📜

१८. पण्णासनिपातो

५२६. निळिनिकाजातकं (१)

.

‘‘उद्दय्हते [उड्डय्हते (सी. पी.)] जनपदो, रट्ठञ्चापि विनस्सति;

एहि निळिनिके [निळिके (सी. स्या. पी.), एवमुपरिपि] गच्छ, तं मे ब्राह्मणमानय’’.

.

‘‘नाहं दुक्खक्खमा राज, नाहं अद्धानकोविदा;

कथं अहं गमिस्सामि, वनं कुञ्जरसेवितं’’.

.

‘‘फीतं जनपदं गन्त्वा, हत्थिना च रथेन च;

दारुसङ्घाटयानेन, एवं गच्छ निळिनिके.

.

‘‘हत्थिअस्सरथे पत्ती, गच्छेवादाय खत्तिये;

तवेव वण्णरूपेन, वसं तमानयिस्ससि’’.

.

‘‘कदलीधजपञ्ञाणो, आभुजीपरिवारितो;

एसो पदिस्सति रम्मो, इसिसिङ्गस्स अस्समो.

.

‘‘एसो अग्गिस्स सङ्खातो, एसो धूमो पदिस्सति;

मञ्ञे नो अग्गिं हापेति, इसिसिङ्गो महिद्धिको’’.

.

‘‘तञ्च दिस्वान आयन्तिं, आमुत्तमणिकुण्डलं;

इसिसिङ्गो पाविसि भीतो, अस्समं पण्णछादनं.

.

‘‘अस्समस्स च सा द्वारे, गेण्डुकेनस्स [भेण्डुकेनस्स (सी. पी.)] कीळति;

विदंसयन्ती अङ्गानि, गुय्हं पकासितानि च.

.

‘‘तञ्च दिस्वान कीळन्तिं, पण्णसालगतो जटी;

अस्समा निक्खमित्वान, इदं वचनमब्रवि.

१०.

‘‘अम्भो को नाम सो रुक्खो, यस्स तेवंगतं फलं;

दूरेपि खित्तं पच्चेति, न तं ओहाय गच्छति’’.

११.

‘‘अस्समस्स मम [मं (सी.)] ब्रह्मे, समीपे गन्धमादने;

बहवो [पब्बते (सी.)] तादिसा रुक्खा, यस्स तेवंगतं फलं;

दूरेपि खित्तं पच्चेति, न मं ओहाय गच्छति’’.

१२.

‘‘एतू [एतु (सी. स्या. क.)] भवं अस्समिमं अदेतु, पज्जञ्च भक्खञ्च पटिच्छ दम्मि;

इदमासनं अत्र भवं निसीदतु, इतो भवं मूलफलानि भुञ्जतु’’ [खादतु (सी.)].

१३.

‘‘किं ते इदं ऊरूनमन्तरस्मिं, सुपिच्छितं कण्हरिवप्पकासति;

अक्खाहि मे पुच्छितो एतमत्थं, कोसे नु ते उत्तमङ्गं पविट्ठं’’.

१४.

‘‘अहं वने मूलफलेसनं चरं, आसादयिं [अस्सादयिं (क.)] अच्छं सुघोररूपं;

सो मं पतित्वा सहसाज्झपत्तो, पनुज्ज मं अब्बहि [अब्बुहि (स्या. क.)] उत्तमङ्गं.

१५.

‘‘स्वायं वणो खज्जति कण्डुवायति, सब्बञ्च कालं न लभामि सातं;

पहो भवं कण्डुमिमं विनेतुं, कुरुतं भवं याचितो ब्राह्मणत्थं’’.

१६.

‘‘गम्भीररूपो ते वणो सलोहितो, अपूतिको वणगन्धो [पक्कगन्धो (सी.), पन्नगन्धो (स्या. पी.)] महा च;

करोमि ते किञ्चि कसाययोगं, यथा भवं परमसुखी भवेय्य’’.

१७.

‘‘न मन्तयोगा न कसाययोगा, न ओसधा ब्रह्मचारि [ब्रह्मचारी (सी. स्या. पी.)] कमन्ति;

घट्टे मुदुकेन [यं ते मुदु तेन (सी.), यं ते मुदू तेन (पी.)] विनेहि कण्डुं [कण्डुकं (पी.)], यथा अहं परमसुखी भवेय्यं’’.

१८.

‘‘इतो नु भोतो कतमेन अस्समो, कच्चि भवं अभिरमसि [अभिरमसी (पी.)] अरञ्ञे;

कच्चि नु ते [कच्चि ते (पी.)] मूलफलं पहूतं, कच्चि भवन्तं न विहिंसन्ति वाळा’’.

१९.

‘‘इतो उजुं उत्तरायं दिसायं, खेमानदी हिमवता पभावी [पभाति (सी. पी.)];

तस्सा तीरे अस्समो मय्ह रम्मो, अहो भवं अस्समं मय्हं पस्से.

२०.

‘‘अम्बा च साला तिलका च जम्बुयो, उद्दालका पाटलियो च फुल्ला;

समन्ततो किम्पुरिसाभिगीतं, अहो भवं अस्समं मय्हं पस्से.

२१.

‘‘ताला च मूला च फला च मेत्थ, वण्णेन गन्धेन उपेतरूपं;

तं भूमिभागेहि उपेतरूपं, अहो भवं अस्समं मय्हं पस्से.

२१.

‘‘फला च मूला च पहूतमेत्थ, वण्णेन गन्धेन रसेनुपेता;

आयन्ति च लुद्दका तं पदेसं, मा मे ततो मूलफलं अहासुं’’.

२३.

‘‘पिता ममं मूलफलेसनं गतो, इदानि आगच्छति सायकाले;

उभोव गच्छामसे अस्समं तं, याव पिता मूलफलतो एतु’’.

२४.

‘‘अञ्ञे बहू इसयो साधुरूपा, राजीसयो अनुमग्गे वसन्ति;

ते येव पुच्छेसि ममस्समं तं, ते तं नयिस्सन्ति ममं सकासे’’.

२५.

‘‘न ते कट्ठानि भिन्नानि, न ते उदकमाभतं;

अग्गीपि ते न हापितो [हासितो (सी. स्या.)], किं नु मन्दोव झायसि.

२६.

‘‘भिन्नानि कट्ठानि हुतो च अग्गि, तपनीपि ते समिता ब्रह्मचारी [ब्रह्मचारि (?)];

पीठञ्च मय्हं उदकञ्च होति, रमसि तुवं [त्वं (सी.)] ब्रह्मभूतो पुरत्था.

२७.

‘‘अभिन्नकट्ठोसि अनाभतोदको, अहापितग्गीसि [अहापितग्गीपि (क.)] असिद्धभोजनो [असिट्ठभोजनो (क.)];

न मे तुवं आलपसी ममज्ज, नट्ठं नु किं चेतसिकञ्च दुक्खं’’.

२८.

‘‘इधागमा जटिलो ब्रह्मचारी, सुदस्सनेय्यो सुतनू विनेति;

नेवातिदीघो न पनातिरस्सो, सुकण्हकण्हच्छदनेहि भोतो.

२९.

‘‘अमस्सुजातो अपुराणवण्णी, आधाररूपञ्च पनस्स कण्ठे;

द्वे यमा [द्वे पस्स (सी.), द्वास्स (पी.)] गण्डा उरेसु जाता, सुवण्णतिन्दुकनिभा [सुवण्णपिन्दूपनिभा (सी.), सुवण्णतिण्डुसन्निभा (स्या.), सोवन्नपिण्डूपनिभा (पी.)] पभस्सरा.

३०.

‘‘मुखञ्च तस्स भुसदस्सनेय्यं, कण्णेसु लम्बन्ति च कुञ्चितग्गा;

ते जोतरे चरतो माणवस्स, सुत्तञ्च यं संयमनं जटानं.

३१.

‘‘अञ्ञा च तस्स संयमानि [संयमनी (सी. पी.)] चतस्सो, नीला पीता [नीलापि ता (पी.)] लोहितिका [लोहितका (स्या. पी. क.)] च सेता;

ता पिंसरे [संसरे (सी. स्या.)] चरतो माणवस्स, तिरिटि [चिरीटि (सी. पी.)] सङ्घारिव पावुसम्हि.

३२.

‘‘न मिखलं मुञ्जमयं धारेति, न सन्थरे [सन्तचे (सी.), सन्तचं (पी.), सन्तरे (क.)] नो पन पब्बजस्स;

ता जोतरे जघनन्तरे [जघनवरे (सी. पी.)] विलग्गा, सतेरता विज्जुरिवन्तलिक्खे.

३३.

‘‘अखीलकानि च अवण्टकानि, हेट्ठा नभ्या कटिसमोहितानि;

अघट्टिता निच्चकीळं करोन्ति, हं तात किंरुक्खफलानि तानि.

३४.

‘‘जटा च तस्स भुसदस्सनेय्या, परोसतं वेल्लितग्गा सुगन्धा;

द्वेधा सिरो साधु विभत्तरूपो, अहो नु खो मय्ह तथा जटास्सु.

३५.

‘‘यदा च सो पकिरति ता जटायो, वण्णेन गन्धेन उपेतरूपा;

नीलुप्पलं वातसमेरितंव, तथेव संवाति पनस्समो अयं.

३६.

‘‘पङ्को च तस्स भुसदस्सनेय्यो, नेतादिसो यादिसो मय्हं काये [कायो (सी. स्या. पी.)];

सो वायती एरितो मालुतेन, वनं यथा अग्गगिम्हे सुफुल्लं.

३७.

‘‘निहन्ति सो रुक्खफलं पथब्या, सुचित्तरूपं रुचिरं दस्सनेय्यं;

खित्तञ्च तस्स पुनरेति हत्थं, हं तात किंरुक्खफलं नु खो तं.

३८.

‘‘दन्ता च तस्स भुसदस्सनेय्या, सुद्धा समा सङ्खवरूपपन्ना;

मनो पसादेन्ति विवरियमाना, न हि [न ह (सी. पी.)] नून सो साकमखादि तेहि.

३९.

‘‘अकक्कसं अग्गळितं मुहुं मुदुं, उजुं अनुद्धतं अचपलमस्स भासितं;

रुदं मनुञ्ञं करवीकसुस्सरं, हदयङ्गमं रञ्जयतेव मे मनो.

४०.

‘‘बिन्दुस्सरो नातिविसट्ठवाक्यो [नातिविस्सट्ठवाक्यो (सी. स्या. पी.)], न नून सज्झायमतिप्पयुत्तो;

इच्छामि भो [खो (सी. स्या. पी.)] तं पुनदेव दट्ठुं, मित्तो हि [मित्तं हि (सी. स्या. पी.)] मे माणवोहु [माणवाहु (सी. स्या.), माणवाहू (पी.)] पुरत्था.

४१.

‘‘सुसन्धि सब्बत्थ विमट्ठिमं वणं, पुथू [पुथुं (पी.), पुथु (क.)] सुजातं खरपत्तसन्निभं;

तेनेव मं उत्तरियान माणवो, विवरितं ऊरुं जघनेन पीळयि.

४२.

‘‘तपन्ति आभन्ति विरोचरे च, सतेरता विज्जुरिवन्तलिक्खे;

बाहा मुदू अञ्जनलोमसादिसा, विचित्रवट्टङ्गुलिकास्स सोभरे.

४३.

‘‘अकक्कसङ्गो न च दीघलोमो, नखास्स दीघा अपि लोहितग्गा;

मुदूहि बाहाहि पलिस्सजन्तो, कल्याणरूपो रमयं [रमय्हं (क.)] उपट्ठहि.

४४.

‘‘दुमस्स तूलूपनिभा पभस्सरा, सुवण्णकम्बुतलवट्टसुच्छवी;

हत्था मुदू तेहि मं संफुसित्वा, इतो गतो तेन मं दहन्ति तात.

४५.

‘‘न नून [न ह नून (सी. पी.)] सो खारिविधं अहासि, न नून सो कट्ठानि सयं अभञ्जि;

न नून सो हन्ति दुमे कुठारिया [कुधारिया (क.)], न हिस्स [न पिस्स (सी. स्या. पी.)] हत्थेसु खिलानि अत्थि.

४६.

‘‘अच्छो च खो तस्स वणं अकासि, सो मंब्रवि सुखितं मं करोहि;

ताहं करिं तेन ममासि सोख्यं, सो चब्रवि सुखितोस्मीति ब्रह्मे.

४७.

‘‘अयञ्च ते मालुवपण्णसन्थता, विकिण्णरूपाव मया च तेन च;

किलन्तरूपा उदके रमित्वा, पुनप्पुनं पण्णकुटिं वजाम.

४८.

‘‘न मज्ज मन्ता पटिभन्ति तात, न अग्गिहुत्तं नपि यञ्ञतन्तं [यञ्ञतन्त्रं (सी.), यञ्ञं तत्र (पी. क.), यञ्ञतत्र (स्या.)];

न चापि ते मूलफलानि भुञ्जे, याव न पस्सामि तं ब्रह्मचारिं.

४९.

‘‘अद्धा पजानासि तुवम्पि तात, यस्सं दिसं [दिसायं (स्या. पी. क.)] वसते ब्रह्मचारी;

तं मं दिसं पापय तात खिप्पं, मा ते अहं अमरिमस्समम्हि.

५०.

‘‘विचित्रफुल्लं [विचित्रपुप्फं (सी. पी.)] हि वनं सुतं मया, दिजाभिघुट्ठं दिजसङ्घसेवितं;

तं मं वनं पापय तात खिप्पं, पुरा ते पाणं विजहामि अस्समे’’.

५१.

‘‘इमस्माहं जोतिरसे वनम्हि, गन्धब्बदेवच्छरसङ्घसेविते;

इसीनमावासे सनन्तनम्हि, नेतादिसं अरतिं पापुणेथ.

५२.

‘‘भवन्ति मित्तानि अथो न होन्ति, ञातीसु मित्तेसु करोन्ति पेमं;

अयञ्च जम्मो किस्स वा निविट्ठो, यो नेव जानाति कुतोम्हि आगतो.

५३.

‘‘संवासेन हि मित्तानि, सन्धियन्ति [सन्धीयन्ति (सी. पी.)] पुनप्पुनं;

स्वेव मित्तो [सा च मेत्ति (पी.)] असंगन्तु, असंवासेन जीरति.

५४.

‘‘सचे तुवं दक्खसि ब्रह्मचारिं, सचे तुवं सल्लपे [सल्लपि (सी.)] ब्रह्मचारिना;

सम्पन्नसस्संव महोदकेन, तपोगुणं खिप्पमिमं पहिस्ससि [पहस्ससि (सी. स्या. पी.)].

५५.

‘‘पुनपि [पुनप्पि (पी.)] चे दक्खसि ब्रह्मचारिं, पुनपि [पुनप्पि (पी.)] चे सल्लपे ब्रह्मचारिना;

सम्पन्नसस्संव महोदकेन, उस्मागतं खिप्पमिमं पहिस्ससि.

५६.

‘‘भूतानि हेतानि [एतानि (पी.)] चरन्ति तात, विरूपरूपेन मनुस्सलोके;

न तानि सेवेथ नरो सपञ्ञो, आसज्ज नं नस्सति ब्रह्मचारी’’ति.

निळिनिकाजातकं [नळिनीजातकं (सी.), नळिनिजातकं (पी.)] पठमं.

५२७. उम्मादन्तीजातकं (२)

५७.

‘‘निवेसनं कस्स नुदं सुनन्द, पाकारेन पण्डुमयेन गुत्तं;

का दिस्सति अग्गिसिखाव दूरे, वेहायसं [वेहासयं (सी. पी.)] पब्बतग्गेव अच्चि.

५८.

‘‘धीता न्वयं [नयं (सी. पी.), न्वायं (स्या.)] कस्स सुनन्द होति, सुणिसा न्वयं [नयं (सी. पी.), न्वायं (स्या.)] कस्स अथोपि भरिया;

अक्खाहि मे खिप्पमिधेव पुट्ठो, अवावटा यदि वा अत्थि भत्ता’’.

५९.

‘‘अहञ्हि जानामि जनिन्द एतं, मत्या च पेत्या च अथोपि अस्सा;

तवेव सो पुरिसो भूमिपाल, रत्तिन्दिवं अप्पमत्तो तवत्थे.

६०.

‘‘इद्धो च फीतो च सुवड्ढितो [सुबाळ्हिको (पी.)] च, अमच्चो च ते अञ्ञतरो जनिन्द;

तस्सेसा भरियाभिपारकस्स [अहिपारकस्स (सी. पी.), अभिपादकस्स (क.)], उम्मादन्ती [उम्मादन्तीति (क.)] नामधेय्येन राज’’.

६१.

‘‘अम्भो अम्भो नाममिदं इमिस्सा, मत्या च पेत्या च कतं सुसाधु;

तदा [तथा (सी. स्या. पी.)] हि मय्हं अवलोकयन्ती, उम्मत्तकं उम्मदन्ती अकासि’’.

६२.

‘‘या पुण्णमासे [पुण्णमाये (क.)] मिगमन्दलोचना, उपाविसि पुण्डरीकत्तचङ्गी;

द्वे पुण्णमायो तदहू अमञ्ञहं, दिस्वान पारावतरत्तवासिनिं.

६३.

‘‘अळारपम्हेहि सुभेहि वग्गुभि, पलोभयन्ती मं यदा उदिक्खति;

विजम्भमाना हरतेव मे मनो, जाता वने किम्पुरिसीव पब्बते.

६४.

‘‘तदा हि ब्रहती सामा, आमुत्तमणिकुण्डला;

एकच्चवसना नारी, मिगी भन्तावुदिक्खति.

६५.

‘‘कदास्सु मं तम्बनखा सुलोमा, बाहामुदू चन्दनसारलित्ता;

वट्टङ्गुली सन्नतधीरकुत्तिया, नारी उपञ्ञिस्सति सीसतो सुभा.

६६.

‘‘कदास्सु मं कञ्चनजालुरच्छदा, धीता तिरीटिस्स विलग्गमज्झा;

मुदूहि बाहाहि पलिस्सजिस्सति, ब्रहावने जातदुमंव मालुवा.

६७.

‘‘कदास्सु [कदास्सु मं (स्या. क.)] लाखारसरत्तसुच्छवी, बिन्दुत्थनी पुण्डरीकत्तचङ्गी;

मुखं मुखेन उपनामयिस्सति, सोण्डोव सोण्डस्स सुराय थालं.

६८.

‘‘यदाद्दसं [यथाद्दसं (पी.)] तं तिट्ठन्तिं, सब्बभद्दं [सब्बगत्तं (सी. स्या. पी.)] मनोरमं;

ततो सकस्स चित्तस्स, नावबोधामि कञ्चिनं [किञ्चिनं (क.), किञ्चनं (पी.)].

६९.

‘‘उम्मादन्तिमहं दट्ठा [दिट्ठा (सी. स्या. पी. क.)], आमुत्तमणिकुण्डलं;

न सुपामि दिवारत्तिं, सहस्संव पराजितो.

७०.

‘‘सक्को चे [च (सी. पी.)] मे वरं दज्जा, सो च लब्भेथ मे वरो;

एकरत्तं द्विरत्तं [दिरत्तं (पी.)] वा, भवेय्यं अभिपारको;

उम्मादन्त्या रमित्वान, सिविराजा ततो सियं’’ [सिया (स्या. पी.)].

७१.

‘‘भूतानि मे भूतपती नमस्सतो, आगम्म यक्खो इदमेतदब्रवि;

रञ्ञो मनो उम्मदन्त्या निविट्ठो, ददामि ते तं परिचारयस्सु’’.

७२.

‘‘पुञ्ञा विधंसे अमरो न चम्हि, जनो च मे पापमिदञ्च [पापमिदन्ति (सी. पी.)] जञ्ञा;

भुसो च त्यस्स मनसो विघातो, दत्वा पियं उम्मदन्तिं अदट्ठा’’.

७३.

‘‘जनिन्द नाञ्ञत्र तया मया वा, सब्बापि कम्मस्स कतस्स जञ्ञा;

यं ते मया उम्मदन्ती पदिन्ना, भुसेहि राजा वनथं सजाहि’’.

७४.

‘‘यो पापकं कम्म करं मनुस्सो, सो मञ्ञति मायिद [मायिध (क.)] मञ्ञिंसु अञ्ञे;

पस्सन्ति भूतानि करोन्तमेतं, युत्ता च ये होन्ति नरा पथब्या.

७५.

‘‘अञ्ञो नु ते कोचि [कोध (पी.)] नरो पथब्या, सद्धेय्य [सद्दहेय्य (सी.)] लोकस्मि न मे पियाति;

भुसो च त्यस्स मनसो विघातो, दत्वा पियं उम्मदन्तिं अदट्ठा’’.

७६.

‘‘अद्धा पिया मय्ह जनिन्द एसा, न सा ममं अप्पिया भूमिपाल;

गच्छेव त्वं उम्मदन्तिं भदन्ते, सीहोव सेलस्स गुहं उपेति’’.

७७.

‘‘न पीळिता अत्तदुखेन धीरा, सुखप्फलं कम्म परिच्चजन्ति;

सम्मोहिता वापि सुखेन मत्ता, न पापकम्मञ्च [पापकं कम्म (पी.)] समाचरन्ति’’.

७८.

‘‘तुवञ्हि माता च पिता च मय्हं, भत्ता पती पोसको देवता च;

दासो अहं तुय्ह सपुत्तदारो, यथासुखं सामि [सिब्ब (सी.), सीवि (स्या.)] करोहि कामं’’.

७९.

‘‘यो इस्सरोम्हीति करोति पापं, कत्वा च सो नुत्तसते [नुत्तपते (पी.)] परेसं;

न तेन सो जीवति दीघमायु [दीघमायुं (सी. स्या.)], देवापि पापेन समेक्खरे नं.

८०.

‘‘अञ्ञातकं सामिकेही पदिन्नं, धम्मे ठिता ये पटिच्छन्ति दानं;

पटिच्छका दायका चापि तत्थ, सुखप्फलञ्ञेव करोन्ति कम्मं’’.

८१.

‘‘अञ्ञो नु ते कोचि नरो पथब्या, सद्धेय्य लोकस्मि न मे पियाति;

भुसो च त्यस्स मनसो विघातो, दत्वा पियं उम्मदन्तिं अदट्ठा’’.

८२.

‘‘अद्धा पिया मय्ह जनिन्द एसा, न सा ममं अप्पिया भूमिपाल;

यं ते मया उम्मदन्ती पदिन्ना, भुसेहि राजा वनथं सजाहि’’.

८३.

‘‘यो अत्तदुक्खेन परस्स दुक्खं, सुखेन वा अत्तसुखं दहाति;

यथेविदं मय्ह तथा परेसं, यो [सो (पी.)] एवं जानाति [पजानाति (क.)] स वेदि धम्मं.

८४.

‘‘अञ्ञो नु ते कोचि नरो पथब्या, सद्धेय्य लोकस्मि न मे पियाति;

भुसो च त्यस्स मनसो विघातो, दत्वा पियं उम्मदन्तिं अदट्ठा’’.

८५.

‘‘जनिन्द जानासि पिया ममेसा, न सा ममं अप्पिया भूमिपाल;

पियेन ते दम्मि पियं जनिन्द, पियदायिनो देव पियं लभन्ति’’.

८६.

‘‘सो नूनाहं वधिस्सामि, अत्तानं कामहेतुकं;

न हि धम्मं अधम्मेन, अहं वधितुमुस्सहे’’.

८७.

‘‘सचे तुवं मय्ह सतिं [सन्ति (क.)] जनिन्द, न कामयासि नरवीर सेट्ठ;

चजामि नं सब्बजनस्स सिब्या [सिब्ब (सी. पी.), मज्झे (स्या.)], मया पमुत्तं ततो अव्हयेसि [अव्हयासि (क.)] नं’’.

८८.

‘‘अदूसियं चे अभिपारक त्वं, चजासि कत्ते अहिताय त्यस्स;

महा च ते उपवादोपि अस्स, न चापि त्यस्स नगरम्हि पक्खो’’.

८९.

‘‘अहं सहिस्सं उपवादमेतं, निन्दं पसंसं गरहञ्च सब्बं;

ममेतमागच्छतु भूमिपाल, यथासुखं सिवि [सिब्ब (सी. पी.)] करोहि कामं’’.

९०.

‘‘यो नेव निन्दं न पनप्पसंसं, आदियति गरहं नोपि पूजं;

सिरी च लक्खी च अपेति तम्हा, आपो सुवुट्ठीव यथा थलम्हा’’.

९१.

‘‘यं किञ्चि दुक्खञ्च सुखञ्च एत्तो, धम्मातिसारञ्च मनोविघातं;

उरसा अहं पच्चुत्तरिस्सामि [पटिच्छिस्सामि (सी. स्या.), पच्चुपदिस्सामि (पी.)] सब्बं, पथवी यथा थावरानं तसानं’’.

९२.

‘‘धम्मातिसारञ्च मनोविघातं, दुक्खञ्च निच्छामि अहं परेसं;

एकोविमं हारयिस्सामि भारं, धम्मे ठितो किञ्चि अहापयन्तो’’.

९३.

‘‘सग्गूपगं पुञ्ञकम्मं जनिन्द, मा मे तुवं अन्तरायं अकासि;

ददामि ते उम्मदन्तिं पसन्नो, राजाव यञ्ञे धनं ब्राह्मणानं’’.

९४.

‘‘अद्धा तुवं कत्ते हितेसि मय्हं, सखा ममं उम्मदन्ती तुवञ्च;

निन्देय्यु देवा पितरो च सब्बे, पापञ्च पस्सं अभिसम्परायं’’.

९५.

‘‘न हेतधम्मं सिविराज वज्जुं, सनेगमा जानपदा च सब्बे;

यं ते मया उम्मदन्ती पदिन्ना, भुसेहि राजा वनथं सजाहि’’.

९६.

‘‘अद्धा तुवं कत्ते हितेसि मय्हं, सखा ममं उम्मदन्ती तुवञ्च;

सतञ्च धम्मानि सुकित्तितानि, समुद्दवेलाव दुरच्चयानि’’.

९७.

‘‘आहुनेय्यो मेसि हितानुकम्पी, धाता विधाता चसि कामपालो;

तयी हुता राज महप्फला हि [महप्फला हि मे (पी.)], कामेन मे उम्मदन्तिं पटिच्छ’’.

९८.

‘‘अद्धा हि सब्बं अभिपारक त्वं, धम्मं अचारी मम कत्तुपुत्त;

अञ्ञो नु ते को इध सोत्थिकत्ता, द्विपदो नरो अरुणे जीवलोके’’.

९९.

‘‘तुवं नु सेट्ठो त्वमनुत्तरोसि, त्वं धम्मगू [धम्मगुत्तो (सी.)] धम्मविदू सुमेधो;

सो धम्मगुत्तो चिरमेव जीव, धम्मञ्च मे देसय धम्मपाल’’.

१००.

‘‘तदिङ्घ अभिपारक, सुणोहि वचनं मम;

धम्मं ते देसयिस्सामि, सतं आसेवितं अहं.

१०१.

‘‘साधु धम्मरुचि राजा, साधु पञ्ञाणवा नरो;

साधु मित्तानमद्दुब्भो, पापस्साकरणं सुखं.

१०२.

‘‘अक्कोधनस्स विजिते, ठितधम्मस्स राजिनो;

सुखं मनुस्सा आसेथ, सीतच्छायाय सङ्घरे.

१०३.

‘‘न चाहमेतं अभिरोचयामि, कम्मं असमेक्खकतं असाधु;

ये वापि ञत्वान सयं करोन्ति, उपमा इमा मय्हं तुवं सुणोहि.

१०४.

‘‘गवं चे तरमानानं, जिम्हं गच्छति पुङ्गवो;

सब्बा ता जिम्हं गच्छन्ति, नेत्ते जिम्हं गते सति.

१०५.

‘‘एवमेव [एवमेवं (पी.)] मनुस्सेसु, यो होति सेट्ठसम्मतो;

सो चे अधम्मं चरति, पगेव इतरा पजा;

सब्बं रट्ठं दुखं सेति, राजा चे होति अधम्मिको.

१०६.

‘‘गवं चे तरमानानं, उजुं गच्छति पुङ्गवो;

सब्बा गावी उजुं यन्ति, नेत्ते उजुं गते सति.

१०७.

‘‘एवमेव मनुस्सेसु, यो होति सेट्ठसम्मतो;

सो सचे धम्मं चरति, पगेव इतरा पजा;

सब्बं रट्ठं सुखं सेति, राजा चे होति धम्मिको.

१०८.

‘‘न चापाहं अधम्मेन, अमरत्तमभिपत्थये;

इमं वा पथविं सब्बं, विजेतुं अभिपारक.

१०९.

‘‘यञ्हि किञ्चि मनुस्सेसु, रतनं इध विज्जति;

गावो दासो हिरञ्ञञ्च, वत्थियं हरिचन्दनं.

११०.

‘‘अस्सित्थियो [अस्सित्थियो च (सी.)] रतनं मणिकञ्च, यञ्चापि मे चन्दसूरिया अभिपालयन्ति;

न तस्स हेतु विसमं चरेय्यं, मज्झे सिवीनं उसभोम्हि जातो.

१११.

‘‘नेता हिता [नेताभि ता (सी.)] उग्गतो रट्ठपालो, धम्मं सिवीनं अपचायमानो;

सो धम्ममेवानुविचिन्तयन्तो, तस्मा सके चित्तवसे न वत्तो’’.

११२.

‘‘अद्धा तुवं महाराज, निच्चं अब्यसनं सिवं;

करिस्ससि चिरं रज्जं, पञ्ञा हि तव तादिसी.

११३.

‘‘एतं ते अनुमोदाम, यं धम्मं नप्पमज्जसि;

धम्मं पमज्ज खत्तियो, रट्ठा [ठाना (सी.)] चवति इस्सरो.

११४.

‘‘धम्मं चर महाराज, मातापितूसु खत्तिय;

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

११५.

‘‘धम्मं चर महाराज, पुत्तदारेसु खत्तिय…पे….

११६.

‘‘धम्मं चर महाराज, मित्तामच्चेसु खत्तिय…पे….

११७.

‘‘धम्मं चर महाराज, वाहनेसु बलेसु च…पे….

११८.

‘‘धम्मं चर महाराज, गामेसु निगमेसु च…पे….

११९.

‘‘धम्मं चर महाराज, रट्ठेसु जनपदेसु च…पे….

१२०.

‘‘धम्मं चर महाराज, समणब्राह्मणेसु च…पे….

१२१.

‘‘धम्मं चर महाराज, मिगपक्खीसु खत्तिय…पे….

१२२.

‘‘धम्मं चर महाराज, धम्मो चिण्णो सुखावहो;

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

१२३.

‘‘धम्मं चर महाराज, सइन्दा देवा सब्रह्मका;

सुचिण्णेन दिवं पत्ता, मा धम्मं राज पामदो’’ति.

उम्मादन्तीजातकं दुतियं.

५२८. महाबोधिजातकं (३)

१२४.

‘‘किं नु दण्डं किमजिनं, किं छत्तं किमुपाहनं;

किमङ्कुसञ्च पत्तञ्च, सङ्घाटिञ्चापि ब्राह्मण;

तरमानरूपोहासि [गण्हासि (सी. स्या. पी.)], किं नु पत्थयसे दिसं’’.

१२५.

‘‘द्वादसेतानि वस्सानि, वुसितानि तवन्तिके;

नाभिजानामि सोणेन, पिङ्गलेनाभिकूजितं.

१२६.

‘‘स्वायं दित्तोव नदति, सुक्कदाठं विदंसयं;

तव सुत्वा सभरियस्स, वीतसद्धस्स मं पति’’.

१२७.

‘‘अहु एस कतो दोसो, यथा भाससि ब्राह्मण;

एस भिय्यो पसीदामि, वस ब्राह्मण मागमा’’.

१२८.

‘‘सब्बसेतो पुरे आसि, ततोपि सबलो अहु;

सब्बलोहितको दानि, कालो पक्कमितुं मम.

१२९.

‘‘अब्भन्तरं पुरे आसि, ततो मज्झे ततो बहि;

पुरा निद्धमना होति, सयमेव वजामहं.

१३०.

‘‘वीतसद्धं न सेवेय्य, उदपानंवनोदकं;

सचेपि नं अनुखणे, वारि कद्दमगन्धिकं.

१३१.

‘‘पसन्नमेव सेवेय्य, अप्पसन्नं विवज्जये;

पसन्नं पयिरुपासेय्य, रहदं वुदकत्थिको.

१३२.

‘‘भजे भजन्तं पुरिसं, अभजन्तं न भज्जये [भाजये (पी.)];

असप्पुरिसधम्मो सो, यो भजन्तं न भज्जति [भाजति (पी.)].

१३३.

‘‘यो भजन्तं न भजति, सेवमानं न सेवति;

स वे मनुस्सपापिट्ठो, मिगो साखस्सितो यथा.

१३४.

‘‘अच्चाभिक्खणसंसग्गा, असमोसरणेन च;

एतेन मित्ता जीरन्ति, अकाले याचनाय च.

१३५.

‘‘तस्मा नाभिक्खणं गच्छे, न च गच्छे चिराचिरं;

कालेन याचं याचेय्य, एवं मित्ता न जीयरे [जीररे (स्या. पी.)].

१३६.

‘‘अतिचिरं निवासेन, पियो भवति अप्पियो;

आमन्त खो तं गच्छाम, पुरा ते होम अप्पिया’’.

१३७.

‘‘एवं चे याचमानानं, अञ्जलिं नावबुज्झसि;

परिचारकानं सतं [परिचारिकानं सत्तानं (सी. स्या. पी.)], वचनं न करोसि नो;

एवं तं अभियाचाम, पुन कयिरासि परियायं’’.

१३८.

‘‘एवं चे नो विहरतं, अन्तरायो न हेस्सति;

तुय्हं वापि [तुम्हञ्चापि (सी.), तुय्हञ्चापि (पी.)] महाराज, मय्हं वा [अम्हं वा (सी.), मय्हञ्च (पी.)] रट्ठवद्धन;

अप्पेव नाम पस्सेम, अहोरत्तानमच्चये’’.

१३९.

‘‘उदीरणा चे संगत्या, भावाय मनुवत्तति;

अकामा अकरणीयं वा, करणीयं वापि कुब्बति;

आकामाकरणीयम्हि, क्विध पापेन लिप्पति [लिम्पति (स्या. क.)].

१४०.

‘‘सो चे अत्थो च धम्मो च, कल्याणो न च पापको;

भोतो चे वचनं सच्चं, सुहतो वानरो मया.

१४१.

‘‘अत्तनो चे हि वादस्स, अपराधं विजानिया [विजानिय (सी. स्या. पी.)];

मं त्वं गरहेय्यासि, भोतो वादो हि तादिसो’’.

१४२.

‘‘इस्सरो सब्बलोकस्स, सचे कप्पेति जीवितं;

इद्धिं [इद्धि (पी. क.)] ब्यसनभावञ्च, कम्मं कल्याणपापकं;

निद्देसकारी पुरिसो, इस्सरो तेन लिप्पति.

१४३.

‘‘सो चे अत्थो च धम्मो च, कल्याणो न च पापको;

भोतो चे वचनं सच्चं, सुहतो वानरो मया.

१४४.

‘‘अत्तनो चे हि वादस्स, अपराधं विजानिया;

न मं त्वं गरहेय्यासि, भोतो वादो हि तादिसो’’.

१४५.

‘‘सचे पुब्बेकतहेतु, सुखदुक्खं निगच्छति;

पोराणकं कतं पापं, तमेसो मुच्चते [मुञ्चते (सी. स्या.)] इणं;

पोराणकइणमोक्खो, क्विध पापेन लिप्पति.

१४६.

‘‘सो चे अत्थो च धम्मो च, कल्याणो न च पापको;

भोतो चे वचनं सच्चं, सुहतो वानरो मया.

१४७.

‘‘अत्तनो चे हि वादस्स, अपराधं विजानिया;

न मं त्वं गरहेय्यासि, भोतो वादो हि तादिसो’’.

१४८.

‘‘चतुन्नंयेवुपादाय, रूपं सम्भोति पाणिनं;

यतो च रूपं सम्भोति, तत्थेवानुपगच्छति;

इधेव जीवति जीवो, पेच्च पेच्च विनस्सति.

१४९.

उच्छिज्जति अयं लोको, ये बाला ये च पण्डिता;

उच्छिज्जमाने लोकस्मिं, क्विध पापेन लिप्पति.

१५०.

‘‘सो चे अत्थो च धम्मो च, कल्याणो न च पापको;

भोतो चे वचनं सच्चं, सुहतो वानरो मया.

१५१.

‘‘अत्तनो चे हि वादस्स, अपराधं विजानिया;

न मं त्वं गरहेय्यासि, भोतो वादो हि तादिसो’’.

१५२.

‘‘आहु खत्तविदा [खत्तविधा (सी. स्या. पी.)] लोके, बाला पण्डितमानिनो.

मातरं पितरं हञ्ञे, अथो जेट्ठम्पि भातरं;

हनेय्य पुत्त [पुत्ते च (पी.)] दारे च, अत्थो चे तादिसो सिया.

१५३.

‘‘यस्स रुक्खस्स छायाय, निसीदेय्य सयेय्य वा;

न तस्स साखं भञ्जेय्य, मित्तदुब्भो [मित्तदूभी (पी.)] हि पापको.

१५४.

‘‘अथ अत्थे समुप्पन्ने, समूलमपि अब्बहे [अब्भहे (स्या. क.)];

अत्थो मे सम्बलेनापि, सुहतो वानरो मया.

१५५.

[अयं गाथा सीहळपोत्थके नत्थि] ‘‘सो चे अत्थो च धम्मो च, कल्याणो न च पापको;

भोतो चे वचनं सच्चं, सुहतो वानरो मया [अयं गाथा सीहळपोत्थके नत्थि].

१५६.

‘‘अत्तनो चे हि वादस्स, अपराधं विजानिया;

न मं त्वं गरहेय्यासि, भोतो वादो हि तादिसो.

१५७.

‘‘अहेतुवादो पुरिसो, यो च इस्सरकुत्तिको;

पुब्बेकती च उच्छेदी, यो च खत्तविदो नरो.

१५८.

‘‘एते असप्पुरिसा लोके, बाला पण्डितमानिनो;

करेय्य तादिसो पापं, अथो अञ्ञम्पि कारये;

असप्पुरिससंसग्गो , दुक्खन्तो [दुक्कटो (सी.)] कटुकुद्रयो.

१५९.

‘‘उरब्भरूपेन वकस्सु [बकासु (सी. स्या.), वकासु (पी.)] पुब्बे, असंकितो अजयूथं उपेति;

हन्त्वा उरणिं अजिकं [अजियं (सी. स्या. पी.)] अजञ्च, उत्रासयित्वा [चित्रासयित्वा (सी. पी.)] येन कामं पलेति.

१६०.

‘‘तथाविधेके समणब्राह्मणासे, छदनं कत्वा वञ्चयन्ति मनुस्से;

अनासका थण्डिलसेय्यका च, रजोजल्लं उक्कुटिकप्पधानं;

परियायभत्तञ्च अपानकत्ता, पापाचारा अरहन्तो वदाना.

१६१.

‘‘एते असप्पुरिसा लोके, बाला पण्डितमानिनो;

करेय्य तादिसो पापं, अथो अञ्ञम्पि कारये;

असप्पुरिससंसग्गो, दुक्खन्तो कटुकुद्रयो.

१६२.

‘‘यमाहु नत्थि वीरियन्ति, अहेतुञ्च पवदन्ति [हेतुञ्च अपवदन्ति (सी. स्या. पी.)] ये;

परकारं अत्तकारञ्च, ये तुच्छं समवण्णयुं.

१६३.

‘‘एते असप्पुरिसा लोके, बाला पण्डितमानिनो;

करेय्य तादिसो पापं, अथो अञ्ञम्पि कारये;

असप्पुरिससंसग्गो, दुक्खन्तो कटुकुद्रयो.

१६४.

‘‘सचे हि वीरियं नास्स, कम्मं कल्याणपापकं;

भरे वड्ढकिं राजा, नपि यन्तानि कारये.

१६५.

‘‘यस्मा च वीरियं अत्थि, कम्मं कल्याणपापकं;

तस्मा यन्तानि कारेति, राजा भरति वड्ढकिं.

१६६.

‘‘यदि वस्ससतं देवो, न वस्से न हिमं पते;

उच्छिज्जेय्य अयं लोको, विनस्सेय्य अयं पजा.

१६७.

‘‘यस्मा च वस्सती देवो, हिमञ्चानुफुसायति;

तस्मा सस्सानि पच्चन्ति, रट्ठञ्च पालिते [पल्लते (सी. पी.), पोलयते (स्या.)] चिरं.

१६८.

‘‘गवं चे तरमानानं, जिम्हं गच्छति पुङ्गवो;

सब्बा ता जिम्हं गच्छन्ति, नेत्ते जिम्हं [जिम्ह (पी.)] गते सति.

१६९.

‘‘एवमेव [एवमेवं (पी.)] मनुस्सेसु, यो होति सेट्ठसम्मतो;

सो चे अधम्मं चरति, पगेव इतरा पजा;

सब्बं रट्ठं दुखं सेति, राजा चे होति अधम्मिको.

१७०.

‘‘गवं चे तरमानानं, उजुं गच्छति पुङ्गवो;

सब्बा गावी उजुं यन्ति, नेत्ते उजुं [उजू (पी.)] गते सति.

१७१.

‘‘एवमेव मनुस्सेसु, यो होति सेट्ठसम्मतो;

सो सचे [चेव (सी.), चेपि (क.)] धम्मं चरति, पगेव इतरा पजा;

सब्बं रट्ठं सुखं सेति, राजा चे होति धम्मिको.

१७२.

‘‘महारुक्खस्स फलिनो, आमं छिन्दति यो फलं;

रसञ्चस्स न जानाति, बीजञ्चस्स विनस्सति.

१७३.

‘‘महारुक्खूपमं रट्ठं, अधम्मेन पसासति;

रसञ्चस्स न जानाति, रट्ठञ्चस्स विनस्सति.

१७४.

‘‘महारुक्खस्स फलिनो, पक्कं छिन्दति यो फलं;

रसञ्चस्स विजानाति, बीजञ्चस्स न नस्सति.

१७५.

‘‘महारुक्खूपमं रट्ठं, धम्मेन यो पसासति;

रसञ्चस्स विजानाति, रट्ठञ्चस्स न नस्सति.

१७६.

‘‘यो च राजा जनपदं, अधम्मेन पसासति;

सब्बोसधीहि सो राजा, विरुद्धो होति खत्तियो.

१७७.

‘‘तथेव नेगमे हिंसं, ये युत्ता कयविक्कये;

ओजदानबलीकारे, स कोसेन विरुज्झति.

१७८.

‘‘पहारवरखेत्तञ्ञू , सङ्गामे कतनिस्समे [कतनियमे (क.)];

उस्सिते हिंसयं राजा, स बलेन विरुज्झति.

१७९.

‘‘तथेव इसयो हिंसं, सञ्ञते [संयमे (स्या. क.)] ब्रह्मचारियो [ब्रह्मचारिनो (सी.)];

अधम्मचारी खत्तियो, सो सग्गेन विरुज्झति.

१८०.

‘‘यो च राजा अधम्मट्ठो, भरियं हन्ति अदूसिकं;

लुद्दं पसवते ठानं [पापं (सी.)], पुत्तेहि च विरुज्झति.

१८१.

‘‘धम्मं चरे जानपदे, नेगमेसु [निगमेसु (सी.)] बलेसु च;

इसयो च न हिंसेय्य, पुत्तदारे समं चरे.

१८२.

‘‘स तादिसो भूमिपति, रट्ठपालो अकोधनो;

सपत्ते [सामन्ते (सी. स्या. पी.)] सम्पकम्पेति, इन्दोव असुराधिपो’’ति.

महाबोधिजातकं ततियं.

पण्णासनिपातं निट्ठितं.

तस्सुद्दानं –

सनिळीनिकमव्हयनो पठमो, दुतियो पन सउम्मदन्तिवरो;

ततियो पन बोधिसिरीव्हयनो, कथिता पन तीणि जिनेन सुभाति.