📜
१८. पण्णासनिपातो
५२६. निळिनिकाजातकं (१)
‘‘उद्दय्हते ¶ ¶ ¶ [उड्डय्हते (सी. पी.)] जनपदो, रट्ठञ्चापि विनस्सति;
एहि निळिनिके [निळिके (सी. स्या. पी.), एवमुपरिपि] गच्छ, तं मे ब्राह्मणमानय’’.
‘‘नाहं दुक्खक्खमा राज, नाहं अद्धानकोविदा;
कथं अहं गमिस्सामि, वनं कुञ्जरसेवितं’’.
‘‘फीतं जनपदं गन्त्वा, हत्थिना च रथेन च;
दारुसङ्घाटयानेन, एवं गच्छ निळिनिके.
‘‘हत्थिअस्सरथे पत्ती, गच्छेवादाय खत्तिये;
तवेव वण्णरूपेन, वसं तमानयिस्ससि’’.
‘‘कदलीधजपञ्ञाणो, आभुजीपरिवारितो;
एसो पदिस्सति रम्मो, इसिसिङ्गस्स अस्समो.
‘‘एसो अग्गिस्स सङ्खातो, एसो धूमो पदिस्सति;
मञ्ञे नो अग्गिं हापेति, इसिसिङ्गो महिद्धिको’’.
‘‘तञ्च ¶ दिस्वान आयन्तिं, आमुत्तमणिकुण्डलं;
इसिसिङ्गो पाविसि भीतो, अस्समं पण्णछादनं.
‘‘अस्समस्स च सा द्वारे, गेण्डुकेनस्स [भेण्डुकेनस्स (सी. पी.)] कीळति;
विदंसयन्ती अङ्गानि, गुय्हं पकासितानि च.
‘‘तञ्च दिस्वान कीळन्तिं, पण्णसालगतो जटी;
अस्समा निक्खमित्वान, इदं वचनमब्रवि.
‘‘अम्भो को नाम सो रुक्खो, यस्स तेवंगतं फलं;
दूरेपि खित्तं पच्चेति, न तं ओहाय गच्छति’’.
‘‘अस्समस्स ¶ मम [मं (सी.)] ब्रह्मे, समीपे गन्धमादने;
बहवो [पब्बते (सी.)] तादिसा रुक्खा, यस्स तेवंगतं फलं;
दूरेपि खित्तं पच्चेति, न मं ओहाय गच्छति’’.
‘‘एतू ¶ [एतु (सी. स्या. क.)] भवं अस्समिमं अदेतु, पज्जञ्च भक्खञ्च पटिच्छ दम्मि;
इदमासनं अत्र भवं निसीदतु, इतो भवं मूलफलानि भुञ्जतु’’ [खादतु (सी.)].
‘‘किं ते इदं ऊरूनमन्तरस्मिं, सुपिच्छितं कण्हरिवप्पकासति;
अक्खाहि मे पुच्छितो एतमत्थं, कोसे नु ते उत्तमङ्गं पविट्ठं’’.
‘‘अहं वने मूलफलेसनं चरं, आसादयिं ¶ [अस्सादयिं (क.)] अच्छं सुघोररूपं;
सो मं पतित्वा सहसाज्झपत्तो, पनुज्ज मं अब्बहि [अब्बुहि (स्या. क.)] उत्तमङ्गं.
‘‘स्वायं वणो खज्जति कण्डुवायति, सब्बञ्च कालं न लभामि सातं;
पहो भवं कण्डुमिमं विनेतुं, कुरुतं भवं याचितो ब्राह्मणत्थं’’.
‘‘गम्भीररूपो ते वणो सलोहितो, अपूतिको वणगन्धो [पक्कगन्धो (सी.), पन्नगन्धो (स्या. पी.)] महा च;
करोमि ते किञ्चि कसाययोगं, यथा भवं परमसुखी भवेय्य’’.
‘‘न ¶ मन्तयोगा न कसाययोगा, न ओसधा ब्रह्मचारि [ब्रह्मचारी (सी. स्या. पी.)] कमन्ति;
घट्टे मुदुकेन [यं ते मुदु तेन (सी.), यं ते मुदू तेन (पी.)] विनेहि कण्डुं [कण्डुकं (पी.)], यथा अहं परमसुखी भवेय्यं’’.
‘‘इतो नु भोतो कतमेन अस्समो, कच्चि भवं अभिरमसि [अभिरमसी (पी.)] अरञ्ञे;
कच्चि नु ते [कच्चि ते (पी.)] मूलफलं पहूतं, कच्चि भवन्तं न विहिंसन्ति वाळा’’.
‘‘इतो ¶ उजुं उत्तरायं दिसायं, खेमानदी हिमवता पभावी [पभाति (सी. पी.)];
तस्सा तीरे अस्समो मय्ह रम्मो, अहो भवं अस्समं मय्हं पस्से.
‘‘अम्बा च साला तिलका च जम्बुयो, उद्दालका पाटलियो च फुल्ला;
समन्ततो किम्पुरिसाभिगीतं, अहो भवं अस्समं मय्हं पस्से.
‘‘ताला च मूला च फला च मेत्थ, वण्णेन गन्धेन उपेतरूपं;
तं भूमिभागेहि उपेतरूपं, अहो भवं अस्समं मय्हं पस्से.
‘‘फला च मूला च पहूतमेत्थ, वण्णेन गन्धेन रसेनुपेता;
आयन्ति च लुद्दका तं पदेसं, मा मे ततो मूलफलं अहासुं’’.
‘‘पिता ममं मूलफलेसनं गतो, इदानि आगच्छति सायकाले;
उभोव गच्छामसे अस्समं तं, याव ¶ पिता मूलफलतो एतु’’.
‘‘अञ्ञे ¶ बहू इसयो साधुरूपा, राजीसयो अनुमग्गे वसन्ति;
ते येव पुच्छेसि ममस्समं तं, ते तं नयिस्सन्ति ममं सकासे’’.
‘‘न ते कट्ठानि भिन्नानि, न ते उदकमाभतं;
अग्गीपि ते न हापितो [हासितो (सी. स्या.)], किं नु मन्दोव झायसि.
‘‘भिन्नानि कट्ठानि हुतो च अग्गि, तपनीपि ते समिता ब्रह्मचारी [ब्रह्मचारि (?)];
पीठञ्च मय्हं उदकञ्च होति, रमसि तुवं [त्वं (सी.)] ब्रह्मभूतो पुरत्था.
‘‘अभिन्नकट्ठोसि ¶ अनाभतोदको, अहापितग्गीसि [अहापितग्गीपि (क.)] असिद्धभोजनो [असिट्ठभोजनो (क.)];
न मे तुवं आलपसी ममज्ज, नट्ठं नु किं चेतसिकञ्च दुक्खं’’.
‘‘इधागमा जटिलो ब्रह्मचारी, सुदस्सनेय्यो सुतनू विनेति;
नेवातिदीघो न पनातिरस्सो, सुकण्हकण्हच्छदनेहि भोतो.
‘‘अमस्सुजातो ¶ अपुराणवण्णी, आधाररूपञ्च पनस्स कण्ठे;
द्वे यमा [द्वे पस्स (सी.), द्वास्स (पी.)] गण्डा उरेसु जाता, सुवण्णतिन्दुकनिभा [सुवण्णपिन्दूपनिभा (सी.), सुवण्णतिण्डुसन्निभा (स्या.), सोवन्नपिण्डूपनिभा (पी.)] पभस्सरा.
‘‘मुखञ्च तस्स भुसदस्सनेय्यं, कण्णेसु लम्बन्ति च कुञ्चितग्गा;
ते जोतरे चरतो माणवस्स, सुत्तञ्च यं संयमनं जटानं.
‘‘अञ्ञा ¶ च तस्स संयमानि [संयमनी (सी. पी.)] चतस्सो, नीला पीता [नीलापि ता (पी.)] लोहितिका [लोहितका (स्या. पी. क.)] च सेता;
ता पिंसरे [संसरे (सी. स्या.)] चरतो माणवस्स, तिरिटि [चिरीटि (सी. पी.)] सङ्घारिव पावुसम्हि.
‘‘न मिखलं मुञ्जमयं धारेति, न सन्थरे [सन्तचे (सी.), सन्तचं (पी.), सन्तरे (क.)] नो पन पब्बजस्स;
ता जोतरे जघनन्तरे [जघनवरे (सी. पी.)] विलग्गा, सतेरता विज्जुरिवन्तलिक्खे.
‘‘अखीलकानि च अवण्टकानि, हेट्ठा नभ्या कटिसमोहितानि;
अघट्टिता निच्चकीळं करोन्ति, हं तात किंरुक्खफलानि तानि.
‘‘जटा ¶ च तस्स भुसदस्सनेय्या, परोसतं वेल्लितग्गा सुगन्धा;
द्वेधा सिरो साधु विभत्तरूपो, अहो नु खो मय्ह तथा जटास्सु.
‘‘यदा च सो पकिरति ता जटायो, वण्णेन गन्धेन उपेतरूपा;
नीलुप्पलं वातसमेरितंव, तथेव संवाति पनस्समो अयं.
‘‘पङ्को च तस्स भुसदस्सनेय्यो, नेतादिसो यादिसो मय्हं काये [कायो (सी. स्या. पी.)];
सो वायती एरितो मालुतेन, वनं यथा अग्गगिम्हे सुफुल्लं.
‘‘निहन्ति ¶ सो रुक्खफलं पथब्या, सुचित्तरूपं रुचिरं दस्सनेय्यं;
खित्तञ्च तस्स पुनरेति हत्थं, हं तात किंरुक्खफलं नु खो तं.
‘‘दन्ता च तस्स भुसदस्सनेय्या, सुद्धा समा सङ्खवरूपपन्ना;
मनो पसादेन्ति विवरियमाना, न हि [न ह (सी. पी.)] नून सो साकमखादि तेहि.
‘‘अकक्कसं ¶ अग्गळितं मुहुं मुदुं, उजुं अनुद्धतं अचपलमस्स भासितं;
रुदं मनुञ्ञं करवीकसुस्सरं, हदयङ्गमं रञ्जयतेव मे मनो.
‘‘बिन्दुस्सरो नातिविसट्ठवाक्यो [नातिविस्सट्ठवाक्यो (सी. स्या. पी.)], न नून सज्झायमतिप्पयुत्तो;
इच्छामि भो [खो (सी. स्या. पी.)] तं पुनदेव दट्ठुं, मित्तो हि [मित्तं हि (सी. स्या. पी.)] मे माणवोहु [माणवाहु (सी. स्या.), माणवाहू (पी.)] पुरत्था.
‘‘सुसन्धि ¶ सब्बत्थ विमट्ठिमं वणं, पुथू [पुथुं (पी.), पुथु (क.)] सुजातं खरपत्तसन्निभं;
तेनेव मं उत्तरियान माणवो, विवरितं ऊरुं जघनेन पीळयि.
‘‘तपन्ति आभन्ति विरोचरे च, सतेरता विज्जुरिवन्तलिक्खे;
बाहा मुदू अञ्जनलोमसादिसा, विचित्रवट्टङ्गुलिकास्स सोभरे.
‘‘अकक्कसङ्गो ¶ न च दीघलोमो, नखास्स दीघा अपि लोहितग्गा;
मुदूहि बाहाहि पलिस्सजन्तो, कल्याणरूपो रमयं [रमय्हं (क.)] उपट्ठहि.
‘‘दुमस्स ¶ तूलूपनिभा पभस्सरा, सुवण्णकम्बुतलवट्टसुच्छवी;
हत्था मुदू तेहि मं संफुसित्वा, इतो गतो तेन मं दहन्ति तात.
‘‘न नून [न ह नून (सी. पी.)] सो खारिविधं अहासि, न नून सो कट्ठानि सयं अभञ्जि;
न नून सो हन्ति दुमे कुठारिया [कुधारिया (क.)], न हिस्स [न पिस्स (सी. स्या. पी.)] हत्थेसु खिलानि अत्थि.
‘‘अच्छो च खो तस्स वणं अकासि, सो मंब्रवि सुखितं मं करोहि;
ताहं करिं तेन ममासि सोख्यं, सो चब्रवि सुखितोस्मीति ब्रह्मे.
‘‘अयञ्च ते मालुवपण्णसन्थता, विकिण्णरूपाव मया च तेन च;
किलन्तरूपा उदके रमित्वा, पुनप्पुनं पण्णकुटिं वजाम.
‘‘न मज्ज मन्ता पटिभन्ति तात, न अग्गिहुत्तं नपि यञ्ञतन्तं [यञ्ञतन्त्रं (सी.), यञ्ञं तत्र (पी. क.), यञ्ञतत्र (स्या.)];
न चापि ते मूलफलानि भुञ्जे, याव ¶ न पस्सामि तं ब्रह्मचारिं.
‘‘अद्धा ¶ पजानासि तुवम्पि तात, यस्सं दिसं [दिसायं (स्या. पी. क.)] वसते ब्रह्मचारी;
तं मं दिसं पापय तात खिप्पं, मा ते अहं अमरिमस्समम्हि.
‘‘विचित्रफुल्लं [विचित्रपुप्फं (सी. पी.)] हि वनं सुतं मया, दिजाभिघुट्ठं दिजसङ्घसेवितं;
तं मं वनं पापय तात खिप्पं, पुरा ते पाणं विजहामि अस्समे’’.
‘‘इमस्माहं जोतिरसे वनम्हि, गन्धब्बदेवच्छरसङ्घसेविते;
इसीनमावासे सनन्तनम्हि, नेतादिसं अरतिं पापुणेथ.
‘‘भवन्ति मित्तानि अथो न होन्ति, ञातीसु मित्तेसु करोन्ति पेमं;
अयञ्च जम्मो किस्स वा निविट्ठो, यो नेव जानाति कुतोम्हि आगतो.
‘‘संवासेन हि मित्तानि, सन्धियन्ति [सन्धीयन्ति (सी. पी.)] पुनप्पुनं;
स्वेव मित्तो [सा च मेत्ति (पी.)] असंगन्तु, असंवासेन जीरति.
‘‘सचे ¶ तुवं दक्खसि ब्रह्मचारिं, सचे तुवं सल्लपे [सल्लपि (सी.)] ब्रह्मचारिना;
सम्पन्नसस्संव महोदकेन, तपोगुणं खिप्पमिमं पहिस्ससि [पहस्ससि (सी. स्या. पी.)].
‘‘पुनपि ¶ [पुनप्पि (पी.)] चे दक्खसि ब्रह्मचारिं, पुनपि [पुनप्पि (पी.)] चे सल्लपे ब्रह्मचारिना;
सम्पन्नसस्संव महोदकेन, उस्मागतं खिप्पमिमं पहिस्ससि.
‘‘भूतानि ¶ हेतानि [एतानि (पी.)] चरन्ति तात, विरूपरूपेन मनुस्सलोके;
न तानि सेवेथ नरो सपञ्ञो, आसज्ज नं नस्सति ब्रह्मचारी’’ति.
निळिनिकाजातकं [नळिनीजातकं (सी.), नळिनिजातकं (पी.)] पठमं.
५२७. उम्मादन्तीजातकं (२)
‘‘निवेसनं कस्स नुदं सुनन्द, पाकारेन पण्डुमयेन गुत्तं;
का दिस्सति अग्गिसिखाव दूरे, वेहायसं [वेहासयं (सी. पी.)] पब्बतग्गेव अच्चि.
‘‘धीता ¶ न्वयं [नयं (सी. पी.), न्वायं (स्या.)] कस्स सुनन्द होति, सुणिसा न्वयं [नयं (सी. पी.), न्वायं (स्या.)] कस्स अथोपि भरिया;
अक्खाहि मे खिप्पमिधेव पुट्ठो, अवावटा यदि वा अत्थि भत्ता’’.
‘‘अहञ्हि जानामि जनिन्द एतं, मत्या च पेत्या च अथोपि अस्सा;
तवेव सो पुरिसो भूमिपाल, रत्तिन्दिवं अप्पमत्तो तवत्थे.
‘‘इद्धो च फीतो च सुवड्ढितो [सुबाळ्हिको (पी.)] च, अमच्चो च ते अञ्ञतरो जनिन्द;
तस्सेसा भरियाभिपारकस्स [अहिपारकस्स (सी. पी.), अभिपादकस्स (क.)], उम्मादन्ती [उम्मादन्तीति (क.)] नामधेय्येन राज’’.
‘‘अम्भो ¶ अम्भो नाममिदं इमिस्सा, मत्या च पेत्या च कतं सुसाधु;
तदा [तथा (सी. स्या. पी.)] हि मय्हं अवलोकयन्ती, उम्मत्तकं उम्मदन्ती अकासि’’.
‘‘या पुण्णमासे [पुण्णमाये (क.)] मिगमन्दलोचना, उपाविसि पुण्डरीकत्तचङ्गी;
द्वे पुण्णमायो तदहू अमञ्ञहं, दिस्वान पारावतरत्तवासिनिं.
‘‘अळारपम्हेहि ¶ सुभेहि वग्गुभि, पलोभयन्ती मं यदा उदिक्खति;
विजम्भमाना हरतेव मे मनो, जाता वने किम्पुरिसीव पब्बते.
‘‘तदा हि ब्रहती सामा, आमुत्तमणिकुण्डला;
एकच्चवसना नारी, मिगी भन्तावुदिक्खति.
‘‘कदास्सु मं तम्बनखा सुलोमा, बाहामुदू चन्दनसारलित्ता;
वट्टङ्गुली सन्नतधीरकुत्तिया, नारी उपञ्ञिस्सति सीसतो सुभा.
‘‘कदास्सु मं कञ्चनजालुरच्छदा, धीता तिरीटिस्स विलग्गमज्झा;
मुदूहि बाहाहि पलिस्सजिस्सति, ब्रहावने जातदुमंव मालुवा.
‘‘कदास्सु ¶ [कदास्सु मं (स्या. क.)] लाखारसरत्तसुच्छवी, बिन्दुत्थनी पुण्डरीकत्तचङ्गी;
मुखं मुखेन उपनामयिस्सति, सोण्डोव सोण्डस्स सुराय थालं.
‘‘यदाद्दसं [यथाद्दसं (पी.)] तं तिट्ठन्तिं, सब्बभद्दं [सब्बगत्तं (सी. स्या. पी.)] मनोरमं;
ततो ¶ सकस्स चित्तस्स, नावबोधामि कञ्चिनं [किञ्चिनं (क.), किञ्चनं (पी.)].
‘‘उम्मादन्तिमहं ¶ दट्ठा [दिट्ठा (सी. स्या. पी. क.)], आमुत्तमणिकुण्डलं;
न सुपामि दिवारत्तिं, सहस्संव पराजितो.
‘‘सक्को चे [च (सी. पी.)] मे वरं दज्जा, सो च लब्भेथ मे वरो;
एकरत्तं द्विरत्तं [दिरत्तं (पी.)] वा, भवेय्यं अभिपारको;
उम्मादन्त्या रमित्वान, सिविराजा ततो सियं’’ [सिया (स्या. पी.)].
‘‘भूतानि मे भूतपती नमस्सतो, आगम्म यक्खो इदमेतदब्रवि;
रञ्ञो मनो उम्मदन्त्या निविट्ठो, ददामि ते तं परिचारयस्सु’’.
‘‘पुञ्ञा विधंसे अमरो न चम्हि, जनो च मे पापमिदञ्च [पापमिदन्ति (सी. पी.)] जञ्ञा;
भुसो च त्यस्स मनसो विघातो, दत्वा पियं उम्मदन्तिं अदट्ठा’’.
‘‘जनिन्द नाञ्ञत्र तया मया वा, सब्बापि कम्मस्स कतस्स जञ्ञा;
यं ते मया उम्मदन्ती पदिन्ना, भुसेहि राजा वनथं सजाहि’’.
‘‘यो पापकं कम्म करं मनुस्सो, सो ¶ मञ्ञति मायिद [मायिध (क.)] मञ्ञिंसु अञ्ञे;
पस्सन्ति भूतानि करोन्तमेतं, युत्ता च ये होन्ति नरा पथब्या.
‘‘अञ्ञो नु ते कोचि [कोध (पी.)] नरो पथब्या, सद्धेय्य [सद्दहेय्य (सी.)] लोकस्मि न मे पियाति;
भुसो च त्यस्स मनसो विघातो, दत्वा पियं उम्मदन्तिं अदट्ठा’’.
‘‘अद्धा ¶ पिया मय्ह जनिन्द एसा, न सा ममं अप्पिया भूमिपाल;
गच्छेव त्वं उम्मदन्तिं भदन्ते, सीहोव सेलस्स गुहं उपेति’’.
‘‘न पीळिता अत्तदुखेन धीरा, सुखप्फलं कम्म परिच्चजन्ति;
सम्मोहिता वापि सुखेन मत्ता, न पापकम्मञ्च [पापकं कम्म (पी.)] समाचरन्ति’’.
‘‘तुवञ्हि माता च पिता च मय्हं, भत्ता पती पोसको देवता च;
दासो अहं तुय्ह सपुत्तदारो, यथासुखं सामि [सिब्ब (सी.), सीवि (स्या.)] करोहि कामं’’.
‘‘यो इस्सरोम्हीति करोति पापं, कत्वा ¶ च सो नुत्तसते [नुत्तपते (पी.)] परेसं;
न तेन सो जीवति दीघमायु [दीघमायुं (सी. स्या.)], देवापि पापेन समेक्खरे नं.
‘‘अञ्ञातकं सामिकेही पदिन्नं, धम्मे ठिता ये पटिच्छन्ति दानं;
पटिच्छका दायका चापि तत्थ, सुखप्फलञ्ञेव करोन्ति कम्मं’’.
‘‘अञ्ञो ¶ नु ते कोचि नरो पथब्या, सद्धेय्य लोकस्मि न मे पियाति;
भुसो च त्यस्स मनसो विघातो, दत्वा पियं उम्मदन्तिं अदट्ठा’’.
‘‘अद्धा पिया मय्ह जनिन्द एसा, न सा ममं अप्पिया भूमिपाल;
यं ते मया उम्मदन्ती पदिन्ना, भुसेहि राजा वनथं सजाहि’’.
‘‘यो ¶ अत्तदुक्खेन परस्स दुक्खं, सुखेन वा अत्तसुखं दहाति;
यथेविदं मय्ह तथा परेसं, यो [सो (पी.)] एवं जानाति [पजानाति (क.)] स वेदि धम्मं.
‘‘अञ्ञो नु ते कोचि नरो पथब्या, सद्धेय्य ¶ लोकस्मि न मे पियाति;
भुसो च त्यस्स मनसो विघातो, दत्वा पियं उम्मदन्तिं अदट्ठा’’.
‘‘जनिन्द जानासि पिया ममेसा, न सा ममं अप्पिया भूमिपाल;
पियेन ते दम्मि पियं जनिन्द, पियदायिनो देव पियं लभन्ति’’.
‘‘सो नूनाहं वधिस्सामि, अत्तानं कामहेतुकं;
न हि धम्मं अधम्मेन, अहं वधितुमुस्सहे’’.
‘‘सचे तुवं मय्ह सतिं [सन्ति (क.)] जनिन्द, न कामयासि नरवीर सेट्ठ;
चजामि नं सब्बजनस्स सिब्या [सिब्ब (सी. पी.), मज्झे (स्या.)], मया पमुत्तं ततो अव्हयेसि [अव्हयासि (क.)] नं’’.
‘‘अदूसियं चे अभिपारक त्वं, चजासि कत्ते अहिताय त्यस्स;
महा च ते उपवादोपि अस्स, न चापि त्यस्स नगरम्हि पक्खो’’.
‘‘अहं सहिस्सं उपवादमेतं, निन्दं पसंसं गरहञ्च सब्बं;
ममेतमागच्छतु भूमिपाल, यथासुखं ¶ सिवि [सिब्ब (सी. पी.)] करोहि कामं’’.
‘‘यो ¶ नेव निन्दं न पनप्पसंसं, आदियति गरहं नोपि पूजं;
सिरी च लक्खी च अपेति तम्हा, आपो सुवुट्ठीव यथा थलम्हा’’.
‘‘यं किञ्चि दुक्खञ्च सुखञ्च एत्तो, धम्मातिसारञ्च मनोविघातं;
उरसा अहं पच्चुत्तरिस्सामि [पटिच्छिस्सामि (सी. स्या.), पच्चुपदिस्सामि (पी.)] सब्बं, पथवी यथा थावरानं तसानं’’.
‘‘धम्मातिसारञ्च मनोविघातं, दुक्खञ्च निच्छामि अहं परेसं;
एकोविमं हारयिस्सामि भारं, धम्मे ठितो किञ्चि अहापयन्तो’’.
‘‘सग्गूपगं पुञ्ञकम्मं जनिन्द, मा मे तुवं अन्तरायं अकासि;
ददामि ते उम्मदन्तिं पसन्नो, राजाव यञ्ञे धनं ब्राह्मणानं’’.
‘‘अद्धा तुवं कत्ते हितेसि मय्हं, सखा ममं उम्मदन्ती तुवञ्च;
निन्देय्यु देवा पितरो च सब्बे, पापञ्च ¶ पस्सं अभिसम्परायं’’.
‘‘न हेतधम्मं सिविराज वज्जुं, सनेगमा जानपदा च सब्बे;
यं ते मया उम्मदन्ती पदिन्ना, भुसेहि राजा वनथं सजाहि’’.
‘‘अद्धा ¶ तुवं कत्ते हितेसि मय्हं, सखा ममं उम्मदन्ती तुवञ्च;
सतञ्च धम्मानि सुकित्तितानि, समुद्दवेलाव दुरच्चयानि’’.
‘‘आहुनेय्यो ¶ मेसि हितानुकम्पी, धाता विधाता चसि कामपालो;
तयी हुता राज महप्फला हि [महप्फला हि मे (पी.)], कामेन मे उम्मदन्तिं पटिच्छ’’.
‘‘अद्धा हि सब्बं अभिपारक त्वं, धम्मं अचारी मम कत्तुपुत्त;
अञ्ञो नु ते को इध सोत्थिकत्ता, द्विपदो नरो अरुणे जीवलोके’’.
‘‘तुवं नु सेट्ठो त्वमनुत्तरोसि, त्वं धम्मगू [धम्मगुत्तो (सी.)] धम्मविदू सुमेधो;
सो धम्मगुत्तो चिरमेव जीव, धम्मञ्च ¶ मे देसय धम्मपाल’’.
‘‘तदिङ्घ अभिपारक, सुणोहि वचनं मम;
धम्मं ते देसयिस्सामि, सतं आसेवितं अहं.
‘‘साधु धम्मरुचि राजा, साधु पञ्ञाणवा नरो;
साधु मित्तानमद्दुब्भो, पापस्साकरणं सुखं.
‘‘अक्कोधनस्स विजिते, ठितधम्मस्स राजिनो;
सुखं मनुस्सा आसेथ, सीतच्छायाय सङ्घरे.
‘‘न चाहमेतं अभिरोचयामि, कम्मं असमेक्खकतं असाधु;
ये वापि ञत्वान सयं करोन्ति, उपमा इमा मय्हं तुवं सुणोहि.
‘‘गवं चे तरमानानं, जिम्हं गच्छति पुङ्गवो;
सब्बा ता जिम्हं गच्छन्ति, नेत्ते जिम्हं गते सति.
‘‘एवमेव [एवमेवं (पी.)] मनुस्सेसु, यो होति सेट्ठसम्मतो;
सो चे अधम्मं चरति, पगेव इतरा पजा;
सब्बं ¶ रट्ठं दुखं सेति, राजा चे होति अधम्मिको.
‘‘गवं ¶ चे तरमानानं, उजुं गच्छति पुङ्गवो;
सब्बा गावी उजुं यन्ति, नेत्ते उजुं गते सति.
‘‘एवमेव मनुस्सेसु, यो होति सेट्ठसम्मतो;
सो सचे धम्मं चरति, पगेव इतरा पजा;
सब्बं रट्ठं सुखं सेति, राजा चे होति धम्मिको.
‘‘न चापाहं अधम्मेन, अमरत्तमभिपत्थये;
इमं वा पथविं सब्बं, विजेतुं अभिपारक.
‘‘यञ्हि किञ्चि मनुस्सेसु, रतनं इध विज्जति;
गावो दासो हिरञ्ञञ्च, वत्थियं हरिचन्दनं.
‘‘अस्सित्थियो ¶ [अस्सित्थियो च (सी.)] रतनं मणिकञ्च, यञ्चापि मे चन्दसूरिया अभिपालयन्ति;
न तस्स हेतु विसमं चरेय्यं, मज्झे सिवीनं उसभोम्हि जातो.
‘‘नेता हिता [नेताभि ता (सी.)] उग्गतो रट्ठपालो, धम्मं सिवीनं अपचायमानो;
सो धम्ममेवानुविचिन्तयन्तो, तस्मा सके चित्तवसे न वत्तो’’.
‘‘अद्धा तुवं महाराज, निच्चं अब्यसनं सिवं;
करिस्ससि चिरं रज्जं, पञ्ञा हि तव तादिसी.
‘‘एतं ते अनुमोदाम, यं धम्मं नप्पमज्जसि;
धम्मं पमज्ज खत्तियो, रट्ठा [ठाना (सी.)] चवति इस्सरो.
‘‘धम्मं चर महाराज, मातापितूसु खत्तिय;
इध ¶ धम्मं चरित्वान, राज सग्गं गमिस्ससि.
‘‘धम्मं चर महाराज, पुत्तदारेसु खत्तिय…पे….
‘‘धम्मं चर महाराज, मित्तामच्चेसु खत्तिय…पे….
‘‘धम्मं चर महाराज, वाहनेसु बलेसु च…पे….
‘‘धम्मं चर महाराज, गामेसु निगमेसु च…पे….
‘‘धम्मं ¶ चर महाराज, रट्ठेसु जनपदेसु च…पे….
‘‘धम्मं चर महाराज, समणब्राह्मणेसु च…पे….
‘‘धम्मं चर महाराज, मिगपक्खीसु खत्तिय…पे….
‘‘धम्मं चर महाराज, धम्मो चिण्णो सुखावहो;
इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.
‘‘धम्मं चर महाराज, सइन्दा देवा सब्रह्मका;
सुचिण्णेन दिवं पत्ता, मा धम्मं राज पामदो’’ति.
उम्मादन्तीजातकं दुतियं.
५२८. महाबोधिजातकं (३)
‘‘किं ¶ नु दण्डं किमजिनं, किं छत्तं किमुपाहनं;
किमङ्कुसञ्च पत्तञ्च, सङ्घाटिञ्चापि ब्राह्मण;
तरमानरूपोहासि [गण्हासि (सी. स्या. पी.)], किं नु पत्थयसे दिसं’’.
‘‘द्वादसेतानि ¶ वस्सानि, वुसितानि तवन्तिके;
नाभिजानामि सोणेन, पिङ्गलेनाभिकूजितं.
‘‘स्वायं दित्तोव नदति, सुक्कदाठं विदंसयं;
तव सुत्वा सभरियस्स, वीतसद्धस्स मं पति’’.
‘‘अहु एस कतो दोसो, यथा भाससि ब्राह्मण;
एस भिय्यो पसीदामि, वस ब्राह्मण मागमा’’.
‘‘सब्बसेतो पुरे आसि, ततोपि सबलो अहु;
सब्बलोहितको दानि, कालो पक्कमितुं मम.
‘‘अब्भन्तरं पुरे आसि, ततो मज्झे ततो बहि;
पुरा निद्धमना होति, सयमेव वजामहं.
‘‘वीतसद्धं न सेवेय्य, उदपानंवनोदकं;
सचेपि नं अनुखणे, वारि कद्दमगन्धिकं.
‘‘पसन्नमेव सेवेय्य, अप्पसन्नं विवज्जये;
पसन्नं पयिरुपासेय्य, रहदं वुदकत्थिको.
‘‘भजे ¶ भजन्तं पुरिसं, अभजन्तं न भज्जये [भाजये (पी.)];
असप्पुरिसधम्मो सो, यो भजन्तं न भज्जति [भाजति (पी.)].
‘‘यो ¶ भजन्तं न भजति, सेवमानं न सेवति;
स वे मनुस्सपापिट्ठो, मिगो साखस्सितो यथा.
‘‘अच्चाभिक्खणसंसग्गा, असमोसरणेन च;
एतेन मित्ता जीरन्ति, अकाले याचनाय च.
‘‘तस्मा नाभिक्खणं गच्छे, न च गच्छे चिराचिरं;
कालेन याचं याचेय्य, एवं मित्ता न जीयरे [जीररे (स्या. पी.)].
‘‘अतिचिरं निवासेन, पियो भवति अप्पियो;
आमन्त खो तं गच्छाम, पुरा ते होम अप्पिया’’.
‘‘एवं चे याचमानानं, अञ्जलिं नावबुज्झसि;
परिचारकानं सतं [परिचारिकानं सत्तानं (सी. स्या. पी.)], वचनं न करोसि नो;
एवं तं अभियाचाम, पुन कयिरासि परियायं’’.
‘‘एवं चे नो विहरतं, अन्तरायो न हेस्सति;
तुय्हं वापि [तुम्हञ्चापि (सी.), तुय्हञ्चापि (पी.)] महाराज, मय्हं वा [अम्हं वा (सी.), मय्हञ्च (पी.)] रट्ठवद्धन;
अप्पेव नाम पस्सेम, अहोरत्तानमच्चये’’.
‘‘उदीरणा ¶ चे संगत्या, भावाय मनुवत्तति;
अकामा अकरणीयं वा, करणीयं वापि कुब्बति;
आकामाकरणीयम्हि, क्विध पापेन लिप्पति [लिम्पति (स्या. क.)].
‘‘सो चे अत्थो च धम्मो च, कल्याणो न च पापको;
भोतो चे वचनं सच्चं, सुहतो वानरो मया.
‘‘अत्तनो चे हि वादस्स, अपराधं विजानिया [विजानिय (सी. स्या. पी.)];
न ¶ मं त्वं गरहेय्यासि, भोतो वादो हि तादिसो’’.
‘‘इस्सरो ¶ सब्बलोकस्स, सचे कप्पेति जीवितं;
इद्धिं [इद्धि (पी. क.)] ब्यसनभावञ्च, कम्मं कल्याणपापकं;
निद्देसकारी पुरिसो, इस्सरो तेन लिप्पति.
‘‘सो चे अत्थो च धम्मो च, कल्याणो न च पापको;
भोतो चे वचनं सच्चं, सुहतो वानरो मया.
‘‘अत्तनो चे हि वादस्स, अपराधं विजानिया;
न मं त्वं गरहेय्यासि, भोतो वादो हि तादिसो’’.
‘‘सचे पुब्बेकतहेतु, सुखदुक्खं निगच्छति;
पोराणकं कतं पापं, तमेसो मुच्चते [मुञ्चते (सी. स्या.)] इणं;
पोराणकइणमोक्खो, क्विध पापेन लिप्पति.
‘‘सो चे अत्थो च धम्मो च, कल्याणो न च पापको;
भोतो चे वचनं सच्चं, सुहतो वानरो मया.
‘‘अत्तनो चे हि वादस्स, अपराधं विजानिया;
न मं त्वं गरहेय्यासि, भोतो वादो हि तादिसो’’.
‘‘चतुन्नंयेवुपादाय, रूपं सम्भोति पाणिनं;
यतो च रूपं सम्भोति, तत्थेवानुपगच्छति;
इधेव जीवति जीवो, पेच्च पेच्च विनस्सति.
उच्छिज्जति अयं लोको, ये बाला ये च पण्डिता;
उच्छिज्जमाने लोकस्मिं, क्विध पापेन लिप्पति.
‘‘सो ¶ चे अत्थो च धम्मो च, कल्याणो न च पापको;
भोतो चे वचनं सच्चं, सुहतो वानरो मया.
‘‘अत्तनो चे हि वादस्स, अपराधं विजानिया;
न मं त्वं गरहेय्यासि, भोतो वादो हि तादिसो’’.
‘‘आहु ¶ खत्तविदा [खत्तविधा (सी. स्या. पी.)] लोके, बाला पण्डितमानिनो.
मातरं पितरं हञ्ञे, अथो जेट्ठम्पि भातरं;
हनेय्य पुत्त [पुत्ते च (पी.)] दारे च, अत्थो चे तादिसो सिया.
‘‘यस्स ¶ रुक्खस्स छायाय, निसीदेय्य सयेय्य वा;
न तस्स साखं भञ्जेय्य, मित्तदुब्भो [मित्तदूभी (पी.)] हि पापको.
‘‘अथ अत्थे समुप्पन्ने, समूलमपि अब्बहे [अब्भहे (स्या. क.)];
अत्थो मे सम्बलेनापि, सुहतो वानरो मया.
[अयं गाथा सीहळपोत्थके नत्थि] ‘‘सो चे अत्थो च धम्मो च, कल्याणो न च पापको;
भोतो चे वचनं सच्चं, सुहतो वानरो मया [अयं गाथा सीहळपोत्थके नत्थि].
‘‘अत्तनो चे हि वादस्स, अपराधं विजानिया;
न मं त्वं गरहेय्यासि, भोतो वादो हि तादिसो.
‘‘अहेतुवादो पुरिसो, यो च इस्सरकुत्तिको;
पुब्बेकती च उच्छेदी, यो च खत्तविदो नरो.
‘‘एते असप्पुरिसा लोके, बाला पण्डितमानिनो;
करेय्य तादिसो पापं, अथो अञ्ञम्पि कारये;
असप्पुरिससंसग्गो ¶ , दुक्खन्तो [दुक्कटो (सी.)] कटुकुद्रयो.
‘‘उरब्भरूपेन वकस्सु [बकासु (सी. स्या.), वकासु (पी.)] पुब्बे, असंकितो अजयूथं उपेति;
हन्त्वा उरणिं अजिकं [अजियं (सी. स्या. पी.)] अजञ्च, उत्रासयित्वा [चित्रासयित्वा (सी. पी.)] येन कामं पलेति.
‘‘तथाविधेके समणब्राह्मणासे, छदनं कत्वा वञ्चयन्ति मनुस्से;
अनासका थण्डिलसेय्यका च, रजोजल्लं उक्कुटिकप्पधानं;
परियायभत्तञ्च अपानकत्ता, पापाचारा अरहन्तो वदाना.
‘‘एते असप्पुरिसा लोके, बाला पण्डितमानिनो;
करेय्य तादिसो पापं, अथो अञ्ञम्पि कारये;
असप्पुरिससंसग्गो, दुक्खन्तो कटुकुद्रयो.
‘‘यमाहु ¶ नत्थि वीरियन्ति, अहेतुञ्च पवदन्ति [हेतुञ्च अपवदन्ति (सी. स्या. पी.)] ये;
परकारं अत्तकारञ्च, ये तुच्छं समवण्णयुं.
‘‘एते असप्पुरिसा लोके, बाला पण्डितमानिनो;
करेय्य तादिसो पापं, अथो अञ्ञम्पि कारये;
असप्पुरिससंसग्गो, दुक्खन्तो कटुकुद्रयो.
‘‘सचे ¶ हि वीरियं नास्स, कम्मं कल्याणपापकं;
न ¶ भरे वड्ढकिं राजा, नपि यन्तानि कारये.
‘‘यस्मा च वीरियं अत्थि, कम्मं कल्याणपापकं;
तस्मा यन्तानि कारेति, राजा भरति वड्ढकिं.
‘‘यदि वस्ससतं देवो, न वस्से न हिमं पते;
उच्छिज्जेय्य अयं लोको, विनस्सेय्य अयं पजा.
‘‘यस्मा च वस्सती देवो, हिमञ्चानुफुसायति;
तस्मा सस्सानि पच्चन्ति, रट्ठञ्च पालिते [पल्लते (सी. पी.), पोलयते (स्या.)] चिरं.
‘‘गवं चे तरमानानं, जिम्हं गच्छति पुङ्गवो;
सब्बा ता जिम्हं गच्छन्ति, नेत्ते जिम्हं [जिम्ह (पी.)] गते सति.
‘‘एवमेव [एवमेवं (पी.)] मनुस्सेसु, यो होति सेट्ठसम्मतो;
सो चे अधम्मं चरति, पगेव इतरा पजा;
सब्बं रट्ठं दुखं सेति, राजा चे होति अधम्मिको.
‘‘गवं चे तरमानानं, उजुं गच्छति पुङ्गवो;
सब्बा गावी उजुं यन्ति, नेत्ते उजुं [उजू (पी.)] गते सति.
‘‘एवमेव मनुस्सेसु, यो होति सेट्ठसम्मतो;
सो सचे [चेव (सी.), चेपि (क.)] धम्मं चरति, पगेव इतरा पजा;
सब्बं रट्ठं सुखं सेति, राजा चे होति धम्मिको.
‘‘महारुक्खस्स फलिनो, आमं छिन्दति यो फलं;
रसञ्चस्स न जानाति, बीजञ्चस्स विनस्सति.
‘‘महारुक्खूपमं ¶ रट्ठं, अधम्मेन पसासति;
रसञ्चस्स न जानाति, रट्ठञ्चस्स विनस्सति.
‘‘महारुक्खस्स ¶ फलिनो, पक्कं छिन्दति यो फलं;
रसञ्चस्स विजानाति, बीजञ्चस्स न नस्सति.
‘‘महारुक्खूपमं रट्ठं, धम्मेन यो पसासति;
रसञ्चस्स विजानाति, रट्ठञ्चस्स न नस्सति.
‘‘यो च राजा जनपदं, अधम्मेन पसासति;
सब्बोसधीहि सो राजा, विरुद्धो होति खत्तियो.
‘‘तथेव नेगमे हिंसं, ये युत्ता कयविक्कये;
ओजदानबलीकारे, स कोसेन विरुज्झति.
‘‘पहारवरखेत्तञ्ञू ¶ , सङ्गामे कतनिस्समे [कतनियमे (क.)];
उस्सिते हिंसयं राजा, स बलेन विरुज्झति.
‘‘तथेव इसयो हिंसं, सञ्ञते [संयमे (स्या. क.)] ब्रह्मचारियो [ब्रह्मचारिनो (सी.)];
अधम्मचारी खत्तियो, सो सग्गेन विरुज्झति.
‘‘यो च राजा अधम्मट्ठो, भरियं हन्ति अदूसिकं;
लुद्दं पसवते ठानं [पापं (सी.)], पुत्तेहि च विरुज्झति.
‘‘धम्मं चरे जानपदे, नेगमेसु [निगमेसु (सी.)] बलेसु च;
इसयो च न हिंसेय्य, पुत्तदारे समं चरे.
‘‘स तादिसो भूमिपति, रट्ठपालो अकोधनो;
सपत्ते ¶ [सामन्ते (सी. स्या. पी.)] सम्पकम्पेति, इन्दोव असुराधिपो’’ति.
महाबोधिजातकं ततियं.
पण्णासनिपातं निट्ठितं.
तस्सुद्दानं –
सनिळीनिकमव्हयनो पठमो, दुतियो पन सउम्मदन्तिवरो;
ततियो पन बोधिसिरीव्हयनो, कथिता पन तीणि जिनेन सुभाति.