📜
२०. सत्ततिनिपातो
५३१. कुसजातकं (१)
‘‘इदं ¶ ¶ ¶ ते रट्ठं सधनं सयोग्गं, सकायुरं सब्बकामूपपन्नं;
इदं ते रज्जं [रट्ठं (क.)] अनुसास अम्म, गच्छामहं यत्थ पिया पभावती’’.
‘‘अनुज्जुभूतेन हरं महन्तं, दिवा च रत्तो च निसीथकाले [निसीद काले (क.)];
पटिगच्छ त्वं खिप्पं कुसावतिं कुस [कुसावतिं (स्या. क.)], निच्छामि दुब्बण्णमहं वसन्तं’’.
‘‘नाहं गमिस्सामि इतो कुसावतिं, पभावती वण्णपलोभितो तव;
रमामि मद्दस्स निकेतरम्मे, हित्वान रट्ठं तव दस्सने रतो.
‘‘पभावती वण्णपलोभितो तव, सम्मूळ्हरूपो विचरामि मेदिनिं [मेदनिं (स्या. क.)];
दिसं न जानामि कुतोम्हि आगतो, तयम्हि मत्तो मिगमन्दलोचने.
‘‘सुवण्णचीरवसने, जातरूपसुमेखले;
सुस्सोणि ¶ तव कामा हि [कामेहि (सी. स्या. पी.)], नाहं रज्जेन मत्थिको’’.
‘‘अब्भूति [अब्भू हि (सी.), अभूति (स्या.), अब्भु हि (पी.)] तस्स भो होति, यो अनिच्छन्तमिच्छति;
अकामं राज कामेसि [कामेहि (सी. पी.)], अकन्तं कन्तु [अकन्तो कन्त (सी. स्या. पी.)] मिच्छसि’’.
‘‘अकामं वा सकामं वा, यो नरो लभते पियं;
लाभमेत्थ पसंसाम, अलाभो तत्थ पापको’’.
‘‘पासाणसारं ¶ खणसि, कणिकारस्स दारुना;
वातं जालेन बाधेसि, यो अनिच्छन्तमिच्छसि’’.
‘‘पासाणो नून ते हदये, ओहितो मुदुलक्खणे;
यो ते सातं न विन्दामि, तिरोजनपदागतो.
‘‘यदा मं भकुटिं [भूकुटिं (सी. पी.)] कत्वा, राजपुत्ती उदिक्खति [राजपुत्ति उदिक्खसि (सी. पी.)];
आळारिको तदा होमि, रञ्ञो मद्दस्सन्तेपुरे [मद्दस्स थीपुरे (सी. पी.) एवमुपरिपि].
‘‘यदा उम्हयमाना मं, राजपुत्ती उदिक्खति [राजपुत्ति उदिक्खसि (सी. पी.)];
नाळारिको तदा होमि, राजा होमि तदा कुसो’’.
‘‘सचे ¶ हि वचनं सच्चं, नेमित्तानं भविस्सति;
नेव मे त्वं पती अस्स, कामं छिन्दन्तु सत्तधा’’.
‘‘सचे हि वचनं सच्चं, अञ्ञेसं यदि वा ममं;
नेव तुय्हं पती अत्थि, अञ्ञो सीहस्सरा कुसा’’.
‘‘नेक्खं गीवं ते कारेस्सं, पत्वा खुज्जे कुसावतिं;
सचे मं नागनासूरू, ओलोकेय्य पभावती.
‘‘नेक्खं ¶ गीवं ते कारेस्सं, पत्वा खुज्जे कुसावतिं;
सचे मं नागनासूरू, आलपेय्य पभावती.
‘‘नेक्खं गीवं ते कारेस्सं, पत्वा खुज्जे कुसावतिं;
सचे मं नागनासूरू, उम्हायेय्य पभावती.
‘‘नेक्खं गीवं ते कारेस्सं, पत्वा खुज्जे कुसावतिं;
सचे मं नागनासूरू, पम्हायेय्य पभावती.
‘‘नेक्खं गीवं ते कारेस्सं, पत्वा खुज्जे कुसावतिं;
सचे मे नागनासूरू, पाणीहि उपसम्फुसे’’.
‘‘न हि नूनायं राजपुत्ती, कुसे सातम्पि विन्दति;
आळारिके भते पोसे, वेतनेन अनत्थिके’’.
‘‘न हि नूनायं सा [नून अयं (सी. स्या.)] खुज्जा, लभति जिव्हाय छेदनं;
सुनिसितेन सत्थेन, एवं दुब्भासितं भणं’’.
‘‘मा ¶ नं रूपेन पामेसि, आरोहेन पभावति;
महायसोति कत्वान, करस्सु रुचिरे पियं.
‘‘मा नं रूपेन पामेसि, आरोहेन पभावति;
महद्धनोति कत्वान, करस्सु रुचिरे पियं.
‘‘मा नं रूपेन पामेसि, आरोहेन पभावति;
महब्बलोति कत्वान, करस्सु रुचिरे पियं.
‘‘मा ¶ नं रूपेन पामेसि, आरोहेन पभावति;
महारट्ठोति कत्वान, करस्सु रुचिरे पियं.
‘‘मा नं रूपेन पामेसि, आरोहेन पभावति;
महाराजाति कत्वान, करस्सु रुचिरे पियं.
‘‘मा नं रूपेन पामेसि, आरोहेन पभावति;
सीहस्सरोति कत्वान, करस्सु रुचिरे पियं.
‘‘मा ¶ नं रूपेन पामेसि, आरोहेन पभावति;
वग्गुस्सरोति कत्वान, करस्सु रुचिरे पियं.
‘‘मा नं रूपेन पामेसि, आरोहेन पभावति;
बिन्दुस्सरोति कत्वान, करस्सु रुचिरे पियं.
‘‘मा नं रूपेन पामेसि, आरोहेन पभावति;
मञ्जुस्सरोति कत्वान, करस्सु रुचिरे पियं.
‘‘मा नं रूपेन पामेसि, आरोहेन पभावति;
मधुस्सरोति [मधुरस्सरोति (सी.)] कत्वान, करस्सु रुचिरे पियं.
‘‘मा नं रूपेन पामेसि, आरोहेन पभावति;
सतसिप्पोति कत्वान, करस्सु रुचिरे पियं.
‘‘मा नं रूपेन पामेसि, आरोहेन पभावति;
खत्तियोतिपि कत्वान [करित्वान (सी.)], करस्सु रुचिरे पियं.
‘‘मा नं रूपेन पामेसि, आरोहेन पभावति;
कुसराजाति कत्वान, करस्सु रुचिरे पियं’’.
‘‘एते ¶ नागा उपत्थद्धा, सब्बे तिट्ठन्ति वम्मिता [वम्मिका (स्या.)];
पुरा मद्दन्ति पाकारं, आनेन्तेतं पभावतिं’’.
‘‘सत्त ¶ बिले [खण्डे (सी. पी.)] करित्वान, अहमेतं पभावतिं;
खत्तियानं पदस्सामि, ये मं हन्तुं इधागता’’.
‘‘अवुट्ठहि राजपुत्ती, सामा कोसेय्यवासिनी;
अस्सुपुण्णेहि नेत्तेहि, दासीगणपुरक्खता’’.
‘‘तं नून कक्कूपनिसेवितं मुखं, आदासदन्ताथरुपच्चवेक्खितं;
सुभं सुनेत्तं विरजं अनङ्गणं, छुद्धं वने ठस्सति खत्तियेहि.
‘‘ते नून मे असिते वेल्लितग्गे, केसे मुदू चन्दनसारलित्ते;
समाकुले सीवथिकाय मज्झे, पादेहि गिज्झा परिकड्ढिस्सन्ति [परिकड्ढयन्ति (सी. स्या. पी.)].
‘‘ता नून मे तम्बनखा सुलोमा, बाहा मुदू चन्दनसारलित्ता;
छिन्ना वने उज्झिता खत्तियेहि, गय्ह धङ्को [वको (पी.)] गच्छति येन कामं.
‘‘ते नून तालूपनिभे अलम्बे, निसेविते कासिकचन्दनेन;
थनेसु मे लम्बिस्सति [लम्बहीति (पी.)] सिङ्गालो [सिगालो (सी. स्या. पी.)], मातूव पुत्तो तरुणो तनूजो.
‘‘तं ¶ नून सोणिं पुथुलं सुकोट्टितं, निसेवितं कञ्चनमेखलाहि;
छिन्नं वने खत्तियेही अवत्थं, सिङ्गालसङ्घा परिकड्ढिस्सन्ति [गय्हा वको गच्छति येनकामं (पी.)].
‘‘सोणा ¶ ¶ धङ्का [वका (पी.)] सिङ्गाला च, ये चञ्ञे सन्ति दाठिनो;
अजरा नून हेस्सन्ति, भक्खयित्वा पभावतिं.
‘‘सचे मंसानि हरिंसु, खत्तिया दूरगामिनो;
अट्ठीनि अम्म याचित्वा, अनुपथे दहाथ नं.
‘‘खेत्तानि अम्म कारेत्वा, कणिकारेत्थ रोपय [रोपये (क.)];
यदा ते पुप्फिता अस्सु, हेमन्तानं हिमच्चये;
सरेय्याथ ममं [मम (पी.)] अम्म, एवंवण्णा पभावती’’.
‘‘तस्सा माता उदट्ठासि, खत्तिया देववण्णिनी;
दिस्वा असिञ्च सूनञ्च, रञ्ञो मद्दस्सन्तेपुरे’’.
‘‘इमिना नून असिना, सुसञ्ञं तनुमज्झिमं;
धीतरं मद्द [मम (सी.), मद्दो (पी.)] हन्त्वान, खत्तियानं पदस्ससि’’ [पदस्सति (पी. क.)].
‘‘न मे अकासि वचनं, अत्थकामाय पुत्तिके;
साज्ज लोहितसञ्छन्ना, गच्छसि [गञ्छिसि (सी. पी.)] यमसाधनं.
‘‘एवमापज्जती पोसो, पापियञ्च निगच्छति;
यो वे हितानं वचनं, न करोति [न करं (सी.)] अत्थदस्सिनं.
‘‘सचे च अज्ज [त्वं अम्म (सी.)] धारेसि [वारेसि (पी.)], कुमारं चारुदस्सनं;
कुसेन ¶ जातं खत्तियं, सुवण्णमणिमेखलं;
पूजितं [पूजिता (पी.)] ञातिसङ्घेहि, न गच्छसि [गञ्छिसि (सी. पी.)] यमक्खयं.
‘‘यत्थस्सु भेरी नदति, कुञ्जरो च निकूजति [निकुञ्जति (पी.)];
खत्तियानं कुले भद्दे, किं नु सुखतरं ततो.
‘‘अस्सो च सिसति [अस्सो हसिसति (सी.), अस्सो हसियति (स्या.), अस्सो च सिंसति (पी.)] द्वारे, कुमारो उपरोदति;
खत्तियानं कुले भद्दे, किं नु सुखतरं ततो.
‘‘मयूरकोञ्चाभिरुदे, कोकिलाभिनिकूजिते;
खत्तियानं कुले भद्दे, किं नु सुखतरं ततो’’.
‘‘कहं ¶ नु सो सत्तुमद्दनो, पररट्ठप्पमद्दनो;
कुसो सोळारपञ्ञाणो, यो नो दुक्खा पमोचये’’.
‘‘इधेव सो सत्तुमद्दनो, पररट्ठप्पमद्दनो;
कुसो सोळारपञ्ञाणो, यो ते सब्बे वधिस्सति’’ [यो नो दुक्खा पमोचये (सी.), सो नो सब्बे वधिस्सति (पी.)].
‘‘उम्मत्तिका नु भणसि, अन्धबाला पभाससि [आदु बालाव भाससि (सी. पी.)];
कुसो चे आगतो अस्स, किं न [किन्नु (स्या. क.)] जानेमु तं मयं’’.
‘‘एसो ¶ आळारिको पोसो, कुमारीपुरमन्तरे;
दळ्हं कत्वान संवेल्लिं, कुम्भिं धोवति ओणतो’’.
‘‘वेणी त्वमसि चण्डाली, अदूसि कुलगन्धिनी;
कथं मद्दकुले जाता, दासं कयिरासि कामुकं’’.
‘‘नम्हि वेणी न चण्डाली, न चम्हि कुलगन्धिनी;
ओक्काकपुत्तो भद्दन्ते, त्वं नु दासोति मञ्ञसि’’.
‘‘यो ¶ ब्राह्मणसहस्सानि, सदा भोजेति वीसतिं;
ओक्काकपुत्तो भद्दन्ते, त्वं नु दासोति मञ्ञसि’’.
‘‘यस्स नागसहस्सानि, सदा योजेन्ति वीसतिं;
ओक्काकपुत्तो भद्दन्ते, त्वं नु दासोति मञ्ञसि.
‘‘यस्स अस्ससहस्सानि, सदा योजेन्ति वीसतिं;
ओक्काकपुत्तो भद्दन्ते, त्वं नु दासोति मञ्ञसि.
‘‘यस्स रथसहस्सानि, सदा योजेन्ति वीसतिं;
ओक्काकपुत्तो भद्दन्ते, त्वं नु दासोति मञ्ञसि.
[( ) अयं गाथा सी. पी. पोत्थकेसुयेव दिस्सति] (‘‘यस्स उसभसहस्सानि, सदा योजेन्ति वीसतिं;
ओक्काकपुत्तो भद्दन्ते, त्वं नु दासोति मञ्ञसि) [( ) अयं गाथा सी. पी. पोत्थकेसुयेव दिस्सति].
‘‘यस्स धेनुसहस्सानि, सदा दुहन्ति वीसतिं [दुय्हन्ति वीसति (सी. पी.)];
ओक्काकपुत्तो भद्दन्ते, त्वं नु दासोति मञ्ञसि’’.
‘‘तग्घ ¶ ते दुक्कटं बाले, यं खत्तियं महब्बलं;
नागं मण्डूकवण्णेन, न नं [न तं (सी. पी.)] अक्खासिधागतं’’ [अक्खासि आगतं (सी.)].
‘‘अपराधं महाराज, त्वं नो खम रथेसभ;
यं तं अञ्ञातवेसेन, नाञ्ञासिम्हा इधागतं’’.
‘‘मादिसस्स न तं छन्नं, योहं आळारिको भवे;
त्वञ्ञेव मे पसीदस्सु, नत्थि ते देव दुक्कटं’’.
‘‘गच्छ बाले खमापेहि, कुसराजं महब्बलं;
खमापितो कुसो राजा [कुसराजा (सब्बत्थ)], सो ते दस्सति जीवितं’’.
‘‘पितुस्स वचनं सुत्वा, देववण्णी पभावती;
सिरसा अग्गही पादे, कुसराजं महब्बलं’’.
‘‘यामा ¶ रत्यो अतिक्कन्ता, तामा देव तया विना;
वन्दे ते सिरसा पादे, मा मे कुज्झं रथेसभ.
‘‘सब्बं ¶ [सच्चं (सी. स्या. पी.)] ते पटिजानामि, महाराज सुणोहि मे;
न चापि अप्पियं तुय्हं, करेय्यामि अहं पुन.
‘‘एवं चे याचमानाय, वचनं मे न काहसि;
इदानि मं तातो हन्त्वा, खत्तियानं पदस्सति’’.
‘‘एवं ते याचमानाय, किं न काहामि ते वचो;
विकुद्धो त्यस्मि कल्याणि, मा त्वं भायि पभावति.
‘‘सब्बं ते पटिजानामि, राजपुत्ति सुणोहि मे;
न चापि अप्पियं तुय्हं, करेय्यामि अहं पुन.
‘‘तव कामा हि सुस्सोणि, पहु [बहु (स्या.), बहू (पी.), बहुं (क.)] दुक्खं तितिक्खिसं [तितिक्खिस्सं (सी. पी.)];
बहुं मद्दकुलं हन्त्वा, नयितुं तं पभावति’’.
‘‘योजयन्तु रथे अस्से, नानाचित्ते समाहिते;
अथ दक्खथ मे वेगं, विधमन्तस्स [विधमेन्तस्स (सब्बत्थ)] सत्तवो’’.
‘‘तञ्च तत्थ उदिक्खिंसु, रञ्ञो मद्दस्सन्तेपुरे;
विजम्भमानं सीहंव, फोटेन्तं दिगुणं भुजं.
‘‘हत्थिक्खन्धञ्च ¶ आरुय्ह, आरोपेत्वा पभावतिं;
सङ्गामं ओतरित्वान, सीहनादं नदी कुसो.
‘‘तस्स तं नदतो सुत्वा, सीहस्सेवितरे मिगा;
खत्तिया ¶ विपलायिंसु, कुससद्दभयट्टिता [कुससद्दभयट्ठिता (पी.)].
‘‘हत्थारोहा अनीकट्ठा, रथिका पत्तिकारका;
अञ्ञमञ्ञस्स छिन्दन्ति, कुससद्दभयट्टिता.
‘‘तस्मिं सङ्गामसीसस्मिं, पस्सित्वा हट्ठ [तुट्ठ (सी.)] मानसो;
कुसस्स रञ्ञो देविन्दो, अदा वेरोचनं मणिं.
‘‘सो तं विजित्वा सङ्गामं, लद्धा वेरोचनं मणिं;
हत्थिक्खन्धगतो राजा, पावेक्खि नगरं पुरं.
‘‘जीवग्गाहं [जीवगाहं (सी. पी.)] गहेत्वान, बन्धित्वा सत्त खत्तिये;
ससुरस्सुपनामेसि, इमे ते देव सत्तवो.
‘‘सब्बेव ते वसं गता, अमित्ता विहता तव;
कामं करोहि ते तया, मुञ्च वा ते हनस्सु वा’’.
‘‘तुय्हेव सत्तवो एते, न हि ते मय्ह सत्तवो;
त्वञ्ञेव नो महाराज, मुञ्च वा ते हनस्सु वा’’.
‘‘इमा ¶ ते धीतरो सत्त, देवकञ्ञूपमा सुभा;
ददाहि नेसं एकेकं, होन्तु जामातरो तव’’.
‘‘अम्हाकञ्चेव तासञ्च, त्वं नो सब्बेसमिस्सरो;
त्वञ्ञेव नो महाराज, देहि नेसं यदिच्छसि’’.
‘‘एकमेकस्स एकेकं, अदा सीहस्सरो कुसो;
खत्तियानं तदा तेसं, रञ्ञो मद्दस्स धीतरो.
‘‘पीणिता तेन लाभेन, तुट्ठा सीहस्सरे कुसे;
सकरट्ठानि ¶ पायिंसु, खत्तिया सत्त तावदे.
‘‘पभावतिञ्च आदाय, मणिं वेरोचनं सुभं [तदा (पी.)];
कुसावतिं कुसो राजा, अगमासि महब्बलो.
‘‘त्यस्सु ¶ एकरथे यन्ता, पविसन्ता कुसावतिं;
समाना वण्णरूपेन, नाञ्ञमञ्ञातिरोचिसुं [नाञ्ञमञ्ञमतिरोचयुं (सी.)].
‘‘माता पुत्तेन सङ्गच्छि [सङ्गञ्छि (सी. स्या. पी.)], उभयो च जयम्पती;
समग्गा ते तदा आसुं, फीतं धरणिमावसु’’न्ति.
कुसजातकं पठमं.
५३२. सोणनन्दजातकं (२)
‘‘देवता नुसि गन्धब्बो, अदु [आदु (सी. स्या.)] सक्को पुरिन्ददो;
मनुस्सभूतो इद्धिमा, कथं जानेमु तं मयं’’.
‘‘नापि देवो न गन्धब्बो, नापि सक्को पुरिन्ददो;
मनुस्सभूतो इद्धिमा, एवं जानाहि भारध’’ [भारभ (क.)].
‘‘कतरूपमिदं भोतो [भोतो (सी. पी.)], वेय्यावच्चं अनप्पकं;
देवम्हि वस्समानम्हि, अनोवस्सं भवं अका.
‘‘ततो वातातपे घोरे, सीतच्छायं भवं अका;
ततो अमित्तमज्झेसु [अमित्तमज्झे च (सी.)], सरताणं भवं अका.
‘‘ततो फीतानि रट्ठानि, वसिनो ते भवं अका;
ततो एकसतं खत्ये, अनुयन्ते [अनुयुत्ते (पी.)] भवं अका.
‘‘पतीतास्सु ¶ ¶ मयं भोतो, वद तं [वर तं (सी. स्या. पी.)] भञ्ज [भञ्ञ (सी. पी.), भुञ्ज (स्या. क.)] मिच्छसि;
हत्थियानं अस्सरथं, नारियो च अलङ्कता;
निवेसनानि रम्मानि, मयं भोतो ददामसे.
‘‘अथ वङ्गे [अथ वा सङ्गे (सी. पी.)] वा मगधे, मयं भोतो ददामसे;
अथ वा अस्सकावन्ती [अस्सकावन्तिं (सी. स्या. पी.)], सुमना दम्म ते मयं.
‘‘उपड्ढं वापि रज्जस्स, मयं भोतो ददामसे;
सचे ते अत्थो रज्जेन, अनुसास यदिच्छसि’’.
‘‘न ¶ मे अत्थोपि रज्जेन, नगरेन धनेन वा;
अथोपि जनपदेन, अत्थो मय्हं न विज्जति.
‘‘भोतोव रट्ठे विजिते, अरञ्ञे अत्थि अस्समो;
पिता मय्हं जनेत्ती च, उभो सम्मन्ति अस्समे.
‘‘तेसाहं [तेस्वहं (क.)] पुब्बाचरियेसु, पुञ्ञं न लभामि कातवे;
भवन्तं अज्झावरं कत्वा, सोणं [सोनं (पी.)] याचेमु संवरं’’.
‘‘करोमि ते तं वचनं, यं मं भणसि ब्राह्मण;
एतञ्च खो नो अक्खाहि, कीवन्तो होन्तु याचका’’.
‘‘परोसतं जानपदा, महासाला च ब्राह्मणा;
इमे च खत्तिया सब्बे, अभिजाता यसस्सिनो;
भवञ्च राजा मनोजो, अलं हेस्सन्ति याचका’’.
‘‘हत्थी अस्से च योजेन्तु, रथं सन्नय्ह सारथि [नं रथि (पी.)];
आबन्धनानि गण्हाथ, पादासुस्सारयद्धजे [पादेसुस्सारयं धजे (सी.), पादासुस्सारयं धजे (पी.)];
अस्समं ¶ तं गमिस्सामि, यत्थ सम्मति कोसियो’’.
‘‘ततो च राजा पायासि, सेनाय चतुरङ्गिनी;
अगमा अस्समं रम्मं, यत्थ सम्मति कोसियो’’.
‘‘कस्स कादम्बयो [कस्स कादम्बमयो (क.)] काजो, वेहासं चतुरङ्गुलं;
अंसं असम्फुसं एति, उदहाराय [उदहारस्स (सी. स्या. पी.)] गच्छतो’’.
‘‘अहं सोणो महाराज, तापसो सहितब्बतो [सहितं वतो (पी.)];
भरामि मातापितरो, रत्तिन्दिवमतन्दितो.
‘‘वने फलञ्च मूलञ्च, आहरित्वा दिसम्पति;
पोसेमि मातापितरो, पुब्बे कतमनुस्सरं’’.
‘‘इच्छाम ¶ अस्समं गन्तुं, यत्थ सम्मति कोसियो;
मग्गं नो सोण अक्खाहि, येन गच्छेमु [गच्छाम (सी.)] अस्समं’’.
‘‘अयं ¶ एकपदी राज, येनेतं [येन तं (क.)] मेघसन्निभं;
कोविळारेहि सञ्छन्नं, एत्थ सम्मति कोसियो’’.
‘‘इदं वत्वान पक्कामि, तरमानो महाइसि;
वेहासे अन्तलिक्खस्मिं, अनुसासित्वान खत्तिये.
‘‘अस्समं परिमज्जित्वा, पञ्ञपेत्वान [पञ्ञपेत्वान (सी. स्या.)] आसनं;
पण्णसालं पविसित्वा, पितरं पटिबोधयि.
‘‘इमे आयन्ति राजानो, अभिजाता यसस्सिनो;
अस्समा निक्खमित्वान, निसीद त्वं [निसीदाहि (सी.)] महाइसे.
‘‘तस्स तं वचनं सुत्वा, तरमानो महाइसि;
अस्समा ¶ निक्खमित्वान, सद्वारम्हि उपाविसि’’.
‘‘तञ्च दिस्वान आयन्तं, जलन्तंरिव तेजसा;
खत्यसङ्घपरिब्यूळ्हं, कोसियो एतदब्रवि.
‘‘कस्स भेरी मुदिङ्गा च [मुतिङ्गा च (पी.)], सङ्खा पणवदिन्दिमा [देण्डिमा (सी. पी.)];
पुरतो पटिपन्नानि, हासयन्ता रथेसभं.
‘‘कस्स कञ्चनपट्टेन, पुथुना विज्जुवण्णिना;
युवा कलापसन्नद्धो, को एति सिरिया जलं.
‘‘उक्कामुखपहट्ठंव, खदिरङ्गारसन्निभं;
मुखञ्च रुचिरा भाति, को एति सिरिया जलं.
‘‘कस्स पग्गहितं छत्तं, ससलाकं मनोरमं;
आदिच्चरंसावरणं, को एति सिरिया जलं.
‘‘कस्स अङ्गं परिग्गय्ह, वाळबीजनिमुत्तमं;
चरन्ति वरपुञ्ञस्स [वरपञ्ञस्स (सी. पी.)], हत्थिक्खन्धेन आयतो.
‘‘कस्स सेतानि छत्तानि, आजानीया च वम्मिता;
समन्ता परिकिरेन्ति [परिकिरन्ति (सी. स्या. पी.)], को एति सिरिया जलं.
‘‘कस्स ¶ एकसतं खत्या, अनुयन्ता [अनुयुत्ता (पी.)] यसस्सिनो;
समन्तानुपरियन्ति, को एति सिरिया जलं.
‘‘हत्थि अस्सरथ पत्ति [हत्थी अस्सा रथा पत्ती (सी.)], सेना च चतुरङ्गिनी;
समन्तानुपरियन्ति [समन्ता अनुपरियाति (पी.)], को एति सिरिया जलं.
‘‘कस्सेसा ¶ महती सेना, पिट्ठितो अनुवत्तति;
अक्खोभणी ¶ [अक्खाभनी (सी.), अक्खोभिनी (स्या.)] अपरियन्ता, सागरस्सेव ऊमियो’’.
‘‘राजाभिराजा [राजाधिराजा (क.)] मनोजो, इन्दोव जयतं पति;
नन्दस्सज्झावरं एति, अस्समं ब्रह्मचारिनं.
‘‘तस्सेसा महती सेना, पिट्ठितो अनुवत्तति;
अक्खोभणी अपरियन्ता, सागरस्सेव ऊमियो’’.
‘‘अनुलित्ता चन्दनेन, कासिकुत्तमधारिनो [कासिकवत्थधारिनो (पी.)];
सब्बे पञ्जलिका हुत्वा, इसीनं अज्झुपागमुं’’.
‘‘कच्चि नु भोतो कुसलं, कच्चि भोतो अनामयं;
कच्चि उञ्छेन यापेथ, कच्चि मूलफला बहू.
‘‘कच्चि डंसा मकसा च, अप्पमेव सरीसपा [सिरिंसपा (सी. स्या. पी.)];
वने वाळमिगाकिण्णे, कच्चि हिंसा न विज्जति’’.
‘‘कुसलञ्चेव नो राज, अथो राज अनामयं;
अथो उञ्छेन यापेम, अथो मूलफला बहू.
‘‘अथो डंसा मकसा च [डंसा च मकसा (सी.), डंसा च मकसा च (पी.)], अप्पमेव सरीसपा [सिरिंसपा (सी. स्या. पी.)];
वने वाळमिगाकिण्णे, हिंसा मय्हं [अ म्हं (सी. पी.)] न विज्जति.
‘‘बहूनि वस्सपूगानि, अस्समे सम्मतं [वसतो (सी.)] इध;
नाभिजानामि उप्पन्नं, आबाधं अमनोरमं.
‘‘स्वागतं ते महाराज, अथो ते अदुरागतं;
इस्सरोसि अनुप्पत्तो, यं इधत्थि पवेदय.
‘‘तिन्दुकानि ¶ पियालानि, मधुके कासुमारियो [कासमारियो (सी. स्या.)];
फलानि ¶ खुद्दकप्पानि, भुञ्ज राज वरं वरं.
‘‘इदम्पि पानीयं सीतं, आभतं गिरिगब्भरा;
ततो पिव महाराज, सचे त्वं अभिकङ्खसि’’.
‘‘पटिग्गहितं यं दिन्नं, सब्बस्स अग्घियं कतं;
नन्दस्सापि निसामेथ, वचनं सो [यं (सी.), यं सो (पी.)] पवक्खति.
‘‘अज्झावरम्हा नन्दस्स, भोतो सन्तिकमागता;
सुणातु [सुणातु मे (सी. स्या.)] भवं वचनं, नन्दस्स परिसाय च’’.
‘‘परोसतं ¶ जानपदा [जनपदा (पी.)], महासाला च ब्राह्मणा;
इमे च खत्तिया सब्बे, अभिजाता यसस्सिनो;
भवञ्च राजा मनोजो, अनुमञ्ञन्तु मे वचो.
‘‘ये च सन्ति [ये वसन्ति (सी.), ये हि सन्ति (पी.)] समीतारो, यक्खानि इध मस्समे;
अरञ्ञे भूतभब्यानि, सुणन्तु वचनं मम.
‘‘नमो कत्वान भूतानं, इसिं वक्खामि सुब्बतं;
सो त्याहं दक्खिणा बाहु, तव कोसिय सम्मतो.
‘‘पितरं मे जनेत्तिञ्च, भत्तुकामस्स मे सतो;
वीर पुञ्ञमिदं ठानं, मा मं कोसिय वारय.
‘‘सब्भि हेतं उपञ्ञातं, ममेतं उपनिस्सज;
उट्ठानपारिचरियाय, दीघरत्तं तया कतं;
मातापितूसु पुञ्ञानि, मम लोकददो भव.
‘‘तथेव सन्ति मनुजा, धम्मे धम्मपदं विदू;
मग्गो ¶ सग्गस्स लोकस्स, यथा जानासि त्वं इसे.
‘‘उट्ठानपारिचरियाय, मातापितुसुखावहं;
तं मं पुञ्ञा निवारेति, अरियमग्गावरो नरो’’.
‘‘सुणन्तु ¶ भोन्तो वचनं, भातुरज्झावरा मम;
कुलवंसं महाराज, पोराणं परिहापयं;
अधम्मचारी जेट्ठेसु [यो जेट्ठो (सी.)], निरयं सोपपज्जति [सो उपपज्जति (सी. स्या. पी.)].
‘‘ये च धम्मस्स कुसला, पोराणस्स दिसम्पति;
चारित्तेन च सम्पन्ना, न ते गच्छन्ति दुग्गतिं.
‘‘मातापिता च भाता च, भगिनी ञातिबन्धवा;
सब्बे जेट्ठस्स ते भारा, एवं जानाहि भारध [भारथ (स्या.)].
‘‘आदियित्वा गरुं भारं, नाविको विय उस्सहे;
धम्मञ्च नप्पमज्जामि, जेट्ठो चस्मि रथेसभ’’.
‘‘अधिगमा [अधिगतम्हा (सी.), अधिगम्हा (स्या.), अधिगतम्ह (पी.)] तमे ञाणं, जालंव जातवेदतो;
एवमेव नो भवं धम्मं, कोसियो पविदंसयि.
‘‘यथा उदयमादिच्चो, वासुदेवो पभङ्करो;
पाणीनं पविदंसेति, रूपं कल्याणपापकं;
एवमेव नो भवं धम्मं, कोसियो पविदंसयि’’.
‘‘एवं ¶ मे याचमानस्स, अञ्जलिं नावबुज्झथ;
तव पद्धचरो [तव पट्ठचरो (स्या.), तव बद्धञ्चरो (पी.), तवुपट्ठचरो (क.)] हेस्सं, वुट्ठितो परिचारको’’.
‘‘अद्धा नन्द विजानासि [पजानासि (सी.)], सद्धम्मं सब्भि देसितं;
अरियो ¶ अरियसमाचारो, बाळ्हं त्वं मम रुच्चसि.
‘‘भवन्तं वदामि भोतिञ्च, सुणाथ वचनं मम;
नायं भारो भारमतो [भारमत्तो (सी. स्या.)], अहु मय्हं कुदाचनं.
‘‘तं मं उपट्ठितं सन्तं, मातापितुसुखावहं;
नन्दो अज्झावरं कत्वा, उपट्ठानाय याचति.
‘‘यो वे इच्छति कामेन, सन्तानं ब्रह्मचारिनं;
नन्दं वो वरथ एको [नन्दं वदथ एके (पी.)], कं नन्दो उपतिट्ठतु’’.
‘‘तया ¶ तात अनुञ्ञाता, सोण तं निस्सिता मयं;
उपघातुं [उपघायितुं (सी.)] लभे नन्दं, मुद्धनि ब्रह्मचारिनं’’.
‘‘अस्सत्थस्सेव तरुणं, पवाळं मालुतेरितं;
चिरस्सं नन्दं दिस्वान, हदयं मे पवेधति.
‘‘यदा सुत्तापि सुपिने [सुप्पन्ते (स्या. पी.)], नन्दं पस्सामि आगतं;
उदग्गा सुमना होमि, नन्दो नो आगतो अयं.
‘‘यदा च पटिबुज्झित्वा, नन्दं पस्सामि नागतं;
भिय्यो आविसती सोको, दोमनस्सञ्चनप्पकं.
‘‘साहं अज्ज चिरस्सम्पि, नन्दं पस्सामि आगतं;
भत्तुच्च [भत्तुञ्च (क.)] मय्हञ्च पियो, नन्दो नो पाविसी घरं.
‘‘पितुपि नन्दो सुप्पियो, यं नन्दो नप्पवसे [पाविसी (पी.)] घरा [घरं (स्या. पी. क.)];
लभतू तात नन्दो तं, मं नन्दो उपतिट्ठतु’’.
‘‘अनुकम्पिका ¶ पतिट्ठा च, पुब्बे रसददी च नो;
मग्गो सग्गस्स लोकस्स, माता तं वरते इसे.
‘‘पुब्बे रसददी गोत्ती, माता पुञ्ञूपसंहिता;
मग्गो सग्गस्स लोकस्स, माता तं वरते इसे’’.
‘‘आकङ्खमाना पुत्तफलं, देवताय नमस्सति;
नक्खत्तानि च पुच्छति, उतुसंवच्छरानि च.
‘‘तस्सा उतुम्हि न्हाताय [उतुसिनाताय (पी.)], होति गब्भस्स वोक्कमो [गब्भस्स’वक्कमो (सी. स्या. पी.)];
तेन दोहळिनी होति, सुहदा तेन वुच्चति.
‘‘संवच्छरं ¶ वा ऊनं वा, परिहरित्वा विजायति;
तेन सा जनयन्तीति, जनेत्ति [जनेत्ती (सी. स्या. पी.)] तेन वुच्चति.
‘‘थनखीरेन [थनक्खीरेन (सी.)] गीतेन, अङ्गपावुरणेन [अङ्गपापुरणेन (पी.)] च;
रोदन्तं पुत्तं [एव (पी.)] तोसेति, तोसेन्ती तेन वुच्चति.
‘‘ततो ¶ वातातपे घोरे, ममं कत्वा उदिक्खति;
दारकं अप्पजानन्तं, पोसेन्ती तेन वुच्चति.
‘‘यञ्च मातुधनं होति, यञ्च होति पितुद्धनं;
उभयम्पेतस्स गोपेति, अपि पुत्तस्स नो सिया.
‘‘एवं पुत्त अदुं पुत्त, इति माता विहञ्ञति;
पमत्तं परदारेसु, निसीथे पत्तयोब्बने;
सायं पुत्तं अनायन्तं, इति माता विहञ्ञति.
‘‘एवं किच्छा भतो पोसो, मातु अपरिचारको;
मातरि मिच्छा चरित्वान, निरयं सोपपज्जति.
‘‘एवं ¶ किच्छा भतो पोसो, पितु अपरिचारको;
पितरि मिच्छा चरित्वान, निरयं सोपपज्जति.
‘‘धनापि धनकामानं, नस्सति इति मे सुतं;
मातरं अपरिचरित्वान, किच्छं वा सो निगच्छति.
‘‘धनापि धनकामानं, नस्सति इति मे सुतं;
पितरं अपरिचरित्वान, किच्छं वा सो निगच्छति.
‘‘आनन्दो च पमोदो च, सदा हसितकीळितं;
मातरं परिचरित्वान, लब्भमेतं विजानतो.
‘‘आनन्दो च पमोदो च, सदा हसितकीळितं;
पितरं परिचरित्वान, लब्भमेतं विजानतो.
‘‘दानञ्च पेय्यवज्जञ्च [पियवाचा च (सी. स्या. क.)], अत्थचरिया च या इध;
समानत्तता [समानत्ता (पी.)] च धम्मेसु, तत्थ तत्थ यथारहं;
एते खो सङ्गहा लोके, रथस्साणीव यायतो.
एते च सङ्गहा नास्सु, न माता पुत्तकारणा;
लभेथ मानं पूजं वा [पूजञ्च (पी.)], पिता वा पुत्तकारणा.
‘‘यस्मा च सङ्गहा [सङ्गहे (दी. नि. ३.२७३; अ. नि. ४.३२) तदट्ठकथायो ओलोकेतब्बा] एते, सम्मपेक्खन्ति [समवेक्खन्ति (सी. स्या. पी.) अ. नि. ४.३२] पण्डिता;
तस्मा महत्तं पप्पोन्ति, पासंसा च भवन्ति ते.
‘‘ब्रह्माति ¶ ¶ [ब्रह्मा हि (पी.)] मातापितरो, पुब्बाचरियाति वुच्चरे;
आहुनेय्या ¶ च पुत्तानं, पजाय अनुकम्पका.
‘‘तस्मा हि ने नमस्सेय्य, सक्करेय्य च पण्डितो;
अन्नेन अथो [मथो (पी.), अथ (अ. नि. ४.६३; इतिवु. १०६)] पानेन, वत्थेन सयनेन च;
उच्छादनेन न्हापनेन [नहापनेन (सी. पी.)], पादानं धोवनेन च.
‘‘ताय नं पारिचरियाय [परिचरियाय (पी.)], मातापितूसु पण्डिता;
इधेव नं पसंसन्ति, पेच्च सग्गे पमोदती’’ति.
सोणनन्दजातकं दुतियं.
सत्ततिनिपातं निट्ठितं.
तस्सुद्दानं –
अथ सत्ततिमम्हि निपातवरे, सभावन्तु कुसावतिराजवरो;
अथ सोणसुनन्दवरो च पुन, अभिवासितसत्ततिमम्हि सुतेति.