📜

२०. सत्ततिनिपातो

५३१. कुसजातकं (१)

.

‘‘इदं ते रट्ठं सधनं सयोग्गं, सकायुरं सब्बकामूपपन्नं;

इदं ते रज्जं [रट्ठं (क.)] अनुसास अम्म, गच्छामहं यत्थ पिया पभावती’’.

.

‘‘अनुज्जुभूतेन हरं महन्तं, दिवा च रत्तो च निसीथकाले [निसीद काले (क.)];

पटिगच्छ त्वं खिप्पं कुसावतिं कुस [कुसावतिं (स्या. क.)], निच्छामि दुब्बण्णमहं वसन्तं’’.

.

‘‘नाहं गमिस्सामि इतो कुसावतिं, पभावती वण्णपलोभितो तव;

रमामि मद्दस्स निकेतरम्मे, हित्वान रट्ठं तव दस्सने रतो.

.

‘‘पभावती वण्णपलोभितो तव, सम्मूळ्हरूपो विचरामि मेदिनिं [मेदनिं (स्या. क.)];

दिसं न जानामि कुतोम्हि आगतो, तयम्हि मत्तो मिगमन्दलोचने.

.

‘‘सुवण्णचीरवसने, जातरूपसुमेखले;

सुस्सोणि तव कामा हि [कामेहि (सी. स्या. पी.)], नाहं रज्जेन मत्थिको’’.

.

‘‘अब्भूति [अब्भू हि (सी.), अभूति (स्या.), अब्भु हि (पी.)] तस्स भो होति, यो अनिच्छन्तमिच्छति;

अकामं राज कामेसि [कामेहि (सी. पी.)], अकन्तं कन्तु [अकन्तो कन्त (सी. स्या. पी.)] मिच्छसि’’.

.

‘‘अकामं वा सकामं वा, यो नरो लभते पियं;

लाभमेत्थ पसंसाम, अलाभो तत्थ पापको’’.

.

‘‘पासाणसारं खणसि, कणिकारस्स दारुना;

वातं जालेन बाधेसि, यो अनिच्छन्तमिच्छसि’’.

.

‘‘पासाणो नून ते हदये, ओहितो मुदुलक्खणे;

यो ते सातं न विन्दामि, तिरोजनपदागतो.

१०.

‘‘यदा मं भकुटिं [भूकुटिं (सी. पी.)] कत्वा, राजपुत्ती उदिक्खति [राजपुत्ति उदिक्खसि (सी. पी.)];

आळारिको तदा होमि, रञ्ञो मद्दस्सन्तेपुरे [मद्दस्स थीपुरे (सी. पी.) एवमुपरिपि].

११.

‘‘यदा उम्हयमाना मं, राजपुत्ती उदिक्खति [राजपुत्ति उदिक्खसि (सी. पी.)];

नाळारिको तदा होमि, राजा होमि तदा कुसो’’.

१२.

‘‘सचे हि वचनं सच्चं, नेमित्तानं भविस्सति;

नेव मे त्वं पती अस्स, कामं छिन्दन्तु सत्तधा’’.

१३.

‘‘सचे हि वचनं सच्चं, अञ्ञेसं यदि वा ममं;

नेव तुय्हं पती अत्थि, अञ्ञो सीहस्सरा कुसा’’.

१४.

‘‘नेक्खं गीवं ते कारेस्सं, पत्वा खुज्जे कुसावतिं;

सचे मं नागनासूरू, ओलोकेय्य पभावती.

१५.

‘‘नेक्खं गीवं ते कारेस्सं, पत्वा खुज्जे कुसावतिं;

सचे मं नागनासूरू, आलपेय्य पभावती.

१६.

‘‘नेक्खं गीवं ते कारेस्सं, पत्वा खुज्जे कुसावतिं;

सचे मं नागनासूरू, उम्हायेय्य पभावती.

१७.

‘‘नेक्खं गीवं ते कारेस्सं, पत्वा खुज्जे कुसावतिं;

सचे मं नागनासूरू, पम्हायेय्य पभावती.

१८.

‘‘नेक्खं गीवं ते कारेस्सं, पत्वा खुज्जे कुसावतिं;

सचे मे नागनासूरू, पाणीहि उपसम्फुसे’’.

१९.

‘‘न हि नूनायं राजपुत्ती, कुसे सातम्पि विन्दति;

आळारिके भते पोसे, वेतनेन अनत्थिके’’.

२०.

‘‘न हि नूनायं सा [नून अयं (सी. स्या.)] खुज्जा, लभति जिव्हाय छेदनं;

सुनिसितेन सत्थेन, एवं दुब्भासितं भणं’’.

२१.

‘‘मा नं रूपेन पामेसि, आरोहेन पभावति;

महायसोति कत्वान, करस्सु रुचिरे पियं.

२२.

‘‘मा नं रूपेन पामेसि, आरोहेन पभावति;

महद्धनोति कत्वान, करस्सु रुचिरे पियं.

२३.

‘‘मा नं रूपेन पामेसि, आरोहेन पभावति;

महब्बलोति कत्वान, करस्सु रुचिरे पियं.

२४.

‘‘मा नं रूपेन पामेसि, आरोहेन पभावति;

महारट्ठोति कत्वान, करस्सु रुचिरे पियं.

२५.

‘‘मा नं रूपेन पामेसि, आरोहेन पभावति;

महाराजाति कत्वान, करस्सु रुचिरे पियं.

२६.

‘‘मा नं रूपेन पामेसि, आरोहेन पभावति;

सीहस्सरोति कत्वान, करस्सु रुचिरे पियं.

२७.

‘‘मा नं रूपेन पामेसि, आरोहेन पभावति;

वग्गुस्सरोति कत्वान, करस्सु रुचिरे पियं.

२८.

‘‘मा नं रूपेन पामेसि, आरोहेन पभावति;

बिन्दुस्सरोति कत्वान, करस्सु रुचिरे पियं.

२९.

‘‘मा नं रूपेन पामेसि, आरोहेन पभावति;

मञ्जुस्सरोति कत्वान, करस्सु रुचिरे पियं.

३०.

‘‘मा नं रूपेन पामेसि, आरोहेन पभावति;

मधुस्सरोति [मधुरस्सरोति (सी.)] कत्वान, करस्सु रुचिरे पियं.

३१.

‘‘मा नं रूपेन पामेसि, आरोहेन पभावति;

सतसिप्पोति कत्वान, करस्सु रुचिरे पियं.

३२.

‘‘मा नं रूपेन पामेसि, आरोहेन पभावति;

खत्तियोतिपि कत्वान [करित्वान (सी.)], करस्सु रुचिरे पियं.

३३.

‘‘मा नं रूपेन पामेसि, आरोहेन पभावति;

कुसराजाति कत्वान, करस्सु रुचिरे पियं’’.

३४.

‘‘एते नागा उपत्थद्धा, सब्बे तिट्ठन्ति वम्मिता [वम्मिका (स्या.)];

पुरा मद्दन्ति पाकारं, आनेन्तेतं पभावतिं’’.

३५.

‘‘सत्त बिले [खण्डे (सी. पी.)] करित्वान, अहमेतं पभावतिं;

खत्तियानं पदस्सामि, ये मं हन्तुं इधागता’’.

३६.

‘‘अवुट्ठहि राजपुत्ती, सामा कोसेय्यवासिनी;

अस्सुपुण्णेहि नेत्तेहि, दासीगणपुरक्खता’’.

३७.

‘‘तं नून कक्कूपनिसेवितं मुखं, आदासदन्ताथरुपच्चवेक्खितं;

सुभं सुनेत्तं विरजं अनङ्गणं, छुद्धं वने ठस्सति खत्तियेहि.

३८.

‘‘ते नून मे असिते वेल्लितग्गे, केसे मुदू चन्दनसारलित्ते;

समाकुले सीवथिकाय मज्झे, पादेहि गिज्झा परिकड्ढिस्सन्ति [परिकड्ढयन्ति (सी. स्या. पी.)].

३९.

‘‘ता नून मे तम्बनखा सुलोमा, बाहा मुदू चन्दनसारलित्ता;

छिन्ना वने उज्झिता खत्तियेहि, गय्ह धङ्को [वको (पी.)] गच्छति येन कामं.

४०.

‘‘ते नून तालूपनिभे अलम्बे, निसेविते कासिकचन्दनेन;

थनेसु मे लम्बिस्सति [लम्बहीति (पी.)] सिङ्गालो [सिगालो (सी. स्या. पी.)], मातूव पुत्तो तरुणो तनूजो.

४१.

‘‘तं नून सोणिं पुथुलं सुकोट्टितं, निसेवितं कञ्चनमेखलाहि;

छिन्नं वने खत्तियेही अवत्थं, सिङ्गालसङ्घा परिकड्ढिस्सन्ति [गय्हा वको गच्छति येनकामं (पी.)].

४२.

‘‘सोणा धङ्का [वका (पी.)] सिङ्गाला च, ये चञ्ञे सन्ति दाठिनो;

अजरा नून हेस्सन्ति, भक्खयित्वा पभावतिं.

४३.

‘‘सचे मंसानि हरिंसु, खत्तिया दूरगामिनो;

अट्ठीनि अम्म याचित्वा, अनुपथे दहाथ नं.

४४.

‘‘खेत्तानि अम्म कारेत्वा, कणिकारेत्थ रोपय [रोपये (क.)];

यदा ते पुप्फिता अस्सु, हेमन्तानं हिमच्चये;

सरेय्याथ ममं [मम (पी.)] अम्म, एवंवण्णा पभावती’’.

४५.

‘‘तस्सा माता उदट्ठासि, खत्तिया देववण्णिनी;

दिस्वा असिञ्च सूनञ्च, रञ्ञो मद्दस्सन्तेपुरे’’.

४६.

‘‘इमिना नून असिना, सुसञ्ञं तनुमज्झिमं;

धीतरं मद्द [मम (सी.), मद्दो (पी.)] हन्त्वान, खत्तियानं पदस्ससि’’ [पदस्सति (पी. क.)].

४७.

‘‘न मे अकासि वचनं, अत्थकामाय पुत्तिके;

साज्ज लोहितसञ्छन्ना, गच्छसि [गञ्छिसि (सी. पी.)] यमसाधनं.

४८.

‘‘एवमापज्जती पोसो, पापियञ्च निगच्छति;

यो वे हितानं वचनं, न करोति [न करं (सी.)] अत्थदस्सिनं.

४९.

‘‘सचे च अज्ज [त्वं अम्म (सी.)] धारेसि [वारेसि (पी.)], कुमारं चारुदस्सनं;

कुसेन जातं खत्तियं, सुवण्णमणिमेखलं;

पूजितं [पूजिता (पी.)] ञातिसङ्घेहि, न गच्छसि [गञ्छिसि (सी. पी.)] यमक्खयं.

५०.

‘‘यत्थस्सु भेरी नदति, कुञ्जरो च निकूजति [निकुञ्जति (पी.)];

खत्तियानं कुले भद्दे, किं नु सुखतरं ततो.

५१.

‘‘अस्सो च सिसति [अस्सो हसिसति (सी.), अस्सो हसियति (स्या.), अस्सो च सिंसति (पी.)] द्वारे, कुमारो उपरोदति;

खत्तियानं कुले भद्दे, किं नु सुखतरं ततो.

५२.

‘‘मयूरकोञ्चाभिरुदे, कोकिलाभिनिकूजिते;

खत्तियानं कुले भद्दे, किं नु सुखतरं ततो’’.

५३.

‘‘कहं नु सो सत्तुमद्दनो, पररट्ठप्पमद्दनो;

कुसो सोळारपञ्ञाणो, यो नो दुक्खा पमोचये’’.

५४.

‘‘इधेव सो सत्तुमद्दनो, पररट्ठप्पमद्दनो;

कुसो सोळारपञ्ञाणो, यो ते सब्बे वधिस्सति’’ [यो नो दुक्खा पमोचये (सी.), सो नो सब्बे वधिस्सति (पी.)].

५५.

‘‘उम्मत्तिका नु भणसि, अन्धबाला पभाससि [आदु बालाव भाससि (सी. पी.)];

कुसो चे आगतो अस्स, किं न [किन्नु (स्या. क.)] जानेमु तं मयं’’.

५६.

‘‘एसो आळारिको पोसो, कुमारीपुरमन्तरे;

दळ्हं कत्वान संवेल्लिं, कुम्भिं धोवति ओणतो’’.

५७.

‘‘वेणी त्वमसि चण्डाली, अदूसि कुलगन्धिनी;

कथं मद्दकुले जाता, दासं कयिरासि कामुकं’’.

५८.

‘‘नम्हि वेणी न चण्डाली, न चम्हि कुलगन्धिनी;

ओक्काकपुत्तो भद्दन्ते, त्वं नु दासोति मञ्ञसि’’.

५९.

‘‘यो ब्राह्मणसहस्सानि, सदा भोजेति वीसतिं;

ओक्काकपुत्तो भद्दन्ते, त्वं नु दासोति मञ्ञसि’’.

६०.

‘‘यस्स नागसहस्सानि, सदा योजेन्ति वीसतिं;

ओक्काकपुत्तो भद्दन्ते, त्वं नु दासोति मञ्ञसि.

६१.

‘‘यस्स अस्ससहस्सानि, सदा योजेन्ति वीसतिं;

ओक्काकपुत्तो भद्दन्ते, त्वं नु दासोति मञ्ञसि.

६२.

‘‘यस्स रथसहस्सानि, सदा योजेन्ति वीसतिं;

ओक्काकपुत्तो भद्दन्ते, त्वं नु दासोति मञ्ञसि.

[( ) अयं गाथा सी. पी. पोत्थकेसुयेव दिस्सति] (‘‘यस्स उसभसहस्सानि, सदा योजेन्ति वीसतिं;

ओक्काकपुत्तो भद्दन्ते, त्वं नु दासोति मञ्ञसि) [( ) अयं गाथा सी. पी. पोत्थकेसुयेव दिस्सति].

६३.

‘‘यस्स धेनुसहस्सानि, सदा दुहन्ति वीसतिं [दुय्हन्ति वीसति (सी. पी.)];

ओक्काकपुत्तो भद्दन्ते, त्वं नु दासोति मञ्ञसि’’.

६४.

‘‘तग्घ ते दुक्कटं बाले, यं खत्तियं महब्बलं;

नागं मण्डूकवण्णेन, न नं [न तं (सी. पी.)] अक्खासिधागतं’’ [अक्खासि आगतं (सी.)].

६५.

‘‘अपराधं महाराज, त्वं नो खम रथेसभ;

यं तं अञ्ञातवेसेन, नाञ्ञासिम्हा इधागतं’’.

६६.

‘‘मादिसस्स न तं छन्नं, योहं आळारिको भवे;

त्वञ्ञेव मे पसीदस्सु, नत्थि ते देव दुक्कटं’’.

६७.

‘‘गच्छ बाले खमापेहि, कुसराजं महब्बलं;

खमापितो कुसो राजा [कुसराजा (सब्बत्थ)], सो ते दस्सति जीवितं’’.

६८.

‘‘पितुस्स वचनं सुत्वा, देववण्णी पभावती;

सिरसा अग्गही पादे, कुसराजं महब्बलं’’.

६९.

‘‘यामा रत्यो अतिक्कन्ता, तामा देव तया विना;

वन्दे ते सिरसा पादे, मा मे कुज्झं रथेसभ.

७०.

‘‘सब्बं [सच्चं (सी. स्या. पी.)] ते पटिजानामि, महाराज सुणोहि मे;

न चापि अप्पियं तुय्हं, करेय्यामि अहं पुन.

७१.

‘‘एवं चे याचमानाय, वचनं मे न काहसि;

इदानि मं तातो हन्त्वा, खत्तियानं पदस्सति’’.

७२.

‘‘एवं ते याचमानाय, किं न काहामि ते वचो;

विकुद्धो त्यस्मि कल्याणि, मा त्वं भायि पभावति.

७३.

‘‘सब्बं ते पटिजानामि, राजपुत्ति सुणोहि मे;

न चापि अप्पियं तुय्हं, करेय्यामि अहं पुन.

७४.

‘‘तव कामा हि सुस्सोणि, पहु [बहु (स्या.), बहू (पी.), बहुं (क.)] दुक्खं तितिक्खिसं [तितिक्खिस्सं (सी. पी.)];

बहुं मद्दकुलं हन्त्वा, नयितुं तं पभावति’’.

७५.

‘‘योजयन्तु रथे अस्से, नानाचित्ते समाहिते;

अथ दक्खथ मे वेगं, विधमन्तस्स [विधमेन्तस्स (सब्बत्थ)] सत्तवो’’.

७६.

‘‘तञ्च तत्थ उदिक्खिंसु, रञ्ञो मद्दस्सन्तेपुरे;

विजम्भमानं सीहंव, फोटेन्तं दिगुणं भुजं.

७७.

‘‘हत्थिक्खन्धञ्च आरुय्ह, आरोपेत्वा पभावतिं;

सङ्गामं ओतरित्वान, सीहनादं नदी कुसो.

७८.

‘‘तस्स तं नदतो सुत्वा, सीहस्सेवितरे मिगा;

खत्तिया विपलायिंसु, कुससद्दभयट्टिता [कुससद्दभयट्ठिता (पी.)].

७९.

‘‘हत्थारोहा अनीकट्ठा, रथिका पत्तिकारका;

अञ्ञमञ्ञस्स छिन्दन्ति, कुससद्दभयट्टिता.

८०.

‘‘तस्मिं सङ्गामसीसस्मिं, पस्सित्वा हट्ठ [तुट्ठ (सी.)] मानसो;

कुसस्स रञ्ञो देविन्दो, अदा वेरोचनं मणिं.

८१.

‘‘सो तं विजित्वा सङ्गामं, लद्धा वेरोचनं मणिं;

हत्थिक्खन्धगतो राजा, पावेक्खि नगरं पुरं.

८२.

‘‘जीवग्गाहं [जीवगाहं (सी. पी.)] गहेत्वान, बन्धित्वा सत्त खत्तिये;

ससुरस्सुपनामेसि, इमे ते देव सत्तवो.

८३.

‘‘सब्बेव ते वसं गता, अमित्ता विहता तव;

कामं करोहि ते तया, मुञ्च वा ते हनस्सु वा’’.

८४.

‘‘तुय्हेव सत्तवो एते, न हि ते मय्ह सत्तवो;

त्वञ्ञेव नो महाराज, मुञ्च वा ते हनस्सु वा’’.

८५.

‘‘इमा ते धीतरो सत्त, देवकञ्ञूपमा सुभा;

ददाहि नेसं एकेकं, होन्तु जामातरो तव’’.

८६.

‘‘अम्हाकञ्चेव तासञ्च, त्वं नो सब्बेसमिस्सरो;

त्वञ्ञेव नो महाराज, देहि नेसं यदिच्छसि’’.

८७.

‘‘एकमेकस्स एकेकं, अदा सीहस्सरो कुसो;

खत्तियानं तदा तेसं, रञ्ञो मद्दस्स धीतरो.

८८.

‘‘पीणिता तेन लाभेन, तुट्ठा सीहस्सरे कुसे;

सकरट्ठानि पायिंसु, खत्तिया सत्त तावदे.

८९.

‘‘पभावतिञ्च आदाय, मणिं वेरोचनं सुभं [तदा (पी.)];

कुसावतिं कुसो राजा, अगमासि महब्बलो.

९०.

‘‘त्यस्सु एकरथे यन्ता, पविसन्ता कुसावतिं;

समाना वण्णरूपेन, नाञ्ञमञ्ञातिरोचिसुं [नाञ्ञमञ्ञमतिरोचयुं (सी.)].

९१.

‘‘माता पुत्तेन सङ्गच्छि [सङ्गञ्छि (सी. स्या. पी.)], उभयो च जयम्पती;

समग्गा ते तदा आसुं, फीतं धरणिमावसु’’न्ति.

कुसजातकं पठमं.

५३२. सोणनन्दजातकं (२)

९२.

‘‘देवता नुसि गन्धब्बो, अदु [आदु (सी. स्या.)] सक्को पुरिन्ददो;

मनुस्सभूतो इद्धिमा, कथं जानेमु तं मयं’’.

९३.

‘‘नापि देवो न गन्धब्बो, नापि सक्को पुरिन्ददो;

मनुस्सभूतो इद्धिमा, एवं जानाहि भारध’’ [भारभ (क.)].

९४.

‘‘कतरूपमिदं भोतो [भोतो (सी. पी.)], वेय्यावच्चं अनप्पकं;

देवम्हि वस्समानम्हि, अनोवस्सं भवं अका.

९५.

‘‘ततो वातातपे घोरे, सीतच्छायं भवं अका;

ततो अमित्तमज्झेसु [अमित्तमज्झे च (सी.)], सरताणं भवं अका.

९६.

‘‘ततो फीतानि रट्ठानि, वसिनो ते भवं अका;

ततो एकसतं खत्ये, अनुयन्ते [अनुयुत्ते (पी.)] भवं अका.

९७.

‘‘पतीतास्सु मयं भोतो, वद तं [वर तं (सी. स्या. पी.)] भञ्ज [भञ्ञ (सी. पी.), भुञ्ज (स्या. क.)] मिच्छसि;

हत्थियानं अस्सरथं, नारियो च अलङ्कता;

निवेसनानि रम्मानि, मयं भोतो ददामसे.

९८.

‘‘अथ वङ्गे [अथ वा सङ्गे (सी. पी.)] वा मगधे, मयं भोतो ददामसे;

अथ वा अस्सकावन्ती [अस्सकावन्तिं (सी. स्या. पी.)], सुमना दम्म ते मयं.

९९.

‘‘उपड्ढं वापि रज्जस्स, मयं भोतो ददामसे;

सचे ते अत्थो रज्जेन, अनुसास यदिच्छसि’’.

१००.

‘‘न मे अत्थोपि रज्जेन, नगरेन धनेन वा;

अथोपि जनपदेन, अत्थो मय्हं न विज्जति.

१०१.

‘‘भोतोव रट्ठे विजिते, अरञ्ञे अत्थि अस्समो;

पिता मय्हं जनेत्ती च, उभो सम्मन्ति अस्समे.

१०२.

‘‘तेसाहं [तेस्वहं (क.)] पुब्बाचरियेसु, पुञ्ञं न लभामि कातवे;

भवन्तं अज्झावरं कत्वा, सोणं [सोनं (पी.)] याचेमु संवरं’’.

१०३.

‘‘करोमि ते तं वचनं, यं मं भणसि ब्राह्मण;

एतञ्च खो नो अक्खाहि, कीवन्तो होन्तु याचका’’.

१०४.

‘‘परोसतं जानपदा, महासाला च ब्राह्मणा;

इमे च खत्तिया सब्बे, अभिजाता यसस्सिनो;

भवञ्च राजा मनोजो, अलं हेस्सन्ति याचका’’.

१०५.

‘‘हत्थी अस्से च योजेन्तु, रथं सन्नय्ह सारथि [नं रथि (पी.)];

आबन्धनानि गण्हाथ, पादासुस्सारयद्धजे [पादेसुस्सारयं धजे (सी.), पादासुस्सारयं धजे (पी.)];

अस्समं तं गमिस्सामि, यत्थ सम्मति कोसियो’’.

१०६.

‘‘ततो च राजा पायासि, सेनाय चतुरङ्गिनी;

अगमा अस्समं रम्मं, यत्थ सम्मति कोसियो’’.

१०७.

‘‘कस्स कादम्बयो [कस्स कादम्बमयो (क.)] काजो, वेहासं चतुरङ्गुलं;

अंसं असम्फुसं एति, उदहाराय [उदहारस्स (सी. स्या. पी.)] गच्छतो’’.

१०८.

‘‘अहं सोणो महाराज, तापसो सहितब्बतो [सहितं वतो (पी.)];

भरामि मातापितरो, रत्तिन्दिवमतन्दितो.

१०९.

‘‘वने फलञ्च मूलञ्च, आहरित्वा दिसम्पति;

पोसेमि मातापितरो, पुब्बे कतमनुस्सरं’’.

११०.

‘‘इच्छाम अस्समं गन्तुं, यत्थ सम्मति कोसियो;

मग्गं नो सोण अक्खाहि, येन गच्छेमु [गच्छाम (सी.)] अस्समं’’.

१११.

‘‘अयं एकपदी राज, येनेतं [येन तं (क.)] मेघसन्निभं;

कोविळारेहि सञ्छन्नं, एत्थ सम्मति कोसियो’’.

११२.

‘‘इदं वत्वान पक्कामि, तरमानो महाइसि;

वेहासे अन्तलिक्खस्मिं, अनुसासित्वान खत्तिये.

११३.

‘‘अस्समं परिमज्जित्वा, पञ्ञपेत्वान [पञ्ञपेत्वान (सी. स्या.)] आसनं;

पण्णसालं पविसित्वा, पितरं पटिबोधयि.

११४.

‘‘इमे आयन्ति राजानो, अभिजाता यसस्सिनो;

अस्समा निक्खमित्वान, निसीद त्वं [निसीदाहि (सी.)] महाइसे.

११५.

‘‘तस्स तं वचनं सुत्वा, तरमानो महाइसि;

अस्समा निक्खमित्वान, सद्वारम्हि उपाविसि’’.

११६.

‘‘तञ्च दिस्वान आयन्तं, जलन्तंरिव तेजसा;

खत्यसङ्घपरिब्यूळ्हं, कोसियो एतदब्रवि.

११७.

‘‘कस्स भेरी मुदिङ्गा च [मुतिङ्गा च (पी.)], सङ्खा पणवदिन्दिमा [देण्डिमा (सी. पी.)];

पुरतो पटिपन्नानि, हासयन्ता रथेसभं.

११८.

‘‘कस्स कञ्चनपट्टेन, पुथुना विज्जुवण्णिना;

युवा कलापसन्नद्धो, को एति सिरिया जलं.

११९.

‘‘उक्कामुखपहट्ठंव, खदिरङ्गारसन्निभं;

मुखञ्च रुचिरा भाति, को एति सिरिया जलं.

१२०.

‘‘कस्स पग्गहितं छत्तं, ससलाकं मनोरमं;

आदिच्चरंसावरणं, को एति सिरिया जलं.

१२१.

‘‘कस्स अङ्गं परिग्गय्ह, वाळबीजनिमुत्तमं;

चरन्ति वरपुञ्ञस्स [वरपञ्ञस्स (सी. पी.)], हत्थिक्खन्धेन आयतो.

१२२.

‘‘कस्स सेतानि छत्तानि, आजानीया च वम्मिता;

समन्ता परिकिरेन्ति [परिकिरन्ति (सी. स्या. पी.)], को एति सिरिया जलं.

१२३.

‘‘कस्स एकसतं खत्या, अनुयन्ता [अनुयुत्ता (पी.)] यसस्सिनो;

समन्तानुपरियन्ति, को एति सिरिया जलं.

१२४.

‘‘हत्थि अस्सरथ पत्ति [हत्थी अस्सा रथा पत्ती (सी.)], सेना च चतुरङ्गिनी;

समन्तानुपरियन्ति [समन्ता अनुपरियाति (पी.)], को एति सिरिया जलं.

१२५.

‘‘कस्सेसा महती सेना, पिट्ठितो अनुवत्तति;

अक्खोभणी [अक्खाभनी (सी.), अक्खोभिनी (स्या.)] अपरियन्ता, सागरस्सेव ऊमियो’’.

१२६.

‘‘राजाभिराजा [राजाधिराजा (क.)] मनोजो, इन्दोव जयतं पति;

नन्दस्सज्झावरं एति, अस्समं ब्रह्मचारिनं.

१२७.

‘‘तस्सेसा महती सेना, पिट्ठितो अनुवत्तति;

अक्खोभणी अपरियन्ता, सागरस्सेव ऊमियो’’.

१२८.

‘‘अनुलित्ता चन्दनेन, कासिकुत्तमधारिनो [कासिकवत्थधारिनो (पी.)];

सब्बे पञ्जलिका हुत्वा, इसीनं अज्झुपागमुं’’.

१२९.

‘‘कच्चि नु भोतो कुसलं, कच्चि भोतो अनामयं;

कच्चि उञ्छेन यापेथ, कच्चि मूलफला बहू.

१३०.

‘‘कच्चि डंसा मकसा च, अप्पमेव सरीसपा [सिरिंसपा (सी. स्या. पी.)];

वने वाळमिगाकिण्णे, कच्चि हिंसा न विज्जति’’.

१३१.

‘‘कुसलञ्चेव नो राज, अथो राज अनामयं;

अथो उञ्छेन यापेम, अथो मूलफला बहू.

१३२.

‘‘अथो डंसा मकसा च [डंसा च मकसा (सी.), डंसा च मकसा च (पी.)], अप्पमेव सरीसपा [सिरिंसपा (सी. स्या. पी.)];

वने वाळमिगाकिण्णे, हिंसा मय्हं [अ म्हं (सी. पी.)] न विज्जति.

१३३.

‘‘बहूनि वस्सपूगानि, अस्समे सम्मतं [वसतो (सी.)] इध;

नाभिजानामि उप्पन्नं, आबाधं अमनोरमं.

१३४.

‘‘स्वागतं ते महाराज, अथो ते अदुरागतं;

इस्सरोसि अनुप्पत्तो, यं इधत्थि पवेदय.

१३५.

‘‘तिन्दुकानि पियालानि, मधुके कासुमारियो [कासमारियो (सी. स्या.)];

फलानि खुद्दकप्पानि, भुञ्ज राज वरं वरं.

१३६.

‘‘इदम्पि पानीयं सीतं, आभतं गिरिगब्भरा;

ततो पिव महाराज, सचे त्वं अभिकङ्खसि’’.

१३७.

‘‘पटिग्गहितं यं दिन्नं, सब्बस्स अग्घियं कतं;

नन्दस्सापि निसामेथ, वचनं सो [यं (सी.), यं सो (पी.)] पवक्खति.

१३८.

‘‘अज्झावरम्हा नन्दस्स, भोतो सन्तिकमागता;

सुणातु [सुणातु मे (सी. स्या.)] भवं वचनं, नन्दस्स परिसाय च’’.

१३९.

‘‘परोसतं जानपदा [जनपदा (पी.)], महासाला च ब्राह्मणा;

इमे च खत्तिया सब्बे, अभिजाता यसस्सिनो;

भवञ्च राजा मनोजो, अनुमञ्ञन्तु मे वचो.

१४०.

‘‘ये च सन्ति [ये वसन्ति (सी.), ये हि सन्ति (पी.)] समीतारो, यक्खानि इध मस्समे;

अरञ्ञे भूतभब्यानि, सुणन्तु वचनं मम.

१४१.

‘‘नमो कत्वान भूतानं, इसिं वक्खामि सुब्बतं;

सो त्याहं दक्खिणा बाहु, तव कोसिय सम्मतो.

१४२.

‘‘पितरं मे जनेत्तिञ्च, भत्तुकामस्स मे सतो;

वीर पुञ्ञमिदं ठानं, मा मं कोसिय वारय.

१४३.

‘‘सब्भि हेतं उपञ्ञातं, ममेतं उपनिस्सज;

उट्ठानपारिचरियाय, दीघरत्तं तया कतं;

मातापितूसु पुञ्ञानि, मम लोकददो भव.

१४४.

‘‘तथेव सन्ति मनुजा, धम्मे धम्मपदं विदू;

मग्गो सग्गस्स लोकस्स, यथा जानासि त्वं इसे.

१४५.

‘‘उट्ठानपारिचरियाय, मातापितुसुखावहं;

तं मं पुञ्ञा निवारेति, अरियमग्गावरो नरो’’.

१४६.

‘‘सुणन्तु भोन्तो वचनं, भातुरज्झावरा मम;

कुलवंसं महाराज, पोराणं परिहापयं;

अधम्मचारी जेट्ठेसु [यो जेट्ठो (सी.)], निरयं सोपपज्जति [सो उपपज्जति (सी. स्या. पी.)].

१४७.

‘‘ये च धम्मस्स कुसला, पोराणस्स दिसम्पति;

चारित्तेन च सम्पन्ना, न ते गच्छन्ति दुग्गतिं.

१४८.

‘‘मातापिता च भाता च, भगिनी ञातिबन्धवा;

सब्बे जेट्ठस्स ते भारा, एवं जानाहि भारध [भारथ (स्या.)].

१४९.

‘‘आदियित्वा गरुं भारं, नाविको विय उस्सहे;

धम्मञ्च नप्पमज्जामि, जेट्ठो चस्मि रथेसभ’’.

१५०.

‘‘अधिगमा [अधिगतम्हा (सी.), अधिगम्हा (स्या.), अधिगतम्ह (पी.)] तमे ञाणं, जालंव जातवेदतो;

एवमेव नो भवं धम्मं, कोसियो पविदंसयि.

१५१.

‘‘यथा उदयमादिच्चो, वासुदेवो पभङ्करो;

पाणीनं पविदंसेति, रूपं कल्याणपापकं;

एवमेव नो भवं धम्मं, कोसियो पविदंसयि’’.

१५२.

‘‘एवं मे याचमानस्स, अञ्जलिं नावबुज्झथ;

तव पद्धचरो [तव पट्ठचरो (स्या.), तव बद्धञ्चरो (पी.), तवुपट्ठचरो (क.)] हेस्सं, वुट्ठितो परिचारको’’.

१५३.

‘‘अद्धा नन्द विजानासि [पजानासि (सी.)], सद्धम्मं सब्भि देसितं;

अरियो अरियसमाचारो, बाळ्हं त्वं मम रुच्चसि.

१५४.

‘‘भवन्तं वदामि भोतिञ्च, सुणाथ वचनं मम;

नायं भारो भारमतो [भारमत्तो (सी. स्या.)], अहु मय्हं कुदाचनं.

१५५.

‘‘तं मं उपट्ठितं सन्तं, मातापितुसुखावहं;

नन्दो अज्झावरं कत्वा, उपट्ठानाय याचति.

१५६.

‘‘यो वे इच्छति कामेन, सन्तानं ब्रह्मचारिनं;

नन्दं वो वरथ एको [नन्दं वदथ एके (पी.)], कं नन्दो उपतिट्ठतु’’.

१५७.

‘‘तया तात अनुञ्ञाता, सोण तं निस्सिता मयं;

उपघातुं [उपघायितुं (सी.)] लभे नन्दं, मुद्धनि ब्रह्मचारिनं’’.

१५८.

‘‘अस्सत्थस्सेव तरुणं, पवाळं मालुतेरितं;

चिरस्सं नन्दं दिस्वान, हदयं मे पवेधति.

१५९.

‘‘यदा सुत्तापि सुपिने [सुप्पन्ते (स्या. पी.)], नन्दं पस्सामि आगतं;

उदग्गा सुमना होमि, नन्दो नो आगतो अयं.

१६०.

‘‘यदा च पटिबुज्झित्वा, नन्दं पस्सामि नागतं;

भिय्यो आविसती सोको, दोमनस्सञ्चनप्पकं.

१६१.

‘‘साहं अज्ज चिरस्सम्पि, नन्दं पस्सामि आगतं;

भत्तुच्च [भत्तुञ्च (क.)] मय्हञ्च पियो, नन्दो नो पाविसी घरं.

१६२.

‘‘पितुपि नन्दो सुप्पियो, यं नन्दो नप्पवसे [पाविसी (पी.)] घरा [घरं (स्या. पी. क.)];

लभतू तात नन्दो तं, मं नन्दो उपतिट्ठतु’’.

१६३.

‘‘अनुकम्पिका पतिट्ठा च, पुब्बे रसददी च नो;

मग्गो सग्गस्स लोकस्स, माता तं वरते इसे.

१६४.

‘‘पुब्बे रसददी गोत्ती, माता पुञ्ञूपसंहिता;

मग्गो सग्गस्स लोकस्स, माता तं वरते इसे’’.

१६५.

‘‘आकङ्खमाना पुत्तफलं, देवताय नमस्सति;

नक्खत्तानि च पुच्छति, उतुसंवच्छरानि च.

१६६.

‘‘तस्सा उतुम्हि न्हाताय [उतुसिनाताय (पी.)], होति गब्भस्स वोक्कमो [गब्भस्स’वक्कमो (सी. स्या. पी.)];

तेन दोहळिनी होति, सुहदा तेन वुच्चति.

१६७.

‘‘संवच्छरं वा ऊनं वा, परिहरित्वा विजायति;

तेन सा जनयन्तीति, जनेत्ति [जनेत्ती (सी. स्या. पी.)] तेन वुच्चति.

१६८.

‘‘थनखीरेन [थनक्खीरेन (सी.)] गीतेन, अङ्गपावुरणेन [अङ्गपापुरणेन (पी.)] च;

रोदन्तं पुत्तं [एव (पी.)] तोसेति, तोसेन्ती तेन वुच्चति.

१६९.

‘‘ततो वातातपे घोरे, ममं कत्वा उदिक्खति;

दारकं अप्पजानन्तं, पोसेन्ती तेन वुच्चति.

१७०.

‘‘यञ्च मातुधनं होति, यञ्च होति पितुद्धनं;

उभयम्पेतस्स गोपेति, अपि पुत्तस्स नो सिया.

१७१.

‘‘एवं पुत्त अदुं पुत्त, इति माता विहञ्ञति;

पमत्तं परदारेसु, निसीथे पत्तयोब्बने;

सायं पुत्तं अनायन्तं, इति माता विहञ्ञति.

१७२.

‘‘एवं किच्छा भतो पोसो, मातु अपरिचारको;

मातरि मिच्छा चरित्वान, निरयं सोपपज्जति.

१७३.

‘‘एवं किच्छा भतो पोसो, पितु अपरिचारको;

पितरि मिच्छा चरित्वान, निरयं सोपपज्जति.

१७४.

‘‘धनापि धनकामानं, नस्सति इति मे सुतं;

मातरं अपरिचरित्वान, किच्छं वा सो निगच्छति.

१७५.

‘‘धनापि धनकामानं, नस्सति इति मे सुतं;

पितरं अपरिचरित्वान, किच्छं वा सो निगच्छति.

१७६.

‘‘आनन्दो च पमोदो च, सदा हसितकीळितं;

मातरं परिचरित्वान, लब्भमेतं विजानतो.

१७७.

‘‘आनन्दो च पमोदो च, सदा हसितकीळितं;

पितरं परिचरित्वान, लब्भमेतं विजानतो.

१७८.

‘‘दानञ्च पेय्यवज्जञ्च [पियवाचा च (सी. स्या. क.)], अत्थचरिया च या इध;

समानत्तता [समानत्ता (पी.)] च धम्मेसु, तत्थ तत्थ यथारहं;

एते खो सङ्गहा लोके, रथस्साणीव यायतो.

१७९.

एते च सङ्गहा नास्सु, न माता पुत्तकारणा;

लभेथ मानं पूजं वा [पूजञ्च (पी.)], पिता वा पुत्तकारणा.

१८०.

‘‘यस्मा च सङ्गहा [सङ्गहे (दी. नि. ३.२७३; अ. नि. ४.३२) तदट्ठकथायो ओलोकेतब्बा] एते, सम्मपेक्खन्ति [समवेक्खन्ति (सी. स्या. पी.) अ. नि. ४.३२] पण्डिता;

तस्मा महत्तं पप्पोन्ति, पासंसा च भवन्ति ते.

१८१.

‘‘ब्रह्माति [ब्रह्मा हि (पी.)] मातापितरो, पुब्बाचरियाति वुच्चरे;

आहुनेय्या च पुत्तानं, पजाय अनुकम्पका.

१८२.

‘‘तस्मा हि ने नमस्सेय्य, सक्करेय्य च पण्डितो;

अन्नेन अथो [मथो (पी.), अथ (अ. नि. ४.६३; इतिवु. १०६)] पानेन, वत्थेन सयनेन च;

उच्छादनेन न्हापनेन [नहापनेन (सी. पी.)], पादानं धोवनेन च.

१८३.

‘‘ताय नं पारिचरियाय [परिचरियाय (पी.)], मातापितूसु पण्डिता;

इधेव नं पसंसन्ति, पेच्च सग्गे पमोदती’’ति.

सोणनन्दजातकं दुतियं.

सत्ततिनिपातं निट्ठितं.

तस्सुद्दानं –

अथ सत्ततिमम्हि निपातवरे, सभावन्तु कुसावतिराजवरो;

अथ सोणसुनन्दवरो च पुन, अभिवासितसत्ततिमम्हि सुतेति.