ञे, दिजानं पाणरोधनं.

४४.

‘‘तादिसं पासमासज्ज, हंसराजा अबज्झथ;

तं अबद्धो उपासिनो, ममायं अज्झभासथ.

४५.

‘‘सुदुक्करं अनरियेभि, दहते भावमुत्तमं;

भत्तुरत्थे परक्कन्तो, धम्मयुत्तो विहङ्गमो.

४६.

‘‘अत्तनायं चजित्वान, जीवितं जीवितारहो;

अनुत्थुनन्तो आसीनो, भत्तु याचित्थ जीवितं.

४७.

‘‘तस्स तं वचनं सुत्वा, पसादमहमज्झगा;

ततो नं पामुचिं पासा, अनुञ्ञासिं सुखेन च.

४८.

‘‘सो पतीतो पमुत्तेन, भत्तुना भत्तुगारवो;

अज्झभासथ वक्कङ्गो, वाचं कण्णसुखं भणं.

४९.

‘‘एवं लुद्दक नन्दस्सु, सह सब्बेहि ञातिभि;

यथाहमज्ज नन्दामि, मुत्तं दिस्वा दिजाधिपं.

५०.

‘‘एहि तं अनुसिक्खामि, यथा त्वमपि लच्छसे;

लाभं तवायं धतरट्ठो, पापं किञ्चि न दक्खति.

५१.

‘‘खिप्पमन्तेपुरं नेत्वा, रञ्ञो दस्सेहि नो उभो;

अबद्धे पकतिभूते, काजे उभयतो ठिते.

५२.

‘‘धतरट्ठा महाराज, हंसाधिपतिनो इमे;

अयञ्हि राजा हंसानं, अयं सेनापतीतरो.

५३.

‘‘असंसयं इमं दिस्वा, हंसराजं नराधिपो;

पतीतो सुमनो वित्तो, बहुं दस्सति ते धनं.

५४.

‘‘एवमेतस्स वचना, आनीतामे उभो मया;

एत्थेव हि इमे आसुं, उभो अनुमता मया.

५५.

‘‘सोयं एवं गतो पक्खी, दिजो परमधम्मिको;

मादिसस्स हि लुद्दस्स, जनयेय्याथ मद्दवं.

५६.

‘‘उपायनञ्च ते देव, नाञ्ञं पस्सामि एदिसं;

सब्बसाकुणिकागामे, तं पस्स मनुजाधिपा’’ति.

तत्थ कम्मुना उपपादयीति यं सो अवच, तं करोन्तो कायकम्मेन सम्पादेसि. गन्त्वाति हंसराजेन निसिन्नकाजकोटिं उच्चतरं, सेनापतिना निसिन्नकाजकोटिं थोकं नीचं कत्वा उभोपि ते उक्खिपित्वा ‘‘हंसराजा च सेनापति च राजानं पस्सितुं गच्छन्ति, उस्सरथ उस्सरथा’’ति जनं उस्सारेन्तो ‘‘एवरूपा नाम सोभग्गप्पत्ता सुवण्णवण्णा हंसराजानो न दिट्ठपुब्बा’’ति मुदुहदयेसु मनुस्सेसु पसंसन्तेसु खिप्पमन्तेपुरं गन्त्वा. अदस्सयीति ‘‘हंसराजानो तुम्हे दट्ठुं आगता’’ति रञ्ञो आरोचापेत्वा तेन तुट्ठचित्तेन ‘‘आगच्छन्तू’’ति पक्कोसापितो अभिहरित्वा दस्सेसि. हत्थत्तन्ति हत्थेसु आगतं, पत्तन्ति वुत्तं होति. महन्तानन्ति यसमहन्तप्पत्तानं सुवण्णवण्णानं धतरट्ठहंसानं इस्सरे सामिनो कथं त्वं लुद्दो हुत्वा अधिगतोति पुच्छति. ‘‘इस्सरमिधमज्झगा’’तिपि पाठो, एतेसं इस्सरियं त्वं कथं अज्झगाति अत्थो.

विहिताति योजिता. यं यदायतनं मञ्ञेति, महाराज, यं यं समोसरणट्ठानं दिजानं पाणरोधनं जीवितक्खयकरं मञ्ञामि, तत्थ तत्थ मया पल्ललेसु पासा विहिता. तादिसन्ति मानुसियसरे तथाविधं पाणरोधनं मया विहितं पासं. न्ति तं एतं तत्थ बद्धं. उपासिनोति अत्तनो जीवितं अगणेत्वा उपगन्त्वा निसिन्नो. ममायन्ति मं अयं सेनापति अज्झभासथ, मया सद्धिं कथेसि. सुदुक्करन्ति तस्मिं खणे एस अम्हादिसेहि अनरियेहि सुदुक्करं अकासि. किं तन्ति? दहते भावमुत्तमं, अत्तनो उत्तमं अज्झासयं दहति विदहति पकासेति. अत्तनायन्ति अत्तनो अयं. अनुत्थुनन्तोति भत्तुगुणे वण्णेन्तो तस्स जीवितं मुञ्चाति मं याचि.

तस्साति तस्स तथा याचन्तस्स. सुखेन चाति यथासुखेन चित्तकूटं गन्त्वा ञातिसङ्घं पस्सथाति च अनुजानिं. एत्थेव हीति मया पन इमे द्वे एत्थ मानुसियसरेयेव चित्तकूटगमनाय अनुमता अहेसुं. एवं गतोति एवं सत्तु हत्थगतो. जनयेय्याथ मद्दवन्ति अत्तनि मेत्तचित्तं जनेसि. उपायनन्ति पण्णाकारं. सब्बसाकुणिकागामेति सब्बस्मिम्पि साकुणिकगामे नाहं अञ्ञं तव एवरूपं केनचि साकुणिकेन आभतपुब्बं उपायनं पस्सामि. तं पस्साति तं मया आभतं उपायनं पस्स मनुजाधिपाति.

एवं सो ठितकोव सुमुखस्स गुणं कथेसि. ततो राजा हंसरञ्ञो महारहं आसनं, सुमुखस्स च सुवण्णभद्दपीठकं दापेत्वा तेसं तत्थ निसिन्नानं सुवण्णभाजनेहि लाजमधुफाणितादीनि दापेत्वा निट्ठिते पानभोजनकिच्चे अञ्जलिं पग्गय्ह महासत्तं धम्मकथं याचित्वा सुवण्णपीठके निसीदि. सो तेन याचितो पटिसन्थारं ताव अकासि. तमत्थं पकासेन्तो सत्था आह –

५७.

‘‘दिस्वा निसिन्नं राजानं, पीठे सोवण्णये सुभे;

अज्झभासथ वक्कङ्गो, वाचं कण्णसुखं भणं.

५८.

‘‘कच्चि नु भोतो कुसलं, कच्चि भोतो अनामयं;

कच्चि रट्ठमिदं फीतं, धम्मेन मनुसाससि.

५९.

‘‘कुसलञ्चेव मे हंस, अथो हंस अनामयं;

अथो रट्ठमिदं फीतं, धम्मेन मनुसासहं.

६०.

‘‘कच्चि भोतो अमच्चेसु, दोसो कोचि न विज्जति;

कच्चि च ते तवत्थेसु, नावकङ्खन्ति जीवितं.

६१.

‘‘अथोपि मे अमच्चेसु, दोसो कोचि न विज्जति;

अथोपि ते ममत्थेसु, नावकङ्खन्ति जीवितं.

६२.

‘‘कच्चि ते सादिसी भरिया, अस्सवा पियभाणिनी;

पुत्तरूपयसूपेता, तव छन्दवसानुगा.

६३.

‘‘अथो मे सादिसी भरिया, अस्सवा पियभाणिनी;

पुत्तरूपयसूपेता, मम छन्दवसानुगा’’ति.

तत्थ राजानन्ति सागलराजानं. वक्कङ्गोति हंसराजा. धम्मेन मनुसाससीति धम्मेन अनुसाससि. दोसोति अपराधो. तवत्थेसूति उप्पन्नेसु तव युद्धादीसु अत्थेसु. नावकङ्खन्तीति उरं दत्वा परिच्चजन्ता किच्चि अत्तनो जीवितं न पत्थेन्ति, जीवितञ्च चजित्वा तवेवत्थं करोन्ति. सादिसीति समानजातिका. अस्सवाति वचनसम्पटिच्छिका. पुत्तरूपयसूपेताति पुत्तेहि च रूपेन च यसेन च उपेता. तव छन्दवसानुगाति कच्चि तव अज्झासयं तव वसं अनुवत्तति, न अत्तनो चित्तवसेन वत्ततीति पुच्छति.

एवं बोधिसत्तेन पटिसन्थारे कते पुन राजा तेन सद्धिं कथेन्तो आह –

६४.

‘‘भवन्तं कच्चि नु महा-सत्तुहत्थत्ततं गतो;

दुक्खमापज्जि विपुलं, तस्मिं पठममापदे.

६५.

‘‘कच्चि यन्तापतित्वान, दण्डेन समपोथयि;

एवमेतेसं जम्मानं, पातिकं भवति तावदे.

६६.

‘‘खेममासि महाराज, एवमापदिया सति;

न चायं किञ्चि रस्मासु, सत्तूव समपज्जथ.

६७.

‘‘पच्चगमित्थ नेसादो, पुब्बेव अज्झभासथ;

तदायं सुमुखोयेव, पण्डितो पच्चभासथ.

६८.

‘‘तस्स तं वचनं सुत्वा, पसादमयमज्झगा;

ततो मं पामुची पासा, अनुञ्ञासि सुखेन च.

६९.

‘‘इदञ्च सुमुखेनेव, एतदत्थाय चिन्तितं;

भोतो सकासेगमनं, एतस्स धनमिच्छता.

७०.

‘‘स्वागतञ्चेविदं भवतं, पतीतो चस्मि दस्सना;

एसो चापि बहुं वित्तं, लभतं यावदिच्छती’’ति.

तत्थ महासत्तुहत्थत्ततं गतोति महन्तस्स सत्तुनो हत्थत्तं गतो. आपतित्वानाति उपधावित्वा. पातिकन्ति पाकतिकं, अयमेव वा पाठो. इदं वुत्तं होति – एतेसञ्हि जम्मानं तावदेव एवं पाकतिकं होति, सकुणे दण्डेन पोथेत्वा जीवितक्खयं पापेन्तो धनवेतनं लभतीति. किञ्चि रस्मासूति किञ्चि अम्हेसु. सत्तूवाति सत्तु विय. पच्चगमित्थाति, महाराज, एस अम्हे दिस्वा बद्धाति सञ्ञाय थोकं ओसक्कित्थ. पुब्बेवाति अयमेव पठमं अज्झभासि. तदाति तस्मिं काले. एतदत्थायाति एतस्स नेसादपुत्तस्स अत्थाय चिन्तितं. धनमिच्छताति एतस्स धनं इच्छन्तेन तव सन्तिकं अम्हाकं आगमनं चिन्तितं. स्वागतञ्चेविदन्ति मा भोन्तो चिन्तयन्तु, भवतं इदं इधागमनं स्वागतमेव. लभतन्ति लभतु.

एवञ्च पन वत्वा राजा अञ्ञतरं अमच्चं ओलोकेत्वा ‘‘किं करोमि देवा’’ति वुत्ते ‘‘इमं नेसादं कप्पितकेसमस्सुं न्हातानुलित्तं सब्बालङ्कारपटिमण्डितं कारेत्वा आनेही’’ति वत्वा तेन तथा कत्वा आनीतस्स तस्स संवच्छरे संवच्छरे सतसहस्सुट्ठानकं गामं, द्वे वीथियो गहेत्वा ठितं महन्तं गेहं, रथवरञ्च, अञ्ञञ्च बहुं हिरञ्ञसुवण्णं अदासि. तमत्थं आविकरोन्तो सत्था आह –

७१.

‘‘सन्तप्पयित्वा नेसादं, भोगेहि मनुजाधिपो;

अज्झभासथ वक्कङ्गं, वाचं कण्णसुखं भण’’न्ति.

अथ महासत्तो रञ्ञो धम्मं देसेसि. सो तस्स धम्मकथं सुत्वा तुट्ठहदयो ‘‘धम्मकथिकस्स सक्कारं करिस्सामी’’ति सेतच्छत्तं दत्वा रज्जं पटिच्छापेन्तो आह –

७२.

‘‘यं खलु धम्ममाधीनं, वसो वत्तति किञ्चनं;

सब्बत्थिस्सरियं भवतं, पसासथ यदिच्छथ.

७३.

‘‘दानत्थं उपभोत्तुं वा, यं चञ्ञं उपकप्पति;

एतं ददामि वो वित्तं, इस्सरियं विस्सजामि वो’’ति.

तत्थ वसो वत्ततीति यत्थ मम वसो वत्तति. किञ्चनन्ति तं अप्पमत्तकम्पि. सब्बत्थिस्सरियन्ति सब्बं भवतंयेव इस्सरियं अत्थु. यं चञ्ञं उपकप्पतीति पुञ्ञकामताय दानत्थं वा छत्तं उस्सापेत्वा रज्जमेव उपभोत्तुं वा यं वा अञ्ञं तुम्हाकं रुच्चति, तं करोथ, एतं ददामि वो वित्तं, सद्धिंयेव सेतच्छत्तेन मम सन्तकं इस्सरियं विस्सज्जामि वोति.

अथ महासत्तो रञ्ञा दिन्नं सेतच्छत्तं पुन तस्सेव अदासि. राजापि चिन्तेसि – ‘‘हंसरञ्ञो ताव मे धम्मकथा सुता, लुद्दपुत्तेन पन ‘अयं सुमुखो मुधुरकथो’ति अतिविय वण्णितो, इमस्सपि धम्मकथं सोस्सामी’’ति. सो तेन सद्धिं सल्लपन्तो अनन्तरं गाथमाह –

७४.

‘‘यथा च म्यायं सुमुखो, अज्झभासेय्य पण्डितो;

कामसा बुद्धिसम्पन्नो, तं म्यास्स परमप्पिय’’न्ति.

तत्थ यथाति यदि. इदं वुत्तं होति – यदि च मे अयं सुमुखो पण्डितो बुद्धिसम्पन्नो कामसा अत्तनो रुचिया अज्झभासेय्य, तं मे परमप्पियं अस्साति.

ततो सुमुखो आह –

७५.

‘‘अहं खलु महाराज, नागराजारिवन्तरं;

पटिवत्तुं न सक्कोमि, न मे सो विनयो सिया.

७६.

‘‘अम्हाकञ्चेव सो सेट्ठो, त्वञ्च उत्तमसत्तवो;

भूमिपालो मनुस्सिन्दो, पूजा बहूहि हेतुभि.

७७.

‘‘तेसं उभिन्नं भणतं, वत्तमाने विनिच्छये;

नन्तरं पतिवत्तब्बं, पेस्सेन मनुजाधिपा’’ति.

तत्थ नागराजारिवन्तरन्ति पेळाय अब्भन्तरं पविट्ठो नागराजा विय. पटिवत्तुन्ति तुम्हाकं द्विन्नं अन्तरे वत्तुं न सक्कोमि. न मे सोति सचे वदेय्यं, न मे सो विनयो भवेय्य. अम्हाकञ्चेवाति छन्नवुतिया हंससहस्सानं. उत्तमसत्तवोति उत्तमसत्तो. पूजाति उभो तुम्हे मय्हं बहूहि कारणेहि पूजारहा चेव पसंसारहा च. पेस्सेनाति वेय्यावच्चकरेन सेवकेन.

राजा तस्स वचनं सुत्वा तुट्ठहदयो ‘‘नेसादपुत्तो तं वण्णेति, न अञ्ञेन तुम्हादिसेन मधुरधम्मकथिकेन नाम भवितब्ब’’न्ति वत्वा आह –

७८.

‘‘धम्मेन किर नेसादो, पण्डितो अण्डजो इति;

नहेव अकतत्तस्स, नयो एतादिसो सिया.

७९.

‘‘एवं अग्गपकतिमा, एवं उत्तमसत्तवो;

यावतत्थि मया दिट्ठा, नाञ्ञं पस्सामि एदिसं.

८०.

‘‘तुट्ठोस्मि वो पकतिया, वाक्येन मधुरेन च;

एसो चापि ममच्छन्दो, चिरं पस्सेय्य वो उभो’’ति.

तत्थ धम्मेनाति सभावेन कारणेन. अकतत्तस्साति असम्पादितअत्तभावस्स मित्तदुब्भिस्स. नयोति पञ्ञा. अग्गपकतिमाति अग्गसभावो. उत्तमसत्तवोति उत्तमसत्तो. यावतत्थीति यावता मया दिट्ठा नाम अत्थि. नाञ्ञन्ति तस्मिं मया दिट्ठट्ठाने अञ्ञं एवरूपं न पस्सामि. तुट्ठोस्मि वो पकतियाति सम्म हंसराज अहं पकतिया पठममेव तुम्हाकं दस्सनेन तुट्ठो. वाक्येनाति इदानि पन वो मधुरवचनेन तुट्ठोस्मि. चिरं पस्सेय्य वोति इधेव वसापेत्वा मुहुत्तम्पि अविप्पवासन्तो चिरं तुम्हे पस्सेय्यन्ति एस मे छन्दोति वदति.

ततो महासत्तो राजानं पसंसन्तो आह –

८१.

‘‘यं किच्चं परमे मित्ते, कतमस्मासु तं तया;

पत्ता निस्संसयं त्याम्हा, भत्तिरस्मासु या तव.

८२.

‘‘अदुञ्च नून सुमहा, ञातिसङ्घस्स मन्तरं;

अदस्सनेन अस्माकं, दुक्खं बहूसु पक्खिसु.

८३.

‘‘तेसं सोकविघाताय, तया अनुमता मयं;

तं पदक्खिणतो कत्वा, ञातिं पस्सेमुरिन्दम.

८४.

‘‘अद्धाहं विपुलं पीतिं, भवतं विन्दामि दस्सना;

एसो चापि महा अत्थो, ञातिविस्सासना सिया’’ति.

तत्थ कतमस्मासूति कतं अम्हेसु. पत्ता निस्संसयं त्याम्हाति मयं निस्संसयेन तया पत्तायेव. भत्तिरस्मासु या तवाति या तव अम्हेसु भत्ति, ताय भत्तिया मयं तया असंसयेन पत्तायेव, न च विप्पयुत्ता, विप्पवुट्ठापि सहवासिनोयेव नाम मयन्ति दीपेति. अदुञ्च नून सुमहाति एतञ्च एकंसेनेव सुमहन्तं. ञातिसङ्घस्स मन्तरन्ति अम्हेहि द्वीहि जनेहि विरहितस्स मम ञातिसङ्घस्स अन्तरं छिद्दं. अस्माकन्ति अम्हाकं द्विन्नं अदस्सनेन बहूसु पक्खीसु दुक्खं उप्पन्नं. पस्सेमुरिन्दमाति पस्सेय्याम अरिन्दम. भवतन्ति भोतो दस्सनेन. एसो चापि महा अत्थोति या एसा ञातिसङ्घसङ्खाता ञातिविस्सासना सिया, एसो चापि महन्तो अत्थोपि.

एवं वुत्ते राजा तेसं गमनं अनुजानि. महासत्तोपि रञ्ञो पञ्चविधे दुस्सील्ये आदीनवं, सीले च आनिसंसं कथेत्वा ‘‘इमं सीलं रक्ख, धम्मेन रज्जं कारेहि, चतूहि सङ्गहवत्थूहि जनं सङ्गण्हाही’’ति ओवदित्वा चित्तकूटं अगमासि. तमत्थं पकासेन्तो सत्था आह –

८५.

‘‘इदं वत्वा धतरट्ठो, हंसराजा नराधिपं;

उत्तमं जवमन्वाय, ञातिसङ्घं उपागमुं.

८६.

‘‘ते अरोगे अनुप्पत्ते, दिस्वान परमे दिजे;

केकाति मकरुं हंसा, पुथुसद्दो अजायथ.

८७.

‘‘ते पतीता पमुत्तेन, भत्तुना भत्तुगारवा;

समन्ता परिकिरिंसु, अण्डजा लद्धपच्चया’’ति.

तत्थ उपागमुन्ति अरुणुग्गमनवेलायमेव लाजमधुफाणितादीनि परिभुञ्जित्वा रञ्ञा च देविया च द्वीहि सुवण्णतालवण्टेहि उक्खिपित्वा गन्धमालादीहि कतसक्कारा तालवण्टेहि ओतरित्वा राजानं पदक्खिणं कत्वा वेहासं उप्पतित्वा रञ्ञा अञ्जलिं पग्गय्ह ‘‘गच्छथ सामिनो’’ति वुत्ते सीहपञ्जरेन निक्खन्ता उत्तमेन जवेन गन्त्वा ञातिगणं उपागमिंसु. परमेति उत्तमे. केकाति अत्तनो सभावेन ‘‘केका’’ति सद्दमकंसु. भत्तुगारवाति भत्तरि सगारवा. परिकिरिंसूति भत्तुनो मुत्तभावेन तुट्ठा तं भत्तारं समन्ता परिवारयिंसु. लद्धपच्चयाति लद्धपतिट्ठा.

एवं परिवारेत्वा पन ते हंसा ‘‘कथं मुत्तोसि, महाराजा’’ति पुच्छिंसु. महासत्तो सुमुखं निस्साय मुत्तभावं, सागलराजलुद्दपुत्तेहि कतकम्मञ्च कथेसि. तं सुत्वा तुट्ठो हंसगणो ‘‘सुमुखसेनापति च राजा च लुद्दपुत्तो च सुखिता निद्दुक्खा चिरं जीवन्तू’’ति थुतिमकासि. तमत्थं पकासेन्तो सत्था ओसानगाथमाह –

८८.

‘‘एवं मित्तवतं अत्था, सब्बे होन्ति पदक्खिणा;

हंसा यथा धतरट्ठा, ञातिसङ्घं उपागमु’’न्ति.

तत्थ मित्तवतन्ति कल्याणमित्तसम्पन्नानं. पदक्खिणाति सुखनिप्फत्तिनो वुड्ढियुत्ता. धतरट्ठाति हंसराजा सुमुखो रञ्ञा चेव लुद्दपुत्तेन चाति द्वीहि एवं उभोपि ते धतरट्ठा कल्याणमित्तसम्पन्ना यथा ञातिसङ्घं उपागमुं , ञातिसङ्घउपगमनसङ्खातो नेसं अत्थो पदक्खिणो जातो, एवं अञ्ञेसम्पि मित्तवतं अत्था पदक्खिणा होन्तीति.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘न भिक्खवे इदानेव, पुब्बेपानन्दो ममत्थाय जीवितं परिच्चजी’’ति वत्वा जातकं समोधानेसि ‘‘तदा नेसादो छन्नो अहोसि, राजा सारिपुत्तो , सुमुखो आनन्दो, छन्नवुति हंससहस्सा बुद्धपरिसा, हंसराजा पन अहमेव अहोसि’’न्ति.

चूळहंसजातकवण्णना पठमा.

[५३४] २. महाहंसजातकवण्णना

एते हंसा पक्कमन्तीति इदं सत्था वेळुवने विहरन्तो आनन्दथेरस्स जीवितपरिच्चागमेव आरब्भ कथेसि. वत्थु हेट्ठा वुत्तसदिसमेव, इध पन सत्था अतीतं आहरन्तो इदमाहरि.

अतीते बाराणसियं संयमस्स नाम बाराणसिरञ्ञो खेमा नाम अग्गमहेसी अहोसि. तदा बोधिसत्तो नवुतिहंससहस्सपरिवुतो चित्तकूटे विहासि. अथेकदिवसं खेमा देवी पच्चूससमये सुपिनं अद्दस. सुवण्णवण्णा हंसा आगन्त्वा राजपल्लङ्के निसीदित्वा मधुरस्सरेन धम्मकथं कथेसुं. देविया साधुकारं दत्वा धम्मं सुणन्तिया धम्मस्सवनेन अतित्ताय एव रत्ति विभायि. हंसा धम्मं कथेत्वा सीहपञ्जरेन निक्खमित्वा अगमंसु. सा वेगेनुट्ठाय ‘‘पलायमाने हंसे गण्हथ गण्हथा’’ति वत्वा हत्थं पसारेन्तीयेव पबुज्झि. तस्सा कथं सुत्वा परिचारिकायो ‘‘कुहिं हंसा’’ति थोकं अवहसिंसु. सा तस्मिं खणे सुपिनभावं ञत्वा चिन्तेसि – ‘‘अहं अभूतं न पस्सामि, अद्धा इमस्मिं लोके सुवण्णवण्णा हंसा भविस्सन्ति, सचे खो पन ‘सुवण्णहंसानं धम्मं सोतुकामाम्ही’ति राजानं वक्खामि, ‘अम्हेहि सुवण्णहंसा नाम न दिट्ठपुब्बा, हंसानञ्च कथा नाम अभूतायेवा’ति वत्वा निरुस्सुक्को भविस्सति, ‘दोहळो’ति वुत्ते पन येन केनचि उपायेन परियेसिस्सति, एवं मे मनोरथो समिज्झिस्सती’’ति. सा गिलानालयं दस्सेत्वा परिचारिकानं सञ्ञं दत्वा निपज्जि.

राजा राजासने निसिन्नो तस्सा दस्सनवेलाय तं अदिस्वा ‘‘कहं, खेमा देवी’’ति पुच्छित्वा ‘‘गिलाना’’ति सुत्वा तस्सा सन्तिकं गन्त्वा सयनेकदेसे निसीदित्वा पिट्ठिं परिमज्जन्तो ‘‘किं ते अफासुक’’न्ति पुच्छि. ‘‘देव अञ्ञं अफासुकं नत्थि, दोहळो पन मे उप्पन्नो’’ति. तेन हि ‘‘भण, देवि, यं इच्छसि, तं सीघं ते उपनामेस्सामी’’ति. ‘‘महाराज, अहमेकस्स सुवण्णहंसस्स समुस्सितसेतच्छत्ते राजपल्लङ्के निसिन्नस्स गन्धमालादीहि पूजं कत्वा साधुकारं ददमाना धम्मकथं सोतुमिच्छामि, सचे लभामि, इच्चेतं कुसलं, नो चे, जीवितं मे नत्थी’’ति. अथ नं राजा ‘‘सचे मनुस्सलोके अत्थि, लभिस्ससि , मा चिन्तयी’’ति अस्सासेत्वा सिरिगब्भतो निक्खम्म अमच्चेहि सद्धिं मन्तेसि – ‘‘अम्भो, खेमा देवी, ‘सुवण्णहंसस्स धम्मकथं सोतुं लभन्ती जीविस्सामि, अलभन्तिया मे जीवितं नत्थी’ति वदति, अत्थि नु खो सुवण्णवण्णा हंसा’’ति. ‘‘देव अम्हेहि नेव दिट्ठपुब्बा न सुतपुब्बा’’ति. ‘‘के पन जानेय्यु’’न्ति? ‘‘ब्राह्मणा, देवा’’ति. राजा ब्राह्मणे पक्कोसापेत्वा सक्कारं कत्वा पुच्छि – ‘‘होन्ति नु खो आचरिया सुवण्णवण्णा हंसा’’ति? ‘‘आम, महाराज अम्हाकं मन्तेसुमच्छा, कक्कटका, कच्छपा, मिगा, मोरा, हंसाति छ एते तिरच्छानगता सुवण्णवण्णा होन्तीति आगता, तत्थ धतरट्ठकुलहंसा नाम पण्डिता ञाणसम्पन्ना, इति मनुस्सेहि सद्धिं सत्त सुवण्णवण्णा होन्ती’’ति.

तं सुत्वा राजा अत्तमनो हुत्वा ‘‘कहं नु खो आचरिया धतरट्ठहंसा वसन्ती’’ति पुच्छित्वा ‘‘न जानाम, महाराजा’’ति वुत्ते ‘‘अथ के पन जानिस्सन्ती’’ति वत्वा ‘‘लुद्दपुत्ता’’ति वुत्ते सब्बे अत्तनो विजिते लुद्दके सन्निपातापेत्वा पुच्छि – ‘‘ताता, सुवण्णवण्णा धतरट्ठकुलहंसा नाम कहं वसन्ती’’ति? अथेको लुद्दो ‘‘हिमवन्ते किर, देव, चित्तकूटपब्बतेति नो कुलपरम्पराय कथेन्ती’’ति आह. ‘‘जानासि पन नेसं गहणूपाय’’न्ति? ‘‘न जानामि, देवा’’ति. ‘‘के पन जानिस्सन्ती’’ति? ब्राह्मणाति. सो ब्राह्मणपण्डिते पक्कोसापेत्वा चित्तकूटपब्बते सुवण्णवण्णानं हंसानं अत्थिभावं आरोचेत्वा ‘‘जानाथ नु खो तेसं गहणूपाय’’न्ति पुच्छि. ‘‘महाराज, किं तेहि गन्त्वा गहितेहि, उपायेन ते नगरसमीपं आनेत्वा गहेस्सामा’’ति. ‘‘को पन उपायो’’ति? ‘‘महाराज, नगरतो अविदूरे उत्तरेन तिगावुतमत्ते तिगावुतप्पमाणं खेमं नाम सरं कारापेत्वा उदकस्स पूरेत्वा नानाधञ्ञानि रोपेत्वा पञ्चवण्णपदुमसञ्छन्नं कारापेत्वा एकं पण्डितं नेसादं पटिच्छापेत्वा मनुस्सानं उपगन्तुं अदत्वा चतूसु कण्णेसु ठितेहि अभयं घोसापेथ, तं सुत्वा नानासकुणा दस दिसा ओतरिस्सन्ति, तेपि हंसा परम्पराय तस्स सरस्स खेमभावं सुत्वा आगच्छिस्सन्ति, अथ ने वालपासेहि बन्धापेत्वा गण्हापेय्याथा’’ति.

तं सुत्वा राजा तेहि वुत्तपदेसे वुत्तप्पकारं सरं कारापेत्वा छेकं नेसादं पक्कोसापेत्वा तस्स सहस्सं दापेत्वा ‘‘त्वं इतो पट्ठाय अत्तनो कम्मं मा करि, पुत्तदारं ते अहं पोसेस्सामि, त्वं अप्पमत्तो खेमं सरं रक्खन्तो मनुस्से पटिक्कमापेत्वा चतूसु कण्णेसु अभयं घोसापेत्वा आगतागते सकुणे मम आचिक्खेय्यासि, सुवण्णहंसेसु आगतेसु महन्तं सक्कारं लभिस्ससी’’ति तमस्सासेत्वा खेमं सरं पटिच्छापेसि. सो ततो पट्ठाय रञ्ञा वुत्तनयेनेव तत्थ पटिपज्जि, ‘‘खेमं सरं रक्खती’’ति चस्स ‘‘खेमनेसादो’’त्वेव नामं उदपादि . ततो पट्ठाय च नानप्पकारा सकुणा ओतरिंसु, ‘‘खेमं निब्भयं सर’’न्ति परम्पराघोसेन नानाहंसा आगमिंसु. पठमं ताव तिणहंसा आगमिंसु, तेसं घोसेन पण्डुहंसा, तेसं घोसेन मनोसिलावण्णा हंसा, तेसं घोसेन सेतहंसा, तेसं घोसेन पाकहंसा आगमिंसु. तेसु आगतेसु खेमको रञ्ञो आरोचेसि – ‘‘देव, पञ्चवण्णा हंसा आगन्त्वा सरे गोचरं गण्हन्ति, पाकहंसानं आगतत्ता इदानि कतिपाहेनेव सुवण्णहंसा आगमिस्सन्ति, मा चिन्तयित्थ, देवा’’ति.

तं सुत्वा राजा ‘‘अञ्ञेन तत्थ न गन्तब्बं, यो गच्छिस्सति, हत्थपादछेदनञ्च घरविलोपञ्च पापुणिस्सती’’ति नगर भेरिं चरापेसि. ततो पट्ठाय तत्थ कोचि न गच्छति. चित्तकूटस्स पनाविदूरे कञ्चनगुहायंपाकहंसा वसन्ति, तेपि महब्बला. धतरट्ठकुलेन सद्धिं तेसं सरीरवण्णोव विसेसो. पाकहंसरञ्ञो पन धीता सुवण्णवण्णा अहोसि. सो तं धतरट्ठमहिस्सरस्स अनुरूपाति तस्स पादपरिचारिकं कत्वा पेसेसि. सा तस्स पिया अहोसि मनापा, तेनेव च कारणेन तानि द्वे हंसकुलानि अञ्ञमञ्ञं विस्सासिकानि जातानि.

अथेकदिवसं बोधिसत्तस्स परिवारहंसा पाकहंसे पुच्छिंसु – ‘‘तुम्हे इमेसु दिवसेसु कहं गोचरं गण्हथा’’ति? ‘‘मयं बाराणसितो अविदूरे खेमसरे गोचरं गण्हाम, तुम्हे पन कुहिं आहिण्डथा’’ति. ‘‘असुकं नामा’’ति वुत्ते ‘‘कस्मा खेमसरं न गच्छथ, सो हि सरो रमणीयो नानासकुणसमाकिण्णो पञ्चवण्णपदुमसञ्छन्नो नानाधञ्ञफलसम्पन्नो नानप्पकारभमरगणनिकूजितो चतूसु कण्णेसु निच्चं पवत्तअभयघोसनो, कोचि नं उपसङ्कमितुं समत्थो नाम नत्थि, पगेव अञ्ञं उपद्दवं कातुं, एवरूपो सो सरो’’ति खेमसरं वण्णयिंसु. ते तेसं वचनं सुत्वा ‘‘बाराणसिया समीपे किर एवरूपो खेमो नाम सरो अत्थि, पाकहंसा तत्थ गन्त्वा गोचरं गण्हन्ति, तुम्हेपि धतरट्ठमहिस्सरस्स आरोचेथ, सचे अनुजानाति, मयम्पि तत्थ गन्त्वा गोचरं गण्हेय्यामा’’ति सुमुखस्स कथेसुं. सुमुखो रञ्ञो आरोचेसि. सो चिन्तेसि – ‘‘मनुस्सा नाम बहुमाया खरमन्ता उपायकुसला, भवितब्बमेत्थ कारणेन, एत्तकं कालं एसो सरो नत्थि, इदानि अम्हाकं गहणत्थाय कतो भविस्सती’’ति. सो सुमुखं आह – ‘‘मा वो तत्थ गमनं रुच्चथ, न सो सरो तेहि सुधम्मताय कतो, अम्हाकं गहणत्थायेव कतो, मनुस्सा नाम बहुमाया खरमन्ता उपायकुसला, तुम्हे सकेयेव गोचरे चरथा’’ति .

सुवण्णहंसा ‘‘खेमं सरं गन्तुकामम्हा’’ति दुतियम्पि ततियम्पि सुमुखस्स आरोचेसुं. सो तेसं तत्थ गन्तुकामतं महासत्तस्स आरोचेसि. अथ महासत्तो ‘‘मम ञातका मं निस्साय मा किलमन्तु, तेन हि गच्छामा’’ति नवुतिहंससहस्सपरिवुतो तत्थ गन्त्वा गोचरं गहेत्वा हंसकीळं कीळित्वा चित्तकूटमेव पच्चागमि. खेमको तेसं गोचरं चरित्वा गतकाले गन्त्वा तेसं आगतभावं रञ्ञो आरोचेसि. राजा तुट्ठचित्तो हुत्वा, ‘‘सम्म खेमक, एकं वा द्वे वा हंसे गण्हितुं वायम, महन्तं ते यसं दस्सामी’’ति वत्वा परिब्बयं दत्वा तं उय्योजेसि. सो तत्थ गन्त्वा चाटिपञ्जरे निसीदित्वा हंसानं चरणट्ठानं वीमंसि. बोधिसत्ता नाम निल्लोलुप्पचारिनो होन्ति, तस्मा महासत्तो ओतिण्णट्ठानतो पट्ठाय सपदानं सालिं खादन्तो अगमासि. सेसा इतो चितो च खादन्ता विचरिंसु.

अथ लुद्दपुत्तो ‘‘अयं हंसो निल्लोलुप्पचारी, इमं बन्धितुं वट्टती’’ति चिन्तेत्वा पुनदिवसे हंसेसु सरं अनोतिण्णेसुयेव चाटिपञ्जरे निसिन्नो तं ठानं गन्त्वा अविदूरे पञ्जरे अत्तानं पटिच्छादेत्वा छिद्देन ओलोकेन्तो अच्छि. तस्मिं खणे महासत्तो नवुतिहंससहस्सपुरक्खतो हिय्यो ओतिण्णट्ठानेयेव ओतरित्वा ओधियं निसीदित्वा सालिं खादन्तो पायासि. नेसादो पञ्जरछिद्देन ओलोकेन्तो तस्स रूपसोभग्गप्पत्तं अत्तभावं दिस्वा ‘‘अयं हंसो सकटनाभिप्पमाणसरीरो सुवण्णवण्णो, तीहि रत्तराजीहि गीवायं परिक्खित्तो, तिस्सो राजियो गलेन ओतरित्वा उरन्तरेन गता, तिस्सो पच्छाभागेन निब्बिज्झित्वा गता, रत्तकम्बलसुत्तसिक्काय ठपितकञ्चनक्खन्धो विय अतिरोचति, इमिना एतेसं रञ्ञा भवितब्बं, इममेव गण्हिस्सामी’’ति चिन्तेसि. हंसराजापि बहुं गोचरं चरित्वा जलकीळं कीळित्वा हंसगणपरिवुतो चित्तकूटमेव अगमासि. इमिना नियामेनेव पञ्च दिवसे गोचरं गण्हि. छट्ठे दिवसे खेमको काळअस्सवालमयं दळ्हं महारज्जुं वट्टित्वा यट्ठिया पासं कत्वा ‘‘स्वे हंसराजा इमस्मिं ओकासे ओतरिस्सती’’ति तथतो ञत्वा अन्तोउदके यट्ठिपासं ओड्डि.

पुनदिवसे हंसराजा ओतरन्तो पादं पासे पवेसन्तोयेव ओतरि. अथस्स पासो पादं अयपट्टकेन कड्ढन्तो विय आबन्धित्वा गण्हि. सो ‘‘छिन्दिस्सामि न’’न्ति वेगं जनेत्वा कड्ढित्वा पातेसि. पठमवारे सुवण्णवण्णं चम्मं छिज्जि, दुतियवारे कम्बलवण्णं मंसं छिज्जि, ततियवारे न्हारु छिज्जि, चतुत्थवारे पन ‘‘पादा छिज्जेय्युं, रञ्ञो पन हीनङ्गता नाम अननुच्छविका’’ति न वायामं अकासि, बलववेदना च पवत्तिंसु. सो चिन्तेसि – ‘‘सचाहं बद्धरवं रविस्सामि, ञातका मे ञत्रस्ता हुत्वा गोचरं अग्गहेत्वा छातज्झत्ताव पलायन्ता दुब्बलत्ता समुद्दे पतिस्सन्ती’’ति. सो वेदनं अधिवासेत्वा पासवसे वत्तेत्वा सालिं खादन्तो विय हुत्वा तेसं यावदत्थं चरित्वा हंसकीळं कीळनकाले महन्तेन सद्देन बद्धरवं रवि. तं सुत्वा हंसा मरणभयतज्जिता वग्गवग्गा चित्तकूटाभिमुखा पुरिमनयेनेव पक्कमिंसु.

सुमुखोपि हेट्ठा वुत्तनयेनेव चिन्तेत्वा विचिनित्वा तीसुपि कोट्ठासेसु महासत्तं अदिस्वा ‘‘अद्धा तस्सेवेदं भयं उप्पन्न’’न्ति निवत्तित्वा आगतो महासत्तं पासेन बद्धं लोहितमक्खितं दुक्खातुरं पङ्कपिट्ठे निपन्नं दिस्वा ‘‘मा भायि, महाराज, अहं मम जीवितं परिच्चजित्वा तुम्हे मोचेस्सामी’’ति वदन्तो ओतरित्वा महासत्तं अस्सासेन्तो पङ्कपिट्ठे निसीदि. महासत्तो ‘‘नवुतिहंससहस्सेसु मं छड्डेत्वा पलायन्तेसु अयं सुमुखो एककोव आगतो, किं नु खो लुद्दपुत्तस्स आगतकाले मं छड्डेत्वा पलायिस्सति, उदाहु नो’’ति वीमंसनवसेन लोहितमक्खितो पासयट्ठियं ओलम्बन्तोयेव तिस्सो गाथा अभासि –

८९.

‘‘एते हंसा पक्कमन्ति, वक्कङ्गा भयमेरिता;

हरित्तच हेमवण्ण, कामं सुमुख पक्कम.

९०.

‘‘ओहाय मं ञातिगणा, एकं पासवसं गतं;

अनपेक्खमाना गच्छन्ति, किं एको अवहीयसि.

९१.

‘‘पतेव पततं सेट्ठ, नत्थि बद्धे सहायता;

मा अनीघाय हापेसि, कामं सुमुख पक्कमा’’ति.

तत्थ भयमेरिताति भयेन एरिता भयट्टिता भयचलिता. ततियपदे ‘‘हरी’’तिपि ‘‘हेम’’न्तिपि सुवण्णस्सेव नामं. सो च हरित्तचताय हेमवण्णो, तेन तं एवं आलपति. सुमुखाति सुन्दरमुख. अनपेक्खमानाति तव ञातका मं अनोलोकेन्ता निरालया हुत्वा. पतेवाति उप्पताहियेव. मा अनीघायाति इतो गन्त्वा पत्तब्बाय निदुक्खभावाय वीरियं मा हापेसि.

तं सुत्वा सुमुखो ‘‘अयं हंसराजा मम पियमित्तभावं न जानाति, अनुप्पियभाणी मित्तोति मं सल्लक्खेति, सिनेहभावमस्स दस्सेस्सामी’’ति चिन्तेत्वा चतस्सो गाथा अभासि –

९२.

‘‘नाहं दुक्खपरेतोपि, धतरट्ठ तुवं जहे;

जीवितं मरणं वा मे, तया सद्धिं भविस्सति.

९३.

‘‘नाहं दुक्खपरेतोपि, धतरट्ठ तुवं जहे;

न मं अनरियसंयुत्ते, कम्मे योजेतुमरहसि.

९४.

‘‘सकुमारो सखात्यस्मि, सचित्ते चस्मि ते ठितो;

ञातो सेनापती त्याहं, हंसानं पवरुत्तम.

९५.

‘‘कथं अहं विकत्तिस्सं, ञातिमज्झे इतो गतो;

तं हित्वा पततं सेट्ठ, किं ते वक्खामितो गतो;

इध पाणं चजिस्सामि, नानरियं कत्तुमुस्सहे’’ति.

तत्थ नाहन्ति अहं, महाराज, कायिकचेतसिकेन दुक्खेन फुट्ठोपि तं न जहामि. अनरियसंयुत्तेति मित्तदुब्भीहि अहिरिकेहि कत्तब्बताय अनरियभावेन संयुत्ते. कम्मेति तं जहित्वा पक्कमनकम्मे. सकुमारोति समानकुमारो, एकदिवसेनेव पटिसन्धिं गहेत्वा एकदिवसे अण्डकोसं पदालेत्वा एकतो वड्ढितकुमारोति अत्थो. सखात्यस्मीति अहं ते दक्खिणक्खिसमो पियसहायो. सचित्तेति तव सके चित्ते अहं ठितो तव वसे वत्तामि, तयि जीवन्ते जीवामि, न जीवन्ते न जीवामीति अत्थो. ‘‘संचित्ते’’तिपि पाठो, तव चित्ते अहं सण्ठितो सुट्ठु ठितोति अत्थो. ञातोति सब्बहंसानं अन्तरे पञ्ञातो. विकत्तिस्सन्ति ‘‘कुहिं हंसराजा’’ति पुच्छितो अहं किन्ति कथेस्सामि. किं ते वक्खामीति ते तव पवत्तिं पुच्छन्ते हंसगणे किं वक्खामि.

एवं सुमुखेन चतूहि गाथाहि सीहनादे नदिते तस्स गुणं पकासेन्तो महासत्तो आह –

९६.

‘‘एसो हि धम्मो सुमुख, यं त्वं अरियपथे ठितो;

यो भत्तारं सखारं मं, न परिच्चत्तुमुस्सहे.

९७.

‘‘तञ्हि मे पेक्खमानस्स, भयं न त्वेव जायति;

अधिगच्छसि त्वं मय्हं, एवंभूतस्स जीवित’’न्ति.

तत्थ एसो धम्मोति एस पोराणकपण्डितानं सभावो. भत्तारं सखारं मन्ति सामिकञ्च सहायञ्च मं. भयन्ति चित्तुत्रासो मय्हं न जायति, चित्तकूटपब्बते हंसगणमज्झे ठितो विय होमि. मय्हन्ति मम जीवितं त्वं लभापेस्ससि.

एवं तेसं कथेन्तानञ्ञेव लुद्दपुत्तो सरपरियन्ते ठितो हंसे तीहि खन्धेहि पलायन्ते दिस्वा ‘‘किं नु खो’’ति पासट्ठानं ओलोकेन्तो बोधिसत्तं पासयट्ठियं ओलम्बन्तं दिस्वा सञ्जातसोमनस्सो कच्छं दळ्हं बन्धित्वा मुग्गरं गहेत्वा कप्पुट्ठानग्गि विय अवत्थरमानो पण्हिया अक्कन्तकलले उपरिसीसेन गन्त्वा पुरतो पतन्ते वेगेन उपसङ्कमि. तमत्थं पकासेन्तो सत्था आह –

९८.

‘‘इच्चेवं मन्तयन्तानं, अरियानं अरियवुत्तिनं;

दण्डमादाय नेसादो, आपती तुरितो भुसं.

९९.

‘‘तमापतन्तं दिस्वान, सुमुखो अतिब्रूहयि;

अट्ठासि पुरतो रञ्ञो, हंसो विस्सासयं ब्यथं.

१००.

‘‘मा भायि पततं सेट्ठ, न हि भायन्ति तादिसा;

अहं योगं पयुञ्जिस्सं, युत्तं धम्मूपसञ्हितं;

तेन परियापदानेन, खिप्पं पासा पमोक्खसी’’ति.

तत्थ अरियवुत्तिनन्ति अरियाचारे वत्तमानानं. भुसन्ति दळ्हं बलवं. अतिब्रूहयीति अनन्तरगाथाय आगतं ‘‘मा भायी’’ति वचनं वदन्तो अतिब्रूहेसि महासद्दं निच्छारेसि. अट्ठासीति सचे नेसादो राजानं पहरिस्सति, अहं पहारं सम्पटिच्छिस्सामीति जीवितं परिच्चजित्वा पुरतो अट्ठासि. विस्सासयन्ति विस्सासेन्तो अस्सासेन्तो. ब्यथन्ति ब्यथितं भीतं राजानं ‘‘मा भायी’’ति इमिना वचनेन विस्सासेन्तो. तादिसाति तुम्हादिसा ञाणवीरियसम्पन्ना. योगन्ति ञाणवीरिययोगं. युत्तन्ति अनुच्छविकं. धम्मूपसञ्हितन्ति कारणनिस्सितं. तेन परियापदानेनाति तेन मया पयुत्तेन योगेन परिसुद्धेन. पमोक्खसीति मुच्चिस्ससि.

एवं सुमुखो महासत्तं अस्सासेत्वा लुद्दपुत्तस्स सन्तिकं गन्त्वा मधुरं मानुसिं वाचं निच्छारेन्तो, ‘‘सम्म, त्वं कोनामोसी’’ति पुच्छित्वा ‘‘सुवण्णवण्णहंसराज, अहं खेमको नामा’’ति वुत्ते, ‘‘सम्म खेमक, ‘तया ओड्डितवालपासे यो वा सो वा हंसो बद्धो’ति सञ्ञं मा करि, नवुतिया हंससहस्सानं पवरो धतरट्ठहंसराजा ते पासे बद्धो, ञाणसीलाचारसम्पन्नो सङ्गाहकपक्खे ठितो, न तं मारेतुं युत्तो, अहं तव इमिना कत्तब्बकिच्चं करिस्सामि, अयम्पि सुवण्णवण्णो, अहम्पि तथेव, अहं एतस्सत्थाय अत्तनो जीवितं परिच्चजिस्सामि, सचे त्वं एतस्स पत्तानि गण्हितुकामोसि, मम पत्तानि गण्ह, अथोपि चम्ममंसन्हारुअट्ठीनमञ्ञतरं गण्हितुकामोसि, ममेव सरीरतो गण्ह, अथ नं कीळाहंसं कातुकामोसि, मञ्ञेव कर, जीवन्तमेव विक्किणित्वा सचे धनं उप्पादेतुकामोसि, मं जीवन्तमेव विक्किणित्वा धनं उप्पादेहि, मा एतं ञाणादिगुणसंयुत्तं हंसराजानं अवधि, सचे हि नं वधिस्ससि, निरयादीहि न मुच्चिस्ससी’’ति तं निरयादिभयेन सन्तज्जेत्वा अत्तनो मधुरकथं गण्हापेत्वा पुन बोधिसत्तस्स सन्तिकं गन्त्वा तं अस्सासेन्तो अट्ठासि. नेसादो तस्स कथं सुत्वा ‘‘अयं तिरच्छानगतो समानो मनुस्सेहिपि कातुं असक्कुणेय्यं एवरूपं मित्तधम्मं करोति, मनुस्सापि एवं मित्तधम्मे ठातुं न सक्कोन्ति, अहो एस ञाणसम्पन्नो मधुरकथो धम्मिको’’ति सकलसरीरं पीतिसोमनस्सपरिपुण्णं कत्वा पहट्ठलोमो दण्डं छड्डेत्वा सिरसि अञ्जलिं पतिट्ठपेत्वा सूरियं नमस्सन्तो विय सुमुखस्स गुणं कित्तेन्तो अट्ठासि. तमत्थं पकासेन्तो सत्था आह –

१०१.

‘‘तस्स तं वचनं सुत्वा, सुमुखस्स सुभासितं;

पहट्ठलोमो नेसादो, अञ्जलिस्स पणामयि.

१०२.

‘‘न मे सुतं वा दिट्ठं वा, भासन्तो मानुसिं दिजो;

अरियं ब्रुवानो वक्कङ्गो, चजन्तो मानुसिं गिरं.

१०३.

‘‘किं नु तायं दिजो होति, मुत्तो बद्धं उपाससि;

ओहाय सकुणा यन्ति, किं एको अवहीयसी’’ति.

तत्थ अञ्जलिस्स पणामयीति अञ्जलिं अस्स उपनामयि, ‘‘न मे’’ति गाथायस्स थुतिं करोति. तत्थ मानुसिन्ति मनुस्सवाचं. अरियन्ति सुन्दरं निद्दोसं. चजन्तोति विस्सज्जेन्तो. इदं वुत्तं होति – सम्म, त्वं दिजो समानो अज्ज मया सद्धिं मानुसिं वाचं भासन्तो निद्दोसं ब्रुवानो मानुसिं गिरं चजन्तो पच्चक्खतो दिट्ठो, इतो पुब्बे पन इदं अच्छरियं मया नेव सुतं न दिट्ठन्ति. किं नु तायन्ति यं एतं त्वं उपाससि, किं नु ते अयं होति.

एवं तुट्ठचित्तेन नेसादेन पुट्ठो सुमुखो ‘‘अयं मुदुको जातो, इदानिस्स भिय्योसोमत्ताय मुदुभावत्थं मम गुणं दस्सेसामी’’ति चिन्तेत्वा आह –

१०४.

‘‘राजा मे सो दिजामित्त, सेनापच्चस्स कारयिं;

तमापदे परिच्चतुं, नुस्सहे विहगाधिपं.

१०५.

‘‘महागणाय भत्ता मे, मा एको ब्यसनं अगा;

तथा तं सम्म नेसाद, भत्तायं अभितो रमे’’ति.

तत्थ नुस्सहेति न समत्थोम्हि. महागणायाति महतो हंसगणस्स. मा एकोति मादिसे सेवके विज्जमाने मा एकको ब्यसनं अगा. तथा तन्ति यथा अहं वदामि, तथेव तं. सम्माति वयस्स. भत्तायं अभितो रमेति भत्ता अयं मम, अहमस्स अभितो रमे सन्तिके रमामि न उक्कण्ठामीति.

नेसादो तं तस्स धम्मनिस्सितं मधुरकथं सुत्वा सोमनस्सप्पत्तो पहट्ठलोमो ‘‘सचाहं एतं सीलादिगुणसंयुत्तं हंसराजानं वधिस्सामि, चतूहि अपायेहि न मुच्चिस्सामि, राजा मं यदिच्छति, तं करोतु, अहमेतं सुमुखस्स दायं कत्वा विस्सज्जेस्सामी’’ति चिन्तेत्वा गाथमाह –

१०६.

‘‘अरियवत्तसि वक्कङ्ग, यो पिण्डमपचायसि;

चजामि ते तं भत्तारं, गच्छथूभो यथासुख’’न्ति.

तत्थ अरियवत्तसीति मित्तधम्मरक्खणसङ्खातेन आचारअरियानं वत्तेन समन्नागतोसि. पिण्डमपचायसीति भत्तु सन्तिका लद्धं पिण्डं सेनापतिट्ठानं पूजेसि. गच्छथूभोति द्वेपि जना अस्सुमुखे ञातिसङ्घे हासयमाना यथासुखं गच्छथाति.

एवं वत्वा नेसादो मुदुचित्तेन महासत्तं उपसङ्कमित्वा यट्ठिं ओनामेत्वा पङ्कपिट्ठे निसीदापेत्वा पासयट्ठिया मोचेत्वा तं उक्खिपित्वा सरतो नीहरित्वा तरुणदब्बतिणपिट्ठे निसीदापेत्वा पादे बद्धपासं सणिकं मोचेत्वा महासत्ते बलवसिनेहं पच्चुपट्ठापेत्वा मेत्तचित्तेन उदकं आदाय लोहितं धोवित्वा पुनप्पुनं परिमज्जि, अथस्स मेत्तानुभावेन सिराय सिरा, मंसेन मंसं, चम्मेन चम्मं घटितं, पादो पाकतिको अहोसि, इतरेन निब्बिसेसो. बोधिसत्तो सुखप्पत्तो हुत्वा पकतिभावेन निसीदि. सुमुखो अत्तानं निस्साय रञ्ञो सुखितभावं दिस्वा सञ्जातसोमनस्सो चिन्तेसि – ‘‘इमिना अम्हाकं महाउपकारो कतो, अम्हेहि एतस्स कतो उपकारो नाम नत्थि, सचे एस राजराजमहामत्तानं अत्थाय अम्हे गण्हि, तेसं सन्तिकं नेत्वा बहुं धनं लभिस्सति, सचे अत्तनो अत्थाय गण्हि, अम्हे विक्किणित्वा धनं लभिस्सतेव, पुच्छिस्सामि ताव न’’न्ति. अथ नं उपकारं कातुकामताय पुच्छन्तो आह –

१०७.

‘‘सचे अत्तप्पयोगेन, ओहितो हंसपक्खिनं;

पटिग्गण्हाम ते सम्म, एतं अभयदक्खिणं.

१०८.

‘‘नो चे अत्तप्पयोगेन, ओहितो हंसपक्खिनं;

अनिस्सरो मुञ्चमम्हे, थेय्यं कयिरासि लुद्दका’’ति.

तत्थ सचेति, सम्म नेसाद, सचे तया अत्तनो पयोगेन अत्तनो अत्थाय हंसानञ्चेव सेसपक्खीनञ्च पासो ओहितो. अनिस्सरोति अनिस्सरो हुत्वा अम्हे मुञ्चन्तो येनासि आणत्तो, तस्ससन्तकं गण्हन्तो थेय्यं कयिरासि.

तं सुत्वा नेसादो ‘‘नाहं तुम्हे अत्तनो अत्थाय गण्हिं, बाराणसिरञ्ञा पन संयमेन गण्हापितोम्ही’’ति वत्वा देविया दिट्ठसुपिनकालतो पट्ठाय याव रञ्ञा तेसं आगतभावं सुत्वा, ‘‘सम्म खेमक, एकं वा द्वे वा हंसे गण्हितुं वायम, महन्तं ते यसं दस्सामी’’ति वत्वा परिब्बयं दत्वा उय्योजितभावो, ताव सब्बं पवत्तिं आरोचेसि. तं सुत्वा सुमुखो ‘‘इमिना नेसादेन अत्तनो जीवितं अगणेत्वा अम्हे विस्सज्जेन्तेन दुक्करं कतं, सचे मयं इतो चित्तकूटं गमिस्साम, नेव धतरट्ठरञ्ञो पञ्ञानुभावो, न मय्हं मित्तधम्मो पाकटो भविस्सति, न लुद्दपुत्तो महन्तं यसं लच्छति, न राजा पञ्चसु सीलेसु पतिट्ठहिस्सति, न देविया मनोरथो मत्थकं पापुणिस्सती’’ति चिन्तेत्वा , ‘‘सम्म, एवं सन्ते अम्हे विस्सज्जेतुं न लभसि, रञ्ञो नो दस्सेहि, सो अम्हे यथारुचिं करिस्सती’’ति इममत्थं पकासेन्तो गाथमाह –

१०९.

‘‘यस्स त्वं भतको रञ्ञो, कामं तस्सेव पापय;

तत्थ संयमनो राजा, यथाभिञ्ञं करिस्सती’’ति.

तत्थ तस्सेवाति तस्सेव सन्तिकं नेहि. तत्थाति तस्मिं राजनिवेसने. यथाभिञ्ञन्ति यथाधिप्पायं यथारुचिं.

तं सुत्वा नेसादो ‘‘मा वो भद्दन्ते राजदस्सनं रुच्चित्थ, राजानो नाम सप्पटिभया, कीळाहंसे वा वो करेय्युं मारेय्युं वा’’ति आह. अथ नं सुमुखो, ‘‘सम्म लुद्दक मा अम्हाकं चिन्तयि, अहं तादिसस्स कक्खळस्स धम्मकथाय मद्दवं जनेसिं, रञ्ञो किं न जनेस्सामि, राजानो हि पण्डिता सुभासितदुब्भासितञ्ञु, खिप्पं नो रञ्ञो सन्तिकं नेहि, नयन्तो च मा बन्धनेन नयि, पुप्फपञ्जरे पन निसीदापेत्वा नेहि, पुप्फपञ्जरं करोन्तो धतरट्ठस्स महन्तं सेतपदुमसञ्छन्नं, मम खुद्दकं रत्तपदुमसञ्छन्नं कत्वा धतरट्ठं पुरतो, ममं पच्छतो नीचतरं कत्वा आदाय खिप्पं नेत्वा रञ्ञो दस्सेही’’ति आह. सो तस्स वचनं सुत्वा ‘‘सुमुखो राजानं दिस्वा मम महन्तं यसं दातुकामो भविस्सती’’ति सञ्जातसोमनस्सो मुदूहि लताहि पञ्जरे कत्वा पदुमेहि छादेत्वा वुत्तनयेनेव ते गहेत्वा अगमासि. तमत्थं पकासेन्तो सत्था आह –

११०.

‘‘इच्चेवं वुत्तो नेसादो, हेमवण्णे हरित्तचे;

उभो हत्थेहि सङ्गय्ह, पञ्जरे अज्झवोदहि.

१११.

‘‘ते पञ्जरगते पक्खी, उभो भस्सरवण्णिने;

सुमुखं धतरट्ठञ्च, लुद्दो आदाय पक्कमी’’ति.

तत्थ अज्झवोदहीति ओदहि ठपेसि. भस्सरवण्णिनेति पभासम्पन्नवण्णे.

एवं लुद्दस्स ते आदाय पक्कमनकाले धतरट्ठो पाकहंसराजधीतरं अत्तनो भरियं सरित्वा सुमुखं आमन्तेत्वा किलेसवसेन विलपि. तमत्थं पकासेन्तो सत्था आह –

११२.

‘‘हरीयमानो धतरट्ठो, सुमुखं एतदब्रवि;

बाळ्हं भायामि सुमुख, सामाय लक्खणूरुया;

अस्माकं वधमञ्ञाय, अथत्तानं वधिस्सति.

११३.

‘‘पाकहंसा च सुमुख, सुहेमा हेमसुत्तचा;

कोञ्ची समुद्दतीरेव, कपणा नून रुच्छती’’ति.

तत्थ भायामीति मरणतो भायामि. सामायाति सुवण्णवण्णाय. लक्खणूरुयाति लक्खणसम्पन्नऊरुया. वचमञ्ञायाति वधं जानित्वा ‘‘मम पियसामिको मारितो’’ति सञ्ञी हुत्वा. वधिस्सतीति किं मे पियसामिके मते जीवितेनाति मरिस्सति. पाकहंसाति पाकहंसराजधीता. सुहेमाति एवंनामिका. हेमसुत्तचाति हेमसदिससुन्दरतचा. रुच्छतीति यथा लोणिसङ्खातं समुद्दं ओतरित्वा मते पतिम्हि कोञ्ची सकुणिका कपणा रोदति, एवं नून सा रोदिस्सतीति.

तं सुत्वा सुमुखो ‘‘अयं हंसराजा अञ्ञे ओवदितुं युत्तो मातुगामं निस्साय किलेसवसेन विलपति, उदकस्स आदित्तकालो विय वतिया उट्ठाय केदारखादनकालो विय च जातो, यंनूनाहं अत्तनो बलेन मातुगामस्स दोसं पकासेत्वा एतं सञ्ञापेय्य’’न्ति चिन्तेत्वा गाथमाह –

११४.

‘‘एवं महन्तो लोकस्स, अप्पमेय्यो महागणी;

एकित्थिमनुसोचेय्य, नयिदं पञ्ञवतामिव.

११५.

‘‘वातोव गन्धमादेति, उभयं छेकपापकं;

बालो आमकपक्कंव, लोलो अन्धोव आमिसं.

११६.

‘‘अविनिच्छयञ्ञु अत्थेसु, मन्दोव पटिभासि मं;

किच्चाकिच्चं न जानासि, सम्पत्तो कालपरियायं.

११७.

‘‘अड्ढुम्मत्तो उदीरेसि, यो सेय्या मञ्ञसित्थियो;

बहुसाधारणा हेता, सोण्डानंव सुराघरं.

११८.

‘‘माया चेता मरीची च, सोका रोगा चुपद्दवा;

खरा च बन्धना चेता, मच्चुपासा गुहासया;

तासु यो विस्ससे पोसो, सो नरेसु नराधमो’’ति.

तत्थ महन्तोति महन्तो समानो. लोकस्साति हंसलोकस्स. अप्पमेय्योति गुणेहि पमेतुं असक्कुणेय्यो. महागणीति महन्तेन गणेन समन्नागतो गणसत्था. एकित्थिन्ति यं एवरूपो भवं एकं इत्थिं अनुसोचेय्य, इदं अनुसोचनं न पञ्ञवतं इव, तेनाहं अज्ज तं बालोति मञ्ञामीति अधिप्पायेनेवमाह.

आदेतीति गण्हाति. छेकपापकन्ति सुन्दरासुन्दरं. आमकपक्कति आमकञ्च पक्कञ्च. लोलोति रसलोलो. इदं वुत्तं होति – महाराज, यथा नाम वातो पदुमसरादीनि पहरित्वा सुगन्धम्पि सङ्कारट्ठानादीनि पहरित्वा दुग्गन्धम्पीति उभयं छेकपापकं गन्धं आदियति, यथा च बालो कुमारको अम्बजम्बूनं हेट्ठा निसिन्नो हत्थं पसारेत्वा पतितपतितं आमकम्पि पक्कम्पि फलं गहेत्वा खादति, यथा च रसलोलो अन्धो भत्ते उपनीते यंकिञ्चि समक्खिकम्पि निम्मक्खिकम्पि आमिसं आदियति, एवं इत्थियो नाम किलेसवसेन अड्ढम्पि दुग्गतम्पि कुलीनम्पि अकुलीनम्पि अभिरूपम्पि विरूपम्पि गण्हन्ति भजन्ति, तादिसानं पापधम्मानं इत्थीनं किंकारणा विप्पलपसि, महाराजाति.

अत्थेसूति कारणाकारणेसु. मन्दोति अन्धबालो. पटिभासि मन्ति मम उपट्ठासि. कालपरियायन्ति एवरूपं मरणकालं पत्तो ‘‘इमस्मिं काले इदं कत्तब्बं, इदं नकत्तब्बं, इदं वत्तब्बं, इदं न वत्तब्ब’’न्ति न जानासि देवाति. अड्ढुम्मत्तोति अड्ढुम्मत्तको मञ्ञे हुत्वा. उदीरेसीति यथा सुरं पिवित्वा नातिमत्तो पुरिसो यं वा तं वा पलपति, एवं पलपसीति अत्थो. सेय्याति वरा उत्तमा.

‘‘माया चा’’तिआदीसु, देव, इत्थियो नामेता वञ्चनट्ठेन माया, अगय्हुपगट्ठेन मरीची, सोकादीनं पच्चयत्ता सोका, रोगा, अनेकप्पकारा उपद्दवा, कोधादीहि थद्धभावेनेव खरा. ता हि निस्साय अन्दुबन्धनादीहि बन्धनतो बन्धना चेता, इत्थियो नाम सरीरगुहासयवसेनेव मच्चु नाम एता, देवाति. ‘‘कामहेतु, कामनिदानं, कामाधिकरणं, कामानमेव हेतु राजानो चोरं गहेत्वा’’ति (म. नि. १.१६८-१६९) सुत्तेनपेस अत्थो दीपेतब्बो.

ततो धतरट्ठो मातुगामे पटिबद्धचित्तताय ‘‘त्वं मातुगामस्स गुणं न जानासि, पण्डिता एव एतं जानन्ति, न हेता गरहितब्बा’’ति दीपेन्तो आह –

११९.

‘‘यं वुद्धेहि उपञ्ञातं, को तं निन्दितुमरहति;

महाभूतित्थियो नाम, लोकस्मिं उदपज्जिसुं.

१२०.

‘‘खिड्डा पणिहिता त्यासु, रति त्यासु पतिट्ठिता;

बीजानि त्यासु रूहन्ति, यदिदं सत्ता पजायरे;

तासु को निब्बिदे पोसो, पाणमासज्ज पाणिभि.

१२१.

‘‘त्वमेव नञ्ञो सुमुख, थीनं अत्थेसु युञ्जसि;

तस्स त्यज्ज भये जाते, भीते न जायते मति.

१२२.

‘‘सब्बो हि संसयं पत्तो, भयं भीरू तितिक्खति;

पण्डिता च महन्तानो, अत्थे युञ्जन्ति दुय्युजे.

१२३.

‘‘एतदत्थाय राजानो, सूरमिच्छन्ति मन्तिनं;

पटिबाहति यं सूरो, आपदं अत्तपरियायं.

१२४.

‘‘मा नो अज्ज विकन्तिंसु, रञ्ञो सूदा महानसे;

तथा हि वण्णो पत्तानं, फलं वेळुंव तं वधि.

१२५.

‘‘मुत्तोपि न इच्छि उड्डेतुं, सयं बन्धं उपागमि;

सोपज्ज संसयं पत्तो, अत्थं गण्हाहि मा मुख’’न्ति.

तत्थ न्ति यं मातुगामसङ्खातं वत्थु पञ्ञावुद्धेहि ञातं, तेसमेव पाकटं, न बालानं. महाभूताति महागुणा महानिसंसा. उदपज्जिसुन्ति पठमकप्पिककाले इत्थिलिङ्गस्सेव पठमं पातुभूतत्ता पठमं निब्बत्ताति अत्थो. त्यासूति सुमुख तासु इत्थीसु कायवचीखिड्डा च पणिहिता ओहिता ठपिता, कामगुणरति च पतिट्ठिता. बीजानीति बुद्धपच्चेकबुद्धअरियसावकचक्कवत्तिआदिबीजानि तासु रुहन्ति. यदिदन्ति ये एते सब्बेपि सत्ता. पजायरेति सब्बे तासञ्ञेव कुच्छिम्हि संवद्धाति दीपेति. निब्बिदेति निब्बिन्देय्य. पाणमासज्ज पाणिभीति अत्तनो पाणेहिपि तासं पाणं आसादेत्वा अत्तनो जीवितं चजन्तोपि ता लभित्वा को निब्बिन्देय्याति अत्थो.

नञ्ञोति न अञ्ञो, सुमुख, मया चित्तकूटतले हंसगणमज्झे निसिन्नेन तं अदिस्वा ‘‘कहं नु सुमुखो’’ति वुत्ते ‘‘एस मातुगामं गहेत्वा कञ्चनगुहायं उत्तमरतिं अनुभोती’’ति वदन्ति, एवं त्वमेव थीनं अत्थेसु युञ्जसि युत्तपयुत्तो होसि, न अञ्ञोति अत्थो. तस्स त्यज्जाति तस्स ते अज्ज मरणभये जाते इमिना भीतेन मरणभयेन भीतो मञ्ञे, अयं मातुगामस्स दोसदस्सने निपुणा मति जायतेति अधिप्पायेनेवमाह.

सब्बो हीति यो हि कोचि. संसयं पत्तोति जीवितसंसयप्पत्तो. भीरूति भीरू हुत्वापि भयं अधिवासेति. महन्तानोति ये पन पण्डिता च होन्ति महन्ते च ठाने ठिता महन्तानो, ते दुय्युजे अत्थे युञ्जन्ति घटेन्ति वायमन्ति, तस्मा ‘‘मा भायि, धीरो होही’’ति तं उस्साहेन्तो एवमाह. आपदन्ति सामिनो आगतं आपदं एस सूरो पटिबाहति, एतदत्थाय सूरं मन्तिनं इच्छन्ति. अत्तपरियायन्ति अत्तनो परित्ताणम्पि च कातुं सक्कोतीति अधिप्पायो.

विकन्तिंसूति छिन्दिंसु. इदं वुत्तं होति – सम्म सुमुख, त्वं मया अत्तनो अनन्तरे ठाने ठपितो, तस्मा यथा अज्ज रञ्ञो सूदा अम्हे मंसत्थाय न विकन्तिंसु, तथा करोहि, तादिसो हि अम्हाकं पत्तवण्णो. तं वधीति स्वायं वण्णो यथा नाम वेळुं निस्साय जातं फलं वेळुमेव वधति, तथा मा तं वधि, तञ्च मञ्च मा वधीति अधिप्पायेनेवमाह.

मुत्तोपीति यथासुखं चित्तकूटपब्बतं गच्छाति एवं लुद्दपुत्तेन मया सद्धिं मुत्तो विस्सज्जितो समानोपि उड्डितुं न इच्छि. सयन्ति राजानं दट्ठुकामो हुत्वा सयमेव बन्धं उपगतोति एवमिदं अम्हाकं भयं तं निस्साय आगतं. सोपज्जाति सोपि अज्ज जीवितसंसयं पत्तो. अत्थं गण्हाहि मा मुखन्ति इदानि अम्हाकं मुञ्चनकारणं गण्ह, यथा मुच्चाम, तथा वायम, ‘‘वातोव गन्धमादेती’’तिआदीनि वदन्तो इत्थिगरहत्थाय मुखं मा पसारयि.

एवं महासत्तो मातुगामं वण्णेत्वा सुमुखं अप्पटिभाणं कत्वा तस्स अनत्तमनभावं विदित्वा इदानि नं पग्गण्हन्तो गाथमाह –

१२६.

‘‘सो तं योगं पयुञ्जस्सु, युत्तं धम्मूपसंहितं;

तव परियापदानेन, मम पाणेसनं चरा’’ति.

तत्थ सोति, सम्म सुमुख, सो त्वं. तं योगन्ति यं पुब्बे ‘‘अहं योगं पयुञ्जिस्सं, युत्तं धम्मूपसंहित’’न्ति अवचासि, तं इदानि पयुञ्जस्सु. तव परियापदानेनाति तव तेन योगेन परिसुद्धेन. ‘‘परियोदातेना’’तिपि पाठो, परित्ताणेनाति अत्थो, तया कतत्ता तव सन्तकेन परित्ताणेन मम जीवितपरियेसनं चराति अधिप्पायो.

अथ सुमुखो ‘‘अयं अतिविय मरणभयभीतो मम ञाणबलं न जानाति, राजानं दिस्वा थोकं कथं लभित्वा जानिस्सामि, अस्सासेस्सामि ताव न’’न्ति चिन्तेत्वा गाथमाह –

१२७.

‘‘मा भायि पततं सेट्ठ, न हि भायन्ति तादिसा;

अहं योगं पयुञ्जिस्सं, युत्तं धम्मूपसंहितं;

मम परियापदानेन, खिप्पं पासा पमोक्खसी’’ति.

तत्थ पासाति दुक्खपासतो.

इति तेसं सकुणभासाय कथेन्तानं लुद्दपुत्तो न किञ्चि अञ्ञासि, केवलं पन ते काजेनादाय बाराणसिं पाविसि. अच्छरियब्भुतजातेन अञ्जलिना महाजनेन अनुग्गच्छमानो सो राजद्वारं पत्वा अत्तनो आगतभावं रञ्ञो आरोचापेसि. तमत्थं पकासेन्तो सत्था आह –

१२८.

‘‘सो लुद्दो हंसकाजेन, राजद्वारं उपागमि;

पटिवेदेथ मं रञ्ञो, धतरट्ठायमागतो’’ति.

तत्थ पटिवेदेथ मन्ति खेमको आगतोति एवं मं रञ्ञो निवेदेथ. धतरट्ठायन्ति अयं धतरट्ठो आगतोति पटिवेदेथ.

दोवारिको गन्त्वा पटिवेदेसि. राजा सञ्जातसोमनस्सो ‘‘खिप्पं आगच्छतू’’ति वत्वा अमच्चगणपरिवुतो समुस्सितसेतच्छत्ते राजपल्लङ्के निसिन्नो खेमकं हंसकाजं आदाय महातलं अभिरुळ्हं दिस्वा सुवण्णवण्णे हंसे ओलोकेत्वा ‘‘सम्पुण्णो मे मनोरथो’’ति तस्स कत्तब्बकिच्चं अमच्चे आणापेसि. तमत्थं पकासेन्तो सत्था आह –

१२९.

‘‘ते दिस्वा पुञ्ञसङ्कासे, उभो लक्खणसम्मते;

खलु संयमनो राजा, अमच्चे अज्झभासथ.

१३०.

‘‘देथ लुद्दस्स वत्थानि, अन्नं पानञ्च भोजनं;

कामंकरो हिरञ्ञस्स, यावन्तो एस इच्छती’’ति.

तत्थ पुञ्ञसङ्कासेति अत्तनो पुञ्ञसदिसे. लक्खणसम्मतेति सेट्ठसम्मते अभिञ्ञाते. खलूति निपातो, तस्स ‘‘ते खलु दिस्वा’’ति पुरिमपदेन सम्बन्धो. ‘‘देथा’’तिआदीनि राजा पसन्नाकारं करोन्तो आह. तत्थ कामंकरो हिरञ्ञस्साति हिरञ्ञं अस्स कामकिरिया अत्थु. यावन्तोति यत्तकं एस इच्छति, तत्तकं हिरञ्ञमस्स देथाति अत्थो.

एवं पसन्नाकारं कारेत्वा पीतिसोमनस्सासमुस्सहितो ‘‘गच्छथ नं अलङ्करित्वा आनेथा’’ति आह. अथ नं अमच्चा राजनिवेसना ओतारेत्वा कप्पितकेसमस्सुं न्हातानुलित्तं सब्बालङ्कारपटिमण्डितं कत्वा रञ्ञो दस्सेसुं. अथस्स राजा संवच्छरे सतसहस्सुट्ठानके द्वादस गामे आजञ्ञयुत्तं रथं अलङ्कतमहागेहञ्चाति महन्तं यसं दापेसि. सो महन्तं यसं लभित्वा अत्तनो कम्मं पकासेतुं ‘‘न ते, देव, मया यो वा सो वा हंसो आनीतो, अयं पन नवुतिया हंससहस्सानं राजा धतरट्ठो नाम, अयं सेनापति सुमुखो नामा’’ति आह . अथ नं राजा ‘‘कथं ते, सम्म, एते गहिता’’ति पुच्छि. तमत्थं पकासेन्तो सत्था आह –

१३१.

‘‘दिस्वा लुद्दं पसन्नत्तं, कासिराजा तदब्रवि;

यद्यायं सम्म खेमक, पुण्णा हंसेहि तिट्ठति.

१३२.

‘‘कथं रुचिमज्झगतं, पासहत्थो उपागमि;

ओकिण्णं ञातिसङ्घेहि, निम्मज्झिमं कथं गही’’ति.

तत्थ पसन्नत्तन्ति पसन्नभावं सोमनस्सप्पत्तं. यद्यायन्ति, सम्म खेमक, यदि अयं अम्हाकं पोक्खरणी नवुतिहंससहस्सेहि पुण्णा तिट्ठति. कथं रुचिमज्झगतन्ति एवं सन्ते त्वं तेसं रुचीनं पियदस्सनानं हंसानं मज्झगतं एतं ञातिसङ्घेहि ओकिण्णं. निम्मज्झिमन्ति नेव मज्झिमं नेव कनिट्ठं उत्तमं हंसराजानं कथं पासहत्थो उपागमि कथं गण्हीति.

सो तस्स कथेन्तो आह –

१३३.

‘‘अज्ज मे सत्तमा रत्ति, अदनानि उपासतो;

पदमेतस्स अन्वेसं, अप्पमत्तो घटस्सितो.

१३४.

‘‘अथस्स पदमद्दक्खिं, चरतो अदनेसनं;

तत्थाहं ओदहिं पासं, एवं तं दिजमग्गहि’’न्ति.

तत्थ अदनानीति आदानानि, गोचरग्गहणट्ठानानीति अत्थो, अयमेव वा पाठो. उपासतोति उपगच्छन्तस्स. पदन्ति गोचरभूमियं अक्कन्तपदं. घटस्सितोति चाटिपञ्जरे निस्सितो हुत्वा. अथस्साति अथ छट्ठे दिवसे एतस्स अदनेसनं चरन्तस्स पदं अद्दक्खिं. एवं तन्ति एवं तं दिजं अग्गहिन्ति सब्बं गहितोपायं आचिक्खि.

तं सुत्वा राजा ‘‘अयं द्वारे ठत्वा पटिवेदेन्तोपि धतरट्ठस्सेवागमनं पटिवेदेसि, इदानिपि एतं एकमेव गण्हिन्ति वदति, किं नु खो एत्थ कारण’’न्ति चिन्तेत्वा गाथमाह –

१३५.

‘‘लुद्द द्वे इमे सकुणा, अथ एकोति भाससि;

चित्तं नु ते विपरियत्तं, अदु किं नु जिगीससी’’ति.

तत्थ विपरियत्तन्ति विपल्लत्थं. अदु किं नु जिगीससीति उदाहु किं नु चिन्तेसि, किं इतरं गहेत्वा अञ्ञस्स दातुकामो हुत्वा चिन्तेसीति पुच्छति.

ततो लुद्दो ‘‘न मे, देव, चित्तं विपल्लत्थं, नापि अहं इतरं अञ्ञस्स दातुकामो, अपिच खो पन मया ओहिते पासे एकोव बद्धो’’ति आवि करोन्तो आह –

१३६.

‘‘यस्स लोहितका ताला, तपनीयनिभा सुभा;

उरं संहच्च तिट्ठन्ति, सो मे बन्धं उपागमि.

१३७.

‘‘अथायं भस्सरो पक्खी, अबद्धो बद्धमातुरं;

अरियं ब्रुवानो अट्ठासि, चजन्तो मानुसिं गिर’’न्ति.

तत्थ लोहितकाति रत्तवण्णा. लाताति राजियो. उरं संहच्चाति उरं आहच्च. इदं वुत्तं होति – महाराज, यस्सेता रत्तसुवण्णसप्पटिभागा तिस्सो लोहितका राजियो गीवं परिक्खिपित्वा उरं आहच्च तिट्ठन्ति, सो एकोव मम पासे बन्धं उपागतोति. भस्सरोति परिसुद्धो पभासम्पन्नो. आतुरन्ति गिलानं दुक्खितं अट्ठासीति.

अथ धतरट्ठस्स बद्धभावं ञत्वा निवत्तित्वा एतं समस्सासेत्वा ममागमनकाले च पच्चुग्गमनं कत्वा आकासेयेव मया सद्धिं मधुरपटिसन्थारं कत्वा मनुस्सभासाय धतरट्ठस्स गुणं कथेन्तो अट्ठासि, मम हदयं मुदुकं कत्वा पुन एतस्सेव पुरतो अट्ठासि. अथाहं, देव, सुमुखस्स सुभासितं सुत्वा पसन्नचित्तो धतरट्ठं विस्सज्जेसिं, इति धतरट्ठस्स पासतो मोक्खो, इमे हंसे आदाय मम इधागमनञ्च सुमुखेनेव कतन्ति. एवं सो सुमुखस्स गुणकथं कथेसि. तं सुत्वा राजा सुमुखस्स धम्मकथं सोतुकामो अहोसि. लुद्दपुत्तस्स सक्कारं करोन्तस्सेव सूरियो अत्थङ्गतो, दीपा पज्जलिता, बहू खत्तियादयो सन्निपतिता, खेमा देवीपि विविधनाटकपरिवारा रञ्ञो दक्खिणपस्से निसीदि. तस्मिं खणे राजा सुमुखं कथापेतुकामो गाथमाह –

१३८.

‘‘अथ किं दानि सुमुख, हनुं संहच्च तिट्ठसि;

अदु मे परिसं पत्तो, भया भीतो न भाससी’’ति.

तत्थ हनुं संहच्चाति मधुरकथो किर त्वं, अथ कस्मा इदानि मुखं पिधाय तिट्ठसि. अदूति कच्चि. भया भीतोति परिससारज्जभयेन भीतो हुत्वा.

तं सुत्वा सुमुखो अभीतभावं दस्सेन्तो गाथमाह –

१३९.

‘‘नाहं कासिपति भीतो, ओगय्ह परिसं तव;

नाहं भया न भासिस्सं, वाक्यं अत्थस्मिं तादिसे’’ति.

तत्थ तादिसेति अपिच खो पन तथारूपे अत्थे उप्पन्ने वाक्यं भासिस्सामीति वचनोकासं ओलोकेन्तो निसिन्नोम्हीति अत्थो.

तं सुत्वा राजा तस्स कथं वड्ढेतुकामताय परिहासं करोन्तो आह –

१४०.

‘‘न ते अभिसरं पस्से, न रथे नपि पत्तिके;

नास्स चम्मंव कीटं वा, वम्मिते च धनुग्गहे.

१४१.

‘‘न हिरञ्ञं सुवण्णं वा, नगरं वा सुमापितं;

ओकिण्णपरिखं दुग्गं, दळ्हमट्टालकोट्ठकं;

यत्थ पविट्ठो सुमुख, भायितब्बं न भायसी’’ति.

तत्थ अभिसरन्ति रक्खणत्थाय परिवारेत्वा ठितं आवुधहत्थं परिसं ते न पस्सामि. नास्साति एत्थ अस्साति निपातमत्तं. चम्मन्ति सरपरित्ताणचम्मं. कीटन्ति कीटं चाटिकपालादि वुच्चति. चाटिकपालहत्थापि ते सन्तिके नत्थीति दीपेति. वम्मितेति चम्मसन्नद्धे. न हिरञ्ञन्ति यं निस्साय न भायसि, तं हिरञ्ञम्पि ते न पस्सामि.

एवं रञ्ञा ‘‘किं ते अभायनकारण’’न्ति वुत्ते तं कथेन्तो आह –

१४२.

‘‘न मे अभिसरेनत्थो, नगरेन धनेन वा;

अपथेन पथं याम, अन्तलिक्खेचरा मयं.

१४३.

‘‘सुता च पण्डिता त्यम्हा, निपुणा चत्थचिन्तका;

भासेमत्थवतिं वाचं, सच्चे चस्स पतिट्ठितो.

१४४.

‘‘किञ्च तुय्हं असच्चस्स, अनरियस्स करिस्सति;

मुसावादिस्स लुद्दस्स, भणितम्पि सुभासित’’न्ति.

तत्थ अभिसरेनाति आरक्खपरिवारेन. अत्थोति एतेन मम किच्चं नत्थि. कस्मा? यस्मा अपथेन तुम्हादिसानं अमग्गेन पथं मापेत्वा याम, आकासचारिनो मयन्ति. पण्डिता त्यम्हाति पण्डिताति तया सुताम्हा, तेनेव कारणेन अम्हाकं सन्तिका धम्मं सोतुकामो किर नो गाहापेसि. सच्चे चस्साति सचे पन त्वं सच्चे पतिट्ठितो अस्स, अत्थवतिं कारणनिस्सितं वाचं भासेय्याम. असच्चस्साति वचीसच्चरहितस्स तव सुभासितं मुण्डस्स दन्तसूचि विय किं करिस्सति.

तं सुत्वा राजा ‘‘कस्मा मं मुसावादी अनरियोति वदसि, किं मया कत’’न्ति आह. अथ नं सुमुखो ‘‘तेन हि, महाराज, सुणाही’’ति वत्वा आह –

१४५.

‘‘तं ब्राह्मणानं वचना, इमं खेममकारयि;

अभयञ्च तया घुट्ठं, इमायो दसधा दिसा.

१४६.

‘‘ओगय्ह ते पोक्खरणिं, विप्पसन्नोदकं सुचिं;

पहूतं चादनं तत्थ, अहिंसा चेत्थ पक्खिनं.

१४७.

‘‘इदं सुत्वान निग्घोसं, आगतम्ह तवन्तिके;

ते ते बद्धस्म पासेन, एतं ते भासितं मुसा.

१४८.

‘‘मुसावादं पुरक्खत्वा, इच्छालोभञ्च पापकं;

उभोसन्धिमतिक्कम्म, असातं उपपज्जती’’ति.

तत्थ न्ति त्वं. खेमन्ति एवंनामिकं पोक्खरणिं. घुट्ठन्ति चतूसु कण्णेसु ठत्वा घोसापितं. दसधाति इमासु दसधा ठितासु दिसासु तया अभयं घुट्ठं. ओगय्हाति ओगाहेत्वा आगतानं सन्तिका. पहूतं चादनन्ति पहूतञ्च पदुमपुप्फसालिआदिकं अदनं. इदं सुत्वानाति तेसं तं पोक्खरणिं ओगाहेत्वा आगतानं सन्तिका इदं अभयं सुत्वा तवन्तिके तव समीपे तया कारितपोक्खरणिं आगताम्हाति अत्थो. ते तेति ते मयं तव पासेन बद्धा. पुरक्खत्वाति पुरतो कत्वा . इच्छालोभन्ति इच्छासङ्खातं पापकं लोभं. उभोसन्धिन्ति उभयं देवलोके च मनुस्सलोके च पटिसन्धिं इमे पापधम्मे पुरतो कत्वा चरन्तो पुग्गलो सुगतिपटिसन्धिं अतिक्कमित्वा असातं निरयं उपपज्जतीति.

एवं परिसमज्झेयेव राजानं लज्जापेसि. अथ नं राजा ‘‘नाहं, सुमुख, तुम्हे मारेत्वा मंसं खादितुकामो गण्हापेसिं, पण्डितभावं पन वो सुत्वा सुभासितं सोतुकामो गण्हापेसि’’न्ति पकासेन्तो आह –

१४९.

‘‘नापरज्झाम सुमुख, नपि लोभाव मग्गहिं;

सुता च पण्डितात्यत्थ, निपुणा अत्थचिन्तका.

१५०.

‘‘अप्पेवत्थवतिं वाचं, ब्याहरेय्युं इधागता;

तथा तं सम्म नेसादो, वुत्तो सुमुख मग्गही’’ति.

तत्थ नापरज्झामाति मारेन्तो अपरज्झति नाम, मयं न मारेम. लोभाव मग्गहिन्ति मंसं खादितुकामो हुत्वा लोभाव तुम्हे नाहं अग्गहिं. पण्डितात्यत्थाति पण्डिताति सुता अत्थ. अत्थचिन्तकाति पटिच्छन्नानं अत्थानं चिन्तका. अत्थवतिन्ति कारणनिस्सितं. तथाति तेन कारणेन. वुत्तोति मया वुत्तो हुत्वा. सुमुख, मग्गहीति, सुमुखाति आलपति, -कारो पदसन्धिकरो. अग्गहीति धम्मं देसेतुं तुम्हे गण्हि.

तं सुत्वा सुमुखो ‘‘सुभासितं सोतुकामेन अयुत्तं ते कतं, महाराजा’’ति वत्वा आह –

१५१.

‘‘नेव भीता कासिपति, उपनीतस्मिं जीविते;

भासेमत्थवतिं वाचं, सम्पत्ता कालपरियायं.

१५२.

‘‘यो मिगेन मिगं हन्ति, पक्खिं वा पन पक्खिना;

सुतेन वा सुतं किण्या, किं अनरियतरं ततो.

१५३.

‘‘यो चारियरुदं भासे, अनरियधम्मवस्सितो;

उभो सो धंसते लोका, इध चेव परत्थ च.

१५४.

‘‘न मज्जेथ यसं पत्तो, न ब्याधे पत्तसंसयं;

वायमेथेव किच्चेसु, संवरे विवरानि च.

१५५.

‘‘ये वुद्धा अब्भतिक्कन्ता, सम्पत्ता कालपरियायं;

इध धम्मं चरित्वान, एवंते तिदिवं गता.

१५६.

‘‘इदं सुत्वा कासिपति, धम्ममत्तनि पालय;

धतरट्ठञ्च मुञ्चाहि, हंसानं पवरुत्तम’’न्ति.

तत्थ उपनीतस्मिन्ति मरणसन्तिकं उपनीते. कालपरियायन्ति मरणकालवारं सम्पत्ता समाना न भासिस्साम. न हि धम्मकथिकं बन्धित्वा मरणभयेन तज्जेत्वा धम्मं सुणन्ति, अयुत्तं ते कतन्ति. मिगेनाति सुट्ठु सिक्खापितेन दीपकमिगेन. हन्तीति हनति. पक्खिनाति दीपकपक्खिना. सुतेनाति खेमं निब्भयन्ति विस्सुतेन दीपकमिगपक्खिसदिसेन पदुमसरेन. सुतन्ति ‘‘पण्डितो चित्रकथी’’ति एवं सुतं धम्मकथिकं. किण्याति ‘‘धम्मं सोस्सामी’’ति पासबन्धनेन यो किणेय्य हिंसेय्य बाधेय्य. ततोति तेसं किरियतो उत्तरि अञ्ञं अनरियतरं नाम किमत्थि.

अरियरुदन्ति मुखेन अरियवचनं सुन्दरवचनं भासति. अनरियधम्मवस्सितोति कम्मेन अनरियधम्मं अवस्सितो. उभोति देवलोका च मनुस्सलोका चाति उभयम्हा. इध चेवाति इध उप्पन्नोपि परत्थ उप्पन्नोपि एवरूपो द्वीहि सुगतिलोकेहि धंसित्वा निरयमेव उपपज्जति. पत्तसंसयन्ति जीवितसंसयमापन्नम्पि दुक्खं पत्वा न किलमेय्य. संवरे विवरानि चाति अत्तनो छिद्दानि द्वारानि संवरेय्य पिदहेय्य. वुद्धाति गुणवुद्धा पण्डिता. अब्भतिक्कन्ताति इमं मनुस्सलोकं अतिक्कन्ता. कालपरियायन्ति मरणकालपरियायं पत्ता हुत्वा. एवंतेति एवं एते. इदन्ति इदं मया वुत्तं अत्थनिस्सितं वचनं. धम्मन्ति पवेणियधम्मम्पि सुचरितधम्मम्पि.

तं सुत्वा राजा आह –

१५७.

‘‘आहरन्तुदकं पज्जं, आसनञ्च महारहं;

पञ्जरतो पमोक्खामि, धतरट्ठं यसस्सिनं.

१५८.

‘‘तञ्च सेनापतिं धीरं, निपुणं अत्थचिन्तकं;

यो सुखे सुखितो रञ्ञो, दुक्खिते होति दुक्खितो.

१५९.

‘‘एदिसो खो अरहति, पिण्डमस्नातु भत्तुनो;

यथायं सुमुखो रञ्ञो, पाणसाधारणो सखा’’ति.

तत्थ उदकन्ति पादधोवनं. पज्जन्ति पादब्भञ्जनं. सुखेति सुखम्हि सति.

रञ्ञो वचनं सुत्वा तेसं आसनानि आहरित्वा तत्थ निसिन्नानं गन्धोदकेन पादे धोवित्वा सतपाकेन तेलेन अब्भञ्जिंसु. तमत्थं पकासेन्तो सत्था आह –

१६०.

‘‘पीठञ्च सब्बसोवण्णं, अट्ठपादं मनोरमं;

मट्ठं कासिकमत्थन्नं, धतरट्ठो उपाविसि.

१६१.

‘‘कोच्छञ्च सब्बसोवण्णं, वेय्यग्घपरिसिब्बितं;

सुमुखो अज्झुपावेक्खि, धतरट्ठस्सनन्तरा.

१६२.

‘‘तेसं कञ्चनपत्तहि, पुथू आदाय कासियो;

हंसानं अभिहारेसु, अग्गरञ्ञो पवासित’’न्ति.

तत्थ मट्ठन्ति करणपरिनिट्ठितं. कासिकमत्थन्नन्ति कासिकवत्थेन अत्थतं. कोच्छन्ति मज्झे संखित्तं. वेय्यग्घपरिसिब्बितन्ति ब्यग्घचम्मपरिसिब्बितं मङ्गलदिवसे अग्गमहेसिया निसिन्नपीठं. कञ्चनपत्तेहीति सुवण्णभाजनेहि. पुथूति बहू जना. कासियोति कासिरट्ठवासिनो. अभिहारेसुन्ति उपनामेसुं. अग्गरञ्ञो पवासितन्ति अट्ठसतपलसुवण्णपातिपरिक्खित्तं हंसरञ्ञो पण्णाकारत्थाय कासिरञ्ञा पेसितं नानग्गरसभोजनं.

एवं उपनीते पन तस्मिं कासिराजा तेसं सम्पग्गहत्थं सयं सुवण्णपातिं गहेत्वा उपनामेसि. ते ततो मधुलाजे खादित्वा मधुरोदकञ्च पिविंसु. अथ महासत्तो रञ्ञो अभिहारञ्च पसादञ्च दिस्वा पटिसन्थारमकासि. तमत्थं पकासेन्तो सत्था आह –

१६३.

‘‘दिस्वा अभिहटं अग्गं, कासिराजेन पेसितं;

कुसलो खत्तधम्मानं, ततो पुच्छि अनन्तरा.

१६४.

‘‘कच्चिन्नु भोतो कुसलं, कच्चि भोतो अनामयं;

कच्चि रट्ठमिदं फीतं, धम्मेन मनुसाससि.

१६५.

‘‘कुसलञ्चेव मे हंस, अथो हंस अनामयं;

अथो रट्ठमिदं फीतं, धम्मेन मनुसासहं.

१६६.

‘‘कच्चि भोतो अमच्चेसु, दोसो कोचि न विज्जति;

कच्चि च ते तवत्थेसु, नावकङ्खन्ति जीवितं.

१६७.

‘‘अथोपि मे अमच्चेसु, दोसो कोचि न विज्जति;

अथोपि ते ममत्थेसु, नावकङ्खन्ति जीवितं.

१६८.

‘‘कच्चि ते सादिसी भरिया, अस्सवा पियभाणिनी;

पुत्तरूपयसूपेता, तव छन्दवसानुगा.

१६९.

‘‘अथो मे सादिसी भरिया, अस्सवा पियभाणिनी;

पुत्तरूपयसूपेता, मम छन्दवसानुगा.

१७०.

‘‘कच्चि रट्ठं अनुप्पीळं, अकुतोचिउपद्दवं;

असाहसेन धम्मेन, समेन मनुसाससि.

१७१.

‘‘अथो रट्ठं अनुप्पीळं, अकुतोचिउपद्दवं;

असाहसेन धम्मेन, समेन मनुसासहं.

१७२.

‘‘कच्चि सन्तो अपचिता, असन्तो परिवज्जिता;

नो चे धम्मं निरंकत्वा, अधम्ममनुवत्तसि.

१७३.

‘‘सन्तो च मे अपचिता, असन्तो परिवज्जिता;

धम्ममेवानुवत्तामि, अधम्मो मे निरंकतो.

१७४.

‘‘कच्चि नानागतं दीघं, समवेक्खसि खत्तिय;

कच्चिमत्तो मदनीये, परलोकं न सन्तसि.

१७५.

‘‘नाहं अनागतं दीघं, समवेक्खामि पक्खिम;

ठितो दससु धम्मेसु, परलोकं न सन्तसे.

१७६.

‘‘दानं सीलं परिच्चागं, अज्जवं मद्दवं तपं;

अक्कोधं अविहिंसञ्च, खन्तिञ्च अविरोधनं.

१७७.

‘‘इच्चेते कुसले धम्मे, ठिते पस्सामि अत्तनि;

ततो मे जायते पीति, सामनस्सञ्चनप्पकं.

१७८.

‘‘सुमुखो च अचिन्तेत्वा, विसज्जि फरुसं गिरं;

भावदोसमनञ्ञाय, अस्माकायं विहङ्गमो.

१७९.

‘‘सो कुद्धो फरुसं वाचं, निच्छारेसि अयोनिसो;

यानस्मेसु न विज्जन्ति, नयिदं पञ्ञवतामिवा’’ति.

तत्थ दिस्वाति तं बहुं अग्गपानभोजनं दिस्वा. पेसितन्ति आहरापेत्वा उपनीतं. खत्तधम्मानन्ति पठमकारणेसु पटिसन्थारधम्मानं. ततो पुच्छि अनन्तराति तस्मिं काले ‘‘कच्चि नु, भोतो’’ति अनुपटिपाटिया पुच्छि. ता पनेता छ गाथा हेट्ठा वुत्तत्थायेव. अनुप्पीळन्ति कच्चि रट्ठवासिनो यन्ते उच्छुं विय न पीळेसीति पुच्छति. अकुतोचिउपद्दवन्ति कुतोचि अनुपद्दवं. धम्मेन समेन मनुसाससीति कच्चि तव रट्ठं धम्मेन समेन अनुसाससि. सन्तोति सीलादिगुणसंयुत्ता सप्पुरिसा. निरंकत्वाति छड्डेत्वा. नानागतं दीघन्ति अनागतं अत्तनो जीवितपवत्तिं ‘‘कच्चि दीघ’’न्ति न समवेक्खसि, आयुसङ्खारानं परित्तभावं जानासीति पुच्छति. मदनीयेति मदारहे रूपादिआरम्मणे. न सन्तसीति न भायसि. इदं वुत्तं होति – कच्चि रूपादीसु कामगुणेसु अमत्तो अप्पमत्तो हुत्वा दानादीनं कुसलानं कतत्ता परलोकं न भायसीति.

दससूति दससु राजधम्मेसु. दानादीसु दसवत्थुका चेतना दानं, पञ्चसीलदससीलानि सीलं, देय्यधम्मचागो परिच्चागो, उजुभावो अज्जवं, मुदुभावो मद्दवं, उपोसथकम्मं तपो, मेत्तापुब्बभागो अक्कोधो, करुणापुब्बभागो अविहिंसा, अधिवासना खन्ति, अविरोधो अविरोधनं. अचिन्तेत्वाति मम इमं गुणसम्पत्तिं अचिन्तेत्वा. भावदोसन्ति चित्तदोसं. अनञ्ञायाति अजानित्वा. अस्माकञ्हि चित्तदोसो नाम नत्थि, यमेस जानेय्य, तं अजानित्वाव फरुसं कक्खळं गिरं विस्सज्जेसि. अयोनिसोति अनुपायेन. यानस्मेसूति यानि वज्जानि अम्हेसु न विज्जन्ति, तानि वदति. नयिदन्ति तस्मास्स इदं वचनं पञ्ञवतं इव न होति, तेनेस मम न पण्डितो विय उपट्ठाति.

तं सुत्वा सुमुखो ‘‘मया गुणसम्पन्नोव राजा अपसादितो, सो मे कुद्धो, खमापेस्सामि न’’न्ति चिन्तेत्वा आह –

१८०.

‘‘अत्थि मे तं अतिसारं, वेगेन मनुजाधिप;

धतरट्ठे च बद्धस्मिं, दुक्खं मे विपुलं अहु.

१८१.

‘‘त्वं नो पिताव पुत्तानं, भूतानं धरणीरिव;

अस्माकं अधिपन्नानं, खमस्सु राजकुञ्जरा’’ति.

तत्थ अतिसारन्ति पक्खलितं. वेगेनाति अहं एतं कथं कथेन्तो वेगेन सहसा कथेसिं. दुक्खन्ति चेतसिकं दुक्खं मम विपुलं अहोसि, तस्मा कोधवसेन यं मया वुत्तं, तं मे खमथ, महाराजाति. पुत्तानन्ति त्वं अम्हाकं पुत्तानं पिता विय. धरणीरिवाति पाणभूतानं पतिट्ठा पथवी विय त्वं अम्हाकं अवस्सयो. अधिपन्नानन्ति दोसेन अपराधेन अज्झोत्थटानं खमस्सूति इदं सो आसना ओरुय्ह पक्खेहि अञ्जलिं कत्वा आह.

अथ नं राजा आलिङ्गित्वा आदाय सुवण्णपीठे निसीदापेत्वा अच्चयदेसनं पटिग्गण्हन्तो आह –

१८२.

‘‘एतं ते अनुमोदाम, यं भावं न निगूहसि;

खिलं पभिन्दसि पक्खि, उजुकोसि विहङ्गमा’’ति.

तत्थ अनुमोदामाति एतं ते दोसं खमाम. न्ति यस्मा त्वं अत्तनो चित्तपटिच्छन्नभावं न निगूहसि. खिलन्ति चित्तखिलं चित्तखाणुकं.

इदञ्च पन वत्वा राजा महासत्तस्स धम्मकथाय सुमुखस्स च उजुभावे पसीदित्वा ‘‘पसन्नेन नाम पसन्नाकारो कातब्बो’’ति उभिन्नम्पि तेसं अत्तनो रज्जसिरिं निय्यादेन्तो आह –

१८३.

‘‘यं किञ्चि रतनं अत्थि, कासिराजनिवेसने;

रजतं जातरूपञ्च, मुत्ता वेळुरिया बहू.

१८४.

‘‘मणयो सङ्खमुत्ता च, वत्थकं हरिचन्दनं;

अजिनं दन्तभण्डञ्च, लोहं काळायसं बहुं;

एतं ददामि वो वित्तं, इस्सरं विस्सजामि वो’’ति.

तत्थ मुत्ताति विद्धाविद्धमुत्ता. मणयोति मणिभण्डकानि. सङ्खमुत्ता चाति दक्खिणावट्टसङ्खरतनञ्च आमलकवट्टमुत्तरतनञ्च. वत्थकन्ति सुखुमकासिकवत्थानि. अजिनन्ति अजिनमिगचम्मं. लोहं काळायसन्ति तम्बलोहञ्च काळलोहञ्च. इस्सरन्ति कञ्चनमालेन सेतच्छत्तेन सद्धिं द्वादसयोजनिके बाराणसिनगरे रज्जं.

एवञ्च पन वत्वा उभोपि ते सेतच्छत्तेन पूजेत्वा रज्जं पटिच्छापेसि. अथ महासत्तो रञ्ञा सद्धिं सल्लपन्तो आह –

१८५.

‘‘अद्धा अपचिता त्यम्हा, सक्कता च रथेसभ;

धम्मेसु वत्तमानानं, त्वं नो आचरियो भव.

१८६.

‘‘आचरिय मनुञ्ञाता, तया अनुमता मयं;

तं पदक्खिणतो कत्वा, ञातिं पस्सेमुरिन्दमा’’ति.

तत्थ धम्मेसूति कुसलकम्मपथधम्मेसु. आचरियोति त्वं अम्हेहि ब्यत्ततरो, तस्मा नो आचरियो होति, अपिच दसन्नं राजधम्मानं कथितत्ता सुमुखस्स दोसं दस्सेत्वा अच्चयपटिग्गहणस्स कतत्तापि त्वं अम्हाकं आचरियोव, तस्मा इदानिपि नो आचारसिक्खापनेन आचरियो भवाति आह. पस्सेमुरिन्दमाति पस्सेमु अरिन्दम.

सो तेसं गमनं अनुजानि, बोधिसत्तस्सपि धम्मं कथेन्तस्सेव अरुणं उट्ठहि. तमत्थं पकासेन्तो सत्था आह –

१८७.

‘‘सब्बरत्तिं चिन्तयित्वा, मन्तयित्वा यथाकथं;

कासिराजा अनुञ्ञासि, हंसानं पवरुत्तम’’न्ति.

तत्थ यथाकथन्ति यंकिञ्चि अत्थं तेहि सद्धिं चिन्तेतब्बं मन्तेतब्बञ्च, सब्बं तं चिन्तेत्वा च मन्तेत्वा चाति अत्थो. अनुञ्ञासीति गच्छथाति अनुञ्ञासि.

एवं तेन अनुञ्ञातो बोधिसत्तो राजानं ‘‘अप्पमत्तो धम्मेन रज्जं कारेही’’ति ओवदित्वा पञ्चसु सीलेसु पतिट्ठापेसि. राजा तेसं कञ्चनभाजनेहि मधुलाजञ्च मधुरोदकञ्च उपनामेत्वा निट्ठिताहारकिच्चे गन्धमालादीहि पूजेत्वा बोधिसत्तं सुवण्णचङ्कोटकेन सयं उक्खिपि, खेमा देवी सुमुखं उक्खिपि. अथ ने सीहपञ्जरं उग्घाटेत्वा सूरियुग्गमनवेलाय ‘‘गच्छथ सामिनो’’ति विस्सज्जेसुं. तमत्थं पकासेन्तो सत्था आह –

१८८.

‘‘ततो रत्या विवसाने, सूरियुग्गमनं पति;

पेक्खतो कासिराजस्स, भवना ते विगाहिसु’’न्ति.

तत्थ विगाहिसुन्ति आकासं पक्खन्दिंसु.

तेसु महासत्तो सुवण्णचङ्कोटकतो उप्पतित्वा आकासे ठत्वा ‘‘मा चिन्दयि, महाराज, अप्पमत्तो अम्हाकं ओवादे वत्तेय्यासी’’ति राजानं समस्सासेत्वा सुमुखं आदाय चित्तकूटमेव गतो. तानिपि खो नवुति हंससहस्सानि कञ्चनगुहतो निक्खमित्वा पब्बततले निसिन्नानि ते आगच्छन्ते दिस्वा पच्चुग्गन्त्वा परिवारेसुं. ते ञातिगणपरिवुता चित्तकूटतलं पविसिंसु. तमत्थं पकासेन्तो सत्था आह –

१८९.

‘‘ते अरोगे अनुप्पत्ते, दिस्वान परमे दिजे;

केकाति मकरुं हंसा, पुथुसद्दो अजायथ.

१९०.

‘‘ते पतीता पमुत्तेन, भत्तुना भत्तुगारवा;

समन्ता परिकिरिंसु, अण्डजा लद्धपच्चया’’ति.

एवं परिवारेत्वा च पन ते हंसा ‘‘कथं मुत्तोसि, महाराजा’’ति पुच्छिंसु. महासत्तो सुमुखं निस्साय मुत्तभावं संयमराजलुद्दपुत्तेहि कतकम्मञ्च कथेसि. तं सुत्वा तुट्ठा हंसगणा ‘‘सुमुखो सेनापति च राजा च लुद्दपुत्तो च सुखिता निद्दुक्खा चिरं जीवन्तू’’ति आहंसु. तमत्थं पकासेन्तो सत्था आह –

१९१.

‘‘एवं मित्तवतं अत्था, सब्बे होन्ति पदक्खिणा;

हंसा यथा धतरट्ठा, ञातिसङ्घमुपागमु’’न्ति.

तं चूळहंसजातके वुत्तत्थमेव.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘न, भिक्खवे, इदानेव, पुब्बेपि आनन्दो ममत्थाय अत्तनो जीवितं परिच्चजी’’ति वत्वा जातकं समोधानेसि ‘‘तदा लुद्दपुत्तो छन्नो अहोसि, खेमा देवी, खेमा भिक्खुनी, राजा सारिपुत्तो, सुमुखो आनन्दो, सेसपरिसा बुद्धपरिसा, धतरट्ठहंसराजा पन अहमेव अहोसि’’न्ति.

महाहंसजातकवण्णना दुतिया.

[५३५] ३. सुधाभोजनजातकवण्णना

नेव किणामि नपि विक्किणामीति इदं सत्था जेतवने विहरन्तो एकं दानज्झासयं भिक्खुं आरब्भ कथेसि. सो किर सावत्थियं एको कुलपुत्तो हुत्वा सत्थु धम्मकथं सुत्वा पसन्नचित्तो पब्बजित्वा सीलेसु परिपूरकारी धुतङ्गगुणसमन्नागतो सब्रह्मचारीसु पवत्तमेत्तचित्तो दिवसस्स तिक्खत्तुं बुद्धधम्मसङ्घुपट्ठाने अप्पमत्तो आचारसम्पन्नो दानज्झासयो अहोसि. सारणीयधम्मपूरको अत्तना लद्धं पटिग्गाहकेसु विज्जमानेसु छिन्नभत्तो हुत्वापि देतियेव, तस्मा तस्स दानज्झासयदानाभिरतभावो भिक्खुसङ्घे पाकटो अहोसि. अथेकदिवसं भिक्खू धम्मसभायं कथं समुट्ठापेसुं, ‘‘आवुसो, असुको नाम भिक्खु दानज्झासयो दानाभिरतो अत्तना लद्धं पसतमत्तपानीयम्पि लोभं छिन्दित्वा सब्रह्मचारीनं देति, बोधिसत्तस्सेवस्स अज्झासयो’’ति. सत्था तं कथं दिब्बाय सोतधातुया सुत्वा गन्धकुटितो निक्खमित्वा आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘अयं, भिक्खवे, भिक्खु पुब्बे अदानसीलो मच्छरी तिणग्गेन तेलबिन्दुम्पि अदाता अहोसि, अथ नं अहं दमेत्वा निब्बिसेवनं कत्वा दानफलं वण्णेत्वा दाने पतिट्ठापेसिं, सो ‘पसतमत्तं उदकम्पि लभित्वा अदत्वा न पिविस्सामी’ति मम सन्तिके वरं अग्गहेसि, तस्स फलेन दानज्झासयो दानाभिरतो जातो’’ति वत्वा तेहि याचितो अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते एको गहपति अड्ढो अहोसि असीतिकोटिविभवो. अथस्स राजा सेट्ठिट्ठानं अदासि . सो राजपूजितो नागरजानपदपूजितो हुत्वा एकदिवसं अत्तनो सम्पत्तिं ओलोकेत्वा चिन्तेसि – ‘‘अयं यसो मया अतीतभवे नेव निद्दायन्तेन, न कायदुच्चरितादीनि करोन्तेन लद्धो, सुचरितानि पन पूरेत्वा लद्धो, अनागतेपि मया मम पतिट्ठं कातुं वट्टती’’ति. सो रञ्ञो सन्तिकं गन्त्वा ‘‘देव, मम घरे असीतिकोटिधनं अत्थि, तं गण्हाही’’ति वत्वा ‘‘न मय्हं तव धनेनत्थो, बहुं मे धनं, इतोपि यदिच्छसि, तं गण्हाही’’ति वुत्ते ‘‘किं नु, देव, मम धनं दातुं लभामी’’ति आह. अथ रञ्ञा ‘‘यथारुचि करोही’’ति वुत्ते चतूसु नगरद्वारेसु नगरमज्झे निवेसनद्वारे चाति छ दानसालायो कारेत्वा देवसिकं छसतसहस्सपरिच्चागं करोन्तो महादानं पवत्तेसि. सो यावजीवं दानं दत्वा ‘‘इमं मम दानवंसं मा उपच्छिन्दथा’’ति पुत्ते अनुसासित्वा जीवितपरियोसाने सक्को हुत्वा निब्बत्ति. पुत्तोपिस्स तथेव दानं दत्वा चन्दो हुत्वा निब्बत्ति, तस्स पुत्तो सूरियो हुत्वा निब्बत्ति, तस्स पुत्तो मातलि हुत्वा निब्बत्ति, तस्स पुत्तो पञ्चसिखो हुत्वा निब्बत्ति, तस्स पन पुत्तो छट्ठो सेट्ठिट्ठानं लद्धा मच्छरियकोसियो नाम अहोसि असीतिकोटिविभवोयेव. सो ‘‘मम पितुपितामहा बाला अहेसुं, दुक्खेन सम्भतं धनं छड्डेसुं, अहं पन धनं रक्खिस्सामि, कस्सचि किञ्चि न दस्सामी’’ति चिन्तेत्वा दानसाला विद्धंसेत्वा अग्गिना झापेत्वा थद्धमच्छरी अहोसि.

अथस्स गेहद्वारे याचका सन्निपतित्वा बाहा पग्गय्ह, ‘‘महासेट्ठि, मा अत्तनो पितुपितामहानं दानवंसं नासयि, दानं देही’’ति महासद्देन परिदेविंसु. तं सुत्वा महाजनो ‘‘मच्छरियकोसियेन अत्तनो दानवंसो उपच्छिन्नो’’ति तं गरहि. सो लज्जितो निवेसनद्वारे याचकानं आगतागतट्ठानं निवारेतुं आरक्खं ठपेसि. ते निप्पच्चया हुत्वा पुन तस्स गेहद्वारं न ओलोकेसुं. सो ततो पट्ठाय धनमेव संहरति, नेव अत्तना परिभुञ्जति, न पुत्तदारादीनं देति, कञ्जिकबिलङ्गदुतियं सकुण्डकभत्तं भुञ्जति, मूलफलमत्ततन्तानि थूलवत्थानि निवासेति, पण्णछत्तं मत्थके धारेत्वा जरग्गोणयुत्तेन जज्जररथकेन याति. इति तस्स असप्पुरिसस्स तत्तकं धनं सुनखेन लद्धं नाळिकेरं विय अहोसि.

सो एकदिवसं राजूपट्ठानं गच्छन्तो ‘‘अनुसेट्ठिं आदाय गमिस्सामी’’ति तस्स गेहं अगमासि. तस्मिं खणे अनुसेट्ठि पुत्तधीतादीहि परिवुतो नवसप्पिपक्कमधुसक्खरचुण्णेहि सङ्खतं पायासं भुञ्जमानो निसिन्नो होति. सो मच्छरियकोसियं दिस्वा आसना वुट्ठाय ‘‘एहि, महासेट्ठि, इमस्मिं पल्लङ्के निसीद, पायासं भुञ्जिस्सामा’’ति आह. तस्स पायासं दिस्वाव मुखे खेळा उप्पज्जि, भुञ्जितुकामो अहोसि, एवं पन चिन्तेसि – ‘‘सचाहं भुञ्जिस्सामि, अनुसेट्ठिनो मम गेहं आगतकाले पटिसक्कारो कातब्बो भविस्सति, एवं मे धनं नस्सिस्सति, न भुञ्जिस्सामी’’ति. अथ पुनप्पुनं याचियमानोपि ‘‘इदानि मे भुत्तं, सुहितोस्मी’’ति न इच्छि. अनुसेट्ठिम्हि भुञ्जन्ते पन ओलोकेन्तो मुखे सञ्जायमानेन खेळेन निसीदित्वा तस्स भत्तकिच्चावसाने तेन सद्धिं राजनिवेसनं गन्त्वा राजानं पस्सित्वा राजनिवेसनतो ओतरित्वा अत्तनो गेहं अनुप्पत्तो पायासतण्हाय पीळियमानो चिन्तेसि – ‘‘सचाहं ‘पायासं भुञ्जितुकामोम्ही’ति वक्खामि, महाजनो भुञ्जितुकामो भविस्सति, बहू तण्डुलादयो नस्सिस्सन्ति, न कस्सचि कथेस्सामी’’ति. सो रत्तिन्दिवं पायासमेव चिन्तेन्तो वीतिनामेत्वापि धननासनभयेन कस्सचि अकथेत्वाव पिपासं अधिवासेसि, अनुक्कमेन अधिवासेतुं असक्कोन्तो उप्पण्डुप्पण्डुकजातो अहोसि. एवं सन्तेपि धननासनभयेन अकथेन्तो अपरभागे दुब्बलो हुत्वा सयनं उपगूहित्वा निपज्जि.

अथ नं भरिया उपगन्त्वा हत्थेन पिट्ठिं परिमज्जमाना ‘‘किं ते, सामि, अफासुक’’न्ति पुच्छि. ‘‘तवेव सरीरे अफासुकं करोहि, मम अफासुकं नत्थी’’ति. ‘‘सामि, उप्पण्डुप्पण्डुकजातोसि, किं नु ते काचि चिन्ता अत्थि, उदाहु राजा ते कुपितो, अदु पुत्तेहि अवमानो कतो, अथ वा पन काचि तण्हा उप्पन्ना’’ति? ‘‘आम, तण्हा मे उप्पन्ना’’ति. ‘‘कथेहि, सामी’’ति? ‘‘कथेस्सामि, सक्खिस्ससि नं रक्खितु’’न्ति. ‘‘रक्खितब्बयुत्तका चे, रक्खिस्सामी’’ति. एवम्पि धननासनभयेन कथेतुं न उस्सहि. ताय पुनप्पुनं पीळियमानो कथेसि – ‘‘भद्दे, अहं एकदिवसं अनुसेट्ठिं नवसप्पिमधुसक्खरचुण्णेहि सङ्खतं पायासं भुञ्जन्तं दिस्वा ततो पट्ठाय तादिसं पायासं भुञ्जितुकामो जातो’’ति. ‘‘असप्पुरिस, किं त्वं दुग्गतो, सकलमाराणसिवासीनं पहोनकं पायासं पचिस्सामी’’ति. अथस्स सीसे दण्डेन पहरणकालो विय अहोसि. सो तस्सा कुज्झित्वा ‘‘जानामहं तव महद्धनभावं, सचे ते कुलघरा आभतं अत्थि, पायासं पचित्वा नागरानं देही’’ति आह. ‘‘तेन हि एकवीथिवासीनं पहोनकं कत्वा पचामी’’ति. ‘‘किं ते एतेहि, अत्तनो पन सन्तकं खादन्तू’’ति? ‘‘तेन हि इतो चितो च सत्तसत्तघरवासीनं पहोनकं कत्वा पचामी’’ति. ‘‘किं ते एतेही’’ति. ‘‘तेन हि इमस्मिं गेहे परिजनस्सा’’ति. ‘‘किं ते एतेना’’ति? ‘‘तेन हि बन्धुजनस्सेव पहोनकं कत्वा पचामी’’ति. ‘‘किं ते एतेना’’ति? ‘‘तेन हि तुय्हञ्च मय्हञ्च पचामि सामी’’ति. ‘‘कासि त्वं, न तुय्हं वट्टती’’ति? ‘‘तेन हि एकस्सेव ते पहोनकं कत्वा पचामी’’ति. ‘‘मय्हञ्च त्वं मा पचि, गेहे पन पचन्ते बहू पच्चासीसन्ति, मय्हं पन पत्थं तण्डुलानं चतुभागं खीरस्स अच्छरं सक्खराय करण्डकं सप्पिस्स करण्डकं मधुस्स एकञ्च पचनभाजनं देहि, अहं अरञ्ञं पविसित्वा तत्थ पचित्वा भुञ्जामी’’ति. सा तथा अकासि. सो तं सब्बं चेटकेन गाहापेत्वा ‘‘गच्छ असुकट्ठाने तिट्ठाही’’ति तं पुरतो पेसेत्वा एककोव ओगुण्ठिकं कत्वा अञ्ञातकवेसेन तत्थ गन्त्वा नदीतीरे एकस्मिं गच्छमूले उद्धनं कारेत्वा दारुदकं आहरापेत्वा ‘‘त्वं गन्त्वा एकस्मिं मग्गे ठत्वा कञ्चिदेव दिस्वा मम सञ्ञं ददेय्यासि, मया पक्कोसितकालेव आगच्छेय्यासी’’ति तं पेसेत्वा अग्गिं कत्वा पायासं पचि.

तस्मिं खणे सक्को देवराजा दससहस्सयोजनं अलङ्कतदेवनगरं, सट्ठियोजनं सुवण्णवीथिं, योजनसहस्सुब्बेधं वेजयन्तं, पञ्चयोजनसतिकं सुधम्मसभं, सट्ठियोजनं पण्डुकम्बलसिलासनं, पञ्चयोजनावट्टं कञ्चनमालसेतच्छत्तं, अड्ढतेय्यकोटिसङ्खा देवच्छरा, अलङ्कतपटियत्तं अत्तभावन्ति इमं अत्तनो सिरिं ओलोकेत्वा ‘‘किं नु खो कत्वा मया अयं यसो लद्धो’’ति चिन्तेत्वा बाराणसियं सेट्ठिभूतेन पवत्तितं दानं अद्दस. ततो ‘‘मम पुत्तादयो कुहिं निब्बत्ता’’ति ओलोकेन्तो ‘‘पुत्तो मे चन्दो देवपुत्तो हुत्वा निब्बत्ति, तस्स पुत्तो सूरियो, तस्स पुत्तो, मातलि, तस्स पुत्तो, पञ्चसिखो’’ति सब्बेसं निब्बत्तिं दिस्वा ‘‘पञ्चसिखस्स पुत्तो कीदिसो’’ति ओलोकेन्तो अत्तनो वंसस्स उपच्छिन्नभावं पस्सि. अथस्स एतदहोसि – ‘‘अयं असप्पुरिसो मच्छरी हुत्वा नेव अत्तना परिभुञ्जति , न परेसं देति, मम वंसो तेन उपच्छिन्नो, कालं कत्वा निरये निब्बत्तिस्सति, ओवादमस्स दत्वा मम वंसं पतिट्ठापेत्वा एतस्स इमस्मिं देवनगरे निब्बत्तनाकारं करिस्सामी’’ति. सो चन्दादयो पक्कोसापेत्वा ‘‘एथ मनुस्सपथं गमिस्साम, मच्छरियकोसियेन अम्हाकं वंसो उपच्छिन्नो , दानसाला झापिता, नेव अत्तना परिभुञ्जति, न परेसं देति, इदानि पन पायासं भुञ्जितुकामो हुत्वा ‘घरे पच्चन्ते अञ्ञस्सपि पायासो दातब्बो भविस्सती’ति अरञ्ञं पविसित्वा एककोव पचति, एतं दमेत्वा दानफलं जानापेत्वा आगमिस्साम, अपिच खो पन अम्हेहि सब्बेहि एकतो याचियमानो तत्थेव मरेय्य. मम पठमं गन्त्वा पायासं याचित्वा निसिन्नकाले तुम्हे ब्राह्मणवण्णेन पटिपाटिया आगन्त्वा याचेय्याथा’’ति वत्वा सयं ताव ब्राह्मणवण्णेन तं उपसङ्कमित्वा ‘‘भो, कतरो बाराणसिगमनमग्गो’’ति पुच्छि. अथ नं मच्छरियकोसियो ‘‘किं उम्मत्तकोसि, बाराणसिमग्गम्पि न जानासि, किं इतो एसि, एत्तो याही’’ति आह.

सक्को तस्स वचनं सुत्वा असुणन्तो विय ‘‘किं कथेसी’’ति तं उपगच्छतेव. सोपि, ‘‘अरे , बधिर ब्राह्मण, किं इतो एसि, पुरतो याही’’ति विरवि. अथ नं सक्को, ‘‘भो, कस्मा विरवसि, धूमो पञ्ञायति, अग्गि पञ्ञायति, पायासो पच्चति, ब्राह्मणानं निमन्तनट्ठानेन भवितब्बं, अहम्पि ब्राह्मणानं भोजनकाले थोकं लभिस्सामि, किं मं निच्छुभसी’’ति वत्वा ‘‘नत्थेत्थ ब्राह्मणानं निमन्तनं, पुरतो याही’’ति वुत्ते ‘‘तेन हि कस्मा कुज्झसि, तव भोजनकाले थोकं लभिस्सामी’’ति आह. अथ नं सो ‘‘अहं ते एकसित्थम्पि न दस्सामि, थोकं इदं मम यापनमत्तमेव, मयापि चेतं याचित्वाव लद्धं, त्वं अञ्ञतो आहारं परियेसाही’’ति वत्वा भरियं याचित्वा लद्धभावं सन्धायेव वत्वा गाथमाह –

१९२.

‘‘नेव किणामि नपि विक्किणामि, न चापि मे सन्निचयो च अत्थि;

सुकिच्छरूपं वतिदं परित्तं, पत्थोदनो नालमयं दुविन्न’’न्ति.

तं सुत्वा सक्को ‘‘अहम्पि ते मधुरसद्देन एकं सिलोकं कथेस्सामि, तं सुणाही’’ति वत्वा ‘‘न मे तव सिलोकेन अत्थो’’ति तस्स वारेन्तस्सेव गाथाद्वयमाह –

१९३.

‘‘अप्पम्हा अप्पकं दज्जा, अनुमज्झतो मज्झकं;

बहुम्हा बहुकं दज्जा, अदानं नूपपज्जति.

१९४.

‘‘तं तं वदामि कोसिय, देहि दानानि भुञ्ज च;

अरियमग्गं समारुह, नेकासी लभते सुख’’न्ति.

तत्थ अनुमज्झतो मज्झकन्ति अप्पमत्तकम्पि मज्झे छेत्वा द्वे कोट्ठासे करित्वा एकं कोट्ठासं दत्वा ततो अवसेसतो अनुमज्झतोपि पुन मज्झे छेत्वा एको कोट्ठासो दातब्बोयेव. अदानं नूपपज्जतीति अप्पं वा बहुं वा दिन्नं होतु, अदानं नाम न होति, तम्पि दानमेव महप्फलमेव.

सो तस्स वचनं सुत्वा ‘‘मनापं ते, ब्राह्मण, कथितं, पायासे पक्के थोकं लभिस्ससि, निसीदाही’’ति आह. सक्को एकमन्ते निसीदि. तस्मिं निसिन्ने चन्दो तेनेव नियामेन उपसङ्कमित्वा तथेव कथं पवत्तेत्वा तस्स वारेन्तस्सेव गाथाद्वयमाह –

१९५.

‘‘मोघञ्चस्स हुतं होति, मोघञ्चापि समीहितं;

अतिथिस्मिं यो निसिन्नस्मिं, एको भुञ्जति भोजनं.

१९६.

तं तं वदामि कोसिय, देहि दानानि भुञ्ज च;

अरियमग्गं समारुह, नेकासी लभते सुख’’न्ति.

तत्थ समीहितन्ति धनुप्पादनवीरियं.

सो तस्स वचनं सुत्वा किच्छेन कसिरेन ‘‘तेन हि निसीद, थोकं लभिस्ससी’’ति आह. सो गन्त्वा सक्कस्स सन्तिके निसीदि. ततो सूरियो तेनेव नयेन उपसङ्कमित्वा तथेव कथं पवत्तेत्वा तस्स वारेन्तस्सेव गाथाद्वयमाह –

१९७.

‘‘सच्चञ्चस्स हुतं होति, सच्चञ्चापि समीहितं;

अतिथिस्मिं यो निसिन्नस्मिं, नेको भुञ्जति भोजनं.

१९८.

‘‘तं तं वदामि कोसिय, देहि दानानि भुञ्ज च;

अरियमग्गं समारुह, नेकासी लभते सुख’’न्ति.

तस्सपि वचनं सुत्वा किच्छेन कसिरेन ‘‘तेन हि निसीद, थोकं लभिस्ससी’’ति आह. सो गन्त्वा चन्दस्स सन्तिके निसीदि. अथ नं मातलि तेनेव नयेन उपसङ्कमित्वा तथेव कथं पवत्तेत्वा तस्स वारेन्तस्सेव इमा गाथा अभासि –

१९९.

‘‘सरञ्च जुहति पोसो, बहुकाय गयाय च;

दोणे तिम्बरुतित्थस्मिं, सीघसोते महावहे.

२००.

‘‘अत्र चस्स हुतं होति, अत्र चस्स समीहितं;

अतिथिस्मिं यो निसिन्नस्मिं, नेको भुञ्जति भोजनं.

२०१.

‘‘तं तं वदामि कोसिय, देहि दानानि भुञ्ज च;

अरियमग्गं समारुह, नेकासी लभते सुख’’न्ति.

तासं अत्थो – यो पुरिसो ‘‘नागयक्खादीनं बलिकम्मं करोमी’’ति समुद्दसोण्डिपोक्खरणीआदीसु यं किञ्चि सरञ्च उपगन्त्वा जुहति, तत्थ बलिकम्मं करोति , तथा बहुकाय नदिया गयाय पोक्खरणिया दोणनामके च तिम्बरुनामके च तित्थे सीघसोते महन्ते वारिवहे. अत्र चस्साति यदि अत्रापि एतेसु सरादीसु अस्स पुरिसस्स हुतञ्चेव समीहितञ्च होति, सफलं सुखुद्रयं सम्पज्जति. अतिथिस्मिं यो निसिन्नस्मिं नेको भुञ्जति भोजनं, एत्थ वत्तब्बमेव नत्थि, तेन तं वदामि – कोसिय, दानानि च देहि, सयञ्च भुञ्ज, अरियानं दानाभिरतानं बुद्धादीनं मग्गं अभिरुह. न हि एकासी एकोव भुञ्जमानो सुखं नाम लभतीति.

सो तस्सपि वचनं सुत्वा पब्बतकूटेन ओत्थटो विय किच्छेन कसिरेन ‘‘तेन हि निसीद, थोकं लभिस्ससी’’ति आह. मातलि गन्त्वा सूरियस्स सन्तिके निसीदि. ततो पञ्चसिखो तेनेव नयेन उपसङ्कमित्वा तथेव कथं पवत्तेत्वा तस्स वारेन्तस्सेव गाथाद्वयमाह –

२०२.

‘‘बळिसञ्हि सो निगिलति, दीघसुत्तं सबन्धनं;

अतिथिस्मिं यो निसिन्नस्मिं, एको भुञ्जति भोजनं.

२०३.

‘‘तं तं वदामि कोसिय, देहि दानानि भुञ्ज च;

अरियमग्गं समारुह, नेकासी लभते सुख’’न्ति.

मच्छरियकोसियो तं सुत्वा दुक्खवेदनो नित्थुनन्तो ‘‘तेन हि निसीद, थोकं लभिस्ससी’’ति आह. पञ्चसिखो गन्त्वा मातलिस्स सन्तिके निसीदि. इति तेसु पञ्चसु ब्राह्मणेसु निसिन्नमत्तेस्वेव पायासो पच्चि. अथ नं कोसियो उद्धना ओतारेत्वा ‘‘तुम्हाकं पत्तानि आहरथा’’ति आह. ते अनुट्ठाय यथानिसिन्नाव हत्थे पसारेत्वा हिमवन्ततो मालुवपत्तानि आहरिंसु. कोसियो तानि दिस्वा ‘‘तुम्हाकं एतेसु पत्तेसु दातब्बपायासो नत्थि, खदिरादीनं पत्तानि आहरथा’’ति आह. ते तानिपि आहरिंसु. एकेकं पत्तं योधफलकप्पमाणं अहोसि. सो सब्बेसं दब्बिया पायासं अदासि, सब्बन्तिमस्स दानकालेपि उक्खलिया ऊनं न पञ्ञायि, पञ्चन्नम्पि दत्वा सयं उक्खलिं गहेत्वा निसीदि. तस्मिं खणे पञ्चसिखो उट्ठाय अत्तभावं विजहित्वा सुनखो हुत्वा तेसं पुरतो पस्सावं करोन्तो अगमासि. ब्राह्मणा अत्तनो पायासं पत्तेन पिदहिंसु. कोसियस्स हत्थपिट्ठे पस्सावबिन्दु पति. ब्राह्मणा कुण्डिकाहि उदकं गहेत्वा पायासं अब्भुकिरित्वा भुञ्जमाना विय अहेसुं. कोसियो ‘‘मय्हम्पि उदकं देथ, हत्थं धोवित्वा भुञ्जिस्सामी’’ति आह. ‘‘तव उदकं आहरित्वा हत्थं धोवा’’ति. ‘‘मया तुम्हाकं पायासो दिन्नो, मय्हं थोकं उदकं देथा’’ति. ‘‘मयं पिण्डपटिपिण्डकम्मं नाम न करोमा’’ति. ‘‘तेन हि इमं उक्खलिं ओलोकेथ, हत्थं धोवित्वा आगमिस्सामी’’ति नदिं ओतरि. तस्मिं खणे सुनखो उक्खलिं पस्सावस्स पूरेसि. सो तं पस्सावं करोन्तं दिस्वा महन्तं दण्डमादाय तं तज्जेन्तो आगच्छि. सो अस्साजानीयमत्तो हुत्वा तं अनुबन्धन्तो नानावण्णो अहोसि, काळोपि होति सेतोपि सुवण्णवण्णोपि कबरोपि उच्चोपि नीचोपि, एवं नानावण्णो हुत्वा मच्छरियकोसियं अनुबन्धि. सो मरणभयभीतो ब्राह्मणे उपसङ्कमि. तेपि उप्पतित्वा आकासे ठिता. सो तेसं तं इद्धिं दिस्वा गाथमाह –

२०४.

‘‘उळारवण्णा वत ब्राह्मणा इमे, अयञ्च वो सुनखो किस्स हेतु;

उच्चावचं वण्णनिभं विकुब्बति, अक्खाथ नो ब्राह्मणा के नु तुम्हे’’ति.

तं सुत्वा सक्को देवराजा –

२०५.

‘‘चन्दो च सूरियो च उभो इधागता, अयं पन मातलि देवसारथि;

सक्कोहमस्मि तिदसानमिन्दो; एसो च खो पञ्चसिखोति वुच्चती’’ति.

गाथं वत्वा तस्स यसं वण्णेन्तो गाथमाह –

२०६.

‘‘पाणिस्सरा मुदिङ्गा च, मुरजालम्बरानि च;

सुत्तमेनं पबोधेन्ति, पटिबुद्धो च नन्दती’’ति.

सो तस्स वचनं सुत्वा ‘‘सक्क, एवरूपं दिब्बसम्पत्तिं किन्ति कत्वा लभसी’’ति पुच्छि. सक्को ‘‘अदानसीला ताव पापधम्मा मच्छरिनो देवलोकं न गच्छन्ति, निरये निब्बत्तन्ती’’ति दस्सेन्तो –

२०७.

‘‘ये केचिमे मच्छरिनो कदरिया, परिभासका समणब्राह्मणानं;

इधेव निक्खिप्प सरीरदेहं, कायस्स भेदा निरयं वजन्ती’’ति. –

इमं गाथं वत्वा धम्मे ठितानं देवलोकपटिलाभं दस्सेतुं गाथमाह –

२०८.

‘‘ये केचिमे सुग्गतिमासमाना, धम्मे ठिता संयमे संविभागे;

इधेव निक्खिप्प सरीरदेहं, कायस्स भेदा सुगतिं वजन्ती’’ति.

तत्थ आसमानाति आसीसन्ता. ये केचि सुगतिं आसीसन्ति, सब्बे ते संयमसङ्खाते दससीलधम्मे संविभागसङ्खाते दानधम्मे च ठिता हुत्वा इध सरीरसङ्खातं देहं निक्खिपित्वा तस्स कायस्स भेदा सुगतिं वजन्तीति अत्थो.

एवं वत्वा च पन, ‘‘कोसिय, न मयं तव सन्तिके पायासत्थाय आगता, कारुञ्ञेन पन तं अनुकम्पमाना आगताम्हा’’ति तस्स पकासेतुं आह –

२०९.

‘‘त्वं नोसि ञाति पुरिमासु जातिसु, सो मच्छरी रोसको पापधम्मो;

तवेव अत्थाय इधागतम्हा, मा पापधम्मो निरयं गमित्था’’ति.

तत्थ सोति सो त्वं. मा पापधम्मोति अयं अम्हाकं ञाति पापधम्मो मा निरयं अगमाति एतदत्थं आगतम्हाति अत्थो.

तं सुत्वा कोसियो ‘‘अत्थकामा किर मे, एते मं निरया उद्धरित्वा सग्गे पतिट्ठापेतुकामा’’ति तुट्ठचित्तो आह –

२१०.

‘‘अद्धा मं वो हितकामा, यं मं समनुसासथ;

सोहं तथा करिस्सामि, सब्बं वुत्तं हितेसिभि.

२११.

‘‘एसाहमज्जेव उपरमामि, न चाहं किञ्चि करेय्य पापं;

चापि मे किञ्चि अदेय्यमत्थि, न चापिदत्वा उदकं पिवामि.

२१२.

‘‘एवञ्च मे ददतो सब्बकालं, भोगा इमे वासव खीयिस्सन्ति;

ततो अहं पब्बजिस्सामि सक्क, हित्वान कामानि यथोधिकानी’’ति.

तत्थ न्ति मम. वोति तुम्हे. यं मन्ति येन मं समनुसासथ, तेन मे तुम्हे हितकामा. तथाति यथा वदथ, तथेव करिस्सामि. उपरमामीति मच्छरिभावतो उपरमामि. अदेय्यमत्थीति इतो पट्ठाय च मम आलोपतो उपड्ढम्पि अदेय्यं नाम नत्थि, न चापिदत्वाति उदकपसतम्पि चाहं लभित्वा अदत्वा न पिविस्सामि. खीयिस्सन्तीति विक्खीयिस्सन्ति. यथोधिकानीति वत्थुकामकिलेसकामवसेन यथाठितकोट्ठासानियेव.

सक्को मच्छरियकोसियं दमेत्वा निब्बिसेवनं कत्वा दानफलं जानापेत्वा धम्मदेसनाय पञ्चसु सीलेसु पतिट्ठापेत्वा सद्धिं तेहि देवनगरमेव गतो. मच्छरियकोसियोपि नगरं पविसित्वा राजानं अनुजानापेत्वा ‘‘गहितगहितभाजनानि पूरेत्वा गण्हन्तू’’ति याचकानं धनं दत्वा तस्मिं खीणे निक्खम्म हिमवन्ततो दक्खिणपस्से गङ्गाय चेव एकस्स च जातस्सरस्स अन्तरे पण्णसालं कत्वा पब्बजित्वा वनमूलफलाहारो तत्थ चिरं विहासि, जरं पापुणि. तदा सक्कस्स आसा सद्धा सिरी हिरीति चतस्सो धीतरो होन्ति. ता बहुं दिब्बगन्धमालं आदाय उदककीळनत्थाय अनोतत्तदहं गन्त्वा तत्थ कीळित्वा मनोसिलातले निसीदिंसु. तस्मिं खणे नारदो नाम ब्राह्मणतापसो तावतिंसभवनं दिवाविहारत्थाय गन्त्वा नन्दनवनचित्तलतावनेसु दिवाविहारं कत्वा पारिच्छत्तकपुप्फं छत्तं विय छायत्थाय धारयमानो मनोसिलातलमत्थकेन अत्तनो वसनट्ठानं कञ्चनगुहं गच्छति. अथ ता तस्स हत्थे तं पुप्फं दिस्वा याचिंसु. तमत्थं पकासेन्तो सत्था आह –

२१३.

‘‘नगुत्तमे गिरिवरे गन्धमादने, मोदन्ति ता देववराभिपालिता;

अथागमा इसिवरो सब्बलोकगू, सुपुप्फितं दुमवरसाखमादिय.

२१४.

‘‘सुचिं सुगन्धं तिदसेहि सक्कतं, पुप्फुत्तमं अमरवरेहि सेवितं;

अलद्ध मच्चेहिव दानवेहि वा, अञ्ञत्र देवेहि तदारहं हिदं.

२१५.

‘‘ततो चतस्सो कनकत्तचूपमा, उट्ठाय नारियो पमदाधिपा मुनिं;

आसा च सद्धा च सिरी ततो हिरी, इच्चब्रवुं नारददेव ब्राह्मणं.

२१६.

‘‘सचे अनुद्दिट्ठं तया महामुनि, पुप्फं इमं पारिछत्तस्स ब्रम्हे;

ददाहि नो सब्बा गति ते इज्झतु, तुवम्पि नो होहि यथेव वासवो.

२१७.

‘‘तं याचमानाभिसमेक्ख नारदो, इच्चब्रवी संकलहं उदीरयि;

न मय्हमत्थत्थि इमेहि कोचि नं, यायेव वो सेय्यसि सा पिळन्धथा’’ति.

तत्थ गिरिवरेति पुरिमस्स वेवचनं. देववराभिपालिताति सक्केन रक्खिता. सब्बलोकगूति देवलोके च मनुस्सलोके च सब्बत्थ गमनसमत्थो. दुमवरसाखमादियाति साखाय जातत्ता दुमवरसाखन्ति लद्धनामं पुप्फं गहेत्वा. सक्कतन्ति कतसक्कारं. अमरवरेहीति सक्कं सन्धाय वुत्तं. अञ्ञत्र देवेहीति ठपेत्वा देवे च इद्धिमन्ते च अञ्ञेहि मनुस्सेहि वा यक्खादीहि वा अलद्धं. तदारहं हिदन्ति तेसंयेव हि तं अरहं अनुच्छविकं. कनकत्तचूपमाति कनकूपमा तचा. उट्ठायाति अय्यो मालागन्धविलेपनादिपटिविरतो पुप्फं न पिळन्धिस्सति, एकस्मिं पदेसे छड्डेस्सति, एथ तं याचित्वा पुप्फं पिळन्धिस्सामाति हत्थे पसारेत्वा याचमाना एकप्पहारेनेव उट्ठहित्वा. पमदाधिपाति पमदानं उत्तमा. मुनिन्ति इसिं.

अनुद्दिट्ठन्ति ‘‘असुकस्स नाम दस्सामी’’ति न उद्दिट्ठं. सब्बा गति ते इज्झतूति सब्बा ते चित्तगति इज्झतु, पत्थितपत्थितस्स लाभी होहीति तस्स थुलिमङ्गलं वदन्ति. यथेव वासवोति यथा अम्हाकं पिता वासवो इच्छितिच्छितं देति, तथेव नो त्वम्पि होहीति. न्ति तं पुप्फं. अभिसमेक्खाति दिस्वा. संकलहन्ति नानागाहं कलहवड्ढनं कथं उदीरयि. इमेहीति इमेहि पुप्फेहि नाम मय्हं अत्थो नत्थि, पटिविरतो अहं मालाधारणतोति दीपेति. यायेव वो सेय्यसीति या तुम्हाकं अन्तरे जेट्ठिका. सा पिळन्धथाति सा एतं पिळन्धतूति अत्थो.

ता चतस्सोपि तस्स वचनं सुत्वा गाथमाहंसु –

२१८.

‘‘त्वं नोत्तमेवाभिसमेक्ख नारद, यस्सिच्छसि तस्सा अनुप्पवेच्छसु;

यस्सा हि नो नारद त्वं पदस्ससि, सायेव नो हेहिति सेट्ठसम्मता’’ति.

तत्थ त्वं नोत्तमेवाति उत्तममहामुनि त्वमेव नो उपधारेहि. तासं वचनं सुत्वा नारदो ता आलपन्तो गाथमाह –

२१९.

‘‘अकल्लमेतं वचनं सुगत्ते, को ब्राह्मणो संकलहं उदीरये;

गन्त्वान भूताधिपमेव पुच्छथ, सचे न जानाथ इधुत्तमाधमे’’न्ति.

तस्सत्थो – भद्दे सुगत्ते, इदं तुम्हेहि वुत्तं वचनं मम अयुत्तं, एवञ्हि सति मया तुम्हेसु एकं सेट्ठं, सेसा हीना करोन्तेन कलहो वड्ढितो भविस्सति, को बाहितपापो ब्राह्मणो कलहं उदीरये वड्ढेय्य. एवरूपस्स हि कलहवड्ढनं नाम अयुत्तं, तस्मा इतो गत्वा अत्तनो पितरं भूताधिपं सक्कमेव पुच्छथ, सचे अत्तनो उत्तमं अधमञ्च न जानाथाति.

ततो सत्था गाथमाह –

२२०.

‘‘ता नारदेन परमप्पकोपिता, उदीरिता वण्णमदेन मत्ता;

सकासे गन्त्वान सहस्सचक्खुनो, पुच्छिंसु भूताधिपं का नु सेय्यसी’’ति.

तत्थ परमप्पकोपिताति पुप्फं अददन्तेन अतिविय कोपिता तस्स कुपिता हुत्वा. उदीरिताति ‘‘भूताधिपमेव पुच्छथा’’ति वुत्ता. सहस्सचक्खुनोति सक्कस्स सन्तिकं गन्त्वा. का नूति अम्हाकं अन्तरे कतमा उत्तमाति पुच्छिंसु.

एवं पुच्छित्वा ठिता –

२२१.

‘‘ता दिस्वा आयत्तमना पुरिन्ददो, इच्चब्रवी देववरो कतञ्जली;

सब्बाव वो होथ सुगत्ते सादिसी, कोनेव भद्दे कलहं उदीरयी’’ति.

तत्थ ता दिस्वाति, भिक्खवे, चतस्सोपि अत्तनो सन्तिकं आगता दिस्वा. आयत्तमनाति उस्सुक्कमना ब्यावटचित्ता. कतञ्जलीति नमस्समानाहि देवताहि पग्गहितञ्जली. सादिसीति सब्बाव तुम्हे सादिसियो. को नेवाति को नु एवं. कलहं उदीरयीति इदं नानागाहं विग्गहं कथेसि वड्ढेसि.

अथस्स ता कथयमाना गाथमाहंसु –

२२२.

‘‘यो सब्बलोकच्चरितो महामुनि, धम्मे ठितो नारदो सच्चनिक्कमो;

सो नोब्रवि गिरिवरे गन्धमादने, गन्त्वान भूताधिपमेव पुच्छथ;

सचे न जानाथ इधुत्तमाधम’’न्ति.

तत्थ सच्चनिक्कमोति तथपरक्कमो.

तं सुत्वा सक्को ‘‘इमा चतस्सोपि मय्हं धीतरोव, सचाहं ‘एतासु एका गुणसम्पन्ना उत्तमा’ति वक्खामि, सेसा कुज्झिस्सन्ति, न सक्का अयं अड्डो विनिच्छिनितुं, इमा हिमवन्ते कोसियतापसस्स सन्तिकं पेसेसामि, सो एतासं अड्डं विनिच्छिनिस्सती’’ति चिन्तेत्वा ‘‘अहं तुम्हाकं अड्डं न विनिच्छिनिस्सामि, हिमवन्ते कोसियो नाम तापसो अत्थि, तस्साहं अत्तनो सुधाभोजनं पेसेस्सामि, सो परस्स अदत्वा न भुञ्जति, ददन्तो च विचिनित्वा गुणवन्तानं देति, या तुम्हेसु तस्स हत्थतो भत्तं लभिस्सति, सा उत्तमा भविस्सती’’ति आचिक्खन्तो गाथमाह –

२२३.

‘‘असु ब्रहारञ्ञचरो महामुनि, नादत्वा भत्तं वरगत्ते भुञ्जति;

विचेय्य दानानि ददाति कोसियो,

यस्सा हि सो दस्सति साव सेय्यसी’’ति.

तत्थ ब्रहारञ्ञधरोति महाअरञ्ञवासी.

इति सो तापसस्स सन्तिकं पेसेत्वा मातलिं पक्कोसापेत्वा तस्स सन्तिकं पेसेन्तो अनन्तरं गाथमाह –

२२४.

‘‘असू हि यो सम्मति दक्खिणं दिसं, गङ्गाय तीरे हिमवन्तपस्सनि;

स कोसियो दुल्लभपानभोजनो, तस्स सुधं पापय देवसारथी’’ति.

तत्थ सम्मतीति वसति. दक्खिणन्ति हिमवन्तस्स दक्खिणाय दिसाय. पस्सनीति पस्से.

ततो सत्था आह –

२२५.

‘‘स मातली देववरेन पेसितो, सहस्सयुत्तं अभिरुय्ह सन्दनं;

सुखिप्पमेव उपगम्म अस्समं, अदिस्समानो मुनिनो सुधं अदा’’ति.

तत्थ अदिस्समानोति, भिक्खवे, सो मातलि देवराजस्स वचनं सम्पटिच्छित्वा तं अस्समं गन्त्वा अदिस्समानकायो हुत्वा तस्स सुधं अदासि, ददमानो च रत्तिं पधानमनुयुञ्जित्वा पच्चूससमये अग्गिं परिचरित्वा विभाताय रत्तिया उदेन्तं सूरियं नमस्समानस्स ठितस्स तस्स हत्थे सुधाभोजनपातिं ठपेसि.

कोसियो तं गहेत्वा ठितकोव गाथाद्वयमाह –

२२६.

‘‘उदग्गिहुत्तं उपतिट्ठतो हि मे, पभङ्करं लोकतमोनुदुत्तमं;

सब्बानि भूतानि अधिच्च वासवो;

को नेव मे पाणिसु किं सुधोदहि.

२२७.

‘‘सङ्खूपमं सेतमतुल्यदस्सनं, सुचिं सुगन्धं पियरूपमब्भुतं;

अदिट्ठपुब्बं मम जातु चक्खुभि, का देवता पाणिसु किं सुधोदही’’ति.

तत्थ उदग्गिहुत्तन्ति उदकअग्गिहुत्तं परिचरित्वा अग्गिसालतो निक्खम्म पण्णसालद्वारे ठत्वा पभङ्करं लोकतमोनुदं उत्तमं आदिच्चं उपतिट्ठतो मम सब्बानि भूतानि अधिच्च अतिक्कमित्वा वत्तमानो वासवो नु खो एवं मम पाणीसु किं सुधं किं नामेतं ओदहि. ‘‘सङ्खूपम’’न्तिआदीहि ठितकोव सुधं वण्णेति.

ततो मातलि आह –

२२८.

‘‘अहं महिन्देन महेसि पेसितो, सुधाभिहासिं तुरितो महामुनि;

जानासि मं मातलि देवसारथि, भुञ्जस्सु भत्तुत्तम माभिवारयि.

२२९.

‘‘भुत्ता च सा द्वादस हन्ति पापके, खुदं पिपासं अरतिं दरक्लमं;

कोधूपनाहञ्च विवादपेसुणं, सीतुण्ह तन्दिञ्च रसुत्तमं इद’’न्ति.

तत्थ सुधाभिहासिन्ति इमं सुधाभोजनं तुय्हं अभिहरिं. जानासीति जानाहि मं त्वं, अहं मातलि नाम देवसारथीति अत्थो. माभिवारयीति न भुञ्जामीति अप्पटिक्खिपित्वा भुञ्ज मा पपञ्च करि. पापकेति अयञ्हि सुधा भुत्ता द्वादस पापधम्मे हनति. खुदन्ति पठमं ताव छातभावं हनति, दुतियं पानीयपिपासं, ततियं उक्कण्ठितं, चतुत्थं कायदरथं, पञ्चमं किलन्तभावं, छट्ठं कोधं, सत्तमं उपनाहं, अट्ठमं विवादं, नवमं पेसुणं, दसमं सीतं, एकादसमं उण्हं, द्वादसमं तन्दिं आलसियभावं, इदं रसुत्तमं उत्तमरसं सुधाभोजनं इमे द्वादस पापधम्मे हनति.

तं सुत्वा कोसियो अत्तनो वतसमादानं आविकरोन्तो –

२३०.

‘‘न कप्पती मातलि मय्ह भुञ्जितुं, पुब्बे अदत्वा इति मे वतुत्तमं;

न चापि एकास्नमरियपूजितं, असंविभागी च सुखं न विन्दती’’ति. –

गाथं वत्वा, ‘‘भन्ते, तुम्हेहि परस्स अदत्वा भोजने कं दोसं दिस्वा इदं वतं समादिन्न’’न्ति मातलिना पुट्ठो आह –

२३१.

‘‘थीघातका ये चिमे पारदारिका, मित्तद्दुनो ये च सपन्ति सुब्बते;

सब्बे च ते मच्छरिपञ्चमाधमा, तस्मा अदत्वा उदकम्पि नास्निये.

२३२.

‘‘सोहित्थिया वा पुरिसस्स वा पन, दस्सामि दानं विदुसम्पवण्णितं;

सद्धा वदञ्ञू इध वीतमच्छरा, भवन्ति हेते सुचिसच्चसम्मता’’ति.

तत्थ पुब्बेति पठमं अदत्वा, अथ वा इति मे पुब्बे वतुत्तमं इदं पुब्बेव मया वतं समादिन्नन्ति दस्सेति. न चापि एकास्नमरियपूजितन्ति एककस्स असनं न अरियेहि बुद्धादीहि पूजितं. सुखन्ति दिब्बमानुसिकं सुखं न लभति. थीघातकाति इत्थिघातका. ये चिमेति ये च इमे. सपन्तीति अक्कोसन्ति. सुब्बतेति धम्मिकसमणब्राह्मणे. मच्छरिपञ्चमाति मच्छरी पञ्चमो एतेसन्ति मच्छरिपञ्चमा. अधमाति इमे पञ्च अधमा नाम. तस्माति यस्मा अहं पञ्चमअधमभावभयेन अदत्वा उदकम्पि नास्निये परिभुञ्जिस्सामीति इमं वतं समादियिं. सोहित्थिया वाति सो अहं इत्थिया वा. विदुसम्पवण्णितन्ति विदूहि पण्डितेहि बुद्धादीहि वण्णितं. सुचिसच्चसम्मताति एते ओकप्पनियसद्धाय समन्नागता वदञ्ञू वीतमच्छरा पुरिसा सुची चेव उत्तमसम्मता च होन्तीति अत्थो.

तं सुत्वा मातलि दिस्समानकायेन अट्ठासि. तस्मिं खणे ता चतस्सो देवकञ्ञायो चतुद्दिसं अट्ठंसु, सिरी पाचीनदिसाय अट्ठासि, आसा दक्खिणदिसाय, सद्धा पच्छिमदिसाय, हिरी उत्तरदिसाय. तमत्थं पकासेन्तो सत्था आह –

२३३.

‘‘अतो मता देववरेन पेसिता, कञ्ञा चतस्सो कनकत्तचूपमा;

आसा च सद्धा च सिरी ततो हिरी, तं अस्समं आगमु यत्थ कोसियो.

२३४.

‘‘ता दिस्वा सब्बो परमप्पमोदितो, सुभेन वण्णेन सिखारिवग्गिनो;

कञ्ञा चतस्सो चतुरो चतुद्दिसा, इच्चब्रवी मातलिनो च सम्मुखा.

२३५.

‘‘पुरिमं दिसं का त्वं पभासि देवते, अलङ्कता तारवराव ओसधी;

पुच्छामि तं कञ्चनवेल्लिविग्गहे, आचिक्ख मे त्वं कतमासि देवता.

२३६.

‘‘सिराह देवी मनुजेहि पूजिता, अपापसत्तूपनिसेविनी सदा;

सुधाविवादेन तवन्तिमागता, तं मं सुधाय वरपञ्ञ भाजय.

२३७.

‘‘यस्साहमिच्छामि सुधं महामुनि, सो सब्बकामेहि नरो पमोदति;

सिरीति मं जानहि जूहतुत्तम, तं मं सुधाय वरपञ्ञ भाजया’’ति.

तत्थ अतोति ततो. मताति अनुमता, अथ देववरेन अनुमता चेव पेसिता चाति अत्थो. सब्बो परमप्पमोदितोति अनवसेसो हुत्वा अतिपमोदितो. ‘‘साम’’न्तिपि पाठो, ता देवता सामं दिस्वाति अत्थो. चतुरोति चतुरा. अयमेव वा पाठो, चातुरियेन समन्नागताति अत्थो. तारवराति तारकानं वरा. कञ्चनवेल्लिविग्गहेति कञ्चनरूपसदिससरीरे. सिराहाति सिरी अहं. तवन्तिमागताति तव सन्तिकं आगता. भाजयाति यथा मं सुधा भजति, तथा करोहि, सुधं मे देहीति अत्थो. जानहीति जान. जूहतुत्तमाति अग्गिं जुहन्तानं उत्तम.

तं सुत्वा कोसियो आह –

२३८.

‘‘सिप्पेन विज्जाचरणेन बुद्धिया, नरा उपेता पगुणा सकम्मुना;

तया विहीना न लभन्ति किञ्चनं, तयिदं न साधु यदिदं तया कतं.

२३९.

‘‘पस्सामि पोसं अलसं महग्घसं, सुदुक्कुलीनम्पि अरूपिमं नरं;

तयानुगुत्तो सिरि जातिमामपि, पेसेति दासं विय भोगवा सुखी.

२४०.

‘‘तं तं असच्चं अविभज्जसेविनिं, जानामि मूळ्हं विदुरानुपातिनिं;

न तादिसी अरहति आसनूदकं, कुतो सुधा गच्छ न मय्ह रुच्चसी’’ति.

तत्थ सिप्पेनाति हत्थिअस्सरथधनुसिप्पादिना. विज्जाचरणेनाति वेदत्तयसङ्खाताय विज्जाय चेव सीलेन च. पगुणा सकम्मुनाति अत्तनो पुरिसकारेन पधानगुणसमन्नागता. किञ्चनन्ति किञ्चि अप्पमत्तकम्पि यसं वा सुखं वा न लभन्ति. यदिदन्ति यं एतं इस्सरियत्थाय सिप्पानि उग्गण्हित्वा चरन्तानं तया वेकल्लं कतं, तं ते न साधु. अरूपिमन्ति विरूपं. तयानुगुत्तोति तया अनुरक्खितो. जातिमामपीति जातिसम्पन्नम्पि सिप्पविज्जाचरणबुद्धिकम्मेहि सम्पन्नम्पि. पेसेतीति पेसनकारकं करोति. तं तन्ति तस्मा तं. असच्चन्ति सभावसङ्खाते सच्चे अवत्तनताय असच्चं उत्तमभावरहितं. अविभज्जसेविनिन्ति अविभजित्वा युत्तायुत्तं अजानित्वा सिप्पादिसम्पन्नेपि इतरेपि सेवमानं. विदुरानुपातिनिन्ति पण्डितानुपातिनिं पण्डिते पातेत्वा पोथेत्वा विहेठेत्वा चरमानं. कुतो सुधाति तादिसाय निग्गुणाय कुतो सुधाभोजनं, न मे रुच्चसि, गच्छ मा इध तिट्ठाति.

सा तेन पटिक्खित्ता तत्थेवन्तरधायि. ततो सो आसाय सद्धिं सल्लपन्तो आह –

२४१.

‘‘का सुक्कदाठा पटिमुक्ककुण्डला, चित्तङ्गदा कम्बुविमट्ठधारिनी;

ओसित्तवण्णं परिदय्ह सोभसि, कुसग्गिरत्तं अपिळय्ह मञ्जरिं.

२४२.

‘‘मिगीव भन्ता सरचापधारिना, विराधिता मन्दमिव उदिक्खसि;

को ते दुतीयो इद मन्दलोचने, न भायसि एकिका कानने वने’’ति.

तत्थ चित्तङ्गदाति चित्रेहि अङ्गदेहि समन्नागता. कम्बुविमट्ठधारिनीति करणपरिनिट्ठितेन विमट्ठसुवण्णालङ्कारधारिनी. ओसित्तवण्णन्ति अवसित्तउदकधारवण्णं दिब्बदुकूलं. परिदय्हाति निवासेत्वा चेव पारुपित्वा च. कुसग्गिरत्तन्ति कुसतिणग्गिसिखावण्णं. अपिळय्ह मञ्जरिन्ति सपल्लवं असोककण्णिकं कण्णे पिळन्धित्वाति वुत्तं होति. सरचापधारिनाति लुद्देन. विराधिताति विरद्धपहारा. मन्दमिवाति यथा सा मिगी भीता वनन्तरे ठत्वा तं मन्दं मन्दं ओलोकेति, एवं ओलोकेसि.

ततो आसा आह –

२४३.

‘‘न मे दुतीयो इध मत्थि कोसिय, मसक्कसारप्पभवम्हि देवता;

आसा सुधासाय तवन्तिमागता, तं मं सुधाय वरपञ्ञ भाजया’’ति.

तत्थ मसक्कसारप्पभवाति तावतिंसभवने सम्भवा.

तं सुत्वा कोसियो ‘‘त्वं किर यो ते रुच्चति, तस्स आसाफलनिप्फादनेन आसं देसि, यो ते न रुच्चति, तस्स न देसि, नत्थि तया समा पत्थितत्थविनासिका’’ति दीपेन्तो आह –

२४४.

‘‘आसाय यन्ति वाणिजा धनेसिनो, नावं समारुय्ह परेन्ति अण्णवे;

ते तत्थ सीदन्ति अथोपि एकदा, जीनाधना एन्ति विनट्ठपाभता.

२४५.

‘‘आसाय खेत्तानि कसन्ति कस्सका, वपन्ति बीजानि करोन्तुपायसो;

ईतीनिपातेन अवुट्ठिताय वा, न किञ्चि विन्दन्ति ततो फलागमं.

२४६.

‘‘अथत्तकारानि करोन्ति भत्तुसु, आसं पुरक्खत्वा नरा सुखेसिनो;

ते भत्तुरत्था अतिगाळ्हिता पुन, दिसा पनस्सन्ति अलद्ध किञ्चनं.

२४७.

‘‘हित्वान धञ्ञञ्च धनञ्च ञातके, आसाय सग्गाधिमना सुखेसिनो;

तपन्ति लूखम्पि तपं चिरन्तरं, कुमग्गमारुय्ह परेन्ति दुग्गतिं.

२४८.

‘‘आसा विसंवादिकसम्मता इमे, आसे सुधासं विनयस्सु अत्तनि;

न तादिसी अरहति आसनूदकं, कुतो सुधा गच्छ न मय्ह रुच्चसी’’ति.

तत्थ परेन्तीति पक्खन्दन्ति. जीनाधनाति जीनधना. इति तव वसेन एके सम्पज्जन्ति एके विपज्जन्ति, नत्थि तया सदिसा पापधम्माति वदति. करोन्तुपायसोति तं तं किच्चं उपायेन करोन्ति. ईतीनिपातेनाति विसमवातमूसिकसलभसुकपाणकसेतट्ठिकरोगादीनं सस्सुपद्दवानं अञ्ञतरनिपातेन वा. ततोति ततो सस्सतो ते किञ्चि फलं न विन्दन्ति, तेसम्पि आसच्छेदनकम्मं त्वमेव करोसीति वदति. अथत्तकारानीति युद्धभूमीसु पुरिसकारे. आसं पुरक्खत्वाति इस्सरियासं पुरतो कत्वा. भत्तुरत्थाति सामिनो अत्थाय. अतिगाळिताति पच्चत्थिकेहि अतिपीळिता विलुत्तसापतेय्या द्धस्तसेनवाहना हुत्वा. पनस्सन्तीति पलायन्ति. अलद्ध किञ्चनन्ति किञ्चि इस्सरियं अलभित्वा . इति एतेसम्पि इस्सरियालाभं त्वमेव करोसीति वदति. सग्गाधिमनाति सग्गं अधिगन्तुमना. लूखन्ति निरोजं पञ्चतपादिकं कायकिलमथं. चिरन्तरन्ति चिरकालं. आसा विसंवादिकसम्मता इमेति एवं इमे सत्ता सग्गासाय दुग्गतिं गच्छन्ति, तस्मा त्वं आसा नाम विसंवादिकसम्मता विसंवादिकाति सङ्खं गता. आसेति तं आलपति.

सापि तेन पटिक्खित्ता अन्तरधायि. ततो सद्धाय सद्धिं सल्लपन्तो गाथमाह –

२४९.

‘‘दद्दल्लमाना यससा यसस्सिनी, जिघञ्ञनामव्हयनं दिसं पति;

पुच्छामि तं कञ्चनवेल्लिविग्गहे, आचिक्ख मे त्वं कतमासि देवते’’ति.

तत्थ दद्दल्लमानाति जलमाना. जिघञ्ञनामव्हयनन्ति अपराति च पच्छिमाति च एवं जिघञ्ञेन लामकेन नामेन वुच्चमानं दिसं पति दद्दल्लमाना तिट्ठसि.

ततो सा गाथमाह –

२५०.

‘‘सद्धाह देवी मनुजेहि पूजिता, अपापसत्तूपनिसेविनी सदा;

सुधाविवादेन तवन्ति मागता, तं मं सुधाय वरपञ्ञ भाजया’’ति.

तत्थ सद्धाति यस्स कस्सचि वचनपत्तियायना सावज्जापि होति अनवज्जापि. पूजिताति अनवज्जकोट्ठासवसेन पूजिता. अपापसत्तूपनिसेविनीति अनवज्जसद्धाय च एकन्तपत्तियायनुसभावार परेसुपि पत्तियायनविदहनसमत्थाय देवतायेतं नामं.

अथं नं कोसियो ‘‘इमे सत्ता यस्स कस्सचि वचनं सद्दहित्वा तं तं करोन्ता कत्तब्बतो अकत्तब्बमेव बहुतरं करोन्ति, तं सब्बं तया कारितं नाम होती’’ति वत्वा एवमाह –

२५१.

‘‘दानं दमं चागमथोपि संयमं, आदाय सद्धाय करोन्ति हेकदा;

थेय्यं मुसा कूटमथोपि पेसुणं, करोन्ति हेके पुन विच्चुता तया.

२५२.

‘‘भरियासु पोसो सदिसीसु पेक्खवा, सीलूपपन्नासु पतिब्बतासुपि;

विनेत्वान छन्दं कुलित्थिरासुपि, करोति सद्धं पुन कुम्भदासिया.

२५३.

‘‘त्वमेव सद्धे परदारसेविनी, पापं करोसि कुसलम्पि रिञ्चसि;

न तादिसी अरहति आसनूदकं, कुतो सुधा गच्छ न मय्ह रुच्चसी’’ति.

तत्थ दानन्ति दसवत्थुकं पुञ्ञचेतनं. दमन्ति इन्द्रियदमनं. चागन्ति देय्यधम्मपरिच्चागं. संयमन्ति सीलं. आदाय सद्धायाति ‘‘एतानि दानादीनि महानिसंसानि कत्तब्बानी’’ति वदतं वचनं सद्धाय आदियित्वापि करोन्ति एकदा. कूटन्ति तुलाकूटादिकं वा गामकूटादिकं कम्मं वा. करोन्ति हेकेति एके मनुस्सा एवरूपेसु नाम कालेसु इमेसञ्च अत्थाय थेय्यादीनि कत्तब्बानीति केसञ्चि वचनं सद्दहित्वा एतानिपि करोन्ति. पुन विच्चुता तयाति पुन तया विसुत्ता सावज्जदुक्खविपाकानेतानि न कत्तब्बानीति वदतं वचनं अपत्तियायित्वापि करोन्ति. इति तव वसेन सावज्जम्पि अनवज्जम्पि करेय्यासि वदति.

सदिसीसूति जातिगोत्तसीलादीहि सदिसीसु. पेक्खवाति पेक्खा वुच्चति तण्हा, सतण्होति अत्थो. छन्दन्ति छन्दरागं. करोति सद्धन्ति कुम्भदासियापि वचने सद्धं करोति, तस्सा ‘‘अहं तुम्हाकं इदं नाम उपकारं करिस्सामी’’ति वदन्तिया पत्तियायित्वा कुलित्थियोपि छड्डेत्वा तमेव पटिसेवति, असुका नाम तुम्हेसु पटिबद्धचित्ताति कुम्भदासियापि वचने सद्धं कत्वाव परदारं सेवति. त्वमेव सद्धे परदारसेविनीति यस्मा तं तं पत्तियायित्वा तव वसेन परदारं सेवन्ति पापं करोन्ति कुसलं जहन्ति, तस्मा त्वमेव परदारसेविनी त्वं पापानि करोसि, कुसलम्पि रिञ्चसि, नत्थि तया समा लोकविनासिका पापधम्मा, गच्छ न मे रुच्चसीति.

सा तत्थेव अन्तरधायि. कोसियोपि उत्तरतो ठिताय हिरिया सद्धिं सल्लपन्तो गाथाद्वयमाह –

२५४.

‘‘जिघञ्ञरत्तिं अरुणस्मिमूहते, या दिस्सति उत्तमरूपवण्णिनी;

तथूपमा मं पटिभासि देवते, आचिक्ख मे त्वं कतमासि अच्छरा.

२५५.

‘‘काळा निदाघेरिव अग्गिजारिव, अनिलेरिता लोहितपत्तमालिनी;

का तिट्ठसि मन्दमिगावलोकयं, भासेसमानाव गिरं न मुञ्चसी’’ति.

तत्थ जिघञ्ञरत्तिन्ति पच्छिमरत्तिं, रत्तिपरियोसानेति अत्थो. ऊहतेति अरुणे उग्गते. याति या पुरत्थिमा दिसा रत्तसुवण्णताय उप्पमरूपधरा हुत्वा दिस्सति. काळा निदाघेरिवाति निदाघसमये काळवल्लि विय. अग्गिजारिवाति अग्गिजाला इव, सापि निज्झामखेत्तेसु तरुणउट्ठितकाळवल्लि वियाति अत्थो. लोहितपत्तमालिनीति लोहितवण्णेहि पत्तेहि परिवुता. का तिट्ठसीति यथा सा तरुणकाळवल्लि वातेरिता विलासमाना सोभमाना तिट्ठति, एवं का नाम त्वं तिट्ठसि. भासेसमानावाति मया सद्धिं भासितुकामा विय होसि, न च गिरं मुञ्चसि.

ततो सा गाथमाह –

२५६.

‘‘हिराह देवी मनुजेहि पूजिता, अपापसत्तूपनिसेविनी सदा;

सुधाविवादेन तवन्तिमागता, साहं न सक्कोमि सुधम्पि याचितुं;

कोपीनरूपा विय याचनित्थिया’’ति.

तत्थ हिराहन्ति हिरी अहं. सुधम्पीति सा अहं सुधाभोजनं तं याचितुम्पि न सक्कोमि. किंकारणा? कोपीनरूपा विय याचनित्थिया, यस्मा इत्थिया याचना नाम कोपीनरूपा विय रहस्सङ्गविवरणसदिसा होति, निल्लज्जा विय होतीति अत्थो.

तं सुत्वा तापसो द्वे गाथा अभासि –

२५७.

‘‘धम्मेन ञायेन सुगत्ते लच्छसि, एसो हि धम्मो न हि याचना सुधा.

तं तं अयाचन्तिमहं निमन्तये, सुधाय यञ्चिच्छसि तम्पि दम्मि ते.

२५८.

‘‘सा त्वं मया अज्ज सकम्हि अस्समे, निमन्तिता कञ्चनवेल्लिविग्गहे;

तुवञ्हि मे सब्बरसेहि पूजिया, तं पूजयित्वान सुधम्पि अस्निये’’ति.

तत्थ धम्मेनाति सभावेन. ञायेनाति कारणेन. न हि याचना सुधाति न हि याचनाय सुधा लब्भति, तेनेव कारणेन इतरा तिस्सो नलभिंसु. तं तन्ति तस्मा तं. यञ्चिच्छसीति न केवलं निमन्तेमियेव, यञ्च सुधं इच्छसि, तम्पि दम्मि ते. कञ्चनवेल्लिविग्गहेति कञ्चनरासिसस्सिरिकसरीरे. पूजियाति न केवलं सुधाय, अञ्ञेहिपि सब्बरसेहि त्वं मया पूजेतब्बयुत्तकाव. अस्नियेति तं पूजेत्वा सचे सुधाय अवसेसं भविस्सति, अहम्पि भुञ्जिस्सामि.

ततो अपरा अभिसम्बुद्धगाथा –

२५९.

‘‘सा कोसियेनानुमता जुतीमता, अद्धा हिरि रम्मं पाविसि यस्समं;

उदकवन्तं फलमरियपूजितं, अपापसत्तूपनिसेवितं सदा.

२६०.

‘‘रुक्खग्गहाना बहुकेत्थ पुप्फिता, अम्बा पियाला पनसा च किंसुका;

सोभञ्जना लोद्दमथोपि पद्धका, केका च भङ्गा तिलका सुपुप्फिता.

२६१.

‘‘साला करेरी बहुकेत्थ जम्बुयो, अस्सत्थनिग्रोधमधुकवेतसा;

उद्दालका पाटलि सिन्दुवारका, मनुञ्ञगन्धा मुचलिन्दकेतका.

२६२.

‘‘हरेणुका वेळुका केणु तिन्दुका, सामाकनीवारमथोपि चीनका;

मोचा कदली बहुकेत्थ सालियो, पवीहयो आभूजिनो च तण्डुला.

२६३.

‘‘तस्सेवुत्तरपस्सेन, जाता पोक्खरणी सिवा;

अकक्कसा अपब्भारा, साधु अप्पटिगन्धिका.

२६४.

‘‘तत्थ मच्छा सन्निरता, खेमिनो बहुभोजना;

सिङ्गू सवङ्का संकुला, सतवङ्का च रोहिता;

आळिगग्गरकाकिण्णा, पाठीना काकमच्छका.

२६५.

‘‘तत्थ पक्खी सन्निरता, खेमिनो बहुभोजना;

हंसा कोञ्चा मयूरा च, चक्कवाका च कुक्कुहा;

कुणालका बहू चित्रा, सिखण्डी जीवजीवका.

२६६.

‘‘तत्थ पानाय मायन्ति, नाना मिगगणा बहू;

सीहा ब्यग्घा वराहा च, अच्छकोकतरच्छयो.

२६७.

‘‘पलासादा गवजा च, महिंसा रोहिता रुरू;

एणेय्या च वराहा च, गणिनो नीकसूकरा;

कदलिमिगा बहुकेत्थ, बिळारा ससकण्णिका.

२६८.

‘‘छमागिरी पुप्फविचित्रसन्थता, दिजाभिघुट्ठा दिजसङ्घसेविता’’ति.

तत्थ जुतीमताति आनुभावसम्पन्नेन. पाविसि यस्समन्ति पाविसि अस्समं, -कारो ब्यञ्जनसन्धिकरो. उदकवन्तन्ति तेसु तेसु ठानेसु उदकसम्पन्नं. फलन्ति अनेकफलसम्पन्नं. अरियपूजितन्ति नीवरणदोसरहितेहि झानलाभीहि अरियेहि पूजितं पसत्थं. रुक्खग्गहानाति पुप्फूपगफलूपगरुक्खगहना. सोभञ्जनाति सिग्गुरुक्खा. लोद्दमथोपि पद्धकाति लोद्दरुक्खा च पदुमरुक्खा च. केका च भङ्गाति एवंनामका रुक्खा एव. करेरीति करेरिरुक्खा. उद्दालकाति वातघातका. मुचलिन्दकेतकाति मुचलिन्दा च पञ्चविधकेतका च. हरेणुकाति अपरण्णजाति. वेळुकाति वंसभेदका. केणूति अरञ्ञमासा. तिन्दुकाति तिम्बरुरुक्खा. चीनकाति खुद्दकराजमासा. मोचाति अट्ठिककदलियो. सालियोति नानप्पकारा जातस्सरं उपनिस्साय जाता सालियो. पवीहयोति नानप्पकारा वीहयो. आभूजिनोति भुजपत्ता. तण्डुलाति निक्कुण्डकथुसानि सयंजाततण्डुलसीसानि.

तस्सेवाति, भिक्खवे, तस्सेव अस्समस्स उत्तरदिसाभागे. पोक्खरणीति पञ्चविधपदुमसञ्छन्ना जातस्सरपोक्खरणी. अकक्कसाति मच्छसिप्पिकसेवालादिकक्कसरहिता. अपब्भाराति अच्छिन्नतटा समतित्था. अप्पटिगन्धिकाति अपटिक्कूलगन्धेन उदकेन समन्नागता. तत्थाति तस्सा पोक्खरणिया. खेमिनोति अभया. ‘‘सिङ्गू’’तिआदीनि तेसं मच्छानं नामानि. कुणालकाति कोकिला. चित्राति चित्रपत्ता. सिखण्डीति उट्ठितसिखा मोरा, अञ्ञेपि वा मत्थके जातसिखा पक्खिनो. पानाय मायन्तीति पानाय आयन्ति. पलासादाति खग्गा. गवजाति गवया. गणिनोति गोकण्णा. कण्णिकाति कण्णिकमिगा. छमागिरीति भूमिसमपत्थटा पिट्ठिपासाणा. पुप्फविचित्रसन्थताति विचित्रपुप्फसन्थता. दिजाभिघुट्ठाति मधुरस्सरेहि दिजेहि अभिघुट्ठा. एवरूपा तत्थ भूमिपब्बताति एवं भगवा कोसियस्स अस्समं वण्णेति.

इदानि हिरिदेविया तत्थ पविसनादीनि दस्सेतुं आह –

२६९.

‘‘सा सुत्तचा नीलदुमाभिलम्बिता, विज्जू महामेघरिवानुपज्जथ;

तस्सा सुसम्बन्धसिरं कुसामयं, सुचिं सुगन्धं अजिनूपसेवितं;

अत्रिच्च कोच्छं हिरिमेतदब्रवि, निसीद कल्याणि सुखयिदमासनं.

२७०.

‘‘तस्सा तदा कोच्छगताय कोसियो, यदिच्छमानाय जटाजिनन्धरो;

नवेहि पत्तेहि सयं सहूदकं, सुधाभिहासी तुरितो महामुनि.

२७१.

‘‘सा तं पटिग्गय्ह उभोहि पाणिभि, इच्चब्रवि अत्तमना जटाधरं;

हन्दाहं एतरहि पूजिता तया, गच्छेय्यं ब्रह्मे तिदिवं जिताविनी.

२७२.

‘‘सा कोसियेनानुमता जुतीमता, उदीरिता वण्णमदेन मत्ता;

सकासे गन्त्वान सहस्सचक्खुनो, अयं सुधा वासव देहि मे जयं.

२७३.

‘‘तमेन सक्कोपि तदा अपूजयि, सहिन्ददेवा सुरकञ्ञमुत्तमं;

सा पञ्जली देवमनुस्सपूजिता, नवम्हि कोच्छम्हि यदा उपाविसी’’ति.

तत्थ सुत्तचाति सुच्छवी. नीलदुमाभिलम्बिताति नीलेसु दुमेसु अभिलम्बिता हुत्वा, तं तं नीलदुमसाखं परामसन्तीति अत्थो. महामेघरिवाति तेन निमन्तिता महामेघविज्जु विय तस्स तं अस्समं पाविसि. तस्साति तस्सा हिरिया. सुसम्बन्धसिरन्ति सुट्ठु सम्बन्धसीसं. कुसामयन्ति उसीरादिमिस्सककुसतिणमयं. सुगन्धन्ति उसीरेन चेव अञ्ञेन सुगन्धतिणेन च मिस्सकत्ता सुगन्धं. अजिनूपसेवितन्ति उपरिअत्थतेन अजिनचम्मेन उपसेवितं. अत्रिच्च कोच्छन्ति एवरूपं कोच्छासनं पण्णसालद्वारे अत्थरित्वा. सुखयिदमासनन्ति सुखं निसीद इदमासनं.

न्ति यावदत्थं. इच्छमानायाति सुधं इच्छन्तिया. नवेहि पत्तेहीति तङ्खणञ्ञेव पोक्खरणितो आभतेहि अल्लपदुमिनिपत्तेहि. सयन्ति सहत्थेन. सहूदकन्ति दक्खिणोदकसहितं. सुधाभिहासीति सुधं अभिहरि. तुरितोति सोमनस्सवेगेन तुरितो. हन्दाति ववस्सग्गत्थे निपातो. जिताविनीति विजयप्पत्ता हुत्वा.

अनुमताति इदानि यथारुचिं गच्छाति अनुञ्ञाता. उदीरिताति तिदसपुरं गन्त्वा सक्कस्स सन्तिके अयं सुधाति उदीरयि. सुरकञ्ञन्ति देवधीतरं. उत्तमन्ति पवरं. सा पञ्जली देवमनुस्सपूजिताति पञ्जली देवेहि च मनुस्सेहि च पूजिता. यदाति यदा निसीदनत्थाय सक्केन दापिते नवे कञ्चनपीठसङ्खाते कोच्छे सा उपाविसि, तदा नं तत्थ निसिन्नं सक्को च सेसदेवता च पारिच्छत्तकपुप्फादीहि पूजयिंसु.

एवं सक्को तं पूजेत्वा चिन्तेसि – ‘‘केन नु खो कारणेन कोसियो सेसानं अदत्वा इमिस्साव सुधं अदासी’’ति. सो तस्स कारणस्स जाननत्थाय पुन मातलिं पेसेसि. तमत्थं आवि करोन्तो सत्था आह –

२७४.

‘‘तमेव संसी पुनदेव मातलिं, सहस्सनेत्तो तिदसानमिन्दो;

गन्त्वान वाक्यं मम ब्रूहि कोसियं, आसाय सद्धा सिरिया च कोसिय;

हिरी सुधं केन मलत्थ हेतुना’’ति.

तत्थ संसीति अभासि. वाक्यं ममाति मम वाक्यं कोसियं ब्रूहि. आसाय सद्धा सिरिया चाति आसातो च सद्धातो च सिरितो च हिरीयेव केन हेतुना सुधमलत्थाति.

सो तस्स वचनं सम्पटिच्छित्वा वेजयन्तरथमारुय्ह अगमासि. तमत्थं पकासेन्तो सत्था आह –

२७५.

‘‘तं सुप्लवत्थं उदतारयी रथं, दद्दल्लमानं उपकारियसादिसं;

जम्बोनदीसं तपनेय्यसन्निभं, अलङ्कतं कञ्चनचित्तसन्निभं.

२७६.

‘‘सुवण्णचन्देत्थ बहू निपातिता, हत्थी गवास्सा किकिब्यग्घदीपियो;

एणेय्यका लङ्घमयेत्थ पक्खिनो, मिगेत्थ वेळुरियमया युधा युता.

२७७.

‘‘तत्थस्सराजहरयो अयोजयुं, दससतानि सुसुनागसादिसे;

अलङ्कते कञ्चनजालुरच्छदे, आवेळिने सद्दगमे असङ्गिते.

२७८.

‘‘तं यानसेट्ठं अभिरुय्ह मातलि, दिसा इमायो अभिनादयित्थ;

नभञ्च सेलञ्च वनप्पतिनिञ्च, ससागरं पब्यथयित्थ मेदिनिं.

२७९.

‘‘स खिप्पमेव उपगम्म अस्समं, पावारमेकंसकतो कतञ्जली;

बहुस्सुतं वुद्धं विनीतवन्तं, इच्चब्रवि मातलि देवब्राह्मणं.

२८०.

‘‘इन्दस्स वाक्यं निसामेहि कोसिय, दूतो अहं पुच्छति तं पुरिन्ददो;

आसाय सद्धा सिरिया च कोसिय, हिरी सुधं केन मलत्थ हेतुना’’ति.

तत्थ तं सुप्लवत्थन्ति तं वेजयन्तरथं सुखेन प्लवनत्थं. उदतारयीति उत्तारेसि उक्खिपित्वा गमनसज्जमकासि. उपकारियसादिसन्ति उपकरणभण्डेहि सदिसं, यथा तस्स अग्गिसिखाय समानवण्णानि उपकरणानि जलन्ति, तथेव जलितन्ति अत्थो. जम्बोनदीसन्ति जम्बुनदसङ्खातं रत्तसुवण्णमयं ईसं. कञ्चनचित्तसन्निभन्ति, कञ्चनमयेन सत्तरतनविचित्तेन अट्ठमङ्गलेन समन्नागतं. सुवण्णचन्देत्थाति सुवण्णमया चन्दका एत्थ रथे. हत्थीति सुवण्णरजतमणिमया हत्थी. गवादीसुपि एसेव नयो. लङ्घमयेत्थ पक्खिनोति एत्थ रथे लङ्घमया नानारतनमया पक्खिगणापि पटिपाटिया ठिता. युधा युताति अत्तनो अत्तनो युधेन सद्धिं युत्ता हुत्वा दस्सिता.

अस्सराजहरयोति हरिवण्णमनोमयअस्सराजानो. सुसुनागसादिसेति बलसम्पत्तिया तरुणनागसदिसे. कञ्चनजालुरच्छदेति कञ्चनजालमयेन उरच्छदालङ्कारेन समन्नागते. आवेळिनेति आवेळसङ्खातेहि कण्णालङ्कारेहि युत्ते. सद्दगमेति पतोदप्पहारं विना सद्दमत्तेनेव गमनसीले. असङ्गीतेति निस्सङ्गे सीघजवे एवरूपे अस्सराजे तत्थ योजेसुन्ति अत्थो.

अभिनादयित्थाति यानसद्देन एकनिन्नादं अकासि. वनप्पतिनिञ्चाति वनप्पतिनी च वनसण्डे चाति अत्थो. पब्यथयित्थाति कम्पयित्थ. तत्थ आकासट्ठकविमानकम्पनेन नभकम्पनं वेदितब्बं. पावारमेकंसकतोति एकंसकतपावारदिब्बवत्थो. वुद्धन्ति गुणवुद्धं. विनीतवन्तन्ति विनीतेन आचारवत्तेन समन्नागतं. इच्चब्रवीति रथं आकासे ठपेत्वा ओतरित्वा एवं अब्रवि. देवब्राह्मणन्ति देवसमं ब्राह्मणं.

सो तस्स वचनं सुत्वा गाथमाह –

२८१.

‘‘अन्धा सिरी मं पटिभाति मातलि, सद्धा अनिच्चा पन देवसारथि.

आसा विसंवादिकसम्मता हि मे, हिरी च अरियम्हि गुणे पतिट्ठिता’’ति.

तत्थ अन्धाति सिप्पादिसम्पन्नेपि असम्पन्नेपि भजनतो ‘‘अन्धा’’ति मं पटिभाति. अनिच्चाति सद्धा पन तं तं वत्थुं पहाय अञ्ञस्मिं अञ्ञस्मिं उप्पज्जनतो हुत्वा अभावाकारेन ‘‘अनिच्चा’’ति मं पटिभाति. विसंवादिकसम्मताति आसा पन यस्मा धनत्थिका नावाय समुद्दं पक्खन्दित्वा विनट्ठपाभता एन्ति, तस्मा ‘‘विसंवादिका’’ति मं पटिभाति. अरियम्हि गुणेति हिरी पन हिरोत्तप्पसभावसङ्खाते परिसुद्धे अरियगुणे पतिट्ठिताति.

इदानि तस्सा गुणं वण्णेन्तो आह –

२८२.

‘‘कुमारियो याचिमा गोत्तरक्खिता, जिण्णा च या या च सभत्तुइत्थियो;

ता छन्दरागं पुरिसेसु उग्गतं, हिरिया निवारेन्ति सचित्तमत्तनो.

२८३.

‘‘सङ्गामसीसे सरसत्तिसंयुते, पराजितानं पततं पलायिनं;

हिरिया निवत्तन्ति जहित्व जीवितं, ते सम्पटिच्छन्ति पुना हिरीमना.

२८४.

‘‘वेला यथा सागरवेगवारिनी, हिराय हि पापजनं निवारिनी;

तं सब्बलोके हिरिमरियपूजितं, इन्दस्स तं वेदय देवसारथी’’ति.

तत्थ जिण्णाति विधवा. सभत्तूति ससामिका तरुणित्थियो. अत्तनोति ता सब्बापि परपुरिसेसु अत्तनो छन्दरागं उग्गतं विदित्वा ‘‘अयुत्तमेतं अम्हाक’’न्ति हिरिया सचित्तं निवारेन्ति, पापकम्मं न करोन्ति. पततं पलायिनन्ति पतन्तानञ्च पलायन्तानञ्च अन्तरे. जहित्व जीवितन्ति ये हिरिमन्तो होन्ति, ते अत्तनो जीवितं चजित्वा हिरिया निवत्तन्ति, एवं निवत्ता च पन ते हिरीमना पुन अत्तनो सामिकं सम्पटिच्छन्ति, अमित्तहत्थतो मोचेत्वा गण्हन्ति. पापजनं निवारिनीति पापतो जनं निवारिनी, अयमेव वा पाठो . न्ति तं हिरिं. अरियपूजितन्ति अरियेहि बुद्धादीहि पूजितं. इन्दस्स तं वेदयाति यस्मा एवं महागुणा अरियपूजितावेसा, तस्मा तं एवं उत्तमा नामेसाति इन्दस्स कथेहीति.

तं सुत्वा मातलि गाथमाह –

२८५.

‘‘को ते इमं कोसिय दिट्ठिमोदहि, ब्रह्मा महिन्दो अथ वा पजापति;

हिराय देवेसु हि सेट्ठसम्मता, धीता महिन्दस्स महेसि जायथा’’ति.

तत्थ दिट्ठिन्ति ‘‘हिरी नाम महागुणा अरियपूजिता’’ति लद्धिं. ओदहीति हदये पवेसेसि. सेट्ठसम्मताति तव सन्तिके सुधाय लद्धकालतो पट्ठाय इन्दस्स सन्तिके कञ्चनासनं लभित्वा सब्बदेवताहि पूजियमाना उत्तमसम्मता जायथ.

एवं तस्मिं कथेन्तेयेव कोसियस्स तङ्खणञ्ञेव चवनधम्मो जातो. अथ नं, मातलि, ‘‘कोसिय आयुसङ्खारो ते ओस्सट्ठो, चवनधम्मोपि ते सम्पत्तो, किं ते मनुस्सलोकेन, देवलोकं गच्छामा’’ति तत्थ नेतुकामो हुत्वा गाथमाह –

२८६.

‘‘हन्देहि दानि तिदिवं अपक्कम, रथं समारुय्ह ममायितं इमं;

इन्दो च तं इन्दसगोत्त कङ्खति, अज्जेव त्वं इन्दसहब्यतं वजा’’ति.

तत्थ ममायितन्ति पियं मनापं. इन्दसगोत्ताति पुरिमभवे इन्देन समानगोत्त. कङ्खतीति तवागमनं इच्छन्तो कङ्खति.

इति तस्मिं कोसियेन सद्धिं कथेन्तेयेव कोसियो चवित्वा ओपपातिको देवपुत्तो हुत्वा आरुय्ह दिब्बरथे अट्ठासि. अथ नं, मातलि, सक्कस्स सन्तिकं नेसि. सक्को तं दिस्वाव तुट्ठमानसो अत्तनो धीतरं हिरिदेविं तस्स अग्गमहेसिं कत्वा अदासि, अपरिमाणमस्स इस्सरियं अहोसि. तमत्थं विदित्वा ‘‘अनोमसत्तानं कम्मं नाम एवं विसुज्झती’’ति सत्था ओसानगाथमाह –

२८७.

‘‘एवं विसुज्झन्ति अपापकम्मिनो, अथो सुचिण्णस्स फलं न नस्सति;

ये केचि मद्दक्खु सुधाय भोजनं, सब्बेव ते इन्दसहब्यतं गता’’ति.

तत्थ अपापकम्मिनोति अपापकम्मा सत्ता एवं विसुज्झन्ति ये केचि मद्दक्खूति ये केचि सत्ता तस्मिं हिमवन्तपदेसे तदा कोसियेन हिरिया दीयमानं सुधाभोजनं अद्दसंसु. सब्बेव तेति ते सब्बेपि तं दानं अनुमोदित्वा चित्तं पसादेत्वा इन्दसहब्यतं गताति.

सत्था इमं धम्मदेसनं आहरित्वा ‘‘न, भिक्खवे, इदानेव, पुब्बेपेतं अदानाभिरतं थद्धमच्छरियं समानं अहं दमेसिंयेवा’’ति वत्वा जातकं समोधानेसि ‘‘तदा हिरी देवता उप्पलवण्णा अहोसि, कोसियो दानपति भिक्खु, पञ्चसिखो अनुरुद्धो, मातलि आनन्दो, सूरियो कस्सपो, चन्दो मोग्गल्लानो, नारदो सारिपुत्तो, सक्को अहमेव अहोसि’’न्ति.

सुधाभोजनजातकवण्णना ततिया.

[५३६] ४. कुणालजातकवण्णना

एवमक्खायतीति इदं सत्था कुणालदहे विहरन्तो अनभिरतिपीळिते पञ्चसते भिक्खू आरब्भ कथेसि. तत्रायं अनुपुब्बिकथा – साकियकोलिया किर कपिलवत्थुनगरस्स च कोलियनगरस्स च अन्तरे रोहिणिं नाम नदिं एकेनेवावरणेन बन्धापेत्वा सस्सानि कारेन्ति. अथ जेट्ठमूलमासे सस्सेसु मिलायन्तेसु उभयनगरवासीनम्पि कम्मकारा सन्निपतिंसु. तत्थ कोलियनगरवासिनो वदिंसु – ‘‘इदं उदकं उभयतो नीहरियमानं नेव तुम्हाकं, न अम्हाकं पहोस्सति, अम्हाकं पन सस्सं एकउदकेनेव निप्फज्जिस्सति, इदं उदकं अम्हाकं देथा’’ति. कपिलवत्थुवासिनो वदिंसु – ‘‘तुम्हेसु कोट्ठे पूरेत्वा ठितेसु मयं रत्तसुवण्णनीलमणिकाळकहापणे गहेत्वा न सक्खिस्साम पच्छिपसिब्बकादिहत्था तुम्हाकं घरद्वारे विचरितुं, अम्हाकम्पि सस्सं एकेनेव उदकेन निप्फज्जिस्सति, इदं उदकं अम्हाकं देथा’’ति. ‘‘न मयं दस्सामा’’ति? ‘‘मयम्पि न दस्सामा’’ति. एवं कलहं वड्ढेत्वा एको उट्ठाय एकस्स पहारं अदासि, सोपि अञ्ञस्साति एवं अञ्ञमञ्ञं पहरित्वा राजकुलानं जातिं घट्टेत्वा कलहं पवत्तेसुं.

कोलियकम्मकारा वदन्ति – ‘‘तुम्हे कपिलवत्थुवासिके साकियदारके गहेत्वा गज्जथ , ये सोणसिङ्गालादयो विय अत्तनो भगिनीहि सद्धिं वसिंसु, एतेसं हत्थिअस्सादयो वा फलकावुधानि वा अम्हाकं किं करिस्सन्ती’’ति? साकियकम्मकारा वदन्ति – ‘‘तुम्हे दानि कुट्ठिनो दारके गहेत्वा गज्जथ, ये अनाथा निग्गतिका तिरच्छाना विय कोलरुक्खे वसिंसु, एतेसं हत्थिअस्सादयो वा फलकावुधानि वा अम्हाकं किं करिस्सन्ती’’ति? ते गन्त्वा तस्मिं कम्मे नियुत्तअमच्चानं कथेसुं, अमच्चा राजकुलानं कथेसुं. ततो साकिया ‘‘भगिनीहि सद्धिं संवासिकानं थामञ्च बलञ्च दस्सेस्सामा’’ति युद्धसज्जा निक्खमिंसु. कोलियापि ‘‘कोलरुक्खवासीनं थामञ्च बलञ्च दस्सेस्सामा’’ति युद्धसज्जा निक्खमिंसु. अपरे पनाचरिया ‘‘साकियकोलियानं दासीसु उदकत्थाय नदिं गन्त्वा चुम्बटानि भूमियं निक्खिपित्वा सुखकथाय सन्निसिन्नासु एकिस्सा चुम्बटं एका सकसञ्ञाय गण्हि, तं निस्साय ‘मम चुम्बटं, तव चुम्बट’न्ति कलहे पवत्ते कमेन उभयनगरवासिनो दासकम्मकारा चेव सेवकगामभोजकामच्चउपराजानो चाति सब्बे युद्धसज्जा निक्खमिंसू’’ति वदन्ति. इमम्हा पन नया पुरिमनयोव बहूसु अट्ठकथासु आगतो, युत्तरूपो चाति स्वेव गहेतब्बो.

ते पन सायन्हसमये युद्धसज्जा निक्खमिस्सन्तीति तस्मिं समये भगवा सावत्थियं विहरन्तो पच्चूससमये लोकं वोलोकेन्तो इमे एवं युद्धसज्जे निक्खन्ते अद्दस, दिस्वा च ‘‘मयि गते एस कलहो वूपसमिस्सति नु खो, नो’’ति उपधारेन्तो ‘‘अहमेत्थ गन्त्वा कलहवूपसमत्थं तीणि जातकानि कथेस्सामि, ततो कलहो वूपसमिस्सति, अथ सामग्गिदीपनत्थाय द्वे जातकानि कथेत्वा अत्तदण्डसुत्तं (सु. नि. ९४१ आदयो) देसेस्सामि, देसनं सुत्वा उभयनगरवासिनो अड्ढतेय्यानि अड्ढतेय्यानि कुमारसतानि दस्सन्ति, अहं ते पब्बाजेस्सामि, महन्तो समागमो भविस्सती’’ति सन्निट्ठानं कत्वा पातोव सरीरपटिजग्गनं कत्वा सावत्थियं पिण्डाय चरित्वा पिण्डपातपटिक्कन्तो सायन्हसमये गन्धकुटितो निक्खमित्वा कस्सचि अनारोचेत्वा सयमेव पत्तचीवरमादाय द्विन्नं सेनानं अन्तरे आकासे पल्लङ्कं आभुजित्वा तेसं संवेगजननत्थं दिवा अन्धकारं कातुं केसरंसियो विस्सज्जेन्तो निसीदि. अथ नेसं संविग्गमानसानं अत्तानं दस्सेन्तो छब्बण्णा बुद्धरंसियो विस्सज्जेसि. कपिलवत्थुवासिनोपि भगवन्तं दिस्वा ‘‘अम्हाकं ञातिसेट्ठो सत्था आगतो, दिट्ठो नु खो तेन अम्हाकं कलहकरणभावो’’ति चिन्तेत्वा ‘‘न खो पन सक्का सत्थरि आगते अम्हेहि परस्स सरीरे सत्थं पातेतुं, कोलियनगरवासिनो अम्हे हनन्तु वा बज्झन्तु वा’’ति आवुधानि छड्डेसुं. कोलियनगरवासिनोपि तथेव अकंसु.

अथ भगवा ओतरित्वा रमणीये पदेसे वालुकपुलिने पञ्ञत्तवरबुद्धासने निसीदि अनोपमाय बुद्धसिरिया विरोचमानो. तेपि राजानो भगवन्तं वन्दित्वा निसीदिंसु. अथ ने सत्था जानन्तोव ‘‘कस्मा आगतत्थ, महाराजा’’ति पुच्छि. ‘‘नेव, भन्ते, नदिदस्सनत्थाय, न कीळनत्थाय, अपिच खो पन इमस्मिं ठाने सङ्गामं पच्चुपट्ठापेत्वा आगतम्हा’’ति. ‘‘किं निस्साय वो कलहो, महाराजा’’ति? ‘‘उदकं निस्साय भन्ते’’ति. ‘‘उदकं किं अग्घति महाराजा’’ति? ‘‘अप्पग्घं, भन्ते’’ति. ‘‘पथवी नाम किं अग्घति, महाराजा’’ति? ‘‘अनग्घा, भन्ते’’ति. ‘‘खत्तिया किं अग्घन्ति, महाराजा’’ति? ‘‘खत्तिया नाम अनग्घा, भन्ते’’ति. ‘‘अप्पग्घं उदकं निस्साय कस्मा अनग्घे खत्तिये नासेथ, महाराज, कलहस्मिञ्हि अस्सादो नाम नत्थि, कलहवसेन हि महाराजा एकाय रुक्खदेवताय काळसीहेन सद्धिं बद्धाघातो सकलम्पि इमं कप्पं अनुप्पत्तोयेवा’’ति वत्वा फन्दनजातकं (जा. १.१३.१४ आदयो) कथेसि. ततो ‘‘परपत्तियेन नाम महाराजा न भवितब्बं, परपत्तिया हि हुत्वा एकस्स ससस्स कथाय तियोजनसहस्सवित्थते हिमवन्ते चतुप्पदगणा महासमुद्दं पक्खन्दिनो अहेसुं, तस्मा परपत्तियेन न भवितब्ब’’न्ति वत्वा दद्दरजातकं (जा. १.२४३-४४; १.४.१३-१६; १.९.१०५ आदयो) कथेसि. ततो ‘‘कदाचि महाराजा दुब्बलोपि महब्बलस्स रन्धं पस्सति, कदाचि महब्बलोपि दुब्बलस्स रन्धं पस्सति, लटुकिकापि हि सकुणिका हत्थिनागं घातेसी’’ति वत्वा लटुकिकजातकं (जा. १.५.३९ आदयो) कथेसि. एवं कलहवूपसमनत्थाय तीणि जातकानि कथेत्वा सामग्गिपरिदीपनत्थाय द्वे जातकानि कथेसि. ‘‘समग्गानञ्हि महाराजा कोचि ओतारं नाम पस्सितुं न सक्कोती’’ति वत्वा रुक्खधम्मजातकं (जा. १.१.७४) कथेसि. ततो ‘‘समग्गानं महाराजा कोचि विवरं पस्सितुं नासक्खि, यदा पन अञ्ञमञ्ञं विवादमकंसु, अथ ने एको नेसादपुत्तो जीवितक्खयं पापेत्वा आदाय गतो, विवादे अस्सादो नाम नत्थी’’ति वत्वा वट्टकजातकं (जा. १.१.३५, ११८; १.६.१२८-१३३) कथेसि. एवं इमानि पञ्च जातकानि कथेत्वा अवसाने अत्तदण्डसुत्तं (सु. नि. ९४१ आदयो) कथेसि.

अथ राजानो पसन्ना ‘‘सचे सत्था नागमिस्स, मयं अञ्ञमञ्ञं वधित्वा लोहितनदिं पवत्तयिस्साम, सत्थारं निस्साय नो जीवितं लद्धं. सचे पन सत्था अगारं अज्झावसिस्स, द्विसहस्सदीपपरिवारं चतुमहादीपरज्जं हत्थगतं अभविस्स, अतिरेकसहस्सं खो पनस्स पुत्ता अभविस्संसु, ततो खत्तियपरिवारोव अविचरिस्स, तं खो पनेस सम्पत्तिं पहाय निक्खमित्वा सम्बोधिं पत्तो, इदानिपि खत्तियपरिवारोव विचरतू’’ति उभयनगरवासिनो अड्ढतेय्यानि अड्ढतेय्यानि कुमारसतानि अदंसु. भगवा ते पब्बाजेत्वा महावनं अगमासि. पुनदिवसतो पट्ठाय तेहि परिवुतो एकदा कपिलवत्थुनगरे एकदा कोलियनगरेति द्वीसु नगरेसु पिण्डाय चरति. उभयनगरवासिनो महासक्कारं करिंसु. तेसं गरुगारवेन न अत्तनो रुचिया पब्बजितानं अनभिरति उप्पज्जि. पुराणदुतियिकायोपि नेसं अनभिरतिजननत्थाय तं तं वत्वा सासनं पेसेसुं. ते अतिरेकतरं उक्कण्ठिंसु. भगवा आवज्जेन्तो तेसं अनभिरतभावं ञत्वा ‘‘इमे भिक्खू मादिसेन बुद्धेन सद्धिं एकतो वसन्ता उक्कण्ठन्ति, कथं रूपा नु खो तेसं धम्मकथा सप्पाया’’ति उपधारेन्तो कुणालधम्मदेसनं पस्सि. अथस्स एतदहोसि – ‘‘अहं इमे भिक्खू हिमवन्तं नेत्वा कुणालकथाय नेसं मातुगामदोसं पकासेत्वा अनभिरतिं हरित्वा सोतापत्तिमग्गं दस्सामी’’ति.

सो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय कपिलवत्थुं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो भत्तकिच्चवेलायमेव ते पञ्चसते भिक्खू आमन्तेत्वा ‘‘दिट्ठपुब्बो वो, भिक्खवे, रमणीयो हिमवन्तपदेसो’’ति पुच्छि. ‘‘नोहेतं, भन्ते’’ति. ‘‘गच्छिस्सथ पन हिमवन्तचारिक’’न्ति? ‘‘भन्ते, अनिद्धिमन्तो मयं कथं गमिस्सामा’’ति. ‘‘सचे पन वो कोचि गहेत्वा गच्छेय्य, गच्छेय्याथा’’ति? ‘‘आम, भन्ते’’ति. सत्था सब्बेपि ते अत्तनो इद्धिया गहेत्वा आकासे उप्पतित्वा हिमवन्तं गन्त्वा गगनतले ठितोव रमणीये हिमवन्तपदेसे कञ्चनपब्बतं रजतपब्बतं मणिपब्बतं हिङ्गुलिकपब्बतं अञ्जनपब्बतं सानुपब्बतं फलिकपब्बतन्ति नानाविधे पब्बते, पञ्च महानदियो, कण्णमुण्डकं रथकारं सीहपपातं छद्दन्तं तियग्गळं अनोतत्तं कुणालदहन्ति सत्त दहे दस्सेसि. हिमवन्तो च नाम महा पञ्चयोजनसतुब्बेधो तियोजनसहस्सवित्थतो, तस्स इमं रमणीयं एकदेसं अत्तनो आनुभावेन दस्सेसि. तत्थ कतनिवासानि सीहब्यग्घहत्थिकुलादीनि चतुप्पदानिपि एकदेसतो दस्सेसि. तत्थ आरामरामणेय्यकादीनि पुप्फूपगफलूपगे रुक्खे नानाविधे सकुणसङ्घे जलजथलजपुप्फानि हिमवन्तस्स पुरत्थिमपस्से सुवण्णतलं, पुच्छिमपस्से हिङ्गुलतलं दस्सेसि. इमेसं रामणेय्यकानं दिट्ठकालतो पट्ठाय तेसं भिक्खूनं पुराणदुतियिकासु छन्दरागो पहीनो.

अथ सत्था ते भिक्खू गहेत्वा आकासतो ओतरित्वा हिमवन्तपच्छिमपस्से सट्ठियोजनिके मनोसिलातले सत्तयोजनिकस्स कप्पट्ठिकसालरुक्खस्स हेट्ठा तियोजनिकाय मनोसिलातलाय तेहि भिक्खूहि परिवुतो छब्बण्णरस्मियो विस्सज्जेन्तो अण्णवकुच्छिं खोभेत्वा जलमानो सूरियो विय निसीदित्वा मधुरस्सरं निच्छारेन्तो ते भिक्खू आमन्तेसि – ‘‘भिक्खवे, इमस्मिं हिमवन्ते तुम्हेहि अदिट्ठपुब्बं पुच्छथा’’ति. तस्मिं खणे द्वे चित्रकोकिला उभोसु कोटीसु दण्डकं मुखेन डंसित्वा मज्झे अत्तनो सामिकं निसीदापेत्वा अट्ठ चित्रकोकिला पुरतो, अट्ठ पच्छतो, अट्ठ वामतो, अट्ठ दक्खिणतो, अट्ठ हेट्ठा, अट्ठ उपरि छायं कत्वा एवं चित्रकोकिलं परिवारेत्वा आकासेनागच्छन्ति. अथ ते भिक्खू तं सकुणसङ्घं दिस्वा सत्थारं पुच्छिंसु – ‘‘के नामेते, भन्ते सकुणा’’ति? ‘‘भिक्खवे, एस मम पोराणको वंसो, मया ठपिता पवेणी, मं ताव पुब्बे एवं परिचरिंसु, तदा पनेस सकुणगणो महा अहोसि, अड्ढुड्ढानि दिजकञ्ञासहस्सानि मं परिचरिंसु. अनुपुब्बेन परिहायित्वा इदानि एत्तको जातो’’ति. ‘‘कथं एवरूपे पन, भन्ते, वनसण्डे एता दिजकञ्ञायो तुम्हे परिचरिंसू’’ति? अथ नेसं सत्था ‘‘तेन हि, भिक्खवे, सुणाथा’’ति सतिं उपट्ठापेत्वा अतीतं आहरित्वा दस्सेन्तो आह –

‘‘एवमक्खायति एवमनुसूयति, सब्बोसधधरणिधरे नेकपुप्फमाल्यवितते गजगवजमहिंसरुरुचमरपसदखग्गगोकण्णसीहब्यग्घदीपिअच्छकोकतरच्छउद्दारकदलि- मिगबिळारससकण्णिकानुचरिते आकिण्णनेलमण्डलमहावराहनागकुलकरेणुसङ्घाधिवुट्ठे इस्समिगसाखमिगसरभमिगएणीमिगवातमिगपसदमिगपुरिसालुकिम्पुरिसयक्खरक्ख- सनिसेविते अमज्जवमञ्जरीधरपहट्ठपुप्फफुसितग्गानेकपादपगणवितके कुररचकोरवारणमयूरपरभतजीवञ्जीवकचेलावकभिङ्कारकरवीकमत्तविहङ्गगणसततसम्पघुट्ठे अञ्जनमनोसिलाहरितालहिङ्गुलकहेमरजतकनकानेकधातु- सतविनद्धपटिमण्डितपदेसे एवरूपे खलु, भो, रम्मे वनसण्डे कुणालो नाम सकुणो पटिवसति अतिविय चित्तो अतिविय चित्तपत्तच्छदनो’’.

‘‘तस्सेव खलु, भो, कुणालस्स सकुणस्स अड्ढुड्ढानि इत्थिसहस्सानि परिचारिका दिजकञ्ञायो, अथ खलु, भो, द्वे दिजकञ्ञायो कट्ठं मुखेन डंसित्वा तं कुणालं सकुणं मज्झे निसीदापेत्वा उड्डेन्तिमा नं कुणालं सकुणं अद्धानपरियायपथे किलमथो उब्बाहेत्था’’ति.

‘‘पञ्चसता दिजकञ्ञायो हेट्ठतो हेट्ठतो उड्डेन्ति ‘सचायं कुणालो सकुणो आसना परिपतिस्सति, मयं तं पक्खेहि पटिग्गहेस्सामा’ति.

‘‘पञ्चसता दिजकञ्ञायो उपरूपरि उड्डेन्ति ‘मा नं कुणालं सकुणं आतपो परितापेसी’ति.

‘‘पञ्चसता दिजकञ्ञायो उभतोपस्सेन उड्डेन्ति ‘मा नं कुणालं सकुणं सीतं वा उण्हं वा तिणं वा रजो वा वातो वा उस्सावो वा उपप्फुसी’ति.

‘‘पञ्चसता दिजकञ्ञायो पुरतो पुरतो उड्डेन्ति ‘मा नं कुणालं सकुणं गोपालका वा पसुपालका वा तिणहारका वा कट्ठहारका वा वनकम्मिका वा कट्ठेन वा कठलेन वा पाणिना वा लेड्डुना वा दण्डेन वा सत्थेन वा सक्खराहि वा पहारं अदंसु, मायं कुणालो सकुणो गच्छेहि वा लताहि वा रुक्खेहि वा साखाहि वा थम्भेहि वा पासाणेहि वा बलवन्तेहि वा पक्खीहि सङ्गमेसी’ति.

‘‘पञ्चसता दिजकञ्ञायो पच्छतो पच्छतो उड्डेन्ति सण्हाहि सखिलाहि मञ्जूहि मधुराहि वाचाहि समुदाचरन्तियो ‘मायं कुणालो सकुणो आसने परियुक्कण्ठी’ति.

‘‘पञ्चसता दिजकञ्ञायो दिसोदिसं उड्डेन्ति अनेकरुक्खविविधविकतिफलमाहरन्तियो ‘मायं कुणालो सकुणो खुदाय परिकिलमित्था’ति.

‘‘अथ खलु, भो, ता दिजकञ्ञायो तं कुणालं सकुणं आरामेनेव आरामं, उय्यानेनेव उय्यानं, नदीतित्थेनेव नदीतित्थं, पब्बतसिखरेनेव पब्बतसिखरं, अम्बवनेनेव अम्बवनं, जम्बुवनेनेव जम्बुवनं, लबुजवनेनेव लबुजवनं, नाळिकेरसञ्चारियेनेव नाळिकेरसञ्चारियं खिप्पमेव अभिसम्भोन्ति रतित्थाय.

‘‘अथ खलु, भो, कुणालो सकुणो ताहि दिजकञ्ञाहि दिवसं परिब्यूळ्हो एवं अपसादेति ‘नस्सथ तुम्हे वसलियो, विनस्सथ तुम्हे वसिलियो चोरियो धुत्तियो असतियो लहुचित्तायो कतस्स अप्पटिकारिकायो अनिलो विय येनकामंगमायो’’’ ति.

तत्रायं अत्थवण्णना – भिक्खवे, सो वनसण्डो एवं अक्खायति एवञ्च अनुसूयति. किन्ति? सब्बोसधधरणिधरेति वित्थारो. तत्थ सब्बोसधधरणिधरेति मूलतचपत्तपुप्फादिसब्बोसधधराय धरणिया समन्नागतेति अत्थो, सब्बोसधयुत्तो वा धरणिधरो. सो हि पदेसो सब्बोसधधरणिधरोति एवमक्खायति एवञ्च अनुसूयति, तस्मिं वनसण्डेति वुत्तं होति. सेसपदयोजनायपि एसेव नयो. नेकपुप्फमाल्यविततेति अनेकेहि फलत्थाय उप्पन्नपुप्फेहि चेव पिळन्धनमाल्येहि च वितते. रुरूति सुवण्णवण्णा मिगा. उद्दाराति उद्दा. बिळाराति महाबिळारा. नेलमण्डलं वुच्चति तरुणभिङ्कच्छापमण्डलं. महावराहाति महाहत्थिनो, आकिण्णनेलमण्डलमहावराहेन गोचरियादिभेदेन दसविधेन नागकुलेन चेव करेणुसङ्घेन च अधिवुट्ठेति अत्थो. इस्समिगाति काळसीहा. वातमिगाति महावातमिगा. पसदमिगाति चित्रमिगा. पुरिसालूति वळवामुखयक्खिनियो. किम्पुरिसाति देवकिन्नरचन्दकिन्नरदुमकिन्नरदण्डमाणवककोन्ति- सकुणकण्णपावुरणादिभेदा किन्नरा. अमज्जवमञ्जरीधरपहट्ठपुप्फफुसितग्गानेकपादपगणविततेति मकुलधरेहि चेव मञ्जरीधरेहि च सुपुप्फितेहि च अग्गमत्तपुप्फितेहि च अनेकेहि पादपगणेहि वितते. वारणा नाम हत्थिलिङ्गसकुणा. चेलावकातिपि एते सकुणायेव. हेमञ्च कनकञ्चाति द्वे सुवण्णजातियो. एतेहि अञ्जनादीहि अनेकधातुसतेहि अनेकेहि वण्णधातुरासीहि विनद्धपटिमण्डितपदेसे. भोति धम्मालपनमत्तमेतं. चित्तोति मुखतुण्डकेपि हेट्ठाउदरभागेपि चित्रोव.

अड्ढुड्ढानीति अड्ढचतुत्थानि, तीणि सहस्सानि पञ्चेव सतानीति अत्थो. अद्धानपरियायपथेति अद्धानसङ्खाते गमनमग्गे. उब्बाहेत्थाति बाधयित्थ. उपप्फुसीति उपगन्त्वा फुसि. पहारं अदंसूति एत्थ ‘‘मा न’’न्ति पदस्स सामिवसेन अत्थो वेदितब्बो. सङ्गमेसीति समागच्छि. सण्हाहीति मट्ठाहि. सखिलाहीति पियाहि. मञ्जूहीति सखिलाहि. मधुराहीति मधुरस्सराहि. समुदाचरन्तियोति गन्धब्बकरणवसेन परिचरन्तियो. अनेकरुक्खविविधविकतिफलन्ति अनेकेहि रुक्खेहि विविधविकतिफलं. आरामेनेव आरामन्ति पुप्फारामादीसु अञ्ञतरेन आरामेनेव अञ्ञतरं आरामं नेन्तीति अत्थो. उय्यानादीसुपि एसेव नयो. नाळिकेरसञ्चारियेनेवाति नाळिकेरवनेनेव अञ्ञं नाळिकेरवनं. अतिसम्भोन्तीति एवं नेत्वा तत्थ नं खिप्पञ्ञेव रतित्थाय पापुणन्ति.

दिवसं परिब्यूळ्होति सकलदिवसं परिब्यूळ्हो. अपसादेतीति ता किर तं एवं दिवसं परिचरित्वा निवासरुक्खे ओतारेत्वा परिवारेत्वा रुक्खसाखासु निसीदित्वा ‘‘अप्पेव नाम मधुरवचनं लभेय्यामा’’ति पत्थयन्तियो इमिना उय्योजितकाले अत्तनो वसनट्ठानं गमिस्सामाति वसन्ति. कुणालराजा पन ता उय्योजेन्तो ‘‘नस्सथा’’तिआदिवचनेहि अपसादेति. तत्थ नस्सथाति गच्छथ. विनस्सथाति सब्बतोभागेन नस्सथ. गेहे धनधञ्ञादीनं नासनेन चोरियो, बहुमायताय धुत्तियो, नट्ठस्सतिताय असतियो, अनवट्ठितचित्तताय लहुचित्तायो, कतविनासनेन मित्तदुब्भिताय कतस्स अप्पटिकारिकायोति.

एवञ्च पन वत्वा ‘‘इति खो, भिक्खवे, अहं तिरच्छानगतोपि इत्थीनं अकतञ्ञुतं बहुमायतं अनाचारतं दुस्सीलतञ्च जानामि, तदापाहं तासं वसे अवत्तित्वा ता एव अत्तनो वसे वत्तेमी’’ति इमाय कथाय तेसं भिक्खूनं अनभिरतिं हरित्वा सत्था तुण्ही अहोसि. तस्मिं खणे द्वे काळकोकिला सामिकं दण्डकेन उक्खिपित्वा हेट्ठाभागादीसु चतस्सो चतस्सो हुत्वा तं पदेसं आगमिंसु. ते भिक्खू तापि दिस्वा सत्थारं पुच्छिंसु. सत्था ‘‘पुब्बे, भिक्खवे, मम सहायो पुण्णमुखो नाम फुस्सकोकिलो अहोसि, तस्सायं वंसो’’ति वत्वा पुरिमनयेनेव तेहि भिक्खूहि पुच्छितो आह –

‘‘तस्सेव खलु, भो, हिमवतो पब्बतराजस्स पुरत्थिमदिसाभागे सुसुखुमसुनिपुणगिरिप्पभवहरितुपयन्तियो’’ति.

तत्थ सुट्ठु सुखुमसण्हसलिलताय सुसुखुमसुनिपुणा, गिरि एतासं पभवोति गिरिप्पभवा , हिमवन्ततो सन्दमानहरिततिणमिस्सओघताय हरिता, कुणालदहं उपगमनेन उपयन्तियोति सुसुखुमसुनिपुणगिरिप्पभवहरितुपयन्तियो, एवरूपा नदियो यस्मिं सन्दन्तीति अत्थो.

इदानि यं कुणालदहं ता उपयन्ति, तत्थ पुप्फानि वण्णेन्तो आह –

‘‘उप्पलपदुमकुमुदनलिनसतपत्तसोगन्धिकमन्दालकसम्पतिविरुळ्हसुचिगन्धमनुञ्ञमावकप्पदेसे’’ति.

तत्थ उप्पलन्ति नीलुप्पलं. नलिनन्ति सेतपदुमं. सतपत्तन्ति परिपुण्णसतपत्तपदुमं. सम्पतीति एतेहि सम्पतिविरुळ्हेहि अभिनवजातेहि सुचिगन्धेन चेव मनुञ्ञेन च हदयबन्धनसमत्थताय मावकेन च पदेसेन समन्नागतेति अत्थो.

इदानि तस्मिं दहे रुक्खादयो वण्णेन्तो आह –

‘‘कुरवकमुचलिन्दकेतकवेदिसवञ्जुलपुन्नागबकुलतिलकपियकहसनसालसळल- चम्पकअसोकनागरुक्खतिरीटिभुजपत्तलोद्दचन्दनोघवने काळागरुपद्मकपियङ्गुदेवदारुकचोचगहने ककुधकुटजअङ्कोलकच्चिकारकणिकारकण्णिकार- कनवेरकोरण्डककोविळारकिंसुकयोधिकवनमल्लिकमनङ्गणमनवज्जभण्डिसुरुचिर- भगिनिमालामल्यधरे जातिसुमनमधुगन्धिकधनुतक्कारितालीसतगरमुसीरकोट्ठकच्छवितते अतिमुत्तकसंकुसुमितलताविततपटिमण्डितप्पदेसे हंसपिलवकादम्बकारण्डवाभिनदिते विज्जाधरसिद्धसमणतापसगणाधिवुट्ठे वरदेवयक्खरक्खसदानवगन्धब्बकिन्नरमहोरगानुचिण्णप्पदेसे – एवरूपे खलु, भो, रम्मे वनसण्डे पुण्णमुखो नाम फुस्सकोकिलो पतिवसति अतिविय मधुरगिरो विलासितनयनो मत्तक्खो.

‘‘तस्सेव खलु, भो, पुण्णमुखस्स फुस्सकोकिलस्स अड्ढुड्ढानि इत्थिसतानि परिचारिका दिजकञ्ञायो. अथ खलु, भो, द्वे दिजकञ्ञायो कट्ठं मुखेन डंसित्वा तं पुण्णमुखं फुस्सकोकिलं मज्झे निसीदापेत्वा उड्डेन्ति ‘मा नं पुण्णमुखं फुस्सकोकिलं अद्धानपरियायपथे किलमथो उब्बाहेत्था’ति.

‘‘पञ्ञास दिजकञ्ञायो हेट्ठतो हेट्ठतो उड्डेन्ति ‘सचायं पुण्णमुखो फुस्सकोकिलो सकुणो आसना परिपतिस्सति, मयं तं पक्खेहि पटिग्गहेस्सामा’ति.

‘‘पञ्ञास दिजकञ्ञायो उपरूपरि उड्डेन्ति ‘मा नं पुण्णमुखं फुस्सकोकिलं आतपो परितापेसी’ति.

‘‘पञ्ञास पञ्ञास दिजकञ्ञायो उभतोपस्सेन उड्डेन्ति ‘मानं पुण्णमुखं फुस्सकोकिलं सीतं वा उण्हं वा तिणं वा रजो वा वातो वा उस्सावो वा उपप्फुसी’ति.

‘‘पञ्ञास दिजकञ्ञायो पुरतो पुरतो उड्डेन्ति ‘मा नं पुण्णमुखं फुस्सकोकिलं गोपालका वा पसुपालका वा तिणहारका वा कट्ठहारका वा वनकम्मिका वा कट्ठेन वा कठलाय वा पाणिना वा लेड्डुना वा दण्डेन वा सत्थेन वा सक्खराहि वा पहारमदंसु, मायं पुण्णमुखो फुस्सकोकिलो गच्छेहि वा लताहि वा रुक्खेहि वा साखाहि वा थम्भेहि वा पासाणेहि वा बलवन्तेहि वा पक्खीहि सङ्गमेसी’ति.

‘‘पञ्ञास दिजकञ्ञायो पच्छतो पच्छतो उड्डेन्ति सण्हाहि सखिलाहि मञ्जूहि मधुराहि वाचाहि समुदाचरन्तियो ‘मायं पुण्णमुखो फुस्सकोकिलो आसने परियुक्कण्ठी’ति.

‘‘पञ्ञास दिजकञ्ञायो दिसोदिसं उड्डेन्ति अनेकरुक्खविविधविकतिफलमाहरन्तियो ‘मायं पुण्णमुखो फुस्सकोकिलो खुदाय परिकिलमित्था’ति.

‘‘अथ खलु, भो, ता दिजकञ्ञायो तं पुण्णमुखं फुस्सकोकिलं आरामेनेव आरामं, उय्यानेनेव उय्यानं, नदीतित्थेनेव नदीतित्थं, पब्बतसिखरेनेव पब्बतसिखरं, अम्बवनेनेव अम्बवनं, जम्बुवनेनेव जम्बुवनं, लबुजवनेनेव लबुजवनं, नाळिकेरसञ्चारियेनेव नाळिकेरसञ्चारियं खिप्पमेव अभिसम्भोन्ति रतित्थाय.

‘‘अथ खलु, भो, पुण्णमुखो फुस्सकोकिलो ताहि दिजकञ्ञाहि दिवसं परिब्यूळ्हो एवं पसंसति ‘साधु साधु, भगिनियो, एतं खो भगिनियो तुम्हाकं पतिरूपं कुलधीतानं, यं तुम्हे भत्तारं परिचरेय्याथा’ति.

‘‘अथ खलु, भो, पुण्णमुखो फुस्सकोकिलो येन कुणालो सकुणो तेनुपसङ्कमि. अद्दसंसु खो कुणालस्स सकुणस्स परिचारिका दिजकञ्ञायो तं पुण्णमुखं फुस्सकोकिलं दूरतोव आगच्छन्तं, दिस्वान येन पुण्णमुखो फुस्सकोकिलो तेनुपसङ्कमिंसु, उपसङ्कमित्वा तं पुण्णमुखं फुस्सकोकिलं एतदवोचुं – ‘अयं, सम्म पुण्णमुख, कुणालो सकुणो अतिविय फरुसो अतिविय फरुसवाचो, अप्पेव नाम तवम्पि आगम्म पियवाचं लभेय्यामा’ति. ‘अप्पेव नाम भगिनियो’ति वत्वा येन कुणालो सकुणो तेनुपसङ्कमि, उपसङ्कमित्वा कुणालेन सकुणेन सद्धिं पटिसम्मोदित्वा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो पुण्णमुखो फुस्सकोकिलो तं कुणालं सकुणं एतदवोच – ‘किस्स त्वं, सम्म कुणाल, इत्थीनं सुजातानं कुलधीतानं सम्मापटिपन्नानं मिच्छापटिपन्नोसि, अमनापभाणीनम्पि किर, सम्म कुणाल, इत्थीनं मनापभाणिना भवितब्बं, किमङ्गं पन मनापभाणीन’न्ति.

‘‘एवं वुत्ते कुणालो सकुणो तं पुण्णमुखं फुस्सकोकिलं एवं अपसादेसि – ‘नस्स त्वं, सम्म जम्म वसल, विनस्स त्वं, सम्म जम्म वसल, को नु तया वियत्तो जायाजिनेना’ति. एवं अपसादितो च पन पुण्णमुखो फुस्सकोकिलो ततोयेव पटिनिवत्ति.

‘‘अथ खलु, भो, पुण्णमुखस्स फुस्सकोकिलस्स अपरेन समयेन नचिरस्सेव खरो आबाधो उप्पज्जि, लोहितपक्खन्दिका बाळ्हा वेदना वत्तन्ति मारणन्तिका. अथ खलु, भो, पुण्णमुखस्स फुस्सकोकिलस्स परिचारिकानं दिजकञ्ञानं एतदहोसि – ‘आबाधिको खो अयं पुण्णमुखो फुस्सकोकिलो, अप्पेव नाम इमम्हा आबाधा वुट्ठहेय्या’ति एकं अदुतियं ओहाय येन कुणालो सकुणो तेनुपसङ्कमिंसु. अद्दसा खो कुणालो सकुणो ता दिजकञ्ञायो दूरतोव आगच्छन्तियो, दिस्वान ता दिजकञ्ञायो एतदवोच – ‘कहं पन तुम्हं वसलियो भत्ता’ति. ‘आबाधिको खो, सम्म कुणाल, पुण्णमुखो फुस्सकोकिलो अप्पेव नाम तम्हा आबाधा वुट्ठहेय्या’ति. एवं वुत्ते कुणालो सकुणो ता दिजकञ्ञायो एवं अपसादेसि – ‘नस्सथ तुम्हे वसलियो, विनस्सथ तुम्हे वसलियो चोरियो धुत्तियो असतियो लहुचित्तायो कतस्स अप्पटिकारिकायो अनिलो विय येनकामंगमायो’ति वत्वा येन पुण्णमुखो फुस्सकोकिलो तेनुपसङ्कमि, उपसङ्कमित्वा तं पुण्णमुखं फुस्सकोकिलं एतदवोच – ‘हं, सम्म, पुण्णमुखा’ति. ‘हं, सम्म, कुणाला’ति.

‘‘अथ खलु, भो, कुणालो सकुणो तं पुण्णमुखं फुस्सकोकिलं पक्खेहि च मुखतुण्डकेन च परिग्गहेत्वा वुट्ठापेत्वा नानाभेसज्जानि पायापेसि. अथ खलु, भो, पुण्णमुखस्स फुस्सकोकिलस्स सो आबाधो पटिप्पस्सम्भी’’ति.

तत्थ पियकाति सेतपुप्फा. हसनाति -कारो सन्धिकरो, असनायेव. तिरीटीति एका रुक्खजाति. चन्दनाति रत्तसुरभिचन्दना. ओघवनेति एतेसं ओघेन घटाय समन्नागतवने. देवदारुकचोचगहनेति देवदारुरुक्खेहि चेव कदलीहि च गहने. कच्चिकाराति एका रुक्खजाति. कणिकाराति महापुप्फा. कण्णिकाराति खुद्दकपुप्फा. किंसुकाति वातघातका. योधिकाति यूथिका. वनमल्लिकमनङ्गणमनवज्जभण्डिसुरुचिरभगिनिमालामल्यधरेति मल्लिकानञ्च अनङ्गणानं अनवज्जानञ्च भण्डीनं सुरुचिरानञ्च भगिनीनं पुप्फेहि माल्यधारयमाने. धनुतक्कारीति धनुपाटलि. तालीसाति तालीसपत्तरुक्खा. कच्छविततेति एतेहि जातिसुमनादीहि वितते नदिकच्छपब्बतकच्छे. संकुसुमितलताति तेसु तेसु ठानेसु सुट्ठु कुसुमितअतिमुत्तकेहि चेव नानाविधलताहि च विततपटिमण्डितपदेसे. गणाधिवुट्ठेति एतेसं विज्जाधरादीनं गणेहि अधिवुट्ठे. पुण्णमुखोति मुखपरिपुण्णताय पुण्णमुखो. परेहि फुट्ठताय फुस्सकोकिलो. विलासितनयनोति विलासितनेत्तो. मत्तक्खोति यथा मत्तानं अक्खीनि रत्तानि होन्ति, एवं रत्तक्खो, पमाणयुत्तनेत्तो वा.

भगिनियोति अरियवोहारेन आलपनं. परिचरेय्याथाति सकलदिवसं गहेत्वा विचरेय्याथ. इति सो पियकथं कथेत्वा उय्योजेति. कदाचि पन कुणालो सपरिवारो पुण्णमुखं दस्सनाय गच्छति, कदाचि पुण्णमुखो कुणालस्स सन्तिकं आगच्छति. तेनाह ‘‘अथ खलु, भो’’ति. सम्माति वयस्स. आगम्माति पटिच्च उपनिस्साय. लभेय्यामाति कुणालस्स सन्तिका पियवचनं लभेय्याम. अप्पेव नामाति अपि नाम लभेय्याथ, वक्खामि नन्ति. सुजातानन्ति समजातिकानं.

नस्साति पलाय. जम्माति लामक. वियत्तोति को नु तया सदिसो अञ्ञो ब्यत्तो नाम अत्थि. जायाजिनेनाति जायाजितेन, अयमेव वा पाठो. एवं इत्थिपराजितेन तया सदिसो को नाम ब्यत्तो अत्थीति तं पुन एवरूपस्स वचनस्स अभणनत्थाय अपसादेति. ततोयेवाति ‘‘कुद्धो मे कुणालो’’ति चिन्तेत्वा ततोयेव पटिनिवत्ति, सो निवत्तित्वा सपरिवारो अत्तनो निवासट्ठानमेव अगमासि.

अप्पेव नामाति संसयपरिवितक्को, इमम्हा आबाधा वुट्ठहेय्य वा नो वाति एवं चिन्तेत्वा तं ओहाय पक्कमिंसु. तुम्हन्ति तुम्हाकं. अप्पेव नामाति तम्हा आबाधा वुट्ठहेय्य वा नो वा, अम्हाकं आगतकाले मतो भविस्सति. मयञ्हि इदानेव सो मरिस्सतीति ञत्वा तुम्हाकं पादपरिचारिका भवितुं आगता. तेनुपसङ्कमीति इमा इत्थियो सामिकस्स मतकाले आगता पटिक्कूला भविस्सामाति तं पहाय आगता, अहं गन्त्वा मम सहायकं पुप्फफलादीनि नानाभेसज्जानि संहरित्वा अरोगं करिस्सामीति चिन्तेत्वा नागबलो महासत्तो आकासे उप्पतित्वा येन सो तेनुपसङ्कमि. न्ति निपातो, ‘‘जीवसि, सम्मा’’ति पुच्छन्तो एवमाह. इतरोपिस्स ‘‘जीवामी’’ति वदन्तो ‘‘हं सम्मा’’ति आह. पायापेसीति पायेसि. पटिप्पस्सम्भीति वूपसमीति.

तापि दिजकञ्ञायो अस्मिं अरोगे जाते आगता. कुणालोपि पुण्णमुखं कतिपाहं फलाफलानि खादापेत्वा तस्स बलप्पत्तकाले, ‘‘सम्म, इदानि त्वं अरोगो, अत्तनो परिचारिकाहि सद्धिं वस, अहम्पि अत्तनो वसनट्ठानं गमिस्सामी’’ति आह. अथ नं सो ‘‘इमा, सम्म, मं बाळ्हगिलानं पहाय पलायन्ति, न मे एताहि धुत्तीहि अत्थो’’ति आह. तं सुत्वा महासत्तो ‘‘तेन हि ते, सम्म, इत्थीनं पापभावं आचिक्खिस्सामी’’ति पुण्णमुखं गहेत्वा हिमवन्तपस्से मनोसिलातलं नेत्वा सत्तयोजनिकसालरुक्खमूले मनोसिलासने निसीदि. एकस्मिं पस्से पुण्णमुखो सपरिवारो निसीदि. सकलहिमवन्ते देवघोसना चरि – ‘‘अज्ज कुणालो सकुणराजा हिमवन्ते मनोसिलासने निसीदित्वा बुद्धलीलाय धम्मं देसेस्सति, तं सुणाथा’’ति. परम्परघोसेन छ कामावचरदेवा सुत्वा येभुय्येन तत्थ सन्निपतिंसु. बहुनागसुपण्णकिन्नरविज्जाधरादीनम्पि देवता तमत्थं उग्घोसेसुं. तदा आनन्दो नाम गिज्झराजा दससहस्सगिज्झपरिवारो गिज्झपब्बते पटिवसति. सोपि तं कोलाहलं सुत्वा ‘‘धम्मं सुणिस्सामी’’ति सपरिवारो आगन्त्वा एकमन्तं निसीदि. नारदोपि पञ्चाभिञ्ञो तापसो दससहस्सतापसपरिवुतो हिमवन्तपदेसे विहरन्तो तं देवघोसनं सुत्वा ‘‘सहायो किर मे कुणालो इत्थीनं अगुणं कथेस्सति, महासमागमो भविस्सति, मयापि तं देसनं सोतुं वट्टती’’ति तापसदससहस्सेन सद्धिं इद्धिया तत्थ गन्त्वा एकमन्तं निसीदि. बुद्धानं देसनासन्निपातसदिसो महासमागमो अहोसि. अथ महासत्तो जातिस्सरञाणेन इत्थिदोसपटिसंयुत्तं अतीतभवे दिट्ठकारणं पुण्णमुखं कायसक्खिं कत्वा कथेसि. तमत्थं पकासेन्तो सत्था आह –

‘‘अथ खलु, भो, कुणालो सकुणो तं पुण्णमुखं फुस्सकोकिलं गिलानवुट्ठितं अचिरवुट्ठितं गेलञ्ञा एतदवोच –

‘‘‘दिट्ठा मया, सम्म पुण्णमुख, कण्हा द्वेपितिका पञ्चपतिकाय छट्ठे पुरिसे चित्तं पटिबन्धन्तिया, यदिदं कबन्धे पीठसप्पिम्ही’’’ति. भवति च पनुत्तरेत्थ वाक्यं –

२९०.

‘‘अथज्जुनो नकुलो भीमसेनो, युधिट्ठिलो सहदेवो च राजा;

एते पती पञ्च मतिच्च नारी, अकासि खुज्जवामनकेन पाप’न्ति.

‘‘दिट्ठा मया, सम्म पुण्णमुख, सच्चतपापी नाम समणी सुसानमज्झे वसन्ती चतुत्थभत्तं परिणामयमाना सुराधुत्तकेन पापमकासि.

‘‘दिट्ठा मया, सम्म पुण्णमुख, काकवती नाम देवी समुद्दमज्झे वसन्ती भरिया वेनतेय्यस्स नटकुवेरेन पापमकासि.

‘‘दिट्ठा मया, सम्म पुण्णमुख, कुरुङ्गदेवी नाम लोमसुद्दरी एळिककुमारं कामयमाना छळङ्गकुमारधनन्तेवासिना पापमकासि.

‘‘एवञ्हेतं मया ञातं, ब्रह्मदत्तस्स मातरं;

ओहाय कोसलराजं, पञ्चालचण्डेन पापमकासि.

२९१.

‘‘एता च अञ्ञा च अकंसु पापं, तस्माहमित्थीनं न विस्ससे नप्पसंसे;

मही यथा जगति समानरत्ता, वसुन्धरा इतरीतरापतिट्ठा;

सब्बसहा अफन्दना अकुप्पा, तथित्थियो तायो न विस्ससे नरो.

२९२.

‘‘सीहो यथा लोहितमंसभोजनो, वाळमिगो पञ्चावुधो सुरुद्धो;

पसय्हखादी परहिंसने रतो, तथित्थियो तायो न विस्ससे नरो.

‘‘न खलु, सम्म पुण्णमुख, वेसियो नारियो गमनियो, न हेता बन्धकियो नाम, वधिकायो नाम एतायो, यदिदं वेसियो नारियो गमनियो’’ति.

‘‘चोरो विय वेणिकता मदिराव दिद्धा वाणिजो विय वाचासन्थुतियो इस्ससिङ्गमिव विपरिवत्तायो उरगमिव दुजिव्हायो. सोब्भमिव पटिच्छन्ना पातालमिव दुप्पूरा रक्खसी विय दुत्तोसा यमोवेकन्तहारियो. सिखीरिव सब्बभक्खा नदीरिव सब्बवाही अनिलो विय येनकामंचरा नेरु विय अविसेसकरा विसरुक्खो विय निच्चफलितायोति. भवति च पनुत्तरेत्थ वाक्यं –

२९३.

‘‘‘यथा चोरो यथा दिद्धो, वाणिजोव विकत्थनी;

इस्ससिङ्गमिव परिवत्ता, दुजिव्हा उरगो विय.

२९४.

‘‘‘सोब्भमिव पटिच्छन्ना, पातालमिव दुप्पुरा;

रक्खसी विय दुत्तोसा, यमोवेकन्तहारियो.

२९५.

‘‘यथा सिखी नदी वातो, नेरुनाव समागता;

विसरुक्खो विय निच्चफला, नासयन्ति घरे भोगं;

रतनन्तकरित्थियो’’’ति.

तत्थ गिलानवुट्ठितन्ति पठमं गिलानं पच्छा वुट्ठितं. दिट्ठा मयाति अतीते किर ब्रह्मदत्तो कासिराजा सम्पन्नबलवाहनताय कोसलरज्जं गहेत्वा कोसलराजानं मारेत्वा तस्स अग्गमहेसिं सगब्भं गहेत्वा बाराणसिं गन्त्वा तं अत्तनो अग्गमहेसिं अकासि. सा अपरभागे धीतरं विजायि. रञ्ञो पन पकतिया धीता वा पुत्तो वा नत्थि, सो तुस्सित्वा, ‘‘भद्दे, वरं गण्हाही’’ति आह. सा गहितकं कत्वा ठपेसि. तस्सा पन कुमारिकाय ‘‘कण्हा’’ति नामं करिंसु. अथस्सा वयप्पत्ताय माता तं आह – ‘‘अम्म, पितरा तव वरो दिन्नो, तमहं गहेत्वा ठपेसिं, तव रुच्चनकं वरं गण्हा’’ति. सा ‘‘अम्म, मय्हं अञ्ञं अविज्जमानं नत्थि, पतिग्गहणत्थाय मे सयं वरं कारेही’’ति किलेसबहुलताय हिरोत्तप्पं भिन्दित्वा मातरं आह. सा रञ्ञो आरोचेसि. राजा ‘‘यथारुचितं पतिं गण्हतू’’ति वत्वा सयं वरं घोसापेसि. राजङ्गणे सब्बालङ्कारपटिमण्डिता बहू पुरिसा सन्निपतिंसु. कण्हा पुप्फसमुग्गं आदाय उत्तरसीहपञ्जरे ठिता ओलोकेन्ती एकम्पि न रोचेसि.

तदा पण्डुराजगोत्ततो अज्जुनो नकुलो भीमसेनो युधिट्ठिलो सहदेवोति इमे पञ्च पण्डुराजपुत्ता तक्कसिलायं दिसापामोक्खस्स आचरियस्स सन्तिके सिप्पं उग्गहेत्वा ‘‘देसचारित्तं जानिस्सामा’’ति विचरन्ता बाराणसिं पत्वा अन्तोनगरे कोलाहलं सुत्वा पुच्छित्वा तमत्थं ञत्वा ‘‘मयम्पि गमिस्सामा’’ति कञ्चनरूपसमानरूपा तत्थ गन्त्वा पटिपाटिया अट्ठंसु. कण्हा ते दिस्वा पञ्चसुपि तेसु पटिबद्धचित्ता हुत्वा पञ्चन्नम्पि सीसेसु मालाचुम्बटकानि खिपित्वा, ‘‘अम्म, इमे पञ्च जने वरेमी’’ति आह. सापि रञ्ञो आरोचेसि. राजा वरस्स दिन्नत्ता ‘‘न लभिस्सती’’ति अवत्वा अनत्तमनोव ‘‘किंजातिका कस्स पुत्ता’’ति पुच्छित्वा पण्डुराजपुत्तभावं ञत्वा तेसं सक्कारं कत्वा तं पादपरिचारिकं अदासि.

सा सत्तभूमिकपासादे ते किलेसवसेन सङ्गण्हि. एको पनस्सा परिचारको खुज्जो पीठसप्पी अत्थि. सा पञ्च राजपुत्ते किलेसवसेन सङ्गण्हित्वा तेसं बहि निक्खन्तकाले ओकासं लभित्वा किलेसेन अनुडय्हमाना खुज्जेन सद्धिं पापं करोति, तेन च सद्धिं कथेन्ती – ‘‘मय्हं तया सदिसो पियो नत्थि, राजपुत्ते मारापेत्वा तेसं गललोहितेन तव पादे मक्खापेस्सामी’’ति वदति. इतरेसुपि जेट्ठभातिकेन मिस्सीभूतकाले – ‘‘इमेहि चतूहि त्वमेव मय्हं पियतरो, मया जीवितम्पि तवत्थाय परिच्चत्तं, मम पितु अच्चयेन तुय्हञ्ञेव रज्जं दापेस्सामी’’ति वदति. इतरेहि सद्धिं मिस्सीभूतकालेपि एसेव नयो. ते ‘‘अयं अम्हे पियायति, इस्सरियञ्च नो एतं निस्साय जात’’न्ति तस्सा अतिविय तुस्सन्ति.

सा एकदिवसं आबाधिका अहोसि. अथ नं ते परिवारेत्वा एको सीसं सम्बाहन्तो निसीदि, सेसा एकेकं हत्थञ्च पादञ्च. खुज्जो पन पादमूले निसीदि. सा सीसं सम्बाहमानस्स जेट्ठभातिकस्स अज्जुनकुमारस्स – ‘‘मय्हं तया पियतरो नत्थि, जीवमाना तुय्हं जीविस्सामि, पितु अच्चयेन तुय्हं रज्जं दापेस्सामी’’ति सीसेन सञ्ञं ददमाना तं सङ्गण्हि, इतरेसम्पि हत्थपादेहि तथेव सञ्ञं अदासि. खुज्जस्स पन – ‘‘त्वञ्ञेव मम पियो, तवत्थाय अहं जीविस्सामी’’ति जिव्हाय सञ्ञं अदासि. ते सब्बेपि पुब्बे कथितभावेन ताय सञ्ञाय तमत्थं जानिंसु. तेसु सेसा अत्तनो दिन्नसञ्ञायेव जानिंसु. अज्जुनकुमारो पन तस्सा हत्थपादजिव्हाविकारे दिस्वा – ‘‘यथा मय्हं, एवं सेसानम्पि इमाय सञ्ञा दिन्ना भविस्सति, खुज्जेन चापि सद्धिं एतिस्साय सन्थवेन भवितब्ब’’न्ति चिन्तेत्वा भातरो गहेत्वा बहि निक्खमित्वा पुच्छि – ‘‘दिट्ठा वो पञ्चपतिका मम सीसविकारं दस्सेन्ती’’ति? ‘‘आम, दिट्ठा’’ति. ‘‘किंकारणं जानाथा’’ति? ‘‘न जानामा’’ति. ‘‘इदं नामेत्थ कारणं, तुम्हाकं पन हत्थपादेहि दिन्नसञ्ञाय कारणं जानाथा’’ति? ‘‘आम, जानामा’’ति. ‘‘अम्हाकम्पि तेनेव कारणेन अदासि, खुज्जस्स जिव्हाविकारेन सञ्ञादानस्स कारणं जानाथा’’ति? ‘‘न जानामा’’ति. अथ नेसं आचिक्खित्वा ‘‘इमिनापि सद्धिं एताय पापकम्मं कत’’न्ति वत्वा तेसु असद्दहन्तेसु खुज्जं पक्कोसित्वा पुच्छि. सो सब्बं पवत्तिं कथेसि.

ते तस्स वचनं सुत्वा तस्सा विगतच्छन्दरागा हुत्वा – ‘‘अहो मातुगामो नाम पापो दुस्सीलो, मादिसे नाम जातिसम्पन्ने सोभग्गप्पत्ते पहाय एवरूपेन जेगुच्छपटिकूलेन खुज्जेन सद्धिं पापकम्मं करोति, को नाम पण्डितजातिको एवं निल्लज्जाहि पापधम्माहि इत्थीहि सद्धिं रमिस्सती’’ति अनेकपरियायेन मातुगामं गरहित्वा ‘‘अलं नो घरावासेना’’ति पञ्च जना हिमवन्तं पविसित्वा पब्बजित्वा कसिणपरिकम्मं कत्वा आयुपरियोसाने यथाकम्मं गता. कुणालो पन सकुणराजा तदा अज्जुनकुमारो अहोसि. तस्मा अत्तना दिट्ठकारणं दस्सेन्तो ‘‘दिट्ठा मया’’तिआदिमाह.

तत्थ द्वेपितिकाति कोसलरञ्ञो च कासिरञ्ञो च वसेनेतं वुत्तं. पञ्चपतिकायाति पञ्चपतिका, -कारो निपातमत्तो. पटिबन्धन्तियाति पटिबन्धमाना. कबन्धेति तस्स किर गीवा ओनमित्वा उरं अल्लीना, तस्मा छिन्नसीसो विय खायति. पञ्च मतिच्चाति एते पञ्च अतिक्कमित्वा. खुज्जवामनकेनाति खुज्जेन वामनकेन.

इदं वत्वा अपरानिपि दिट्ठपुब्बानि दस्सेन्तो पुन ‘‘दिट्ठा’’तिआदिमाह. तत्थ दुतियवत्थुस्मिं ताव अयं विभावना – अतीते किर बाराणसिं निस्साय सच्चतपापी नाम सेतसमणी सुसाने पण्णसालं कारेत्वा तत्थ वसमाना चत्तारि भत्तानि अतिक्कमित्वा भुञ्जति, सकलनगरे चन्दो विय सूरियो विय च पाकटा अहोसि. बाराणसिवासिनो खिपित्वापि खलित्वापि ‘‘नमो सच्चतपापिया’’ति वदन्ति. अथेकस्मिं छणकाले पठमदिवसे ताव सुवण्णकारा गणबन्धेन एकस्मिं पदेसे मण्डपं कत्वा मच्छमंससुरागन्धमालादीनि आहरित्वा सुरापानं आरभिंसु. अथेको सुवण्णकारो सुरापिट्ठकं छड्डेन्तो – ‘‘नमो सच्चतपापिया’’ति वत्वा एकेन पण्डितेन – ‘‘अम्भो अन्धबाल, चलचित्ताय इत्थिया नमो करोसि, अहो बालो’’ति वुत्ते – ‘‘सम्म, मा एवं अवच, मा निरयसंवत्तनिकं कम्मं करी’’ति आह. अथ नं सो ‘‘दुब्बुद्धि तुण्ही होहि, सहस्सेन अब्भुतं करोहि, अहं ते सच्चतपापिं इतो सत्तमे दिवसे अलङ्कतपटियत्तं इमस्मिंयेव ठाने निसिन्नो सुरापिट्ठकं गाहापेत्वा सुरं पिविस्सामि , मातुगामो धुवसीलो नाम नत्थी’’ति आह. सो ‘‘न सक्खिस्ससी’’ति वत्वा तेन सद्धिं सहस्सेन अब्भुतमकासि. सो तं अञ्ञेसं सुवण्णकारानं आरोचेत्वा पुनदिवसे पातोव तापसवेसेन सुसानं पविसित्वा तस्सा वसनट्ठानस्स अविदूरे सूरियं नमस्सन्तो अट्ठासि.

सा भिक्खाय गच्छमाना नं दिस्वा – ‘‘महिद्धिको तापसो भविस्सति, अहं ताव सुसानपस्से वसामि, अयं मज्झे सुसानस्स वसति, भवितब्बमस्सब्भन्तरे सन्तधम्मेन, वन्दिस्सामि न’’न्ति उपसङ्कमित्वा वन्दि. सो नेव ओलोकेसि न आलपि. दुतियदिवसेपि तथेव अकासि. ततियदिवसे पन वन्दितकाले अधोमुखोव ‘‘गच्छाही’’ति आह. चतुत्थदिवसे ‘‘कच्चि भिक्खाय न किलमसी’’ति पटिसन्थारमकासि. सा ‘‘पटिसन्थारो मे लद्धो’’ति तुट्ठा पक्कामि. पञ्चमदिवसे बहुतरं पटिसन्थारं लभित्वा थोकं निसीदित्वा गता. छट्ठे दिवसे पन तं आगन्त्वा वन्दित्वा निसिन्नं – ‘‘भगिनि, किं नु खो अज्ज बाराणसियं महागीतवादितसद्दो’’ति वत्वा – ‘‘अय्य, तुम्हे न जानाथ, नगरे छणो घुट्ठो, तत्थ कीळन्तानं एस सद्दो’’ति वुत्ते – ‘‘एत्थ नामेसो सद्दो’’ति अजानन्तो विय हुत्वा – ‘‘भगिनि, कति भत्तानि अतिक्कमेसी’’ति पुच्छि. ‘‘चत्तारि, अय्य, तुम्हे पन कति अतिक्कमेथा’’ति? ‘‘सत्त भगिनी’’ति. इदं सो मुसा अभासि. देवसिकं हेस रत्तिं भुञ्जति. सो तं ‘‘कति ते भगिनि वस्सानि पब्बजिताया’’ति पुच्छित्वा ताय ‘‘द्वादस वस्सानी’’ति वत्वा ‘‘तुम्हाकं कति वस्सानी’’ति वुत्तो ‘‘इदं मे छट्ठं वस्स’’न्ति आह. अथ नं ‘‘अत्थि पन ते भगिनि सन्तधम्माधिगमो’’ति पुच्छित्वा ‘‘नत्थि, अय्य, तुम्हाकं पन अत्थी’’ति वुत्ते ‘‘मय्हम्पि नत्थी’’ति वत्वा – ‘‘भगिनि, मयं नेव कामसुखं लभाम, न नेक्खम्मसुखं, किं अम्हाकंयेव उण्हो निरयो, महाजनस्स किरियं करोम, अहं गिही भविस्सामि, अत्थि मे मातु सन्तकं धनं, न सक्कोमि दुक्खं अनुभवितु’’न्ति आह. सा तस्स वचनं सुत्वा अत्तनो चलचित्तताय तस्मिं पटिबद्धचित्ता हुत्वा – ‘‘अय्य, अहम्पि उक्कण्ठिता, सचे पन मं न छड्डेस्सथ, अहम्पि गिहिनी भविस्सामी’’ति आह. अथ नं सो ‘‘एहि तं न छड्डेस्सामि, भरिया मे भविस्ससी’’ति तं नगरं पवेसेत्वा संवसित्वा सुरापानमण्डपं गन्त्वा ताय सुरापिट्ठकं गाहापेत्वा सुरं पिवि. इतरो सहस्सं जितो. सा तं पटिच्च पुत्तधीताहि वड्ढि. तदा कुणालो सुराधुत्तको अहोसि. तस्मा अत्तना दिट्ठं पकासेन्तो ‘‘दिट्ठा मया’’तिआदिमाह.

ततियवत्थुस्मिं अतीतकथा चतुक्कनिपाते काकवतीजातकवण्णनायं (जा. अट्ठ. ३.४.काकवतीजातकवण्णना) वित्थारिता. तदा पन कुणालो गरुळो अहोसि. तस्मा अत्तना दिट्ठं पकासेन्तो ‘‘दिट्ठा मया’’तिआदिमाह.

चतुत्थवत्थुस्मिं अतीते ब्रह्मदत्तो कोसलराजानं वधित्वा रज्जं गहेत्वा तस्स अग्गमहेसिं गब्भिनिं आदाय बाराणसिं पच्चागन्त्वा तस्सा गब्भिनिभावं जानन्तोपि तं अग्गमहेसिं अकासि. सा परिपक्कगब्भा सुवण्णरूपकसदिसं पुत्तं विजायित्वा – ‘‘वुद्धिप्पत्तम्पि नं बाराणसिराजा ‘एस मे पच्चामित्तस्स पुत्तो, किं इमिना’ति मारापेस्सति, मा मे पुत्तो परहत्थे मरतू’’ति चिन्तेत्वा धातिं आह – ‘‘अम्म, इमं दारकं पिलोतिकं अत्थरित्वा आमकसुसाने निपज्जापेत्वा एही’’ति. धाती तथा कत्वा न्हत्वा पच्चागमि. कोसलराजापि मरित्वा पुत्तस्स आरक्खदेवता हुत्वा निब्बत्ति. तस्सानुभावेन एकस्स एळकपालकस्स तस्मिं पदेसे एळके चारेन्तस्स एका एळिका तं कुमारं दिस्वा सिनेहं उप्पादेत्वा खीरं पायेत्वा थोकं चरित्वा पुन गन्त्वा द्वे तयो चत्तारो वारे पायेसि. एळकपालको तस्सा किरियं दिस्वा तं ठानं गन्त्वा तं दारकं दिस्वा पुत्तसिनेहं पच्चुपट्ठपेत्वा नेत्वा अत्तनो भरियाय अदासि. सा पन अपुत्तिका, तेनस्सा थञ्ञं नत्थि, अथ नं एळिकखीरमेव पायेसि. ततो पट्ठाय पन देवसिकं द्वे तिस्सो एळिका मरन्ति. एळकपालो – ‘‘इमस्मिं पटिजग्गियमाने सब्बा एळिका मरिस्सन्ति, किं नो इमिना’’ति तं एकस्मिं मत्तिकाभाजने निपज्जापेत्वा अपरेन पिदहित्वा मासचुण्णेन मुखं निब्बिवरं विलिम्पित्वा नदियं विस्सज्जेसि. तमेनं वुय्हमानं हेट्ठातित्थे राजनिवेसने जिण्णपटिसङ्खारको एको चण्डालो सपजापतिको मकचिं धोवन्तो दिस्वाव वेगेन गन्त्वा आहरित्वा तीरे ठपेत्वा ‘‘किमेत्था’’ति विवरित्वा ओलोकेन्तो दारकं पस्सि. भरियापिस्स अपुत्तिका, तस्सा तस्मिं पुत्तसिनेहो निब्बत्ति, अथ नं गेहं नेत्वा पटिजग्गि. तं सत्तट्ठवस्सकालतो पट्ठाय मातापितरो राजकुलं गच्छन्ता आदाय गच्छन्ति. सोळसवस्सकालतो पन पट्ठाय स्वेव बहुलं गन्त्वा जिण्णपटिसङ्खरणं करोति.

रञ्ञो च अग्गमहेसिया कुरुङ्गदेवी नाम धीता अहोसि उत्तमरूपधरा. सा तस्स दिट्ठकालतो पट्ठाय तस्मिं पटिबद्धचित्ता हुत्वा अञ्ञत्थ अनभिरता तस्स कम्मकरणट्ठानमेव आगच्छति. तेसं अभिण्हदस्सनेन अञ्ञमञ्ञं पटिबद्धचित्तानं अन्तोराजकुलेयेव पटिच्छन्नोकासे अज्झाचारो पवत्ति. गच्छन्ते काले परिचारिकायो ञत्वा रञ्ञो आरोचेसुं. राजा कुज्झित्वा अमच्चे सन्निपातेत्वा – ‘‘इमिना चण्डालपुत्तेन इदं नाम कतं, इमस्स कत्तब्बं जानाथा’’ति आह. अमच्चा ‘‘महापराधो एस, नानाविधकम्मकारणा कारेत्वा पच्छा मारेतुं वट्टती’’ति वदिंसु. तस्मिं खणे कुमारस्स पिता आरक्खदेवता तस्सेव कुमारस्स मातु सरीरे अधिमुच्चि. सा देवतानुभावेन राजानं उपसङ्कमित्वा आह – ‘‘महाराज, नायं कुमारो चण्डालो, एस कुमारो मम कुच्छिम्हि निब्बत्तो कोसलरञ्ञो पुत्तो, अहं ‘पुत्तो मे मतो’ति तुम्हाकं मुसा अवचं, अहमेतं ‘तुम्हाकं पच्चामित्तस्स पुत्तो’ति धातिया दत्वा आमकसुसाने छड्डापेसिं, अथ नं एको एळकपालको पटिजग्गि, सो अत्तनो एळिकासु मरन्तीसु नदिया पवाहेसि, अथ नं वुय्हमानं तुम्हाकं गेहे जिण्णपटिसङ्खारको चण्डालो दिस्वा पोसेसि, सचे न सद्दहथ, ते सब्बे पक्कोसापेत्वा पुच्छथा’’ति.

राजा धातिं आदिं कत्वा सब्बे पक्कोसापेत्वा पुच्छित्वा तथेव तं पवत्तिं सुत्वा ‘‘जातिसम्पन्नोयं कुमारो’’ति तुट्ठो तं न्हापेत्वा अलङ्कारापेत्वा तस्सेव धीतरं अदासि. तस्स पन एळिकानं मारितत्ता ‘‘एळिककुमारो’’ति नामं अकंसु. अथस्स राजा ससेनवाहनं दत्वा – ‘‘गच्छ अत्तनो पितु सन्तकं रज्जं गण्हा’’ति तं उय्योजेसि. सोपि कुरुङ्गदेविं आदाय गन्त्वा रज्जे पतिट्ठासि. अथस्स बाराणसिराजा ‘‘अनुग्गहितसिप्पो अय’’न्ति सिप्पसिक्खापनत्थं छळङ्गकुमारं नाम आचरियं पेसेसि. सो तस्स ‘‘आचरियो मे’’ति सेनापतिट्ठानं अदासि. अपरभागे कुरुङ्गदेवी तेन सद्धिं अनाचारमकासि. सेनापतिनोपि परिचारको धनन्तेवासी नाम अत्थि. सो तस्स हत्थे कुरुङ्गदेविया वत्थालङ्कारादीनि पेसेसि. सा तेनपि सद्धिं पापमकासि. कुणालो तं कारणं आहरित्वा दस्सेन्तो ‘‘दिट्ठा मया’’तिआदिमाह.

तत्थ लोमसुद्दरीति लोमराजिया मण्डितउदरा. छळङ्गकुमारधनन्तेवासिनाति एळिककुमारकं पत्थयमानापि छळङ्गकुमारसेनापतिना च तस्सेव परिचारकेन धनन्तेवासिना च सद्धिं पापमकासि. एवं अनाचारा इत्थियो दुस्सीला पापधम्मा, तेनाहं ता नप्पसंसामीति इदं महासत्तो अतीतं आहरित्वा दस्सेसि. सो हि तदा छळङ्गकुमारो अहोसि, तस्मा अत्तना दिट्ठकारणं आहरि.

पञ्चमवत्थुस्मिम्पि अतीते कोसलराजा बाराणसिरज्जं गहेत्वा बाराणसिरञ्ञो अग्गमहेसिं गब्भिनिम्पि अग्गमहेसिं कत्वा सकनगरमेव गतो . सा अपरभागे पुत्तं विजायि. राजा अपुत्तकत्ता तं पुत्तसिनेहेन पोसेत्वा सब्बसिप्पानि सिक्खापेत्वा वयप्पत्तं ‘‘अत्तनो पितु सन्तकं रज्जं गण्हा’’ति पेसेसि. सो तत्थ गन्त्वा रज्जं कारेसि. अथस्स माता ‘‘पुत्तं पस्सितुकामाम्ही’’ति कोसलराजानं आपुच्छित्वा महापरिवारा बाराणसिं गच्छन्ती द्विन्नं रट्ठानं अन्तरे एकस्मिं निगमे निवासं गण्हि. तत्थेवेको पञ्चालचण्डो नाम ब्राह्मणकुमारो अत्थि अभिरूपो. सो तस्सा पण्णाकारं उपनामेसि. सा तं दिस्वा पटिबद्धचित्ता तेन सद्धिं पापकम्मं कत्वा कतिपाहं तत्थेव वीतिनामेत्वा बाराणसिं गन्त्वा पुत्तं दिस्वा खिप्पं निवत्तित्वा पुन तस्मिंयेव निगमे निवासं गहेत्वा कतिपाहं तेन सद्धिं अनाचारं चरित्वा कोसलनगरं गता. सा ततो पट्ठाय नचिरस्सेव तं तं कारणं वत्वा ‘‘पुत्तस्स सन्तिकं गच्छामी’’ति राजानं आपुच्छित्वा गच्छन्ती च आगच्छन्ती च तस्मिं निगमे अड्ढमासमत्तं तेन सद्धिं अनाचारं चरि. सम्म पुण्णमुख, इत्थियो नामेता दुस्सीला मुसावादिनियोति इदम्पि अतीतं दस्सेन्तो महासत्तो ‘‘एवञ्हेत’’न्तिआदिमाह.

तत्थ ब्रह्मदत्तस्स मातरन्ति बाराणसिरज्जं कारेन्तस्स ब्रह्मदत्तकुमारस्स मातरं. तदा किर कुणालो पञ्चालचण्डो अहोसि, तस्मा तं अत्तना ञातकारणं दस्सेन्तो एवमाह.

एता चाति, सम्म पुण्णमुख, एताव पञ्च इत्थियो पापमकंसु, न अञ्ञाति सञ्ञं मा करि, अथ खो एता च अञ्ञा च बहू पापकम्मकारिकाति. इमस्मिं ठाने ठत्वा लोके अतिचारिनीनं वत्थूनि कथेतब्बानि. जगतीति यथा जगतिसङ्खाता मही समानरत्ता पटिघाभावेन सब्बेसु समानरत्ता हुत्वा सा वसुन्धरा इतरीतरापतिट्ठा उत्तमानञ्च अधमानञ्च पतिट्ठा होति, तथा इत्थियोपि किलेसवसेन सब्बेसम्पि उत्तमाधमानं पतिट्ठा होन्ति. इत्थियो हि ओकासं लभमाना केनचि सद्धिं पापकं करोन्ति नाम. सब्बसहाति यथा च सा सब्बमेव सहति न फन्दति न कुप्पति न चलति, तथा इत्थियो सब्बेपि पुरिसे लोकस्सादवसेन सहन्ति. सचे तासं कोचि पुरिसो चित्ते पतिट्ठितो होति, तस्स रक्खणत्थं न फन्दन्ति न चलन्ति न कोलाहलं करोन्ति . यथा च सा न कुप्पति न चलति, एवं इत्थियोपि मेथुनधम्मेन न कुप्पन्ति न चलन्ति, न सक्का तेन पूरेतुं.

वाळमिगोति दुट्ठमिगो. पञ्चावुधोति मुखस्स चेव चतुन्नञ्च चरणानं वसेनेतं वुत्तं. सुरुद्धोति सुलुद्धो सुफरुसो. तथित्थियोति यथा हि सीहस्स मुखञ्चेव चत्तारो च हत्थपादाति पञ्चावुधानि, तथा इत्थीनम्पि रूपसद्दगन्धरसफोट्ठब्बानि पञ्चावुधानि. यथा सो अत्तनो भक्खं गण्हन्तो तेहिपि पञ्चहि गण्हाति, तथा तापि किलेसभक्खं गण्हमाना रूपादीहि आवुधेहि पहरित्वा गण्हन्ति. यथा सो कक्खळो पसय्ह खादति, एवं एतापि कक्खळा पसय्ह खादिका. तथा हेता थिरसीलेपि पुरिसे अत्तनो बलेन पसय्हकारं कत्वा सीलविनासं पापेन्ति. यथा सो परहिंसने रतो, एवमेतापि किलेसवसेन परहिंसने रता. तायोति ता एवं अगुणसम्मन्नागता न विस्ससे नरो.

गमनियोति गणिकायो. इदं वुत्तं होति – सम्म पुण्णमुख, यानेतानि इत्थीनं ‘‘वेसियो’’तिआदीनि नामानि, न एतानि तासं सभावनामानि. न हेता वेसियो नाम गमनियो नाम बन्धकियो नाम, सभावनामतो पन वधिकायो नाम एतायो, या एता वेसियो नारियो गमनियोति वुच्चन्ति. वधिकायोति सामिकघातिकायो. स्वायमत्थो महाहंसजातकेन दीपेतब्बो. वुत्तञ्हेतं –

‘‘माया चेता मरीची च, सोका रोगा चुपद्दवा;

खरा च बन्धना चेता, मच्चुपासा गुहासया;

तासु यो विस्ससे पोसो, सो नरेसु नराधमो’’ति. (जा. २.२१.११८);

वेणिकताति कतवेणियो. यथा हि मोळिं बन्धित्वा अटवियं ठितचोरो धनं विलुम्पति, एवमेतापि किलेसवसं नेत्वा धनं विलुम्पन्ति. मदिराव दिद्धाति विसमिस्सका सुरा विय. यथा सा विकारं दस्सेति, एवमेतापि अञ्ञेसु पुरिसेसु सारत्ता किच्चाकिच्चं अजानन्तियो अञ्ञस्मिं कत्तब्बे अञ्ञमेव करोन्तियो विकारं दस्सेन्ति. वाचासन्थुतियोति यथा वाणिजो अत्तनो भण्डस्स वण्णमेव भणति, एवमेतापि अत्तनो अगुणं पटिच्छादेत्वा गुणमेव पकासेन्ति. विपरिवत्तायोति यथा इस्समिगस्स सिङ्गं परिवत्तित्वा ठितं, एवं लहुचित्तताय विपरिवत्तायोव होन्ति. उरगमिवाति उरगो विय मुसावादिताय दुजिव्हा नाम. सोब्भमिवाति यथा पदरपटिच्छन्नो गूथकूपो, एवं वत्थालङ्कारपटिच्छन्ना हुत्वा विचरन्ति. यथा च कचवरेहि पटिच्छन्नो आवाटो अक्कन्तो पाददुक्खं जनेति, एवमेतापि विस्सासेन उपसेवियमाना. पातालमिवाति यथा महासमुद्दे पातालं दुप्पूरं, एवमेतापि मेथुनेन विजायनेन अलङ्कारेनाति तीहि दुप्पूरा. तेनेवाह – ‘‘तिण्णं, भिक्खवे, धम्मानं अतित्तो मातुगामो’’तिआदि.

रक्खसीवियाति यथा रक्खसी नाम मंसगिद्धताय धनेन न सक्का तोसेतुं, बहुम्पि धनं पटिक्खिपित्वा मंसमेव पत्थेति, एवमेतापि मेथुनगिद्धताय बहुनापि धनेन न तुस्सन्ति, धनं अगणेत्वा मेथुनमेव पत्थेन्ति. यमोवाति यथा यमो एकन्तहरो न किञ्चि परिहरति, एवमेतापि जातिसम्पन्नादीसु न कञ्चि परिहरन्ति, सब्बं किलेसवसेन सीलादिविनासं पापेत्वा दुतियचित्तवारे निरयं उपनेन्ति. सिखीरिवाति यथा सिखी सुचिम्पि असुचिम्पि सब्बं भक्खयति, तथेतापि हीनुत्तमे सब्बे सेवन्ति. नदीउपमायम्पि एसेव नयो. येनका मंचराति भुम्मत्थे करणवचनं, यत्थ एतासं कामो होति, तत्थेव धावन्ति. नेरूति हिमवति एको सुवण्णपब्बतो, तं उपगता काकापि सुवण्णवण्णाव होन्ति. यथा सो, एवं एतापि निब्बिसेसकरा अत्तानं उपगतं एकसदिसं कत्वा पस्सन्ति.

विसरुक्खोति अम्बसदिसो किंपक्करुक्खो. सो निच्चमेव फलति, वण्णादिसम्पन्नो च होति, तेन नं निरासङ्का परिभुञ्जित्वा मरन्ति, एवमेव तापि रूपादिवसेन निच्चफलिता रमणीया विय खायन्ति. सेवियमाना पन पमादं उप्पादेत्वा अपायेसु पातेन्ति. तेन वुत्तं –

‘‘आयतिं दोसं नञ्ञाय, यो कामे पटिसेवति;

विपाकन्ते हनन्ति नं, किंपक्कमिव भक्खित’’न्ति. (जा. १.१.८५);

यथा वा विसरुक्खो निच्चफलितो सदा अनत्थावहो होति, एवमेतापि सीलादिविनासनवसेन. यथा विसरुक्खस्स मूलम्पि तचोपि पत्तम्पि पुप्फम्पि फलम्पि विसमेवाति निच्चफलो, तथेव तासं रूपम्पि…पे… फोट्ठब्बम्पि विसमेवाति विसरुक्खो विय निच्चफलितायोति.

‘‘पनुत्तरेत्था’’ति गाथाबन्धेन तमत्थं पाकटं कातुं एवमाह. तत्थ रतनन्तकरित्थियोति सामिकेहि दुक्खसम्भतानं रतनानं अन्तरायकरा इत्थियो एतानि परेसं दत्वा अनाचारं चरन्ति.

इतो परं नानप्पकारेन अत्तनो धम्मकथाविलासं दस्सेन्तो आह –

‘‘चत्तारिमानि, सम्म पुण्णमुख, यानि वत्थूनि किच्चे जाते अनत्थचरानि भवन्ति , तानि परकुले न वासेतब्बानि, गोणं धेनुं यानं भरिया. चत्तारि एतानि पण्डितो धनानि घरा न विप्पवासये. भवति च पनुत्तरेत्थ वाक्यं –

२९६.

‘गोणं धेनुञ्च यानञ्च, भरियं ञातिकुले न वासये;

भञ्जन्ति रथं अयानका, अतिवाहेन हनन्ति पुङ्गवं;

दोहेन हनन्ति वच्छकं, भरिया ञातिकुले पदुस्सती’’’ति.

‘‘छ इमानि, सम्म पुण्णमुख, यानि वत्थूनि किच्चे जाते अनत्थचरानि भवन्ति –

२९७.

‘अगुणं धनु ञातिकुले च भरिया, पारं नावा अक्खभग्गञ्च यानं;

दूरे मित्तो पापसहायको च, किच्चे जाते अनत्थचरानि भवन्ती’’’ति.

‘‘अट्ठहि खलु, सम्म पुण्णमुख ठानेहि इत्थी सामिकं अवजानाति – दलिद्दता, आतुरता, जिण्णता, सुरासोण्डता, मुद्धता, पमत्तता, सब्बकिच्चेसु अनुवत्तनता, सब्बधनअनुप्पदानेन. इमेहि खलु, सम्म पुण्णमुख, अट्ठहि ठानेहि इत्थी सामिकं अवजानाति. भवति च पनुत्तरेत्थ वाक्यं –

२९८.

‘‘‘दलिद्दं आतुरञ्चापि, जिण्णकं सुरसोण्डकं;

पमत्तं मुद्धपत्तञ्च, सब्बकिच्चेसु हापनं;

सब्बकामप्पदानेन, अवजानाति सामिक’’’न्ति.

‘‘नवहि खलु, सम्म पुण्णमुख ठानेहि इत्थी पदोसमाहरति – आरामगमनसीला च होति, उय्यानगमनसीला च होति, नदीतित्थगमनसीला च होति, ञातिकुलगमनसीला च होति, परकुलगमनसीला च होति, आदासदुस्समण्डनानुयोगमनुयुत्तसीला च होति, मज्जपायिनी च होति, निल्लोकनसीला च होति, सद्वारट्ठायिनी च होति. इमेहि खलु, सम्म पुण्णमुख, नवहि ठानेहि इत्थी पदोसमाहरति. भवति च पनुत्तरेत्थ वाक्यं –

२९९.

‘आरामसीला च उय्यानं, नदी ञाति परकुलं;

आदासदुस्समण्डनमनुयुत्ता, या चित्थी मज्जपायिनी.

३००.

‘‘‘या च निल्लोकनसीला, या च सद्वारठायिनी;

नवहेतेहि ठानेहि, पदोसमाहरन्ति इत्थियो’’’ति.

‘‘चत्तालीसाय खलु, सम्म पुण्णमुख, ठानेहि इत्थी पुरिसं अच्चाचरति – विजम्भति, विनमति, विलसति, विलज्जति, नखेन नखं घट्टेति, पादेन पादं अक्कमति, कट्ठेन पथविं विलिखति, दारकं उल्लङ्घति उल्लङ्घापेति , कीळति कीळापेति, चुम्बति चुम्बापेति, भुञ्जति भुञ्जापेति, ददाति, याचति, कतमनुकरोति, उच्चं भासति, नीचं भासति, अविच्चं भासति, विविच्चं भासति, नच्चेन गीतेन वादितेन रोदनेन विलसितेन विभूसितेन जग्घति, पेक्खति, कटिं चालेति, गुय्हभण्डकं सञ्चालेति, ऊरुं विवरति, ऊरुं पिदहति, थनं दस्सेति, कच्छं दस्सेति, नाभिं दस्सेति, अक्खिं निखनति, भमुकं उक्खिपति, ओट्ठं उपलिखति, जिव्हं निल्लालेति, दुस्सं मुञ्चति, दुस्सं पटिबन्धति, सिरसं मुञ्चति, सिरसं बन्धति. इमेहि खलु, सम्म पुण्णमुख, चत्तालीसाय ठानेहि इत्थी पुरिसं अच्चाचरति.

‘‘पञ्चवीसाय खलु, सम्म पुण्णमुख, ठानेहि इत्थी पदुट्ठा वेदितब्बा भवति – सामिकस्स पवासं वण्णेति, पवुट्ठं न सरति, आगतं नाभिनन्दति, अवण्णं तस्स भणति, वण्णं तस्स न भणति, अनत्थं तस्स चरति, अत्थं तस्स न चरति, अकिच्चं तस्स करोति, किच्चं तस्स न करोति, परिदहित्वा सयति, परम्मुखी निपज्जति, परिवत्तकजाता खो पन होति कुङ्कुमियजाता, दीघं अस्ससति, दुक्खं वेदयति, उच्चारपस्सावं अभिण्हं गच्छति, विलोममाचरति, परपुरिससद्दं सुत्वा कण्णसोतं विवरमोदहति, निहतभोगा खो पन होति, पटिविस्सकेहि सन्थवं करोति, निक्खन्तपादा खो पन होति विसिखानुचारिनी, अतिचारिनी खो पन होति निच्चं सामिके अगारवा पदुट्ठमनसङ्कप्पा, अभिण्हं द्वारे तिट्ठति, कच्छानि अङ्गानि थनानि दस्सेति, दिसोदिसं गन्त्वा पेक्खति. इमेहि खलु सम्म पुण्णमुख, पञ्चवीसाय ठानेहि इत्थी पदुट्ठा वेदितब्बा भवति. भवति च पनुत्तरेत्थ वाक्यं –

३०१.

‘पवासं तस्स वण्णेति, गतं तस्स न सोचति;

दिस्वान पतिमागतं नाभिनन्दति, भत्तारवण्णं न कदाचि भासति;

एते पदुट्ठाय भवन्ति लक्खणा.

३०२.

‘अनत्थं तस्स चरति असञ्ञता, अत्थञ्च हापेति अकिच्चकारिनी;

परिदहित्वा सयति परम्मुखी, एते पदुट्ठाय भवन्ति लक्खणा.

३०३.

‘परिवत्तजाता च भवति कुङ्कुमी, दीघञ्च अस्ससति दुक्खवेदिनी;

उच्चारपस्सावमभिण्हं गच्छति, एते पदुट्ठाय भवन्ति लक्खणा.

३०४.

‘विलोममाचरति अकिच्चकारिनी, सद्दं निसामेति परस्स भासतो;

निहतभोगा च करोति सन्थवं, एते पदुट्ठाय भवन्ति लक्खणा.

३०५.

‘किच्छेन लद्धं कसिराभतं धनं, वित्तं विनासेति दुक्खेन सम्भतं;

पटिविस्सकेहि च करोति सन्थवं, एते पदुट्ठाय भवन्ति लक्खणा.

३०६.

‘निक्खन्तपादा विसिखानुचारिनी, निच्चञ्च सामिम्हि पदुट्ठमानसा;

अतिचारिनी होति अपेतगारवा, एते पदुट्ठाय भवन्ति लक्खणा.

३०७.

‘अभिक्खणं तिट्ठति द्वारमूले, थनानि कच्छानि च दस्सयन्ती;

दिसोदिसं पेक्खति भन्तचित्ता, एते पदुट्ठाय भवन्ति लक्खणा.

३०८.

‘सब्बा नदी वङ्कगती, सब्बे कट्ठमया वना;

सब्बित्थियो करे पापं, लभमाने निवातके.

३०९.

‘सचे लभेथ खणं वा रहो वा, निवातकं वापि लभेथ तादिसं;

सब्बाव इत्थी कयिरुं नु पापं, अञ्ञं अलत्थ पीठसप्पिनापि सद्धिं.

३१०.

‘नरानमारामकरासु नारिसु, अनेकचित्तासु अनिग्गहासु च;

सब्बत्थ नापीतिकरापि चे सिया, न विस्ससे तित्थसमा हि नारियो’’’ति.

तत्थ गोणं धेनुन्ति लिङ्गविपल्लासेन वुत्तं. ञातिकुले पदुस्सतीति तत्थ सा निब्भया हुत्वा तरुणकालतो पट्ठाय विस्सासकेहि दासादीहिपि सद्धिं अनाचारं चरति, ञातका ञत्वापि निग्गहं न करोन्ति, अत्तनो अकित्तिं परिहरमाना अजानन्ता विय होन्ति. अनत्थचरानीति अचरितब्बानि अत्थानि, अकिच्चकारानीति अत्थो. अगुणन्ति जियारहितं. पापसहायकोति दुम्मित्तो.

दलिद्दताति दलिद्दताय. सेसपदेसुपि एसेव नयो. तत्थ दलिद्दो अलङ्कारादीनं अभावतो किलेसेन सङ्गण्हितुं न सक्कोतीति तं अवजानाति. गिलानो वत्थुकामकिलेसकामेहि सङ्गण्हितुं न सक्कोति. जराजिण्णो कायिकवाचसिकखिड्डारतिसमत्थो न होति. सुरासोण्डो तस्सा हत्थपिळन्धनादीनिपि सुराघरञ्ञेव पवेसेति. मुद्धो अन्धबालो रतिकुसलो न होति. पमत्तो दासिसोण्डो हुत्वा घरदासीहि सद्धिं संवसति, भरियं पन अक्कोसति परिभासति, तेन नं अवजानाति. सब्बकिच्चेसु अनुवत्तन्तं ‘‘अयं नित्तेजो, ममेव अनुवत्तती’’ति तं अक्कोसति परिभासति. यो पन सब्बं धनं अनुप्पदेति कुटुम्बं पटिच्छापेति, तस्स भरिया सब्बं धनसारं हत्थे कत्वा तं दासं विय अवजानाति, इच्छमाना ‘‘को तया अत्थो’’ति घरतोपि नं निक्कड्ढति. मुद्धपत्तन्ति मुद्धभावप्पत्तं.

पदोसमाहरतीति सामिके पदोसं आहरति दुस्सति, पापकम्मं करोतीति अत्थो. आरामगमनसीलाति सामिकं आपुच्छा वा अनापुच्छा वा अभिण्हं पुप्फारामादीसु अञ्ञतरं गन्त्वा तत्थ अनाचारं चरित्वा ‘‘अज्ज मया आरामे रुक्खदेवताय बलिकम्मं कत’’न्तिआदीनि वत्वा बालसामिकं सञ्ञापेति. पण्डितो पन ‘‘अद्धा एसा तत्थ अनाचारं चरती’’ति पुन तस्सा गन्तुं न देति. एवं सब्बपदेसुपि अत्थो वेदितब्बो. परकुलन्ति सन्दिट्ठसम्भत्तादीनं गेहं. तं सा ‘‘असुककुले मे वड्ढि पयोजिता अत्थि, तावकालिकं दिन्नकं अत्थि, तं साधेमी’’तिआदीनि वत्वा गच्छति. निल्लोकनसीलाति वातपानन्तरादीहि ओलोकनसीला. सद्वारट्ठायिनीति अत्तनो अङ्गपच्चङ्गानि दस्सेन्ती सद्वारे तिट्ठति.

अच्चाचरतीति अतिक्कम्म चरति, सामिकस्स सन्तिके ठिताव अञ्ञस्स निमित्तं दस्सेतीति अत्थो. विजम्भतीति ‘‘अहं तं दिस्वा विजम्भिस्सामि, ताय सञ्ञाय ओकासस्स अत्थिभावं वा नत्थिभावं वा जानेय्यासी’’ति पठममेव कतसङ्केता वा हुत्वा अकतसङ्केता वापि ‘‘एवं एस मयि बज्झिस्सती’’ति सामिकस्स पस्से ठिताव विजम्भति विजम्भनं दस्सेति. विनमतीति किञ्चिदेव भूमियं पातेत्वा तं उक्खिपन्ती विय ओनमित्वा पिट्ठिं दस्सेति. विलसतीति गमनादीहि वा इरियापथेहि अलङ्कारेन वा विलासं दस्सेति. विलज्जतीति लज्जन्ती विय वत्थेन सरीरं छादेति, कवाटं वा भित्तिं वा अल्लीयति. नखेनाति पादनखेन पादनखं, हत्थनखेन हत्थनखं घट्टेति. कट्ठेनाति दण्डकेन. दारकन्ति अत्तनो वा पुत्तं अञ्ञस्स वा पुत्तं गहेत्वा उक्खिपति वा उक्खिपापेति वा. कीळतीति सयं वा कीळति, दारकं वा कीळापेति. चुम्बनादीसुपि एसेव नयो. ददातीति तस्स किञ्चिदेव फलं वा पुप्फं वा देति. याचतीति तमेव पटियाचति. अनुकरोतीति दारकेन कतं कतं अनुकरोति. उच्चन्ति महासद्दवसेन वा थोमनवसेन वा उच्चं. नीचन्ति मन्दसद्दवसेन वा अमनापवचनेन वा परिभववचनेन वा नीचं. अविच्चन्ति बहुजनमज्झे अप्पटिच्छन्नं. विविच्चन्ति रहो पटिच्छन्नं. नच्चेनाति एतेहि नच्चादीहि निमित्तं करोति. तत्थ रोदितेन निमित्तकरणेन रत्तिं देवे वस्सन्ते वातपानेन हत्थिं आरोपेत्वा सेट्ठिपुत्तेन नीताय पुरोहितब्राह्मणिया वत्थु कथेतब्बं. जग्घतीति महाहसितं हसति, एवम्पि निमित्तं करोति . कच्छन्ति उपकच्छकं. उपलिखतीति दन्तेहि उपलिखति. सिरसन्ति केसवट्टिं. एवं केसानं मोचनबन्धनेहिपि परपुरिसानं निमित्तं करोति, नियामेत्वा वा अनियामेत्वा वा कोचिदेव सारज्जिस्सतीतिपि करोतियेव.

पदुट्ठा वेदितब्बा भवतीति अयं मयि पदुट्ठा कुद्धा, कुज्झित्वा च पन मिच्छाचारं चरतीति पण्डितेन वेदितब्बा भवति. पवासन्ति ‘‘असुकगामे पयुत्तं धनं नस्सति, गच्छ तं साधेहि, वोहारं करोही’’तिआदीनि वत्वा तस्मिं गते अनाचारं चरितुकामा पवासं वण्णेति. अनत्थन्ति अवड्ढिं. अकिच्चन्ति अकत्तब्बयुत्तकं. परिदहित्वाति गाळ्हं निवासेत्वा. परिवत्तकजाताति इतो चितो च परिवत्तमाना. कुङ्कुमियजाताति कोलाहलजाता पादमूले निपन्ना परिचारिका उट्ठापेति, दीपं जालापेति, नानप्पकारं कोलाहलं करोति, तस्स किलेसरतिं नासेति. दुक्खं वेदयतीति सीसं मे रुज्जतीतिआदीनि वदति. विलोममाचरतीति आहारं सीतलं इच्छन्तस्स उण्हं देतीतिआदीनं वसेन पच्चनीकवुत्ति होति. निहतभोगाति सामिकेन दुक्खसम्भतानं भोगानं सुरालोलतादीहि विनासिका. सन्थवन्ति किलेसवसेन सन्थवं करोति. निक्खन्तपादाति जारस्स उपधारणत्थाय निक्खन्तपादा. सामिकेति पतिम्हि अगारवेन च पदुट्ठमानसाय च अतिचारिनी होति.

सब्बित्थियोति ठपेत्वा विपस्सनाय तनुकतकिलेसा सेसा सब्बा इत्थियो पापं करेय्युं. लभमानेति लब्भमाने, संविज्जमानेति अत्थो. निवातकेति रहोमन्तनके परिभेदके. खणं वा रहोवाति पापकरणत्थाय ओकासं वा पटिच्छन्नट्ठानं वा. कयिरुं नूति एत्थ नू-ति निपातमत्तं. अलत्थाति अलद्धा. अयमेव वा पाठो, अञ्ञं सम्पन्नपुरिसं अलभित्वा पीठसप्पिनापि ततो पटिक्कूलतरेनापि पापं करेय्युं. आरामकरासूति अभिरतिकारिकासु. अनिग्गहासूति निग्गहेन विनेतुं असक्कुणेय्यासु. तित्थसमाति यथा तित्थं उत्तमाधमेसु न कञ्चि न्हायन्तं वारेति, तथा एतापि रहो वा खणे वा निवातके वा सति न कञ्चि पटिक्खिपन्ति.

तथा हि अतीते बाराणसियं कण्डरी नाम राजा अहोसि उत्तमरूपधरो. तस्स देवसिकं अमच्चा गन्धकरण्डकसहस्सं आहरन्ति. तेनस्स निवेसने परिभण्डं कत्वा गन्धकरण्डके फालेत्वा गन्धदारूनि कत्वा आहारं पचन्ति. भरियापिस्स अभिरूपा अहोसि नामेन किन्नरा नाम. पुरोहितोपिस्स समवयो पञ्चालचण्डो नाम बुद्धिसम्पन्नो अहोसि. रञ्ञो पन पासादं निस्साय अन्तोपाकारे जम्बुरुक्खो निब्बत्ति, तस्स साखा पाकारमत्थके ओलम्बति. तस्स छायाय जेगुच्छो दुस्सण्ठानो पीठसप्पी वसति. अथेकदिवसं किन्नरा देवी वातपानेन ओलोकेन्ती तं दित्वा पटिबद्धचित्ता हुत्वा रत्तिं राजानं रतिया सङ्गण्हित्वा तस्मिं निद्दं ओक्कन्ते सणिकं उट्ठायासना नानग्गरसभोजनं सुवण्णसरके पक्खिपित्वा उच्छङ्गे कत्वा साटकरज्जुया वातपानेन ओतरित्वा जम्बुं आरुय्ह साखाय ओरुय्ह पीठसप्पिं भोजेत्वा पापं कत्वा आगतमग्गेनेव पासादं आरुय्ह गन्धेहि सरीरं उब्बट्टेत्वा रञ्ञा सद्धिं निपज्जि. एतेनुपायेन निबद्धं तेन सद्धिं पापं करोति. राजा पन न जानाति.

सो एकदिवसं नगरं पदक्खिणं कत्वा निवेसनं पवेसन्तो जम्बुछायाय सयितं परमकारुञ्ञप्पत्तं पीठसप्पिं दिस्वा पुरोहितं आह – ‘‘पस्सेतं मनुस्सपेत’’न्ति. ‘‘आम, पस्सामि देवा’’ति. ‘‘अपि नु खो, सम्म, एवरूपं पटिक्कूलं काचि इत्थी छन्दरागवसेन उपगच्छेय्या’’ति. तं कथं सुत्वा पीठसप्पी मानं जनेत्वा ‘‘अयं राजा किं कथेति, अत्तनो देविया मम सन्तिकं आगमनं न जानाति मञ्ञे’’ति जम्बुरुक्खस्स अञ्जलिं पग्गहेत्वा ‘‘सुण सामि, जम्बुरुक्खे निब्बत्तदेवते, ठपेत्वा तं अञ्ञो एतं कारणं न जानाती’’ति आह. पुरोहितो तस्स किरियं दिस्वा चिन्तेसि – ‘‘अद्धा रञ्ञो अग्गमहेसी जम्बुरुक्खेन गन्त्वा इमिना सद्धिं पापं करोती’’ति. सो राजानं पुच्छि – ‘‘महाराज, देविया ते रत्तिभागे सरीरसम्फस्सो कीदिसो होती’’ति? ‘‘सम्म, अञ्ञं न पस्सामि, मज्झिमयामे पनस्सा सरीरं सीतलं होती’’ति. ‘‘तेन हि, देव, तिट्ठतु अञ्ञा इत्थी, अग्गमहेसी ते किन्नरादेवी इमिना सद्धिं पापं करोती’’ति. ‘‘सम्म, किं वदेसि, एवरूपा परमविलाससम्पन्ना किं इमिना परमजेगुच्छेन सद्धिं अभिरमिस्सती’’ति? ‘‘तेन हि नं, देव, परिग्गण्हाही’’ति.

सो ‘‘साधू’’ति रत्तिं भुत्तसायमासो ताय सद्धिं निप्पज्जित्वा ‘‘परिग्गण्हिस्सामि न’’न्ति पकतिया निद्दुपगमनवेलाय निद्दुपगतो विय अहोसि. सापि उट्ठाय तथेव अकासि. राजा तस्सा अनुपदञ्ञेव गन्त्वा जम्बुछायं निस्साय अट्ठासि. पीठसप्पी देविया कुज्झित्वा ‘‘त्वं अज्ज अतिचिरायित्वा आगता’’ति हत्थेन कण्णसङ्खलिकं पहरि. अथ नं ‘‘मा मं कुज्झि, सामि, रञ्ञो निद्दुपगमनं ओलोकेसि’’न्ति वत्वा तस्स गेहे पादपरिचारिका विय अहोसि. तेन पनस्सा पहारेन सीहमुखकुण्डलं कण्णतो गळित्वा रञ्ञो पादमूले पति. राजा ‘‘वट्टिस्सति एत्तक’’न्ति तं गहेत्वा गतो. सापि तेन सद्धिं अतिचरित्वा पुरिमनियामेनेव गन्त्वा रञ्ञा सद्धिं निपज्जितुं आरभि. राजा पटिक्खिपित्वा पुनदिवसे ‘‘किन्नरादेवी मया दिन्नं सब्बालङ्कारं अलङ्करित्वा एतू’’ति आणापेसि. सा ‘‘सीहमुखकुण्डलं मे सुवण्णकारस्स सन्तिके’’ति वत्वा नागमि, पुन पेसिते च पन एककुण्डलाव आगमासि . राजा पुच्छि – ‘‘कहं ते कुण्डल’’न्ति? ‘‘सुवण्णकारस्स सन्तिके’’ति . सुवण्णकारं पक्कोसापेत्वा ‘‘किंकारणा इमिस्सा कुण्डलं न देसी’’ति आह. ‘‘नाहं गण्हामि देवा’’ति. राजा तस्सा कुज्झित्वा ‘‘पापे चण्डालि मादिसेन ते सुवण्णकारेन भवितब्ब’’न्ति वत्वा तं कुण्डलं तस्सा पुरथो खिपित्वा पुरोहितं आह – ‘‘सम्म, सच्चं तया वुत्तं, गच्छ सीसमस्सा छेदापेही’’ति. सो तं राजगेहेयेव एकस्मिं पदेसे ठपेत्वा राजानं उपसङ्कमित्वा – ‘‘देव, मा किन्नरादेविया कुज्झित्थ, सब्बा इत्थियो एवरूपायेव. सचेपि इत्थीनं दुस्सीलभावं ञातुकामोसि, दस्सेस्सामि ते एतासं पापकञ्चेव बहुमायाभावञ्च, एहि अञ्ञातकवेसेन जनपदं चरामा’’ति आह.

राजा ‘‘साधू’’ति मातरं रज्जं पटिच्छापेत्वा तेन सद्धिं चारिकं पक्कामि. तेसं योजनं मग्गं गन्त्वा महामग्गे निसिन्नानंयेव एको कुटुम्बिको पुत्तस्सत्थाय मङ्गलं कत्वा एकं कुमारिकं पटिच्छन्नयाने निसीदापेत्वा महन्तेन परिवारेन गच्छति. तं दिस्वा पुरोहितो राजानं आह – ‘‘सचे इच्छसि, इमं कुमारिकं तया सद्धिं पापं कारेतुं सक्का देवा’’ति. ‘‘किं कथेसि, महापरिवारा एसा, न सक्का सम्मा’’ति? पुरोहितो ‘‘तेन हि पस्स, देवा’’ति पुरतो गन्त्वा मग्गतो अविदूरे साणिया परिक्खिपित्वा राजानं अन्तोसाणियं कत्वा सयं मग्गपस्से रोदन्तो निसीदि. अथ नं सो कुटुम्बिको दिस्वा ‘‘तात, कस्मा रोदसी’’ति पुच्छि. ‘‘भरिया मे गरुभारा, तं कुलघरं नेतुं मग्गपटिपन्नोस्मि, तस्सा अन्तरामग्गेयेव गब्भो चलि, एसा अन्तोसाणियं किलमति, काचिस्सा इत्थी सन्तिके नत्थि, मयापि तत्थ गन्तुं न सक्का, न जानामि ‘किं भविस्सती’ति, एकं इत्थिं लद्धुं वट्टती’’ति? ‘‘मा रोदि, बहू मे इत्थियो, एका गमिस्सती’’ति. ‘‘तेन हि अयमेव कुमारिका गच्छतु, एतिस्सापि मङ्गलं भविस्सती’’ति. सो चिन्तेसि – ‘‘सच्चं वदति, सुणिसायपि मे मङ्गलमेव, इमिना हि निमित्तेन सा पुत्तधीताहि वड्ढिस्सती’’ति तमेव पेसेसि. सा तत्थ पविसित्वा राजानं दिस्वाव पटिबद्धचित्ता हुत्वा पापमकासि. राजापिस्सा अङ्गुलिमुद्दिकं अदासि. अथ नं कतकिच्चं निक्खमित्वा आगतं पुच्छिंसु – ‘‘किं विजाता’’ति? ‘‘सुवण्णवण्णं पुत्त’’न्ति. कुटुम्बिको तं आदाय पायासि . पुरोहितोपि रञ्ञो सन्तिकं गन्त्वा ‘‘दिट्ठा ते, देव, कुमारिकापि एवं पापा, किमङ्गं पन अञ्ञा, अपि पन ते किञ्चि दिन्न’’न्ति पुच्छि. ‘‘आम, अङ्गुलिमुद्दिका दिन्ना’’ति. ‘‘नास्सा तं दस्सामी’’ति वेगेन गन्त्वा यानकं गण्हित्वा ‘‘किमेत’’न्ति वुत्ते ‘‘अयं मे ब्राह्मणिया उस्सीसके ठपितं मुद्दिकं गहेत्वा आगता, देहि, अम्म, मुद्दिक’’न्ति आह. सा तं ददमाना ब्राह्मणं हत्थे नखेन विज्झित्वा ‘‘गण्ह चोरा’’ति अदासि.

एवं ब्राह्मणो नानाविधेहि उपायेहि अञ्ञापि बहू अतिचारिनियो रञ्ञो दस्सेत्वा ‘‘इध ताव एत्तकं होतु, अञ्ञत्थ गमिस्साम, देवा’’ति आह. राजा ‘‘सकलजम्बुदीपे चरितेपि सब्बा इत्थियो एवरूपाव भविस्सन्ति, किं नो एताहि, निवत्तामा’’ति बाराणसिमेव पच्चागन्त्वा – ‘‘महाराज, इत्थियो नाम एवं पापधम्मा, पकति एसा एतासं, खमथ, देव, किन्नरादेविया’’ति पुरोहितेन याचितो खमित्वा राजनिवेसनतो नं निक्कड्ढापेसि, ठानतो पन तं अपनेत्वा अञ्ञं अग्गमहेसिं अकासि. तञ्च पीठसप्पिं निक्कड्ढापेत्वा जम्बुसाखं छेदापेसि. तदा कुणालो पञ्चालचण्डो अहोसि. इति अत्तना दिट्ठकारणमेव आहरित्वा दस्सेन्तो गाथमाह –

३११.

‘‘यं वे दिस्वा कण्डरीकिन्नरानं, सब्बित्थियो न रमन्ति अगारे;

तं तादिसं मच्चं चजित्वा भरिया, अञ्ञं दिस्वा पुरिसं पीठसप्पि’’न्ति.

तस्सत्थो – यं वे कण्डरिस्स रञ्ञो किन्नराय देविया चाति इमेसं कण्डरिकिन्नरानं विरागकारणं अहोसि, तं दिस्वा जानितब्बं – सब्बित्थियो अत्तनो सामिकानं न रमन्ति अगारे . तथा हि अञ्ञं पीठसप्पिं पुरिसं दिस्वा तं राजानं तादिसं रतिकुसलं मच्चं चजित्वा भरिया तेन मनुस्सपेतेन सद्धिं पापमकासीति.

अपरोपि अतीते बाराणसियं बको नाम राजा धम्मेन रज्जं कारेसि. तदा बाराणसिया पाचीनद्वारवासिनो एकस्स दलिद्दस्स पञ्चपापी नाम धीता अहोसि. सा किर पुब्बेपि एका दलिद्दधीता मत्तिकं मद्दित्वा गेहे भित्तिं विलिम्पति. अथेको पच्चेकबुद्धो अत्तनो पब्भारपरिभण्डकरणत्थं ‘‘कहं मत्तिकं लभिस्सामी’’ति चिन्तेत्वा ‘‘बाराणसियं लद्धुं सक्का’’ति चीवरं पारुपित्वा पत्तहत्थो नगरं पविसित्वा तस्सा अविदूरे अट्ठासि. सा कुज्झित्वा उल्लोकेन्ती पदुट्ठेन मनसा ‘‘मत्तिकम्पि भिक्खती’’ति अवोच. पच्चेकबुद्धो निच्चलोव अहोसि. अथ सा पच्चेकबुद्धं निच्चलितं दिस्वा पुन चित्तं पसादेत्वा, ‘‘समण, मत्तिकम्पि न लभसी’’ति वत्वा महन्तं मत्तिकापिण्डं आहरित्वा पत्ते ठपेसि. सो ताय मत्तिकाय पब्भारे परिभण्डमकासि. सा नचिरस्सेव ततो चवित्वा तस्मिंयेव नगरे बहिद्वारगामे दुग्गतित्थिया कुच्छिम्हि पटिसन्धिं गण्हि. सा दसमासच्चयेन मातु कुच्छितो निक्खमि. तस्सा मत्तिकापिण्डफलेन सरीरं फस्ससम्पन्नं अहोसि, कुज्झित्वा उल्लोकितत्ता पन हत्थपादमुखअक्खिनासानि पापानि विरूपानि अहेसुं. तेन तं ‘‘पञ्चपापी’’त्वेव सञ्जानिंसु.

अथेकदिवसं बाराणसिराजा रत्तिं अञ्ञातकवेसेन नगरं परिग्गण्हन्तो तं पदेसं गतो. सापि गामदारिकाहि सद्धिं कीळन्ती अजानित्वाव राजानं हत्थे गण्हि. सो तस्सा हत्थसम्फस्सेन सकभावेन सण्ठातुं नासक्खि, दिब्बसम्फस्सेन फुट्ठो विय अहोसि. सो फस्सरागरत्तो तथाविरूपम्पि तं हत्थे गहेत्वा ‘‘कस्स धीतासी’’ति पुच्छित्वा ‘‘द्वारवासिनो’’ति वुत्ते अस्सामिकभावं पुच्छित्वा ‘‘अहं ते सामिको भविस्सामि, गच्छ मातापितरो अनुजानापेही’’ति आह. सा मातापितरो उपगन्त्वा ‘‘एको, अम्म, पुरिसो मं इच्छती’’ति वत्वा ‘‘सोपि दुग्गतो भविस्सति, सचे तादिसम्पि इच्छति, साधू’’ति वुत्ते गन्त्वा मातापितूहि अनुञ्ञातभावं आरोचेसि. सो तस्मिंयेव गेहे ताय सद्धिं वसित्वा पातोव राजनिवेसनं पाविसि. ततो पट्ठायेव अञ्ञातकवेसेन निबद्धं तत्थ गच्छति, अञ्ञं इत्थिं ओलोकेतुम्पि न इच्छति.

अथेकदिवसं तस्सा पितु लोहितपक्खन्दिका उप्पज्जि. असम्भिन्नखीरसप्पिमधुसक्खरयुत्तपायासोव एतस्स भेसज्जं, तं ते दलिद्दताय उप्पादेतुं न सक्कोन्ति . ततो पञ्चपापिमाता धीतरं आह – ‘‘किं, अम्म, तव सामिको पायासं उप्पादेतुं सक्खिस्सती’’ति? ‘‘अम्म, मम सामिकेन अम्हेहिपि दुग्गततरेन भवितब्बं, एवं सन्तेपि पुच्छिस्सामि नं, मा चिन्तयी’’ति वत्वा तस्सागमनवेलायं दुम्मना हुत्वा निसीदि. अथ नं राजा आगन्त्वा ‘‘किं दुम्मनासी’’ति पुच्छि. सा तमत्थं आरोचेसि. तं सुत्वा राजा ‘‘भद्दे इदं अतिरसभेसज्जं, कुतो लभिस्सामी’’ति वत्वा चिन्तेसि – ‘‘न सक्का मया निच्चकालं एवं चरितुं, अन्तरामग्गे परिस्सयोपि दट्ठब्बो, सचे खो पन एतं अन्तेपुरं नेस्सामि, एतिस्सा फस्ससम्पदं अजानन्ता ‘अम्हाकं राजा यक्खिनिं गहेत्वा आगतो’ति केळिं करिस्सन्ति, सकलनगरवासिनो एतिस्सा सम्फस्सं जानापेत्वा गरहं मोचेस्सामी’’ति. अथ नं राजा – ‘‘भद्दे, मा चिन्तयि, आहरिस्सामि ते पितु पायास’’न्ति वत्वा ताय सद्धिं अभिरमित्वा राजनिवेसनं गन्त्वा पुनदिवसे तादिसं पायासं पचापेत्वा पण्णानि आहरापेत्वा द्वे पुटे कत्वा एकस्मिं पायासं पक्खिपित्वा एकस्मिं चूळामणिं ठपेत्वा बन्धित्वा रत्तिभागे गन्त्वा, ‘‘भद्दे, मयं दलिद्दा, किच्छेन सम्पादितं, तव पितरं ‘अज्ज इमम्हा पुटा पायासं भुञ्ज, स्वे इमम्हा’ति वदेय्यासी’’ति आह. सा तथा अकासि. अथस्सा पिता ओजसम्पन्नत्ता पायासस्स थोकमेव भुञ्जित्वा सुहितो जातो. सेसं मातु दत्वा सयम्पि भुञ्जि. तयोपि सुहिता अहेसुं. चूळामणिपुटं पन पुनदिवसत्थाय ठपेसुं.

राजा निवेसनं गन्त्वा मुखं धोवित्वाव ‘‘चूळामणिं मे आहरथा’’ति वत्वा ‘‘न पस्साम, देवा’’ति वुत्ते ‘‘सकलनगरं विचिनथा’’ति आह. ते विचिनित्वापि न पस्सिंसु. तेन हि बहिनगरे दलिद्दगेहेसु भत्तपण्णपुटे उपादाय विचिनथाति. विचिनन्ता तस्मिं घटे चूळामणिं दिस्वा तस्सा मातापितरो ‘‘चोरा’’ति बन्धित्वा नयिंसु. अथस्सा पिता, ‘‘सामि, न मयं चोरा, अञ्ञेनायं मणि आभतो’’ति वत्वा ‘‘केना’’ति वुत्ते ‘‘जामातरा मे’’ति आचिक्खित्वा ‘‘कहं सो’’ति पुच्छितो ‘‘धीता मे जानाती’’ति आह. ततो धीताय सद्धिं कथेसि – ‘‘अम्म, सामिकं ते जानासी’’ति? ‘‘न जानामी’’ति. ‘‘एवं सन्ते अम्हाकं जीवितं नत्थी’’ति. ‘‘तात, सो अन्धकारे आगन्त्वा अन्धकारे एव याति, तेनस्स रूपं न जानामि, हत्थसम्फस्सेन पन नं जानितुं सक्कोमी’’ति. सो राजपुरिसानं आरोचेसि. तेपि रञ्ञो आरोचेसुं. राजा अजानन्तो विय हुत्वा ‘‘तेन हि तं इत्थिं राजङ्गणे अन्तोसाणियं ठपेत्वा साणिया हत्थप्पमाणं छिद्दं कत्वा नगरवासिनो सन्निपातेत्वा हत्थसम्फस्सेन चोरं गण्हथा’’ति आह. राजपुरिसा तथा कातुं तस्सा सन्तिकं गन्त्वा रूपं दिस्वाव विप्पटिसारिनो हुत्वा – ‘‘धी, धी पिसाची’’ति जिगुच्छित्वा फुसितुं न उस्सहिंसु, आनेत्वा पन नं राजङ्गणे अन्तोसाणियं ठपेत्वा सकलनगरवासिनो सन्निपातेसुं. सा आगतागतस्स छिद्देन पसारितहत्थं गहेत्वाव ‘‘नो एसो’’ति वदति. पुरिसा तस्सा दिब्बफस्ससदिसे फस्से बज्झित्वा अपगन्तुं न सक्खिंसु, ‘‘सचायं दण्डारहा, दण्डं दत्वापि दासकम्मकारभावं उपगन्त्वापि एतं घरे करिस्सामा’’ति चिन्तयिंसु. अथ ने राजपुरिसा दण्डेहि कोट्टेत्वा पलापेसुं. उपराजानं आदिं कत्वा सब्बे उम्मत्तका विय अहेसुं.

अथ राजा – ‘‘कच्चि अहं भवेय्य’’न्ति हत्थं पसारेसि. तं हत्थे गहेत्वाव ‘‘चोरो मे गहितो’’ति महासद्दं करि. राजा तेपि पुच्छि – ‘‘तुम्हे एताय हत्थे गहिता किं चिन्तयित्था’’ति. ते यथाभूतं आरोचेसुं. अथ ने राजा आह – ‘‘अहं एतं अत्तनो गेहं आनेतुं एवं कारेसिं ‘एतिस्सा फस्सं अजानन्ता मं परिभवेय्यु’न्ति चिन्तेत्वा, तस्मा मया सब्बे तुम्हे जानापिता, वदथ, भो दानि, सा कस्स गेहे भवितुं युत्ता’’ति? ‘‘तुम्हाकं, देवा’’ति. अथ नं अभिसिञ्चित्वा अग्गमहेसिं अकासि. मातापितूनम्पिस्सा इस्सरियं दापेसि. ततो पट्ठाय च पन ताय सम्मत्तो नेव विनिच्छयं पट्ठपेसि, न अञ्ञं इत्थिं ओलोकेसि. ता तस्सा अन्तरं परियेसिंसु. सा एकदिवसं द्विन्नं राजूनं अग्गमहेसिभावस्स सुपिने निमित्तं दिस्वा रञ्ञो आरोचेसि. राजा सुपिनपाठके पक्कोसापेत्वा ‘‘एवरूपे सुपिने दिट्ठे किं होती’’ति पुच्छि. ते इतरासं इत्थीनं सन्तिका लञ्जं गहेत्वा – ‘‘महाराज, देविया सब्बसेतस्स हत्थिनो खन्धे निसिन्नभावो तुम्हाकं मरणस्स पुब्बनिमित्तं, हत्थिखन्धगताय पन चन्दपरामसनं तुम्हाकं पच्चामित्तराजानयनस्स पुब्बनिमित्त’’न्ति वत्वा ‘‘इदानि किं कातब्ब’’न्ति वुत्ते ‘‘देव इमं मारेतुं न सक्का, नावाय पन नं ठपेत्वा नदियं विस्सज्जेतुं वट्टती’’ति वदिंसु. राजा आहारवत्थालङ्कारेहि सद्धिं रत्तिभागे नं नावाय ठपेत्वा नदियं विस्सज्जेसि.

सा नदिया वुय्हमाना हेट्ठानदिया नावाय उदकं कीळन्तस्स बावरिकरञ्ञो अभिमुखट्ठानं पत्ता. तस्स सेनापति नावं दिस्वा ‘‘अयं नावा मय्ह’’न्ति आह. राजा ‘‘नावाय भण्डं मय्ह’’न्ति वत्वा आगताय नावाय तं दिस्वा ‘‘का नाम त्वं पिसाचीसदिसा’’ति पुच्छि. सा सितं कत्वा बकस्स रञ्ञो अग्गमहेसिभावं कथेत्वा सब्बं तं पवत्तिं तस्स कथेसि. सा पन पञ्चपापीति सकलजम्बुदीपे पाकटा. अथ नं राजा हत्थे गहेत्वा उक्खिपि, सह गहणेनेव फस्सरागरत्तो अञ्ञासु इत्थीसु इत्थिसञ्ञं अकत्वा तं अग्गमहेसिट्ठाने ठपेसि. सा तस्स पाणसमा अहोसि. बको तं पवत्तिं सुत्वा ‘‘नाहं तस्स अग्गमहेसिं कातुं दस्सामी’’ति सेनं सङ्कड्ढित्वा तस्स पटितित्थे निवेसनं कत्वा पण्णं पेसेसि – ‘‘भरियं वा मे देतु युद्धं वा’’ति. सो ‘‘युद्धं दस्सामि, न भरिय’’न्ति वत्वा युद्धसज्जो अहोसि. उभिन्नं अमच्चा ‘‘मातुगामं निस्साय मरणकिच्चं नत्थि, पुरिमसामिकत्ता एसा बकस्स पापुणाति, नावाय लद्धत्ता बावरिकस्स, तस्मा एकेकस्स गेहे सत्त सत्त दिवसानि होतू’’ति मन्तेत्वा द्वेपि राजानो सञ्ञापेसुं. ते उभोपि अत्तमना हुत्वा तित्थपटितित्थे नगरानि मापेत्वा वसिंसु. सा द्विन्नम्पि तेसं अग्गमहेसित्तं कारेसि. द्वेपि तस्सा सम्मत्ता अहेसुं. सा पन एकस्स घरे सत्ताहं वसित्वा नावाय इतरस्स घरं गच्छन्ती नावं पाजेत्वा नेन्तेन एकेन महल्लकखुज्जकेवट्टेन सद्धिं नदीमज्झे पापं करोति. तदा कुणालो सकुणराजा बको अहोसि, तस्मा इदं अत्तना दिट्ठकारणं आहरित्वा दस्सेन्तो गाथमाह –

३१२.

‘‘बकस्स च बावरिकस्स च रञ्ञो, अच्चन्तकामानुगतस्स भरिया;

अवाचरी पट्ठवसानुगस्स, कं वापि इत्थी नातिचरे तदञ्ञ’’न्ति.

तत्थ अच्चन्तकामानुगतस्साति अच्चन्तं कामं अनुगतस्स. अवाचरीति अनाचारं चरि. पट्ठवसानुगस्साति पट्ठस्स अत्तनो वसानुगतस्स, अत्तनो पेसनकारस्स सन्तिकेति अत्थो. करणत्थे वा सामिवचनं , तेन सद्धिं पापमकासीति वुत्तं होति. तदञ्ञन्ति कतरं तं अञ्ञं पुरिसं नातिचरेय्याति अत्थो.

अपरापि अतीते ब्रह्मदत्तस्स भरिया पिङ्गियानी नाम अग्गमहेसी सीहपञ्जरं विवरित्वा ओलोकेन्ती मङ्गलअस्सगोपकं दिस्वा रञ्ञो निद्दुपगमनकाले वातपानेन ओरुय्ह तेन सद्धिं अतिचरित्वा पुन पासादं आरुय्ह गन्धेहि सरीरं उब्बट्टेत्वा रञ्ञा सद्धिं निपज्जि. अथेकदिवसं राजा ‘‘किं नु खो देविया अड्ढरत्तसमये निच्चं सरीरं सीतं होति, परिग्गण्हिस्सामि न’’न्ति एकदिवसं निद्दुपगतो विय हुत्वा तं उट्ठाय गच्छन्तिं अनुगन्त्वा अस्सबन्धेन सद्धिं अतिचरन्तिं दिस्वा निवत्तित्वा सयनं अभिरुहि. सापि अतिचरित्वा आगन्त्वा चूळसयनके निपज्जि. पुनदिवसे राजा अमच्चगणमज्झेयेव तं पक्कोसापेत्वा तं किच्चं आविकत्वा ‘‘सब्बाव इत्थियो पापधम्मा’’ति तस्सा वधबन्धछेज्जभेज्जारहं दोसं खमित्वा ठाना चावेत्वा अञ्ञं अग्गमहेसिं अकासि. तदा कुणालो राजा ब्रह्मदत्तो अहोसि, तेन तं अत्तना दिट्ठं आहरित्वा दस्सेन्तो गाथमाह –

३१३.

‘‘पिङ्गियानी सब्बलोकिस्सरस्स, रञ्ञो पिया ब्रह्मदत्तस्स भरिया;

अवाचरी पट्ठवसानुगस्स, तं वापि सा नाज्झगा कामकामिनी’’ति.

तत्थ तं वाति सा एवं अतिचरन्ती तं वा अस्सबन्धं तं वा अग्गमहेसिट्ठानन्ति उभयम्पि नाज्झगा, उभतो भट्ठा अहोसि. कामकामिनीति कामे पत्थयमाना.

एवं पापधम्मा इत्थियोति अतीतवत्थूहि इत्थीनं दोसं कथेत्वा अपरेनपि परियायेन तासं दोसमेव कथेन्तो आह –

३१४.

‘‘लुद्धानं लहुचित्तानं, अकतञ्ञून दुब्भिनं;

नादेवसत्तो पुरिसो, थीनं सद्धातुमरहति.

३१५.

‘‘न ता पजानन्ति कतं न किच्चं, न मातरं पितरं भातरं वा;

अनरिया समतिक्कन्तधम्मा, सस्सेव चित्तस्स वसं वजन्ति.

३१६.

‘‘चिरानुवुट्ठम्पि पियं मनापं, अनुकम्पकं पाणसमम्पि भत्तुं;

आवासु किच्चेसु च नं जहन्ति, तस्माहमित्थीनं न विस्ससामि.

३१७.

‘‘थीनञ्हि चित्तं यथा वानरस्स, कन्नप्पकन्नं यथा रुक्खछाया;

चलाचलं हदयमित्थियानं, चक्कस्स नेमि विय परिवत्तति.

३१८.

‘‘यदा ता पस्सन्ति समेक्खमाना, आदेय्यरूपं पुरिसस्स वित्तं;

सण्हाहि वाचाहि नयन्ति मेनं, कम्बोजका जलजेनेव अस्सं.

३१९.

‘‘यदा न पस्सन्ति समेक्खमाना, आदेय्यरूपं पुरिसस्स वित्तं;

समन्ततो नं परिवज्जयन्ति, तिण्णो नदीपारगतोव कुल्लं.

३२०.

‘‘सिलेसूपमा सिखिरिव सब्बभक्खा, तिक्खमाया नदीरिव सीघसोता;

सेवन्ति हेता पियमप्पियञ्च, नावा यथा ओरकुलं परञ्च.

३२१.

‘‘न ता एकस्स न द्विन्नं, आपणोव पसारितो;

यो ता मय्हन्ति मञ्ञेय्य, वातं जालेन बाधये.

३२२.

‘‘यथा नदी च पन्थो च, पानागारं सभा पपा;

एवं लोकित्थियो नाम, वेला तासं न विज्जति.

३२३.

‘‘घतासनसमा एता, कण्हसप्पसिरूपमा;

गावो बहि तिणस्सेव, ओमसन्ति वरं वरं.

३२४.

‘‘घतासनं कुञ्जरं कण्हसप्पं, मुद्धाभिसित्तं पमदा च सब्बा;

एते नरो निच्चयतो भजेथ, तेसं हवे दुब्बिदु सब्बभावो.

३२५.

‘‘नच्चन्तवण्णा न बहून कन्ता, न दक्खिणा पमदा सेवितब्बा;

न परस्स भरिया न धनस्स हेतु, एतित्थियो पञ्च न सेवितब्बा’’ति.

तत्थ लुद्धानन्ति लुब्भानं. कणवेरजातके (जा. १.४.६९-७२) विय बद्धचोरेपि सारज्जनं सन्धायेतं वुत्तं. लहुचित्तानन्ति मुहुत्तमेव परिवत्तनचित्तानं. चूळधनुग्गहजातकेन (जा. १.५.१२८ आदयो) एतं दीपेतब्बं. अकतञ्ञुता पन एतासं एककनिपाते तक्कारियजातकेन (जा. १.१३.१०४ आदयो) दीपेतब्बा. नादेवसत्तोति न अदेवसत्तो देवेन अनासत्तो अयक्खगहितको अभूतविट्ठो पुरिसो थीनं सीलवन्ततं सद्धातुं नारहति, भूतविट्ठो पन सद्दहेय्य. कतन्ति अत्तनो कतं उपकारं. किच्चन्ति अत्तना कत्तब्बं किच्चं. न मातरन्ति सब्बेपि ञातके छड्डेत्वा यस्मिं पटिबद्धचित्ता होन्ति, तञ्ञेव अनुबन्धनतो एते मातादयो न जानन्ति नाम महापन्थकमाता विय. अनरियाति निल्लज्जा. सस्सेवाति सकस्स. आवासूति आपदासु. किच्चेसूति तेसु तेसु करणीयेसु.

कन्नप्पकन्नन्ति ओतिण्णोतिण्णं. यथा हि विसमे पदेसे रुक्खछाया निन्नम्पिओरोहति, थलम्पि अभिरुहति, तथा एतासम्पि चित्तं न कञ्चि उत्तमाधमं वज्जेति. चलाचलन्ति एकस्मिंयेव अपतिट्ठितं. नेमि वियाति सकटस्स गच्छतो चक्कनेमि विय. आदेय्यरूपन्ति गहेतब्बजातिकं. वित्तन्ति धनं. नयन्तीति अत्तनो वसं नेन्ति. जलजेनाति जलजातसेवालेन. कम्बोजरट्ठवासिनो किर यदा अटवितो अस्से गण्हितुकामा होन्ति, तदा एकस्मिं ठाने वतिं परिक्खिपित्वा द्वारं योजेत्वा अस्सानं उदकपानतित्थे सेवालं मधुना मक्खेत्वा सेवालसम्बन्धानि तीरे तिणानि आदिं कत्वा याव परिक्खेपद्वारा मक्खेन्ति, अस्सा पानीयं पिवित्वा रसगिद्धेन मधुना मक्खितानि तानि तिणानि खादन्ता अनुक्कमेन तं ठानं पविसन्ति. इति यथा ते जलजेन पलोभेत्वा अस्से वसं नेन्ति, तथा एतापि धनं दिस्वा तस्स गहणत्थाय सण्हाहि वाचाहिपि पुरिसं वसं नेन्तीति अत्थो. कुल्लन्ति तरणत्थाय गहितं यं किञ्चि.

सिलेसूपमाति पुरिसानं चित्तबन्धनेन सिलेससदिसा. तिक्खमायाति तिखिणमाया सीघमाया. नदीरिवाति यथा पब्बतेय्या नदी सीघसोता, एवं सीघमायाति अत्थो. आपणोवाति यथा च पसारितापणो येसं मूलं अत्थि, तेसञ्ञेव उपकारो, तथेव तापि. यो ताति यो पुरिसो ता इत्थियो. बाधयेति सो वातं जालेन बाधेय्य. वेला तासं न विज्जतीति यथा एतेसं नदीआदीनं ‘‘असुकवेलायमेव एत्थ गन्तब्ब’’न्ति वेला नत्थि, रत्तिम्पि दिवापि इच्छितिच्छितक्खणे उपगन्तब्बानेव, असुकेनेवातिपि मरियादा नत्थि, अत्थिकेन उपगन्तब्बानेव, तथा तासम्पीति अत्थो.

घतासनसमा एताति यथा अग्गि इन्धनेन न तप्पति, एवमेतापि किलेसरतिया. कण्हसप्पसिरूपमाति कोधनताय उपनाहिताय घोरविसताय दुजिव्हताय मित्तदुब्भितायाति पञ्चहि कारणेहि कण्हसप्पसिरसदिसा. तत्थ बहुलरागताय घोरविसता, पिसुणताय दुजिव्हता, अतिचारिताय मित्तदुब्भिता वेदितब्बा. गावो बहि तिणस्सेवाति यथा गावो खादितट्ठानं छड्डेत्वा बहि मनापमनापस्स तिणस्स वरं वरं ओमसन्ति खादन्ति, एवमेतापि निद्धनं छड्डेत्वा अञ्ञं सधनमेव भजन्तीति अत्थो. मुद्धाभिसित्तन्ति राजानं. पमदा च सब्बाति सब्बा च इत्थियो. एतेति एते पञ्च जने. निच्चयतोति निच्चसञ्ञतो, उपट्ठितस्सति अप्पमत्तोव हुत्वाति अत्थो. दुब्बिदूति दुज्जानो. सब्बभावोति अज्झासयो. चिरपरिचिण्णोपि हि अग्गि दहति, चिरविस्सासिकोपि कुञ्जरो घातेति, चिरपरिचितोपि सप्पो डंसति, चिरविस्सासिकोपि राजा अनत्थकरो होति, एवं चिराचिण्णापि इत्थियो विकारं दस्सेन्तीति.

नच्चन्तवण्णाति अभिरूपवती. न बहून कन्ताति अड्ढकासिगणिका विय बहूनं पिया मनापा. न दक्खिणाति नच्चगीतकुसला. तथारूपा हि बहुपत्थिता बहुमित्ता होन्ति, तस्मा न सेवितब्बा. न धनस्स हेतूति या धनहेतुयेव भजति, सा अपरिग्गहापि न सेवितब्बा. सा हि धनं अलभमाना कुज्झतीति.

एवं वुत्ते महाजनो महासत्तस्स ‘‘अहो सुकथित’’न्ति साधुकारमदासि. सोपि एत्तकेहि कारणेहि इत्थीनं अगुणं कथेत्वा तुण्ही अहोसि. तं सुत्वा आनन्दो गिज्झराजा, ‘‘सम्म कुणाल, अहम्पि अत्तनो ञाणबलेन इत्थीनं अगुणं कथेस्सामी’’ति वत्वा अगुणकथं आरभि. तं दस्सेन्तो सत्था आह –

‘‘अथ खलु, भो, आनन्दो गिज्झराजा कुणालस्स आदिमज्झकथापरियोसानं विदित्वा तायं वेलायं इमा गाथा अभासि –

३२६.

‘‘पुण्णम्पि चेमं पथविं धनेन, दज्जित्थिया पुरिसो सम्मताय;

लद्धा खणं अतिमञ्ञेय्य तम्पि, तासं वसं असतीनं न गच्छे.

३२७.

‘‘उट्ठाहकं चेपि अलीनवुत्तिं, कोमारभत्तारं पियं मनापं;

आवासु किच्चेसु च नं जहन्ति, तस्माहमित्थीनं न विस्ससामि.

३२८.

‘‘न विस्ससे ‘इच्छति म’न्ति पोसो, न विस्ससे ‘रोदति मे सकासे’;

सेवन्ति हेता पियमप्पियञ्च, नावा यथा ओरकूलं परञ्च.

३२९.

‘‘न विस्ससे साखपुराणसन्थतं, न विस्ससे मित्तपुराणचोरं;

न विस्ससे राजानं ‘सखा मम’न्ति, न विस्ससे इत्थि दसन्न मातरं.

३३०.

‘‘न विस्ससे रामकरासु नारिसु, अच्चन्तसीलासु असञ्ञतासु;

अच्चन्तपेमानुगतस्स भरिया, न विस्ससे तित्थसमा हि नारियो.

३३१.

‘‘हनेय्युं छिन्देय्युं छेदापेय्युम्पि, कण्ठेपि छेत्वा रुधिरं पिवेय्युं;

मा दीनकामासु असञ्ञतासु, भावं करे गङ्गतित्थूपमासु.

३३२.

‘‘मुसा तासं यथा सच्चं, सच्चं तासं यथा मुसा;

गावो बहि तिणस्सेव, ओमसन्ति वरं वरं.

३३३.

‘‘गतेनेता पलोभेन्ति, पेक्खितेन म्हितेन च;

अथोपि दुन्निवत्थेन, मञ्जुना भणितेन च.

३३४.

‘‘चोरियो कथिना हेता, वाळा च लपसक्खरा;

न ता किञ्चि न जानन्ति, यं मनुस्सेसु वञ्चनं.

३३५.

‘‘असा लोकित्थियो नाम, वेला तासं न विज्जति;

सारत्ता च पगब्भा च, सिखी सब्बघसो यथा.

३३६.

‘‘नत्थित्थीनं पियो नाम, अप्पियोपि न विज्जति;

सेवन्ति हेता पियमप्पियञ्च, नावा यथा ओरकूलं परञ्च.

३३७.

‘‘नत्थित्थीनं पियो नाम, अप्पियोपि न विज्जति;

धनत्ता पटिवल्लन्ति, लताव दुमनिस्सिता.

३३८.

‘‘हत्थिबन्धं अस्सबन्धं, गोपुरिसञ्च मण्डलं;

छवडाहकं पुप्फछड्डकं, सधनमनुपतन्ति नारियो.

३३९.

‘‘कुलपुत्तम्पि जहन्ति अकिञ्चनं, छवकसमसदिसम्पि;

अनुगच्छन्ति अनुपतन्ति, धनहेतु हि नारियो’’ति.

तत्थ आदिमज्झकथापरियोसानन्ति कथाय आदिमज्झपरियोसानं. लद्धा खणन्ति ओकासं लभित्वा. इच्छति मन्ति मं एसा इच्छतीति पुरिसो इत्थिं न विस्ससेय्य. साखपुराणसन्थतन्ति हिय्यो वा परे वा सन्थतं पुराणसाखासन्थतं न विस्ससे, अपप्फोटेत्वा अपच्चवेक्खित्वा न परिभुञ्जेय्य. तत्र हि दीघजातिको वा पविसित्वा तिट्ठेय्ये, पच्चामित्तो वा सत्थं निक्खिपेय्य. मित्तपुराणचोरन्ति पन्थदूहनट्ठाने ठितं चोरं ‘‘पुराणमित्तो मे’’ति न विस्ससेय्य. चोरा हि ये सञ्जानन्ति तेयेव मारेन्ति. सखा ममन्ति सो हि खिप्पमेव कुज्झति, तस्मा राजानं ‘‘सखा मे’’ति न विस्ससे. दसन्नमातरन्ति ‘‘अयं महल्लिका इदानि मं न अतिचरिस्सति, अत्तानं रक्खिस्सती’’ति न विस्ससेतब्बा. रामकरासूति बालानं रतिकरासु. अच्चन्तसीलासूति अतिक्कन्तसीलासु. अच्चन्तपेमानुगतस्साति सचेपि अच्चन्तं अनुगतपेमा अस्स, तथापि तं न विस्ससे. किंकारणा? तित्थसमा हि नारियोति सम्बन्धो, तित्थं विय सब्बसाधारणाति अत्थो.

हनेय्युन्ति कुद्धा वा अञ्ञपुरिससारत्ता वा हुत्वा सब्बमेतं हननादिं करेय्युं. मा दीनकामासूति हीनज्झासयासु संकिलिट्ठआसयासु. भावन्ति एवरूपासु सिनेहं मा करे. गङ्गतित्थूपमासूति सब्बसाधारणट्ठेन गङ्गातित्थसदिसासु. मुसाति मुसावादो तासं सच्चसदिसोव. गतेनातिआदीसु पेक्खितेन पलोभने उम्मादन्तीजातकं, (जा. २.१८.५७ आदयो) दुन्निवत्थेन निळिनिकाजातकं, (जा. २.१८.१ आदयो) मञ्जुना भणितेन ‘‘तुवटं खो, अय्यपुत्त, आगच्छेय्यासी’’ति नन्दत्थेरस्स वत्थु (उदा. २२) कथेतब्बं. चोरियोति सम्भतस्स धनस्स विनासनेन चोरियो. कथिनाति थद्धहदया. वाळाति दुट्ठा अप्पकेनेव कुज्झनसीला. लपसक्खराति निरत्थकलपनेन सक्खरा विय मधुरा. असाति असतियो लामका. सारत्ताति सब्बदा सारत्ता. पगब्भाति कायपागब्भियादीहि पगब्भा. यथाति यथा सिखी सब्बघसो, एवमेतापि सब्बघसा. पटिवल्लन्तीति परिस्सजन्ति उपगूहन्ति वेठेन्ति. लतावाति यथा लता रुक्खनिस्सिता रुक्खं वेठेन्ति, एवमेता पुरिसं परिस्सजन्ति नाम.

हत्थिबन्धन्तिआदीसु गोपुरिसो वुच्चति गोपालको. छवडाहकन्ति छवानं डाहकं, सुसानपालन्ति वुत्तं होति. पुप्फछड्डकन्ति वच्चट्ठानसोधकं. सधनन्ति एतेसुपि सधनं अनुगच्छन्तियेव . अकिञ्चनन्ति अधनं. छवकसमसदिसन्ति सुनखमंसखादचण्डालेन समं सदिसं, तेन निब्बिसेसम्पि पुरिसं गच्छन्ति भजन्ति. कस्मा? यस्मा अनुपतन्ति धनहेतु नारियोति.

एवं अत्तनो ञाणे ठत्वा आनन्दो गिज्झराजा इत्थीनं अगुणं कथेत्वा तुण्ही अहोसि. तस्स वचनं सुत्वा नारदोपि अत्तनो ञाणे ठत्वा तासं अगुणं कथेसि. तं दस्सेन्तो सत्था आह –

‘‘अथ खलु, भो, नारदो देवब्राह्मणो आनन्दस्स गिज्झराजस्स आदिमज्झकथापरियोसानं विदित्वा तायं वेलायं इमा गाथा अभासि –

३४०.

‘‘‘चत्तारोमे न पूरेन्ति, ते मे सुणाथ भासतो;

समुद्दो ब्राह्मणो राजा, इत्थी चापि दिजम्पति.

३४१.

‘‘सरिता सागरं यन्ति, या काचि पथविस्सिता;

ता समुद्दं न पूरेन्ति, ऊनत्ता हि न पूरति.

३४२.

‘‘ब्राह्मणो च अधीयान, वेदमक्खानपञ्चमं;

भिय्योपि सुतमिच्छेय्य, ऊनत्ता हि न पूरति.

३४३.

‘‘राजा च पथविं सब्बं, ससमुद्दं सपब्बतं;

अज्झावसं विजिनित्वा, अनन्तरतनोचितं;

पारं समुद्दं पत्थेति ऊनत्ता हि न पूरति.

३४४.

‘‘एकमेकाय इत्थिया, अट्ठट्ठ पतिनो सिया;

सूरा च बलवन्तो च, सब्बकामरसाहरा;

करेय्य नवमे छन्दं, ऊनत्ता हि न पूरति.

३४५.

‘‘सब्बित्थियो सिखीरिव सब्बभक्खा, सब्बित्थियो नदीरिव सब्बवाही;

सब्बित्थियो कण्टकानंव साखा, सब्बित्थियो धनहेतु वजन्ति.

३४६.

‘‘वातञ्च जालेन नरो परामसे, ओसिञ्चये सागरमेकपाणिना;

सकेन हत्थेन करेय्य घोसं, यो सब्बभावं पमदासु ओस्सजे.

३४७.

‘‘चोरीनं बहुबुद्धीनं, यासु सच्चं सुदुल्लभं;

थीनं भावो दुराजानो, मच्छस्सेवोदके गतं.

३४८.

‘‘अनला मुदुसम्भासा, दुप्पूरा ता नदीसमा;

सीदन्ति नं विदित्वान, आरका परिवज्जये.

३४९.

‘‘आवट्टनी महामाया, ब्रह्मचरियविकोपना;

सीदन्ति नं विदित्वान, आरका परिवज्जये.

३५०.

‘‘यं एता उपसेवन्ति, छन्दसा वा धनेन वा;

जातवेदोव संठानं, खिप्पं अनुदहन्ति न’’’न्ति.

तत्थ दिजम्पतीति दिजजेट्ठकं कुणालं आलपति. ‘‘सरिता’’तिआदि ठपितमातिकाय भाजनत्थं वुत्तं. ऊनत्ताति उदकपतिट्ठानस्स महन्तताय ऊना एव. अधीयानाति सज्झायित्वा. वेदमक्खानपञ्चमन्ति इतिहासपञ्चमं वेदचतुक्कं. ऊनत्ताति सो हि अज्झासयमहन्तताय सिक्खितब्बस्स न पूरति. अनन्तरतनोचितन्ति नानारतनेहि ओचितं परिपुण्णं. ऊनत्ताति सो हि तण्हामहन्तताय न पूरति. सियाति सियुं, अयमेव वा पाठो. सब्बकामरसाहराति सब्बेसं कामरसानं आहरका. ‘‘नवमे’’ति अट्ठहि अतित्तभावदस्सनत्थं वुत्तं. सा पन दसमेपि वीसतिमेपि ततो उत्तरितरेपि छन्दं करोतेव. ऊनत्ताति सा हि कामतण्हाय महन्तताय न पूरति. कण्डकानंव साखाति सम्बाधमग्गे कण्टकसाखसदिसा. यथा हि साखा लग्गित्वा आकड्ढति, एवं एतापि रूपादीहि कड्ढन्ति. यथा साखा हत्थादीसु विज्झित्वा दुक्खं उप्पादेति, एवं एतापि फुट्ठमत्ता सरीरसम्फस्सेन विज्झित्वा महाविनासं पापेन्ति. वजन्तीति परपुरिसं वजन्ति.

परामसेति गण्हेय्य. ओसिञ्चयेति न्हायितुं ओतिण्णो एकेन पाणिना सकलसमुद्दउदकं ओसिञ्चेय्य गहेत्वा छड्डेय्य. सकेनाति एकेन अत्तनो हत्थेन तमेव हत्थं हरित्वा घोसं उप्पादेय्य. सब्बभावन्ति ‘‘त्वमेव इट्ठो कन्तो पियो मनापो’’ति वुच्चमानो यो पुरिसो ‘‘एवमेत’’न्ति सद्दहन्तो सब्बं अत्तनो अज्झासयं पमदासु ओस्सजेय्य, सो जालादीहि वातग्गहणादीनि करेय्याति अत्थो. गतन्ति गमनं. अनलाति तीहि धम्मेहि अलन्ति वचनविरहिता. दुप्पुरा ताति यथा महानदी उदकेन, एवं किलेसरतिया ता दुप्पूरा. सीदन्ति नं विदित्वानाति एत्थ न्ति निपातमत्तं, इत्थियो अल्लीना चतूसु अपायेसु सीदन्तीति विदित्वा. आवट्टनीति यथा आवट्टनी महाजनस्स हदयं मोहेत्वा अत्तनो वसे वत्तेति, एवमेतापीति अत्थो. विकोपनाति नासनत्थेन च गरहत्थेन च ब्रह्मचरियस्स कोपिका. छन्दसा वाति पियसंवासेन वा. धनेन वाति धनहेतु वा. संठानन्ति यथा जातवेदो अत्तनो ठानं यं यं पदेसं अल्लीयति, तं तं दहति, तथा एतापि यं यं पुरिसं किलेसवसेन अल्लीयन्ति, तं तं अनुदहन्ति महाविनासं पापेन्ति.

एवं नारदेन इत्थीनं अगुणे पकासिते पुन महासत्तो विसेसेत्वा तासं अगुणं पकासेति. तं दस्सेतुं सत्था आह –

‘‘अथ खलु, भो, कुणालो सकुणो नारदस्स देवब्राह्मणस्स आदिमज्झकथापरियोसानं विदित्वा तायं वेलायं इमा गाथायो अज्झभासि –

३५१.

‘‘‘सल्लपे निसितखग्गपाणिना, पण्डितो अपि पिसाचदोसिना;

उग्गतेजमुरगम्पि आसिदे, एको एकाय पमदाय नालपे.

३५२.

‘‘लोकचित्तमथना हि नारियो, नच्चगीतभणितम्हितावुधा;

बाधयन्ति अनुपट्ठितस्सतिं, दीपे रक्खसिगणोव वाणिजे.

३५३.

‘‘नत्थि तासं विनयो न संवरो, मज्जमंसनिरता असञ्ञता;

ता गिलन्ति पुरिसस्स पाभतं, सागरेव मकरं तिमिङ्गलो.

३५४.

‘‘पञ्चकामगुणसातगोचरा, उद्धता अनियता असञ्ञता;

ओसरन्ति पमदा पमादिनं, लोणतोयवतियंव आपका.

३५५.

‘‘यं नरं उपलपेन्ति नारियो, छन्दसा वा रतिया धनेन वा;

जातवेदसदिसम्पि तादिसं, रागदोसवधियो दहन्ति नं.

३५६.

‘‘अड्ढं ञत्वा पुरिसं महद्धनं, ओसरन्ति सधनं सहत्तना;

रत्तचित्तमतिवेठयन्ति नं, साल मालुवलताव कानने.

३५७.

‘‘ता उपेन्ति विविधेन छन्दसा, चित्रबिम्बमुखियो अलङ्कता;

उहसन्ति पहसन्ति नारियो, सम्बरोव सतमायकोविदा.

३५८.

‘‘जातरूपमणिमुत्तभूसिता, सक्कता पतिकुलेसु नारियो;

रक्खिता अतिचरन्ति सामिकं, दानवंव हदयन्तरस्सिता.

३५९.

‘‘तेजवापि हि नरो विचक्खणो, सक्कतो बहुजनस्स पूजितो;

नारिनं वसगतो न भासति, राहुना उपहतोव चन्दिमा.

३६०.

‘‘यं करेय्य कुपितो दिसो दिसं, दुट्ठचित्तो वसमागतं अरिं;

तेन भिय्यो ब्यसनं निगच्छति, नारिनं वसगतो अपेक्खवा.

३६१.

‘‘केसलूननखछिन्नतज्जिता, पादपाणिकसदण्डताळिता;

हीनमेवुपगता हि नारियो, ता रमन्ति कुणपेव मक्खिका.

३६२.

‘‘ता कुलेसु विसिखन्तरेसु वा, राजधानिनिगमेसु वा पुन;

ओड्डितं नमुचिपासवाकरं, चक्खुमा परिवज्जे सुखत्थिको.

३६३.

‘‘ओस्सजित्व कुसलं तपोगुणं, यो अनरियचरितानि माचरि;

देवताहि निरयं निमिस्सति, छेदगामिमणियंव वाणिजो.

३६४.

‘‘सो इध गरहितो परत्थ च, दुम्मती उपहतो सकम्मुना;

गच्छती अनियतो गळागळं, दुट्ठगद्रभरथोव उप्पथे.

३६५.

‘‘सो उपेति निरयं पतापनं, सत्तिसिम्बलिवनञ्च आयसं;

आवसित्वा तिरच्छानयोनियं, पेतराजविसयं न मुञ्चति.

३६६.

‘‘दिब्यखिड्डरतियो च नन्दने, चक्कवत्तिचरितञ्च मानुसे;

नासयन्ति पमदा पमादिनं, दुग्गतिञ्च पटिपादयन्ति नं.

३६७.

‘‘दिब्यखिड्डरतियो न दुल्लभा, चक्कवत्तिचरितञ्च मानुसे;

सोण्णब्यम्हनिलया च अच्छरा, ये चरन्ति पमदाहनत्थिका.

३६८.

‘‘कामधातुसमतिक्कमा गति, रूपधातुया भावो न दुल्लभो;

वीतरागविसयूपपत्ति या, ये चरन्ति पमदाहनत्थिका.

३६९.

‘‘सब्बदुक्खसमत्तिक्कमं सिवं, अच्चन्तमचलितं असङ्खतं;

निब्बुतेहि सुचिही न दुल्लभं, ये चरन्ति पमदाहनत्थिका’’’ति.

तत्थ सल्लपेति ‘‘सचे मया सद्धिं सल्लपेस्ससि, सीसं ते पातेस्सामी’’ति वत्वा खग्गं आदाय ठितेनापि, ‘‘सल्लपितमत्तेयेव तं खादित्वा जीवितविनासं पापेस्सामी’’ति दोसिना हुत्वा ठितेनापि पिसाचेन सद्धिं सल्लपे. ‘‘उपगतं डंसित्वा नासेस्सामी’’ति ठितं उग्गतेजं उरगम्पि आसिदे. एको पन हुत्वा रहो एकाय पमदाय न हि आलपे. लोकचित्तमथनाति लोकस्स चित्तघातिका. दीपे रक्खसिगणोति यथा दीपे रक्खसिगणो मनुस्सवेसेन वाणिजे उपलापेत्वा अत्तनो वसे गते कत्वा खादति, एवं इमापि पञ्चहि कामगुणेहि अत्तनो वसे कत्वा सत्ते महाविनासं पापेन्तीति अत्थो. विनयोति आचारो. संवरोति मरियादो. पुरिसस्स पाभतन्ति दुक्खसम्भतं धनं गिलन्ति नासेन्ति.

अनियताति अनियतचित्ता. लोणतोयवतियन्ति लोणतोयवन्तं समुद्दन्ति अत्थो. आपकाति आपगा, अयमेव वा पाठो. यथा समुद्दं नदियो ओसरन्ति, एवं पमादिनं पमदाति अत्थो. छन्दसाति पेमेन. रतियाति पञ्चकामगुणरतिया. धनेन वाति धनहेतु वा. जातवेदसदिसन्ति गुणसम्पत्तिया अग्गिमिव जलितम्पि. रागदोसवधियोति कामरागदोसेहि वधिका. रागदोसगतियोतिपि पाठो. ओसरन्तीति धनगहणत्थाय मधुरवचनेन तं बन्धन्तियो उपगच्छन्ति. सधनन्ति सधना. अयमेव वा पाठो, वत्थालङ्कारत्थाय किञ्चि अत्तनो धनं दत्वापि ओसरन्तीति अत्थो. सहत्तनाति अत्तभावेन सद्धिं अत्तभावम्पि तस्सेव परिच्चजन्तियो विय होन्ति. अतिवेठयन्तीति धनगहणत्थाय अतिविय वेठेन्ति पीळेन्ति.

विविधेन छन्दसाति नानाविधेन आकारेन. चित्रबिम्बमुखियोति अलङ्कारवसेन चित्रसरीरा चित्रमुखियो हुत्वा. उहसन्तीति महाहसितं हसन्ति. पहसन्तीति मन्दहसितं हसन्ति. सम्बरोवाति मायाकारपुरिसो विय असुरिन्दो विय च . दानवंव हदयन्तरस्सिताति यथा ‘‘कुतो नु आगच्छथ, भो, तयो जना’’ति करण्डकजातके (जा. १.९.८७ आदयो) हदयन्तरनिस्सिता अन्तोउदरगतापि दानवं अतिचरि, एवं अतिचरन्ति. अरक्खिता हेताति दीपेति. न भासतीति न विरोचति हरितचलोमसकस्सपकुसराजानो विय. तेनाति तम्हा अमित्तेन कता ब्यसना अतिरेकतरं ब्यसनन्ति अत्थो. अपेक्खवाति सतण्हो.

केसलूननखछिन्नतज्जिताति आकड्ढित्वा लूनकेसा नखेहि छिन्नगत्ता तज्जिता पादादीहि च ताळिताव हुत्वा. यो किलेसवसेन एतेपि विप्पकारे करोति, तादिसं हीनमेव उपगता नारियो रमन्ति, न एते विप्पकारे परिहरन्ति, मधुरसमाचारे किंकारणा ता न रमन्ति. कुणपेव मक्खिकाति यस्मा जेगुच्छहत्थिकुणपादिम्हि मक्खिका विय ता हीनेयेव रमन्तीति अत्थो. ओड्डितन्ति न एता इत्थियो नाम, अथ खो इमेसु ठानेसु नमुचिनो किलेसमारस्स मिगपक्खिगहणत्थं लुद्दकेहि ओड्डितं पासञ्च वाकरञ्चाति मञ्ञमानो पञ्ञाचक्खुमा पुरिसो दिब्बमानुसिकेन सुखेन अत्थिको परिवज्जेय्य.

ओस्सजित्वाति देवमनुस्सेसु महासम्पत्तिदायकं तपोगुणं छड्डेत्वा. योति यो पुरिसो अनरियेसु अपरिसुद्धेसु कामगुणेसु कामरतिचरितानि आचरति. देवताहि निरयं निमिस्सतीति सो देवलोकेन परिवत्तित्वा निरयं गण्हिस्सति. छेदगामिमणियंव वाणिजोति यथा बालवाणिजो सतसहस्सग्घभण्डं दत्वा छेदगामिमणिकं गण्हाति, तथारूपो अयं होतीति अत्थो. सोति सो इत्थीनं वसं गतो. अनियतोति एत्तकं नाम कालं अपायेसु पच्चिस्सतीति अनियतो. गळागळन्ति देवलोका वा मनुस्सलोका वा गळित्वा अपायमेव गच्छतीति अत्थो. यथा किं? दुट्ठगद्रभरथोव उप्पथेति, यथा कूटगद्रभयुत्तरथो मग्गा ओक्कमित्वा उप्पथेयेव गच्छति, तथा. सत्तिसिम्बलिवनन्ति सत्तिसदिसेहि कण्टकेहि युत्तं आयसं सिम्बलिवनं. पेतराजविसयन्ति पेतविसयञ्च कालकञ्चिकअसुरविसयञ्च.

पमादिनन्ति पमत्तानं. ते हि पमदासु पमत्ता तासं सम्पत्तीनं मूलभूतं कुसलं न करोन्ति, इति तेसं पमदा सब्बा ता नासेन्ति नाम. पटिपादयन्तीति तथाविधं पुरिसं ता पमादवसेनेव अकुसलं कारेत्वा दुग्गतिं पटिपादेन्ति नाम. सोण्णब्यम्हनिलयाति सुवण्णमयविमानवासिनियो. पमदाहनत्थिकाति ये पुरिसा पमदाहि अनत्थिका हुत्वा ब्रह्मचरियं चरन्ति. कामधातुसमतिक्कमाति कामधातुसमतिक्कमा या गति. रूपधातुया भावोति यो कामधातुसमतिक्कमगतिसङ्खातो रूपधातुया भावो, सो तेसं न दुल्लभो. वीतरागविसयूपपत्ति याति या वीतरागविसये सुद्धावासलोके उपपत्ति, सापि तेसं न दुल्लभाति अत्थो. अच्चन्तन्ति अन्तातीतं अविनासधम्मं. अचलितन्ति किलेसेहि अकम्पितं. निब्बुतेहीति निब्बुतकिलेसेहि. सुचिहीति सुचीहि परिसुद्धेहि एवरूपं निब्बानं न दुल्लभन्ति.

एवं महासत्तो अमतमहानिब्बानं पापेत्वा देसनं निट्ठापेसि. हिमवन्ते किन्नरमहोरगादयो आकासे ठिता देवता च ‘‘अहो बुद्धलीलाय कथिता’’ति साधुकारं अदंसु . आनन्दो गिज्झराजा नारदो देवब्राह्मणो पुण्णमुखो च फुस्सकोकिलो अत्तनो अत्तनो परिसं आदाय यथाठानमेव गमिंसु. महासत्तोपि सकट्ठानमेव गतो. इतरे पन अन्तरन्तरा गन्त्वा महासत्तस्स सन्तिके ओवादं गहेत्वा तस्मिं ओवादे ठत्वा सग्गपरायणा अहेसुं.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेन्तो ओसानगाथा अभासि –

३७०.

‘‘कुणालोहं तदा आसिं, उदायी फुस्सकोकिलो;

आनन्दो गिज्झराजासि, सारिपुत्तो च नारदो;

परिसा बुद्धपरिसा, एवं धारेथ जातक’’न्ति.

ते पन भिक्खू गमनकाले सत्थानुभावेन गन्त्वा आगमनकाले अत्तनो अत्तनोव आनुभावेन आगता. तेसं सत्था महावनेयेव कम्मट्ठानं कथेसि. सब्बेपि ते तं दिवसमेव अरहत्तं पापुणिंसु. महादेवतासमागमो अहोसि. अथस्स भगवा महासमयसुत्तं (दी. नि. २.३३१ आदयो) कथेसि.

कुणालजातकवण्णना चतुत्था.

[५३७] ५. महासुतसोमजातकवण्णना

कस्मा तुवं रसक एदिसानीति इदं सत्था जेतवने विहरन्तो अङ्गुलिमालत्थेरदमनं आरब्भ कथेसि. तस्स उप्पत्ति च पब्बज्जा च उपसम्पदा च अङ्गुलिमालसुत्तवण्णनायं (म. नि. अट्ठ. २.३४ आदयो) वुत्तनयेन वित्थारतो वेदितब्बा. सो पन सच्चकिरियाय मूळ्हगब्भाय इत्थिया सोत्थिभावं कत्वा ततो पट्ठाय सुलभपिण्डो हुत्वा विवेकमनुब्रूहन्तो अपरभागे अरहत्तं पत्वा अभिञ्ञातोव असीतिया महाथेरानं अब्भन्तरो अहोसि. तस्मिं काले धम्मसभायं कथं समुट्ठापेसुं – ‘‘आवुसो, अहो वत भगवता तथारूपं लुद्दं लोहितपाणिं महाचोरं अङ्गुलिमालं अदण्डेन असत्थेन दमेत्वा निब्बिसेवनं करोन्तेन दुक्करं कतं, अहो बुद्धा नाम दुक्करकारिनो’’ति. सत्था गन्धकुटियं ठितोव दिब्बसोतेन तं कथं सुत्वा ‘‘अज्ज मम गमनं बहुपकारं भविस्सति, महाधम्मदेसना पवत्तिस्सती’’ति ञत्वा अनोपमाय बुद्धलीलाय धम्मसभं गन्त्वा वरपञ्ञत्तासने निसीदित्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘अनच्छरियं, भिक्खवे, इदानेव परमाभिसम्बोधिं पत्तेन मया एतस्स दमनं, स्वाहं पुब्बचरियं चरन्तो पदेसञाणे ठितोपि एतं दमेसि’’न्ति वत्वा तेहि याचितो अतीतं आहरि.

अतीते कुरुरट्ठे इन्दपत्थनगरे कोरब्यो नाम राजा धम्मेन रज्जं कारेसि. तदा बोधिसत्तो तस्स अग्गमहेसिया कुच्छिम्हि निब्बत्ति. दसमासे अतिक्कन्ते सुवण्णवण्णं पुत्तं विजायि, सुतवित्तताय पन नं ‘‘सुतसोमो’’ति सञ्जानिंसु. तमेनं राजा वयप्पत्तं निक्खसहस्सं दत्वा दिसापामोक्खस्स आचरियस्स सन्तिके सिप्पुग्गहणत्थाय तक्कसिलं पेसेसि. सो आचरियभागं आदाय नगरा निक्खमित्वा मग्गं पटिपज्जि. तदा बाराणसियं कासिरञ्ञो पुत्तो ब्रह्मदत्तकुमारोपि तथेव वत्वा पितरा पेसितो नगरा निक्खमित्वा तमेव मग्गं पटिपज्जि. अथ सुतसोमो मग्गं गन्त्वा नगरद्वारे सालाय फलके विस्समत्थाय निसीदि. ब्रह्मदत्तकुमारोपि गन्त्वा तेन सद्धिं एकफलके निसीदि. अथ नं सुतसोमो पटिसन्थारं करोन्तो ‘‘सम्म, मग्गकिलन्तोसि, कुतो आगच्छसी’’ति पुच्छित्वा ‘‘बाराणसितो’’ति वुत्ते ‘‘कस्स पुत्तोसी’’ति वत्वा ‘‘कासिरञ्ञो पुत्तोम्ही’’ति वुत्ते ‘‘को नामोसी’’ति वत्वा ‘‘अहं ब्रह्मदत्तकुमारो नामा’’ति वुत्ते ‘‘केन कारणेन इधागतोसी’’ति पुच्छि. सो ‘‘सिप्पुग्गहणत्थाया’’ति वत्वा ‘‘त्वम्पि मग्गकिलन्तोसि, कुतो आगच्छसी’’ति तेनेव नयेन इतरं पुच्छि. सोपि तस्स सब्बं आचिक्खि. ते उभोपि ‘‘मयं खत्तिया, एकाचरियस्सेव सन्तिके सिप्पुग्गहणत्थाय गच्छामा’’ति अञ्ञमञ्ञं मित्तभावं कत्वा नगरं पविसित्वा आचरियकुलं गन्त्वा आचरियं वन्दित्वा अत्तनो जातिआदिं कथेत्वा सिप्पुग्गहणत्थाय आगतभावं कथेसुं. सो ‘‘साधू’’ति सम्पटिच्छि. ते आचरियभागं दत्वा सिप्पं पट्ठपेसुं.

न केवलञ्च ते द्वेव, अञ्ञेपि तदा जम्बुदीपे एकसतमत्ता राजपुत्ता तस्स सन्तिके सिप्पं उग्गण्हन्ति. सुतसोमो तेसं जेट्ठन्तेवासिको हुत्वा सिप्पं उपदिसन्तो नचिरस्सेव निप्फत्तिं पापुणि. सो अञ्ञस्स सन्तिकं अगन्त्वा ‘‘सहायो मे’’ति ब्रह्मदत्तस्स कुमारस्सेव सन्तिकं गन्त्वा तस्स पिट्ठिआचरियो हुत्वा सिप्पं सिक्खापेसि. इतरेसम्पि अनुक्कमेन सिप्पं निट्ठितं. ते अनुयोगं दत्वा आचरियं वन्दित्वा सुतसोमं परिवारेत्वा निक्खमिंसु. अथ ने सुतसोमो मग्गन्तरे ठत्वा उय्योजेन्तो ‘‘तुम्हे अत्तनो अत्तनो पितूनं सिप्पं दस्सेत्वा रज्जेसु पतिट्ठहिस्सथ, पतिट्ठिता च पन ममोवादं करेय्याथा’’ति आह. ‘‘किं , आचरिया’’ति? ‘‘पक्खदिवसेसु उपोसथिका हुत्वा मा घातं करेय्याथा’’ति. ते ‘‘साधू’’ति सम्पटिच्छिंसु. बोधिसत्तोपि अङ्गविज्जापाठकत्ता ‘‘अनागते बाराणसियं ब्रह्मदत्तकुमारं निस्साय महाभयं उप्पज्जिस्सती’’ति ञत्वा ते एवं ओवदित्वा उय्योजेसि. ते सब्बेपि अत्तनो अत्तनो जनपदं गन्त्वा पितूनं सिप्पं दस्सेत्वा रज्जेसु पतिट्ठाय पतिट्ठितभावञ्चेव ओवादे वत्तनभावञ्च जानापेतुं पण्णाकारेन सद्धिं पण्णानि पहिणिंसु. महासत्तो तं पवत्तिं सुत्वा ‘‘अप्पमत्ताव होथा’’ति पण्णानि पटिपेसेसि.

तेसु बाराणसिराजा विना मंसेन भत्तं न भुञ्जति. उपोसथदिवसत्थायपिस्स मंसं गहेत्वा ठपेसि. अथेकदिवसं एवं ठपितमंसं भत्तकारकस्स पमादेन राजगेहे कोलेय्यकसुनखा खादिंसु. भत्तकारको तं मंसं अदित्वा कहापणमुट्ठिं आदाय चरन्तोपि मंसं उप्पादेतुं असक्कोन्तो ‘‘सचे अमंसकभत्तं उपनामेस्सामि, जीवितं मे नत्थि, किं नु खो करिस्सामी’’ति चिन्तेत्वा ‘‘अत्थेसो उपायो’’ति विकाले आमकसुसानं गन्त्वा मुहुत्तमतस्स पुरिसस्स ऊरुमंसं आहरित्वा सुपक्कं पचित्वा भत्तं उपनामेसि. रञ्ञो मंसखण्डं जिव्हग्गे ठपितमत्तमेव सत्त रसहरणिसहस्सानि फरि, सकलसरीरं खोभेत्वा अट्ठासि. किंकारणा? पुब्बे चस्स सेवनताय. सो किर अतीतानन्तरे अत्तभावे यक्खो हुत्वा बहुं मनुस्समंसं खादितपुब्बो, तेनस्स तं पियं अहोसि . सो ‘‘सचाहं तुण्हीयेव भुञ्जिस्सामि, न मे अयं इमं मंसं कथेस्सती’’ति चिन्तेत्वा सह खेळेन भूमियं पातेसि. ‘‘निद्दोसं, देव, खादाही’’ति वुत्ते मनुस्से पटिक्कमापेत्वा ‘‘अहमेतस्स निद्दोसभावं जानामि, किं नामेतं मंस’’न्ति पुच्छि. ‘‘पुरिमदिवसेसु परिभोगमंसमेव, देवा’’ति. ‘‘ननु अञ्ञस्मिं काले अयं रसो नत्थी’’ति? ‘‘अज्ज सुपक्कं, देवा’’ति. ‘‘ननु पुब्बेपि एवमेव पचसी’’ति. अथ नं तुण्हीभूतं ञत्वा ‘‘सभावं कथेहि, नो चे कथेसि, जीवितं ते नत्थी’’ति आह. सो अभयं याचित्वा यथाभूतं कथेसि. राजा ‘‘मा सद्दमकासि, पकतिया पचनकमंसं त्वं खादित्वा मय्हं मनुस्समंसमेव पचाही’’ति आह. ‘‘ननु दुक्करं, देवा’’ति? ‘‘मा भायि, न दुक्कर’’न्ति. ‘‘निबद्धं कुतो लभिस्सामि, देवा’’ति? ‘‘ननु बन्धनागारे बहू मनुस्सा’’ति. सो ततो पट्ठाय तथा अकासि.

अपरभागे बन्धनागारे मनुस्सेसु खीणेसु ‘‘इदानि किं करिस्सामि, देवा’’ति आह. ‘‘अन्तरामग्गे सहस्सभण्डिकं खिपित्वा यो तं गण्हाति, तं ‘चोरो’ति गहेत्वा मारेही’’ति आह. सो तथा अकासि. अपरभागे राजभयेन सहस्सभण्डिकं ओलोकेन्तम्पि अदिस्वा ‘‘इदानि किं करिस्सामी’’ति आह. ‘‘यदा भेरिवेलाय नगरं आकुलं होति, तदा त्वं पन एकस्मिं घरसन्धिम्हि वा वीथियं वा चतुक्के वा ठत्वा मनुस्से मारेत्वा मंसं गण्हाही’’ति. सो ततो पट्ठाय तथा कत्वा थूलमंसं आदाय गच्छति. तेसु तेसु ठानेसु कळेवरानि दिस्सन्ति. मम माता न पञ्ञायति, मम पिता न पञ्ञायति, मम भाता भगिनी च न पञ्ञायति, मनुस्सानं परिदेवनसद्दो सूयति. नागरा भीततसिता ‘‘इमे मनुस्से सीहो नु खो खादति, ब्यग्घो नु खो खादति, यक्खो नु खो खादती’’ति ओलोकेन्ता पहारमुखं दिस्वा ‘‘एको मनुस्सखादको चोरो इमे खादती’’ति मञ्ञन्ति. महाजना राजङ्गणे सन्निपतित्वा उपक्कोसिंसु. राजा ‘‘किं, ताता’’ति पुच्छि. ‘‘देव इमस्मिं नगरे मनुस्सखादको चोरो अत्थि, तं गण्हापेथा’’ति आहंसु. ‘‘अहं कथं तं जानिस्सामि, किं अहं नगरं रक्खन्तोपि चरामी’’ति.

महाजना ‘‘राजा नगरेन अनत्थिको, काळहत्थिसेनापतिस्स आचिक्खिस्सामा’’ति गन्त्वा तस्स तं कथेत्वा ‘‘चोरं परियेसितुं वट्टती’’ति वदिंसु. सो ‘‘साधु सत्ताहं आगमेथ, परियेसित्वा चोरं दस्सामी’’ति महाजने उय्योजेत्वा पुरिसे आणापेसि, ‘‘ताता, नगरे किर मनुस्सखादको चोरो अत्थि, तुम्हे तेसु तेसु ठानेसु निलीयित्वा तं गण्हथा’’ति. ते ‘‘साधू’’ति सम्पटिच्छित्वा ततो पट्ठाय नगरं परिग्गण्हन्ति. भत्तकारकोपि एकस्मिं घरसन्धिम्हि सम्पटिच्छन्नो हुत्वा एकं इत्थिं मारेत्वा घनघनमंसं आदाय पच्छियं पूरेतुं आरभि. अथ नं ते पुरिसा गहेत्वा पोथेत्वा पच्छाबाहं बन्धित्वा ‘‘गहितो मनुस्सखादको चोरो’’ति महासद्दं करिंसु. महाजनो तं परिवारेसि. अथ नं सुट्ठु बन्धित्वा मंसपच्छिं गीवाय बन्धित्वा आदाय सेनापतिस्स दस्सेसुं. सेनापति तं दिस्वा ‘‘किं नु खो एस इमं मंसं खादति, उदाहु अञ्ञेन मंसेन मिस्सेत्वा विक्किणाति, उदाहु अञ्ञस्स वचनेन मारेती’’ति चिन्तेत्वा तमत्थं पुच्छन्तो पठमं गाथमाह –

३७१.

‘‘कस्मा तुवं रसक एदिसानि, करोसि कम्मानि सुदारुणानि;

हनासि इत्थी पुरिसे च मूळ्हो, मंसस्स हेतु अदु धनस्स कारणा’’ति.

तत्थ रसकाति भत्तकारणं आलपति.

इतो परं उत्तानसम्बन्धानि वचनपटिवचनानि पाळिवसेनेव वेदितब्बानि –

३७२.

‘‘न अत्तहेतू न धनस्स कारणा, न पुत्तदारस्स सहायञातिनं;

भत्ता च मे भगवा भूमिपालो, सो खादति मंसं भदन्तेदिसं.

३७३.

‘‘सचे तुवं भत्तुरत्थे पयुत्तो, करोसि कम्मानि सुदारुणानि;

पातोव अन्तेपुरं पापुणित्वा, लपेय्यासि मे राजिनो सम्मुखे तं.

३७४.

‘‘तथा करिस्सामि अहं भदन्ते, यथा तुवं भाससि काळहत्थि;

पातोव अन्तेपुरं पापुणित्वा, वक्खामि ते राजिनो सम्मुखे त’’न्ति.

तत्थ भगवाति गारवाधिवचनं. सचे तुवन्ति ‘‘सच्चं नु खो भणति, उदाहु मरणभयेन मुसा भणती’’ति वीमंसन्तो एवमाह. तत्थ सुदारुणानीति मनुस्सघातकम्मानि. सम्मुखे तन्ति सम्मुखे ठत्वा एवं वदेय्यासीति. सो सम्पटिच्छन्तो गाथमाह.

अथ नं सेनापति गाळ्हबन्धनमेव सयापेत्वा विभाताय रत्तिया अमच्चेहि च नागरेहि च सद्धिं मन्तेत्वा सब्बेसु एकच्छन्देसु जातेसु सब्बट्ठानेसु आरक्खं ठपेत्वा नगरं हत्थगतं कत्वा रसकस्स गीवायं मंसपच्छिं बन्धित्वा आदाय राजनिवेसनं पायासि. सकलनगरं विरवि. राजा हिय्यो भुत्तपातरासो सायमासम्पि अलभित्वा ‘‘रसको इदानि आगच्छिस्सति, इदानि आगच्छस्सती’’ति निसिन्नोव तं रत्तिं वीतिनामेत्वा ‘‘अज्जपि रसको नागच्छति, नागरानञ्च महासद्दो सूयति, किं नू खो एत’’न्ति वातपानेन ओलोकेन्तो तं तथा आनीयमानं दिस्वा ‘‘पाकटं इदं कारणं जात’’न्ति चिन्तेत्वा सतिं उपट्ठपेत्वा पल्लङ्केयेव निसीदि. काळहत्थिपि नं उपसङ्कमित्वा अनुयुञ्जि, सोपिस्स कथेसि. तमत्थं पकासेन्तो सत्था आह –

३७५.

‘‘ततो रत्या विवसाने, सूरियुग्गमनं पति;

काळो रसकमादाय, राजानं उपसङ्कमि;

उपसङ्कम्म राजानं, इदं वचनमब्रवि.

३७६.

‘‘सच्चं किर महाराज, रसको पेसितो तया.

हनति इत्थिपुरिसे, तुवं मंसानि खादसि.

३७७.

‘‘एवमेव तथा काळ, रसको पेसितो मया;

मम अत्थं करोन्तस्स, किमेतं परिभाससी’’ति.

तत्थ काळाति काळहत्थि. एवमेवाति तेन सेनापतिना तेजवन्तेन अनुयुत्तो राजा मुसा वत्तुं असक्कोन्तो एवमाह. तत्थ तथाति इदं पुरिमस्स वेवचनं. मम अत्थन्ति मम वुड्ढिं. करोन्तस्साति करोन्तं. किमेतन्ति कस्मा एतं. परिभाससीति अहो दुक्करं करोसि, काळहत्थि त्वं नाम अञ्ञं चोरं अग्गहेत्वा मम पेसनकारकं गण्हासीति तस्स भयं जनेन्तो कथेसि.

तं सुत्वा सेनापति ‘‘अयं सकेनेव मुखेन पटिजानाति, अहो साहसिको, एत्तकं नाम कालं इमे मनुस्सा एतेन खादिता, वारेस्सामि न’’न्ति चिन्तेत्वा आह – ‘‘महाराज, मा एवं करि, मा मनुस्समंसं खादसी’’ति. ‘‘काळहत्थि किं कथेसि, नाहं विरमितुं सक्कोमी’’ति. ‘‘महाराज, सचे न विरमिस्ससि, अत्तानञ्च रट्ठञ्च नासेस्ससी’’ति. ‘‘एवं नस्सन्तेपि अहं नेव ततो विरमितुं सक्कोमी’’ति. ततो सेनापति तस्स सञ्ञापनत्थाय वत्थुं आहरित्वा दस्सेति – अतीतस्मिञ्हि काले महासमुद्दे छ महामच्छा अहेसुं. तेसु आनन्दो तिमिनन्दो अज्झारोहोति इमे तयो मच्छा पञ्चयोजनसतिका, तिमिङ्गलो तिमिरपिङ्गलो महातिमिरपिङ्गलोति इमे तयो मच्छा सहस्सयोजनिका होन्ति. ते सब्बेपि पासाणसेवालभक्खा अहेसुं. तेसु आनन्दो महासमुद्दस्स एकपस्से वसति. तं बहू मच्छा दस्सनाय उपसङ्कमन्ति, एकदिवसं ‘‘सब्बेसं द्विपदचतुप्पदानं सत्तानं राजा पञ्ञायति, अम्हाकं राजा नत्थि, मयम्पेतं राजानं करिस्सामा’’ति चिन्तेत्वा सब्बे एकच्छन्दा हुत्वा आनन्दं राजानं करिंसु. ते मच्छा ततो पट्ठाय तस्स सायं पातोव उपट्ठानं गच्छन्ति.

अथेकदिवसं आनन्दो एकस्मिं पब्बते पासाणसेवालं खादन्तो अजानित्वा ‘‘सेवालो’’ति सञ्ञाय एकं मच्छं खादि. तस्स तं मंसं खादन्तस्स सकलसरीरं सङ्खोभेसि. सो ‘‘किं नु खो इदं अतिविय मधुर’’न्ति नीहरित्वा ओलोकेन्तो मच्छमंसखण्डं दिस्वा ‘‘एत्तकं कालं अजानित्वा न खादामी’’ति चिन्तेत्वा ‘‘सायं पातोपि मच्छानं आगन्त्वा गमनकाले एकं द्वे मच्छे खादिस्सामि, पाकटं कत्वा खादियमाने एकोपि मं न उपसङ्कमिस्सति, सब्बे पलायिस्सन्ति, पटिच्छन्नो हुत्वा पच्छा ओसक्कितोसक्कितं पहरित्वा खादिस्सामी’’ति तथा कत्वा खादि. मच्छा परिक्खयं गच्छन्ता चिन्तयिंसु. ‘‘कुतो नु खो ञातीनं भयं उप्पज्जिस्सती’’ति. अथेको पण्डितो मच्छो ‘‘मय्हं आनन्दस्स किरिया न रुच्चति, परिग्गण्हिस्सामि न’’न्ति मच्छेसु उपट्ठानं गतेसु आनन्दस्स कण्णपत्ते पटिच्छन्नो अट्ठासि. आनन्दो मच्छे उय्योजेत्वा सब्बपच्छतो गच्छन्तं मच्छं खादि. सो पण्डितमच्छो तस्स किरियं दिस्वा इतरेसं आरोचेसि. ते सब्बेपि भीततसिता पलायिंसु.

आनन्दो ततो पट्ठाय मच्छमंसगिद्धेन अञ्ञं गोचरं न गण्हि. सो जिघच्छाय पीळितो किलन्तो ‘‘कहं नु खो इमे गता’’ति ते मच्छे परियेसन्तो एकं पब्बतं दिस्वा ‘‘मम भयेन इमं पब्बतं निस्साय वसन्ति मञ्ञे, पब्बतं परिक्खिपित्वा उपधारेस्सामी’’ति नङ्गुट्ठेन च सीसेन च उभो पस्से परिक्खिपित्वा गण्हि. ततो ‘‘सचे इध वसन्ति, पलायिस्सन्ती’’ति पब्बतं परिक्खिपन्तं अत्तनो नङ्गुट्ठं दिस्वा ‘‘अयं मच्छो मं वञ्चेत्वा पब्बतं निस्साय वसती’’ति कुद्धो पण्णासयोजनमत्तं सकनङ्गुट्ठखण्डं अञ्ञमच्छसञ्ञाय दळ्हं गहेत्वा मुरुमुरायन्तो खादि, दुक्खवेदना उप्पज्जि. लोहितगन्धेन मच्छा सन्निपतित्वा लुञ्जित्वा खादन्ता याव सीसा आगमंसु. महासरीरताय परिवत्तेतुं असक्कोन्तो तत्थेव जीवितक्खयं पापुणि, पब्बतरासि विय अट्ठिरासि अहोसि. आकासचारिनो तापसपरिब्बाजका मनुस्सानं कथयिंसु. सकलजम्बुदीपे मनुस्सा जानिंसु. तं वत्थुं आहरित्वा दस्सेन्तो काळहत्थि आह –

३७८.

‘‘आनन्दो सब्बमच्छानं, खादित्वा रसगिद्धिमा;

परिक्खीणाय परिसाय, अत्तानं खादिया मतो.

३७९.

‘‘एवं पमत्तो रसगारवे रत्तो, बालो यदी आयति नावबुज्झति;

विधम्म पुत्ते चजि ञातके च, परिवत्तिय अत्तानञ्ञेव खादति.

३८०.

‘‘इदं ते सुत्वान विगेतु छन्दो, मा भक्खयी राज मनुस्समंसं;

मा त्वं इमं केवलं वारिजोव, द्विपदाधिप सुञ्ञमकासि रट्ठ’’न्ति.

तत्थ आनन्दोति, महाराज, अतीतस्मिं काले महासमुद्दे पञ्चसतयोजनिको आनन्दो नाम महामच्छो सब्बेसं मच्छानं राजा महासमुद्दस्स एकपस्से ठितो. खादित्वाति सकजातिकानं मच्छानं रसगिद्धिमा मच्छे खादित्वा. परिक्खीणायाति मच्छपरिसाय खयप्पत्ताय. अत्तानन्ति अञ्ञं गोचरं अग्गहेत्वा पब्बतं परिक्खिपन्तो पण्णासयोजनमत्तं अत्तनो नङ्गुट्ठखण्डं अञ्ञमच्छसञ्ञाय खादित्वा मतो मरणप्पत्तो हुत्वा इदानि महासमुद्दे पब्बतमत्तो अट्ठिरासि अहोसि. एवं पमत्तोति यथा महामच्छो आनन्दो, एवम्पि तथा त्वं तण्हारसगिद्धिको हुत्वा पमत्तो पमादभावप्पत्तो.

रसगारवे रत्तोति मनुस्समंसस्स रसगारवे रत्तो अतिरत्तचित्तो होति. बालोति यदि बालो दुप्पञ्ञो आयतिं अनागते काले उप्पज्जनकदुक्खं नावबुज्झति न जानाति. विधम्माति विधमेत्वा विनासेत्वा . पुत्तेति पुत्तधीतरो च. ञातके चाति सेसञातके च सहाये च, विधम्म पुत्ते च चजित्वा ञातके चाति अत्थो. परिवत्तियाति अञ्ञं आहारं अलभित्वा जिघच्छाय पीळितो सकलनगरं परिवत्तिय विचरित्वा मनुस्समंसं अलभित्वा अत्तानं खादन्तो आनन्दो मच्छो विय अत्तानञ्ञेव खादति.

इदं ते सुत्वानाति, महाराज, ते तुय्हं मया आनीतं इदं उदाहरणं सुत्वा छन्दो मनुस्समंसखादनच्छन्दो विगेतु विगच्छतु विरमतु. मा भक्खयीति राज मनुस्समंसं मा भक्खयि मा खादि. मा त्वं इमं केवलन्ति महासमुद्दं सुञ्ञं करोन्तो वारिजो आनन्दो मच्छो इव, भो द्विपदाधिप, द्विपदानं मनुस्सानं, इस्सर महाराज, त्वं केवलं सच्चतो इमं तव कासिरट्ठं नगरं सुञ्ञं मा अकासीति अत्थो.

तं सुत्वा राजा, ‘‘भो काळहत्थि, न त्वमेव उपमं जानासि, अहम्पि जानामी’’ति मनुस्समंसगिद्धताय पोराणकवत्थुं आहरित्वा दस्सेन्तो आह –

३८१.

‘‘सुजातो नाम नामेन, ओरसो तस्स अत्रजो;

जम्बुपेसिमलद्धान, मतो सो तस्स सङ्खये.

३८२.

‘‘एवमेव अहं काळ, भुत्वा भक्खं रसुत्तमं;

अलद्धा मानुसं मंसं, मञ्ञे हिस्सामि जीवित’’न्ति.

तत्थ सुजातो नामाति काळहत्थि कुटुम्बिको नामेन सुजातो नाम, तस्स अत्रजो पुत्तो ओरसो जम्बुपेसिं अलद्धान अलभित्वान. मतोति यथा तस्सा जम्बुपेसिया सङ्खये सो कुटुम्बिकपुत्तो मतो, एवमेव अहं रसुत्तमं अञ्ञरसानं उत्तमं मनुस्सानं मंसं भुत्वा भुञ्जित्वा अलद्धा मनुस्समंसं जीवितं हिस्सामीति मञ्ञे मञ्ञामि.

अतीते किर बाराणसियं सुजातो नाम कुटुम्बिको लोणम्बिलसेवनत्थाय हिमवन्ततो आगतानि पञ्च इसिसतानि अत्तनो उय्याने वसापेत्वा उपट्ठासि. घरे चस्स निबद्धं पञ्चसतमत्ता भिक्खा अहोसि. ते पन तापसा कदाचि जनपदेपि भिक्खाय चरन्ति, कदाचि महाजम्बुपेसिं आहरित्वा खादन्ति. तेसं जम्बुपेसिं आहरित्वा खादनकाले सुजातो चिन्तेसि – ‘‘अज्ज भद्दन्तानं तयो चत्तारो दिवसा अनागच्छन्तानं, कहं नु खो गता’’ति. सो अत्तनो पुत्तकं अङ्गुलियं गाहापेत्वा तेसं भत्तकिच्चकाले तत्थ अगमासि. तस्मिं समये महल्लकानं मुखविक्खालनकाले उदकं दत्वा सब्बनवको जम्बुपेसिं खादति. सुजातो तापसे वन्दित्वा निसिन्नो – ‘‘किं, भन्ते, खादथा’’ति पुच्छि. ‘‘महाजम्बुपेसिं, आवुसो’’ति. तं सुत्वा कुमारो पिपासं उप्पादेसि. अथस्स गणजेट्ठको तापसो थोकं दापेसि. सो तं खादित्वा मधुररसे बज्झित्वा – ‘‘जम्बुपेसिं मे देथा’’ति पुनप्पुनं याचि. कुटुम्बिको धम्मं सुणन्तो, ‘‘पुत्तक, मा विरवि, गेहं गन्त्वा खादिस्ससी’’ति तं वञ्चेत्वा ‘‘इमं निस्साय भदन्ता उक्कण्ठेय्यु’’न्ति तं समस्सासेन्तो इसिगणं अनापुच्छित्वा गेहं गतो. गतकालतो पट्ठाय चस्स पुत्तो ‘‘जम्बुपेसिं मे देथा’’ति परिदेवि. सुजातो ‘‘इसयोपि आचिक्खिस्सामी’’ति उय्यानं गतो. ते इसयोपि ‘‘इध चिरं वसिम्हा’’ति हिमवन्तमेव गता. आरामे इसयो अपस्सन्तो तस्स जम्बुअम्बपनसमोचादीनं पेसियो मधुसक्खरचुण्णसंयुत्ता अदासि. ता तस्स जिव्हग्गे ठपितमत्ता हलाहलविससदिसा होन्ति. सो सत्ताहं निराहारो हुत्वा जीवितक्खयं पापुणि. राजा इदं कारणं आहरित्वा दस्सेन्तो एवमाह.

ततो काळहत्थि ‘‘अयं राजा अतिविय रसगिद्धो, अपरानिपिस्स उदाहरणानि आहरिस्सामी’’ति चिन्तेत्वा, ‘‘महाराज, विरमाही’’ति आह. ‘‘अहं विरमितुं न सक्कोमी’’ति. देव, सचे न विरमिस्ससि, तुवं ञातिमण्डलतो चेव रज्जसिरितो च परिहायिस्ससि. अतीतस्मिञ्हि, महाराज, इधेव बाराणसियं पञ्चसीलरक्खकं सोत्थियकुलं अहोसि . तस्स कुलस्स एकपुत्तको अहोसि. सो मातापितूनं पियो मनापो अहोसि पण्डितो ब्यत्तो तिण्णं वेदानं पारगू. सो समवयेहि तरुणेहि सद्धिं गणबन्धनेन विचरि. सेसा गणबन्धा मच्छमंसादीनि खादन्ता सुरं पिवन्ति. माणवो मंसादीनि न खादति, सुरं न पिवति. ते मन्तयिंसु – ‘‘अयं सुराय अपिवनतो अम्हाकं मूलं न देति, उपायेन नं सुरं पायेस्सामा’’ति. ते सन्निपतित्वा, ‘‘सम्म, छणकीळं कीळिस्सामा’’ति आहंसु. ‘‘सम्म, तुम्हे सुरं पिवथ, अहं सुरं न पिवामि, तुम्हेव गच्छथा’’ति. ‘‘सम्म, तव पिवनत्थाय खीरं गण्हापेस्सामा’’ति. सो ‘‘साधू’’ति सम्पटिच्छि. धुत्ता उय्यानं गन्त्वा पदुमिनिपत्तेसु तिखिणसुरं बन्धापेत्वा ठपयिंसु. अथ नेसं पानकाले माणवस्स खीरं उपनयिंसु. अथ एको धुत्तो ‘‘पोक्खरमधुं, भो, आहरा’’ति आहरापेत्वा पदुमिनिपत्तपुटं हेट्ठा छिद्दं कत्वा अङ्गुलीहि मुखे ठपेत्वा आकड्ढि. एवं इतरेपि आहरापेत्वा पिविंसु. माणवो ‘‘किं नामेत’’न्ति पुच्छि. ‘‘पोक्खरमधुनामा’’ति. ‘‘अहम्पि थोकं लभिस्सामि, देथ भोन्तो’’ति. तस्सपि दापयिंसु. सो पोक्खरमधुसञ्ञाय सुरं पिवि. अथस्स अङ्गारपक्कमंसं अदंसु, तम्पि खादि.

एवमस्स पुनप्पुनं पिवन्तस्स मत्तकाले ‘‘न एतं पोक्खरमधु, सुरा एसा’’ति वदिंसु. सो ‘‘एत्तकं कालं एवं मधुररसं न जानिं, आहरथ, भो, सुर’’न्ति आह. ते आहरित्वा पुनपि अदंसु. पिपासा महती अहोसि. अथस्स पुनपि याचन्तस्स ‘‘खीणा’’ति वदिंसु. सो ‘‘हन्द तं, भो, आहरापेथा’’ति अङ्गुलिमुद्दिकं अदासि, सो सकलदिवसं तेहि सद्धिं पिवित्वा मत्तो रत्तक्खो कम्पन्तो विलपन्तो गेहं गन्त्वा निपज्जि. अथस्स पिता सुराय पिवितभावं ञत्वा विगते मत्ते, ‘‘तात, अयुत्तं ते कतं सोत्तियकुले जातेन सुरं पिवन्तेन, मा पुन एवं अकासी’’ति आह. ‘‘तात, को मय्हं दोसो’’ति. ‘‘सुराय पिवितभावो’’ति. ‘‘तात, किं कथेसि, मया एवरूपं मधुररसं एत्तकं कालं अलद्धपुब्ब’’न्ति. ब्राह्मणो पुनप्पुनं याचि. सोपि ‘‘न सक्कोमि विरमितु’’न्ति आह. अथ ब्राह्मणो ‘‘एवं सन्ते अम्हाकं कुलवंसो च उच्छिज्जिस्सति, धनञ्च विनस्सिस्सती’’ति चिन्तेत्वा गाथमाह –

३८३.

‘‘माणव अभिरूपोसि, कुले जातोसि सोत्थिये;

न त्वं अरहसि तात, अभक्खं भक्खयेतवे’’ति.

तत्थ , माणवाति, माणव, त्वं अभिरूपो असि, सोत्थिये कुले जातोपि असि. अभक्खं भक्खयेतवेति, तात, त्वं अभक्खितब्बयुत्तकं भक्खयितुं न अरहसि.

एवञ्च पन वत्वा, ‘‘तात, विरम, सचे न विरमसि, अहं तं इतो गेहा निक्खामेस्सामि, तव रट्ठा पब्बाजनीयकम्मं करिस्सामी’’ति आह. माणवो ‘‘एवं सन्तेपि अहं सुरं जहितुं न सक्कोमी’’ति वत्वा गाथाद्वयमाह –

३८४.

‘‘रसानं अञ्ञतरं एतं, कस्मा मं त्वं निवारये;

सोहं तत्थ गमिस्सामि, यत्थ लच्छामि एदिसं.

३८५.

‘‘सोवाहं निप्पतिस्सामि, नते वच्छामि सन्तिके;

यस्स मे दस्सनेन त्वं, नाभिनन्दसि ब्राह्मणा’’ति.

तत्थ रसानन्ति लोणम्बिलतित्तककटुकखारिकमधुरकसावसङ्खातानं सत्तन्नं रसानं अञ्ञतरं उत्तमरसमेतं मज्जं नाम. सोवाहन्ति सो अहं एव. निप्पतिस्सामीति निक्खमिस्सामि.

एवञ्च पन वत्वा ‘‘नाहं सुरापाना विरमिस्सामि, यं ते रुच्चति, तं करोही’’ति आह. अथ ब्राह्मणो ‘‘तयि अम्हे परिच्चजन्ते मयम्पि तं परिच्चजिस्सामा’’ति वत्वा गाथमाह –

३८६.

‘‘अद्धा अञ्ञेपि दायादे, पुत्ते लच्छाम माणव;

त्वञ्च जम्म विनस्ससु, यत्थ पत्तं न तं सुणे’’ति.

तत्थ यत्थ पत्तन्ति यत्थ गतं तं ‘‘असुकट्ठाने नाम वसती’’ति न सुणोम, तत्थ गच्छाहीति अत्थो.

अथ नं विनिच्छयं नेत्वा अपुत्तभावं कत्वा नीहरापेसि. सो अपरभागे निप्पच्चयो कपणो जिण्णपिलोतिकं निवासेत्वा कपालहत्थो पिण्डाय चरन्तो अञ्ञतरं कुट्टं निस्साय कालमकासि. इदं कारणं आहरित्वा काळहत्थि रञ्ञो दस्सेत्वा, ‘‘महाराज, सचे त्वं अम्हाकं वचनं न करिस्ससि, पब्बाजनीयकम्मं ते करिस्सन्ती’’ति वत्वा गाथमाह –

३८७.

‘‘एवमेव तुवं राज, द्विपदिन्द सुणोहि मे;

पब्बाजेस्सन्ति तं रट्ठा, सोण्डं माणवकं यथा’’ति.

तत्थ द्विपदिन्दाति द्विपदानं इन्द, भो महाराज, मे मम वचनं सुणोहि तुवं, एवमेव सोण्डं माणवकं यथा तं भवन्तं रट्ठतो पब्बाजेस्सन्ति.

एवं काळहत्थिना उपमाय आहटायपि राजा ततो विरमितुं असक्कोन्तो अपरम्पि उदाहरणं दस्सेतुं आह –

३८८.

‘‘सुजातो नाम नामेन, भावितत्तान सावको;

अच्छरं कामयन्तोव, न सो भुञ्जि न सो पिवि.

३८९.

‘‘कुसग्गेनुदकमादाय, समुद्दे उदकं मिने;

एवं मानुसका कामा, दिब्बकामान सन्तिके.

३९०.

‘‘एवमेव अहं काळ, भुत्वा भक्खं रसुत्तमं;

अलद्धा मानुसं मंसं, मञ्ञे हिस्सामि जीवित’’न्ति.

वत्थु हेट्ठा वुत्तसदिसमेव.

तत्थ भावितत्तानाति भावितचित्तानं तेसं पञ्चन्नं इसिसतानं. अच्छरं कामयन्तोवाति सो किर तेसं इसीनं महाजम्बुपेसिया खादनकाले अनागमनं विदित्वा ‘‘किं नु खो कारणा न आगच्छन्ति, सचे कत्थचि गता, जानिस्सामि, नो चे, अथ नेसं सन्तिके धम्मं सुणिस्सामी’’ति उय्यानं गन्त्वा इसिगणे वन्दित्वा गणजेट्ठकस्स सन्तिके धम्मं सुणन्तो निसिन्नोव सूरिये अत्थङ्गते उय्योजियमानोपि ‘‘अज्ज इधेव वसिस्सामी’’ति वत्वा इसिगणं वन्दित्वा पण्णसालं पविसित्वा निपज्जि. रत्तिभागे सक्को देवराजा देवच्छरासङ्घपरिवुतो सद्धिं अत्तनो परिचारिकाहि इसिगणं वन्दितुं आगतो, सकलारामो एकोभासो अहोसि. सुजातो ‘‘किं नु खो एत’’न्ति उट्ठाय पण्णसालछिद्देन ओलोकेन्तो सक्कं इसिगणं वन्दितुं आगतं देवच्छरापरिवुतं दिस्वा अच्छरानं सह दस्सनेन रागरत्तो अहोसि. सक्को निसीदित्वा धम्मकथं सुत्वा सकट्ठानमेव गतो. कुटुम्बिकोपि पुनदिवसे इसिगणं वन्दित्वा पुच्छि – ‘‘भन्ते, को नामेस रत्तिभागे तुम्हाकं वन्दनत्थाय आगतो’’ति? ‘‘सक्को, आवुसो’’ति. ‘‘तं परिवारेत्वा निसिन्ना का नामेता’’ति? ‘‘देवच्छरा नामेता’’ति. सो इसिगणं वन्दित्वा गेहं गन्त्वा गतकालतो पट्ठाय ‘‘अच्छरं मे देथ, अच्छरं मे देथा’’ति विलपि. ञातका परिवारेत्वा ‘‘भूताविट्ठो नु खो’’ति अच्छरं पहरिंसु. सो ‘‘नाहं एतं अच्छरं कथेमि, देवच्छरं कथेमी’’ति वत्वा ‘‘अयं अच्छरा’’ति अलङ्करित्वा आनीतं भरियम्पि गणिकम्पि ओलोकेन्तो ‘‘नायं अच्छरा, यक्खिनी एसा, देवच्छरं मे देथा’’ति विलपन्तो निराहारो हुत्वा तत्थेव जीवितक्खयं पापुणि. तेन वुत्तं –

‘‘अच्छरं कामयन्तोव, न सो भुञ्जि न सो पिवी’’ति.

कुसग्गेनुदकमादाय, समुद्दे उदकं मिनेति, सम्म काळहत्थि, यो कुसग्गेनेव उदकं गहेत्वा ‘‘एत्तकं सिया महासमुद्दे उदक’’न्ति तेन सद्धिं उपमाय मिनेय्य, सो केवलं मिनेय्येव, कुसग्गे पन उदकं अतिपरित्तकमेव. यथा तं, एवं मानुसका कामा दिब्बकामानं सन्तिके, तस्मा सो सुजातो अञ्ञं इत्थिं न ओलोकेसि, अच्छरमेव पत्थेन्तो मतो. एवमेवाति यथा सो दिब्बकामं अलभन्तो जीवितं जहि, एवं अहम्पि उत्तमरसं मनुस्समंसं अलभन्तो जीवितं जहिस्सामीति वदति.

तं सुत्वा काळहत्थि ‘‘अयं राजा अतिविय रसगिद्धो, सञ्ञापेस्सामि न’’न्ति सकजातिकानं मंसं खादित्वा आकासचरा सुवण्णहंसापि ताव विनट्ठाति दस्सेतुं गाथाद्वयमाह –

३९१.

‘‘यथापि ते धतरट्ठा, हंसा वेहायसङ्गमा;

अभुत्तपरिभोगेन, सब्बे अब्भत्थतं गता.

३९२.

‘‘एवमेव तुवं राज, द्विपदिन्द सुणोहि मे;

अभक्खं राज भक्खेसि, तस्मा पब्बाजयन्ति त’’न्ति.

तत्थ अभुत्तपरिभोगेनाति अत्तनो समानजातिकानं परिभोगेन. अब्भत्थतं गताति सब्बे मरणमेव पत्ता. अतीते किर चित्तकूटे सुवण्णगुहायं नवुति हंससहस्सानि वसन्ति. ते वस्सिके चत्तारो मासे न निक्खमन्ति, सचे निक्खमेय्युं, उदकपुण्णेहि पत्तेहि उप्पतितुं असक्कोन्ता महासमुद्देयेव पतेय्युं, तस्मा न च निक्खमन्ति. उपकट्ठे पन वस्सकाले जातस्सरतो सयंजातसालियो आहरित्वा गुहं पूरेत्वा सालिं खादन्ता वसन्ति. तेसं पन गुहं पविट्ठकाले गुहद्वारे एको रथचक्कप्पमाणो उण्णनाभि नाम मक्कटको एकेकस्मिं मासे एकेकं जालं विनन्धति. तस्स एकेकं सुत्तं गोरज्जुप्पमाणं होति. हंसा ‘‘तं जालं भिन्दिस्सती’’ति एकस्स तरुणहंसस्स द्वे कोट्ठासे देन्ति. सो विगते देवे पुरतो गन्त्वा तं जालं भिन्दति. तेन मग्गेन सेसा गच्छन्ति. अथेकस्मिं काले पञ्च मासे वस्सो वुट्ठो अहोसि. हंसा खीणगोचरा ‘‘किं नु खो कत्तब्ब’’न्ति मन्तेत्वा ‘‘मयं जीवन्ता अण्डानि लभिस्सामा’’ति पठमं अण्डानि खादिंसु, ततो पोतके, ततो जिण्णहंसे. पञ्चमासच्चयेन वस्सं अपगतं. मक्कटको पञ्च जालानि विनन्धि. हंसा सकजातिकानं मंसं खादित्वा अप्पथामा जाता. द्विगुणकोट्ठासलाभी हंसतरुणो जाले पहरित्वा चत्तारि भिन्दि, पञ्चमं छिन्दितुं नासक्खि, तत्थेव लग्गि. अथस्स सीसं विज्झित्वा मक्कटको लोहितं पिवि. अञ्ञोपि आगन्त्वा जालं पहरि, सोपि तत्थेव लग्गीति एवं सब्बेसं मक्कटको लोहितं पिवि. तदा धतरट्ठकुलं उच्छिन्नन्ति वदन्ति. तेन वुत्तं ‘‘सब्बे अब्भत्थतंगता’’ति.

एवमेव तुवन्ति यथा एते हंसा अभक्खं सकजातिकमंसं खादिंसु, तथा त्वम्पि खादसि, सकलनगरं भयप्पत्तं, विरम, महाराजाति. तस्मा पब्बाजयन्ति तन्ति यस्मा अभक्खं सकजातिकमंसं भक्खेसि, तस्मा इमे नगरवासिनो तं रट्ठा पब्बाजयन्ति.

राजा अञ्ञम्पि उपमं वत्तुकामो अहोसि. नागरा पन उट्ठाय, ‘‘सामि सेनापति, किं करोसि, किं मनुस्समंसखादकं चोरं गहेत्वा विचरसि, सचे न विरमिस्सति, रट्ठतो नं पब्बाजेही’’ति वत्वा नास्स कथेतुं अदंसु. राजा बहूनं कथं सुत्वा भीतो पुन वत्तुं नासक्खि. पुनपि नं सेनापति ‘‘किं महाराज विरमितुं सक्खिस्ससि, उदाहु न सक्खिस्ससी’’ति वत्वा ‘‘न सक्कोमी’’ति वुत्ते सब्बं ओरोधगणञ्च पुत्तधीतरो च सब्बालङ्कारपटिमण्डिते पस्से ठपेत्वा, ‘‘महाराज, इमे ञातिमण्डले चेव अमच्चगणञ्च रज्जसिरिञ्च ओलोकेहि, मा विनस्सि, विरम मनुस्समंसतो’’ति आह. राजा ‘‘न मय्हं एते मनुस्समंसतो पियतरा’’ति वत्वा ‘‘तेन हि, महाराज, इमम्हा नगरा च रट्ठा च निक्खमथा’’ति वुत्ते, ‘‘काळहत्थि, न मे रज्जेनत्थो, नगरा निक्खमामि, एकं पन मे खग्गञ्च रसकञ्च भाजनञ्च देही’’ति आह. अथस्स खग्गञ्च मंसपचनभाजनञ्च पच्छिञ्च उक्खिपापेत्वा रसकञ्च दत्वा रट्ठा पब्बाजनीयकम्मं करिंसु.

सो खग्गञ्च रसकञ्च आदाय नगरा निक्खमित्वा अरञ्ञं पविसित्वा एकस्मिं निग्रोधमूले वसनट्ठानं कत्वा तत्थ वसन्तो अटविमग्गे ठत्वा मनुस्से मारेत्वा आहरित्वा रसकस्स देति. सोपिस्स मंसं पचित्वा उपनामेति. एवं उभोपि जीवन्ति. मनुस्सगहणकाले ‘‘अहं अरे मनुस्सचोरो पोरिसादो’’ति वत्वा तस्मिं पक्खन्ते कोचि सकभावेन सण्ठातुं न सक्कोति, सब्बे भूमियं पतन्ति. तेसु यं इच्छति, तं उद्धंपादं अधोसीसं कत्वा आहरित्वा रसकस्स देति. सो एकदिवसं अरञ्ञे कञ्चि मनुस्सं अलभित्वा आगतो रसकेन ‘‘किं देवा’’ति वुत्ते ‘‘उद्धने उक्खलिं आरोपेही’’ति आह. ‘‘मंसं कहं, देवा’’ति? ‘‘लभिस्सामहं मंस’’न्ति. सो ‘‘नत्थि मे दानि जीवित’’न्ति कम्पमानो उद्धने अग्गिं कत्वा उक्खलिं आरोपेसि. अथ नं पोरिसादो असिना मारेत्वा मंसं पचित्वा खादि. ततो पट्ठाय एककोव जातो सयमेव पचित्वा खादति. ‘‘पोरिसादो मग्गे मग्गपटिपन्ने हनती’’ति सकलजम्बुदीपे पाकटो अहोसि.

तदा एको सम्पन्नविभवो ब्राह्मणो पञ्चहि सकटसतेहि वोहारं करोन्तो पुब्बन्ततो अपरन्तं सञ्चरति. सो चिन्तेसि – ‘‘पोरिसादो नाम किर चोरो अन्तरामग्गे मनुस्से मारेसि, धनं दत्वा तं अटविं अतिक्कमिस्सामी’’ति. सो अटविमुखवासीनं मनुस्सानं ‘‘तुम्हे मं अटवितो अतिक्कामेथा’’ति सहस्सं दत्वा तेहि सद्धिं मग्गं पटिपज्जि. गच्छन्तो च ब्राह्मणो सब्बसत्थं पुरतो कत्वा सयं न्हातानुलित्तो सब्बालङ्कारपटिमण्डितो सेतगोणयुत्ते सुखयानके निसिन्नो तेहि अटविवासिकपुरिसेहि परिवुतो सब्बपच्छतो अगमासि. तस्मिं खणे पोरिसादो रुक्खं आरुय्ह पुरिसे उपधारेन्तो सेसमनुस्सेसु ‘‘किं इमेसु मया खादितब्बं अत्थी’’ति विगतच्छन्दो हुत्वा ब्राह्मणं दिट्ठकालतो पट्ठाय तं खादितुकामताय पग्घरितखेळो अहोसि. सो तस्मिं अत्तनो सन्तिकं आगते रुक्खतो ओरुय्ह ‘‘अहं अरे पोरिसादो’’ति नामं तिक्खत्तुं सावेत्वा खग्गं परिवत्तेन्तो वालुकाय तेसं अक्खीनि पूरेन्तो विय पक्खन्दि. एकोपि ठातुं समत्थो नाम नत्थि, सब्बे भूमियं उरेन निपज्जिंसु. सो सुखयानके निसिन्नं ब्राह्मणं पादे गहेत्वा पिट्ठियं अधोसीसकं ओलम्बेत्वा सीसं गोप्फकेहि पहरन्तो उक्खिपित्वा पायासि.

तदा ते पुरिसा उट्ठाय, ‘‘भो, पुरिसा मयं ब्राह्मणस्स हत्थतो कहापणसहस्सं गण्हिम्हा, को नाम अम्हाकं पुरिसकारो, सक्कोन्ता वा असक्कोन्ता वा थोकं अनुबन्धामा’’ति वत्वा अनुबन्धिंसु. पोरिसादोपि निवत्तित्वा ओलोकेन्तो कञ्चि अदित्वा सणिकं पायासि. तस्मिं खणे थामसम्पन्नो एको सूरपुरिसो वेगेन तं पापुणि. सो तं दिस्वा एकं वतिं लङ्घन्तो खदिरखाणुकं अक्कमि, खाणुको पिट्ठिपादेन निक्खमि. लोहितेन पग्घरन्तेन लङ्घमानो याति. अथ नं सो दिस्वा, ‘‘भो, मया एस विद्धो, केवलं तुम्हे पच्छतो एथ, गण्हिस्सामि न’’न्ति आह. ते दुब्बलभावं ञत्वा तं अनुबन्धिंसु. सो तेहि अनुबद्धभावं ञत्वा ब्राह्मणं विस्सज्जेत्वा अत्तानं सोत्थिमकासि. अथ अटविवासिकपुरिसा ब्राह्मणस्स लद्धकालतो पट्ठाय ‘‘किं अम्हाकं चोरेना’’ति ततो निवत्तिंसु.

पोरिसादोपि अत्तनो निग्रोधमूलं गन्त्वा पारोहन्तरं पविसित्वा निपन्नो, ‘‘अय्ये रुक्खदेवते, सचे मे सत्ताहब्भन्तरेयेव वणं फासुकं कातुं सक्खिस्ससि, सकलजम्बुदीपे एकसतखत्तियानं गललोहितेन तव खन्धं धोवित्वा अन्तेहि परिक्खिपित्वा पञ्चमधुरमंसेन बलिकम्मं करिस्सामी’’ति आयाचनं करि. तस्स अन्नपानमंसं अलभन्तस्स सरीरं सुस्सित्वा अन्तोसत्ताहेयेव वणो फासुको अहोसि. सो देवतानुभावेन तस्स फासुकभावं सल्लक्खेसि. सो कतिपाहं मनुस्समंसं खादित्वा बलं गहेत्वा चिन्तेसि – ‘‘बहुपकारा मे देवता, आयाचना अस्सा मुच्चिस्सामी’’ति. सो खग्गं आदाय रुक्खमूलतो निक्खमित्वा ‘‘राजानो आनेस्सामी’’ति पायासि. अथ नं पुरिमभवे यक्खकाले एकतो मनुस्समंसखादको सहायकयक्खो अनुविचरन्तं दिस्वा ‘‘अयं मम अतीतभवे सहायो’’ति ञत्वा, ‘‘सम्म, मं सञ्जानासी’’ति पुच्छि. ‘‘न सञ्जानामी’’ति. अथस्स पुरिमभवे कतकारणं कथेसि. सो तं सञ्जानित्वा पटिसन्थारमकासि. ‘‘कहं निब्बत्तोसी’’ति पुट्ठो निब्बत्तट्ठानञ्च रट्ठा पब्बाजितकारणञ्च इदानि वसनट्ठानञ्च खाणुना विद्धकारणञ्च देवताय आयाचनामोचनत्थं गमनकारणञ्च सब्बं आरोचेत्वा ‘‘तयापि ममेतं किच्चं नित्थरितब्बं, उभोपि गच्छाम, सम्मा’’ति आह. ‘‘सम्म न गच्छेय्याहं, एकं पन मे कम्मं अत्थि, अहं खो पन अनग्घं पदलक्खणं नाम एकं मन्तं जानामि, सो बलञ्च जवञ्च सद्दञ्च करोति, तं मन्तं गण्हाही’’ति. सो ‘‘साधू’’ति सम्पटिच्छि. यक्खोपिस्स तं दत्वा पक्कामि.

पोरिसादो मन्तं उग्गहेत्वा ततो पट्ठाय वातजवो अतिसूरो अहोसि. सो सत्ताहब्भन्तरेयेव एकसतराजानो उय्यानादीनि गच्छन्ते दिस्वा वातवेगेन पक्खन्दित्वा ‘‘अहं अरे मनुस्सचोरो पोरिसादो’’ति नामं सावेत्वा वग्गन्तो नदन्तो भयप्पत्ते कत्वा पादे गहेत्वा अधोसीसके कत्वा पण्हिया सीसं पहरन्तो वातवेगेन नेत्वा हत्थतलेसु छिद्दानि कत्वा रज्जुया आवुनित्वा निग्रोधरुक्खे ओलम्बेसि अग्गपादङ्गुलीहि भूमियं फुसमानाहि. ते सब्बे राजानो वाते पहरन्ते मिलातकुरण्डकदामानि विय परिवत्तन्ता ओलम्बिंसु. ‘‘सुतसोमो पन मे पिट्ठिआचरियो होति, सचे गण्हिस्सामि, सकलजम्बुदीपो तुच्छो भविस्सती’’ति तं न नेसि. सो ‘‘बलिकम्मं करिस्सामी’’ति अग्गिं कत्वा सूले तच्छन्तो निसीदि. रुक्खदेवता तं किरियं दिस्वा ‘‘मय्हं किरेस बलिकम्मं करोति, वणम्पिस्स मया किञ्चि फासुकं कतं नत्थि, इदानि इमेसं महाविनासं करिस्सति, किं नु खो कत्तब्ब’’न्ति चिन्तेत्वा ‘‘अहं एतं वारेतुं न सक्खिस्सामी’’ति चातुमहाराजिकानं सन्तिकं गन्त्वा तमत्थं कथेत्वा ‘‘निवारेथ न’’न्ति आह. तेहिपि ‘‘न मयं पोरिसादस्स कम्मं निवारेतुं सक्खिस्सामा’’ति वुत्ते ‘‘को सक्खिस्सती’’ति पुच्छित्वा ‘‘सक्को, देवराजा’’ति सुत्वा सक्कं उपसङ्कमित्वा तमत्थं कथेत्वा ‘‘निवारेथ न’’न्ति आह. सोपि ‘‘नाहं सक्कोमि निवारेतुं, समत्थं पन आचिक्खिस्सामी’’ति वत्वा ‘‘कोनामो’’ति वुत्ते ‘‘सदेवके लोके अञ्ञो नत्थि, कुरुरट्ठे पन इन्दपत्थनगरे कोरब्यराजपुत्तो सुतसोमो नाम तं निब्बिसेवनं कत्वा दमेस्सति, राजूनञ्च जीवितं दस्सति, तञ्च मनुस्समंसा ओरमापेस्सति, सकलजम्बुदीपे अमतं विय धम्मं अभिसिञ्चिस्सति, सचेपि राजूनं जीवितं दातुकामो, ‘सुतसोमं आनेत्वा बलिकम्मं कातुं वट्टती’ति वदेही’’ति आह.

सा ‘‘साधू’’ति सम्पटिच्छित्वा खिप्पं आगन्त्वा पब्बजितवेसेन तस्स अविदूरे पायासि. सो पदसद्देन ‘‘राजा नु खो कोचि पलातो भविस्सती’’ति ओलोकेन्तो तं दिस्वा ‘‘पब्बजिता नाम खत्तियाव, इमं गहेत्वा एकसतं पूरेत्वा बलिकम्मं करिस्सामी’’ति उट्ठाय असिहत्थो अनुबन्धि, तियोजनं अनुबन्धित्वापि तं पापुणितुं नासक्खि, गत्तेहि सेदा मुच्चिंसु. सो चिन्तेसि – ‘‘अहं पुब्बे हत्थिम्पि अस्सम्पि रथम्पि धावन्तं अनुबन्धित्वा गण्हामि, अज्ज इमं पब्बजितं सकाय गतिया गच्छन्तं सब्बथामेन धावन्तोपि गण्हितुं न सक्कोमि, किं नु खो कारण’’न्ति. ततो सो ‘‘पब्बजिता नाम वचनकरा होन्ति, ‘तिट्ठा’ति नं वत्वा ठितं गहेस्सामी’’ति चिन्तेत्वा ‘‘तिट्ठ, समणा’’ति आह. ‘‘अहं ताव ठितो, त्वं पन धावितुं वायाममकासी’’ति. अथ नं, ‘‘भो, पब्बजिता नाम जीवितहेतुपि अलिकं न भणन्ति, त्वं पन मुसावादं कथेसी’’ति वत्वा गाथमाह –

३९३.

‘‘तिट्ठाहीति मया वुत्तो, सो त्वं गच्छसि पम्मुखो;

अट्ठितो त्वं ठितोम्हीति, लपसि ब्रह्मचारिनि;

इदं ते समणायुत्तं, असिञ्च मे मञ्ञसि कङ्कपत्त’’न्ति.

तस्सत्थो – समण, तिट्ठाहि इति वचनं मया वुत्तो सो त्वं पम्मुखो परम्मुखो हुत्वा गच्छसि, ब्रह्मचारिनि अट्ठितो समानो त्वं ठितो अम्हि इति लपसि, असिञ्च मे कङ्कपत्तं मञ्ञसीति.

ततो देवता गाथाद्वयमाह –

३९४.

‘‘ठितोहमस्मी सधम्मेसु राज, न नामगोत्तं परिवत्तयामि;

चोरञ्च लोके अठितं वदन्ति;

आपायिकं नेरयिकं इतो चुतं.

३९५.

‘‘सचे त्वं सद्दहसि राज, सुतं गण्हाहि खत्तिय;

तेन यञ्ञं यजित्वान, एवं सग्गं गमिस्ससी’’ति.

तत्थ सधम्मेसूति, महाराज, अहं सकेसु दससु कुसलकम्मपथधम्मेसु ठितो अस्मि भवामि. न नामगोत्तन्ति त्वं पुब्बे दहरकाले ब्रह्मदत्तो हुत्वा पितरि कालकते बाराणसिं रज्जं लभित्वा बाराणसिराजा जातो, तं नामं जहित्वा पोरिसादो हुत्वा इदानि कम्मासपादो जातो, खत्तियकुले जातोपि अभक्खं मनुस्समंसं यस्मा भक्खेसि, तस्मा अत्तनो नामगोत्तं यथा परिवत्तेसि, तथा अहं अत्तनो नामगोत्तं न परिवत्तयामि. चोरञ्चाति लोके चोरञ्च दसकुसलकम्मपथेसु अठितं नाम वदन्ति. इतो चुतन्ति इतो चुतं हुत्वा अपाये निरये पतिट्ठितं. खत्तिय, भूमिपाल महाराज, त्वं मम वचनं सचे सद्दहसि, सुतसोमं गण्हाहि, तेन सुतसोमेन यञ्ञं यजित्वान एवं सग्गं गमिस्ससि. भो, पोरिसाद मुसावादि तया मय्हं ‘‘सकलजम्बुदीपे राजानो आनेत्वा बहिकम्मं करिस्सामी’’ति पटिस्सुतं, इदानि ये वा ते वा दुब्बलराजानो आनेसि, जम्बुदीपतले जेट्ठकं सुतसोमराजानं सचे त्वं न आनेस्ससि, वचनं ते मुसा नाम होति, तस्मा सुतसोमं गण्हाहीति.

एवञ्च पन वत्वा देवता पब्बजितवेसं अन्तरधापेत्वा सकेन वण्णेन आकासे तरुणसूरियो विय जलमाना अट्ठासि. सो तस्सा कथं सुत्वा रूपञ्च ओलोकेत्वा ‘‘कासि त्व’’न्ति आह. इमस्मिं ‘‘रुक्खे निब्बत्तदेवता’’ति. सो ‘‘दिट्ठा मे अत्तनो, देवता’’ति तुस्सित्वा, ‘‘सामि देवराज, मा सुतसोमस्स कारणा चिन्तयि, अत्तनो रुक्खं पविसा’’ति आह. देवता तस्स पस्सन्तस्सेव रुक्खं पाविसि. तस्मिं खणे सूरियो अत्थङ्गतो, चन्दो उग्गतो. पोरिसादो वेदङ्गकुसलो नक्खत्तचारं जानाति. सो नभं ओलोकेत्वा ‘‘स्वे फुस्सनक्खत्तं भविस्सति, सुतसोमो न्हायितुं उय्यानं गमिस्सति, तत्थ गण्हिस्सामि, आरक्खो पनस्स महा भविस्सति, समन्ता तियोजनं सकलनगरवासिनो रक्खन्ता चरिस्सन्ति, असंविहिते आरक्खे पठमयामेयेव मिगाजिनं उय्यानं गन्त्वा मङ्गलपोक्खरणिं ओतरित्वा ठस्सामी’’ति चिन्तेत्वा तत्थ गन्त्वा पोक्खरणिं ओरुय्ह पदुमपत्तेन सीसं पटिच्छादेत्वा अट्ठासि. तस्स तेजेन मच्छकच्छपादयो ओसक्कित्वा उदकपरियन्ते वग्गवग्गा हुत्वा विचरिंसु.

कुतो पन लद्धोयं तेजोति? पुब्बयोगवसेन. सो हि कसपदसबलस्स काले खीरसलाकभत्तं पट्ठपेसि, तेन महाथामो अहोसि. अग्गिसालञ्च कारेत्वा भिक्खुसङ्घस्स सीतविनोदनत्थं अग्गिञ्च दारूनि च दारुच्छेदनवासिञ्च फरसुञ्च अदासि, तेन तेजवा अहोसि.

एवं तस्मिं अन्तोउय्यानं गतेयेव बलवपच्चूससमये समन्ता तियोजनं आरक्खं गण्हिंसु. राजापि पातोव भुत्तपातरासो अलङ्कतहत्थिक्खन्धवरगतो चतुरङ्गिनिया सेनाय परिवुतो नगरतो निक्खमि. तदा तक्कसिलतो नन्दो नाम ब्राह्मणो चतस्सो सतारहा गाथायो आदाय वीसतियोनजसतं मग्गं अतिक्कमित्वा तं नगरं पत्वा द्वारगामे वसित्वा सूरिये उग्गते नगरं पविसन्तो राजानं पाचीनद्वारेन निक्खन्तं दिस्वा हत्थं पसारेत्वा जयापेसि. राजा दिसाचक्खुको हुत्वा गच्छन्तो उन्नतप्पदेसे ठितस्स ब्राह्मणस्स पसारितहत्थं दिस्वा हत्थिना तं उपसङ्कमित्वा पुच्छि –

३९६.

‘‘किस्मिं नु रट्ठे तव जातिभूमि, अथ केन अत्थेन इधानुपत्तो;

अक्खाहि मे ब्राह्मण एतमत्थं, किमिच्छसी देमि तयज्ज पत्थित’’न्ति.

तस्सत्थो – भो ब्राह्मण, तव जातिभूमि किस्मिं रट्ठे अत्थि नु, केन अत्थेन पयोजनेन हेतुभूतेन इद इमस्मिं नगरे अनुप्पत्तो, भो ब्राह्मण, मया पुच्छितो सो त्वं एतमत्थं एतं पयोजनं मे मय्हं अक्खाहि कथेहि, तया पत्थितवत्थुं ते तुय्हं अज्ज इदानि ददामि, किं वत्थुं इच्छसीति.

अथ नं सो गाथमाह –

३९७.

‘‘गाथा चतस्सो धरणीमहिस्सर, सुगम्भीरत्था वरसागरूपमा;

तवेव अत्थाय इधागतोस्मि, सुणोहि गाथा परमत्थसंहिता’’ति.

तत्थ धरणीमहिस्सराति भूमिपाल चतस्सो गाथा किं भूता?. सुगम्भीरत्था वरसागरूपमा, तवेव तव एव अत्थाय इध ठानं अनुप्पत्तो अस्मि भवामि. सुणोहीति कस्सपदसबलेन देसिता परमत्थसंहिता इमा सतारहा गाथायो सुणोहीति अत्थो.

इति वत्वा, ‘‘महाराज, इमा कस्सपदसबलेन देसिता चतस्सो सतारहा गाथायो ‘‘तुम्हे सुतवित्तका’ति सुत्वा तुम्हाकं देसेतुं आगतोम्ही’’ति आह. राजा तुट्ठमानसो हुत्वा, ‘‘आचरिय , सुट्ठु ते आगतं, मया पन निवत्तितुं न सक्का, अज्ज फुस्सनक्खत्तयोगेन सीसं न्हायितुं आगतोम्हि, अहं पुनदिवसे आगन्त्वा सोस्सामि, त्वं मा उक्कण्ठी’’ति वत्वा ‘‘गच्छथ ब्राह्मणस्स असुकगेहे सयनं पञ्ञापेत्वा घासच्छादनं संविदहथा’’ति अमच्चे आणापेत्वा उय्यानं पाविसि. तं अट्ठारसहत्थेन पाकारेन परिक्खित्तं अहोसि. तं अञ्ञमञ्ञं सङ्घट्टेन्ता समन्ता हत्थिनो परिक्खिपिंसु, ततो अस्सा, ततो रथा, ततो धनुग्गहा, ततो पत्तीति, सङ्खुभितमहासमुद्दो विय उन्नादेन्तो बलकायो अहोसि. अथ राजा ओळारिकानि आभरणानि ओमुञ्चित्वा मस्सुकम्मं कारेत्वा उब्बट्टितसरीरो पोक्खरणिया अन्तो राजविभवेन न्हत्वा पच्चुत्तरित्वा उदकग्गहणसाटकेन निवासेत्वा अट्ठासि. अथस्स दुस्सगन्धमालालङ्कारे उपनयिंसु. पोरिसादो चिन्तेसि – ‘‘राजा अलङ्कतकाले भारिको भविस्सति, सल्लहुककालेयेव नं गण्हिस्सामी’’ति. सो नदन्तो वग्गन्तो उदके मच्छं आलुळेन्तो विज्जुलता विय मत्थके खग्गं परिब्भमेन्तो ‘‘अहं अरे मनुस्सचोरो पोरिसादो’’ति नामं सावेत्वा अङ्गुलिं नलाटे ठपेत्वा उदका उत्तरि. तस्स सद्दं सुत्वाव हत्थारोहा हत्थीहि, अस्सारोहा अस्सेहि, रथारोहा रथेहि भस्सिंसु. बलकायो गहितगहितानि आवुधानि छड्डेत्वा उरेन भूमियं निपज्जि.

पोरिसादो सुतसोमं उक्खिपित्वा गण्हि, सेसराजानो पादे गहेत्वा अधोसीसके कत्वा पण्हिया सीसं पहरन्तो गच्छति. बोधिसत्तं पन उपगन्त्वा ओनतो उक्खिपित्वा खन्धे निसीदापेसि. सो ‘‘द्वारेन गमनं पपञ्चो भविस्सती’’ति सम्मुखट्ठानेयेव अट्ठारसहत्थं पाकारं लङ्घित्वा पुरतो गलितमदमत्तवारणकुम्भे अक्कमित्वा पब्बतकूटानि पातेन्तो विय वातजवानं अस्सतरानं पिट्ठे अक्कमन्तो पातेत्वा रथधुररथसीसेसु अक्कमित्वा भमिकं भमन्तो विय नीलफलकानि निग्रोधपत्तानि मद्दन्तो विय एकवेगेनेव तियोजनमत्तं मग्गं गन्त्वा ‘‘अत्थि नु खो कोचि सुतसोमस्सत्थाय पच्छतो आगच्छन्तो’’ति ओलोकेत्वा कञ्चि अदित्वा सणिकं गच्छन्तो सुतसोमस्स केसेहि उदकबिन्दूनि अत्तनो उरे पतितानि दिस्वा ‘‘मरणस्स अभायन्तो नाम नत्थि, सुतसोमोपि मरणभयेन रोदति मञ्ञे’’ति चिन्तेत्वा आह –

३९८.

‘‘न वे रुदन्ति मतिमन्तो सपञ्ञा, बहुस्सुता ये बहुठानचिन्तिनो;

दीपञ्हि एतं परमं नरानं, यं पण्डिता सोकनुदा भवन्ति.

३९९.

‘‘अत्तानं ञाती उदाहु पुत्तदारं, धञ्ञं धनं रजतं जातरूपं;

किमेव त्वं सुतसोमानुतप्पे, कोरब्यसेट्ठ वचनं सुणोम तेत’’न्ति.

तत्थ, भो सुतसोम महाराज, ये पण्डिता किं भूता? मतिमन्तो अत्थानत्थं कारणाकारणं जाननपञ्ञाय समन्नागता, सप्पञ्ञा विचरणपञ्ञाय समन्नागता, बहुस्सुता बहुस्सुतधरा बहुट्ठानचिन्तिनो बहुकारणचिन्तनसीला, ते पण्डिता मरणभये उप्पन्ने सति भीता हुत्वा वे एकन्तेन न रुदन्ति न परिदेवन्ति. दीपं हीति, भो सुतसोम महाराज हि कस्मा पन वदामि, महासमुद्दे भिन्ननावानं वाणिजकानं जनानं पतिट्ठाभूतं महादीपं इव, एवम्पि तथा एतं पण्डितं अप्पटिसरणानं नरानं परमं. यं येन कारणेन ये पण्डिता सोकीनं जनानं सोकनुदा भवन्ति, भो सुतसोम महाराज, त्वं मरणभयेन परिदेवीति मञ्ञे मञ्ञामि. अत्तानन्ति, भो सुतसोम महाराज, अत्तहेतु उदाहु ञातिहेतु पुत्तदारहेतु उदाहु धञ्ञधनरजतजातरूपहेतु किमेव त्वं किमेव धम्मजातं त्वं अनुतप्पे अनुतप्पेय्यासि. कोरब्यसेट्ठ कुरुरट्ठवासीनं सेट्ठ उत्तम, भो महाराज, एतं तव वचनं सुणोमाति.

सुतसोमो आह –

४००.

‘‘नेवाहमत्तानमनुत्थुनामि, न पुत्तदारं न धनं न रट्ठं;

सतञ्च धम्मो चरितो पुराणो, तं सङ्गरं ब्राह्मणस्सानुतप्पे.

४०१.

‘‘कतो मया सङ्गरो ब्राह्मणेन, रट्ठे सके इस्सरिये ठितेन;

तं सङ्गरं ब्राह्मणसप्पदाय, सच्चानुरक्खी पुनरावजिस्स’’न्ति.

तत्थ नेवाहमत्तानमनुत्थुनामीति अहं ताव अत्तत्थाय नेव रोदामि न सोचामि, इमेसम्पि पुत्तादीनं अत्थाय न रोदामि न सोचामि, अपिच खो पन सतं पण्डितानं चरितो पुराणधम्मो अत्थि, यं सङ्गरं कत्वा पच्छा अनुतप्पनं नाम, तं सङ्गरं ब्राह्मणस्स अहं अनुसोचामीति अत्थो . सच्चानुरक्खीति सच्चं अनुरक्खन्तो. सो हि ब्राह्मणो तक्कसिलतो कस्सपदसबलेन देसिता चतस्सो सतारहा गाथायो आदाय आगतो, तस्साहं आगन्तुकवत्तं कारेत्वा ‘‘न्हत्वा आगतो सुणिस्सामि, याव ममागमना आगमेही’’ति सङ्गरं कत्वा आगतो, त्वं ता गाथायो सोतुं अदत्वाव मं गण्हि. सचे मं विस्सज्जेसि, तं धम्मं सुत्वा सच्चानुरक्खी पुनरावजिस्सामीति वदति.

अथ नं पोरिसादो आह –

४०१.

‘‘नेवाहमेतं अभिसद्दहामि, सुखी नरो मच्चुमुखा पमुत्तो;

अमित्तहत्थं पुनरावजेय्य, कोरब्यसेट्ठ न हि मं उपेसि.

४०३.

‘‘मुत्तो तुवं पोरिसादस्स हत्था, गन्त्वा सकं मन्दिरं कामकामी;

मधुरं पियं जीवितं लद्ध राज, कुतो तुवं एहिसि मे सकास’’न्ति.

तत्थ सुखीति सुखप्पत्तो हुत्वा. मच्चुमुखा पमुत्तोति मादिसस्स चोरस्स हत्थतो मुत्तताय मरणमुखा मुत्तो नाम हुत्वा अमित्तहत्थं पुनरावजेय्य आगच्छेय्य, अहं एतं वचनं नेव अभिसद्दहामि, कोरब्यसेट्ठ त्वं मम सन्तिकं न हि उपेसि. मुत्तोति सुतसोम तुवं पोरिसादस्स हत्थतो मुत्तो. सकं मन्दिरन्ति राजधानिगेहं गन्त्वा. कामकामीति कामं कामयमानो. लद्धाति अतिविय पियं जीवितं लभित्वा तुवं मे मम सन्तिके कुतो केन नाम कारणेन एहिसि.

तं सुत्वा महासत्तो सीहो विय असम्भितो आह –

४०४.

‘‘मतं वरेय्य परिसुद्धसीलो, न जीवितं गरहितो पापधम्मो;

न हि तं नरं तायति दुग्गतीहि, यस्सापि हेतु अलिकं भणेय्य.

४०५.

‘‘सचेपि वातो गिरिमावहेय्य, चन्दो च सूरियो च छमा पतेय्युं;

सब्बा च नज्जो पटिसोतं वजेय्युं, न त्वेवहं राज मुसा भणेय्यं.

४०६.

‘‘नभं फलेय्य उदधीपि सुस्से, संवत्तये भूतधरा वसुन्धरा;

सिलुच्चयो मेरु समूलमुप्पते, न त्वेवहं राज मुसा भणेय्य’’न्ति.

तत्थ मतं वरेय्याति पोरिसाद यो नरो परिसुद्धसीलो जीवितहेतु अणुमत्तम्पि पापं न करोति, सीलसम्पन्नो हुत्वा वरेय्य तं मरणं इच्छेय्य, गरहितो पापधम्मो तं जीवितं न सेय्यो, दुस्सीलो पुग्गलो यस्सापि हेतु अत्तादिनोपि हेतु अलिकं वचनं भणेय्य, तं नरं एवरूपं दुग्गतीहि तं अलिकं न तायते. सचेपि वातो गिरिमावहेय्याति, सम्म पोरिसाद, तया सद्धिं एकाचरियकुले सिक्खितो एवरूपो सहायको हुत्वा अहं जीवितहेतु मुसा न कथेमि, किं न सद्दहसि. सचे पुरत्थिमादिभेदो वातो उट्ठाय महन्तं गिरिं तूलपिचुं विय आकासे आवहेय्य, चन्दो च सूरियो च अत्तनो अत्तनो विमानेन सद्धिं छमा पथवियं पतेय्युं, सब्बापि नज्जो पतिसोतं वजेय्युं, भो पोरिसाद , एवरूपं वचनं सचे भणेय्य, तं सद्दहितब्बं, अहं मुसा भणेय्यं इति वचनं तुय्हं जनेहि वुत्तं, न त्वेव तं सद्दहितब्बं.

एवं वुत्तेपि सो न सद्दहियेव. अथ बोधिसत्तो ‘‘अयं मय्हं न सद्दहति, सपथेनपि नं सद्दहापेस्सामी’’ति चिन्तेत्वा, ‘‘सम्म पोरिसाद, खन्धतो ताव मं ओतारेहि, सपथं कत्वा तं सद्दहापेस्सामी’’ति वुत्ते तेन ओतारेत्वा भूमियं ठपितो सपथं करोन्तो आह –

४०७.

‘‘असिञ्च सत्तिञ्च परामसामि, सपथम्पि ते सम्म अहं करोमि;

तया पमुत्तो अनणो भवित्वा, सच्चानुरक्खी पुनरावजिस्स’’न्ति.

तस्सत्थो – सम्म पोरिसाद, सचे इच्छसि, एवरूपेहि आवुधेहि संविहितारक्खे खत्तियकुले मे निब्बत्ति नाम मा होतूति असिञ्च सत्तिञ्च परामसामि. सचे अञ्ञेहि राजूहि अकत्तब्बं अञ्ञं वा यं इच्छसि, तं सपथम्पि ते, सम्म, अहं करोमि. यथाहं तया पमुत्तो गन्त्वा ब्राह्मणस्स अनणो हुत्वा सच्चमनुरक्खन्तो पुनरागमिस्सामीति.

ततो पोरिसादो ‘‘अयं सुतसोमो खत्तियेहि अकत्तब्बं सपथं करोति, किं मे इमिना, एस एतु वा मा वा, अहम्पि खत्तियराजा, ममेव बाहुलोहितं गहेत्वा देवताय बलिकम्मं करिस्सामि, अयं अतिविय किलमती’’ति चिन्तेत्वा –

४०८.

‘‘यो ते कतो सङ्गरो ब्राह्मणेन, रट्ठे सके इस्सरिये ठितेन;

तं सङ्गरं ब्राह्मणसप्पदाय, सच्चानुरक्खी पुनरावजस्सू’’ति.

तत्थ पुनरावजस्सूति पुन आगच्छेय्यासि.

अथ नं महासत्तो, ‘‘सम्म, मा चिन्तयि, चतस्सो सतारहा गाथा सुत्वा धम्मकथिकस्स पूजं कत्वा पातोवागमिस्सामी’’ति वत्वा गाथमाह –

४०९.

‘‘यो मे कतो सङ्गरो ब्राह्मणेन, रट्ठे सके इस्सरिये ठितेन;

तं सङ्गरं ब्राह्मणसप्पदाय, सच्चानुरक्खी पुनरावजिस्स’’न्ति.

अथ नं पोरिसादो, ‘‘महाराज, तुम्हे खत्तियेहि अकत्तब्बं सपथं करित्थ, तं अनुस्सरेय्याथा’’ति वत्वा, ‘‘सम्म पोरिसाद, त्वं मं दहरकालतो पट्ठाय जानासि, हासेनपि मे मुसा न कथितपुब्बा, सोहं इदानि रज्जे पतिट्ठितो धम्माधम्मं जानन्तो किं मुसा कथेस्सामि, सद्दहसि मय्हं , अहं ते स्वे बलिकम्मं पापुणिस्सामी’’ति सद्दहापितो ‘‘तेन हि गच्छ, महाराज, तुम्हेसु अनागतेसु बलिकम्मं न भविस्सति, देवतापि तुम्हेहि विना न सम्पटिच्छति, मा मे बलिकम्मस्स अन्तरायं करित्था’’ति महासत्तं उय्योजेसि. सो राहुमुखा मुत्तचन्दो विय नागबलो थामसम्पन्नो खिप्पमेव नगरं सम्पापुणि. सेनापिस्स ‘‘सुतसोमो राजा पण्डितो मधुरधम्मकथिको एकं द्वे कथा कथेतुं लभन्तो पोरिसादं दमेत्वा सीहमुखा मुत्तमत्तवारणो विय आगमिस्सति, ‘इमे राजानं पोरिसादस्स दत्वा आगता’ति महाजनो गरहिस्सती’’ति चिन्तेत्वा बहिनगरेयेव खन्धावारं कत्वा ठिता तं दूरतोव आगच्छन्तं दिस्वा पच्चुग्गन्त्वा वन्दित्वा ‘‘कच्चि, महाराज, पोरिसादेन किलमितो’’ति पटिसन्थारं कत्वा ‘‘पोरिसादेन मय्हं मातापितूहिपि दुक्करं कतं, तथारूपो नाम चण्डो साहसिको पोरिसादो मम धम्मकथं सुत्वा मं विस्सज्जेसी’’ति वुत्ते राजानं अलङ्करित्वा हत्थिक्खन्धं आरोपेत्वा परिवारेत्वा नगरं पाविसि. तं दिस्वा सब्बे नागरा तुस्सिंसु.

सोपि धम्मगरुताय धम्मसोण्डताय मातापितरो अदिस्वाव ‘‘पच्छापि ने पस्सिस्सामी’’ति राजनिवेसनं पविसित्वा राजासने निसीदित्वा ब्राह्मणं पक्कोसापेत्वा मस्सुकम्मादीनिस्स आणापेत्वा तं कप्पितकेसमस्सुं न्हातानुलित्तं वत्थालङ्कारपटिमण्डितं कत्वा आनेत्वा दस्सितकाले सयं पच्छा न्हत्वा तस्स अत्तनो भोजनं दापेत्वा तस्मिं भुत्ते सयं भुञ्जित्वा तं महारहे पल्लङ्के निसीदापेत्वा धम्मगरुकताय अस्स गन्धमालादीहि पूजं कत्वा सयं नीचे आसने निसीदित्वा ‘‘तुम्हेहि मय्हं आभता सतारहा गाथा सुणोम आचरिया’’ति याचि. तमत्थं दीपेन्तो सत्था गाथमाह –

४१०.

‘‘मुत्तो च सो पोरिसादस्स हत्था, गन्त्वान तं ब्राह्मणं एतदवोच;

सुणोमि गाथायो सतारहायो, या मे सुता अस्सु हिताय ब्रह्मे’’ति.

तत्थ एतदवोचाति एतं अवोच.

अथ ब्राह्मणो बोधिसत्तेन याचितकाले गन्धेहि हत्थे उब्बट्टेत्वा पसिब्बका मनोरमं पोत्थकं नीहरित्वा उभोहि हत्थेहि गहेत्वा ‘‘तेन हि, महाराज, कस्सपदसबलेन देसिता रागमदादिनिम्मदना अमतमहानिब्बानसम्पापिका चतस्सो सतारहा गाथायो सुणोही’’ति वत्वा पोत्थकं ओलोकेन्तो आह –

४११.

‘‘सकिदेव सुतसोम, सब्भि होति समागमो;

सा नं सङ्गति पालेति, नासब्भि बहु सङ्गमो.

४१२.

‘‘सब्भिरेव समासेथ, सब्भि कुब्बेथ सन्थवं;

सतं सद्धम्ममञ्ञाय, सेय्यो होति न पापियो.

४१३.

‘‘जीरन्ति वे राजरथा सुचित्ता, अथो सरीरम्पि जरं उपेति;

सतञ्च धम्मो न जरं उपेति, सन्तो हवे सब्भि पवेदयन्ति.

४१४.

‘‘नभञ्च दूरे पथवी च दूरे, पारं समुद्दस्स तदाहु दूरे;

ततो हवे दूरतरं वदन्ति, सतञ्च धम्मो असतञ्च राजा’’ति.

तत्थ सकिदेवाति एकवारमेव. सब्भीति सप्पुरिसेहि. सा नन्ति सा सब्भि सप्पुरिसेहि सङ्गति समागमो एकवारं पवत्तोपि तं पुग्गलं पालेति रक्खति. नासब्भीति असप्पुरिसेहि पन बहु सुचिरम्पि कतो सङ्गमो एकट्ठाने निवासो न पालेति, न थावरो होतीति अत्थो. समासेथाति सद्धिं निसीदेय्य, सब्बेपि इरियापथे पण्डितेहेव सद्धिं पवत्तेय्याति अत्थो. सन्थवन्ति मित्तसन्थवं. सतं सद्धम्मन्ति पण्डितानं बुद्धादीनं सत्ततिंसबोधिपक्खियधम्मसङ्खातं सद्धम्मं. सेय्योति एतं धम्मं ञत्वा वड्ढियेव होति, हानि नाम नत्थीति अत्थो. राजरथाति राजूनं आरोहनीयरथा. सुचित्ताति सुपरिकम्मकता. सब्भि पवेदयन्तीति बुद्धादयो सन्तो ‘‘सब्भी’’ति सङ्खं गतं सोभनं उत्तमं निब्बानं पवेदेन्ति थोमेन्ति, सो निब्बानसङ्खातो सतं धम्मो जरं न उपेति न जीरति. नभन्ति आकासो. दूरेति पथवी हि सप्पतिट्ठा सगहणा, आकासो निरालम्बो अप्पतिट्ठो, इति उभो एते एकाबद्धापि विसंयोगट्ठेन अनुपलित्तट्ठेन च दूरे नाम होन्ति. पारन्ति ओरिमतीरतो परतीरं. तदाहूति तं आहु.

इति ब्राह्मणो चतस्सो सतारहा गाथा कस्सपदसबलेन देसितनियामेन देसेत्वा तुण्ही अहोसि . तं सुत्वा महासत्तो ‘‘सप्फलं वत मे आगमन’’न्ति तुट्ठचित्तो हुत्वा ‘‘इमा गाथा नेव सावकभासिता, न इसिभासिता, न केनचि भासिता, सब्बञ्ञुनाव भासिता, किं नु खो अग्घन्ती’’ति चिन्तेत्वा ‘‘इमासं सकलम्पि चक्कवाळं याव ब्रह्मलोका सत्तरतनपुण्णं कत्वा ददमानोपि नेव अनुच्छविकं कातुं सक्कोति, अहं खो पनस्स तियोजनसते कुरुरट्ठे सत्तयोजनिके इन्दपत्थनगरे रज्जं दातुं पहोमि, अत्थि नु ख्वस्स रज्जं कारेतुं भाग्य’’न्ति अङ्गविज्जानुभावेन ओलोकेन्तो नाद्दस. ततो सेनापतिट्ठानादीनि ओलोकेन्तो एकगामभोजकमत्तस्सपि भाग्यं अदिस्वा धनलाभस्स ओलोकेन्तो कोटिधनतो पट्ठाय ओलोकेत्वा चतुन्नंयेव कहापणसहस्सानं भाग्यं दिस्वा ‘‘एत्तकेन नं पूजेस्सामी’’ति चतस्सो सहस्सत्थविका दापेत्वा, ‘‘आचरिय, तुम्हे अञ्ञेसं खत्तियानं इमा गाथा देसेत्वा कित्तकं धनं लभथा’’ति पुच्छति. ‘‘एकेकाय गाथाय सतं सतं, महाराज, तेनेव ता सतारहा नाम जाता’’ति. अथ नं महासत्तो, ‘‘आचरिय, त्वं अत्तना गहेत्वा विक्केय्यभण्डस्स अग्घम्पि न जानासि , इतो पट्ठाय एकेका गाथा सहस्सारहा नाम होन्तू’’ति वत्वा गाथमाह –

४१५.

‘‘सहस्सिया इमा गाथा, नहिमा गाथा सतारहा;

चत्तारि त्वं सहस्सानि, खिप्पं गण्हाहि ब्राह्मणा’’ति.

तस्सत्थो – ब्राह्मण, इमा गाथा सहस्सिया सहस्सारहा, इमा गाथा सतारहा न हि होन्तु, ब्राह्मण, त्वं चत्तारि सहस्सानि खिप्पं गण्हाति.

अथस्स एकं सुखयानकं दत्वा ‘‘ब्राह्मणं सोत्थिना गेहं सम्पापेथा’’ति पुरिसे आणापेत्वा तं उय्योजेसि. तस्मिं खणे ‘‘सुतसोमरञ्ञा सतारहा गाथा सहस्सारहा कत्वा पूजिता साधु साधू’’ति महासाधुकारसद्दो अहोसि. तस्स मातापितरो तं सद्दं सुत्वा ‘‘किं सद्दो नामेसा’’ति पुच्छित्वा यथाभूतं सुत्वा अत्तनो धनलोभताय महासत्तस्स कुज्झिंसु. सोपि ब्राह्मणं उय्योजेत्वा तेसं सन्तिकं गन्त्वा वन्दित्वा अट्ठासि. अथस्स पिता ‘‘कथं, तात, एवरूपस्स साहसिकस्स चोरस्स हत्थतो मुत्तोसी’’ति पटिसन्थारमत्तम्पि अकत्वा अत्तनो धनलोभताय ‘‘सच्चं किर, तात, तया चतस्सो गाथा सुत्वा चत्तारि सहस्सानि दिन्नानी’’ति पुच्छित्वा ‘‘सच्च’’न्ति वुत्ते गाथमाह –

४१६.

‘‘आसीतिया नावुतिया च गाथा, सतारहा चापि भवेय्य गाथा;

पच्चत्तमेव सुतसोम जानहि, सहस्सिया नाम का अत्थि गाथा’’ति.

तस्सत्थो – गाथा नाम, तात, आसीतिया च नावुतिया च सतारहा चापि भवेय्य, पच्चत्तमेव अत्तनाव जानाहि, सहस्सारहा नाम गाथा का कस्स सन्तिके अत्थीति.

अथ नं महासत्तो ‘‘नाहं, तात, धनेन वुद्धिं इच्छामि, सुतेन पन इच्छामी’’ति सञ्ञापेन्तो आह –

४१७.

‘‘इच्छामि वोहं सुतवुद्धिमत्तनो, सन्तोति मं सप्पुरिसा भजेय्युं;

अहं सवन्तीहि महोदधीव, न हि तात तप्पामि सुभासितेन.

४१८.

‘‘अग्गि यथा तिणकट्ठं दहन्तो, न कप्पती सागरोव नदीभि;

एवम्पि ते पण्डिता राजसेट्ठ, सुत्वा न तप्पन्ति सुभासितेन.

४१९.

‘‘सकस्स दासस्स यदा सुणोमि, गाथं अहं अत्थवतिं जनिन्द;

तमेव सक्कच्च निसामयामि, न हि तात धम्मेसु ममत्थि तित्ती’’ति.

तत्थ वोति निपातमत्तं. ‘‘सन्तो’’ति एते च मं भजेय्युं इति इच्छामि. सवन्तीहीति नदीहि. सकस्साति तिट्ठतु, नन्द, ब्राह्मणो, यदा अहं अत्तनो दासस्सपि सन्तिके सुणोमि, तात, धम्मेसु मम तित्ति न हि अत्थीति.

एवञ्च पन वत्वा ‘‘मा मं, तात, धनहेतु परिभाससि, अहं धम्मं सुत्वा आगमिस्सामी’’ति सपथं कत्वा आगतो, इदानाहं पोरिसादस्स सन्तिकं गमिस्सामि, इदं ते रज्जं गण्हथा’’ति रज्जं निय्यादेन्तो गाथमाह –

४२०.

‘‘इदं ते रट्ठं सधनं सयोग्गं, सकायुरं सब्बकामूपपन्नं;

किं कामहेतु परिभाससि मं, गच्छामहं पोरिसादस्स ञत्ते’’ति.

तत्थ ञत्तेति सन्तिके.

तस्मिं समये पितुरञ्ञो हदयं उण्हं अहोसि. सो, ‘‘तात सुतसोम, किं नामेतं कथेसि, मयं चतुरङ्गिनिया सेनाय चोरं गहेस्सामा’’ति वत्वा गाथमाह –

४२१.

‘‘अत्तानुरक्खाय भवन्ति हेते, हत्थारोहा रथिका पत्तिका च;

अस्सारोहा ये च धनुग्गहासे, सेनं पयुञ्जाम हनाम सत्तु’’न्ति.

तत्थ हनामाति सचे एवं पयोजिता सेना तं गहेतुं न सक्कोन्ति, अथ नं सकलरट्ठवासिनो गहेत्वा गन्त्वा हनाम सत्तुं, मारेम तं अम्हाकं पच्चामित्तन्ति अत्थो.

अथ नं मातापितरो अस्सुपुण्णमुखा रोदमाना विलपन्ता, ‘‘तात, मा गच्छ, गन्तुं न लब्भा’’ति याचिंसु. सोळससहस्सा नाटकित्थियोपि सेसपरिजनोपि ‘‘अम्हे अनाथे कत्वा कुहिं गच्छसि, देवा’’ति परिदेविंसु. सकलनगरे कोचि सकभावेन सण्ठातुं असक्कोन्तो ‘‘सुतसोमो पोरिसादस्स किर पटिञ्ञं दत्वा आगतो, इदानि चतस्सो सतारहा गाथा सुत्वा धम्मकथिकस्स सक्कारं कत्वा मातापितरो वन्दित्वा पुनपि किर चोरस्स सन्तिकं गमिस्सती’’ति सकलनगरं एककोलाहलं अहोसि. सोपि मातापितूनं वचनं सुत्वा गाथमाह –

४२२.

‘‘सुदुक्करं पोरिसादो अकासि, जीवं गहेत्वान अवस्सजी मं;

तं तादिसं पुब्बकिच्चं सरन्तो, दुब्भे अहं तस्स कथं जनिन्दा’’ति.

तत्थ जीवं गहेत्वानाति जीवग्गाहं गहेत्वा. तं तादिसन्ति तं तेन कतं तथारूपं. पुब्बकिच्चन्ति पुरिमं उपकारं. जनिन्दाति पितरं आलपति.

सो मातापितरो अस्सासेत्वा, ‘‘अम्म ताता, तुम्हे मय्हं मा चिन्तयित्थ, कतकल्याणो अहं, मम छकामस्सग्गिस्सरियं न दुल्लभ’’न्ति मातापितरो वन्दित्वा आपुच्छित्वा सेसजनं अनुसासित्वा पक्कामि. तमत्थं पकासेन्तो सत्था आह –

४२३.

‘‘वन्दित्वा सो पितरं मातरञ्च, अनुसासित्वा नेगमञ्च बलञ्च;

सच्चवादी सच्चानुरक्खमानो, अगमासि सो यत्थ पोरिसादो’’ति.

तत्थ सच्चानुरक्खमानोति सच्चं अनुरक्खमानो. अगमासीति तं रत्तिं निवेसनेयेव वसित्वा पुनदिवसे अरुणुग्गमनवेलाय मातापितरो वन्दित्वा आपुच्छित्वा सेसजनं अनुसासित्वा अस्सुमुखेन नानप्पकारं परिदेवन्तेन इत्थागारादिना महाजनेन अनुगतो नगरा निक्खम्म तं जनं निवत्तेतुं असक्कोन्तो महामग्गे दण्डकेन तिरियं लेखं कड्ढित्वा ‘‘सचे मयि सिनेहो अत्थि, इमं मा अतिक्कमिंसू’’ति आह. महाजनो सीलवतो तेजवन्तस्स आणं अतिक्कमितुं असक्कोन्तो महासद्देन परिदेवमानो तं सीहविजम्भितेन गच्छन्तं ओलोकेत्वा तस्मिं दस्सनूपचारं अतिक्कन्ते एकरवं रवन्तो नगरं पाविसि. सोपि आगतमग्गेनेव तस्स सन्तिकं गतो. तेन वुत्तं ‘‘अगमासि सो यत्थ पोरिसादो’’ति.

ततो पोरिसादो चिन्तेसि – ‘‘सचे मम सहायो सुतसोमो आगन्तुकामो, आगच्छतु, अनागन्तुकामो, अनागच्छतु, रुक्खदेवता यं मय्हं इच्छति , तं करोतु, इमे राजानो मारेत्वा पञ्चमधुरमंसेन बलिकम्मं करिस्सामी’’ति चितकं कत्वा अग्गिं जालेत्वा ‘‘अङ्गाररासि ताव होतू’’ति तस्स सूले तच्छन्तस्स निसिन्नकाले सुतसोमो आगतो. अथ नं पोरिसादो दिस्वा तुट्ठचित्तो, ‘‘सम्म, गन्त्वा कत्तब्बकिच्चं ते कत’’न्ति पुच्छि. महासत्तो, ‘‘आम महाराज, कस्सपदसबलेन देसिता गाथा मे सुता, धम्मकथिकस्स च सक्कारो कतो, तस्मा गन्त्वा कत्तब्बकिच्चं कतं नाम होती’’ति दस्सेतुं गाथमाह –

४२४.

‘‘कतो मया सङ्गरो ब्राह्मणेन, रट्ठे सके इस्सरिये ठितेन;

तं सङ्गरं ब्राह्मणसप्पदाय, सच्चानुरक्खी पुनरागतोस्मि;

यजस्सु यञ्ञं खाद मं पोरिसादा’’ति.

तत्थ यजस्सूति मं मारेत्वा देवताय वा यञ्ञं यजस्सु, मंसं वा मे खादाहीति अत्थो.

तं सुत्वा पोरिसादो ‘‘अयं राजा न भायति, विगतमरणभयो हुत्वा कथेति, किस्स नु खो एस आनुभावो’’ति चिन्तेत्वा ‘‘अञ्ञं नत्थि, अयं ‘कस्सपदसबलेन देसिता गाथा मे सुता’ति वदति, तासं एतेन आसुभावेन भवितब्बं, अहम्पि तं कथापेत्वा ता गाथायो सोस्सामि, एवं अहम्पि निब्भयो भविस्सामी’’ति सन्निट्ठानं कत्वा गाथमाह –

४२५.

‘‘न हायते खादितं मय्हं पच्छा, चितका अयं ताव सधूमिकाव;

निद्धूमके पचितं साधुपक्कं, सुणोमि गाथायो सतारहायो’’ति.

तत्थ खादितन्ति खादनं. तं खादनं मय्हं पच्छा वा पुरे वा न परिहायति, पच्छापि हि त्वं मया खादितब्बोव. निद्धूमके पचितन्ति निद्धूमे निज्झाले अग्गिम्हि पक्कमंसं साधुपक्कं नाम होति.

तं सुत्वा महासत्तो ‘‘अयं पोरिसादो पापधम्मो, इमं थोकं निग्गहेत्वा लज्जापेत्वा कथेस्सामी’’ति चिन्तेत्वा आह –

४२६.

‘‘अधम्मिको त्वं पोरिसादकासि, रट्ठा च भट्ठो उदरस्स हेतु;

धम्मञ्चिमा अभिवदन्ति गाथा, धम्मो च अधम्मो च कुहिं समेति.

४२७.

‘‘अधम्मिकस्स लुद्दस्स, निच्चं लोहितपाणिनो;

नत्थि सच्चं कुतो धम्मो, किं सुतेन करिस्ससी’’ति.

तत्थ धम्मञ्चिमाति इमा च गाथा नवलोकुत्तरधम्मं अभिवदन्ति. कुहिं समेतीति कत्थ समागच्छति. धम्मो हि सुगतिं पापेति निब्बानं वा, अधम्मो दुग्गतिं. कुतो धम्मोति वचीसच्चमत्तम्पि नत्थि, कुतो धम्मो. किं सुतेनाति त्वं एतेन सुतेन किं करिस्ससि, मत्तिकाभाजनं विय हि सीहवसाय अभाजनं त्वं धम्मस्स.

सो एवं कथितेपि नेव कुज्झि. कस्मा? महासत्तस्स मेत्ताभावनाय महत्तेन. अथ नं ‘‘किं पन सम्म सुतसोम अहमेव अधम्मिको’’ति वत्वा गाथमाह –

४२८.

‘‘यो मंसहेतु मिगवं चरेय्य, यो वा हने पुरिसमत्तहेतु;

उभोपि ते पेच्च समा भवन्ति, कस्मा नो अधम्मिकं ब्रूसि मं त्व’’न्ति.

तत्थ कस्मा नोति ये जम्बुदीपतले राजानो अलङ्कतपटियत्ता महाबलपरिवारा रथवरगता मिगवं चरन्ता तिखिणेहि सरेहि मिगे विज्झित्वा मारेन्ति, ते अवत्वा कस्मा त्वं मञ्ञेव अधम्मिकन्ति वदति. यदि ते निद्दोसा, अहम्पि निद्दोसो एवाति दीपेति.

तं सुत्वा महासत्तो तस्स लद्धिं भिन्दन्तो गाथमाह –

४२९.

‘‘पञ्च पञ्च न खा भक्खा, खत्तियेन पजानता;

अभक्खं राज भक्खेसि, तस्मा अधम्मिको तुव’’न्ति.

तस्सत्थो – सम्म पोरिसाद, खत्तियेन नाम खत्तियधम्मं जानन्तेन पञ्च पञ्च हत्थिआदयो दसेव सत्ता मंसवसेन न खा भक्खा न खो खादितब्बयुत्तका. ‘‘न खो’’त्वेव वा पाठो. अपरो नयो खत्तियेन खत्तियधम्मं जानन्तेन पञ्चनखेसु सत्तेसु ससको, सल्लको, गोधा, कपि कुम्मोति इमे पञ्चेव सत्ता भक्खितब्बयुत्तका, न अञ्ञे, त्वं पन अभक्खं मनुस्समंसं भक्खेसि, तेन अधम्मिकोति.

इति सो निग्गहं पत्वा अञ्ञं निस्सरणं अदिस्वा अत्तनो पापं पटिच्छादेन्तो गाथमाह –

४३०.

‘‘मुत्तो तुवं पोरिसादस्स हत्था, गन्त्वा सकं मन्दिरं कामकामी;

अमित्तहत्थं पुनरागतोसि, न खत्तधम्मे कुसलोसि राजा’’ति.

तत्थ न खत्तधम्मेति त्वं खत्तियधम्मसङ्खाते नीतिसत्थे न कुसलोसि, अत्तनो अत्थानत्थं न जानासि, अकारणेनेव ते लोके पण्डितोति कित्ति पत्थटा, अहं पन ते पण्डितभावं न पस्सामि न जानामि, अतिबालोसीहि वदति.

अथ नं महासत्तो, ‘‘सम्म, खत्तियधम्मे कुसलेन नाम मादिसेनेव भवितब्बं. अहञ्हि तं जानामि, न पन तदत्थाय पटिपज्जामी’’ति वत्वा गाथमाह –

४३१.

‘‘ये खत्तधम्मे कुसला भवन्ति, पायेन ते नेरयिका भवन्ति;

तस्मा अहं खत्तधम्मं पहाय, सच्चानुरक्खी पुनरागतोस्मि;

यजस्सु यञ्ञं खाद मं पोरिसादा’’ति.

तत्थ कुसलाति तदत्थाय पटिपज्जनकुसला. पायेनाति येभुय्येन नेरयिका. ये पन तत्थ न निब्बत्तन्ति, ते सेसापायेसु निब्बत्तन्ति.

पोरिसादो आह –

४३२.

‘‘पासादवासा पथवीगवास्सा, कामित्थियो कासिकचन्दनञ्च;

सब्बं तहिं लभसि सामिताय, सच्चेन किं पस्ससि आनिसंस’’न्ति.

तत्थ पासादवासाति, सम्म सुतसोम, तव तिण्णं उतूनं अनुच्छविका दिब्बविमानकप्पा तयो निवासपासादा. पथवीगवास्साति पथवी च गावो च अस्सा च बहू. कामित्थियोति कामवत्थुभूता इत्थियो. कासिकचन्दनञ्चाति कासिकवत्थञ्च लोहितचन्दनञ्च. सब्बं तहिन्ति एतञ्च अञ्ञञ्च उपभोगपरिभोगं सब्बं त्वं तहिं अत्तनो नगरे सामिताय लभसि, सामी हुत्वा यथा इच्छसि, तथा परिभुञ्जितुं लभति, सो त्वं सब्बमेतं पहाय सच्चानुरक्खी इधागच्छन्तो सच्चेन किं आनिसंसं पस्ससीति.

बोधिसत्तो आह –

४३३.

‘‘ये केचिमे अत्थि रसा पथब्या, सच्चं तेसं सादुतरं रसानं;

सच्चे ठिता समणब्राह्मणा च, तरन्ति जातिमरणस्स पार’’न्ति.

तत्थ सादुतरन्ति यस्मा सब्बेपि रसा सत्तानं सच्चकालेयेव पणीता मधुरा होन्ति, तस्मा सच्चं तेसं सादुतरं रसानं, यस्मा वा विरतिसच्चवचीसच्चे ठिता जातिमरणसङ्खातस्स तेभूमकवट्टस्स पारं अमतमहानिब्बानं तरन्ति पापुणन्ति, तस्मापि तं सादुतरन्ति.

एवमस्स महासत्तो सच्चे आनिसंसं कथेसि. ततो पोरिसादो विकसितपदुमपुण्णचन्दसस्सिरिकमेवस्स मुखं ओलोकेत्वा ‘‘अयं सुतसोमो अङ्गारचितकं मञ्च सूलं तच्छन्तं पस्सति, चित्तुत्रासमत्तम्पिस्स नत्थि, किं नु खो एस सतारहगाथानं आनुभावो, उदाहु सच्चस्स, अञ्ञस्सेव वा कस्सची’’ति चिन्तेत्वा ‘‘पुच्छिस्सामि ताव न’’न्ति पुच्छन्तो गाथमाह –

४३४.

‘‘मुत्तो तुवं पोरिसादस्स हत्था, गन्त्वा सकं मन्दिरं कामकामी;

अमित्तहत्थं पुनरागतोसि, न हि नून ते मरणभयं जनिन्द;

अलीनचित्तो असि सच्चवादी’’ति.

महासत्तोपिस्स आचिक्खन्तो आह –

४३५.

‘‘कता मे कल्याणा अनेकरूपा, यञ्ञा यिट्ठा ये विपुला पसत्था;

विसोधितो परलोकस्स मग्गो, धम्मे ठितो को मरणस्स भाये.

४३६.

‘‘कता मे कल्याणा अनेकरूपा, यञ्ञा यिट्ठा ये विपुला पसत्था;

अनानुतप्पं परलोकं गमिस्सं, यजस्सु यञ्ञं अद मं पोरिसाद.

४३७.

‘‘पिता च माता च उपट्ठिता मे, धम्मेन मे इस्सरियं पसत्थं;

विसोधितो परलोकस्स मग्गो, धम्मे ठितो को मरणस्स भाये.

४३८.

‘‘पिता च माता च उपट्ठिता मे, धम्मेन मे इस्सरियं पसत्थं;

अनानुतप्पं परलोकं गमिस्सं, यजस्सु यञ्ञं अद मं पोरिसाद.

४३९.

‘‘ञातीसु मित्तेसु कता मे कारा, धम्मेन मे इस्सरियं पसत्थं;

विसोधितो परलोकस्स मग्गो, धम्मे ठितो को मरणस्स भाये.

४४०.

‘‘ञातीसु मित्तेसु कता मे कारा, धम्मेन मे इस्सरियं पसत्थं;

अनानुतप्पं परलोकं गमिस्सं, यजस्सु यञ्ञं अद मं पोरिसाद.

४४१.

‘‘दिन्नं मे दानं बहुधा बहूनं, सन्तप्पिता समणब्राह्मणा च;

विसोधितो परलोकस्स मग्गो, धम्मे ठितो को मरणस्स भाये.

४४२.

‘‘दिन्नं मे दानं बहुधा बहूनं, सन्तप्पिता समणब्राह्मणा च;

अनानुतप्पं परलोकं गमिस्सं, यजस्सु यञ्ञं अद मं पोरिसादा’’ति.

तत्थ कल्याणाति कल्याणकम्मा. अनेकरूपाति दानादिवसेन अनेकविधा. यञ्ञाति दसविधदानवत्थुपरिच्चागवसेन अतिविपुला पण्डितेहि पसत्था यञ्ञापि यिट्ठा पवत्तिता. धम्मे ठितोति एवं धम्मे पतिट्ठितो मादिसो को नाम मरणस्स भायेय्य. अनानुतप्पन्ति अनानुतप्पमानो. धम्मेन मे इस्सरियं पसत्थन्ति दसविधं राजधम्मं अकोपेत्वा धम्मेनेव मया रज्जं पसासितं. काराति ञातीसु ञातिकिच्चानि, मित्तेसु च मित्तकिच्चानि. दानन्ति सवत्थुकचेतना. बहुधाति बहूहि आकारेहि. बहूनन्ति न पञ्चन्नं, न दसन्नं, सतस्सपि सहस्सस्सपि सतसहस्सस्सपि दिन्नमेव. सन्तप्पिताति गहितगहितभाजनानि पूरेत्वा सुट्ठु तप्पिता.

तं सुत्वा पोरिसादो ‘‘अयं सुतसोममहाराजा सप्पुरिसो ञाणसम्पन्नो मधुरधम्मकथिको, सचाहं एतं खादेय्यं, मुद्धा मे सत्तधा फलेय्य, पथवी वा पन मे विवरं ददेय्या’’ति भीततसितो हुत्वा, ‘‘सम्म, न त्वं मया खादितब्बरूपो’’ति वत्वा गाथमाह –

४४३.

‘‘विसं पजानं पुरिसो अदेय्य, आसीविसं जलितमुग्गतेजं;

मुद्धापि तस्स विफलेय्य सत्तधा, यो तादिसं सच्चवादिं अदेय्या’’ति.

तत्थ विसन्ति तत्थेव मारणसमत्थं हलाहलविसं. जलितन्ति अत्तनो विसतेजेन जलितं तेनेव उग्गतेजं अग्गिक्खन्धं विय चरन्तं आसीविसं वा पन सो गीवाय गण्हेय्य.

इति सो महासत्तं ‘‘हलाहलविससदिसो त्वं, को तं खादिस्सती’’ति वत्वा गाथा सोतुकामो तं याचित्वा तेन धम्मगारवजननत्थं ‘‘एवरूपानं अनवज्जगाथानं त्वं अभाजन’’न्ति पटिक्खित्तोपि ‘‘सकलजम्बुदीपे इमिना सदिसो पण्डितो नत्थि, अयं मम हत्था मुच्चित्वा गन्त्वा ता गाथा सुत्वा धम्मकथिकस्स सक्कारं कत्वा नलाटेन मच्चुं आदाय पुनागतो, अतिविय साधुरूपा गाथा भविस्सन्ती’’ति सुट्ठुतरं सञ्जातधम्मस्सवनादरो हुत्वा तं याचन्तो गाथमाह –

४४४.

‘‘सुत्वा धम्मं विजानन्ति, नरा कल्याणपापकं;

अपि गाथा सुणित्वान, धम्मे मे रमते मनो’’ति.

तस्सत्थो – ‘‘सम्म सुतसोम, नरा नाम धम्मं सुत्वा कल्याणम्पि पापकम्पि जानन्ति, अप्पेव नाम ता गाथा सुत्वा ममपि कुसलकम्मपथधम्मे मनो रमेय्या’’ति.

अथ महासत्तो ‘‘सोतुकामो दानि पोरिसादो, कथेस्सामी’’ति चिन्तेत्वा ‘‘तेन हि, सम्म, साधुकं सुणाही’’ति तं ओहितसोतं कत्वा नन्दब्राह्मणेन कथितनियामेनेव गाथानं थुतिं कत्वा छसु कामावचरदेवेसु एककोलाहलं कत्वा देवतासु साधुकारं ददमानासु पोरिसादस्स धम्मं कथेसि –

४४५.

‘‘सकिदेव महाराज, सब्भि होति समागमो;

सा नं सङ्गति पालेति, नासब्भि बहु सङ्गमो.

४४६.

‘‘सब्भिरेव समासेथ, सब्भि कुब्बेथ सन्थवं;

सतं सन्धम्ममञ्ञाय, सेय्यो होति न पापियो.

४४७.

‘‘जीरन्ति वे राजरथा सुचित्ता, अथो सरीरम्पि जरं उपेति;

सतञ्च धम्मो न जरं उपेति, सन्तो हवे सब्भि पवेदयन्ति.

४४८.

‘‘नभञ्च दूरे पथवी च दूरे, पारं समुद्दस्स तदाहु दूरे;

ततो हवे दूरतरं वदन्ति, सतञ्च धम्मो असतञ्च राजा’’ति.

तस्स तेन सुकथितत्ता चेव अत्तनो पण्डितभावेन च ता गाथा सब्बञ्ञुबुद्धकथिता वियाति चिन्तेन्तस्स सकलसरीरं पञ्चवण्णाय पीतिया परिपूरि, बोधिसत्ते मुदुचित्तं अहोसि, सेतच्छत्तदायकं पितरं विय नं अमञ्ञि. सो ‘‘अहं सुतसोमस्स दातब्बं किञ्चि हिरञ्ञसुवण्णं न पस्सामि, एकेकाय पनस्स गाथाय एकेकं वरं दस्सामी’’ति चिन्तेत्वा गाथमाह –

४४९.

‘‘गाथा इमा अत्थवती सुब्यञ्जना, सुभासिता तुय्ह जनिन्द सुत्वा;

आनन्दि वित्तो सुमनो पतीतो, चत्तारि ते सम्म वरे ददामी’’ति.

तत्थ आनन्दीति आनन्दजातो. सेसानि तस्सेव वेवचनानि. चत्तारोपि हेते तुट्ठाकारा एव.

अथ नं महासत्तो ‘‘किं नाम त्वं वरं दस्ससी’’ति अपसादेन्तो गाथमाह –

४५०.

‘‘यो नत्तनो मरणं बुज्झसि तुवं, हिताहितं विनिपातञ्च सग्गं;

गिद्धो रसे दुच्चरिते निविट्ठो, किं त्वं वरं दस्ससि पापधम्म.

४५१.

‘‘अहञ्च तं ‘देहि वर’न्ति वज्जं, त्वं चापि दत्वा न अवाकरेय्य;

सन्दिट्ठिकं कलहमिमं विवादं, को पण्डितो जानमुपब्बजेय्या’’ति.

तत्थ योति यो त्वं ‘‘मरणधम्मोहमस्मी’’ति अत्तनोपि मरणं न बुज्झसि न जानासि, पापकम्ममेव करोसि. हिताहितन्ति ‘‘इदं मे कम्मं हितं, इदं अहितं, इदं विनिपातं नेस्सति, इदं सग्ग’’न्ति न जानासि. रसेति मनुस्समंसरसे. वज्जन्ति वदेय्यं. न अवाकरेय्याति वाचाय दत्वा ‘‘देहि मे वर’’न्ति वुच्चमानो न अवाकरेय्यासि न ददेय्यासि. उपब्बजेय्याति को इमं कलहं पण्डितो उपगच्छेय्य.

ततो पोरिसादो ‘‘नायं मय्हं सद्दहति, सद्दहापेस्सामि न’’न्ति गाथमाह –

४५२.

‘‘न तं वरं अरहति जन्तु दातुं, यं वापि दत्वा न अवाकरेय्य;

वरस्सु सम्म अविकम्पमानो, पाणं चजित्वानपि दस्समेवा’’ति.

तत्थ अविकम्पमानोति अनोलीयमानो.

अथ महासत्तो ‘‘अयं अतिविय सूरो हुत्वा कथेति, करिस्सति मे वचनं, वरं गण्हिस्सामि, सचे पन ‘‘मनुस्समंसं न खादितब्ब’न्ति पठममेव वरं वारयिस्सं, अतिविय किलमिस्सति, पठमं अञ्ञे तयो वरे गहेत्वा पच्छा एतं गण्हिस्सामी’’ति चिन्तेत्वा आह –

४५३.

‘‘अरियस्स अरियेन समेति सख्यं, पञ्ञस्स पञ्ञाणवता समेति;

पस्सेय्य तं वस्ससतं अरोगं, एतं वरानं पठमं वरामी’’ति.

तत्थ अरियस्साति आचारअरियस्स. सख्यन्ति सखिधम्मो मित्तधम्मो. पञ्ञाणवताति ञाणसम्पन्नेन. समेतीति गङ्गोदकं विय यमुनोदकेन संसन्दति. धातुसो हि सत्ता संसन्दन्ति. पस्सेय्य तन्ति सुतसोमो पोरिसादस्स चिरं जीवितं इच्छन्तो विय पठमं अत्तनो जीवितवरं याचति. पण्डितस्स हि ‘‘मम जीवितं देही’’ति वत्तुं अयुत्तं, अपिच सो ‘मय्हमेव एस आरोग्यं इच्छती’ति चिन्तेत्वा तुस्सिस्सतीति एवमाह.

सोपि तं सुत्वाव ‘‘अयं इस्सरिया धंसेत्वा इदानि मंसं खादितुकामस्स एवं महाअनत्थकरस्स महाचोरस्स मय्हमेव जीवितं इच्छति, अहो मम हितकामो’’ति तुट्ठमानसो वञ्चेत्वा वरस्स गहितभावं अजानित्वा तं वरं ददमानो गाथमाह –

४५४.

‘‘अरियस्स अरियेन समेति सख्यं, पञ्ञस्स पञ्ञाणवता समेति;

पस्सासि मं वस्ससतं अरोगं, एतं वरानं पठमं ददामी’’ति.

तत्थ वरानन्ति चतुन्नं वरानं पठमं.

ततो बोधिसत्तो आह –

४५५.

‘‘ये खत्तियासे इध भूमिपाला, मुद्धाभिसित्ता कतनामधेय्या;

न तादिसे भूमिपती अदेसि, एतं वरानं दुतियं वरामी’’ति.

तत्थ कतनामधेय्याति मुद्धनि अभिसित्तत्ताव ‘‘मुद्धाभिसित्ता’’ति कतनामधेय्या. न तादिसेति तादिसे खत्तिये न अदेसि मा खादि.

इति सो दुतियं वरं गण्हन्तो परोसतानं खत्तियानं जीवितवरं गण्हि. पोरिसादोपिस्स ददमानो आह –

४५६.

‘‘ये खत्तियासे इध भूमिपाला, मुद्धाभिसित्ता कतनामधेय्या;

न तादिसे भूमिपती अदेमि, एतं वरानं दुतियं ददामी’’ति.

किं पन ते तेसं सद्दं सुणन्ति, न सुणन्तीति? न सब्बं सुणन्ति. पोरिसादेन हि रुक्खस्स धूमजालउपद्दवभयेन पटिक्कमित्वा अग्गि कतो, अग्गिनो च रुक्खस्स च अन्तरे निसीदित्वा महासत्तो तेन सद्धिं कथेसि, तस्मा सब्बं असुत्वा उपड्ढुपड्ढं सुणिंसु. ते ‘‘इदानि सुतसोमो पोरिसादं दमेस्सति, मा भायथा’’ति अञ्ञमञ्ञं समस्सासेसुं. तस्मिं खणे महासत्तो इमं गाथमाह –

४५७.

‘‘परोसतं खत्तिया ते गहीता, तलावुता अस्सुमुखा रुदन्ता;

सके ते रट्ठे पटिपादयाहि, एतं वरानं ततियं वरामी’’ति.

तत्थ परोसतन्ति अतिरेकसतं. ते गहीताति तया गहिता. तलावुताति हत्थतलेसु आवुता.

इति महासत्तो ततियं वरं गण्हन्तो तेसं खत्तियानं सकरट्ठनिय्यातनवरं गण्हि. किंकारणा? सो अखादन्तोपि वेरभयेन सब्बे ते दासे कत्वा अरञ्ञेयेव वासेय्य, मारेत्वा वा छड्डेय्य, पच्चन्तं नेत्वा वा विक्किणेय्य, तस्मा तेसं सकरट्ठनिय्यातनवरं गण्हि. इतरोपिस्स ददमानो इमं गाथमाह –

४५८.

‘‘परोसतं खत्तिया मे गहीता, तलावुता अस्सुमुखा रुदन्ता;

सके ते रट्ठे पटिपादयामि, एतं वरानं ततियं ददामी’’ति.

चतुत्थं पन वरं गण्हन्तो बोधिसत्तो इमं गाथमाह –

४५९.

‘‘छिद्दं ते रट्ठं ब्यथिता भया हि, पुथू नरा लेणमनुप्पविट्ठा;

मनुस्समंसं विरमेहि राज, एतं वरानं चतुत्थं वरामी’’ति.

तत्थ छिद्दन्ति न घनवासं तत्थ तत्थ गामादीनं उट्ठितत्ता सविवरं. ब्यथिता भयाहीति ‘‘पोरिसादो इदानि आगमिस्सती’’ति तव भयेन कम्पिता. लेणमनुप्पविट्ठाति दारके हत्थेसु गहेत्वा तिणगहनादिनिलीयनट्ठानं पविट्ठा. मनुस्समंसन्ति दुग्गन्धं जेगुच्छं पटिक्कूलं मनुस्समंसं पजह. निस्सक्कत्थे वा उपयोगं, मनुस्समंसतो विरमाहीति अत्थो.

एवं वुत्ते पोरिसादो पाणिं पहरित्वा हसन्तो ‘‘सम्म सुतसोम किं नामेतं कथेसि, कथाहं तुम्हाकं एतं वरं दस्सामि, सचे गण्हितुकामो, अञ्ञं गण्हाही’’ति वत्वा गाथमाह –

४६०.

‘‘अद्धा हि सो भक्खो मम मनापो, एतस्स हेतुम्हि वनं पविट्ठो;

सोहं कथं एत्तो उपारमेय्यं, अञ्ञं वरानं चतुत्थं वरस्सू’’ति.

तत्थ वनन्ति रज्जं पहाय इमं वनं पविट्ठो.

अथ नं महासत्तो ‘‘त्वं ‘मनुस्समंसस्स पियतरत्ता ततो विरमितुं न सक्कोमी’’ति वदसि. यो हि पियं निस्साय पापं करोति, अयं बालो’’ति वत्वा गाथमाह –

४६१.

‘‘न वे ‘पियं मे’ति जनिन्द तादिसो, अत्तं निरंकच्च पियानि सेवति;

अत्ताव सेय्यो परमा च सेय्यो, लब्भा पिया ओचितत्थेन पच्छा’’ति.

तत्थ तादिसोति जनिन्द तादिसो युवा अभिरूपो महायसो ‘‘इदं नाम मे पिय’’न्ति पियवत्थुलोभेन तत्थ अत्तानं निरंकत्वा सब्बसुगतीहि चेव सुखविसेसेहि च चवित्वा निरये पातेत्वा न वे पियानि सेवति. परमा च सेय्योति पुरिसस्स हि परमा पियवत्थुम्हा अत्ताव वरतरो. किंकारणा? लब्भा पियाति, पिया नाम विसयवसेन चेव पुञ्ञेन च ओचितत्थेन वड्ढितत्थेन दिट्ठधम्मे चेव परत्थ च देवमनुस्ससम्पत्तिं पत्वा सक्का लद्धुं.

एवं वुत्ते पोरिसादो भयप्पत्तो हुत्वा ‘‘अहं सुतसोमेन गहितं वरं विस्सज्जापेतुम्पि मनुस्समंसतो विरमितुम्पि न सक्कोमि, किं नु खो करिस्सामी’’ति अस्सुपुण्णेहि नेत्तेहि गाथमाह –

४६२.

‘‘पियं मे मानुसं मंसं, सुतसोम विजानहि;

नम्हि सक्का निवारेतुं, अञ्ञं वरं सम्म वरस्सू’’ति.

तत्थ विजानहीति त्वम्पि जानाहि.

ततो बोधिसत्तो आह –

४६३.

‘‘यो वे ‘पियं मे’ति पियानुरक्खी, अत्तं निरंकच्च पियानि सेवति;

सोण्डोव पित्वा विसमिस्सपानं, तेनेव सो होति दुक्खी परत्थ.

४६४.

‘‘यो चीध सङ्खाय पियानि हित्वा, किच्छेनपि सेवति अरियधम्मे;

दुक्खितोव पित्वान यथोसधानि, तेनेव सो होति सुखी परत्था’’ति.

तत्थ यो वेति, सम्म पोरिसाद, यो पुरिसो ‘‘इदं मे पिय’’न्ति पापकिरियाय अत्तानं निरंकत्वा पियानि वत्थूनि सेवति, सो सुरापेमेन विसमिस्सं सुरं पित्वा सोण्डो विय तेन पापकम्मेन परत्थ निरयादीसु दुक्खी होति. सङ्खायाति जानित्वा तुलेत्वा. पियानि हित्वाति अधम्मपटिसंयुत्तानि पियानि छड्डेत्वा.

एवं वुत्ते पोरिसादो कलूनं परिदेवन्तो गाथमाह –

४६५.

‘‘ओहायहं पितरं मातरञ्च, मनापिये कामगुणे च पञ्च;

एतस्स हेतुम्हि वनं पविट्ठो, तं ते वरं किन्ति महं ददामी’’ति.

तत्थ एतस्साति मनुस्समंसस्स. किन्ति महन्ति किन्ति कत्वा अहं तं वरं देमि.

ततो महासत्तो इमं गाथमाह –

४६६.

‘‘न पण्डिता दिगुणमाहु वाक्यं, सच्चप्पटिञ्ञाव भवन्ति सन्तो;

‘वरस्सु सम्म’ इति मं अवोच, इच्चब्रवी त्वं न हि ते समेती’’ति.

तत्थ दिगुणन्ति, सम्म पोरिसाद, पण्डिता नाम एकं वत्वा पुन तं विसंवादेन्ता दुतियं वचनं न कथेन्ति. इति मं अवोचाति, ‘‘सम्म सुतसोम वरस्सु वर’’न्ति एवं मं अभाससि. इच्चब्रवीति तस्मा यं त्वं इति अब्रवि, तं ते इदानि न समेति.

सो पुन रोदन्तो एव गाथमाह –

४६७.

‘‘अपुञ्ञलाभं अयसं अकित्तिं, पापं बहुं दुच्चरितं किलेसं;

मनुस्समंसस्स कते उपागा, तं ते वरं किन्ति महं ददेय्य’’न्ति.

तत्थ पापन्ति कम्मपथं अप्पत्तं. दुच्चरितन्ति कम्मपथप्पत्तं. किलेसन्ति दुक्खं. मनुस्समंसस्स कतेति मनुस्समंसस्स हेतु. उपागाति उपगतोम्हि. तं तेति तं तुय्हं कथाहं वरं देमि, मा मं वारयि, अनुकम्पं कारुञ्ञं मयि करोहि, अञ्ञं वरं गण्हाहीति आह.

अथ महासत्तो आह –

४६८.

‘‘न तं वरं अरहति जन्तु दातुं, यं वापि दत्वा न अवाकरेय्य;

वरस्सु सम्म अविकम्पमानो, पाणं चजित्वानपि दस्समेवा’’ति.

एवं तेन पठमं वुत्तगाथं आहरित्वा दस्सेत्वा वरदाने उस्साहेन्तो गाथा आह –

४६९.

‘‘पाणं चजन्ति सन्तो नापि धम्मं, सच्चप्पटिञ्ञाव भवन्ति सन्तो;

दत्वा वरं खिप्पमवाकरोहि, एतेन सम्पज्ज सुराजसेट्ठ.

४७०.

‘‘चजे धनं अङ्गवरस्स हेतु, अङ्गं चजे जीवितं रक्खमानो;

अङ्गं धनं जीवितञ्चापि सब्बं, चजे नरो धम्ममनुस्सरन्तो’’ति.

तत्थ पाणन्ति जीवितं. सन्तो नाम अपि जीवितं चजन्ति, न धम्मं. खिप्पमवाकरोहीति इध खिप्पं मय्हं देहीति अत्थो. एतेनाति एतेन धम्मेन चेव सच्चेन च सम्पज्ज सम्पन्नो उपपन्नो होहि. सुराजसेट्ठाति तं पग्गण्हन्तो आलपति. चजे धनन्ति, सम्म पोरिसाद, पण्डितो पुरिसो हत्थपादादिम्हि अङ्गे छिज्जमाने तस्स रक्खणत्थाय बहुम्पि धनं चजेय्य. धम्ममनुस्सरन्तोति अङ्गधनजीवितानि परिच्चजन्तोपि ‘‘सतं धम्मं न वीतिक्कमिस्सामी’’ति एवं धम्मं अनुस्सरन्तो.

एवं महासत्तो इमेहि कारणेहि तं सच्चे पतिट्ठापेत्वा इदानि अत्तनो गुरुभावं दस्सेतुं गाथमाह –

४७१.

‘‘यस्मा हि धम्मं पुरिसो विजञ्ञा, ये चस्स कङ्खं विनयन्ति सन्तो;

तं हिस्स दीपञ्च परायणञ्च, न तेन मित्तिं जिरयेथ पञ्ञो’’ति.

तत्थ यस्माति यम्हा पुरिसा. धम्मन्ति कुसलाकुसलजोतकं कारणं. विजञ्ञाति विजानेय्य. तं हिस्साति तं आचरियकुलं एतस्स पुग्गलस्स पतिट्ठानट्ठेन दीपं, उप्पन्ने भये गन्तब्बट्ठानट्ठेन परायणञ्च. न तेन मित्तिन्ति तेन आचरियपुग्गलेन सह सो पण्डितो केनचिपि कारणेन मित्तिं न जीरयेथ न विनासेय्य.

एवञ्च पन वत्वा, ‘‘सम्म पोरिसाद, गुणवन्तस्स आचरियस्स वचनं नाम भिन्दितुं न वट्टति, अहञ्च तरुणकालेपि तव पिट्ठिआचरियो हुत्वा बहुं सिक्खं सिक्खापेसिं, इदानिपि बुद्धलीलाय सतारहा गाथा ते कथेसिं, तेन मे वचनं कातुं अरहसी’’ति आह. तं सुत्वा पोरिसादो ‘‘अयं सुतसोमो मय्हं आचरियो चेव पण्डितो च, वरो चस्स मया दिन्नो, किं सक्का कातुं, एकस्मिं अत्तभावे मरणं नाम धुवं, मनुस्समंसं न खादिस्सामि, दस्सामिस्स वर’’न्ति अस्सुधाराहि पवत्तमानाहि उट्ठाय सुतसोमनरिन्दस्स पादेसु पतित्वा वरं ददमानो इमं गाथमाह –

४७२.

‘‘अद्धा हि सो भक्खो मम मनापो, एतस्स हेतुम्हि वनं पविट्ठो;

सचे च मं याचसि एतमत्थं, एतम्पि ते सम्म वरं ददामी’’ति.

अथ नं महासत्तो एवमाह – ‘‘सम्म, सीले ठितस्स मरणम्पि वरं, गण्हामि, महाराज, तया दिन्नं वरं, अज्ज पट्ठाय अरियपथे पतिट्ठितोसि, एवं सन्तेपि तं याचामि, सचे ते मयि सिनेहो अत्थि, पञ्च सीलानि गण्ह, महाराजा’’ति. ‘‘साधु, सम्म, देहि मे सीलानी’’ति. ‘‘गण्ह महाराजा’’ति. सो महासत्तं पञ्चपतिट्ठितेन वन्दित्वा एकमन्तं निसीदि. महासत्तोपि नं पञ्चसीलेसु पतिट्ठापेसि. तस्मिं खणे तत्थ सन्निपतिता भुम्मा देवा महासत्ते पीतिं जनेत्वा ‘‘अवीचितो याव भवग्गा अञ्ञो पोरिसादं मनुस्समंसतो निवारेतुं समत्थो नाम नत्थि, अहो सुतसोमेन दुक्करतरं कत’’न्ति महन्तेन सद्देन वनं उन्नादेन्ता साधुकारं अदंसु. तेसं सद्दं सुत्वा चातुमहाराजिकाति एवं याव ब्रह्मलोका एककोलाहलं अहोसि. रुक्खे लग्गितराजानोपि तं देवतानं साधुकारसद्दं सुणिंसु. रुक्खदेवतापि सकविमाने ठिताव साधुकारमदासि. इति देवतानं सद्दोव सूयति, रूपं न दिस्सति. देवतानं साधुकारसद्दं सुत्वा राजानो चिन्तयिंसु – ‘‘सुतसोमं निस्साय नो जीवितं लद्धं, दुक्करं कतं सुतसोमेन पोरिसादं दमेन्तेना’’ति बोधिसत्तस्स थुतिं करिंसु. पोरिसादो महासत्तस्स पादे वन्दित्वा एकमन्तं अट्ठासि. अथ नं बोधिसत्तो – ‘‘सम्म, खत्तिये मोचेही’’ति आह. सो चिन्तेसि ‘‘अहं एतेसं पच्चामित्तो, एते मया मोचिता ‘गण्हथ नो पच्चामित्त’न्ति मं हिंसेय्युं, मया जीवितं चजन्तेनपि न सक्का सुतसोमस्स सन्तिका गहितं सीलं भिन्दितुं, इमिना सद्धियेव गन्त्वा मोचेस्सामि, एवं मे भयं न भविस्सती’’ति. अथ बोधिसत्तं वन्दित्वा, ‘‘सुतसोम, उभोपि गन्त्वा खत्तिये मोचेस्सामा’’ति वत्वा गाथमाह –

४७३.

‘‘सत्था च मे होसि सखा च मेसि, वचनम्पि ते सम्म अहं अकासिं;

तुवम्पि मे सम्म करोहि वाक्यं, उभोपि गन्त्वान पमोचयामा’’ति.

तत्थ सत्थाति सग्गमग्गस्स देसितत्ता सत्था च, तरुणकालतो पट्ठाय सखा च.

अथ नं बोधिसत्तो आह –

४७४.

‘‘सत्था च ते होमि सखा च त्यम्हि, वचनम्पि मे सम्म तुवं अकासि;

अहम्पि ते सम्म करोमि वाक्यं, उभोपि गन्त्वान पमोचयामा’’ति.

एवं वत्वा ते उपसङ्कमित्वा आह –

४७५.

‘‘कम्मासपादेन विहेठितत्थ, तलावुता अस्सुमुखा रुदन्ता;

न जातु दुब्भेथ इमस्स रञ्ञो, सच्चप्पटिञ्ञं मे पटिस्सुणाथा’’ति.

तत्थ कम्मासपादेनाति इदं महासत्तो ‘‘उभोपि गन्त्वान पमोचयामा’’ति सम्पटिच्छित्वा ‘‘खत्तिया नाम मानथद्धा होन्ति, मुत्तमत्ताव ‘इमिना मयं विहेठितम्हा’ति पोरिसादं पोथेय्युम्पि हनेय्युम्पि, न खो पनेस तेसु दुब्भिस्सति, अहं एककोव गन्त्वा पटिञ्ञं ताव नेसं गण्हिस्सामी’’ति चिन्तेत्वा तत्थ गन्त्वा ते हत्थतले आवुनित्वा अग्गपादङ्गुलीहि भूमिं फुसमानाहि रुक्खसाखासु ओलग्गिते वातप्पहरणकाले नागदन्तेसु ओलग्गितकुरण्डकदामानि विय सम्परिवत्तन्ते अद्दस. तेपि तं दिस्वा ‘‘इदानिम्हा मयं अरोगा’’ति एकप्पहारेनेव महाविरवं रविंसु. अथ ने महासत्तो ‘‘मा भायित्था’’ति अस्सासेत्वा ‘‘मया पोरिसादो दमितो, तुम्हाकं अभयं गहितं, तुम्हे पन मे वचनं करोथा’’ति वत्वा एवमाह. तत्थ न जातूति एकंसेनेव न दुब्भेथ.

ते आहंसु –

४७६.

‘‘कम्मासपादेन विहेठितम्हा, तलावुता अस्सुमुखा रुदन्ता;

न जातु दुब्भेम इमस्स रञ्ञो, सच्चप्पटिञ्ञं ते पटिस्सुणामा’’ति.

तत्थ पटिस्सुणामाति ‘‘एवं पटिञ्ञं अधिवासेम सम्पटिच्छाम, अपिच खो पन मयं किलन्ता कथेतुं न सक्कोम, तुम्हे सब्बसत्तानं सरणं, तुम्हेव कथेथ, मयं वो वचनं सुत्वा पटिञ्ञं दस्सामा’’ति.

अथ ने बोधिसत्तो ‘‘तेन हि पटिञ्ञं देथा’’ति वत्वा गाथमाह –

४७७.

‘‘यथा पिता वा अथ वापि माता, अनुकम्पका अत्थकामा पजानं,.

एवमेव वो होतु अयञ्च राजा, तुम्हे च वो होथ यथेव पुत्ता’’ति.

अथ नं तेपि सम्पटिच्छमाना इमं गाथमाहंसु –

४७८.

‘‘यथा पिता वा अथ वापि माता, अनुकम्पका अत्थकामा पजानं;

एवमेव नो होतु अयञ्च राजा, मयम्पि हेस्साम यथेव पुत्ता’’ति.

तत्थ तुम्हे च वोति वो-कारो निपातमत्तं.

इति महासत्तो तेसं पटिञ्ञं गहेत्वा पोरिसादं पक्कोसित्वा ‘‘एहि, सम्म, खत्तिये मोचेही’’ति आह. सो खग्गं गहेत्वा एकस्स रञ्ञो बन्धनं छिन्दि. राजा सत्ताहं निराहारो वेदनप्पत्तो सह बन्धनछेदा मुच्छितो भूमियं पति. तं दिस्वा महासत्तो कारुञ्ञं कत्वा, ‘‘सम्म पोरिसाद, मा एवं छिन्दी’’ति एकं राजानं उभोहि हत्थेहि दळ्हं गहेत्वा उरे कत्वा ‘‘इदानि बन्धनं छिन्दाही’’ति आह. पोरिसादो खग्गेन छिन्दि. महासत्तो थामसम्पन्नताय नं उरे निपज्जापेत्वा ओरसपुत्तं विय मुदुचित्तेन ओतारेत्वा भूमियं निपज्जापेसि. एवं सब्बेपि ते भूमियं निपज्जापेत्वा वणे धोवित्वा दारकानं कण्णतो सुत्तकं विय सणिकं रज्जुयो निक्कड्ढित्वा पुब्बलोहितं धोवित्वा वणे निद्दोसे कत्वा, ‘‘सम्म पोरिसाद, एकं रुक्खतचं पासाणे घंसित्वा आहरा’’ति आहरापेत्वा सच्चकिरियं कत्वा तेसं हत्थतलानि मक्खेसि. तङ्खणञ्ञेव वणो फासुकं अहोसि. पोरिसादो तण्डुलं गहेत्वा तरलं पचि , उभो जना परोसतं खत्तिये पायेसुं. इति ते सब्बेव सन्तप्पिता, सूरियो अत्थङ्गतो. पुनदिवसे पातो च मज्झन्हिके च सायञ्च तरलमेव पायेत्वा ततियदिवसे ससित्थकयागुं पायेसुं, तावता ते अरोगा अहेसुं.

अथ ने महासत्तो ‘‘गन्तुं सक्खिस्सथा’’ति पुच्छित्वा ‘‘गच्छामा’’ति वुत्ते ‘‘एहि, सम्म पोरिसाद, सकं रट्ठं गच्छामा’’ति आह. सो रोदमानो तस्स पादेसु पतित्वा ‘‘त्वं, सम्म, राजानो गहेत्वा गच्छ, अहं इधेव वनमूलफलानि खादन्तो वसिस्सामी’’ति आह. ‘‘सम्म, इध किं करिस्ससि, रमणीयं ते रट्ठं, बाराणसियं रज्जं कारेही’’ति. ‘‘सम्म किं कथेसि, न सक्का मया तत्थ गन्तुं, सकलनगरवासिनो हि मे वेरिनो, ते ‘इमिना मय्हं माता खादिता, मय्हं पिता, मय्हं भाता’ति मं परिभासिस्सन्ति, ‘गण्हथ इमं चोर’न्ति एकेकदण्डेन वा एकेकलेड्डुना वा मं जीविता वोरोपेस्सन्ति, अहञ्च तुम्हाकं सन्तिके सीलेसु पतिट्ठितो, जीवितहेतुपि न सक्का मया परं मारेतुं, तस्मा नाहं गच्छामि, अहं मनुस्समंसतो विरतत्ता कित्तकं जीविस्सामि, इदानि मम तुम्हाकं दस्सनं नत्थी’’ति रोदित्वा ‘‘गच्छथ तुम्हे’’ति आह. अथ महासत्तो तस्स पिट्ठिं परिमज्जित्वा, ‘‘सम्म पोरिसाद, मा चिन्तयि, सुतसोमो नामाहं, मया तादिसो कक्खळो फरुसो विनीतो, बाराणसिवासिकेसु किं वत्तब्बं अत्थि, अहं तं तत्थ पतिट्ठापेस्सामि, असक्कोन्तो अत्तनो रज्जं द्विधा भिन्दित्वा दस्सामी’’ति वत्वा ‘‘तुम्हाकम्पि नगरे मम वेरिनो अत्थियेवा’’ति वुत्ते ‘‘इमिना मम वचनं करोन्तेन दुक्करं कतं, येन केनचि उपायेन पोराणकयसे पतिट्ठपेतब्बो एस मया’’ति चिन्तेत्वा तस्स पलोभनत्थाय नगरसम्पत्तिं वण्णेन्तो आह –

४७९.

‘‘चतुप्पदं सकुणञ्चापि मंसं, सूदेहि रन्धं सुकतं सुनिट्ठितं;

सुधंव इन्दो परिभुञ्जियान, हित्वा कथेको रमसी अरञ्ञे.

४८०.

‘‘ता खत्तिया वेल्लिविलाकमज्झा, अलङ्कता सम्परिवारयित्वा;

इन्दंव देवेसु पमोदयिंसु, हित्वा कथेको रमसी अरञ्ञे.

४८१.

‘‘तम्बूपधाने बहुगोणकम्हि, सुभम्हि सब्बस्सयनम्हि सङ्गे;

सेय्यस्स मज्झम्हि सुखं सयित्वा

हित्वा कथेको रमसी अरञ्ञे.

४८२.

‘‘पाणिस्सरं कुम्भथूणं निसीथे, अथोपि वे निप्पुरिसम्पि तूरियं;

बहुं सुगीतञ्च सुवादितञ्च, हित्वा कथेको रमसी अरञ्ञे.

४८३.

‘‘उय्यानसम्पन्नं पहूतमाल्यं, मिगाजिनूपेतं पुरं सुरम्मं;

हयेहि नागेहि रथेहुपेतं, हित्वा कथेको रमसी अरञ्ञे’’ति.

तत्थ सुकतन्ति नानप्पकारेहि सुट्ठु कतं. सुनिट्ठितन्ति नानासम्भारयोजनेन सुट्ठु निट्ठितं. कथेकोति कथं एको. रमसीति मूलफलादीनि खादन्तो कथं रमिस्ससि, ‘‘एहि, महाराज, गमिस्सामा’’ति. वेल्लिविलाकमज्झाति एत्थ वेल्लीति रासि, विलाकमज्झाति विलग्गमज्झा. उत्तत्तघनसुवण्णरासिपभा चेव तनुदीघमज्झा चाति दस्सेति. देवेसूति देवलोकेसु अच्छरा इन्दं विय रमणीये बाराणसिनगरे पुब्बे तं पमोदयिंसु, ता हित्वा इध किं करिस्ससि, ‘‘एहि, सम्म, गच्छामा’’ति. तम्बूपधानेति रत्तूपधाने. सब्बस्सयनम्हीति सब्बत्थरणत्थते सयने. सङ्गेति अनेकभूमिके दस्सेत्वा अद्धरत्तअङ्गयुत्ते तत्थ त्वं पुब्बे सयीति अत्थो. सुखन्ति तादिसस्स सयनस्स मज्झम्हि सुखं सयित्वान इदानि कथं अरञ्ञे रमिस्ससि, ‘‘एहि गच्छाम, सम्मा’’ति. निसीथेति रत्तिभागे. हित्वाति एवरूपं सम्पत्तिं छड्डेत्वा. उय्यानसम्पन्नं पहूतमाल्यन्ति, महाराज, तव उय्यानसम्पन्नं नानाविधपुप्फं. मिगाजिनूपेतं पुरं सुरम्मन्ति तं उय्यानं मिगाजिनं नाम नामेन, तेन उपेतं पुरम्पि ते सुट्ठु रम्मं. हित्वाति एवरूपं मनोरमं नगरं छड्डेत्वा.

इति महासत्तो ‘‘अप्पेव नामेस पुब्बे उपभुत्तपरिभोगरसं सरित्वा गन्तुकामो भवेय्या’’ति पठमं भोजनेन पलोभेसि, दुतियं किलेसेन, ततियं सयनेन, चतुत्थं नच्चगीतवादितेन, पञ्चमं उय्यानेन चेव नगरेन चाति इमेहि एत्तकेहि पलोभेत्वा ‘‘एहि, महाराज, अहं तं आदाय गन्त्वा बाराणसियं पतिट्ठापेत्वा पच्छा सकरट्ठं गमिस्सामि, सचे बाराणसिरज्जं न लभिस्ससि, उपड्ढरज्जं ते दस्सामि, किं ते अरञ्ञवासेन, मम वचनं करोही’’ति आह. सो तस्स वचनं सुत्वा गन्तुकामो हुत्वा ‘‘सुतसोमो मय्हं अत्थकामो अनुकम्पको, पठमं मं कल्याणे पतिट्ठापेत्वा ‘इदानि पोराणकयसेव पतिट्ठापेस्सामी’ति वदति, सक्खिस्सति चेस पतिट्ठापेतुं, इमिना सद्धिंयेव गन्तुं वट्टति, किं मे अरञ्ञवासेना’’ति चिन्तेत्वा तुट्ठचित्तो तस्स गुणं निस्साय वण्णं कथेतुकामो ‘‘सम्म, सुतसोम, कल्याणमित्तसंसग्गतो साधुतरं, पापमित्तसंसग्गतो वा पापतरं नाम नत्थी’’ति वत्वा आह –

४८४.

‘‘काळपक्खे यथा चन्दो, हायतेव सुवे सुवे;

काळपक्खूपमो राज, असतं होति समागमो.

४८५.

‘‘यथाहं रसकमागम्म, सूदं कापुरिसाधमं;

अकासिं पापकं कम्मं, येन गच्छामि दुग्गतिं.

४८६.

‘‘सुक्कपक्खे यथा चन्दो, वड्ढतेव सुवे सुवे;

सुक्कपक्खूपमो राज, सतं होति समागमो.

४८७.

‘‘यथाहं तुवमागम्म, सुतसोम विजानहि;

काहामि कुसलं कम्मं, येन गच्छामि सुग्गतिं.

४८८.

‘‘थले यथा वारि जनिन्द वुट्ठं, अनद्धनेय्यं न चिरट्ठितीकं;

एवम्पि होति असतं समागमो, अनद्धनेय्यो उदकं थलेव.

४८९.

‘‘सरे यथा वारि जनिन्द वुट्ठं, चिरट्ठितीकं नरवीरसेट्ठ;

एवम्पि वे होति सतं समागमो, चिरट्ठितीको उदकं सरेव.

४९०.

‘‘अब्यायिको होति सतं समागमो, यावम्पि तिट्ठेय्य तथेव होति;

खिप्पञ्हि वेति असतं समागमो, तस्मा सतं धम्मो असब्भि आरका’’ति.

तत्थ सुवे सुवेति दिवसे दिवसे. अनद्धनेय्यन्ति न अद्धानक्खमं. सरेति समुद्दे. नरवीरसेट्ठाति नरेसु वीरियेन सेट्ठ. उदकं सरेवाति समुद्दे वुट्ठउदकं विय. अब्यायिकोति अविगच्छनको. यावम्पितिट्ठेय्याति यत्तकं कालं जीवितं तिट्ठेय्य, तत्तकं कालं तथेव होति, न जीरति सप्पुरिसेहि मित्तभावोति.

इति पोरिसादो सत्तहि गाथाहि महासत्तस्सेव वण्णं कथेसि. महासत्तोपि पोरिसादञ्च ते च राजानो गहेत्वा अत्तनो पच्चन्तगामं अगमासि. पच्चन्तगामवासिनो महासत्तं दिस्वा नगरं गन्त्वा अमच्चानं आचिक्खिंसु. अमच्चा बलकायं आदाय गन्त्वा परिवारयिंसु. महासत्तो तेन परिवारेन बाराणसिरज्जं अगमासि. अन्तरामग्गे जनपदवासिनो बोधिसत्तस्स पण्णाकारं दत्वा अनुगच्छिंसु, महन्तो परिवारो अहोसि, तेन सद्धिं बाराणसिं पापुणि. तदा पोरिसादस्स पुत्तो राजा होति, सेनापति काळहत्थियेव. नागरा रञ्ञो आरोचयिंसु – ‘‘महाराज, सुतसोमो किर पोरिसादं दमेत्वा आदाय इधागच्छति, नगरमस्स पविसितुं न दस्सामा’’ति सीघं नगरद्वारानि पिदहित्वा आवुधहत्था अट्ठंसु. महासत्तो द्वारानं पिहितभावं ञत्वा पोरिसादञ्च परोसतञ्च राजानो ओहाय कतिपयेहि अमच्चेहि सद्धिं आगन्त्वा ‘‘अहं सुतसोमराजा, द्वारं विवरथा’’ति आह. पुरिसा गन्त्वा रञ्ञो आरोचेसुं. सो ‘‘खिप्पं विवरथा’’ति विवरापेसि. महासत्तो नगरं पाविसि. राजा च काळहत्थि चस्स पच्चुग्गमनं कत्वा आदाय पासादं आरोपयिंसु.

सो राजपल्लङ्के निसीदित्वा पोरिसादस्स अग्गमहेसिं सेसामच्चे च पक्कोसापेत्वा काळहत्थिं आह – ‘‘काळहत्थि, कस्मा रञ्ञो नगरं पविसितुं न देथा’’ति? ‘‘सो रज्जं कारेन्तो इमस्मिं नगरे बहू मनुस्से खादि, खत्तियेहि अकत्तब्बं करि, सकलजम्बुदीपं छिद्दमकासि, एवरूपो पापधम्मो, तेन कारणेना’’ति. ‘‘इदानि ‘सो एवरूपं करिस्सती’ति मा चिन्तयित्थ, अहं तं दमेत्वा सीलेसु पतिट्ठापेसिं, जीवितहेतुपि कञ्चि न विहेठेस्सति, नत्थि वो ततो भयं, एवं मा करित्थ, पुत्तेहि नाम मातापितरो पटिजग्गितब्बा, मातापितुपोसका हि सग्गं गच्छन्ति, इतरे निरय’’न्ति एवं सो निचासने निसिन्नस्स पुत्तराजस्स ओवादं दत्वा, ‘‘काळहत्थि, त्वं रञ्ञो सहायो चेव सेवको च, रञ्ञापि महन्ते इस्सरिये पतिट्ठापितो, तयापि रञ्ञो अत्थं चरितुं वट्टती’’ति सेनापतिम्पि अनुसासित्वा, ‘‘देवि, त्वम्पि कुलगेहा आगन्त्वा तस्स सन्तिके अग्गमहेसिट्ठानं पत्वा पुत्तधीताहि वड्ढिप्पत्ता, तयापि तस्स अत्थं चरितुं वट्टती’’ति देवियापि ओवादं दत्वा तमेवत्थं मत्थकं पापेतुं धम्मं देसेन्तो गाथा आह –

४९१.

‘‘न सो राजा यो अजेय्यं जिनाति, न सो सखा यो सखारं जिनाति;

न सा भरिया या पतिनो न विभेति, न ते पुत्ता ये न भरन्ति जिण्णं.

४९२.

‘‘न सा सभा यत्थ न सन्ति सन्तो, न ते सन्तो ये न भणन्ति धम्मं;

रागञ्च दोसञ्च पहाय मोहं, धम्मं भणन्ताव भवन्ति सन्तो.

४९३.

‘‘नाभासमानं जानन्ति, मिस्सं बालेहि पण्डितं;

भासमानञ्च जानन्ति, देसेन्तं अमतं पदं.

४९४.

‘‘भासये जोतये धम्मं, पग्गण्हे इसिनं धजं;

सुभासितद्धजा इसयो, धम्मो हि इसिनं धजो’’ति.

तत्थ अजेय्यन्ति अजेय्या नाम मातापितरो, ते जिनन्तो राजा नाम न होति. सचे त्वम्पि पितु सन्तकं रज्जं लभित्वा तस्स पटिसत्तु होसि, अकिच्चकारी नाम भविस्ससि . सखारं जिनातीति कूटड्डेन जिनाति. सचे त्वं, काळहत्थि, रञ्ञा सद्धिं मित्तधम्मं न पूरेसि, अधम्मट्ठो हुत्वा निरये निब्बत्तिस्ससि. न विभेतीति न भायति. सचे त्वं रञ्ञो न भायसि, भरियाधम्मे ठिता नाम न होसि, अकिच्चकारी नाम भविस्ससि. जिण्णन्ति महल्लकं. तस्मिञ्हि काले अभरन्ता पुत्ता पुत्ता नाम न होन्ति.

सन्तोति पण्डिता. ये न भणन्ति धम्मन्ति ये पुच्छिता सच्चसभावं न वदन्ति, न ते पण्डिता नाम. धम्मं भणन्तावाति एते रागादयो पहाय परस्स हितानुकम्पका हुत्वा सभावं भणन्ताव पण्डिता नाम होन्ति. नाभासमानन्ति न अभासमानं. अमतं पदन्ति अमतमहानिब्बानं देसेन्तं ‘‘पण्डितो’’ति जानन्ति, तेनेव पोरिसादो मं ञत्वा पसन्नचित्तो चत्तारो वरे दत्वा पञ्चसु सीलेसु पतिट्ठितो. भासयेति पण्डितो पुरिसो धम्मं भासेय्य जोतेय्य, बुद्धादयो इसयो यस्मा धम्मो एतेसं धजो, तस्मा सुभासितद्धजा नाम सुभासितं पग्गण्हन्ति, बाला पन सुभासितं पग्गण्हन्ता नाम नत्थीति.

इमस्स धम्मकथं सुत्वा राजा च सेनापति च देवी च तुट्ठा ‘‘गच्छाम, महाराज, आनेमा’’ति वत्वा नगरे भेरिं चरापेत्वा नागरे सन्निपातेत्वा ‘‘तुम्हे मा भायित्थ, राजा किर धम्मे पतिट्ठितो, एथ नं आनेमा’’ति महाजनं आदाय महासत्तं पुरतो कत्वा रञ्ञो सन्तिकं गन्त्वा वन्दित्वा कप्पके उपट्ठापेत्वा कप्पितकेसमस्सुं न्हातानुलित्तपसाधितं राजानं रतनरासिम्हि ठपेत्वा अभिसिञ्चित्वा नगरं पवेसेसुं. पोरिसादो राजा हुत्वा परोसतानं खत्तियानं महासत्तस्स च महासक्कारं कारेसि. ‘‘सुतसोमनरिन्देन किर पोरिसादं दमेत्वा रज्जे पतिट्ठापितो’’ति सकलजम्बुदीपे महाकोलाहलं उदपादि. इन्दपत्थनगरवासिनोपि ‘‘राजा नो आगच्छतू’’ति दूतं पहिणिंसु. सो तत्थ मासमत्तं वसित्वा, ‘‘सम्म, गच्छामहं, त्वं अप्पमत्तो होहि, नगरद्वारेसु च मज्झे चाति पञ्च दानसालायो कारेहि, दस राजधम्मे अकोपेत्वा अगतिगमनं परिहरा’’ति पोरिसादं ओवदि. परोसताहि राजधानीहि बलकायो येभुय्येन सन्निपति . सो तेन बलकायेन परिवुतो बाराणसितो निक्खमि. पोरिसादोपि निक्खमित्वा उपड्ढपथा निवत्ति. महासत्तो अवाहनानं राजूनं वाहनानि दत्वा उय्योजेसि. तेपि राजानो तेन सद्धिं सम्मोदित्वा महासत्तं वन्दनादीनि कत्वा अत्तनो अत्तनो जनपदं अगमिंसु.

महासत्तोपि नगरं पत्वा इन्दपत्थनगरवासीहि देवनगरं विय अलङ्कतनगरं पविसित्वा मातापितरो वन्दित्वा मधुरपटिसन्थारं कत्वा महातलं अभिरुहि. सो धम्मेन रज्जं कारेन्तो चिन्तेसि – ‘‘रुक्खदेवता मय्हं बहूपकारा, बलिकम्मलाभमस्सा करिस्सामी’’ति. सो तस्स निग्रोधस्स अविदूरे महन्तं तळाकं कारेत्वा बहूनि कुलानि पेसेत्वा गामं निवेसेसि. गामो महा अहोसि असीतिमत्तआपणसहस्सपटिमण्डितो. तम्पि रुक्खमूलं साखन्ततो पट्ठाय समतलं कारेत्वा परिक्खित्तवेदिकतोरणद्वारयुत्तं अकासि, देवता अभिप्पसीदि. कम्मासपादस्स दमितट्ठाने निवुट्ठत्ता पन सो गामो कम्मासदम्मनिगमो नाम जातो. तेपि सब्बे राजानो महासत्तस्स ओवादे ठत्वा दानादीनि पुञ्ञानि कत्वा आयुपरियोसाने सग्गं पूरयिंसु.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा ‘‘न, भिक्खवे, इदानेवाहं अङ्गुलिमालं दमेमि, पुब्बेपेस मया दमितोयेवा’’ति वत्वा जातकं समोधानेसि ‘‘तदा पोरिसादो राजा अङ्गुलिमालो अहोसि, काळहत्थि सारिपुत्तो, नन्दब्राह्मणो आनन्दो, रुक्खदेवता कस्सपो, सक्को अनुरुद्धो, सेसराजानो बुद्धपरिसा, मातापितरो महाराजकुलानि, सुतसोमराजा पन अहमेव अहोसि’’न्ति.

महासुतसोमजातकवण्णना पञ्चमा.

जातकुद्दानं –

सुमुखो पन हंसवरो च महा, सुधभोजनिको च परो पवरो;

सकुणालदिजाधिपतिव्हयनो, सुतसोमवरुत्तमसव्हयनोति.

असीतिनिपातवण्णना निट्ठिता.

पञ्चमो भागो निट्ठितो.