📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

खुद्दकनिकाये

जातकपाळि

(दुतियो भागो)

१७. चत्तालीसनिपातो

५२१. तेसकुणजातकं (१)

.

‘‘वेस्सन्तरं तं पुच्छामि, सकुण भद्दमत्थु ते;

रज्जं कारेतुकामेन, किं सु किच्चं कतं वरं’’.

.

‘‘चिरस्सं वत मं तातो, कंसो बाराणसिग्गहो;

पमत्तो अप्पमत्तं मं, पिता पुत्तं अचोदयि.

.

‘‘पठमेनेव वितथं, कोधं हासं निवारये;

ततो किच्चानि कारेय्य, तं वतं आहु खत्तिय.

.

‘‘यं त्वं तात तपोकम्मं [तपे कम्मं (सी. स्या. पी.)], पुब्बे कतमसंसयं;

रत्तो दुट्ठो च यं कयिरा, न तं कयिरा ततो पुन [पुनं (पी.)].

.

‘‘खत्तियस्स पमत्तस्स, रट्ठस्मिं रट्ठवड्ढन;

सब्बे भोगा विनस्सन्ति, रञ्ञो तं वुच्चते अघं.

.

‘‘सिरी तात अलक्खी च [सिरी च तात लक्खी च (स्या. पी.)], पुच्छिता एतदब्रवुं;

उट्ठान [उट्ठाने (स्या.)] वीरिये पोसे, रमाहं अनुसूयके.

.

‘‘उसूयके दुहदये, पुरिसे कम्मदुस्सके;

कालकण्णी महाराज, रमति [रमाति (क.)] चक्कभञ्जनी.

.

‘‘सो त्वं सब्बेसु सुहदयो [सो त्वं सब्बेसं सुहदयो (स्या. पी.), सो त्वं सब्बे सुहदयो (क.)], सब्बेसं रक्खितो भव;

अलक्खिं नुद महाराज, लक्ख्या भव निवेसनं.

.

‘‘स लक्खीधितिसम्पन्नो, पुरिसो हि महग्गतो;

अमित्तानं कासिपति, मूलं अग्गञ्च छिन्दति.

१०.

‘‘सक्कोपि हि भूतपति, उट्ठाने नप्पमज्जति;

स कल्याणे धितिं कत्वा, उट्ठाने कुरुते मनो.

११.

‘‘गन्धब्बा पितरो देवा, साजीवा [सञ्जीवा (पी.)] होन्ति तादिनो;

उट्ठाहतो [उट्ठहतो (स्या. पी.)] अप्पमज्जतो [मप्पमज्जतो (क.)], अनुतिट्ठन्ति देवता.

१२.

‘‘सो अप्पमत्तो अक्कुद्धो [अक्कुट्ठो (पी.)], तात किच्चानि कारय;

वायमस्सु च किच्चेसु, नालसो विन्दते सुखं.

१३.

‘‘तत्थेव ते वत्तपदा, एसाव [एसा च (पी.)] अनुसासनी;

अलं मित्ते सुखापेतुं, अमित्तानं दुखाय [दुक्खाय (पी.)] च’’.

१४.

‘‘सक्खिसि त्वं [सक्खी तुवं (सी. स्या. पी.)] कुण्डलिनि, मञ्ञसि खत्तबन्धुनि [खत्तियबन्धुनी (पी.)];

रज्जं कारेतुकामेन, किं सु किच्चं कतं वरं’’.

१५.

‘‘द्वेव तात पदकानि, यत्थ [येसु (पी.)] सब्बं पतिट्ठितं;

अलद्धस्स च यो लाभो, लद्धस्स चानुरक्खणा.

१६.

‘‘अमच्चे तात जानाहि, धीरे अत्थस्स कोविदे;

अनक्खा कितवे तात, असोण्डे अविनासके.

१७.

‘‘यो च तं तात रक्खेय्य, धनं यञ्चेव ते सिया;

सूतोव रथं सङ्गण्हे, सो ते किच्चानि कारये.

१८.

‘‘सुसङ्गहितन्तजनो, सयं वित्तं अवेक्खिय;

निधिञ्च इणदानञ्च, न करे परपत्तिया.

१९.

‘‘सयं आयं वयं [आयवयं (पी.)] जञ्ञा, सयं जञ्ञा कताकतं;

निग्गण्हे निग्गहारहं, पग्गण्हे पग्गहारहं.

२०.

‘‘सयं जानपदं अत्थं, अनुसास रथेसभ;

मा ते अधम्मिका युत्ता, धनं रट्ठञ्च नासयुं.

२१.

‘‘मा च वेगेन किच्चानि, करोसि [कारेसि (सी. स्या. पी.)] कारयेसि वा;

वेगसा हि कतं कम्मं, मन्दो पच्छानुतप्पति.

२२.

‘‘मा ते अधिसरे मुञ्च, सुबाळ्हमधिकोधितं [कोपितं (सी. स्या.)];

कोधसा हि बहू फीता, कुला अकुलतं गता.

२३.

‘‘मा तात इस्सरोम्हीति, अनत्थाय पतारयि;

इत्थीनं पुरिसानञ्च, मा ते आसि दुखुद्रयो.

२४.

‘‘अपेतलोमहंसस्स, रञ्ञो कामानुसारिनो;

सब्बे भोगा विनस्सन्ति, रञ्ञो तं वुच्चते अघं.

२५.

‘‘तत्थेव ते वत्तपदा, एसाव अनुसासनी;

दक्खस्सुदानि पुञ्ञकरो, असोण्डो अविनासको;

सीलवास्सु [सीलवास्स (टीका)] महाराज, दुस्सीलो विनिपातिको’’ [विनिपातको (पी.)].

२६.

‘‘अपुच्छिम्ह कोसियगोत्तं [अपुच्छिम्हा कोसियगोत्तं (स्या.), अपुच्छम्हापि कोसिकं (पी.)], कुण्डलिनिं तथेव च;

त्वं दानि वदेहि जम्बुक [जम्बुक त्वं दानि वदेहि (स्या. पी.)], बलानं बलमुत्तमं’’.

२७.

‘‘बलं पञ्चविधं लोके, पुरिसस्मिं महग्गते;

तत्थ बाहुबलं नाम, चरिमं वुच्चते बलं.

२८.

‘‘भोगबलञ्च दीघावु, दुतियं वुच्चते बलं;

अमच्चबलञ्च दीघावु, ततियं वुच्चते बलं.

२९.

‘‘अभिजच्चबलं चेव, तं चतुत्थं असंसयं;

यानि चेतानि सब्बानि, अधिगण्हाति पण्डितो.

३०.

‘‘तं बलानं बलं सेट्ठं, अग्गं पञ्ञाबं बलं [वरं (सी.)];

पञ्ञाबलेनुपत्थद्धो, अत्थं विन्दति पण्डितो.

३१.

‘‘अपि चे लभति मन्दो, फीतं धरणिमुत्तमं;

अकामस्स पसय्हं वा, अञ्ञो तं पटिपज्जति.

३२.

‘‘अभिजातोपि चे होति, रज्जं लद्धान खत्तियो;

दुप्पञ्ञो हि कासिपति, सब्बेनपि न जीवति.

३३.

‘‘पञ्ञाव सुतं विनिच्छिनी [पञ्ञा सुतविनिच्छिनी (स्या. पी.)], पञ्ञा कित्ति सिलोकवड्ढनी [वद्धनी (पी.)];

पञ्ञासहितो नरो इध, अपि दुक्खे सुखानि विन्दति.

३४.

‘‘पञ्ञञ्च खो असुस्सूसं, न कोचि अधिगच्छति;

बहुस्सुतं अनागम्म, धम्मट्ठं अविनिब्भुजं.

३५.

‘‘यो च धम्मविभङ्गञ्ञू [यो धम्मञ्च विभागञ्ञू (पी.)], कालुट्ठायी मतन्दितो;

अनुट्ठहति कालेन, कम्मफलं तस्स इज्झति [कम्मफलं तस्सिज्झति, फलं तस्स समिज्झति (क.)].

३६.

‘‘अनायतन [ना’नायतन (पी.)] सीलस्स, अनायतन [ना’नायतन (पी.)] सेविनो;

न निब्बिन्दियकारिस्स, सम्मदत्थो विपच्चति.

३७.

‘‘अज्झत्तञ्च पयुत्तस्स, तथायतनसेविनो;

अनिब्बिन्दियकारिस्स, सम्मदत्थो विपच्चति.

३८.

‘‘योगप्पयोगसङ्खातं, सम्भतस्सानुरक्खणं;

तानि त्वं तात सेवस्सु, मा अकम्माय रन्धयि;

अकम्मुना हि दुम्मेधो, नळागारंव सीदति’’.

३९.

‘‘धम्मं चर महाराज, मातापितूसु खत्तिय;

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

४०.

‘‘धम्मं चर महाराज, पुत्तदारेसु खत्तिय;

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

४१.

‘‘धम्मं चर महाराज, मित्तामच्चेसु खत्तिय;

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

४२.

‘‘धम्मं चर महाराज, वाहनेसु बलेसु च;

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

४३.

‘‘धम्मं चर महाराज, गामेसु निगमेसु च…पे….

४४.

‘‘धम्मं चर महाराज, रट्ठेसु [रट्ठे (पी.)] जनपदेसु च…पे….

४५.

‘‘धम्मं चर महाराज, समण [समणे (स्या. क.)] ब्राह्मणेसु च…पे….

४६.

‘‘धम्मं चर महाराज, मिगपक्खीसु खत्तिय;

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

४७.

‘‘धम्मं चर महाराज, धम्मो चिण्णो सुखावहो [धम्मो सुचिण्णो सुखमावहति (क.)];

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

४८.

‘‘धम्मं चर महाराज, सइन्दा [इन्दो (पी.), सिन्दा (क.)] देवा सब्रह्मका;

सुचिण्णेन दिवं पत्ता, मा धम्मं राज पामदो [पमादो (पी. क.)].

४९.

‘‘तत्थेव ते [वेते (पी.)] वत्तपदा, एसाव [एसा च (पी.)] अनुसासनी;

सप्पञ्ञसेवी कल्याणी, समत्तं साम [सामं (क.)] तं विदू’’ति.

तेसकुणजातकं पठमं.

५२२. सरभङ्गजातकं (२)

५०.

‘‘अलङ्कता कुण्डलिनो सुवत्था, वेळुरियमुत्ताथरुखग्गबन्धा [बद्धा (पी.)];

रथेसभा तिट्ठथ के नु तुम्हे, कथं वो जानन्ति मनुस्सलोके’’.

५१.

‘‘अहमट्ठको भीमरथो पनायं, कालिङ्गराजा पन उग्गतोयं [उग्गतो अयं (पी.), उग्गतायं (क.)];

सुसञ्ञतानं इसीनं [सुसञ्ञतानिसिनं (पी.)] दस्सनाय, इधागता पुच्छितायेम्ह पञ्हे’’.

५२.

‘‘वेहायसं तिट्ठसि [तिट्ठति (पी.)] अन्तलिक्खे, पथद्धुनो पन्नरसेव चन्दो;

पुच्छामि तं यक्ख महानुभाव, कथं तं जानन्ति मनुस्सलोके’’.

५३.

‘‘यमाहु देवेसु सुजम्पतीति, मघवाति तं आहु मनुस्सलोके;

स देवराजा इदमज्ज पत्तो, सुसञ्ञतानं इसीनं दस्सनाय’’.

५४.

‘‘दूरे सुता नो इसयो समागता, महिद्धिका इद्धिगुणूपपन्ना;

वन्दामि ते अयिरे पसन्नचित्तो, ये जीवलोकेत्थ मनुस्ससेट्ठा’’.

५५.

गन्धो इसीनं चिरदिक्खितानं [दक्खितानं (स्या. पी.)], काया चुतो गच्छति मालुतेन;

इतो पटिक्कम्म सहस्सनेत्त, गन्धो इसीनं असुचि देवराज’’.

५६.

‘‘गन्धो इसीनं चिरदिक्खितानं, काया चुतो गच्छतु मालुतेन;

विचित्रपुप्फं सुरभिंव मालं, गन्धञ्च एतं पाटिकङ्खाम भन्ते;

न हेत्थ देवा पटिक्कूलसञ्ञिनो’’.

५७.

‘‘पुरिन्ददो भूतपती यसस्सी, देवानमिन्दो सक्को [इदं पदं नत्थि (सी. स्या. पी. पोत्थकेसु)] मघवा सुजम्पति;

स देवराजा असुरगणप्पमद्दनो, ओकासमाकङ्खति पञ्ह पुच्छितुं.

५८.

‘‘को नेविमेसं इध पण्डितानं, पञ्हे पुट्ठो निपुणे ब्याकरिस्सति;

तिण्णञ्च रञ्ञं मनुजाधिपानं, देवानमिन्दस्स च वासवस्स’’.

५९.

‘‘अयं इसि [इसी (सी. पी.)] सरभङ्गो तपस्सी [यसस्सी (सी.)], यतो जातो विरतो मेथुनस्मा;

आचेरपुत्तो [आचरियपुत्तो (पी. क.)] सुविनीतरूपो, सो नेसं पञ्हानि वियाकरिस्सति’’.

६०.

‘‘कोण्डञ्ञ पञ्हानि वियाकरोहि, याचन्ति तं इसयो साधुरूपा;

कोण्डञ्ञ एसो मनुजेसु धम्मो, यं वुद्ध [वद्ध (पी.), बुद्ध (क.)] मागच्छति एस भारो’’.

६१.

‘‘कतावकासा पुच्छन्तु भोन्तो, यं किञ्चि पञ्हं मनसाभिपत्थितं;

अहञ्हि तं तं वो वियाकरिस्सं, ञत्वा सयं लोकमिमं परञ्च’’.

६२.

‘‘ततो च मघवा सक्को, अत्थदस्सी पुरिन्ददो;

अपुच्छि पठमं पञ्हं, यञ्चासि अभिपत्थितं’’.

६३.

‘‘किं सू वधित्वा न कदाचि सोचति, किस्सप्पहानं इसयो वण्णयन्ति;

कस्सीध वुत्तं फरुसं खमेथ, अक्खाहि मे कोण्डञ्ञ एतमत्थं’’.

६४.

‘‘कोधं वधित्वा न कदाचि सोचति, मक्खप्पहानं इसयो वण्णयन्ति;

सब्बेसं वुत्तं फरुसं खमेथ, एतं खन्तिं उत्तममाहु सन्तो’’.

६५.

‘‘सक्का उभिन्नं [हि द्विन्नं (पी.)] वचनं तितिक्खितुं, सदिसस्स वा सेट्ठतरस्स [सेट्ठनरस्स (पी.)] वापि;

कथं नु हीनस्स वचो खमेथ, अक्खाहि मे कोण्डञ्ञ एतमत्थं’’.

६६.

‘‘भया हि सेट्ठस्स वचो खमेथ, सारम्भहेतू पन सादिसस्स;

यो चीध हीनस्स वचो खमेथ, एतं खन्तिं उत्तममाहु सन्तो’’.

६७.

‘‘कथं विजञ्ञा चतुपत्थरूपं [चतुमट्ठरूपं (स्या. पी.)], सेट्ठं सरिक्खं अथवापि हीनं;

विरूपरूपेन चरन्ति सन्तो, तस्मा हि सब्बेसं वचो खमेथ’’.

६८.

‘‘न हेतमत्थं महतीपि सेना, सराजिका युज्झमाना लभेथ;

यं खन्तिमा सप्पुरिसो लभेथ, खन्ती बलस्सूपसमन्ति वेरा’’.

६९.

‘‘सुभासितं ते अनुमोदियान, अञ्ञं तं पुच्छामि तदिङ्घ ब्रूहि;

यथा अहुं [अहू (सी. स्या. पी.)] दण्डकी नाळिकेरो [नाळिकीरो (सी. स्या. पी.)], अथज्जुनो कलाबु चापि राजा;

तेसं गतिं ब्रूहि सुपापकम्मिनं, कत्थूपपन्ना इसिनं विहेठका’’.

७०.

‘‘किसञ्हि [किसंपि (पी.)] वच्छं अवकिरिय दण्डकी, उच्छिन्नमूलो सजनो सरट्ठो;

कुक्कुळनामे निरयम्हि पच्चति, तस्स फुलिङ्गानि पतन्ति काये.

७१.

‘‘यो सञ्ञते पब्बजिते अहेठयि [अवञ्चसि (पी.)], धम्मं भणन्ते समणे अदूसके;

तं नाळिकेरं सुनखा परत्थ, सङ्गम्म खादन्ति विफन्दमानं.

७२.

‘‘अथज्जुनो निरये सत्तिसूले, अवंसिरो पतितो उद्धंपादो [उद्धपादो (स्या.), अद्धपादो (पी.)];

अङ्गीरसं गोतमं हेठयित्वा, खन्तिं तपस्सिं चिरब्रह्मचारिं.

७३.

‘‘यो खण्डसो पब्बजितं अछेदयि, खन्तिं वदन्तं समणं अदूसकं;

कलाबुवीचिं उपपज्ज पच्चति, महापतापं [महाभितापं (पी.)] कटुकं भयानकं.

७४.

‘‘एतानि सुत्वा निरयानि पण्डितो, अञ्ञानि पापिट्ठतरानि चेत्थ;

धम्मं चरे समणब्राह्मणेसु, एवङ्करो सग्गमुपेति ठानं’’.

७५.

‘‘सुभासितं ते अनुमोदियान, अञ्ञं तं पुच्छामि तदिङ्घ ब्रूहि;

कथंविधं सीलवन्तं वदन्ति, कथंविधं पञ्ञवन्तं वदन्ति;

कथंविधं सप्पुरिसं वदन्ति, कथंविधं नो सिरि नो जहाति’’.

७६.

‘‘कायेन वाचाय च यो’ध [यो च (पी.)] सञ्ञतो, मनसा च किञ्चि न करोति पापं;

न अत्तहेतू अलिकं भणेति [भणाति (सी. स्या. पी.)], तथाविधं सीलवन्तं वदन्ति.

७७.

‘‘गम्भीरपञ्हं मनसाभिचिन्तयं [मनसा विचिन्तयं (सी.)], नाच्चाहितं कम्म करोति लुद्दं;

कालागतं [कालाभतं (पी.)] अत्थपदं न रिञ्चति, तथाविधं पञ्ञवन्तं वदन्ति.

७८.

‘‘यो वे कतञ्ञू कतवेदि धीरो, कल्याणमित्तो दळ्हभत्ति च होति;

दुखितस्स सक्कच्च करोति किच्चं, तथाविधं सप्पुरिसं वदन्ति.

७९.

‘‘एतेहि सब्बेहि गुणेहुपेतो, सद्धो मुदू संविभागी वदञ्ञू;

सङ्गाहकं सखिलं सण्हवाचं, तथाविधं नो सिरि नो जहाति’’.

८०.

‘‘सुभासितं ते अनुमोदियान, अञ्ञं तं पुच्छामि तदिङ्घ ब्रूहि;

सीलं सिरिञ्चापि सतञ्च धम्मं, पञ्ञञ्च कं सेट्ठतरं वदन्ति’’.

८१.

‘‘पञ्ञा हि सेट्ठा कुसला वदन्ति, नक्खत्तराजारिव तारकानं;

सीलं सीरी चापि सतञ्च धम्मो [धम्मा (पी.)], अन्वायिका पञ्ञवतो भवन्ति’’.

८२.

‘‘सुभासितं ते अनुमोदियान, अञ्ञं तं पुच्छामि तदिङ्घ ब्रूहि;

कथंकरो किन्तिकरो किमाचरं, किं सेवमानो लभतीध पञ्ञं;

पञ्ञाय दानिप्पटिपं [दानि पटिपदं (सी. स्या. पी.)] वदेहि, कथंकरो पञ्ञवा होति मच्चो’’.

८३.

‘‘सेवेथ वुद्धे निपुणे बहुस्सुते, उग्गाहको च परिपुच्छको सिया;

सुणेय्य सक्कच्च सुभासितानि, एवंकरो पञ्ञवा होति मच्चो.

८४.

‘‘ पञ्ञवा कामगुणे अवेक्खति, अनिच्चतो दुक्खतो रोगतो च;

एवं विपस्सी पजहाति छन्दं, दुक्खेसु कामेसु महब्भयेसु.

८५.

‘‘स वीतरागो पविनेय्य दोसं, मेत्तं [मेत्त (स्या. क.)] चित्तं भावये [भावेय्य (सी. स्या. क.)] अप्पमाणं;

सब्बेसु भूतेसु निधाय दण्डं, अनिन्दितो ब्रह्ममुपेति ठानं’’.

८६.

‘‘महत्थियं [महिद्धियं (सी. स्या. पी.)] आगमनं अहोसि, तवमट्ठका [मट्ठक (सी. स्या. क.)] भीमरथस्स चापि;

कालिङ्गराजस्स च उग्गतस्स, सब्बेस वो कामरागो पहीनो’’.

८७.

‘‘एवमेतं परचित्तवेदि, सब्बेस नो कामरागो पहीनो;

करोहि ओकासमनुग्गहाय, यथा गतिं ते अभिसम्भवेम’’.

८८.

‘‘करोमि ओकासमनुग्गहाय, तथा हि वो कामरागो पहीनो;

फराथ कायं विपुलाय पीतिया, यथा गतिं मे अभिसम्भवेथ’’.

८९.

‘‘सब्बं करिस्साम तवानुसासनिं, यं यं तुवं वक्खसि भूरिपञ्ञ;

फराम कायं विपुलाय पीतिया, यथा गतिं ते अभिसम्भवेम’’.

९०.

‘‘कताय [कतायं (सी. पी.)] वच्छस्स किसस्स पूजा, गच्छन्तु भोन्तो इसयो साधुरूपा;

झाने रता होथ सदा समाहिता, एसा रती पब्बजितस्स सेट्ठा’’.

९१.

‘‘सुत्वान गाथा परमत्थसंहिता, सुभासिता इसिना पण्डितेन;

ते वेदजाता अनुमोदमाना, पक्कामु [पक्कमु (क.)] देवा देवपुरं यसस्सिनो.

९२.

‘‘गाथा इमा अत्थवती सुब्यञ्जना, सुभासिता इसिना पण्डितेन;

यो कोचिमा अट्ठिकत्वा [अट्ठिं कत्वा (क.)] सुणेय्य, लभेथ पुब्बापरियं विसेसं;

लद्धान पुब्बापरियं विसेसं, अदस्सनं मच्चुराजस्स गच्छे’’.

९३.

‘‘सालिस्सरो सारिपुत्तो, मेण्डिस्सरो च कस्सपो;

पब्बतो अनुरुद्धो च, कच्चायनो च देवलो [देविलो (स्या. क.)].

९४.

‘‘अनुसिस्सो च आनन्दो, किसवच्छो च कोलितो;

नारदो उदायी थेरो [नारदो पुण्णो मन्तानीपुत्तो (सी.)], परिसा बुद्धपरिसा;

सरभङ्गो लोकनाथो, एवं धारेथ जातक’’न्ति.

सरभङ्गजातकं दुतियं.

५२३. अलम्बुसाजातकं (३)

९५.

‘‘अथ ब्रवि ब्रहा इन्दो, वत्रभू जयतं पिता;

देवकञ्ञं पराभेत्वा, सुधम्मायं अलम्बुसं.

९६.

‘‘मिस्से देवा तं याचन्ति, तावतिंसा सइन्दका;

इसिप्पलोभने [इसिपलोभिके (सी. स्या.), इसिं पलोभिके (पी.)] गच्छ, इसिसिङ्गं अलम्बुसे.

९७.

‘‘पुरायं अम्हे अच्चेति [नाच्चेति (स्या. क.)], वत्तवा [वतवा (सी. स्या. पी.)] ब्रह्मचरियवा;

निब्बानाभिरतो वुद्धो [वद्धो (पी.), बुद्धो (स्या. क.)], तस्स मग्गानि आवर’’.

९८.

‘‘देवराज किमेव त्वं, ममेव तुवं सिक्खसि;

इसिप्पलोभने [इसिपलोभिके (सी. स्या.), इसिं पलोभिके (पी.)] गच्छ, सन्ति अञ्ञापि अच्छरा.

९९.

‘‘मादिसियो पवरा चेव, असोके नन्दने वने;

तासम्पि होतु परियायो, तापि यन्तु पलोभना’’ [पलोभिका (स्या. पी.)].

१००.

‘‘अद्धा हि सच्चं भणसि, सन्ति अञ्ञापि अच्छरा;

तादिसियो पवरा चेव, असोके नन्दने वने.

१०१.

‘‘न ता एवं पजानन्ति, पारिचरियं पुमं गता;

यादिसं त्वं पजानासि, नारि सब्बङ्गसोभने.

१०२.

‘‘त्वमेव गच्छ कल्याणि, इत्थीनं पवरा चसि;

तवेव वण्णरूपेन, सवसमानयिस्ससि’’ [वसमानापयिस्ससि (स्या.), वसमानामयिस्ससि (पी.), तं वसमानयिस्ससि (क.)].

१०३.

‘‘न वाहं न गमिस्सामि, देवराजेन पेसिता;

विभेमि चेतं आसादुं, उग्गतेजो हि ब्राह्मणो.

१०४.

‘‘अनेके निरयं पत्ता, इसिमासादिया जना;

आपन्ना मोहसंसारं, तस्मा लोमानि हंसये’’.

१०५.

‘‘इदं वत्वान पक्कामि, अच्छरा कामवण्णिनी;

मिस्सा मिस्सितु [मिस्सेतु (सी. स्या. पी.)] मिच्छन्ती, इसिसिङ्गं अलम्बुसा.

१०६.

‘‘सा च तं वनमोगय्ह, इसिसिङ्गेन रक्खितं;

बिम्बजालकसञ्छन्नं , समन्ता अड्ढयोजनं.

१०७.

‘‘पातोव पातरासम्हि, उदण्हसमयं [उदयसमयं (स्या.), उदन्तसमयं (क.)] पति;

अग्गिट्ठं परिमज्जन्तं, इसिसिङ्गं उपागमि’’.

१०८.

‘‘का नु विज्जुरिवाभासि, ओसधी विय तारका;

विचित्तहत्थाभरणा [विचित्तवत्थाभरणा (सी.)], आमुत्तमणिकुण्डला [आमुक्कमणिकुण्डला (?)].

१०९.

‘‘आदिच्चवण्णसङ्कासा, हेमचन्दनगन्धिनी;

सञ्ञतूरू महामाया, कुमारी चारुदस्सना.

११०.

‘‘विलग्गा [विलाका (सी. स्या. पी.)] मुदुका सुद्धा, पादा ते सुप्पतिट्ठिता;

गमना कामनीया [कमना कमनीया (सी. पी.)] ते, हरन्तियेव मे मनो.

१११.

‘‘अनुपुब्बाव ते ऊरू, नागनाससमूपमा;

विमट्ठा तुय्हं सुस्सोणी, अक्खस्स फलकं यथा.

११२.

‘‘उप्पलस्सेव किञ्जक्खा, नाभि ते साधु सण्ठिता;

पूरा कण्हञ्जनस्सेव, दूरतो पटिदिस्सति.

११३.

‘‘दुविधा जाता उरजा, अवण्टा साधु पच्चुदा;

पयोधरा अपतिता [अप्पतीता (सी. स्या. पी.)], अड्ढलाबुसमा थना.

११४.

‘‘दीघा कम्बुतलाभासा, गीवा एणेय्यका यथा;

पण्डरावरणा वग्गु, चतुत्थमनसन्निभा.

११५.

‘‘उद्धग्गा च अधग्गा च, दुमग्गपरिमज्जिता;

दुविजा नेलसम्भूता, दन्ता तव सुदस्सना.

११६.

‘‘अपण्डरा लोहितन्ता, जिञ्जूक [जिञ्जुक (सी. स्या. पी.)] फलसन्निभा;

आयता च विसाला च, नेत्ता तव सुदस्सना.

११७.

‘‘नातिदीघा सुसम्मट्ठा, कनकब्या [कनकग्गा (पी.)] समोचिता;

उत्तमङ्गरुहा तुय्हं, केसा चन्दनगन्धिका.

११८.

‘‘यावता कसिगोरक्खा, वाणिजानं [वणिजानं (पी.)] च या गति;

इसीनञ्च परक्कन्तं, सञ्ञतानं तपस्सिनं.

११९.

‘‘न ते समसमं पस्से, अस्मिं पथवि [पुथुवि (पी.)] मण्डले;

को वा त्वं कस्स वा पुत्तो, कथं जानेमु तं मयं’’.

१२०.

‘‘न पञ्हकालो भद्दन्ते, कस्सपेवं गते सति;

एहि सम्म रमिस्साम, उभो अस्माकमस्समे;

एहि तं उपगूहिस्सं [उपगुय्हिस्सं (स्या.)], रतीनं कुसलो भव’’.

१२१.

‘‘इदं वत्वान पक्कामि, अच्छरा कामवण्णिनी;

मिस्सा मिस्सितुमिच्छन्ती, इसिसिङ्गं अलम्बुसा’’.

१२२.

‘‘सो च वेगेन निक्खम्म, छेत्वा दन्धपरक्कमं [दन्धपदक्कमं (क.)];

तमुत्तमासु वेणीसु, अज्झप्पत्तो [अज्झापत्तो (पी.)] परामसि;

१२३.

‘‘तमुदावत्त कल्याणी, पलिस्सजि सुसोभना [सुसोभणी (स्या. क.)];

चवितम्हि [चवि तम्हा (स्या. क.)] ब्रह्मचरिया, यथा तं अथ तोसिता.

१२४.

‘‘मनसा अगमा इन्दं, वसन्तं नन्दने वने;

तस्सा सङ्कप्पमञ्ञाय, मघवा देवकुञ्जरो.

१२५.

‘‘पल्लङ्कं पहिणी खिप्पं, सोवण्णं सोपवाहनं;

सउत्तरच्छदपञ्ञासं, सहस्सपटियत्थतं [पटिकत्थतं (सी.)].

१२६.

‘‘तमेनं तत्थ धारेसि, उरे कत्वान सोभना;

यथा एकमुहुत्तंव, तीणि वस्सानि धारयि.

१२७.

‘‘विमदो तीहि वस्सेहि, पबुज्झित्वान ब्राह्मणो;

अद्दसासि हरित [हरी (पी.)] रुक्खे, समन्ता अग्गियायनं.

१२८.

‘‘नवपत्तवनं फुल्लं, कोकिलग्गणघोसितं;

समन्ता पविलोकेत्वा, रुदं अस्सूनि वत्तयि.

१२९.

‘‘न जुहे न जपे [जप्पे (क.)] मन्ते, अग्गिहुत्तं पहापितं;

को नु मे पारिचरियाय, पुब्बे चित्तं पलोभयि.

१३०.

‘‘अरञ्ञे मे विहरतो, यो मे तेजा ह सम्भुतं [सम्भतं (पी.)];

नानारत्नपरिपूरं, नावंव गण्हि अण्णवे’’.

१३१.

‘‘अहं ते पारिचरियाय, देवराजेन पेसिता;

अवधिं [अवधी (स्या. पी. क.)] चित्तं चित्तेन, पमादो [पमादा (स्या. पी.)] त्वं न बुज्झसि’’.

१३२.

‘‘इमानि किर मं तातो, कस्सपो अनुसासति;

कमलासदिसित्थियो [सरिसित्थियो (स्या. पी.)], तायो बुज्झेसि माणव.

१३३.

‘‘उरे गण्डायो बुज्झेसि, तायो बुज्झेसि माणव;

इच्चानुसासि मं तातो, यथा मं अनुकम्पको.

१३४.

‘‘तस्साहं वचनं नाकं, पितु वुद्धस्स सासनं;

अरञ्ञे निम्मनुस्सम्हि, स्वज्ज झायामि [स्वाज्जज्झायामि (सी. पी.)] एकको.

१३५.

‘‘सोहं तथा करिस्सामि, धिरत्थु जीवितेन मे;

पुन वा तादिसो हेस्सं, मरणं मे भविस्सति’’.

१३६.

‘‘तस्स तेजं [तेजञ्च (सी. पी.)] वीरियञ्च, धितिं [धितिञ्च (पी.)] ञत्वा अवट्ठितं [सुवड्ढितं (सी.)];

सिरसा अग्गही पादे, इसिसिङ्गं अलम्बुसा.

१३७.

‘‘मा मे कुज्झ [कुज्झि (पी.)] महावीर, मा मे कुज्झ [कुज्झि (पी.)] महाइसे;

महा अत्थो मया चिण्णो, तिदसानं यसस्सिनं;

तया संकम्पितं आसि, सब्बं देवपुरं तदा’’.

१३८.

‘‘तावतिंसा च ये देवा, तिदसानञ्च वासवो;

त्वञ्च भद्दे सुखी होहि, गच्छ कञ्ञे यथासुखं’’.

१३९.

‘‘तस्स पादे गहेत्वान, कत्वा च नं पदक्खिणं;

अञ्जलिं पग्गहेत्वान, तम्हा ठाना अपक्कमि.

१४०.

‘‘यो च तस्सासि पल्लङ्को, सोवण्णो सोपवाहनो;

सउत्तरच्छदपञ्ञासो, सहस्सपटियत्थतो;

तमेव पल्लङ्कमारुय्ह, अगा देवान सन्तिके.

१४१.

‘‘तमोक्कमिव आयन्तिं, जलन्तिं विज्जुतं यथा;

पतीतो सुमनो वित्तो, देविन्दो अददा वरं’’.

१४२.

‘‘वरञ्चे मे अदो सक्क, सब्बभूतानमिस्सर;

निसिप्पलोभिका [न इसिपलोभिका (स्या.), न इसिपलोभियं (पी.)] गच्छे, एतं सक्क वरं वरे’’ति.

अलम्बुसाजातकं ततियं.

५२४. सङ्खपालजातकं (४)

१४३.

‘‘अरियावकासोसि पसन्ननेत्तो, मञ्ञे भवं पब्बजितो कुलम्हा;

कथं नु वित्तानि पहाय भोगे, पब्बजि निक्खम्म घरा सपञ्ञ’’ [सपञ्ञो (स्या.), सपञ्ञा (पी.)].

१४४.

‘‘सयं विमानं नरदेव दिस्वा, महानुभावस्स महोरगस्स;

दिस्वान पुञ्ञान महाविपाकं, सद्धायहं पब्बजितोम्हि राज’’.

१४५.

‘‘न कामकामा न भया न दोसा, वाचं मुसा पब्बजिता भणन्ति;

अक्खाहि मे पुच्छितो एतमत्थं, सुत्वान मे जायिहितिप्पसादो’’.

१४६.

‘‘वाणिज्ज [वणिज्ज (पी.)] रट्ठाधिप गच्छमानो, पथे अद्दसासिम्हि भोजपुत्ते [मिलाचपुत्ते (सी. पी.)];

पवद्धकायं उरगं महन्तं, आदाय गच्छन्ते पमोदमाने’’.

१४७.

‘‘सोहं समागम्म जनिन्द तेहि, पहट्ठलोमो अवचम्हि भीतो;

कुहिं अयं नीयति [निय्यति (क.)] भीमकायो, नागेन किं काहथ भोजपुत्ता.

१४८.

‘‘नागो अयं नीयति भोजनत्था [भोजनत्थं (सी. स्या. पी.)], पवद्धकायो उरगो महन्तो;

सादुञ्च थूलञ्च मुदुञ्च मंसं, न त्वं रसञ्ञासि विदेहपुत्त.

१४९.

‘‘इतो मयं गन्त्वा सकं निकेतं [निकेतनं (पी.)], आदाय सत्थानि विकोपयित्वा;

मंसानि भोक्खाम [भक्खाम (स्या.)] पमोदमाना, मयञ्हि वे सत्तवो पन्नगानं.

१५०.

‘‘सचे अयं नीयति भोजनत्था, पवद्धकायो उरगो महन्तो;

ददामि वो बलिबद्दानि [बलिवद्दानि (पी.)] सोळस, नागं इमं मुञ्चथ बन्धनस्मा.

१५१.

‘‘अद्धा हि नो भक्खो अयं मनापो, बहू च नो उरगा भुत्तपुब्बा [बहुं च नो उरगो भुत्तपुब्बो (क.)];

करोम ते तं वचनं अळार [आळार (क.) एवमुपरिपि], मित्तञ्च नो होहि विदेहपुत्त.

१५२.

‘‘तदस्सु ते बन्धना मोचयिंसु, यं नत्थुतो पटिमोक्कस्स पासे;

मुत्तो च सो बन्धना नागराजा, पक्कामि पाचीनमुखो मुहुत्तं.

१५३.

‘‘गन्त्वान पाचीनमुखो मुहुत्तं, पुण्णेहि नेत्तेहि पलोकयी मं;

तदास्सहं पिट्ठितो अन्वगच्छिं, दसङ्गुलिं अञ्जलिं पग्गहेत्वा.

१५४.

‘‘गच्छेव खो त्वं तरमानरूपो, मा तं अमित्ता पुनरग्गहेसुं;

दुक्खो हि लुद्देहि पुना समागमो, अदस्सनं भोजपुत्तान गच्छ.

१५५.

‘‘अगमासि सो रहदं विप्पसन्नं, नीलोभासं रमणीयं सुतित्थं;

समोततं [समोनतं (स्या. क.)] जम्बुहि वेतसाहि, पावेक्खि नित्तिण्णभयो पतीतो.

१५६.

‘‘सो तं पविस्स न चिरस्स नागो, दिब्बेन मे पातुरहुं जनिन्द;

उपट्ठही मं पितरंव पुत्तो, हदयङ्गमं कण्णसुखं भणन्तो.

१५७.

‘‘त्वं मेसि माता च पिता [पिता च (पी.)] अळार, अब्भन्तरो पाणददो सहायो;

सकञ्च इद्धिं पटिलाभकोस्मि [पटिलाभितोस्मि (पी.)], अळार पस्स मे निवेसनानि;

पहूतभक्खं बहुअन्नपानं, मसक्कसारं विय वासवस्स’’.

१५८.

‘‘तं भूमिभागेहि उपेतरूपं, असक्खरा चेव मुदू सुभा च;

नीचत्तिणा [नीचा तिणा (स्या. पी.)] अप्परजा च भूमि, पासादिका यत्थ जहन्ति सोकं.

१५९.

‘‘अनावकुला वेळुरियूपनीला, चतुद्दिसं अम्बवनं सुरम्मं;

पक्का च पेसी च फला सुफुल्ला, निच्चोतुका धारयन्ती फलानि.

१६०.

‘‘तेसं वनानं नरदेव मज्झे, निवेसनं भस्सरसन्निकासं;

रजतग्गळं सोवण्णमयं उळारं, ओभासती विज्जुरिवन्तलिक्खे.

१६१.

‘‘मणीमया सोण्णमया [सोवण्णमया (सी. स्या. पी.)] उळारा, अनेकचित्ता सततं सुनिम्मिता;

परिपूरा कञ्ञाहि अलङ्कताभि, सुवण्णकायूरधराहि राज.

१६२.

‘‘सो सङ्खपालो तरमानरूपो, पासादमारुय्ह अनोमवण्णो;

सहस्सथम्भं अतुलानुभावं, यत्थस्स भरिया महेसी अहोसि.

१६३.

‘‘एका च नारी तरमानरूपा, आदाय वेळुरियमयं महग्घं;

सुभं मणिं जातिमन्तूपपन्नं, अचोदिता आसनमब्भिहासि.

१६४.

‘‘ततो मं उरगो हत्थे गहेत्वा, निसीदयी पामुखआसनस्मिं;

इदमासनं अत्र भवं निसीदतु, भवञ्हि मे अञ्ञतरो गरूनं.

१६५.

‘‘अञ्ञा च नारी तरमानरूपा, आदाय वारिं उपसङ्कमित्वा;

पादानि पक्खालयी मे जनिन्द, भरियाव [भरिया च (पी.)] भत्तू पतिनो पियस्स.

१६६.

‘‘अपरा च नारी तरमानरूपा, पग्गय्ह सोवण्णमयाय [सोवण्णमया (पी.)] पातिया;

अनेकसूपं विविधं वियञ्जनं, उपनामयी भत्त मनुञ्ञरूपं.

१६७.

‘‘तुरियेहि [तूरियेहि (क.)] मं भारत भुत्तवन्तं, उपट्ठहुं भत्तु मनो विदित्वा;

ततुत्तरिं [तदुत्तरिं (क.)] मं निपती महन्तं, दिब्बेहि कामेहि अनप्पकेहि.

१६८.

‘‘भरिया ममेता तिसता अळार, सब्बत्तमज्झा पदुमुत्तराभा;

अळार एतास्सु ते कामकारा, ददामि ते ता परिचारयस्सु.

१६९.

‘‘संवच्छरं दिब्बरसानुभुत्वा, तदास्सुहं [तदस्सहं (पी.)] उत्तरिमज्झभासिं [उत्तरि पच्चभासिं (सी. स्या.), उत्तरिं पच्चभासिं (पी.)];

नागस्सिदं किन्ति कथञ्च लद्धं, कथज्झगमासि विमानसेट्ठं’’.

१७०.

‘‘अधिच्च लद्धं परिणामजं ते, सयंकतं उदाहु देवेहि दिन्नं;

पुच्छामि तं [ते (पी.)] नागराजेतमत्थं, कथज्झगमासि विमानसेट्ठं’’.

१७१.

‘‘नाधिच्च लद्धं न परिणामजं मे, न सयंकतं नापि देवेहि दिन्नं;

सकेहि कम्मेहि अपापकेहि, पुञ्ञेहि मे लद्धमिदं विमानं’’.

१७२.

‘‘किं ते वतं किं पन ब्रह्मचरियं, किस्स सुचिण्णस्स अयं विपाको;

अक्खाहि मे नागराजेतमत्थं, कथं नु ते लद्धमिदं विमानं’’.

१७३.

‘‘राजा अहोसिं मगधानमिस्सरो, दुय्योधनो नाम महानुभावो;

सो इत्तरं जीवितं संविदित्वा, असस्सतं विपरिणामधम्मं.

१७४.

‘‘अन्नञ्च पानञ्च पसन्नचित्तो, सक्कच्च दानं विपुलं अदासिं [अदासि (पी.)];

ओपानभूतं मे घरं तदासि, सन्तप्पिता समणब्राह्मणा च.

१७५.

[अयं गाथा पी. पोत्थके नत्थि] ‘‘मालञ्च गन्धञ्च विलेपनञ्च, पदीपियं [पदीपयं (स्या. क.)] यानमुपस्सयञ्च;

अच्छादनं सेय्यमथन्नपानं, सक्कच्च दानानि अदम्ह तत्थ [अयं गाथा पी. पोत्थके नत्थि].

१७६.

‘‘तं मे वतं तं पन ब्रह्मचरियं, तस्स सुचिण्णस्स अयं विपाको;

तेनेव मे लद्धमिदं विमानं, पहूतभक्खं बहुअन्नपानं’’;

‘‘नच्चेहि गीतेहि चुपेतरूपं, चिरट्ठितिकं न च सस्सतायं.

१७७.

‘‘अप्पानुभावा तं महानुभावं, तेजस्सिनं हन्ति अतेजवन्तो;

किमेव दाठावुध किं पटिच्च, हत्थत्त [हत्थत्थ (सी. स्या. पी.)] मागच्छि वनिब्बकानं [वणिब्बकानं (सी.)].

१७८.

‘‘भयं नु ते अन्वगतं महन्तं, तेजो नु ते नान्वगं दन्तमूलं;

किमेव दाठावुध किं पटिच्च, किलेसमापज्जि वनिब्बकानं’’.

१७९.

‘‘न मे भयं अन्वगतं महन्तं, तेजो न सक्का मम तेहि हन्तुं [तेभिहन्तुं (स्या. क.)];

सतञ्च धम्मानि सुकित्तितानि, समुद्दवेलाव दुरच्चयानि.

१८०.

‘‘चातुद्दसिं पञ्चदसिं अळार, उपोसथं निच्चमुपावसामि;

अथागमुं सोळस भोजपुत्ता, रज्जुं गहेत्वान दळ्हञ्च पासं.

१८१.

‘‘भेत्वान नासं अतिकस्स [अन्तकस्स (क.)] रज्जुं, नयिंसु मं सम्परिगय्ह लुद्दा;

एतादिसं दुक्खमहं तितिक्खं [तितिक्खिं (पी.)], उपोसथं अप्पटिकोपयन्तो’’.

१८२.

‘‘एकायने तं पथे अद्दसंसु, बलेन वण्णेन चुपेतरूपं;

सिरिया पञ्ञाय च भावितोसि, किं पत्थयं [किमत्थियं (सी. स्या. पी.)] नाग तपो करोसि.

१८३.

‘‘न पुत्तहेतू न धनस्स हेतु, न आयुनो चापि अळार हेतु;

मनुस्सयोनिं अभिपत्थयानो, तस्मा परक्कम्म तपो करोमि’’.

१८४.

‘‘त्वं लोहितक्खो विहतन्तरंसो, अलङ्कतो कप्पितकेसमस्सु;

सुरोसितो लोहितचन्दनेन, गन्धब्बराजाव दिसा पभाससि [पभासि (क.)].

१८५.

‘‘देविद्धिपत्तोसि महानुभावो, सब्बेहि कामेहि समङ्गिभूतो;

पुच्छामि तं नागराजेतमत्थं, सेय्यो इतो केन मनुस्सलोको’’.

१८६.

‘‘अळार नाञ्ञत्र मनुस्सलोका, सुद्धी व संविज्जति संयमो वा;

अहञ्च लद्धान मनुस्सयोनिं, काहामि जातिमरणस्स अन्तं’’.

१८७.

‘‘संवच्छरो मे वसतो [वुसितो (पी.)] तवन्तिके, अन्नेन पानेन उपट्ठितोस्मि;

आमन्तयित्वान पलेमि नाग, चिरप्पवुट्ठोस्मि [चिरप्पवुत्थो अस्मि (पी.)] अहं जनिन्द’’.

१८८.

‘‘पुत्ता च दारा अनुजीविनो च [च’नुजीविनो (स्या. पी.)], निच्चानुसिट्ठा उपतिट्ठते तं;

कच्चिन्नु तं नाभिसपित्थ [नाभिसंसित्थ (स्या. पी.)] कोचि, पियञ्हि मे दस्सनं तुय्हं [तुय्ह (पी.)] अळार’’.

१८९.

‘‘यथापि मातू च पितू अगारे, पुत्तो पियो पटिविहितो वसेय्य [सेय्यो (पी.)];

ततोपि मय्हं इधमेव सेय्यो, चित्तञ्हि ते नाग मयी पसन्नं’’.

१९०.

‘‘मणी ममं विज्जति लोहितङ्को [लोहितङ्गो (क.)], धनाहरो मणिरतनं उळारं;

आदाय त्वं [तं (पी.)] गच्छ सकं निकेतं, लद्धा धनं तं मणिमोस्सजस्सु’’.

१९१.

‘‘दिट्ठा मया मानुसकापि कामा, असस्सता विपरिणामधम्मा;

आदीनवं कामगुणेसु दिस्वा, सद्धायहं पब्बजितोम्हि राज.

१९२.

‘‘दुमप्फलानीव पतन्ति माणवा, दहरा च वुद्धा च सरीरभेदा;

एतम्पि दिस्वा पब्बजितोम्हि राज, अपण्णकं सामञ्ञमेव सेय्यो’’.

१९३.

‘‘अद्धा हवे सेवितब्बा सपञ्ञा, बहुस्सुता ये बहुठानचिन्तिनो;

नागञ्च सुत्वान तवञ्चळार, काहामि पुञ्ञानि अनप्पकानि’’.

१९४.

‘‘अद्धा हवे सेवितब्बा सपञ्ञा, बहुस्सुता ये बहुठानचिन्तिनो;

नागञ्च सुत्वान ममञ्च राज, करोहि पुञ्ञानि अनप्पकानी’’ति.

सङ्खपालजातकं चतुत्थं.

५२५. चूळसुतसोमजातकं (५)

१९५.

‘‘आमन्तयामि निगमं, मित्तामच्चे परिस्सजे [पारिसज्जे (सी. स्या.)];

सिरस्मिं पलितं जातं, पब्बज्जं दानि रोचहं’’.

१९६.

‘‘अभुम्मे कथं नु भणसि, सल्लं मे देव उरसि कप्पेसि [कम्पेसि (पी.)];

सत्तसता ते भरिया, कथं नु ते ता भविस्सन्ति’’.

१९७.

‘‘पञ्ञायिहिन्ति एता, दहरा अञ्ञम्पि ता गमिस्सन्ति;

सग्गञ्चस्स पत्थयानो, तेन अहं पब्बजिस्सामि’’.

१९८.

‘‘दुल्लद्धं मे आसि सुतसोम, यस्स ते होमहं माता;

यं मे विलपन्तिया, अनपेक्खो पब्बजसि देव.

१९९.

‘‘दुल्लद्धं मे आसि सुतसोम, यं तं अहं विजायिस्सं;

यं मे विलपन्तिया, अनपेक्खो पब्बजसि देव’’.

२००.

‘‘को नामेसो धम्मो, सुतसोम का च नाम पब्बज्जा;

यं नो अम्हे जिण्णे, अनपेक्खो पब्बजसि देव.

२०१.

‘‘पुत्तापि तुय्हं बहवो, दहरा अप्पत्तयोब्बना;

मञ्जू तेपि [ते (सी. पी.)] तं अपस्सन्ता, मञ्ञे दुक्खं निगच्छन्ति’’.

२०२.

‘‘पुत्तेहि च मे एतेहि, दहरेहि अप्पत्तयोब्बनेहि;

मञ्जूहि सब्बेहिपि तुम्हेहि, चिरम्पि ठत्वा विनासभावो’’ [विनाभावो (सी. स्या. पी.)].

२०३.

‘‘छिन्नं नु तुय्हं हदयं, अदु ते [आदु (सी. पी.), आदू (स्या.)] करुणा च नत्थि अम्हेसु;

यं नो विकन्दन्तियो [विक्कन्दन्तियो (सी.)], अनपेक्खो पब्बजसि देव’’.

२०४.

‘‘न च मय्हं छिन्नं हदयं, अत्थि करुणापि मय्हं तुम्हेसु;

सग्गञ्च पत्थयानो, तेन अहं [तेनाहं (सी. स्या.), तेनमहं (पी.)] पब्बजिस्सामि’’.

२०५.

‘‘दुल्लद्धं मे आसि, सुतसोम यस्स ते अहं भरिया;

यं मे विलपन्तिया, अनपेक्खो पब्बजसि देव.

२०६.

‘‘दुल्लद्धं मे आसि, सुतसोम यस्स ते अहं भरिया;

यं मे कुच्छिपटिसन्धिं [मं कुच्छिमतिं सन्तिं (पी.)], अनपेक्खो पब्बजसि देव.

२०७.

‘‘परिपक्को मे गब्भो, कुच्छिगतो याव नं विजायामि;

माहं एका विधवा, पच्छा दुक्खानि अद्दक्खिं’’.

२०८.

‘‘परिपक्को ते गब्भो, कुच्छिगतो इङ्घ त्वं [त्व (सी.), नं (पी.)] विजायस्सु;

पुत्तं अनोमवण्णं, तं हित्वा पब्बजिस्सामि’’.

२०९.

‘‘मा त्वं चन्दे रुदि, मा सोचि वनतिमिरमत्तक्खि;

आरोह वरपासादं [च पासादं (पी.)], अनपेक्खो अहं गमिस्सामि’’.

२१०.

‘‘को तं अम्म कोपेसि, किं रोदसि पेक्खसि च मं बाळ्हं;

कं अवज्झं घातेमि [घातेमि कं अवज्झं (पी.), तं अवज्झं घातेमि (क.)], ञातीनं उदिक्खमानानं’’.

२११.

‘‘न हि सो सक्का हन्तुं, विजितावी [जीवितावी (पी.)] यो मं तात कोपेसि;

पिता ते मं तात अवच, अनपेक्खो अहं गमिस्सामि’’.

२१२.

‘‘योहं पुब्बे निय्यामि, उय्यानं मत्तकुञ्जरे च योधेमि;

सुतसोमे पब्बजिते, कथं नु दानि करिस्सामि’’.

२१३.

‘‘मातुच्च [मातु च (सी. स्या.)] मे रुदन्त्या [रुदत्या (पी.)], जेट्ठस्स च भातुनो अकामस्स;

हत्थेपि ते गहेस्सं, न हि गच्छसि [गञ्छिसि (पी.)] नो अकामानं’’.

२१४.

‘‘उट्ठेहि त्वं धाति, इमं कुमारं रमेहि अञ्ञत्थ;

मा मे परिपन्थमकासि [मका (सी. पी.)], सग्गं मम पत्थयानस्स’’.

२१५.

‘‘यं नूनिमं ददेय्यं [जहेय्यं (पी.)] पभङ्करं, को नु मे इमिनात्थो [को नु मे इमिना अत्थो (सी. स्या.), को नु मे नत्थो (पी.)];

सुतसोमे पब्बजिते, किं नु मेनं करिस्सामि’’.

२१६.

‘‘कोसो च तुय्हं विपुलो, कोट्ठागारञ्च तुय्हं परिपूरं;

पथवी च तुय्हं विजिता, रमस्सु मा पब्बजि [पब्बजस्सु (सी.), पब्बज (पी.)] देव’’.

२१७.

‘‘कोसो च मय्हं विपुलो, कोट्ठागारञ्च मय्हं परिपूरं;

पथवी च मय्हं विजिता, तं हित्वा पब्बजिस्सामि’’.

२१८.

‘‘मय्हम्पि धनं पहूतं, सङ्खातुं [सङ्ख्यातुं (सी.)] नोपि देव सक्कोमि;

तं ते ददामि सब्बम्पि [तं देव ते ददामि सब्बम्पि (सी.), तं ते ददामि सब्बं (पी.)], रमस्सु मा पब्बजि देव’’.

२१९.

‘‘जानामि [जानामि ते (सी. स्या.)] धनं पहूतं, कुलवद्धन पूजितो तया चस्मि;

सग्गञ्च पत्थयानो, तेन अहं पब्बजिस्सामि’’.

२२०.

‘‘उक्कण्ठितोस्मि बाळ्हं, अरति मं सोमदत्त आविसति [आवीसति (क.)];

बहुकापि [बहुका हि (सी. स्या.)] मे अन्तराया, अज्जेवाहं पब्बजिस्सामि’’.

२२१.

‘‘इदञ्च तुय्हं रुचितं, सुतसोम अज्जेव दानि त्वं पब्बज;

अहम्पि पब्बजिस्सामि, न उस्सहे तया विना अहं ठातुं’’.

२२२.

‘‘न हि सक्का पब्बजितुं, नगरे न हि पच्चति जनपदे च’’;

‘‘सुतसोमे पब्बजिते, कथं नु दानि करिस्साम’’.

२२३.

‘‘उपनीयतिदं मञ्ञे, परित्तं उदकंव चङ्कवारम्हि;

एवं सुपरित्तके जीविते, न च पमज्जितुं कालो.

२२४.

‘‘उपनीयतिदं मञ्ञे, परित्तं उदकंव चङ्कवारम्हि;

एवं सुपरित्तके जीविते, अन्धबाला [अथ बाला (सी. स्या. पी.)] पमज्जन्ति.

२२५.

‘‘ते वड्ढयन्ति निरयं, तिरच्छानयोनिञ्च पेत्तिविसयञ्च;

तण्हाय बन्धनबद्धा, वड्ढेन्ति असुरकायं’’.

२२६.

‘‘ऊहञ्ञते रजग्गं, अविदूरे पुब्बकम्हि च [पुप्फकम्हि च (सी. पी.)] पासादे;

मञ्ञे नो केसा छिन्ना, यसस्सिनो धम्मराजस्स’’.

२२७.

‘‘अयमस्स पासादो, सोवण्ण [सोवण्णो (पी.)] पुप्फमाल्यवीतिकिण्णो;

यहि [यम्हि (पी.)] मनुविचरि राजा, परिकिण्णो इत्थागारेहि.

२२८.

‘‘अयमस्स पासादो, सोवण्णपुप्फमाल्यवीतिकिण्णो;

यहिमनुविचरि राजा, परिकिण्णो ञातिसङ्घेन.

२२९.

‘‘इदमस्स कूटागारं, सोवण्णपुप्फमाल्यवीतिकिण्णं;

यहिमनुविचरि राजा, परिकिण्णो इत्थागारेहि.

२३०.

‘‘इदमस्स कूटागारं, सोवण्ण [सोवण्णं (पी.)] पुप्फमाल्यवीतिकिण्णं;

यहिमनुविचरि राजा, परिकिण्णो ञातिसङ्घेन.

२३१.

‘‘अयमस्स असोकवनिका, सुपुप्फिता सब्बकालिका रम्मा;

यहिमनुविचरि राजा, परिकिण्णो इत्थागारेहि.

२३२.

‘‘अयमस्स असोकवनिका, सुपुप्फिता सब्बकालिका रम्मा;

यहिमनुविचरि राजा, परिकिण्णो ञातिसङ्घेन.

२३३.

‘‘इदमस्स उय्यानं, सुपुप्फितं सब्बकालिकं रम्मं;

यहिमनुविचरि राजा, परिकिण्णो इत्थागारेहि.

२३४.

‘‘इदमस्स उय्यानं, सुपुप्फितं सब्बकालिकं रम्मं;

यहिमनुविचरि राजा, परिकिण्णो ञातिसङ्घेन.

२३५.

‘‘इदमस्स कणिकारवनं, सुपुप्फितं सब्बकालिकं रम्मं;

यहिमनुविचरि राजा, परिकिण्णो इत्थागारेहि.

२३६.

‘‘इदमस्स कणिकारवनं, सुपुप्फितं सब्बकालिकं रम्मं;

यहिमनुविचरि राजा, परिकिण्णो ञातिसङ्घेन.

२३७.

‘‘इदमस्स पाटलिवनं [पाटलीवनं (सी.)], सुपुप्फितं सब्बकालिकं रम्मं;

यहिमनुविचरि राजा, परिकिण्णो इत्थागारेहि.

२३८.

‘‘इदमस्स पाटलिवनं, सुपुप्फितं सब्बकालिकं रम्मं;

यहिमनुविचरि राजा, परिकिण्णो ञातिसङ्घेन.

२३९.

‘‘इदमस्स अम्बवनं, सुपुप्फितं सब्बकालिकं रम्मं;

यहिमनुविचरि राजा, परिकिण्णो इत्थागारेहि.

२४०.

‘‘इदमस्स अम्बवनं, सुपुप्फितं सब्बकालिकं रम्मं;

यहिमनुविचरि राजा, परिकिण्णो ञातिसङ्घेन.

२४१.

‘‘अयमस्स पोक्खरणी, सञ्छन्ना अण्डजेहि वीतिकिण्णा;

यहिमनुविचरि राजा, परिकिण्णो इत्थागारेहि.

२४२.

‘‘अयमस्स पोक्खरणी, सञ्छन्ना अण्डजेहि वीतिकिण्णा;

यहिमनुविचरि राजा, परिकिण्णो ञातिसङ्घेन’’.

२४३.

‘‘राजा वो खो [राजा खो (सी. स्या. पी.)] पब्बजितो, सुतसोमो रज्जं इमं पहत्वान [पहन्त्वान (स्या. क.)];

कासायवत्थवसनो, नागोव एकको [एककोव (सी.)] चरति’’.

२४४.

‘‘मास्सु पुब्बे रतिकीळितानि, हसितानि च अनुस्सरित्थ [अनुस्सरित्थो (पी.)];

मा वो कामा हनिंसु, रम्मं हि [सुरम्मञ्हि (स्या. क.)] सुदस्सनं [सुदस्सनं नाम (सी.)] नगरं.

२४५.

‘‘मेत्तचित्तञ्च [मेत्तञ्च (पी.)] भावेथ, अप्पमाणं दिवा च रत्तो च;

अगच्छित्थ [अथ गञ्छित्थ (सी. स्या. पी.)] देवपुर, आवासं पुञ्ञकम्मिन’’न्ति [पुञ्ञकम्मानन्ति (पी.)].

चूळसुतसोमजातकं पञ्चमं.

चत्तालीसनिपातं निट्ठितं.

तस्सुद्दानं –

सुवपण्डितजम्बुककुण्डलिनो , वरकञ्ञमलम्बुसजातकञ्च;

पवरुत्तमसङ्खसिरीव्हयको, सुतसोमअरिन्धमराजवरो.