📜

१९. सट्ठिनिपातो

५२९. सोणकजातकं (१)

.

‘‘तस्स सुत्वा सतं दम्मि, सहस्सं दिट्ठ [दट्ठु (सी. पी.)] सोणकं;

को मे सोणकमक्खाति, सहायं पंसुकीळितं’’.

.

‘‘अथब्रवी माणवको, दहरो पञ्चचूळको;

मय्हं सुत्वा सतं देहि, सहस्सं दिट्ठ [दट्ठु (सी. पी.)] सोणकं;

अहं ते सोणकक्खिस्सं [अहं सोणकमक्खिस्सं (सी. पी.), अहं ते सोणकमक्खिस्सं (स्या.)], सहायं पंसुकीळितं’’.

.

‘‘कतमस्मिं [कतरस्मिं (सी. स्या. पी.)] सो जनपदे, रट्ठेसु निगमेसु च;

कत्थ सोणकमद्दक्खि [कत्थ ते सोणको दिट्ठो (सी. पी.)], तं मे अक्खाहि पुच्छितो’’.

.

‘‘तवेव देव विजिते, तवेवुय्यानभूमिया;

उजुवंसा महासाला, नीलोभासा मनोरमा.

.

‘‘तिट्ठन्ति मेघसमाना, रम्मा अञ्ञोञ्ञनिस्सिता;

तेसं मूलम्हि [मूलस्मिं (सी. पी.), मूलस्मि (स्या.)] सोणको, झायती अनुपादनो [अनुपादिनो (स्या.), अनुपादानो (पी.)];

उपादानेसु लोकेसु, डय्हमानेसु निब्बुतो.

.

‘‘ततो च राजा पायासि, सेनाय चतुरङ्गिया;

कारापेत्वा समं मग्गं, अगमा येन सोणको.

.

‘‘उय्यानभूमिं गन्त्वान, विचरन्तो ब्रहावने;

आसीनं सोणकं दक्खि, डय्हमानेसु निब्बुतं’’.

.

‘‘कपणो वतयं भिक्खु, मुण्डो सङ्घाटिपारुतो;

अमातिको अपितिको, रुक्खमूलस्मि झायति’’.

.

‘‘इमं वाक्यं निसामेत्वा, सोणको एतदब्रवि;

‘न राज कपणो होति, धम्मं कायेन फस्सयं [फुसयं (क.)].

१०.

‘यो [योध (सी. स्या.)] धम्मं निरंकत्वा [निराकत्वा (?)], अधम्ममनुवत्तति;

स राज कपणो होति, पापो पापपरायनो’’’.

११.

‘‘‘अरिन्दमोति मे नामं, कासिराजाति मं विदू;

कच्चि भोतो सुखस्सेय्या [सुखा सेय्या (पी.), सुखसेय्यो (क.)], इध पत्तस्स सोणक’’’.

१२.

‘‘सदापि भद्रमधनस्स, अनागारस्स भिक्खुनो;

न तेसं कोट्ठे ओपेन्ति, न कुम्भिं न खळोपियं [न कुम्भे न कळोपिया (स्या. पी.)];

परनिट्ठितमेसाना, तेन यापेन्ति सुब्बता.

१३.

‘‘दुतियम्पि भद्रमधनस्स, अनागारस्स भिक्खुनो;

अनवज्जपिण्डो [अनवज्जो पिण्डा (पी.)] भोत्तब्बो, न च कोचूपरोधति.

१४.

‘‘ततियम्पि भद्रमधनस्स, अनागारस्स भिक्खुनो;

निब्बुतो पिण्डो भोत्तब्बो, न च कोचूपरोधति.

१५.

‘‘चतुत्थम्पि [चतुत्थं (पी.)] भद्रमधनस्स, अनागारस्स भिक्खुनो;

मुत्तस्स रट्ठे चरतो, सङ्गो यस्स न विज्जति.

१६.

‘‘पञ्चमम्पि [पञ्चमं (पी.)] भद्रमधनस्स, अनागारस्स भिक्खुनो;

नगरम्हि डय्हमानम्हि, नास्स किञ्चि अडय्हथ.

१७.

‘‘छट्ठम्पि [छट्ठं (पी.)] भद्रमधनस्स, अनागारस्स भिक्खुनो;

रट्ठे विलुम्पमानम्हि [विलुप्पमानम्हि (क.)], नास्स किञ्चि अहीरथ [अहारथ (सी. स्या.)].

१८.

‘‘सत्तमम्पि [सत्तमं (पी.)] भद्रमधनस्स, अनागारस्स भिक्खुनो;

चोरेहि रक्खितं मग्गं, ये चञ्ञे परिपन्थिका;

पत्तचीवरमादाय, सोत्थिं गच्छति सुब्बतो.

१९.

‘‘अट्ठमम्पि [अट्ठमं (पी.)] भद्रमधनस्स, अनागारस्स भिक्खुनो;

यं यं दिसं पक्कमति, अनपेक्खोव गच्छति’’.

२०.

‘‘बहूपि भद्रा [बहूनि समणभद्रानि (सी.), बहूपि भद्रका एते (पी.)] एतेसं, यो त्वं भिक्खु पसंससि;

अहञ्च गिद्धो कामेसु, कथं काहामि सोणक.

२१.

‘‘पिया मे मानुसा कामा, अथो दिब्यापि मे पिया;

अथ केन नु वण्णेन, उभो लोके लभामसे’’.

२२.

‘‘कामे गिद्धा [कामेसु गिद्धा (सी. पी.)] कामरता, कामेसु अधिमुच्छिता;

नरा पापानि कत्वान, उपपज्जन्ति दुग्गतिं.

२३.

‘‘ये च कामे पहन्त्वान [पहत्वान (सी. पी.)], निक्खन्ता अकुतोभया;

एकोदिभावाधिगता, न ते गच्छन्ति दुग्गतिं.

२४.

‘‘उपमं ते करिस्सामि, तं सुणोहि अरिन्दम;

उपमाय मिधेकच्चे [पिधेकच्चे (सी. पी.)], अत्थं जानन्ति पण्डिता.

२५.

‘‘गङ्गाय कुणपं दिस्वा, वुय्हमानं महण्णवे;

वायसो समचिन्तेसि, अप्पपञ्ञो अचेतसो.

२६.

‘‘‘यानञ्च वतिदं लद्धं, भक्खो चायं अनप्पको’;

तत्थ रत्तिं तत्थ दिवा, तत्थेव निरतो मनो.

२७.

‘‘खादं नागस्स मंसानि, पिवं भागीरथोदकं [भागिरसोदकं (सी. स्या. पी. क.)];

सम्पस्सं वनचेत्यानि, न पलेत्थ [पलेत्वा (क.)] विहङ्गमो.

२८.

‘‘तञ्च [तंव (पी.)] ओतरणी गङ्गा, पमत्तं कुणपे रतं;

समुद्दं अज्झगाहासि [अज्झगाहयि (पी.)], अगती यत्थ पक्खिनं.

२९.

‘‘सो च भक्खपरिक्खीणो, उदपत्वा [उप्पतित्वा (सी. स्या.), उदापत्वा (पी.)] विहङ्गमो.

न पच्छतो न पुरतो, नुत्तरं नोपि दक्खिणं.

३०.

‘‘दीपं सो नज्झगागञ्छि [न अज्झगञ्छि (सी.), न अज्झगच्छि (पी.)], अगती यत्थ पक्खिनं;

सो च तत्थेव पापत्थ, यथा दुब्बलको तथा.

३१.

‘‘तञ्च सामुद्दिका मच्छा, कुम्भीला मकरा सुसू;

पसय्हकारा खादिंसु, फन्दमानं विपक्खकं [विपक्खिनं (सी. पी.), विपक्खिकं (स्या.)].

३२.

‘‘एवमेव तुवं राज, ये चञ्ञे कामभोगिनो;

गिद्धा चे न वमिस्सन्ति, काकपञ्ञाव [काकपञ्ञाय (सी. स्या. पी.)] ते विदू.

३३.

‘‘एसा ते उपमा राज, अत्थसन्दस्सनी कता;

त्वञ्च पञ्ञायसे तेन, यदि काहसि वा न वा.

३४.

‘‘एकवाचम्पि द्विवाचं, भणेय्य अनुकम्पको;

ततुत्तरिं न भासेय्य, दासोवय्यस्स [दासो अय्यस्स (सी.), दासो अयिरस्स (पी.)] सन्तिके’’.

३५.

‘‘इदं वत्वान पक्कामि, सोणको अमितबुद्धिमा [सोणको’मितबुद्धिमा (?)];

वेहासे अन्तलिक्खस्मिं, अनुसासित्वान खत्तियं’’.

३६.

‘‘को नुमे राजकत्तारो, सुद्दा वेय्यत्तमागता [सूता वेय्यत्तिमागता (सी. स्या. पी.)];

रज्जं निय्यादयिस्सामि, नाहं रज्जेन मत्थिको.

३७.

‘‘अज्जेव पब्बजिस्सामि, को जञ्ञा मरणं सुवे;

माहं काकोव दुम्मेधो, कामानं वसमन्वगं’’ [वसमन्नगा (पी.)].

३८.

‘‘अत्थि ते दहरो पुत्तो, दीघावु रट्ठवड्ढनो;

तं रज्जे अभिसिञ्चस्सु, सो नो राजा भविस्सति’’.

३९.

‘‘खिप्पं कुमारमानेथ, दीघावुं रट्ठवड्ढनं;

तं रज्जे अभिसिञ्चिस्सं, सो वो राजा भविस्सति’’.

४०.

‘‘ततो कुमारमानेसुं, दीघावुं रट्ठवड्ढनं;

तं दिस्वा आलपी राजा, एकपुत्तं मनोरमं.

४१.

‘‘सट्ठि गामसहस्सानि, परिपुण्णानि सब्बसो;

ते पुत्त पटिपज्जस्सु, रज्जं निय्यादयामि ते.

४२.

‘‘अज्जेव पब्बजिस्सामि, को जञ्ञा मरणं सुवे;

माहं काकोव दुम्मेधो, कामानं वसमन्वगं [वसमन्नगा (पी.)].

४३.

‘‘सट्ठि नागसहस्सानि, सब्बालङ्कारभूसिता;

सुवण्णकच्छा मातङ्गा, हेमकप्पनवाससा.

४४.

‘‘आरूळ्हा गामणीयेहि, तोमरङ्कुसपाणिभि;

ते पुत्त पटिपज्जस्सु, रज्जं निय्यादयामि ते.

४५.

‘‘अज्जेव पब्बजिस्सामि, को जञ्ञा मरणं सुवे;

माहं काकोव दुम्मेधो, कामानं वसमन्वगं.

४६.

‘‘सट्ठि अस्ससहस्सानि, सब्बालङ्कारभूसिता;

आजानीयाव जातिया, सिन्धवा सीघवाहिनो.

४७.

‘‘आरूळ्हा गामणीयेहि, इल्लियाचापधारिभि [इन्दियाचापधारिभि (क.)];

ते पुत्त पटिपज्जस्सु, रज्जं निय्यादयामि ते.

४८.

‘‘अज्जेव पब्बजिस्सामि, को जञ्ञा मरणं सुवे;

माहं काकोव दुम्मेधो, कामानं वसमन्वगं.

४९.

‘‘सट्ठि रथसहस्सानि, सन्नद्धा उस्सितद्धजा;

दीपा अथोपि वेय्यग्घा, सब्बालङ्कारभूसिता.

५०.

‘‘आरूळ्हा गामणीयेहि, चापहत्थेहि वम्मिभि;

ते पुत्त पटिपज्जस्सु, रज्जं निय्यादयामि ते.

५१.

‘‘अज्जेव पब्बजिस्सामि, को जञ्ञा मरणं सुवे;

माहं काकोव दुम्मेधो, कामानं वसमन्वगं.

५२.

‘‘सट्ठि धेनुसहस्सानि, रोहञ्ञा पुङ्गवूसभा;

ता पुत्त पटिपज्जस्सु, रज्जं निय्यादयामि ते.

५३.

‘‘अज्जेव पब्बजिस्सामि, को जञ्ञा मरणं सुवे;

माहं काकोव दुम्मेधो, कामानं वसमन्वगं.

५४.

‘‘सोळसित्थिसहस्सानि , सब्बालङ्कारभूसिता;

विचित्रवत्थाभरणा, आमुत्तमणिकुण्डला;

ता पुत्त पटिपज्जस्सु, रज्जं निय्यादयामि ते.

५५.

‘‘अज्जेव पब्बजिस्सामि, को जञ्ञा मरणं सुवे;

माहं काकोव दुम्मेधो, कामानं वसमन्वगं’’.

५६.

‘‘दहरस्सेव मे तात, माता मताति मे सुतं;

तया विना अहं तात, जीवितुम्पि न उस्सहे.

५७.

‘‘यथा आरञ्ञकं नागं, पोतो अन्वेति पच्छतो;

जेस्सन्तं गिरिदुग्गेसु, समेसु विसमेसु च.

५८.

‘‘एवं तं अनुगच्छामि, पुत्तमादाय [पत्तमादाय (पी.)] पच्छतो;

सुभरो ते भविस्सामि, न ते हेस्सामि दुब्भरो’’.

५९.

‘‘यथा सामुद्दिकं नावं, वाणिजानं धनेसिनं;

वोहारो तत्थ गण्हेय्य, वाणिजा ब्यसनी [ब्यसनं (क.)] सिया.

६०.

‘‘एवमेवायं पुत्तकलि [पुत्तक (स्या.)], अन्तरायकरो मम [ममं (पी.)];

इमं कुमारं पापेथ, पासादं रतिवड्ढनं.

६१.

‘‘तत्थ कम्बुसहत्थायो, यथा सक्कंव अच्छरा;

ता नं तत्थ रमेस्सन्ति [रमिस्सन्ति (स्या. क.)], ताहि चेसो [मेसो (पी.)] रमिस्सति.

६२.

‘‘ततो कुमारं पापेसुं, पासादं रतिवड्ढनं;

तं दिस्वा अवचुं कञ्ञा, दीघावुं रट्ठवड्ढनं.

६३.

‘‘देवता नुसि गन्धब्बो, अदु [आदु (सी. पी.)] सक्को पुरिन्ददो;

को वा त्वं कस्स वा पुत्तो, कथं जानेमु तं मयं’’.

६४.

‘‘नम्हि देवो न गन्धब्बो, नापि [नम्हि (क.)] सक्को पुरिन्ददो;

कासिरञ्ञो अहं पुत्तो, दीघावु रट्ठवड्ढनो;

ममं [मम (पी.)] भरथ भद्दं वो [भद्दन्ते (क.)], अहं भत्ता भवामि वो’’.

६५.

‘‘तं तत्थ अवचुं कञ्ञा, दीघावुं रट्ठवड्ढनं;

‘कुहिं राजा अनुप्पत्तो, इतो राजा कुहिं गतो’’’.

६६.

‘‘पङ्कं राजा अतिक्कन्तो, थले राजा पतिट्ठितो;

अकण्टकं अगहनं, पटिपन्नो महापथं.

६७.

‘‘अहञ्च पटिपन्नोस्मि, मग्गं दुग्गतिगामिनं;

सकण्टकं सगहनं, येन गच्छन्ति दुग्गतिं’’.

६८.

‘‘तस्स ते स्वागतं राज, सीहस्सेव गिरिब्बजं;

अनुसास महाराज, त्वं नो सब्बासमिस्सरो’’ति.

सोणकजातकं पठमं.

५३०. संकिच्चजातकं (२)

६९.

‘‘दिस्वा निसिन्नं राजानं, ब्रह्मदत्तं रथेसभं;

अथस्स पटिवेदेसि, यस्सासि अनुकम्पको.

७०.

‘‘संकिच्चायं अनुप्पत्तो, इसीनं साधुसम्मतो;

तरमानरूपो निय्याहि, खिप्पं पस्स महेसिनं.

७१.

‘‘ततो च राजा तरमानो, युत्तमारुय्ह सन्दनं;

मित्तामच्चपरिब्यूळ्हो [परिब्बूळ्हो (सी. पी.)], अगमासि रथेसभो.

७२.

‘‘निक्खिप्प पञ्च ककुधानि, कासीनं रट्ठवड्ढनो;

वाळबीजनि [वा ळवीजनी (सी. पी.)] मुण्हीसं, खग्गं छत्तञ्चुपाहनं;

७३.

‘‘ओरुय्ह राजा यानम्हा, ठपयित्वा पटिच्छदं;

आसीनं दायपस्सस्मिं, संकिच्चमुपसङ्कमि.

७४.

‘‘उपसङ्कमित्वा सो राजा, सम्मोदि इसिना सह;

तं कथं वीतिसारेत्वा, एकमन्तं उपाविसि.

७५.

‘‘एकमन्तं निसिन्नोव, अथ कालं अमञ्ञथ;

ततो पापानि कम्मानि, पुच्छितुं पटिपज्जथ.

७६.

‘‘इसिं पुच्छाम [पुच्छामि (सी. पी.)] संकिच्चं, इसीनं साधुसम्मतं;

आसीनं दायपस्सस्मिं, इसिसङ्घपुरक्खतं [पुरक्खितं (क.)].

७७.

‘‘कं गतिं पेच्च गच्छन्ति, नरा धम्मातिचारिनो;

अतिचिण्णो मया धम्मो, तं मे अक्खाहि पुच्छितो.

७८.

‘‘इसी अवच संकिच्चो, कासीनं रट्ठवड्ढनं;

आसीनं दायपस्सस्मिं, महाराज सुणोहि मे.

७९.

‘‘उप्पथेन वजन्तस्स, यो मग्गमनुसासति;

तस्स चे वचनं कयिरा, नास्स मग्गेय्य कण्टको.

८०.

‘‘अधम्मं पटिपन्नस्स, यो धम्ममनुसासति;

तस्स चे वचनं कयिरा, न सो गच्छेय्य दुग्गतिं.

८१.

‘‘धम्मो पथो महाराज, अधम्मो पन उप्पथो;

अधम्मो निरयं नेति, धम्मो पापेति सुग्गतिं.

८२.

‘‘अधम्मचारिनो राज, नरा विसमजीविनो;

यं गतिं पेच्च गच्छन्ति, निरये ते सुणोहि मे.

८३.

‘‘सञ्जीवो काळसुत्तो च, सङ्घातो [सङ्खाटो (स्या. क.)] द्वे च रोरुवा;

अथापरो महावीचि, तापनो [तपनो (सी. पी.)] च पतापनो.

८४.

‘‘इच्चेते अट्ठ निरया, अक्खाता दुरतिक्कमा;

आकिण्णा लुद्दकम्मेहि, पच्चेका सोळसुस्सदा.

८५.

‘‘कदरियतापना [कदरियतपना (सी. पी.)] घोरा, अच्चिमन्तो [अच्चिमन्ता (पी.)] महब्भया;

लोमहंसनरूपा च, भेस्मा पटिभया दुखा.

८६.

‘‘चतुक्कण्णा चतुद्वारा, विभत्ता भागसो मिता;

अयोपाकारपरियन्ता, अयसा पटिकुज्जिता.

८७.

‘‘तेसं अयोमया भूमि, जलिता तेजसा युता;

समन्ता योजनसतं, फुटा [फरित्वा (अ. नि. ३.३६; पे. व. ७१)] तिट्ठन्ति सब्बदा.

८८.

‘‘एते पतन्ति निरये, उद्धंपादा अवंसिरा;

इसीनं अतिवत्तारो, सञ्ञतानं तपस्सिनं.

८९.

‘‘ते भूनहुनो पच्चन्ति, मच्छा बिलकता यथा;

संवच्छरे असङ्खेय्ये, नरा किब्बिसकारिनो.

९०.

‘‘डय्हमानेन गत्तेन, निच्चं सन्तरबाहिरं;

निरया नाधिगच्छन्ति, द्वारं निक्खमनेसिनो.

९१.

‘‘पुरत्थिमेन धावन्ति, ततो धावन्ति पच्छतो;

उत्तरेनपि धावन्ति, ततो धावन्ति दक्खिणं;

यं यञ्हि द्वारं गच्छन्ति, तं तदेव पिधीयरे [पिथिय्यति (सी.), पिथिय्यरे (स्या.), पिथीयरे (पी.)].

९२.

‘‘बहूनि वस्ससहस्सानि, जना निरयगामिनो;

बाहा पग्गय्ह कन्दन्ति, पत्वा दुक्खं अनप्पकं.

९३.

‘‘आसीविसंव कुपितं, तेजस्सिं दुरतिक्कमं;

न साधुरूपे आसीदे, सञ्ञतानं तपस्सिनं.

९४.

‘‘अतिकायो महिस्सासो, अज्जुनो केककाधिपो;

सहस्सबाहु उच्छिन्नो, इसिमासज्ज गोतमं.

९५.

‘‘अरजं रजसा वच्छं, किसं अवकिरिय दण्डकी;

तालोव मूलतो [समूलो (क.)] छिन्नो, स राजा विभवङ्गतो.

९६.

‘‘उपहच्च मनं मज्झो [मेज्झो (क.)], मातङ्गस्मिं यसस्सिने;

सपारिसज्जो उच्छिन्नो, मज्झारञ्ञं तदा अहु.

९७.

‘‘कण्हदीपायनासज्ज, इसिं अन्धकवेण्डयो [वेण्हुयो (सी. पी.), पिण्हयो (?)];

अञ्ञोञ्ञं [अञ्ञमञ्ञं (सी. पी.)] मुसला [मुसले (सी. स्या. पी.)] हन्त्वा, सम्पत्ता यमसाधनं [यमसादनं (पी.)].

९८.

‘‘अथायं इसिना सत्तो, अन्तलिक्खचरो पुरे;

पावेक्खि पथविं [पठविं (सी. स्या. पी.)] चेच्चो, हीनत्तो पत्तपरियायं.

९९.

‘‘तस्मा हि छन्दागमनं, नप्पसंसन्ति पण्डिता;

अदुट्ठचित्तो भासेय्य, गिरं सच्चूपसंहितं.

१००.

‘‘मनसा चे पदुट्ठेन, यो नरो पेक्खते मुनिं;

विज्जाचरणसम्पन्नं, गन्ता सो निरयं अधो.

१०१.

‘‘ये वुड्ढे [वद्धे (क.)] परिभासन्ति, फरुसूपक्कमा जना;

अनपच्चा अदायादा, तालवत्थु [तालवत्थू (स्या.), तालावत्थु (पी.)] भवन्ति ते.

१०२.

‘‘यो च पब्बजितं हन्ति, कतकिच्चं महेसिनं;

स काळसुत्ते निरये, चिररत्ताय पच्चति.

१०३.

‘‘यो च राजा अधम्मट्ठो, रट्ठविद्धंसनो मगो [चुतो (सी.)];

तापयित्वा जनपदं, तापने पेच्च पच्चति.

१०४.

‘‘सो च वस्ससहस्सानि [वस्ससहस्सानं (सी. स्या.)], सतं दिब्बानि पच्चति;

अच्चिसङ्घपरेतो सो, दुक्खं वेदेति वेदनं.

१०५.

‘‘तस्स अग्गिसिखा काया, निच्छरन्ति पभस्सरा;

तेजोभक्खस्स गत्तानि, लोमेहि च [लोमग्गेहि च (सी. स्या. पी.)] नखेहि च.

१०६.

‘‘डय्हमानेन गत्तेन, निच्चं सन्तरबाहिरं;

दुक्खाभितुन्नो नदति, नागो तुत्तट्टितो [तुत्तद्दितो (सी.)] यथा.

१०७.

‘‘यो लोभा पितरं हन्ति, दोसा वा पुरिसाधमो;

स काळसुत्ते निरये, चिररत्ताय पच्चति.

१०८.

‘‘स तादिसो पच्चति लोहकुम्भियं, पक्कञ्च सत्तीहि हनन्ति नित्तचं;

अन्धं करित्वा मुत्तकरीसभक्खं, खारे निमुज्जन्ति तथाविधं नरं.

१०९.

‘‘तत्तं पक्कुथितमयोगुळञ्च [पक्कुधितमयोगुळञ्च (क.)], दीघे च फाले चिररत्ततापिते;

विक्खम्भमादाय विबन्ध [विबद्ध (सी.), विभज्ज (स्या. पी.)] रज्जुभि, विवटे मुखे सम्पविसन्ति [संचवन्ति (सी. स्या. पी.)] रक्खसा.

११०.

‘‘सामा च सोणा सबला च गिज्झा, काकोळसङ्घा च दिजा अयोमुखा;

सङ्गम्म खादन्ति विप्फन्दमानं, जिव्हं विभज्ज विघासं सलोहितं.

१११.

‘‘तं दड्ढतालं परिभिन्नगत्तं, निप्पोथयन्ता अनुविचरन्ति रक्खसा;

रती हि नेसं दुखिनो पनीतरे, एतादिसस्मिं निरये वसन्ति;

ये केचि लोके इध पेत्तिघातिनो.

११२.

‘‘पुत्तो च मातरं हन्त्वा, इतो गन्त्वा यमक्खयं;

भुसमापज्जते दुक्खं, अत्तकम्मफलूपगो.

११३.

‘‘अमनुस्सा अतिबला, हन्तारं जनयन्तिया;

अयोमयेहि वाळेहि [फालेहि (पी.)], पीळयन्ति पुनप्पुनं.

११४.

‘‘तमस्सवं [तं पस्सवं (सी. स्या.), तं पस्सुतं (पी.)] सका गत्ता, रुहिरं [रुधिरं (सी. स्या.)] अत्तसम्भवं;

तम्बलोहविलीनंव, तत्तं पायेन्ति मत्तिघं [मत्तियं (सी.)].

११५.

‘‘जिगुच्छं कुणपं पूतिं, दुग्गन्धं गूथकद्दमं;

पुब्बलोहितसङ्कासं, रहदमोगय्ह [रहदोग्गय्ह (क.)] तिट्ठति.

११६.

‘‘तमेनं किमयो तत्थ, अतिकाया अयोमुखा;

छविं भेत्वान [छेत्वान (सी. पी.)] खादन्ति, संगिद्धा [पगिद्धा (सी. स्या. पी.)] मंसलोहिते.

११७.

‘‘सो च तं निरयं पत्तो, निमुग्गो सतपोरिसं;

पूतिकं कुणपं वाति, समन्ता सतयोजनं.

११८.

‘‘चक्खुमापि हि चक्खूहि, तेन गन्धेन जीयति;

एतादिसं ब्रह्मदत्त, मातुघो लभते दुखं.

११९.

‘‘खुरधारमनुक्कम्म, तिक्खं दुरभिसम्भवं;

पतन्ति गब्भपातियो [गब्भपातिनियो (सी. स्या. पी.)], दुग्गं वेतरणिं [वेत्तरणिं (स्या. क.)] नदिं.

१२०.

‘‘अयोमया सिम्बलियो, सोळसङ्गुलकण्टका;

उभतो अभिलम्बन्ति, दुग्गं वेतरणिं [वेत्तरणिं (स्या. क.)] नदिं.

१२१.

‘‘ते अच्चिमन्तो तिट्ठन्ति, अग्गिक्खन्धाव आरका;

आदित्ता जातवेदेन, उद्धं योजनमुग्गता.

१२२.

‘‘एते वजन्ति [सजन्ति (सी. पी.), पज्जन्ति (स्या.)] निरये, तत्ते तिखिणकण्टके;

नारियो च अतिचारा [अतिचारिनियो (सी. स्या. पी.)], नरा च परदारगू.

१२३.

‘‘ते पतन्ति अधोक्खन्धा, विवत्ता विहता पुथू;

सयन्ति विनिविद्धङ्गा, दीघं जग्गन्ति सब्बदा [संवरिं (सी. पी.)].

१२४.

‘‘ततो रत्या विवसाने [विवसने (सी. स्या. पी.)], महतिं पब्बतूपमं;

लोहकुम्भिं पवज्जन्ति, तत्तं अग्गिसमूदकं.

१२५.

‘‘एवं दिवा च रत्तो च, दुस्सीला मोहपारुता;

अनुभोन्ति सकं कम्मं, पुब्बे दुक्कटमत्तनो.

१२६.

‘‘या च भरिया धनक्कीता, सामिकं अतिमञ्ञति;

सस्सुं वा ससुरं वापि, जेट्ठं वापि ननन्दरं [ननन्दनं (स्या. क.)].

१२७.

‘‘तस्सा वङ्केन जिव्हग्गं, निब्बहन्ति सबन्धनं;

स ब्याममत्तं किमिनं, जिव्हं पस्सति अत्तनि [अत्तनो (सी. स्या.)];

विञ्ञापेतुं न सक्कोति, तापने पेच्च पच्चति.

१२८.

‘‘ओरब्भिका सूकरिका, मच्छिका मिगबन्धका;

चोरा गोघातका लुद्दा, अवण्णे वण्णकारका.

१२९.

‘‘सत्तीहि लोहकूटेहि, नेत्तिंसेहि उसूहि च;

हञ्ञमाना खारनदिं, पपतन्ति [सम्पतन्ति (क.)] अवंसिरा.

१३०.

‘‘सायं पातो कूटकारी, अयोकूटेहि हञ्ञति;

ततो वन्तं दुरत्तानं, परेसं भुञ्जरे [भुञ्जते (सी. स्या. पी.)] सदा.

१३१.

‘‘धङ्का भेरण्डका [भेदण्डका (क.)] गिज्झा, काकोळा च अयोमुखा;

विप्फन्दमानं खादन्ति, नरं किब्बिसकारकं [किब्बिसकारिनं (पी.)].

१३२.

‘‘ये मिगेन मिगं हन्ति, पक्खिं वा पन पक्खिना;

असन्तो रजसा छन्ना, गन्ता [गता (क.)] ते निरयुस्सदं [निरयं अधो (पी.)].

१३३.

‘‘सन्तो [सन्तोव (स्या.)] उद्धं गच्छन्ति, सुचिण्णेनिध कम्मुना;

सुचिण्णस्स फलं पस्स, सइन्दा [सहिन्दा (सी.)] देवा सब्रह्मका.

१३४.

‘‘तं तं ब्रूमि महाराज, धम्मं रट्ठपती चर;

तथा [तथा तथा (सी. स्या. पी.)] राज चराहि धम्मं, यथा तं सुचिण्णं नानुतप्पेय्य पच्छा’’ति.

संकिच्चजातकं दुतियं.

सट्ठिनिपातं निट्ठितं.

तस्सुद्दानं –

अथ सट्ठिनिपातम्हि, सुणाथ मम भासितं;

जातकसव्हयनो पवरो, सोणकअरिन्दमसव्हयनो;

तथा वुत्तरथेसभकिच्चवरोति.