📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
खुद्दकनिकाये
जातकपाळि
(दुतियो भागो)
१७. चत्तालीसनिपातो
५२१. तेसकुणजातकं (१)
‘‘वेस्सन्तरं ¶ ¶ ¶ तं पुच्छामि, सकुण भद्दमत्थु ते;
रज्जं कारेतुकामेन, किं सु किच्चं कतं वरं’’.
‘‘चिरस्सं वत मं तातो, कंसो बाराणसिग्गहो;
पमत्तो अप्पमत्तं मं, पिता पुत्तं अचोदयि.
‘‘पठमेनेव वितथं, कोधं हासं निवारये;
ततो किच्चानि कारेय्य, तं वतं आहु खत्तिय.
‘‘यं ¶ त्वं तात तपोकम्मं [तपे कम्मं (सी. स्या. पी.)], पुब्बे कतमसंसयं;
रत्तो दुट्ठो च यं कयिरा, न तं कयिरा ततो पुन [पुनं (पी.)].
‘‘खत्तियस्स पमत्तस्स, रट्ठस्मिं रट्ठवड्ढन;
सब्बे भोगा विनस्सन्ति, रञ्ञो तं वुच्चते अघं.
‘‘सिरी तात अलक्खी च [सिरी च तात लक्खी च (स्या. पी.)], पुच्छिता एतदब्रवुं;
उट्ठान [उट्ठाने (स्या.)] वीरिये पोसे, रमाहं अनुसूयके.
‘‘उसूयके ¶ दुहदये, पुरिसे कम्मदुस्सके;
कालकण्णी महाराज, रमति [रमाति (क.)] चक्कभञ्जनी.
‘‘सो त्वं सब्बेसु सुहदयो [सो त्वं सब्बेसं सुहदयो (स्या. पी.), सो त्वं सब्बे सुहदयो (क.)], सब्बेसं रक्खितो भव;
अलक्खिं नुद महाराज, लक्ख्या भव निवेसनं.
‘‘स ¶ लक्खीधितिसम्पन्नो, पुरिसो हि महग्गतो;
अमित्तानं कासिपति, मूलं अग्गञ्च छिन्दति.
‘‘सक्कोपि हि भूतपति, उट्ठाने नप्पमज्जति;
स कल्याणे धितिं कत्वा, उट्ठाने कुरुते मनो.
‘‘गन्धब्बा पितरो देवा, साजीवा [सञ्जीवा (पी.)] होन्ति तादिनो;
उट्ठाहतो [उट्ठहतो (स्या. पी.)] अप्पमज्जतो [मप्पमज्जतो (क.)], अनुतिट्ठन्ति देवता.
‘‘सो अप्पमत्तो अक्कुद्धो [अक्कुट्ठो (पी.)], तात किच्चानि कारय;
वायमस्सु च किच्चेसु, नालसो विन्दते सुखं.
‘‘तत्थेव ते वत्तपदा, एसाव [एसा च (पी.)] अनुसासनी;
अलं मित्ते सुखापेतुं, अमित्तानं दुखाय [दुक्खाय (पी.)] च’’.
‘‘सक्खिसि त्वं [सक्खी तुवं (सी. स्या. पी.)] कुण्डलिनि, मञ्ञसि खत्तबन्धुनि [खत्तियबन्धुनी (पी.)];
रज्जं कारेतुकामेन, किं सु किच्चं कतं वरं’’.
‘‘द्वेव तात पदकानि, यत्थ [येसु (पी.)] सब्बं पतिट्ठितं;
अलद्धस्स च यो लाभो, लद्धस्स चानुरक्खणा.
‘‘अमच्चे तात जानाहि, धीरे अत्थस्स कोविदे;
अनक्खा कितवे तात, असोण्डे अविनासके.
‘‘यो च तं तात रक्खेय्य, धनं यञ्चेव ते सिया;
सूतोव रथं सङ्गण्हे, सो ते किच्चानि कारये.
‘‘सुसङ्गहितन्तजनो, सयं वित्तं अवेक्खिय;
निधिञ्च इणदानञ्च, न करे परपत्तिया.
‘‘सयं ¶ ¶ आयं ¶ वयं [आयवयं (पी.)] जञ्ञा, सयं जञ्ञा कताकतं;
निग्गण्हे निग्गहारहं, पग्गण्हे पग्गहारहं.
‘‘सयं जानपदं अत्थं, अनुसास रथेसभ;
मा ते अधम्मिका युत्ता, धनं रट्ठञ्च नासयुं.
‘‘मा च वेगेन किच्चानि, करोसि [कारेसि (सी. स्या. पी.)] कारयेसि वा;
वेगसा हि कतं कम्मं, मन्दो पच्छानुतप्पति.
‘‘मा ते अधिसरे मुञ्च, सुबाळ्हमधिकोधितं [कोपितं (सी. स्या.)];
कोधसा हि बहू फीता, कुला अकुलतं गता.
‘‘मा तात इस्सरोम्हीति, अनत्थाय पतारयि;
इत्थीनं पुरिसानञ्च, मा ते आसि दुखुद्रयो.
‘‘अपेतलोमहंसस्स, रञ्ञो कामानुसारिनो;
सब्बे भोगा विनस्सन्ति, रञ्ञो तं वुच्चते अघं.
‘‘तत्थेव ते वत्तपदा, एसाव अनुसासनी;
दक्खस्सुदानि पुञ्ञकरो, असोण्डो अविनासको;
सीलवास्सु [सीलवास्स (टीका)] महाराज, दुस्सीलो विनिपातिको’’ [विनिपातको (पी.)].
‘‘अपुच्छिम्ह कोसियगोत्तं [अपुच्छिम्हा कोसियगोत्तं (स्या.), अपुच्छम्हापि कोसिकं (पी.)], कुण्डलिनिं तथेव च;
त्वं दानि वदेहि जम्बुक [जम्बुक त्वं दानि वदेहि (स्या. पी.)], बलानं बलमुत्तमं’’.
‘‘बलं पञ्चविधं लोके, पुरिसस्मिं महग्गते;
तत्थ बाहुबलं नाम, चरिमं वुच्चते बलं.
‘‘भोगबलञ्च दीघावु, दुतियं वुच्चते बलं;
अमच्चबलञ्च ¶ दीघावु, ततियं वुच्चते बलं.
‘‘अभिजच्चबलं चेव, तं चतुत्थं असंसयं;
यानि चेतानि सब्बानि, अधिगण्हाति पण्डितो.
‘‘तं बलानं बलं सेट्ठं, अग्गं पञ्ञाबं बलं [वरं (सी.)];
पञ्ञाबलेनुपत्थद्धो, अत्थं विन्दति पण्डितो.
‘‘अपि ¶ चे लभति मन्दो, फीतं धरणिमुत्तमं;
अकामस्स पसय्हं वा, अञ्ञो तं पटिपज्जति.
‘‘अभिजातोपि चे होति, रज्जं लद्धान खत्तियो;
दुप्पञ्ञो हि कासिपति, सब्बेनपि न जीवति.
‘‘पञ्ञाव ¶ सुतं विनिच्छिनी [पञ्ञा सुतविनिच्छिनी (स्या. पी.)], पञ्ञा कित्ति सिलोकवड्ढनी [वद्धनी (पी.)];
पञ्ञासहितो नरो इध, अपि दुक्खे सुखानि विन्दति.
‘‘पञ्ञञ्च खो असुस्सूसं, न कोचि अधिगच्छति;
बहुस्सुतं अनागम्म, धम्मट्ठं अविनिब्भुजं.
‘‘यो च धम्मविभङ्गञ्ञू [यो धम्मञ्च विभागञ्ञू (पी.)], कालुट्ठायी मतन्दितो;
अनुट्ठहति कालेन, कम्मफलं तस्स इज्झति [कम्मफलं तस्सिज्झति, फलं तस्स समिज्झति (क.)].
‘‘अनायतन [ना’नायतन (पी.)] सीलस्स, अनायतन [ना’नायतन (पी.)] सेविनो;
न निब्बिन्दियकारिस्स, सम्मदत्थो विपच्चति.
‘‘अज्झत्तञ्च पयुत्तस्स, तथायतनसेविनो;
अनिब्बिन्दियकारिस्स, सम्मदत्थो विपच्चति.
‘‘योगप्पयोगसङ्खातं, सम्भतस्सानुरक्खणं;
तानि ¶ त्वं तात सेवस्सु, मा अकम्माय रन्धयि;
अकम्मुना हि दुम्मेधो, नळागारंव सीदति’’.
‘‘धम्मं चर महाराज, मातापितूसु खत्तिय;
इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.
‘‘धम्मं चर महाराज, पुत्तदारेसु खत्तिय;
इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.
‘‘धम्मं चर महाराज, मित्तामच्चेसु खत्तिय;
इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.
‘‘धम्मं चर महाराज, वाहनेसु बलेसु च;
इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.
‘‘धम्मं ¶ चर महाराज, गामेसु निगमेसु च…पे….
‘‘धम्मं चर महाराज, रट्ठेसु [रट्ठे (पी.)] जनपदेसु च…पे….
‘‘धम्मं चर महाराज, समण [समणे (स्या. क.)] ब्राह्मणेसु च…पे….
‘‘धम्मं चर महाराज, मिगपक्खीसु खत्तिय;
इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.
‘‘धम्मं ¶ चर महाराज, धम्मो चिण्णो सुखावहो [धम्मो सुचिण्णो सुखमावहति (क.)];
इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.
‘‘धम्मं चर महाराज, सइन्दा [इन्दो (पी.), सिन्दा (क.)] देवा सब्रह्मका;
सुचिण्णेन दिवं पत्ता, मा धम्मं राज पामदो [पमादो (पी. क.)].
‘‘तत्थेव ¶ ते [वेते (पी.)] वत्तपदा, एसाव [एसा च (पी.)] अनुसासनी;
सप्पञ्ञसेवी कल्याणी, समत्तं साम [सामं (क.)] तं विदू’’ति.
तेसकुणजातकं पठमं.
५२२. सरभङ्गजातकं (२)
‘‘अलङ्कता कुण्डलिनो सुवत्था, वेळुरियमुत्ताथरुखग्गबन्धा [बद्धा (पी.)];
रथेसभा तिट्ठथ के नु तुम्हे, कथं वो जानन्ति मनुस्सलोके’’.
‘‘अहमट्ठको भीमरथो पनायं, कालिङ्गराजा पन उग्गतोयं [उग्गतो अयं (पी.), उग्गतायं (क.)];
सुसञ्ञतानं इसीनं [सुसञ्ञतानिसिनं (पी.)] दस्सनाय, इधागता पुच्छितायेम्ह पञ्हे’’.
‘‘वेहायसं ¶ तिट्ठसि [तिट्ठति (पी.)] अन्तलिक्खे, पथद्धुनो पन्नरसेव चन्दो;
पुच्छामि तं यक्ख महानुभाव, कथं तं जानन्ति मनुस्सलोके’’.
‘‘यमाहु देवेसु सुजम्पतीति, मघवाति ¶ तं आहु मनुस्सलोके;
स देवराजा इदमज्ज पत्तो, सुसञ्ञतानं इसीनं दस्सनाय’’.
‘‘दूरे सुता नो इसयो समागता, महिद्धिका इद्धिगुणूपपन्ना;
वन्दामि ते अयिरे पसन्नचित्तो, ये जीवलोकेत्थ मनुस्ससेट्ठा’’.
गन्धो इसीनं चिरदिक्खितानं [दक्खितानं (स्या. पी.)], काया चुतो गच्छति मालुतेन;
इतो पटिक्कम्म सहस्सनेत्त, गन्धो इसीनं असुचि देवराज’’.
‘‘गन्धो इसीनं चिरदिक्खितानं, काया चुतो गच्छतु मालुतेन;
विचित्रपुप्फं सुरभिंव मालं, गन्धञ्च एतं पाटिकङ्खाम भन्ते;
न हेत्थ देवा पटिक्कूलसञ्ञिनो’’.
‘‘पुरिन्ददो भूतपती यसस्सी, देवानमिन्दो सक्को [इदं पदं नत्थि (सी. स्या. पी. पोत्थकेसु)] मघवा सुजम्पति;
स देवराजा असुरगणप्पमद्दनो, ओकासमाकङ्खति पञ्ह पुच्छितुं.
‘‘को ¶ नेविमेसं इध पण्डितानं, पञ्हे पुट्ठो निपुणे ब्याकरिस्सति;
तिण्णञ्च रञ्ञं मनुजाधिपानं, देवानमिन्दस्स च वासवस्स’’.
‘‘अयं ¶ इसि [इसी (सी. पी.)] सरभङ्गो तपस्सी [यसस्सी (सी.)], यतो जातो विरतो मेथुनस्मा;
आचेरपुत्तो [आचरियपुत्तो (पी. क.)] सुविनीतरूपो, सो नेसं पञ्हानि वियाकरिस्सति’’.
‘‘कोण्डञ्ञ पञ्हानि वियाकरोहि, याचन्ति तं इसयो साधुरूपा;
कोण्डञ्ञ एसो मनुजेसु धम्मो, यं वुद्ध [वद्ध (पी.), बुद्ध (क.)] मागच्छति एस भारो’’.
‘‘कतावकासा ¶ पुच्छन्तु भोन्तो, यं किञ्चि पञ्हं मनसाभिपत्थितं;
अहञ्हि तं तं वो वियाकरिस्सं, ञत्वा सयं लोकमिमं परञ्च’’.
‘‘ततो च मघवा सक्को, अत्थदस्सी पुरिन्ददो;
अपुच्छि पठमं पञ्हं, यञ्चासि अभिपत्थितं’’.
‘‘किं सू वधित्वा न कदाचि सोचति, किस्सप्पहानं इसयो वण्णयन्ति;
कस्सीध ¶ वुत्तं फरुसं खमेथ, अक्खाहि मे कोण्डञ्ञ एतमत्थं’’.
‘‘कोधं वधित्वा न कदाचि सोचति, मक्खप्पहानं इसयो वण्णयन्ति;
सब्बेसं वुत्तं फरुसं खमेथ, एतं खन्तिं उत्तममाहु सन्तो’’.
‘‘सक्का उभिन्नं [हि द्विन्नं (पी.)] वचनं तितिक्खितुं, सदिसस्स वा सेट्ठतरस्स [सेट्ठनरस्स (पी.)] वापि;
कथं नु हीनस्स वचो खमेथ, अक्खाहि मे कोण्डञ्ञ एतमत्थं’’.
‘‘भया ¶ हि सेट्ठस्स वचो खमेथ, सारम्भहेतू पन सादिसस्स;
यो चीध हीनस्स वचो खमेथ, एतं खन्तिं उत्तममाहु सन्तो’’.
‘‘कथं विजञ्ञा चतुपत्थरूपं [चतुमट्ठरूपं (स्या. पी.)], सेट्ठं सरिक्खं अथवापि हीनं;
विरूपरूपेन चरन्ति सन्तो, तस्मा हि सब्बेसं वचो खमेथ’’.
‘‘न हेतमत्थं महतीपि सेना, सराजिका युज्झमाना लभेथ;
यं ¶ खन्तिमा सप्पुरिसो लभेथ, खन्ती बलस्सूपसमन्ति वेरा’’.
‘‘सुभासितं ते अनुमोदियान, अञ्ञं तं पुच्छामि तदिङ्घ ब्रूहि;
यथा अहुं [अहू (सी. स्या. पी.)] दण्डकी नाळिकेरो [नाळिकीरो (सी. स्या. पी.)], अथज्जुनो कलाबु चापि राजा;
तेसं गतिं ब्रूहि सुपापकम्मिनं, कत्थूपपन्ना इसिनं विहेठका’’.
‘‘किसञ्हि [किसंपि (पी.)] वच्छं अवकिरिय दण्डकी, उच्छिन्नमूलो सजनो सरट्ठो;
कुक्कुळनामे निरयम्हि पच्चति, तस्स फुलिङ्गानि पतन्ति काये.
‘‘यो सञ्ञते पब्बजिते अहेठयि [अवञ्चसि (पी.)], धम्मं भणन्ते समणे अदूसके;
तं नाळिकेरं सुनखा परत्थ, सङ्गम्म खादन्ति विफन्दमानं.
‘‘अथज्जुनो ¶ निरये सत्तिसूले, अवंसिरो पतितो उद्धंपादो [उद्धपादो (स्या.), अद्धपादो (पी.)];
अङ्गीरसं गोतमं हेठयित्वा, खन्तिं तपस्सिं चिरब्रह्मचारिं.
‘‘यो ¶ खण्डसो पब्बजितं अछेदयि, खन्तिं वदन्तं समणं अदूसकं;
कलाबुवीचिं उपपज्ज पच्चति, महापतापं [महाभितापं (पी.)] कटुकं भयानकं.
‘‘एतानि सुत्वा निरयानि पण्डितो, अञ्ञानि पापिट्ठतरानि चेत्थ;
धम्मं चरे समणब्राह्मणेसु, एवङ्करो सग्गमुपेति ठानं’’.
‘‘सुभासितं ¶ ते अनुमोदियान, अञ्ञं तं पुच्छामि तदिङ्घ ब्रूहि;
कथंविधं सीलवन्तं वदन्ति, कथंविधं पञ्ञवन्तं वदन्ति;
कथंविधं सप्पुरिसं वदन्ति, कथंविधं नो सिरि नो जहाति’’.
‘‘कायेन वाचाय च यो’ध [यो च (पी.)] सञ्ञतो, मनसा च किञ्चि न करोति पापं;
न अत्तहेतू अलिकं भणेति [भणाति (सी. स्या. पी.)], तथाविधं सीलवन्तं वदन्ति.
‘‘गम्भीरपञ्हं मनसाभिचिन्तयं [मनसा विचिन्तयं (सी.)], नाच्चाहितं कम्म करोति लुद्दं;
कालागतं ¶ [कालाभतं (पी.)] अत्थपदं न रिञ्चति, तथाविधं पञ्ञवन्तं वदन्ति.
‘‘यो ¶ वे कतञ्ञू कतवेदि धीरो, कल्याणमित्तो दळ्हभत्ति च होति;
दुखितस्स सक्कच्च करोति किच्चं, तथाविधं सप्पुरिसं वदन्ति.
‘‘एतेहि सब्बेहि गुणेहुपेतो, सद्धो मुदू संविभागी वदञ्ञू;
सङ्गाहकं सखिलं सण्हवाचं, तथाविधं नो सिरि नो जहाति’’.
‘‘सुभासितं ते अनुमोदियान, अञ्ञं तं पुच्छामि तदिङ्घ ब्रूहि;
सीलं सिरिञ्चापि सतञ्च धम्मं, पञ्ञञ्च कं सेट्ठतरं वदन्ति’’.
‘‘पञ्ञा हि सेट्ठा कुसला वदन्ति, नक्खत्तराजारिव तारकानं;
सीलं सीरी चापि सतञ्च धम्मो [धम्मा (पी.)], अन्वायिका पञ्ञवतो भवन्ति’’.
‘‘सुभासितं ते अनुमोदियान, अञ्ञं तं पुच्छामि तदिङ्घ ब्रूहि;
कथंकरो ¶ किन्तिकरो किमाचरं, किं सेवमानो लभतीध पञ्ञं;
पञ्ञाय दानिप्पटिपं [दानि पटिपदं (सी. स्या. पी.)] वदेहि, कथंकरो पञ्ञवा होति मच्चो’’.
‘‘सेवेथ वुद्धे निपुणे बहुस्सुते, उग्गाहको च परिपुच्छको सिया;
सुणेय्य सक्कच्च सुभासितानि, एवंकरो पञ्ञवा होति मच्चो.
‘‘ ¶ पञ्ञवा कामगुणे अवेक्खति, अनिच्चतो दुक्खतो रोगतो च;
एवं विपस्सी पजहाति छन्दं, दुक्खेसु कामेसु महब्भयेसु.
‘‘स वीतरागो पविनेय्य दोसं, मेत्तं [मेत्त (स्या. क.)] चित्तं भावये [भावेय्य (सी. स्या. क.)] अप्पमाणं;
सब्बेसु भूतेसु निधाय दण्डं, अनिन्दितो ब्रह्ममुपेति ठानं’’.
‘‘महत्थियं [महिद्धियं (सी. स्या. पी.)] आगमनं अहोसि, तवमट्ठका [मट्ठक (सी. स्या. क.)] भीमरथस्स चापि;
कालिङ्गराजस्स च उग्गतस्स, सब्बेस ¶ वो कामरागो पहीनो’’.
‘‘एवमेतं परचित्तवेदि, सब्बेस नो कामरागो पहीनो;
करोहि ओकासमनुग्गहाय, यथा गतिं ते अभिसम्भवेम’’.
‘‘करोमि ओकासमनुग्गहाय, तथा हि वो कामरागो पहीनो;
फराथ कायं विपुलाय पीतिया, यथा गतिं मे अभिसम्भवेथ’’.
‘‘सब्बं ¶ करिस्साम तवानुसासनिं, यं यं तुवं वक्खसि भूरिपञ्ञ;
फराम कायं विपुलाय पीतिया, यथा गतिं ते अभिसम्भवेम’’.
‘‘कताय [कतायं (सी. पी.)] वच्छस्स किसस्स पूजा, गच्छन्तु भोन्तो इसयो साधुरूपा;
झाने रता होथ सदा समाहिता, एसा रती पब्बजितस्स सेट्ठा’’.
‘‘सुत्वान ¶ गाथा परमत्थसंहिता, सुभासिता इसिना पण्डितेन;
ते वेदजाता अनुमोदमाना, पक्कामु ¶ [पक्कमु (क.)] देवा देवपुरं यसस्सिनो.
‘‘गाथा इमा अत्थवती सुब्यञ्जना, सुभासिता इसिना पण्डितेन;
यो कोचिमा अट्ठिकत्वा [अट्ठिं कत्वा (क.)] सुणेय्य, लभेथ पुब्बापरियं विसेसं;
लद्धान पुब्बापरियं विसेसं, अदस्सनं मच्चुराजस्स गच्छे’’.
‘‘सालिस्सरो सारिपुत्तो, मेण्डिस्सरो च कस्सपो;
पब्बतो अनुरुद्धो च, कच्चायनो च देवलो [देविलो (स्या. क.)].
‘‘अनुसिस्सो च आनन्दो, किसवच्छो च कोलितो;
नारदो उदायी थेरो [नारदो पुण्णो मन्तानीपुत्तो (सी.)], परिसा बुद्धपरिसा;
सरभङ्गो लोकनाथो, एवं धारेथ जातक’’न्ति.
सरभङ्गजातकं दुतियं.
५२३. अलम्बुसाजातकं (३)
‘‘अथ ब्रवि ब्रहा इन्दो, वत्रभू जयतं पिता;
देवकञ्ञं पराभेत्वा, सुधम्मायं अलम्बुसं.
‘‘मिस्से देवा तं याचन्ति, तावतिंसा सइन्दका;
इसिप्पलोभने ¶ [इसिपलोभिके (सी. स्या.), इसिं पलोभिके (पी.)] गच्छ, इसिसिङ्गं अलम्बुसे.
‘‘पुरायं अम्हे अच्चेति [नाच्चेति (स्या. क.)], वत्तवा [वतवा (सी. स्या. पी.)] ब्रह्मचरियवा;
निब्बानाभिरतो वुद्धो [वद्धो (पी.), बुद्धो (स्या. क.)], तस्स मग्गानि आवर’’.
‘‘देवराज किमेव त्वं, ममेव तुवं सिक्खसि;
इसिप्पलोभने [इसिपलोभिके (सी. स्या.), इसिं पलोभिके (पी.)] गच्छ, सन्ति अञ्ञापि अच्छरा.
‘‘मादिसियो ¶ पवरा चेव, असोके नन्दने वने;
तासम्पि होतु परियायो, तापि यन्तु पलोभना’’ [पलोभिका (स्या. पी.)].
‘‘अद्धा ¶ हि सच्चं भणसि, सन्ति अञ्ञापि अच्छरा;
तादिसियो पवरा चेव, असोके नन्दने वने.
‘‘न ता एवं पजानन्ति, पारिचरियं पुमं गता;
यादिसं त्वं पजानासि, नारि सब्बङ्गसोभने.
‘‘त्वमेव गच्छ कल्याणि, इत्थीनं पवरा चसि;
तवेव वण्णरूपेन, सवसमानयिस्ससि’’ [वसमानापयिस्ससि (स्या.), वसमानामयिस्ससि (पी.), तं वसमानयिस्ससि (क.)].
‘‘न वाहं न गमिस्सामि, देवराजेन पेसिता;
विभेमि चेतं आसादुं, उग्गतेजो हि ब्राह्मणो.
‘‘अनेके निरयं पत्ता, इसिमासादिया जना;
आपन्ना मोहसंसारं, तस्मा लोमानि हंसये’’.
‘‘इदं वत्वान पक्कामि, अच्छरा कामवण्णिनी;
मिस्सा मिस्सितु [मिस्सेतु (सी. स्या. पी.)] मिच्छन्ती, इसिसिङ्गं अलम्बुसा.
‘‘सा च तं वनमोगय्ह, इसिसिङ्गेन रक्खितं;
बिम्बजालकसञ्छन्नं ¶ , समन्ता अड्ढयोजनं.
‘‘पातोव पातरासम्हि, उदण्हसमयं [उदयसमयं (स्या.), उदन्तसमयं (क.)] पति;
अग्गिट्ठं परिमज्जन्तं, इसिसिङ्गं उपागमि’’.
‘‘का नु विज्जुरिवाभासि, ओसधी विय तारका;
विचित्तहत्थाभरणा [विचित्तवत्थाभरणा (सी.)], आमुत्तमणिकुण्डला [आमुक्कमणिकुण्डला (?)].
‘‘आदिच्चवण्णसङ्कासा, हेमचन्दनगन्धिनी;
सञ्ञतूरू महामाया, कुमारी चारुदस्सना.
‘‘विलग्गा [विलाका (सी. स्या. पी.)] मुदुका सुद्धा, पादा ते सुप्पतिट्ठिता;
गमना कामनीया [कमना कमनीया (सी. पी.)] ते, हरन्तियेव मे मनो.
‘‘अनुपुब्बाव ¶ ते ऊरू, नागनाससमूपमा;
विमट्ठा तुय्हं सुस्सोणी, अक्खस्स फलकं यथा.
‘‘उप्पलस्सेव किञ्जक्खा, नाभि ते साधु सण्ठिता;
पूरा कण्हञ्जनस्सेव, दूरतो पटिदिस्सति.
‘‘दुविधा जाता उरजा, अवण्टा साधु पच्चुदा;
पयोधरा अपतिता [अप्पतीता (सी. स्या. पी.)], अड्ढलाबुसमा थना.
‘‘दीघा कम्बुतलाभासा, गीवा एणेय्यका यथा;
पण्डरावरणा वग्गु, चतुत्थमनसन्निभा.
‘‘उद्धग्गा ¶ च अधग्गा च, दुमग्गपरिमज्जिता;
दुविजा नेलसम्भूता, दन्ता तव सुदस्सना.
‘‘अपण्डरा लोहितन्ता, जिञ्जूक [जिञ्जुक (सी. स्या. पी.)] फलसन्निभा;
आयता ¶ च विसाला च, नेत्ता तव सुदस्सना.
‘‘नातिदीघा सुसम्मट्ठा, कनकब्या [कनकग्गा (पी.)] समोचिता;
उत्तमङ्गरुहा तुय्हं, केसा चन्दनगन्धिका.
‘‘यावता कसिगोरक्खा, वाणिजानं [वणिजानं (पी.)] च या गति;
इसीनञ्च परक्कन्तं, सञ्ञतानं तपस्सिनं.
‘‘न ते समसमं पस्से, अस्मिं पथवि [पुथुवि (पी.)] मण्डले;
को वा त्वं कस्स वा पुत्तो, कथं जानेमु तं मयं’’.
‘‘न पञ्हकालो भद्दन्ते, कस्सपेवं गते सति;
एहि सम्म रमिस्साम, उभो अस्माकमस्समे;
एहि तं उपगूहिस्सं [उपगुय्हिस्सं (स्या.)], रतीनं कुसलो भव’’.
‘‘इदं वत्वान पक्कामि, अच्छरा कामवण्णिनी;
मिस्सा मिस्सितुमिच्छन्ती, इसिसिङ्गं अलम्बुसा’’.
‘‘सो च वेगेन निक्खम्म, छेत्वा दन्धपरक्कमं [दन्धपदक्कमं (क.)];
तमुत्तमासु वेणीसु, अज्झप्पत्तो [अज्झापत्तो (पी.)] परामसि;
‘‘तमुदावत्त ¶ कल्याणी, पलिस्सजि सुसोभना [सुसोभणी (स्या. क.)];
चवितम्हि [चवि तम्हा (स्या. क.)] ब्रह्मचरिया, यथा तं अथ तोसिता.
‘‘मनसा अगमा इन्दं, वसन्तं नन्दने वने;
तस्सा सङ्कप्पमञ्ञाय, मघवा देवकुञ्जरो.
‘‘पल्लङ्कं पहिणी खिप्पं, सोवण्णं सोपवाहनं;
सउत्तरच्छदपञ्ञासं, सहस्सपटियत्थतं [पटिकत्थतं (सी.)].
‘‘तमेनं ¶ तत्थ धारेसि, उरे कत्वान सोभना;
यथा एकमुहुत्तंव, तीणि वस्सानि धारयि.
‘‘विमदो तीहि वस्सेहि, पबुज्झित्वान ब्राह्मणो;
अद्दसासि हरित [हरी (पी.)] रुक्खे, समन्ता अग्गियायनं.
‘‘नवपत्तवनं फुल्लं, कोकिलग्गणघोसितं;
समन्ता पविलोकेत्वा, रुदं अस्सूनि वत्तयि.
‘‘न ¶ जुहे न जपे [जप्पे (क.)] मन्ते, अग्गिहुत्तं पहापितं;
को नु मे पारिचरियाय, पुब्बे चित्तं पलोभयि.
‘‘अरञ्ञे मे विहरतो, यो मे तेजा ह सम्भुतं [सम्भतं (पी.)];
नानारत्नपरिपूरं, नावंव गण्हि अण्णवे’’.
‘‘अहं ते पारिचरियाय, देवराजेन पेसिता;
अवधिं [अवधी (स्या. पी. क.)] चित्तं चित्तेन, पमादो [पमादा (स्या. पी.)] त्वं न बुज्झसि’’.
‘‘इमानि किर मं तातो, कस्सपो अनुसासति;
कमलासदिसित्थियो [सरिसित्थियो (स्या. पी.)], तायो बुज्झेसि माणव.
‘‘उरे गण्डायो बुज्झेसि, तायो बुज्झेसि माणव;
इच्चानुसासि मं तातो, यथा मं अनुकम्पको.
‘‘तस्साहं वचनं नाकं, पितु वुद्धस्स सासनं;
अरञ्ञे निम्मनुस्सम्हि, स्वज्ज झायामि [स्वाज्जज्झायामि (सी. पी.)] एकको.
‘‘सोहं ¶ तथा करिस्सामि, धिरत्थु जीवितेन मे;
पुन वा तादिसो हेस्सं, मरणं मे भविस्सति’’.
‘‘तस्स ¶ तेजं [तेजञ्च (सी. पी.)] वीरियञ्च, धितिं [धितिञ्च (पी.)] ञत्वा अवट्ठितं [सुवड्ढितं (सी.)];
सिरसा अग्गही पादे, इसिसिङ्गं अलम्बुसा.
‘‘मा मे कुज्झ [कुज्झि (पी.)] महावीर, मा मे कुज्झ [कुज्झि (पी.)] महाइसे;
महा अत्थो मया चिण्णो, तिदसानं यसस्सिनं;
तया संकम्पितं आसि, सब्बं देवपुरं तदा’’.
‘‘तावतिंसा च ये देवा, तिदसानञ्च वासवो;
त्वञ्च भद्दे सुखी होहि, गच्छ कञ्ञे यथासुखं’’.
‘‘तस्स पादे गहेत्वान, कत्वा च नं पदक्खिणं;
अञ्जलिं पग्गहेत्वान, तम्हा ठाना अपक्कमि.
‘‘यो च तस्सासि पल्लङ्को, सोवण्णो सोपवाहनो;
सउत्तरच्छदपञ्ञासो, सहस्सपटियत्थतो;
तमेव पल्लङ्कमारुय्ह, अगा देवान सन्तिके.
‘‘तमोक्कमिव आयन्तिं, जलन्तिं विज्जुतं यथा;
पतीतो सुमनो वित्तो, देविन्दो अददा वरं’’.
‘‘वरञ्चे ¶ मे अदो सक्क, सब्बभूतानमिस्सर;
निसिप्पलोभिका [न इसिपलोभिका (स्या.), न इसिपलोभियं (पी.)] गच्छे, एतं सक्क वरं वरे’’ति.
अलम्बुसाजातकं ततियं.
५२४. सङ्खपालजातकं (४)
‘‘अरियावकासोसि पसन्ननेत्तो, मञ्ञे ¶ भवं पब्बजितो कुलम्हा;
कथं नु वित्तानि पहाय भोगे, पब्बजि निक्खम्म घरा सपञ्ञ’’ [सपञ्ञो (स्या.), सपञ्ञा (पी.)].
‘‘सयं ¶ विमानं नरदेव दिस्वा, महानुभावस्स महोरगस्स;
दिस्वान पुञ्ञान महाविपाकं, सद्धायहं पब्बजितोम्हि राज’’.
‘‘न कामकामा न भया न दोसा, वाचं मुसा पब्बजिता भणन्ति;
अक्खाहि मे पुच्छितो एतमत्थं, सुत्वान मे जायिहितिप्पसादो’’.
‘‘वाणिज्ज [वणिज्ज (पी.)] रट्ठाधिप गच्छमानो, पथे अद्दसासिम्हि भोजपुत्ते [मिलाचपुत्ते (सी. पी.)];
पवद्धकायं उरगं महन्तं, आदाय गच्छन्ते पमोदमाने’’.
‘‘सोहं समागम्म जनिन्द तेहि, पहट्ठलोमो अवचम्हि भीतो;
कुहिं अयं नीयति [निय्यति (क.)] भीमकायो, नागेन किं काहथ भोजपुत्ता.
‘‘नागो अयं नीयति भोजनत्था [भोजनत्थं (सी. स्या. पी.)], पवद्धकायो ¶ उरगो महन्तो;
सादुञ्च थूलञ्च मुदुञ्च मंसं, न त्वं रसञ्ञासि विदेहपुत्त.
‘‘इतो मयं गन्त्वा सकं निकेतं [निकेतनं (पी.)], आदाय सत्थानि विकोपयित्वा;
मंसानि भोक्खाम [भक्खाम (स्या.)] पमोदमाना, मयञ्हि वे सत्तवो पन्नगानं.
‘‘सचे अयं नीयति भोजनत्था, पवद्धकायो उरगो महन्तो;
ददामि वो बलिबद्दानि [बलिवद्दानि (पी.)] सोळस, नागं इमं मुञ्चथ बन्धनस्मा.
‘‘अद्धा ¶ हि नो भक्खो अयं मनापो, बहू च नो उरगा भुत्तपुब्बा [बहुं च नो उरगो भुत्तपुब्बो (क.)];
करोम ते तं वचनं अळार [आळार (क.) एवमुपरिपि], मित्तञ्च नो होहि विदेहपुत्त.
‘‘तदस्सु ते बन्धना मोचयिंसु, यं नत्थुतो पटिमोक्कस्स पासे;
मुत्तो च सो बन्धना नागराजा, पक्कामि पाचीनमुखो मुहुत्तं.
‘‘गन्त्वान पाचीनमुखो मुहुत्तं, पुण्णेहि ¶ नेत्तेहि पलोकयी मं;
तदास्सहं पिट्ठितो अन्वगच्छिं, दसङ्गुलिं अञ्जलिं पग्गहेत्वा.
‘‘गच्छेव ¶ खो त्वं तरमानरूपो, मा तं अमित्ता पुनरग्गहेसुं;
दुक्खो हि लुद्देहि पुना समागमो, अदस्सनं भोजपुत्तान गच्छ.
‘‘अगमासि सो रहदं विप्पसन्नं, नीलोभासं रमणीयं सुतित्थं;
समोततं [समोनतं (स्या. क.)] जम्बुहि वेतसाहि, पावेक्खि नित्तिण्णभयो पतीतो.
‘‘सो तं पविस्स न चिरस्स नागो, दिब्बेन मे पातुरहुं जनिन्द;
उपट्ठही मं पितरंव पुत्तो, हदयङ्गमं कण्णसुखं भणन्तो.
‘‘त्वं ¶ मेसि माता च पिता [पिता च (पी.)] अळार, अब्भन्तरो पाणददो सहायो;
सकञ्च इद्धिं पटिलाभकोस्मि [पटिलाभितोस्मि (पी.)], अळार पस्स मे निवेसनानि;
पहूतभक्खं बहुअन्नपानं, मसक्कसारं ¶ विय वासवस्स’’.
‘‘तं भूमिभागेहि उपेतरूपं, असक्खरा चेव मुदू सुभा च;
नीचत्तिणा [नीचा तिणा (स्या. पी.)] अप्परजा च भूमि, पासादिका यत्थ जहन्ति सोकं.
‘‘अनावकुला वेळुरियूपनीला, चतुद्दिसं अम्बवनं सुरम्मं;
पक्का च पेसी च फला सुफुल्ला, निच्चोतुका धारयन्ती फलानि.
‘‘तेसं वनानं नरदेव मज्झे, निवेसनं भस्सरसन्निकासं;
रजतग्गळं सोवण्णमयं उळारं, ओभासती विज्जुरिवन्तलिक्खे.
‘‘मणीमया सोण्णमया [सोवण्णमया (सी. स्या. पी.)] उळारा, अनेकचित्ता सततं सुनिम्मिता;
परिपूरा कञ्ञाहि अलङ्कताभि, सुवण्णकायूरधराहि राज.
‘‘सो सङ्खपालो तरमानरूपो, पासादमारुय्ह अनोमवण्णो;
सहस्सथम्भं अतुलानुभावं, यत्थस्स ¶ भरिया महेसी अहोसि.
‘‘एका ¶ च नारी तरमानरूपा, आदाय वेळुरियमयं महग्घं;
सुभं मणिं जातिमन्तूपपन्नं, अचोदिता आसनमब्भिहासि.
‘‘ततो मं उरगो हत्थे गहेत्वा, निसीदयी पामुखआसनस्मिं;
इदमासनं अत्र भवं निसीदतु, भवञ्हि मे अञ्ञतरो गरूनं.
‘‘अञ्ञा च नारी तरमानरूपा, आदाय वारिं उपसङ्कमित्वा;
पादानि पक्खालयी मे जनिन्द, भरियाव [भरिया च (पी.)] भत्तू पतिनो पियस्स.
‘‘अपरा च नारी तरमानरूपा, पग्गय्ह सोवण्णमयाय [सोवण्णमया (पी.)] पातिया;
अनेकसूपं विविधं वियञ्जनं, उपनामयी भत्त मनुञ्ञरूपं.
‘‘तुरियेहि [तूरियेहि (क.)] मं भारत भुत्तवन्तं, उपट्ठहुं भत्तु मनो विदित्वा;
ततुत्तरिं [तदुत्तरिं (क.)] मं निपती महन्तं, दिब्बेहि ¶ कामेहि अनप्पकेहि.
‘‘भरिया ¶ ममेता तिसता अळार, सब्बत्तमज्झा पदुमुत्तराभा;
अळार एतास्सु ते कामकारा, ददामि ते ता परिचारयस्सु.
‘‘संवच्छरं दिब्बरसानुभुत्वा, तदास्सुहं [तदस्सहं (पी.)] उत्तरिमज्झभासिं [उत्तरि पच्चभासिं (सी. स्या.), उत्तरिं पच्चभासिं (पी.)];
नागस्सिदं किन्ति कथञ्च लद्धं, कथज्झगमासि विमानसेट्ठं’’.
‘‘अधिच्च ¶ लद्धं परिणामजं ते, सयंकतं उदाहु देवेहि दिन्नं;
पुच्छामि तं [ते (पी.)] नागराजेतमत्थं, कथज्झगमासि विमानसेट्ठं’’.
‘‘नाधिच्च लद्धं न परिणामजं मे, न सयंकतं नापि देवेहि दिन्नं;
सकेहि कम्मेहि अपापकेहि, पुञ्ञेहि मे लद्धमिदं विमानं’’.
‘‘किं ते वतं किं पन ब्रह्मचरियं, किस्स सुचिण्णस्स अयं विपाको;
अक्खाहि मे नागराजेतमत्थं, कथं ¶ नु ते लद्धमिदं विमानं’’.
‘‘राजा अहोसिं मगधानमिस्सरो, दुय्योधनो नाम महानुभावो;
सो इत्तरं जीवितं संविदित्वा, असस्सतं विपरिणामधम्मं.
‘‘अन्नञ्च पानञ्च पसन्नचित्तो, सक्कच्च दानं विपुलं अदासिं [अदासि (पी.)];
ओपानभूतं मे घरं तदासि, सन्तप्पिता समणब्राह्मणा च.
[अयं गाथा पी. पोत्थके नत्थि] ‘‘मालञ्च गन्धञ्च विलेपनञ्च, पदीपियं [पदीपयं (स्या. क.)] यानमुपस्सयञ्च;
अच्छादनं सेय्यमथन्नपानं, सक्कच्च दानानि अदम्ह तत्थ [अयं गाथा पी. पोत्थके नत्थि].
‘‘तं ¶ मे वतं तं पन ब्रह्मचरियं, तस्स सुचिण्णस्स अयं विपाको;
तेनेव मे लद्धमिदं विमानं, पहूतभक्खं बहुअन्नपानं’’;
‘‘नच्चेहि गीतेहि चुपेतरूपं, चिरट्ठितिकं न च सस्सतायं.
‘‘अप्पानुभावा तं महानुभावं, तेजस्सिनं ¶ हन्ति अतेजवन्तो;
किमेव दाठावुध किं पटिच्च, हत्थत्त [हत्थत्थ (सी. स्या. पी.)] मागच्छि वनिब्बकानं [वणिब्बकानं (सी.)].
‘‘भयं नु ते अन्वगतं महन्तं, तेजो नु ते नान्वगं दन्तमूलं;
किमेव दाठावुध किं पटिच्च, किलेसमापज्जि वनिब्बकानं’’.
‘‘न मे भयं अन्वगतं महन्तं, तेजो न सक्का मम तेहि हन्तुं [तेभिहन्तुं (स्या. क.)];
सतञ्च धम्मानि सुकित्तितानि, समुद्दवेलाव दुरच्चयानि.
‘‘चातुद्दसिं पञ्चदसिं अळार, उपोसथं निच्चमुपावसामि;
अथागमुं सोळस भोजपुत्ता, रज्जुं गहेत्वान दळ्हञ्च पासं.
‘‘भेत्वान नासं अतिकस्स [अन्तकस्स (क.)] रज्जुं, नयिंसु मं सम्परिगय्ह लुद्दा;
एतादिसं दुक्खमहं तितिक्खं [तितिक्खिं (पी.)], उपोसथं अप्पटिकोपयन्तो’’.
‘‘एकायने ¶ ¶ तं पथे अद्दसंसु, बलेन ¶ वण्णेन चुपेतरूपं;
सिरिया पञ्ञाय च भावितोसि, किं पत्थयं [किमत्थियं (सी. स्या. पी.)] नाग तपो करोसि.
‘‘न पुत्तहेतू न धनस्स हेतु, न आयुनो चापि अळार हेतु;
मनुस्सयोनिं अभिपत्थयानो, तस्मा परक्कम्म तपो करोमि’’.
‘‘त्वं लोहितक्खो विहतन्तरंसो, अलङ्कतो कप्पितकेसमस्सु;
सुरोसितो लोहितचन्दनेन, गन्धब्बराजाव दिसा पभाससि [पभासि (क.)].
‘‘देविद्धिपत्तोसि महानुभावो, सब्बेहि कामेहि समङ्गिभूतो;
पुच्छामि तं नागराजेतमत्थं, सेय्यो इतो केन मनुस्सलोको’’.
‘‘अळार नाञ्ञत्र मनुस्सलोका, सुद्धी व संविज्जति संयमो वा;
अहञ्च लद्धान मनुस्सयोनिं, काहामि जातिमरणस्स अन्तं’’.
‘‘संवच्छरो ¶ मे वसतो [वुसितो (पी.)] तवन्तिके, अन्नेन पानेन उपट्ठितोस्मि;
आमन्तयित्वान पलेमि नाग, चिरप्पवुट्ठोस्मि [चिरप्पवुत्थो अस्मि (पी.)] अहं जनिन्द’’.
‘‘पुत्ता च दारा अनुजीविनो च [च’नुजीविनो (स्या. पी.)], निच्चानुसिट्ठा उपतिट्ठते तं;
कच्चिन्नु तं नाभिसपित्थ [नाभिसंसित्थ (स्या. पी.)] कोचि, पियञ्हि मे दस्सनं तुय्हं [तुय्ह (पी.)] अळार’’.
‘‘यथापि ¶ मातू च पितू अगारे, पुत्तो पियो पटिविहितो वसेय्य [सेय्यो (पी.)];
ततोपि मय्हं इधमेव सेय्यो, चित्तञ्हि ते नाग मयी पसन्नं’’.
‘‘मणी ममं विज्जति लोहितङ्को [लोहितङ्गो (क.)], धनाहरो मणिरतनं उळारं;
आदाय त्वं [तं (पी.)] गच्छ सकं निकेतं, लद्धा धनं तं मणिमोस्सजस्सु’’.
‘‘दिट्ठा मया मानुसकापि कामा, असस्सता विपरिणामधम्मा;
आदीनवं कामगुणेसु दिस्वा, सद्धायहं पब्बजितोम्हि राज.
‘‘दुमप्फलानीव ¶ पतन्ति माणवा, दहरा च वुद्धा च सरीरभेदा;
एतम्पि दिस्वा पब्बजितोम्हि राज, अपण्णकं सामञ्ञमेव सेय्यो’’.
‘‘अद्धा हवे सेवितब्बा सपञ्ञा, बहुस्सुता ये बहुठानचिन्तिनो;
नागञ्च सुत्वान तवञ्चळार, काहामि पुञ्ञानि अनप्पकानि’’.
‘‘अद्धा हवे सेवितब्बा सपञ्ञा, बहुस्सुता ये बहुठानचिन्तिनो;
नागञ्च सुत्वान ममञ्च राज, करोहि पुञ्ञानि अनप्पकानी’’ति.
सङ्खपालजातकं चतुत्थं.
५२५. चूळसुतसोमजातकं (५)
‘‘आमन्तयामि ¶ ¶ निगमं, मित्तामच्चे परिस्सजे [पारिसज्जे (सी. स्या.)];
सिरस्मिं पलितं जातं, पब्बज्जं दानि रोचहं’’.
‘‘अभुम्मे कथं नु भणसि, सल्लं मे देव उरसि कप्पेसि [कम्पेसि (पी.)];
सत्तसता ते भरिया, कथं ¶ नु ते ता भविस्सन्ति’’.
‘‘पञ्ञायिहिन्ति एता, दहरा अञ्ञम्पि ता गमिस्सन्ति;
सग्गञ्चस्स पत्थयानो, तेन अहं पब्बजिस्सामि’’.
‘‘दुल्लद्धं मे आसि सुतसोम, यस्स ते होमहं माता;
यं मे विलपन्तिया, अनपेक्खो पब्बजसि देव.
‘‘दुल्लद्धं मे आसि सुतसोम, यं तं अहं विजायिस्सं;
यं मे विलपन्तिया, अनपेक्खो पब्बजसि देव’’.
‘‘को नामेसो धम्मो, सुतसोम का च नाम पब्बज्जा;
यं नो अम्हे जिण्णे, अनपेक्खो पब्बजसि देव.
‘‘पुत्तापि तुय्हं बहवो, दहरा अप्पत्तयोब्बना;
मञ्जू तेपि [ते (सी. पी.)] तं अपस्सन्ता, मञ्ञे ¶ दुक्खं निगच्छन्ति’’.
‘‘पुत्तेहि च मे एतेहि, दहरेहि अप्पत्तयोब्बनेहि;
मञ्जूहि सब्बेहिपि तुम्हेहि, चिरम्पि ठत्वा विनासभावो’’ [विनाभावो (सी. स्या. पी.)].
‘‘छिन्नं ¶ नु तुय्हं हदयं, अदु ते [आदु (सी. पी.), आदू (स्या.)] करुणा च नत्थि अम्हेसु;
यं नो विकन्दन्तियो [विक्कन्दन्तियो (सी.)], अनपेक्खो पब्बजसि देव’’.
‘‘न च मय्हं छिन्नं हदयं, अत्थि करुणापि मय्हं तुम्हेसु;
सग्गञ्च पत्थयानो, तेन अहं [तेनाहं (सी. स्या.), तेनमहं (पी.)] पब्बजिस्सामि’’.
‘‘दुल्लद्धं मे आसि, सुतसोम यस्स ते अहं भरिया;
यं मे विलपन्तिया, अनपेक्खो पब्बजसि देव.
‘‘दुल्लद्धं मे आसि, सुतसोम यस्स ते अहं भरिया;
यं मे कुच्छिपटिसन्धिं [मं कुच्छिमतिं सन्तिं (पी.)], अनपेक्खो ¶ पब्बजसि देव.
‘‘परिपक्को मे गब्भो, कुच्छिगतो याव नं विजायामि;
माहं एका विधवा, पच्छा दुक्खानि अद्दक्खिं’’.
‘‘परिपक्को ते गब्भो, कुच्छिगतो इङ्घ त्वं [त्व (सी.), नं (पी.)] विजायस्सु;
पुत्तं अनोमवण्णं, तं हित्वा पब्बजिस्सामि’’.
‘‘मा ¶ त्वं चन्दे रुदि, मा सोचि वनतिमिरमत्तक्खि;
आरोह वरपासादं [च पासादं (पी.)], अनपेक्खो अहं गमिस्सामि’’.
‘‘को ¶ तं अम्म कोपेसि, किं रोदसि पेक्खसि च मं बाळ्हं;
कं अवज्झं घातेमि [घातेमि कं अवज्झं (पी.), तं अवज्झं घातेमि (क.)], ञातीनं उदिक्खमानानं’’.
‘‘न हि सो सक्का हन्तुं, विजितावी [जीवितावी (पी.)] यो मं तात कोपेसि;
पिता ते मं तात अवच, अनपेक्खो ¶ अहं गमिस्सामि’’.
‘‘योहं पुब्बे निय्यामि, उय्यानं मत्तकुञ्जरे च योधेमि;
सुतसोमे पब्बजिते, कथं नु दानि करिस्सामि’’.
‘‘मातुच्च [मातु च (सी. स्या.)] मे रुदन्त्या [रुदत्या (पी.)], जेट्ठस्स च भातुनो अकामस्स;
हत्थेपि ते गहेस्सं, न हि गच्छसि [गञ्छिसि (पी.)] नो अकामानं’’.
‘‘उट्ठेहि त्वं धाति, इमं कुमारं रमेहि अञ्ञत्थ;
मा मे परिपन्थमकासि [मका (सी. पी.)], सग्गं मम पत्थयानस्स’’.
‘‘यं नूनिमं ददेय्यं [जहेय्यं (पी.)] पभङ्करं, को नु मे इमिनात्थो [को नु मे इमिना अत्थो (सी. स्या.), को नु मे नत्थो (पी.)];
सुतसोमे पब्बजिते, किं नु मेनं करिस्सामि’’.
‘‘कोसो ¶ च तुय्हं विपुलो, कोट्ठागारञ्च तुय्हं परिपूरं;
पथवी च तुय्हं विजिता, रमस्सु ¶ मा पब्बजि [पब्बजस्सु (सी.), पब्बज (पी.)] देव’’.
‘‘कोसो च मय्हं विपुलो, कोट्ठागारञ्च मय्हं परिपूरं;
पथवी च मय्हं विजिता, तं हित्वा पब्बजिस्सामि’’.
‘‘मय्हम्पि धनं पहूतं, सङ्खातुं [सङ्ख्यातुं (सी.)] नोपि देव सक्कोमि;
तं ते ददामि सब्बम्पि [तं देव ते ददामि सब्बम्पि (सी.), तं ते ददामि सब्बं (पी.)], रमस्सु मा पब्बजि देव’’.
‘‘जानामि [जानामि ते (सी. स्या.)] धनं पहूतं, कुलवद्धन पूजितो तया चस्मि;
सग्गञ्च पत्थयानो, तेन अहं पब्बजिस्सामि’’.
‘‘उक्कण्ठितोस्मि बाळ्हं, अरति मं सोमदत्त आविसति [आवीसति (क.)];
बहुकापि [बहुका हि (सी. स्या.)] मे अन्तराया, अज्जेवाहं पब्बजिस्सामि’’.
‘‘इदञ्च तुय्हं रुचितं, सुतसोम अज्जेव दानि त्वं पब्बज;
अहम्पि पब्बजिस्सामि, न ¶ उस्सहे तया विना अहं ठातुं’’.
‘‘न हि सक्का पब्बजितुं, नगरे न हि पच्चति जनपदे च’’;
‘‘सुतसोमे पब्बजिते, कथं नु दानि करिस्साम’’.
‘‘उपनीयतिदं मञ्ञे, परित्तं उदकंव चङ्कवारम्हि;
एवं सुपरित्तके जीविते, न च पमज्जितुं कालो.
‘‘उपनीयतिदं ¶ मञ्ञे, परित्तं उदकंव चङ्कवारम्हि;
एवं सुपरित्तके जीविते, अन्धबाला [अथ बाला (सी. स्या. पी.)] पमज्जन्ति.
‘‘ते वड्ढयन्ति निरयं, तिरच्छानयोनिञ्च पेत्तिविसयञ्च;
तण्हाय बन्धनबद्धा, वड्ढेन्ति असुरकायं’’.
‘‘ऊहञ्ञते ¶ रजग्गं, अविदूरे पुब्बकम्हि च [पुप्फकम्हि च (सी. पी.)] पासादे;
मञ्ञे नो केसा छिन्ना, यसस्सिनो ¶ धम्मराजस्स’’.
‘‘अयमस्स पासादो, सोवण्ण [सोवण्णो (पी.)] पुप्फमाल्यवीतिकिण्णो;
यहि [यम्हि (पी.)] मनुविचरि राजा, परिकिण्णो इत्थागारेहि.
‘‘अयमस्स पासादो, सोवण्णपुप्फमाल्यवीतिकिण्णो;
यहिमनुविचरि राजा, परिकिण्णो ञातिसङ्घेन.
‘‘इदमस्स कूटागारं, सोवण्णपुप्फमाल्यवीतिकिण्णं;
यहिमनुविचरि राजा, परिकिण्णो इत्थागारेहि.
‘‘इदमस्स कूटागारं, सोवण्ण [सोवण्णं (पी.)] पुप्फमाल्यवीतिकिण्णं;
यहिमनुविचरि राजा, परिकिण्णो ञातिसङ्घेन.
‘‘अयमस्स असोकवनिका, सुपुप्फिता सब्बकालिका रम्मा;
यहिमनुविचरि राजा, परिकिण्णो ¶ इत्थागारेहि.
‘‘अयमस्स असोकवनिका, सुपुप्फिता सब्बकालिका रम्मा;
यहिमनुविचरि राजा, परिकिण्णो ञातिसङ्घेन.
‘‘इदमस्स उय्यानं, सुपुप्फितं सब्बकालिकं रम्मं;
यहिमनुविचरि राजा, परिकिण्णो इत्थागारेहि.
‘‘इदमस्स उय्यानं, सुपुप्फितं सब्बकालिकं रम्मं;
यहिमनुविचरि राजा, परिकिण्णो ञातिसङ्घेन.
‘‘इदमस्स कणिकारवनं, सुपुप्फितं सब्बकालिकं रम्मं;
यहिमनुविचरि राजा, परिकिण्णो इत्थागारेहि.
‘‘इदमस्स कणिकारवनं, सुपुप्फितं सब्बकालिकं रम्मं;
यहिमनुविचरि राजा, परिकिण्णो ¶ ञातिसङ्घेन.
‘‘इदमस्स पाटलिवनं [पाटलीवनं (सी.)], सुपुप्फितं सब्बकालिकं रम्मं;
यहिमनुविचरि राजा, परिकिण्णो इत्थागारेहि.
‘‘इदमस्स पाटलिवनं, सुपुप्फितं सब्बकालिकं रम्मं;
यहिमनुविचरि राजा, परिकिण्णो ञातिसङ्घेन.
‘‘इदमस्स ¶ ¶ अम्बवनं, सुपुप्फितं सब्बकालिकं रम्मं;
यहिमनुविचरि राजा, परिकिण्णो इत्थागारेहि.
‘‘इदमस्स अम्बवनं, सुपुप्फितं सब्बकालिकं रम्मं;
यहिमनुविचरि राजा, परिकिण्णो ञातिसङ्घेन.
‘‘अयमस्स पोक्खरणी, सञ्छन्ना अण्डजेहि वीतिकिण्णा;
यहिमनुविचरि राजा, परिकिण्णो ¶ इत्थागारेहि.
‘‘अयमस्स पोक्खरणी, सञ्छन्ना अण्डजेहि वीतिकिण्णा;
यहिमनुविचरि राजा, परिकिण्णो ञातिसङ्घेन’’.
‘‘राजा वो खो [राजा खो (सी. स्या. पी.)] पब्बजितो, सुतसोमो रज्जं इमं पहत्वान [पहन्त्वान (स्या. क.)];
कासायवत्थवसनो, नागोव एकको [एककोव (सी.)] चरति’’.
‘‘मास्सु पुब्बे रतिकीळितानि, हसितानि च अनुस्सरित्थ [अनुस्सरित्थो (पी.)];
मा वो कामा हनिंसु, रम्मं हि [सुरम्मञ्हि (स्या. क.)] सुदस्सनं [सुदस्सनं नाम (सी.)] नगरं.
‘‘मेत्तचित्तञ्च [मेत्तञ्च (पी.)] भावेथ, अप्पमाणं दिवा च रत्तो च;
अगच्छित्थ [अथ गञ्छित्थ (सी. स्या. पी.)] देवपुर, आवासं पुञ्ञकम्मिन’’न्ति [पुञ्ञकम्मानन्ति (पी.)].
चूळसुतसोमजातकं पञ्चमं.
चत्तालीसनिपातं निट्ठितं.
तस्सुद्दानं –
सुवपण्डितजम्बुककुण्डलिनो ¶ , वरकञ्ञमलम्बुसजातकञ्च;
पवरुत्तमसङ्खसिरीव्हयको, सुतसोमअरिन्धमराजवरो.