📜
१९. सट्ठिनिपातो
५२९. सोणकजातकं (१)
‘‘तस्स ¶ ¶ ¶ सुत्वा सतं दम्मि, सहस्सं दिट्ठ [दट्ठु (सी. पी.)] सोणकं;
को मे सोणकमक्खाति, सहायं पंसुकीळितं’’.
‘‘अथब्रवी माणवको, दहरो पञ्चचूळको;
मय्हं सुत्वा सतं देहि, सहस्सं दिट्ठ [दट्ठु (सी. पी.)] सोणकं;
अहं ते सोणकक्खिस्सं [अहं सोणकमक्खिस्सं (सी. पी.), अहं ते सोणकमक्खिस्सं (स्या.)], सहायं पंसुकीळितं’’.
‘‘कतमस्मिं [कतरस्मिं (सी. स्या. पी.)] सो जनपदे, रट्ठेसु निगमेसु च;
कत्थ सोणकमद्दक्खि [कत्थ ते सोणको दिट्ठो (सी. पी.)], तं मे अक्खाहि पुच्छितो’’.
‘‘तवेव देव विजिते, तवेवुय्यानभूमिया;
उजुवंसा महासाला, नीलोभासा मनोरमा.
‘‘तिट्ठन्ति मेघसमाना, रम्मा अञ्ञोञ्ञनिस्सिता;
तेसं मूलम्हि [मूलस्मिं (सी. पी.), मूलस्मि (स्या.)] सोणको, झायती अनुपादनो [अनुपादिनो (स्या.), अनुपादानो (पी.)];
उपादानेसु लोकेसु, डय्हमानेसु निब्बुतो.
‘‘ततो च राजा पायासि, सेनाय चतुरङ्गिया;
कारापेत्वा समं मग्गं, अगमा येन सोणको.
‘‘उय्यानभूमिं गन्त्वान, विचरन्तो ब्रहावने;
आसीनं ¶ सोणकं दक्खि, डय्हमानेसु निब्बुतं’’.
‘‘कपणो वतयं भिक्खु, मुण्डो सङ्घाटिपारुतो;
अमातिको अपितिको, रुक्खमूलस्मि झायति’’.
‘‘इमं वाक्यं निसामेत्वा, सोणको एतदब्रवि;
‘न राज कपणो होति, धम्मं कायेन फस्सयं [फुसयं (क.)].
‘यो ¶ च [योध (सी. स्या.)] धम्मं निरंकत्वा [निराकत्वा (?)], अधम्ममनुवत्तति;
स राज कपणो होति, पापो पापपरायनो’’’.
‘‘‘अरिन्दमोति ¶ मे नामं, कासिराजाति मं विदू;
कच्चि भोतो सुखस्सेय्या [सुखा सेय्या (पी.), सुखसेय्यो (क.)], इध पत्तस्स सोणक’’’.
‘‘सदापि भद्रमधनस्स, अनागारस्स भिक्खुनो;
न तेसं कोट्ठे ओपेन्ति, न कुम्भिं न खळोपियं [न कुम्भे न कळोपिया (स्या. पी.)];
परनिट्ठितमेसाना, तेन यापेन्ति सुब्बता.
‘‘दुतियम्पि भद्रमधनस्स, अनागारस्स भिक्खुनो;
अनवज्जपिण्डो [अनवज्जो पिण्डा (पी.)] भोत्तब्बो, न च कोचूपरोधति.
‘‘ततियम्पि भद्रमधनस्स, अनागारस्स भिक्खुनो;
निब्बुतो पिण्डो भोत्तब्बो, न च कोचूपरोधति.
‘‘चतुत्थम्पि [चतुत्थं (पी.)] भद्रमधनस्स, अनागारस्स भिक्खुनो;
मुत्तस्स रट्ठे चरतो, सङ्गो यस्स न विज्जति.
‘‘पञ्चमम्पि [पञ्चमं (पी.)] भद्रमधनस्स, अनागारस्स भिक्खुनो;
नगरम्हि डय्हमानम्हि, नास्स किञ्चि अडय्हथ.
‘‘छट्ठम्पि ¶ [छट्ठं (पी.)] भद्रमधनस्स, अनागारस्स भिक्खुनो;
रट्ठे विलुम्पमानम्हि [विलुप्पमानम्हि (क.)], नास्स किञ्चि अहीरथ [अहारथ (सी. स्या.)].
‘‘सत्तमम्पि [सत्तमं (पी.)] भद्रमधनस्स, अनागारस्स भिक्खुनो;
चोरेहि रक्खितं मग्गं, ये चञ्ञे परिपन्थिका;
पत्तचीवरमादाय, सोत्थिं गच्छति सुब्बतो.
‘‘अट्ठमम्पि [अट्ठमं (पी.)] भद्रमधनस्स, अनागारस्स भिक्खुनो;
यं यं दिसं पक्कमति, अनपेक्खोव गच्छति’’.
‘‘बहूपि भद्रा [बहूनि समणभद्रानि (सी.), बहूपि भद्रका एते (पी.)] एतेसं, यो त्वं भिक्खु पसंससि;
अहञ्च गिद्धो कामेसु, कथं काहामि सोणक.
‘‘पिया ¶ मे मानुसा कामा, अथो दिब्यापि मे पिया;
अथ केन नु वण्णेन, उभो लोके लभामसे’’.
‘‘कामे गिद्धा [कामेसु गिद्धा (सी. पी.)] कामरता, कामेसु अधिमुच्छिता;
नरा पापानि कत्वान, उपपज्जन्ति दुग्गतिं.
‘‘ये च कामे पहन्त्वान [पहत्वान (सी. पी.)], निक्खन्ता अकुतोभया;
एकोदिभावाधिगता, न ते गच्छन्ति दुग्गतिं.
‘‘उपमं ते करिस्सामि, तं सुणोहि अरिन्दम;
उपमाय मिधेकच्चे [पिधेकच्चे (सी. पी.)], अत्थं जानन्ति पण्डिता.
‘‘गङ्गाय ¶ कुणपं दिस्वा, वुय्हमानं महण्णवे;
वायसो समचिन्तेसि, अप्पपञ्ञो अचेतसो.
‘‘‘यानञ्च ¶ वतिदं लद्धं, भक्खो चायं अनप्पको’;
तत्थ रत्तिं तत्थ दिवा, तत्थेव निरतो मनो.
‘‘खादं नागस्स मंसानि, पिवं भागीरथोदकं [भागिरसोदकं (सी. स्या. पी. क.)];
सम्पस्सं वनचेत्यानि, न पलेत्थ [पलेत्वा (क.)] विहङ्गमो.
‘‘तञ्च [तंव (पी.)] ओतरणी गङ्गा, पमत्तं कुणपे रतं;
समुद्दं अज्झगाहासि [अज्झगाहयि (पी.)], अगती यत्थ पक्खिनं.
‘‘सो च भक्खपरिक्खीणो, उदपत्वा [उप्पतित्वा (सी. स्या.), उदापत्वा (पी.)] विहङ्गमो.
न पच्छतो न पुरतो, नुत्तरं नोपि दक्खिणं.
‘‘दीपं सो नज्झगागञ्छि [न अज्झगञ्छि (सी.), न अज्झगच्छि (पी.)], अगती यत्थ पक्खिनं;
सो च तत्थेव पापत्थ, यथा दुब्बलको तथा.
‘‘तञ्च सामुद्दिका मच्छा, कुम्भीला मकरा सुसू;
पसय्हकारा खादिंसु, फन्दमानं विपक्खकं [विपक्खिनं (सी. पी.), विपक्खिकं (स्या.)].
‘‘एवमेव ¶ तुवं राज, ये चञ्ञे कामभोगिनो;
गिद्धा चे न वमिस्सन्ति, काकपञ्ञाव [काकपञ्ञाय (सी. स्या. पी.)] ते विदू.
‘‘एसा ते उपमा राज, अत्थसन्दस्सनी कता;
त्वञ्च पञ्ञायसे तेन, यदि काहसि वा न वा.
‘‘एकवाचम्पि द्विवाचं, भणेय्य अनुकम्पको;
ततुत्तरिं न भासेय्य, दासोवय्यस्स [दासो अय्यस्स (सी.), दासो अयिरस्स (पी.)] सन्तिके’’.
‘‘इदं वत्वान पक्कामि, सोणको अमितबुद्धिमा [सोणको’मितबुद्धिमा (?)];
वेहासे अन्तलिक्खस्मिं, अनुसासित्वान खत्तियं’’.
‘‘को ¶ नुमे राजकत्तारो, सुद्दा वेय्यत्तमागता [सूता वेय्यत्तिमागता (सी. स्या. पी.)];
रज्जं निय्यादयिस्सामि, नाहं रज्जेन मत्थिको.
‘‘अज्जेव पब्बजिस्सामि, को जञ्ञा मरणं सुवे;
माहं काकोव दुम्मेधो, कामानं वसमन्वगं’’ [वसमन्नगा (पी.)].
‘‘अत्थि ते दहरो पुत्तो, दीघावु रट्ठवड्ढनो;
तं रज्जे अभिसिञ्चस्सु, सो नो राजा भविस्सति’’.
‘‘खिप्पं कुमारमानेथ, दीघावुं रट्ठवड्ढनं;
तं रज्जे अभिसिञ्चिस्सं, सो वो राजा भविस्सति’’.
‘‘ततो ¶ कुमारमानेसुं, दीघावुं रट्ठवड्ढनं;
तं दिस्वा आलपी राजा, एकपुत्तं मनोरमं.
‘‘सट्ठि गामसहस्सानि, परिपुण्णानि सब्बसो;
ते पुत्त पटिपज्जस्सु, रज्जं निय्यादयामि ते.
‘‘अज्जेव पब्बजिस्सामि, को जञ्ञा मरणं सुवे;
माहं काकोव दुम्मेधो, कामानं वसमन्वगं [वसमन्नगा (पी.)].
‘‘सट्ठि नागसहस्सानि, सब्बालङ्कारभूसिता;
सुवण्णकच्छा मातङ्गा, हेमकप्पनवाससा.
‘‘आरूळ्हा ¶ गामणीयेहि, तोमरङ्कुसपाणिभि;
ते पुत्त पटिपज्जस्सु, रज्जं निय्यादयामि ते.
‘‘अज्जेव पब्बजिस्सामि, को जञ्ञा मरणं सुवे;
माहं काकोव दुम्मेधो, कामानं वसमन्वगं.
‘‘सट्ठि ¶ अस्ससहस्सानि, सब्बालङ्कारभूसिता;
आजानीयाव जातिया, सिन्धवा सीघवाहिनो.
‘‘आरूळ्हा गामणीयेहि, इल्लियाचापधारिभि [इन्दियाचापधारिभि (क.)];
ते पुत्त पटिपज्जस्सु, रज्जं निय्यादयामि ते.
‘‘अज्जेव पब्बजिस्सामि, को जञ्ञा मरणं सुवे;
माहं काकोव दुम्मेधो, कामानं वसमन्वगं.
‘‘सट्ठि रथसहस्सानि, सन्नद्धा उस्सितद्धजा;
दीपा अथोपि वेय्यग्घा, सब्बालङ्कारभूसिता.
‘‘आरूळ्हा गामणीयेहि, चापहत्थेहि वम्मिभि;
ते पुत्त पटिपज्जस्सु, रज्जं निय्यादयामि ते.
‘‘अज्जेव पब्बजिस्सामि, को जञ्ञा मरणं सुवे;
माहं काकोव दुम्मेधो, कामानं वसमन्वगं.
‘‘सट्ठि धेनुसहस्सानि, रोहञ्ञा पुङ्गवूसभा;
ता पुत्त पटिपज्जस्सु, रज्जं निय्यादयामि ते.
‘‘अज्जेव पब्बजिस्सामि, को जञ्ञा मरणं सुवे;
माहं काकोव दुम्मेधो, कामानं वसमन्वगं.
‘‘सोळसित्थिसहस्सानि ¶ , सब्बालङ्कारभूसिता;
विचित्रवत्थाभरणा, आमुत्तमणिकुण्डला;
ता पुत्त पटिपज्जस्सु, रज्जं निय्यादयामि ते.
‘‘अज्जेव पब्बजिस्सामि, को जञ्ञा मरणं सुवे;
माहं ¶ काकोव दुम्मेधो, कामानं वसमन्वगं’’.
‘‘दहरस्सेव ¶ मे तात, माता मताति मे सुतं;
तया विना अहं तात, जीवितुम्पि न उस्सहे.
‘‘यथा आरञ्ञकं नागं, पोतो अन्वेति पच्छतो;
जेस्सन्तं गिरिदुग्गेसु, समेसु विसमेसु च.
‘‘एवं तं अनुगच्छामि, पुत्तमादाय [पत्तमादाय (पी.)] पच्छतो;
सुभरो ते भविस्सामि, न ते हेस्सामि दुब्भरो’’.
‘‘यथा सामुद्दिकं नावं, वाणिजानं धनेसिनं;
वोहारो तत्थ गण्हेय्य, वाणिजा ब्यसनी [ब्यसनं (क.)] सिया.
‘‘एवमेवायं पुत्तकलि [पुत्तक (स्या.)], अन्तरायकरो मम [ममं (पी.)];
इमं कुमारं पापेथ, पासादं रतिवड्ढनं.
‘‘तत्थ कम्बुसहत्थायो, यथा सक्कंव अच्छरा;
ता नं तत्थ रमेस्सन्ति [रमिस्सन्ति (स्या. क.)], ताहि चेसो [मेसो (पी.)] रमिस्सति.
‘‘ततो कुमारं पापेसुं, पासादं रतिवड्ढनं;
तं दिस्वा अवचुं कञ्ञा, दीघावुं रट्ठवड्ढनं.
‘‘देवता नुसि गन्धब्बो, अदु [आदु (सी. पी.)] सक्को पुरिन्ददो;
को वा त्वं कस्स वा पुत्तो, कथं जानेमु तं मयं’’.
‘‘नम्हि देवो न गन्धब्बो, नापि [नम्हि (क.)] सक्को पुरिन्ददो;
कासिरञ्ञो अहं पुत्तो, दीघावु रट्ठवड्ढनो;
ममं [मम (पी.)] भरथ भद्दं वो [भद्दन्ते (क.)], अहं भत्ता भवामि वो’’.
‘‘तं ¶ तत्थ अवचुं कञ्ञा, दीघावुं रट्ठवड्ढनं;
‘कुहिं राजा अनुप्पत्तो, इतो राजा कुहिं गतो’’’.
‘‘पङ्कं राजा अतिक्कन्तो, थले राजा पतिट्ठितो;
अकण्टकं अगहनं, पटिपन्नो महापथं.
‘‘अहञ्च पटिपन्नोस्मि, मग्गं दुग्गतिगामिनं;
सकण्टकं सगहनं, येन गच्छन्ति दुग्गतिं’’.
‘‘तस्स ¶ ¶ ते स्वागतं राज, सीहस्सेव गिरिब्बजं;
अनुसास महाराज, त्वं नो सब्बासमिस्सरो’’ति.
सोणकजातकं पठमं.
५३०. संकिच्चजातकं (२)
‘‘दिस्वा निसिन्नं राजानं, ब्रह्मदत्तं रथेसभं;
अथस्स पटिवेदेसि, यस्सासि अनुकम्पको.
‘‘संकिच्चायं अनुप्पत्तो, इसीनं साधुसम्मतो;
तरमानरूपो निय्याहि, खिप्पं पस्स महेसिनं.
‘‘ततो च राजा तरमानो, युत्तमारुय्ह सन्दनं;
मित्तामच्चपरिब्यूळ्हो [परिब्बूळ्हो (सी. पी.)], अगमासि रथेसभो.
‘‘निक्खिप्प पञ्च ककुधानि, कासीनं रट्ठवड्ढनो;
वाळबीजनि [वा ळवीजनी (सी. पी.)] मुण्हीसं, खग्गं छत्तञ्चुपाहनं;
‘‘ओरुय्ह राजा यानम्हा, ठपयित्वा पटिच्छदं;
आसीनं ¶ दायपस्सस्मिं, संकिच्चमुपसङ्कमि.
‘‘उपसङ्कमित्वा सो राजा, सम्मोदि इसिना सह;
तं कथं वीतिसारेत्वा, एकमन्तं उपाविसि.
‘‘एकमन्तं निसिन्नोव, अथ कालं अमञ्ञथ;
ततो पापानि कम्मानि, पुच्छितुं पटिपज्जथ.
‘‘इसिं पुच्छाम [पुच्छामि (सी. पी.)] संकिच्चं, इसीनं साधुसम्मतं;
आसीनं दायपस्सस्मिं, इसिसङ्घपुरक्खतं [पुरक्खितं (क.)].
‘‘कं गतिं पेच्च गच्छन्ति, नरा धम्मातिचारिनो;
अतिचिण्णो मया धम्मो, तं मे अक्खाहि पुच्छितो.
‘‘इसी अवच संकिच्चो, कासीनं रट्ठवड्ढनं;
आसीनं दायपस्सस्मिं, महाराज सुणोहि मे.
‘‘उप्पथेन ¶ वजन्तस्स, यो मग्गमनुसासति;
तस्स चे वचनं कयिरा, नास्स मग्गेय्य कण्टको.
‘‘अधम्मं ¶ पटिपन्नस्स, यो धम्ममनुसासति;
तस्स चे वचनं कयिरा, न सो गच्छेय्य दुग्गतिं.
‘‘धम्मो पथो महाराज, अधम्मो पन उप्पथो;
अधम्मो निरयं नेति, धम्मो पापेति सुग्गतिं.
‘‘अधम्मचारिनो राज, नरा विसमजीविनो;
यं गतिं पेच्च गच्छन्ति, निरये ते सुणोहि मे.
‘‘सञ्जीवो काळसुत्तो च, सङ्घातो [सङ्खाटो (स्या. क.)] द्वे च रोरुवा;
अथापरो ¶ महावीचि, तापनो [तपनो (सी. पी.)] च पतापनो.
‘‘इच्चेते अट्ठ निरया, अक्खाता दुरतिक्कमा;
आकिण्णा लुद्दकम्मेहि, पच्चेका सोळसुस्सदा.
‘‘कदरियतापना [कदरियतपना (सी. पी.)] घोरा, अच्चिमन्तो [अच्चिमन्ता (पी.)] महब्भया;
लोमहंसनरूपा च, भेस्मा पटिभया दुखा.
‘‘चतुक्कण्णा चतुद्वारा, विभत्ता भागसो मिता;
अयोपाकारपरियन्ता, अयसा पटिकुज्जिता.
‘‘तेसं अयोमया भूमि, जलिता तेजसा युता;
समन्ता योजनसतं, फुटा [फरित्वा (अ. नि. ३.३६; पे. व. ७१)] तिट्ठन्ति सब्बदा.
‘‘एते पतन्ति निरये, उद्धंपादा अवंसिरा;
इसीनं अतिवत्तारो, सञ्ञतानं तपस्सिनं.
‘‘ते भूनहुनो पच्चन्ति, मच्छा बिलकता यथा;
संवच्छरे असङ्खेय्ये, नरा किब्बिसकारिनो.
‘‘डय्हमानेन गत्तेन, निच्चं सन्तरबाहिरं;
निरया नाधिगच्छन्ति, द्वारं निक्खमनेसिनो.
‘‘पुरत्थिमेन ¶ धावन्ति, ततो धावन्ति पच्छतो;
उत्तरेनपि धावन्ति, ततो धावन्ति दक्खिणं;
यं यञ्हि द्वारं गच्छन्ति, तं तदेव पिधीयरे [पिथिय्यति (सी.), पिथिय्यरे (स्या.), पिथीयरे (पी.)].
‘‘बहूनि वस्ससहस्सानि, जना निरयगामिनो;
बाहा पग्गय्ह कन्दन्ति, पत्वा दुक्खं अनप्पकं.
‘‘आसीविसंव ¶ कुपितं, तेजस्सिं दुरतिक्कमं;
न साधुरूपे आसीदे, सञ्ञतानं तपस्सिनं.
‘‘अतिकायो ¶ महिस्सासो, अज्जुनो केककाधिपो;
सहस्सबाहु उच्छिन्नो, इसिमासज्ज गोतमं.
‘‘अरजं रजसा वच्छं, किसं अवकिरिय दण्डकी;
तालोव मूलतो [समूलो (क.)] छिन्नो, स राजा विभवङ्गतो.
‘‘उपहच्च मनं मज्झो [मेज्झो (क.)], मातङ्गस्मिं यसस्सिने;
सपारिसज्जो उच्छिन्नो, मज्झारञ्ञं तदा अहु.
‘‘कण्हदीपायनासज्ज, इसिं अन्धकवेण्डयो [वेण्हुयो (सी. पी.), पिण्हयो (?)];
अञ्ञोञ्ञं [अञ्ञमञ्ञं (सी. पी.)] मुसला [मुसले (सी. स्या. पी.)] हन्त्वा, सम्पत्ता यमसाधनं [यमसादनं (पी.)].
‘‘अथायं इसिना सत्तो, अन्तलिक्खचरो पुरे;
पावेक्खि पथविं [पठविं (सी. स्या. पी.)] चेच्चो, हीनत्तो पत्तपरियायं.
‘‘तस्मा हि छन्दागमनं, नप्पसंसन्ति पण्डिता;
अदुट्ठचित्तो भासेय्य, गिरं सच्चूपसंहितं.
‘‘मनसा चे पदुट्ठेन, यो नरो पेक्खते मुनिं;
विज्जाचरणसम्पन्नं, गन्ता सो निरयं अधो.
‘‘ये वुड्ढे [वद्धे (क.)] परिभासन्ति, फरुसूपक्कमा जना;
अनपच्चा अदायादा, तालवत्थु [तालवत्थू (स्या.), तालावत्थु (पी.)] भवन्ति ते.
‘‘यो ¶ च पब्बजितं हन्ति, कतकिच्चं महेसिनं;
स काळसुत्ते निरये, चिररत्ताय पच्चति.
‘‘यो ¶ च राजा अधम्मट्ठो, रट्ठविद्धंसनो मगो [चुतो (सी.)];
तापयित्वा जनपदं, तापने पेच्च पच्चति.
‘‘सो च वस्ससहस्सानि [वस्ससहस्सानं (सी. स्या.)], सतं दिब्बानि पच्चति;
अच्चिसङ्घपरेतो सो, दुक्खं वेदेति वेदनं.
‘‘तस्स अग्गिसिखा काया, निच्छरन्ति पभस्सरा;
तेजोभक्खस्स गत्तानि, लोमेहि च [लोमग्गेहि च (सी. स्या. पी.)] नखेहि च.
‘‘डय्हमानेन गत्तेन, निच्चं सन्तरबाहिरं;
दुक्खाभितुन्नो नदति, नागो तुत्तट्टितो [तुत्तद्दितो (सी.)] यथा.
‘‘यो लोभा पितरं हन्ति, दोसा वा पुरिसाधमो;
स काळसुत्ते निरये, चिररत्ताय पच्चति.
‘‘स ¶ तादिसो पच्चति लोहकुम्भियं, पक्कञ्च सत्तीहि हनन्ति नित्तचं;
अन्धं करित्वा मुत्तकरीसभक्खं, खारे निमुज्जन्ति तथाविधं नरं.
‘‘तत्तं पक्कुथितमयोगुळञ्च [पक्कुधितमयोगुळञ्च (क.)], दीघे च फाले चिररत्ततापिते;
विक्खम्भमादाय विबन्ध [विबद्ध (सी.), विभज्ज (स्या. पी.)] रज्जुभि, विवटे मुखे सम्पविसन्ति [संचवन्ति (सी. स्या. पी.)] रक्खसा.
‘‘सामा च सोणा सबला च गिज्झा, काकोळसङ्घा च दिजा अयोमुखा;
सङ्गम्म ¶ खादन्ति विप्फन्दमानं, जिव्हं विभज्ज विघासं सलोहितं.
‘‘तं ¶ दड्ढतालं परिभिन्नगत्तं, निप्पोथयन्ता अनुविचरन्ति रक्खसा;
रती हि नेसं दुखिनो पनीतरे, एतादिसस्मिं निरये वसन्ति;
ये केचि लोके इध पेत्तिघातिनो.
‘‘पुत्तो च मातरं हन्त्वा, इतो गन्त्वा यमक्खयं;
भुसमापज्जते दुक्खं, अत्तकम्मफलूपगो.
‘‘अमनुस्सा अतिबला, हन्तारं जनयन्तिया;
अयोमयेहि वाळेहि [फालेहि (पी.)], पीळयन्ति पुनप्पुनं.
‘‘तमस्सवं [तं पस्सवं (सी. स्या.), तं पस्सुतं (पी.)] सका गत्ता, रुहिरं [रुधिरं (सी. स्या.)] अत्तसम्भवं;
तम्बलोहविलीनंव, तत्तं पायेन्ति मत्तिघं [मत्तियं (सी.)].
‘‘जिगुच्छं कुणपं पूतिं, दुग्गन्धं गूथकद्दमं;
पुब्बलोहितसङ्कासं, रहदमोगय्ह [रहदोग्गय्ह (क.)] तिट्ठति.
‘‘तमेनं किमयो तत्थ, अतिकाया अयोमुखा;
छविं भेत्वान [छेत्वान (सी. पी.)] खादन्ति, संगिद्धा [पगिद्धा (सी. स्या. पी.)] मंसलोहिते.
‘‘सो च तं निरयं पत्तो, निमुग्गो सतपोरिसं;
पूतिकं कुणपं वाति, समन्ता सतयोजनं.
‘‘चक्खुमापि हि चक्खूहि, तेन गन्धेन जीयति;
एतादिसं ¶ ब्रह्मदत्त, मातुघो लभते दुखं.
‘‘खुरधारमनुक्कम्म, तिक्खं दुरभिसम्भवं;
पतन्ति गब्भपातियो [गब्भपातिनियो (सी. स्या. पी.)], दुग्गं वेतरणिं [वेत्तरणिं (स्या. क.)] नदिं.
‘‘अयोमया सिम्बलियो, सोळसङ्गुलकण्टका;
उभतो अभिलम्बन्ति, दुग्गं वेतरणिं [वेत्तरणिं (स्या. क.)] नदिं.
‘‘ते ¶ अच्चिमन्तो तिट्ठन्ति, अग्गिक्खन्धाव आरका;
आदित्ता जातवेदेन, उद्धं योजनमुग्गता.
‘‘एते ¶ वजन्ति [सजन्ति (सी. पी.), पज्जन्ति (स्या.)] निरये, तत्ते तिखिणकण्टके;
नारियो च अतिचारा [अतिचारिनियो (सी. स्या. पी.)], नरा च परदारगू.
‘‘ते पतन्ति अधोक्खन्धा, विवत्ता विहता पुथू;
सयन्ति विनिविद्धङ्गा, दीघं जग्गन्ति सब्बदा [संवरिं (सी. पी.)].
‘‘ततो रत्या विवसाने [विवसने (सी. स्या. पी.)], महतिं पब्बतूपमं;
लोहकुम्भिं पवज्जन्ति, तत्तं अग्गिसमूदकं.
‘‘एवं दिवा च रत्तो च, दुस्सीला मोहपारुता;
अनुभोन्ति सकं कम्मं, पुब्बे दुक्कटमत्तनो.
‘‘या च भरिया धनक्कीता, सामिकं अतिमञ्ञति;
सस्सुं वा ससुरं वापि, जेट्ठं वापि ननन्दरं [ननन्दनं (स्या. क.)].
‘‘तस्सा वङ्केन जिव्हग्गं, निब्बहन्ति सबन्धनं;
स ब्याममत्तं किमिनं, जिव्हं पस्सति अत्तनि [अत्तनो (सी. स्या.)];
विञ्ञापेतुं ¶ न सक्कोति, तापने पेच्च पच्चति.
‘‘ओरब्भिका सूकरिका, मच्छिका मिगबन्धका;
चोरा गोघातका लुद्दा, अवण्णे वण्णकारका.
‘‘सत्तीहि लोहकूटेहि, नेत्तिंसेहि उसूहि च;
हञ्ञमाना खारनदिं, पपतन्ति [सम्पतन्ति (क.)] अवंसिरा.
‘‘सायं पातो कूटकारी, अयोकूटेहि हञ्ञति;
ततो वन्तं दुरत्तानं, परेसं भुञ्जरे [भुञ्जते (सी. स्या. पी.)] सदा.
‘‘धङ्का भेरण्डका [भेदण्डका (क.)] गिज्झा, काकोळा च अयोमुखा;
विप्फन्दमानं खादन्ति, नरं किब्बिसकारकं [किब्बिसकारिनं (पी.)].
‘‘ये मिगेन मिगं हन्ति, पक्खिं वा पन पक्खिना;
असन्तो रजसा छन्ना, गन्ता [गता (क.)] ते निरयुस्सदं [निरयं अधो (पी.)].
‘‘सन्तो ¶ च [सन्तोव (स्या.)] उद्धं गच्छन्ति, सुचिण्णेनिध कम्मुना;
सुचिण्णस्स फलं पस्स, सइन्दा [सहिन्दा (सी.)] देवा सब्रह्मका.
‘‘तं ¶ तं ब्रूमि महाराज, धम्मं रट्ठपती चर;
तथा [तथा तथा (सी. स्या. पी.)] राज चराहि धम्मं, यथा तं सुचिण्णं नानुतप्पेय्य पच्छा’’ति.
संकिच्चजातकं दुतियं.
सट्ठिनिपातं निट्ठितं.
तस्सुद्दानं –
अथ सट्ठिनिपातम्हि, सुणाथ मम भासितं;
जातकसव्हयनो ¶ पवरो, सोणकअरिन्दमसव्हयनो;
तथा वुत्तरथेसभकिच्चवरोति.