📜
२२. महानिपातो
५३८. मूगपक्खजातकं (१)
‘‘मा ¶ ¶ ¶ पण्डिच्चयं [पण्डितियं (सी.), पण्डिच्चियं (पी.)] विभावय, बालमतो भव सब्बपाणिनं;
सब्बो तं जनो ओचिनायतु, एवं तव अत्थो भविस्सति’’.
‘‘करोमि ते तं वचनं, यं मं भणसि देवते;
अत्थकामासि मे अम्म, हितकामासि देवते’’.
‘‘किं नु सन्तरमानोव, कासुं खणसि सारथि;
पुट्ठो मे सम्म अक्खाहि, किं कासुया करिस्ससि’’.
‘‘रञ्ञो मूगो च पक्खो च, पुत्तो जातो अचेतसो;
सोम्हि रञ्ञा समज्झिट्ठो, पुत्तं मे निखणं वने’’.
‘‘न बधिरो न मूगोस्मि, न पक्खो न च वीकलो [नपि पङ्गुलो (सी. पी.), न च पिङ्गलो (स्या.)];
अधम्मं सारथि कयिरा, मं चे त्वं निखणं वने’’.
‘‘ऊरू बाहुं [बाहू (सी. क.)] च मे पस्स, भासितञ्च सुणोहि मे;
अधम्मं सारथि कयिरा, मं चे त्वं निखणं वने’’.
‘‘देवता नुसि गन्धब्बो, अदु [आदु (सी.), आदू (स्या.)] सक्को पुरिन्ददो;
को वा त्वं कस्स वा पुत्तो, कथं जानेमु तं मयं’’.
‘‘नम्हि देवो न गन्धब्बो, नापि सक्को पुरिन्ददो;
कासिरञ्ञो अहं पुत्तो, यं कासुया निखञ्ञसि [निघञ्ञसि (सी. पी.), निखञ्छसि (?)].
‘‘तस्स ¶ रञ्ञो अहं पुत्तो, यं त्वं सम्मूपजीवसि [समुपजीवसि (सी. पी.)];
अधम्मं सारथि कयिरा, मं चे त्वं निखणं वने.
‘‘यस्स रुक्खस्स छायाय, निसीदेय्य सयेय्य वा;
न तस्स साखं भञ्जेय्य, मित्तदुब्भो [मित्तदूभो (सी. पी.)] हि पापको.
‘‘यथा ¶ रुक्खो तथा राजा, यथा साखा तथा अहं;
यथा छायूपगो पोसो, एवं त्वमसि सारथि;
अधम्मं सारथि कयिरा, मं चे त्वं निखणं वने.
‘‘पहूतभक्खो ¶ [बहुत्तभक्खो (क.)] भवति, विप्पवुट्ठो [विप्पवुत्थो (सी. पी.), विप्पमुत्तो (क.)] सकं [सका (सी. पी.)] घरा;
बहू नं उपजीवन्ति, यो मित्तानं न दुब्भति.
‘‘यं यं जनपदं याति, निगमे राजधानियो;
सब्बत्थ पूजितो होति, यो मित्तानं न दुब्भति.
‘‘नास्स चोरा पसाहन्ति [पसहन्ति (सी. स्या. पी.)], नातिमञ्ञन्ति खत्तिया [नातिमञ्ञेति खत्तियो (सी. स्या. पी.)];
सब्बे अमित्ते तरति, यो मित्तानं न दुब्भति.
‘‘अक्कुद्धो सघरं एति, सभायं [सभाय (सी. स्या. पी.)] पटिनन्दितो;
ञातीनं उत्तमो होति, यो मित्तानं न दुब्भति.
‘‘सक्कत्वा सक्कतो होति, गरु होति सगारवो [गरुको होति गारवो (क.)];
वण्णकित्तिभतो होति, यो मित्तानं न दुब्भति.
‘‘पूजको लभते पूजं, वन्दको पटिवन्दनं;
यसो कित्तिञ्च पप्पोति, यो मित्तानं न दुब्भति.
‘‘अग्गि यथा पज्जलति, देवताव विरोचति;
सिरिया ¶ अजहितो होति, यो मित्तानं न दुब्भति.
‘‘गावो तस्स पजायन्ति, खेत्ते वुत्तं विरूहति;
वुत्तानं फलमस्नाति, यो मित्तानं न दुब्भति.
‘‘दरितो पब्बतातो वा, रुक्खतो पतितो नरो;
चुतो पतिट्ठं लभति, यो मित्तानं न दुब्भति.
‘‘विरूळ्हमूलसन्तानं, निग्रोधमिव मालुतो;
अमित्ता नप्पसाहन्ति, यो मित्तानं न दुब्भति’’.
‘‘एहि तं पटिनेस्सामि, राजपुत्त सकं घरं;
रज्जं कारेहि भद्दन्ते, किं अरञ्ञे करिस्ससि’’.
‘‘अलं ¶ मे तेन रज्जेन, ञातकेहि [ञातकेन (स्या. क.)] धनेन वा;
यं मे अधम्मचरियाय, रज्जं लब्भेथ सारथि’’.
‘‘पुण्णपत्तं मं लाभेहि [पलाभेहि (सी. पी.)], राजपुत्त इतो गतो;
पिता माता च मे दज्जुं, राजपुत्त तयी गते.
‘‘ओरोधा च कुमारा च, वेसियाना च ब्राह्मणा;
तेपि अत्तमना दज्जुं, राजपुत्त तयी गते.
‘‘हत्थारोहा [हत्थारूहा (सी. पी.) एवमुपरिपि] अनीकट्ठा, रथिका पत्तिकारका;
तेपि अत्तमना दज्जुं [तेपि दज्जुं पतीतामे (सी. पी.)], राजपुत्त तयी गते.
‘‘बहुधञ्ञा ¶ जानपदा [बहू जानपदा चञ्ञे (सी.), बहू जनपदा चञ्ञे (पी.)], नेगमा च समागता;
उपायनानि मे दज्जुं, राजपुत्त तयी गते’’.
‘‘पितु मातु चहं चत्तो, रट्ठस्स निगमस्स च;
अथो ¶ सब्बकुमारानं, नत्थि मय्हं सकं घरं.
‘‘अनुञ्ञातो अहं मत्या, सञ्चत्तो पितरा महं;
एकोरञ्ञे पब्बजितो, न कामे अभिपत्थये.
‘‘अपि अतरमानानं, फलासाव समिज्झति;
विपक्कब्रह्मचरियोस्मि, एवं जानाहि सारथि.
‘‘अपि अतरमानानं, सम्मदत्थो विपच्चति;
विपक्कब्रह्मचरियोस्मि, निक्खन्तो अकुतोभयो’’.
‘‘एवं वग्गुकथो सन्तो, विसट्ठवचनो चसि [च सो (स्या. क.)];
कस्मा पितु च मातुच्च, सन्तिके न भणी तदा’’.
‘‘नाहं असन्धिता [असत्थिता (सी.)] पक्खो, न बधिरो असोतता;
नाहं अजिव्हता मूगो, मा मं मूगमधारयि [मूगो अधारयि (सी.)].
‘‘पुरिमं सरामहं जातिं, यत्थ रज्जमकारयिं;
कारयित्वा तहिं रज्जं, पापत्थं निरयं भुसं.
‘‘वीसतिञ्चेव ¶ वस्सानि, तहिं रज्जमकारयिं;
असीतिवस्ससहस्सानि, निरयम्हि अपच्चिसं [अपच्चसिं (स्या.), अपच्चयिं (पी.)].
‘‘तस्स रज्जस्सहं भीतो, मा मं रज्जाभिसेचयुं [रज्जेभिसेचयुं (स्या. क.)];
तस्मा पितु च मातुच्च, सन्तिके न भणिं तदा.
‘‘उच्छङ्गे मं निसादेत्वा, पिता अत्थानुसासति;
एकं हनथ बन्धथ, एकं खारापतच्छिकं [खरापतिच्छकं (स्या.), खरापटिच्छकं (क.)];
एकं सूलस्मिं उप्पेथ [अप्पेथ (सी.), उब्बेथ (स्या.), अच्चेथ (पी.)], इच्चस्स मनुसासति.
‘‘तायाहं ¶ [तस्साहं (सी. पी.)] फरुसं सुत्वा, वाचायो समुदीरिता;
अमूगो मूगवण्णेन, अपक्खो पक्खसम्मतो;
सके मुत्तकरीसस्मिं, अच्छाहं सम्परिप्लुतो.
‘‘कसिरञ्च परित्तञ्च, तञ्च दुक्खेन संयुतं;
कोमं [को तं (सी. पी.)] जीवितमागम्म, वेरं कयिराथ केनचि.
‘‘पञ्ञाय च अलाभेन, धम्मस्स च अदस्सना;
कोमं [को तं (सी. पी.)] जीवितमागम्म, वेरं कयिराथ केनचि.
‘‘अपि ¶ अतरमानानं, फलासाव समिज्झति;
विपक्कब्रह्मचरियोस्मि, एवं जानाहि सारथि.
‘‘अपि अतरमानानं, सम्मदत्थो विपच्चति;
विपक्कब्रह्मचरियोस्मि, निक्खन्तो अकुतोभयो’’.
‘‘अहम्पि पब्बजिस्सामि, राजपुत्त तवन्तिके;
अव्हायस्सु [अव्हयस्सु (सी. पी.)] मं भद्दन्ते, पब्बज्जा मम रुच्चति’’.
‘‘रथं निय्यादयित्वान, अनणो एहि सारथि;
अनणस्स हि पब्बज्जा, एतं इसीहि वण्णितं’’.
‘‘यदेव त्याहं वचनं, अकरं भद्दमत्थु ते;
तदेव मे त्वं वचनं, याचितो कत्तुमरहसि.
‘‘इधेव ¶ ताव अच्छस्सु, याव राजानमानये;
अप्पेव ते पिता दिस्वा, पतीतो सुमनो सिया’’.
‘‘करोमि तेतं वचनं, यं मं भणसि सारथि;
अहम्पि ¶ दट्ठुकामोस्मि, पितरं मे इधागतं.
‘‘एहि सम्म निवत्तस्सु, कुसलं वज्जासि ञातिनं;
मातरं पितरं मय्हं, वुत्तो वज्जासि वन्दनं’’.
तस्स पादे गहेत्वान, कत्वा च नं पदक्खिणं;
सारथि रथमारुय्ह, राजद्वारं उपागमि.
‘‘सुञ्ञं माता रथं दिस्वा, एकं सारथिमागतं;
अस्सुपुण्णेहि नेत्तेहि, रोदन्ती नं उदिक्खति.
‘‘अयं सो सारथि एति, निहन्त्वा मम अत्रजं;
निहतो नून मे पुत्तो, पथब्या भूमिवड्ढनो.
‘‘अमित्ता नून नन्दन्ति, पतीता नून वेरिनो;
आगतं सारथिं दिस्वा, निहन्त्वा मम अत्रजं.
‘‘सुञ्ञं माता रथं दिस्वा, एकं सारथिमागतं;
अस्सुपुण्णेहि नेत्तेहि, रोदन्ती परिपुच्छि नं [रोदन्ती परिपुच्छति (सी. पी.), रोदन्ती नं परिपुच्छति (स्या.)].
‘‘किन्नु मूगो किं नु पक्खो, किन्नु सो विलपी तदा;
निहञ्ञमानो भूमिया, तं मे अक्खाहि सारथि.
‘‘कथं हत्थेहि पादेहि, मूगपक्खो विवज्जयि;
निहञ्ञमानो भूमिया, तं मे अक्खाहि पुच्छितो’’.
‘‘अक्खेय्यं ¶ [अक्खिस्सं (सी. पी.)] ते अहं अय्ये, दज्जासि अभयं मम;
यं मे सुतं वा दिट्ठं वा, राजपुत्तस्स सन्तिके’’.
‘‘अभयं सम्म ते दम्मि, अभीतो भण सारथि;
यं ¶ ते सुतं वा दिट्ठं वा, राजपुत्तस्स सन्तिके’’.
‘‘न सो मूगो न सो पक्खो, विसट्ठवचनो च सो;
रज्जस्स किर सो भीतो, अकरा [अकरी (सी. पी.)] आलये बहू.
‘‘पुरिमं ¶ सरति सो जातिं, यत्थ रज्जमकारयि;
कारयित्वा तहिं रज्जं, पापत्थ निरयं भुसं.
‘‘वीसतिञ्चेव वस्सानि, तहिं रज्जमकारयि;
असीतिवस्ससहस्सानि, निरयम्हि अपच्चि सो.
‘‘तस्स रज्जस्स सो भीतो, मा मं रज्जाभिसेचयुं;
तस्मा पितु च मातुच्च, सन्तिके न भणी तदा.
‘‘अङ्गपच्चङ्गसम्पन्नो, आरोहपरिणाहवा;
विसट्ठवचनो पञ्ञो, मग्गे सग्गस्स तिट्ठति.
‘‘सचे त्वं दट्ठुकामासि, राजपुत्तं [राजपुत्ति (सी.)] तवत्रजं;
एहि तं पापयिस्सामि, यत्थ सम्मति तेमियो’’.
‘‘योजयन्तु रथे अस्से, कच्छं नागान [नागानि (स्या. क.)] बन्धथ;
उदीरयन्तु सङ्खपणवा, वादन्तु [वदन्तु (सी.), नदन्तु (स्या. क.), वदतं (पी.)] एकपोक्खरा.
‘‘वादन्तु [नदन्तु (सी. स्या. पी.)] भेरी सन्नद्धा, वग्गू वादन्तु दुन्दुभी;
नेगमा च मं अन्वेन्तु, गच्छं पुत्तनिवेदको [निवादको (स्या. क.)].
‘‘ओरोधा च कुमारा च, वेसियाना च ब्राह्मणा;
खिप्पं यानानि योजेन्तु, गच्छं पुत्तनिवेदको [निवादको (स्या. क.)].
‘‘हत्थारोहा अनीकट्ठा, रथिका पत्तिकारका;
खिप्पं ¶ यानानि योजेन्तु, गच्छं पुत्तनिवेदको [निवादको (स्या. क.)].
‘‘समागता जानपदा, नेगमा च समागता;
खिप्पं यानानि योजेन्तु, गच्छं पुत्तनिवेदको’’ [निवादको (स्या. क.)].
‘‘अस्से च सारथी युत्ते, सिन्धवे सीघवाहने;
राजद्वारं उपागच्छुं, युत्ता देव इमे हया’’.
‘‘थूला जवेन हायन्ति, किसा हायन्ति थामुना;
किसे थूले विवज्जेत्वा, संसट्ठा योजिता हया’’.
‘‘ततो ¶ ¶ राजा तरमानो, युत्तमारुय्ह सन्दनं;
इत्थागारं अज्झभासि [अभासथ (क.)], सब्बाव अनुयाथ मं.
‘‘वालबीजनिमुण्हीसं, खग्गं छत्तञ्च पण्डरं;
उपाधि रथमारुय्ह [उपादिरथमारुय्ह (सी.), उपाधी रथमारुय्ह (स्या.)], सुवण्णेहि अलङ्कता.
‘‘ततो स [च (सी. स्या. पी.)] राजा पायासि, पुरक्खत्वान सारथिं;
खिप्पमेव उपागच्छि, यत्थ सम्मति तेमियो.
‘‘तञ्च दिस्वान आयन्तं, जलन्तमिव तेजसा;
खत्तसङ्घपरिब्यूळ्हं [परिब्बूळ्हं (सी.)], तेमियो एतदब्रवि’’.
‘‘कच्चि नु तात कुसलं, कच्चि तात अनामयं;
सब्बा च [कच्चिन्नु (सी. पी.)] राजकञ्ञायो, अरोगा मय्ह मातरो’’.
‘‘कुसलञ्चेव मे पुत्त, अथो पुत्त अनामयं;
सब्बा च राजकञ्ञायो, अरोगा तुय्ह मातरो’’.
‘‘कच्चि अमज्जपो [कच्चिस्स’मज्जपो (सी. पी.)] तात, कच्चि ते सुरमप्पियं;
कच्चि ¶ सच्चे च धम्मे च, दाने ते रमते मनो’’.
‘‘अमज्जपो अहं पुत्त, अथो मे सुरमप्पियं;
अथो सच्चे च धम्मे च, दाने मे रमते मनो’’.
‘‘कच्चि अरोगं योग्गं ते, कच्चि वहति वाहनं;
कच्चि ते ब्याधयो नत्थि, सरीरस्सुपतापना’’.
‘‘अथो अरोगं योग्गं मे, अथो वहति वाहनं;
अथो मे ब्याधयो नत्थि, सरीरस्सुपतापना’’ [सरीरस्सुपतापिया (स्या. क.)].
‘‘कच्चि अन्ता च ते फीता, मज्झे च बहला तव;
कोट्ठागारञ्च कोसञ्च, कच्चि ते पटिसन्थतं’’ [पटिसण्ठितं (स्या. क.)].
‘‘अथो अन्ता च मे फीता, मज्झे च बहला मम;
कोट्ठागारञ्च कोसञ्च, सब्बं मे पटिसन्थतं’’.
‘‘स्वागतं ¶ ते महाराज, अथो ते अदुरागतं;
पतिट्ठपेन्तु [पतिट्ठापेन्तु (सी. स्या. पी.)] पल्लङ्कं, यत्थ राजा निसक्कति’’.
‘‘इधेव ते निसीदस्सु [निसिन्नस्स (सी. स्या. पी.), निसिन्नस्सु (क.)], नियते पण्णसन्थरे;
एत्तो उदकमादाय, पादे पक्खालयस्सु [पक्खालयन्तु (सी.), पक्खालयन्ति (पी.)] ते’’.
‘‘इदम्पि पण्णकं मय्हं, रन्धं राज अलोणकं;
परिभुञ्ज महाराज, पाहुनो मेसिधागतो’’ [आगतो (सी. स्या.)].
‘‘न ¶ चाहं [न वाहं (क.)] पण्णं भुञ्जामि, न हेतं मय्ह भोजनं;
सालीनं ओदनं भुञ्जे, सुचिं मंसूपसेचनं’’.
‘‘अच्छेरकं मं पटिभाति, एककम्पि रहोगतं;
एदिसं ¶ भुञ्जमानानं, केन वण्णो पसीदति’’.
‘‘एको राज निपज्जामि, नियते पण्णसन्थरे;
ताय मे एकसेय्याय, राज वण्णो पसीदति.
‘‘न च नेत्तिंसबन्धा [नेत्तिसबद्धा (सी. पी.)] मे, राजरक्खा उपट्ठिता;
ताय मे सुखसेय्याय, राज वण्णो पसीदति.
‘‘अतीतं नानुसोचामि, नप्पजप्पामिनागतं [नप्पजप्पाम’नागतं (सी. स्या. पी.)];
पच्चुप्पन्नेन यापेमि, तेन वण्णो पसीदति.
‘‘अनागतप्पजप्पाय, अतीतस्सानुसोचना;
एतेन बाला सुस्सन्ति, नळोव हरितो लुतो’’.
‘‘हत्थानीकं रथानीकं, अस्से पत्ती च वम्मिनो;
निवेसनानि रम्मानि, अहं पुत्त ददामि ते.
‘‘इत्थागारम्पि ते दम्मि, सब्बालङ्कारभूसितं;
ता पुत्त पटिपज्जस्सु [तासु पुत्ते पटिपज्ज (क.)], त्वं नो राजा भविस्ससि.
‘‘कुसला नच्चगीतस्स, सिक्खिता चातुरित्थियो [चतुरित्थियो (सी. पी.)];
कामे तं रमयिस्सन्ति, किं अरञ्ञे करिस्ससि.
‘‘पटिराजूहि ¶ ते कञ्ञा, आनयिस्सं अलङ्कता;
तासु पुत्ते जनेत्वान, अथ पच्छा पब्बजिस्ससि.
‘‘युवा च दहरो चासि [चापि (स्या. क.)], पठमुप्पत्तिको [पठमुप्पत्तितो (सी. पी.)] सुसु;
रज्जं कारेहि भद्दन्ते, किं अरञ्ञे करिस्ससि’’.
‘‘युवा चरे ब्रह्मचरियं, ब्रह्मचारी युवा सिया;
दहरस्स ¶ हि पब्बज्जा, एतं इसीहि वण्णितं.
‘‘युवा चरे ब्रह्मचरियं, ब्रह्मचारी युवा सिया;
ब्रह्मचरियं चरिस्सामि, नाहं रज्जेन मत्थिको.
‘‘पस्सामि वोहं दहरं, अम्म तात वदन्तरं [वदं नरं (सी.)];
किच्छालद्धं पियं पुत्तं, अप्पत्वाव जरं मतं.
‘‘पस्सामि वोहं दहरिं, कुमारिं चारुदस्सनिं;
नववंसकळीरंव, पलुग्गं जीवितक्खयं [जीवितक्खये (सी. पी.)].
‘‘दहरापि ¶ हि मिय्यन्ति, नरा च अथ नारियो;
तत्थ को विस्ससे पोसो, दहरोम्हीति जीविते.
‘‘यस्स रत्या विवसाने, आयु अप्पतरं सिया;
अप्पोदकेव मच्छानं, किं नु कोमारकं [कोमारतं (क.)] तहिं.
‘‘निच्चमब्भाहतो लोको, निच्चञ्च परिवारितो;
अमोघासु वजन्तीसु, किं मं रज्जेभिसिञ्चसि’’ [रज्जेन सिञ्चसि (सी. पी.)].
‘‘केन मब्भाहतो लोको, केन च परिवारितो;
कायो अमोघा गच्छन्ति, तं मे अक्खाहि पुच्छितो’’.
‘‘मच्चुनाब्भाहतो लोको, जराय परिवारितो;
रत्यो अमोघा गच्छन्ति, एवं जानाहि खत्तिय.
‘‘यथापि तन्ते वितते [वितन्ते (स्या. क.)], यं यदेवूपविय्यति [यं यं देवूपविय्यति (सी. पी.)];
अप्पकं होति वेतब्बं, एवं मच्चान जीवितं.
‘‘यथा ¶ वारिवहो पूरो, गच्छं नुपनिवत्तति [न परिवत्तति (स्या.), नुपरिवत्तति (क.)];
एवमायु ¶ मनुस्सानं, गच्छं नुपनिवत्तति.
‘‘यथा वारिवहो पूरो, वहे रुक्खेपकूलजे;
एवं जरामरणेन, वुय्हन्ते सब्बपाणिनो’’.
‘‘हत्थानीकं रथानीकं, अस्से पत्ती च वम्मिनो;
निवेसनानि रम्मानि, अहं पुत्त ददामि ते.
‘‘इत्थागारम्पि ते दम्मि, सब्बालङ्कारभूसितं;
ता पुत्त पटिपज्जस्सु, त्वं नो राजा भविस्ससि.
‘‘कुसला नच्चगीतस्स, सिक्खिता चातुरित्थियो;
कामे तं रमयिस्सन्ति, किं अरञ्ञे करिस्ससि.
‘‘पटिराजूहि ते कञ्ञा, आनयिस्सं अलङ्कता;
तासु पुत्ते जनेत्वान, अथ पच्छा पब्बजिस्ससि.
‘‘युवा च दहरो चासि, पठमुप्पत्तिको सुसु;
रज्जं कारेहि भद्दन्ते, किं अरञ्ञे करिस्ससि.
‘‘कोट्ठागारञ्च कोसञ्च, वाहनानि बलानि च;
निवेसनानि रम्मानि, अहं पुत्त ददामि ते.
‘‘गोमण्डलपरिब्यूळ्हो, दासिसङ्घपुरक्खतो;
रज्जं कारेहि भद्दन्ते, किं अरञ्ञे करिस्ससि’’.
‘‘किं ¶ धनेन यं खीयेथ [किं धनेन यं जीयेथ (सी.), किं मं धनेन कीयेथ (स्या. क.)], किं भरियाय मरिस्सति;
किं योब्बनेन जिण्णेन [चिण्णेन (सी. पी.), वण्णेन (क.)], यं जरायाभिभुय्यति [यं जरा अभिहेस्सति (सी. पी.)].
‘‘तत्थ का नन्दि का खिड्डा, का रति का धनेसना;
किं ¶ मे पुत्तेहि दारेहि, राज मुत्तोस्मि बन्धना.
‘‘योहं [सोहं (सी. पी.)] एवं पजानामि, मच्चु मे नप्पमज्जति;
अन्तकेनाधिपन्नस्स, का रती का धनेसना.
‘‘फलानमिव ¶ पक्कानं, निच्चं पतनतो भयं;
एवं जातान मच्चानं, निच्चं मरणतो भयं.
‘‘सायमेके न दिस्सन्ति, पातो दिट्ठा बहू जना;
पातो एके न दिस्सन्ति, सायं दिट्ठा बहू जना.
‘‘अज्जेव किच्चं आतप्पं, को जञ्ञा मरणं सुवे;
न हि नो सङ्करं [सङ्गरं (सी. पी.) म. नि. ३.२७२] तेन, महासेनेन मच्चुना.
‘‘चोरा धनस्स पत्थेन्ति, राजमुत्तोस्मि बन्धना;
एहि राज निवत्तस्सु, नाहं रज्जेन मत्थिको’’ति.
मूगपक्खजातकं पठमं.
५३९. महाजनकजातकं (२)
‘‘कोयं मज्झे समुद्दस्मिं, अपस्सं तीरमायुहे;
कं [किं (स्या. क.)] त्वं अत्थवसं ञत्वा, एवं वायमसे भुसं’’.
‘‘निसम्म वत्तं लोकस्स, वायामस्स च देवते;
तस्मा मज्झे समुद्दस्मिं, अपस्सं तीरमायुहे’’.
‘‘गम्भीरे अप्पमेय्यस्मिं, तीरं यस्स न दिस्सति;
मोघो ते पुरिसवायामो, अप्पत्वाव मरिस्ससि’’.
‘‘अनणो ¶ ञातिनं होति, देवानं पितुनञ्च [पितुनो च (सी. पी.)] सो;
करं पुरिसकिच्चानि, न च पच्छानुतप्पति’’.
‘‘अपारणेय्यं यं कम्मं, अफलं किलमथुद्दयं;
तत्थ को वायमेनत्थो, मच्चु यस्साभिनिप्पतं’’ [यस्साभिनिप्फतं (स्या.)].
‘‘अपारणेय्यमच्चन्तं ¶ , यो विदित्वान देवते;
न रक्खे अत्तनो पाणं, जञ्ञा सो यदि हापये.
‘‘अधिप्पायफलं एके, अस्मिं लोकस्मि देवते;
पयोजयन्ति कम्मानि, तानि इज्झन्ति वा न वा.
‘‘सन्दिट्ठिकं ¶ कम्मफलं, ननु पस्ससि देवते;
सन्ना अञ्ञे तरामहं, तञ्च पस्सामि सन्तिके.
‘‘सो अहं वायमिस्सामि, यथासत्ति यथाबलं;
गच्छं पारं समुद्दस्स, कस्सं [कासं (सी. पी.)] पुरिसकारियं’’.
‘‘यो त्वं एवं गते ओघे, अप्पमेय्ये महण्णवे;
धम्मवायामसम्पन्नो, कम्मुना नावसीदसि;
सो त्वं तत्थेव गच्छाहि, यत्थ ते निरतो मनो’’.
‘‘आसीसेथेव ¶ [आसिंसेथेव (सी. स्या. पी.)] पुरिसो, न निब्बिन्देय्य पण्डितो;
पस्सामि वोहं अत्तानं, यथा इच्छिं तथा अहु.
‘‘आसीसेथेव पुरिसो, न निब्बिन्देय्य पण्डितो;
पस्सामि वोहं अत्तानं, उदका थलमुब्भतं.
‘‘वायमेथेव पुरिसो, न निब्बिन्देय्य पण्डितो;
पस्सामि वोहं अत्तानं, यथा इच्छिं तथा अहु.
‘‘वायमेथेव पुरिसो, न निब्बिन्देय्य पण्डितो;
पस्सामि वोहं अत्तानं, उदका थलमुब्भतं.
‘‘दुक्खूपनीतोपि नरो सपञ्ञो, आसं न छिन्देय्य सुखागमाय;
बहू हि फस्सा अहिता हिता च, अवितक्किता मच्चुमुपब्बजन्ति [मच्चुमुप्पज्जन्ति (स्या.)].
‘‘अचिन्तितम्पि भवति, चिन्तितम्पि विनस्सति;
न हि चिन्तामया भोगा, इत्थिया पुरिसस्स वा’’.
‘‘अपोराणं [अपुराणं (सी. पी.)] वत भो राजा, सब्बभुम्मो दिसम्पति;
नाज्ज नच्चे [न च नच्चे (क.)] निसामेति, न गीते कुरुते मनो.
‘‘न मिगे [मगे (क.)] नपि उय्याने, नपि हंसे उदिक्खति;
मूगोव तुण्हिमासीनो, न अत्थमनुसासति’’.
‘‘सुखकामा ¶ ¶ रहोसीला, वधबन्धा उपारता [उपारुता (स्या. क.)];
कस्स [केसं (सी. पी.)] नु अज्ज आरामे, दहरा वुद्धा च अच्छरे.
‘‘अतिक्कन्तवनथा ¶ धीरा, नमो तेसं महेसिनं;
ये उस्सुकम्हि लोकम्हि, विहरन्ति मनुस्सुका.
‘‘ते छेत्वा मच्चुनो जालं, ततं [तन्तं (सी. स्या. पी.), तं तं (क.)] मायाविनो दळं;
छिन्नालयत्ता [सन्तालयन्ता (स्या. क.)] गच्छन्ति, को तेसं गतिमापये’’ [नेसं गति पापये (क.)].
‘‘कदाहं मिथिलं [मिधिलं (क.)] फीतं, विभत्तं भागसो मितं;
पहाय पब्बजिस्सामि, तं कुदास्सु [कदास्सु (सी. पी.), कदासु (स्या.)] भविस्सति.
‘‘कदाहं मिथिलं फीतं, विसालं सब्बतोपभं;
पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.
‘‘कदाहं मिथिलं फीतं, बहुपाकारतोरणं;
पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.
‘‘कदाहं मिथिलं फीतं, दळ्हमट्टालकोट्ठकं;
पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.
‘‘कदाहं मिथिलं फीतं, सुविभत्तं महापथं;
पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.
‘‘कदाहं मिथिलं फीतं, सुविभत्तन्तरापणं;
पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.
‘‘कदाहं मिथिलं फीतं, गवस्सरथपीळितं;
पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.
‘‘कदाहं ¶ मिथिलं फीतं, आरामवनमालिनिं;
पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.
‘‘कदाहं मिथिलं फीतं, उय्यानवनमालिनिं;
पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.
‘‘कदाहं मिथिलं फीतं, पासादवनमालिनिं;
पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.
‘‘कदाहं ¶ मिथिलं फीतं, तिपुरं राजबन्धुनिं;
मापितं सोमनस्सेन, वेदेहेन यसस्सिना;
पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.
‘‘कदाहं वेदेहे फीते, निचिते धम्मरक्खिते;
पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.
‘‘कदाहं ¶ वेदेहे फीते, अजेय्ये धम्मरक्खिते;
पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.
‘‘कदाहं अन्तेपुरं [कदा अन्तेपुरं (सी. पी.)] रम्मं, विभत्तं भागसो मितं;
पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.
‘‘कदाहं अन्तेपुरं रम्मं, सुधामत्तिकलेपनं;
पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.
‘‘कदाहं अन्तेपुरं रम्मं, सुचिगन्धं मनोरमं;
पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.
‘‘कदाहं कूटागारे च, विभत्ते भागसो मिते;
पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.
‘‘कदाहं कूटागारे च, सुधामत्तिकलेपने;
पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.
‘‘कदाहं कूटागारे च, सुचिगन्धे मनोरमे;
पहाय ¶ पब्बजिस्सामि, तं कुदास्सु भविस्सति.
‘‘कदाहं कूटागारे च, लित्ते चन्दनफोसिते;
पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.
‘‘कदाहं सोण्णपल्लङ्के [सुवण्णपल्लङ्के (सी. स्या. पी.)], गोनके चित्तसन्थते;
पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.
[अयं गाथा सी. पी. पोत्थकेसु न दिस्सति] ‘‘कदाहं मणिपल्लङ्के, गोनके चित्तसन्थते;
पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति [अयं गाथा सी. पी. पोत्थकेसु न दिस्सति].
‘‘कदाहं ¶ कप्पासकोसेय्यं, खोमकोटुम्बरानि च;
पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.
‘‘कदाहं पोक्खरणी रम्मा, चक्कवाकपकूजिता [चक्कवाकूपकूजिता (सी. पी.)];
मन्दालकेहि सञ्छन्ना, पदुमुप्पलकेहि च;
पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.
‘‘कदाहं हत्थिगुम्बे च, सब्बालङ्कारभूसिते;
सुवण्णकच्छे मातङ्गे, हेमकप्पनवाससे.
‘‘आरूळ्हे गामणीयेहि, तोमरङ्कुसपाणिभि;
पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.
‘‘कदाहं ¶ ¶ अस्सगुम्बे च, सब्बालङ्कारभूसिते;
आजानीयेव जातिया, सिन्धवे सीघवाहने.
‘‘आरूळ्हे गामणीयेहि, इल्लियाचापधारिभि;
पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.
‘‘कदाहं रथसेनियो, सन्नद्धे उस्सितद्धजे;
दीपे अथोपि वेय्यग्घे, सब्बालङ्कारभूसिते.
‘‘आरूळ्हे गामणीयेहि, चापहत्थेहि वम्मिभि;
पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.
‘‘कदाहं सोवण्णरथे, सन्नद्धे उस्सितद्धजे;
दीपे अथोपि वेय्यग्घे, सब्बालङ्कारभूसिते.
‘‘आरूळ्हे गामणीयेहि, चापहत्थेहि वम्मिभि;
पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.
‘‘कदाहं सज्झुरथे च, सन्नद्धे उस्सितद्धजे;
दीपे अथोपि वेय्यग्घे, सब्बालङ्कारभूसिते.
‘‘आरूळ्हे गामणीयेहि, चापहत्थेहि वम्मिभि;
पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.
‘‘कदाहं ¶ अस्सरथे च, सन्नद्धे उस्सितद्धजे;
दीपे अथोपि वेय्यग्घे, सब्बालङ्कारभूसिते.
‘‘आरूळ्हे गामणीयेहि, चापहत्थेहि वम्मिभि;
पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.
‘‘कदाहं ¶ ओट्ठरथे च, सन्नद्धे उस्सितद्धजे;
दीपे अथोपि वेय्यग्घे, सब्बालङ्कारभूसिते.
‘‘आरूळ्हे गामणीयेहि, चापहत्थेहि वम्मिभि;
पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.
‘‘कदाहं गोणरथे च, सन्नद्धे उस्सितद्धजे;
दीपे अथोपि वेय्यग्घे, सब्बालङ्कारभूसिते.
‘‘आरूळ्हे गामणीयेहि, चापहत्थेहि वम्मिभि;
पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.
‘‘कदाहं अजरथे च, सन्नद्धे उस्सितद्धजे;
दीपे अथोपि वेय्यग्घे, सब्बालङ्कारभूसिते.
‘‘आरूळ्हे ¶ गामणीयेहि, चापहत्थेहि वम्मिभि;
पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.
‘‘कदाहं मेण्डरथे च, सन्नद्धे उस्सितद्धजे;
दीपे अथोपि वेय्यग्घे, सब्बालङ्कारभूसिते.
‘‘आरूळ्हे गामणीयेहि, चापहत्थेहि वम्मिभि;
पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.
‘‘कदाहं मिगरथे च, सन्नद्धे उस्सितद्धजे;
दीपे अथोपि वेय्यग्घे, सब्बालङ्कारभूसिते.
‘‘आरूळ्हे गामणीयेहि, चापहत्थेहि वम्मिभि;
पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.
‘‘कदाहं ¶ हत्थारोहे च, सब्बालङ्कारभूसिते;
नीलवम्मधरे सूरे, तोमरङ्कुसपाणिने [पाणिनो (स्या. क.)];
पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.
‘‘कदाहं ¶ अस्सारोहे च, सब्बालङ्कारभूसिते;
नीलवम्मधरे सूरे, इल्लियाचापधारिने [धारिनो (स्या. क.)];
पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.
‘‘कदाहं रथारोहे च, सब्बालङ्कारभूसिते;
नीलवम्मधरे सूरे, चापहत्थे कलापिने [कलापिनो (स्या. क.)];
पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.
[अयं गाथा सी. पी. पोत्थकेसु न दिस्सति] ‘‘कदाहं धनुग्गहे च, सब्बालङ्कारभूसिते;
नीलवम्मधरे सूरे, चापहत्थे कलापिने;
पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति [अयं गाथा सी. पी. पोत्थकेसु न दिस्सति].
‘‘कदाहं राजपुत्ते च, सब्बालङ्कारभूसिते;
चित्रवम्मधरे सूरे, कञ्चनावेळधारिने;
पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.
‘‘कदाहं अरियगणे च, वतवन्ते [वत्थवन्ते (सी. स्या. पी.)] अलङ्कते;
हरिचन्दनलित्तङ्गे, कासिकुत्तमधारिने;
पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.
[अयं गाथा सी. पी. पोत्थकेसु न दिस्सति] ‘‘कदाहं ¶ अमच्चगणे च, सब्बालङ्कारभूसिते;
पीतवम्मधरे सूरे, पुरतो गच्छमालिने [गच्छमालिनो (स्या. क.)];
पहाय ¶ पब्बजिस्सामि, तं कुदास्सु भविस्सति [अयं गाथा सी. पी. पोत्थकेसु न दिस्सति].
‘‘कदाहं [कदा (सी. पी.)] सत्तसता भरिया, सब्बालङ्कारभूसिता;
पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.
‘‘कदाहं [कदा (सी. पी.)] सत्तसता भरिया, सुसञ्ञा तनुमज्झिमा;
पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.
‘‘कदाहं [कदा (सी. पी.)] सत्तसता भरिया, अस्सवा पियभाणिनी;
पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.
‘‘कदाहं ¶ [कदा (सी. पी.)] सतपलं कंसं, सोवण्णं सतराजिकं;
पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.
‘‘कदास्सु मं हत्थिगुम्बा, सब्बालङ्कारभूसिता;
सुवण्णकच्छा मातङ्गा, हेमकप्पनवाससा.
‘‘आरूळ्हा गामणीयेहि, तोमरङ्कुसपाणिभि;
यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.
‘‘कदास्सु मं अस्सगुम्बा, सब्बालङ्कारभूसिता;
आजानीयाव जातिया, सिन्धवा सीघवाहना.
‘‘आरूळ्हा गामणीयेहि, इल्लियाचापधारिभि;
यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.
‘‘कदास्सु मं रथसेनी, सन्नद्धा उस्सितद्धजा;
दीपा अथोपि वेय्यग्घा, सब्बालङ्कारभूसिता.
‘‘आरूळ्हा गामणीयेहि, चापहत्थेहि वम्मिभि;
यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.
‘‘कदास्सु मं सोण्णरथा [सोवण्णरथा (पी. क.)], सन्नद्धा उस्सितद्धजा;
दीपा अथोपि वेय्यग्घा, सब्बालङ्कारभूसिता.
‘‘आरूळ्हा गामणीयेहि, चापहत्थेहि वम्मिभि;
यन्तं ¶ मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.
‘‘कदास्सु मं सज्झुरथा, सन्नद्धा उस्सितद्धजा;
दीपा अथोपि वेय्यग्घा, सब्बालङ्कारभूसिता.
‘‘आरूळ्हा ¶ गामणीयेहि, चापहत्थेहि वम्मिभि;
यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.
‘‘कदास्सु मं अस्सरथा, सन्नद्धा उस्सितद्धजा;
दीपा अथोपि वेय्यग्घा, सब्बालङ्कारभूसिता.
‘‘आरूळ्हा गामणीयेहि, चापहत्थेहि वम्मिभि;
यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.
‘‘कदास्सु ¶ मं ओट्ठरथा, सन्नद्धा उस्सितद्धजा;
दीपा अथोपि वेय्यग्घा, सब्बालङ्कारभूसिता.
‘‘आरूळ्हा गामणीयेहि, चापहत्थेहि वम्मिभि;
यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.
‘‘कदास्सु मं गोणरथा, सन्नद्धा उस्सितद्धजा;
दीपा अथोपि वेय्यग्घा, सब्बालङ्कारभूसिता.
‘‘आरूळ्हा गामणीयेहि, चापहत्थेहि वम्मिभि;
यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.
‘‘कदास्सु मं अजरथा, सन्नद्धा उस्सितद्धजा;
दीपा अथोपि वेय्यग्घा, सब्बालङ्कारभूसिता.
‘‘आरूळ्हा गामणीयेहि, चापहत्थेहि वम्मिभि;
यन्तं ¶ मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.
‘‘कदास्सु मं मेण्डरथा, सन्नद्धा उस्सितद्धजा;
दीपा अथोपि वेय्यग्घा, सब्बालङ्कारभूसिता.
‘‘आरूळ्हा गामणीयेहि, चापहत्थेहि वम्मिभि;
यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.
‘‘कदास्सु मं मिगरथा, सन्नद्धा उस्सितद्धजा;
दीपा अथोपि वेय्यग्घा, सब्बालङ्कारभूसिता.
‘‘आरूळ्हा गामणीयेहि, चापहत्थेहि वम्मिभि;
यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.
‘‘कदास्सु मं हत्थारोहा, सब्बालङ्कारभूसिता;
नीलवम्मधरा सूरा, तोमरङ्कुसपाणिनो;
यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.
‘‘कदास्सु ¶ मं अस्सारोहा, सब्बालङ्कारभूसिता;
नीलवम्मधरा सूरा, इल्लियाचापधारिनो;
यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.
‘‘कदास्सु ¶ मं रथारोहा, सब्बालङ्कारभूसिता;
नीलवम्मधरा सूरा, चापहत्था कलापिनो;
यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.
‘‘कदास्सु मं धनुग्गहा, सब्बालङ्कारभूसिता;
नीलवम्मधरा सूरा, चापहत्था कलापिनो;
यन्तं ¶ मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.
‘‘कदास्सु मं राजपुत्ता, सब्बालङ्कारभूसिता;
चित्रवम्मधरा सूरा, कञ्चनावेळधारिनो;
यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.
‘‘कदास्सु मं अरियगणा, वतवन्ता अलङ्कता;
हरिचन्दनलित्तङ्गा, कासिकुत्तमधारिनो;
यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.
‘‘कदास्सु मं अमच्चगणा, सब्बालङ्कारभूसिता;
पीतवम्मधरा सूरा, पुरतो गच्छमालिनो [गच्छमालिनी (स्या. क.)];
यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.
‘‘कदास्सु मं सत्तसता भरिया, सब्बालङ्कारभूसिता;
यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.
‘‘कदास्सु मं सत्तसता भरिया, सुसञ्ञा तनुमज्झिमा;
यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.
‘‘कदास्सु मं सत्तसता भरिया, अस्सवा पियभाणिनी;
यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.
‘‘कदाहं ¶ पत्तं गहेत्वान, मुण्डो सङ्घाटिपारुतो;
पिण्डिकाय चरिस्सामि, तं कुदास्सु भविस्सति.
‘‘कदाहं पंसुकूलानं, उज्झितानं [उज्झिट्ठानं (क.)] महापथे;
सङ्घाटिं धारयिस्सामि, तं कुदास्सु भविस्सति.
‘‘कदाहं सत्ताहसम्मेघे [सत्ताहं मेघे (सी. स्या.)], ओवट्ठो अल्लचीवरो;
पिण्डिकाय चरिस्सामि, तं कुदास्सु भविस्सति.
‘‘कदाहं ¶ ¶ सब्बत्थ गन्त्वा [सब्बहं ठानं (सी.), सब्बण्हं गन्त्वा (स्या.), सब्बाहं ठानं (पी.), सब्बट्ठानं (क.)], रुक्खा रुक्खं वना वनं;
अनपेक्खो गमिस्सामि, तं कुदास्सु भविस्सति.
‘‘कदाहं गिरिदुग्गेसु, पहीनभयभेरवो;
अदुतियो गमिस्सामि [विहरिस्सामि (सी. पी.)], तं कुदास्सु भविस्सति.
‘‘कदाहं वीणं वरुज्जको [वीणरुज्जको (स्या.), वीणं विरुज्जको (क.)], सत्ततन्तिं मनोरमं;
चित्तं उजुं करिस्सामि, तं कुदास्सु भविस्सति.
‘‘कदाहं रथकारोव, परिकन्तं उपाहनं;
कामसञ्ञोजने छेच्छं [छेत्वा (क.)], ये दिब्बे ये च मानुसे’’.
‘‘ता च सत्तसता भरिया, सब्बालङ्कारभूसिता;
बाहा पग्गय्ह पक्कन्दुं, कस्मा नो विजहिस्ससि.
‘‘ता च सत्तसता भरिया, सुसञ्ञा तनुमज्झिमा;
बाहा पग्गय्ह पक्कन्दुं, कस्मा नो विजहिस्ससि.
‘‘ता च सत्तसता भरिया, अस्सवा पियभाणिनी;
बाहा पग्गय्ह पक्कन्दुं, कस्मा नो विजहिस्ससि.
‘‘ता ¶ च सत्तसता भरिया, सब्बालङ्कारभूसिता;
हित्वा सम्पद्दवी [सम्पद्दयी (सी.)] राजा, पब्बज्जाय पुरक्खतो.
‘‘ता च सत्तसता भरिया, सुसञ्ञा तनुमज्झिमा;
हित्वा सम्पद्दवी राजा, पब्बज्जाय पुरक्खतो.
‘‘ता च सत्तसता भरिया, अस्सवा पियभाणिनी;
हित्वा सम्पद्दवी राजा, पब्बज्जाय पुरक्खतो’’.
‘‘हित्वा सतपलं कंसं, सोवण्णं सतराजिकं;
अग्गही मत्तिकं पत्तं, तं दुतियाभिसेचनं’’.
‘‘भेस्मा [वेस्मा (सी.), भिंसा (पी.), भीसा (क.)] अग्गिसमा जाला, कोसा डय्हन्ति भागसो;
रजतं जातरूपञ्च, मुत्ता वेळुरिया बहू.
‘‘मणयो ¶ सङ्खमुत्ता च, वत्थिकं हरिचन्दनं;
अजिनं दण्डभण्डञ्च, लोहं काळायसं बहू;
एहि राज निवत्तस्सु, मा तेतं विनसा धनं’’ [विनस्सा धनं (स्या. क.)].
‘‘सुसुखं वत जीवाम, येसं नो नत्थि किञ्चनं;
मिथिलाय दय्हमानाय, न मे किञ्चि अदय्हथ’’.
‘‘अटवियो ¶ समुप्पन्ना, रट्ठं विद्धंसयन्ति तं;
एहि राज निवत्तस्सु, मा रट्ठं विनसा इदं’’.
‘‘सुसुखं वत जीवाम, येसं नो नत्थि किञ्चनं;
रट्ठे विलुम्पमानम्हि, न [मा (क.)] मे किञ्चि अहीरथ.
‘‘सुसुखं ¶ वत जीवाम, येसं नो नत्थि किञ्चनं;
पीतिभक्खा भविस्साम, देवा आभस्सरा यथा’’.
‘‘किम्हेसो महतो घोसो, का नु गामेव कीळिया [गामे किलीलिया (सी.)];
समण तेव [समणञ्ञेव (सी. पी.), समणत्वेव (स्या.)] पुच्छाम, कत्थेसो अभिसटो जनो’’.
‘‘ममं ओहाय गच्छन्तं, एत्थेसो अभिसटो जनो;
सीमातिक्कमनं यन्तं, मुनिमोनस्स पत्तिया;
मिस्सं नन्दीहि गच्छन्तं, किं जानमनुपुच्छसि’’.
‘‘मास्सु तिण्णो अमञ्ञित्थ [अमञ्ञित्थो (सी. स्या. पी.)], सरीरं धारयं इमं;
अतीरणेय्य यमिदं [अतीरणेय्यमिदं कम्मं (सी. स्या. पी.)], बहू हि परिपन्थयो’’.
‘‘को नु मे परिपन्थस्स, ममं एवंविहारिनो;
यो नेव दिट्ठे नादिट्ठे, कामानमभिपत्थये’’.
‘‘निद्दा तन्दी विजम्भिता, अरती भत्तसम्मदो;
आवसन्ति सरीरट्ठा, बहू हि परिपन्थयो’’.
‘‘कल्याणं वत मं भवं, ब्राह्मण मनुसासति [मनुसाससि (सी.)];
ब्राह्मण तेव [ब्राह्मणञ्ञेव (सी.)] पुच्छामि, को नु त्वमसि मारिस’’.
‘‘नारदो इति मे नामं [नामेन (स्या. क.)], कस्सपो इति मं विदू;
भोतो सकासमागच्छिं, साधु सब्भि समागमो.
‘‘तस्स ¶ ते सब्बो आनन्दो, विहारो उपवत्ततु;
यं ऊनं [यदूनं (सी. स्या. पी.)] तं परिपूरेहि, खन्तिया उपसमेन च.
‘‘पसारय सन्नतञ्च, उन्नतञ्च पसारय [पहारय (स्या. पी. क.)];
कम्मं ¶ विज्जञ्च धम्मञ्च, सक्कत्वान परिब्बज’’.
‘‘बहू हत्थी च अस्से च, नगरे जनपदानि च;
हित्वा जनक पब्बजितो, कपाले [कपल्ले (सी. पी.)] रतिमज्झगा.
‘‘कच्चि नु ते जानपदा, मित्तामच्चा च ञातका;
दुब्भिमकंसु जनक, कस्मा ते तं अरुच्चथ’’.
‘‘न ¶ मिगाजिन जातुच्छे [जातुच्च (सी. पी.)], अहं कञ्चि कुदाचनं;
अधम्मेन जिने ञातिं, न चापि ञातयो ममं.
‘‘दिस्वान लोकवत्तन्तं, खज्जन्तं कद्दमीकतं;
हञ्ञरे बज्झरे चेत्थ, यत्थ सन्नो [सत्तो (सी.)] पुथुज्जनो;
एताहं उपमं कत्वा, भिक्खकोस्मि मिगाजिन’’.
‘‘को नु ते भगवा सत्था, कस्सेतं वचनं सुचि;
न हि कप्पं वा विज्जं वा, पच्चक्खाय रथेसभ;
समणं आहु वत्तन्तं, यथा दुक्खस्सतिक्कमो’’.
‘‘न मिगाजिन जातुच्छे, अहं कञ्चि कुदाचनं;
समणं ब्राह्मणं वापि, सक्कत्वा अनुपाविसिं’’.
‘‘महता चानुभावेन, गच्छन्तो सिरिया जलं;
गीयमानेसु गीतेसु, वज्जमानेसु वग्गुसु.
‘‘तूरियताळसङ्घुट्ठे [तुरियताळितसङ्घुट्ठे (सी. पी.)], सम्मतालसमाहिते;
स मिगाजिन मद्दक्खिं, फलिं [फलं (सी. पी. क.)] अम्बं तिरोच्छदं;
हञ्ञमानं [तुज्जमानं (सी.), तुदमानं (स्या.), तद्दमानं (पी.), हतमानं (क.)] मनुस्सेहि, फलकामेहि जन्तुभि.
‘‘सो ¶ खोहं तं सिरिं हित्वा, ओरोहित्वा मिगाजिन;
मूलं अम्बस्सुपागच्छिं, फलिनो निप्फलस्स च.
‘‘फलिं ¶ [फलं (सी. पी. क.)] अम्बं हतं दिस्वा, विद्धंस्तं विनळीकतं;
अथेकं [अथेतं (सी. पी.)] इतरं अम्बं, नीलोभासं मनोरमं.
‘‘एवमेव नूनम्हेपि [नून अम्हे (सी. पी.)], इस्सरे बहुकण्टके;
अमित्ता नो वधिस्सन्ति, यथा अम्बो फली हतो.
‘‘अजिनम्हि हञ्ञते दीपि, नागो दन्तेहि हञ्ञते;
धनम्हि धनिनो हन्ति, अनिकेतमसन्थवं;
फली अम्बो अफलो च, ते सत्थारो उभो मम’’.
‘‘सब्बो जनो पब्याधितो, राजा पब्बजितो इति;
हत्थारोहा अनीकट्ठा, रथिका पत्तिकारका.
‘‘अस्सासयित्वा जनतं, ठपयित्वा पटिच्छदं;
पुत्तं रज्जे ठपेत्वान, अथ पच्छा पब्बजिस्ससि’’.
‘‘चत्ता ¶ मया जानपदा, मित्तामच्चा च ञातका;
सन्ति पुत्ता विदेहानं, दीघावु रट्ठवड्ढनो;
ते रज्जं कारयिस्सन्ति, मिथिलायं पजापति’’.
‘‘एहि तं अनुसिक्खामि, यं वाक्यं मम रुच्चति;
रज्जं तुवं कारयसि [कारयन्ती (सी. स्या. पी.)], पापं दुच्चरितं बहुं;
कायेन वाचा मनसा, येन गच्छसि [कञ्छिसि (सी. पी.)] दुग्गतिं.
‘‘परदिन्नकेन परनिट्ठितेन, पिण्डेन यापेहि स धीरधम्मो’’.
‘‘योपि ¶ चतुत्थे भत्तकाले न भुञ्जे, अजुट्ठमारीव [अजद्धुमारीव (सी.), अज्झुट्ठमारिव (स्या.), अजद्धुमारिव (पी.) मज्झिमनिकाये, अङ्गुत्तरनिकाये च पस्सितब्बं] खुदाय मिय्ये;
न त्वेव पिण्डं लुळितं अनरियं, कुलपुत्तरूपो सप्पुरिसो न सेवे;
तयिदं न साधु तयिदं न सुट्ठु, सुनखुच्छिट्ठकं जनक भुञ्जसे तुवं’’.
‘‘न ¶ चापि मे सीवलि सो अभक्खो, यं होति चत्तं गिहिनो सुनस्स वा;
ये केचि भोगा इध धम्मलद्धा, सब्बो सो भक्खो अनवयोति [अनवज्जोति (सी. पी.)] वुत्तो’’.
‘‘कुमारिके उपसेनिये, निच्चं निग्गळमण्डिते;
कस्मा ते एको भुजो जनति, एको ते न जनती भुजो’’.
‘‘इमस्मिं मे समण हत्थे, पटिमुक्का दुनीवरा [दुनीधुरा (सी. पी.)];
सङ्घाता [संघट्टा (स्या. क.)] जायते सद्दो, दुतियस्सेव सा गति.
‘‘इमस्मिं मे समण हत्थे, पटिमुक्को एकनीवरो [एकनीधुरो (सी. पी.)];
सो अदुतियो न जनति, मुनिभूतोव तिट्ठति.
‘‘विवादप्पत्तो [विवादमत्तो (पी.)] दुतियो, केनेको विवदिस्सति;
तस्स ते सग्गकामस्स, एकत्तमुपरोचतं’’.
‘‘सुणासि सीवलि कथा [गाथा (सी. स्या. पी.)], कुमारिया पवेदिता;
पेसिया [पेस्सिया (सी. पी.)] मं गरहित्थो, दुतियस्सेव सा गति.
‘‘अयं ¶ द्वेधापथो भद्दे, अनुचिण्णो पथाविहि;
तेसं त्वं एकं गण्हाहि, अहमेकं पुनापरं.
‘‘मावच [नेव (सी. पी.), मा च (स्या. क.)] मं त्वं पति मेति, नाहं [माहं (सी. पी.)] भरियाति वा पुन’’;
‘‘इममेव कथयन्ता, थूणं नगरुपागमुं.
‘‘कोट्ठके उसुकारस्स, भत्तकाले उपट्ठिते;
तत्रा च सो उसुकारो, (एकं दण्डं उजुं कतं;) [( ) नत्थि बहूसु]
एकञ्च चक्खुं निग्गय्ह, जिम्हमेकेन पेक्खति’’.
‘‘एवं ¶ नो साधु पस्ससि, उसुकार सुणोहि मे;
यदेकं चक्खुं निग्गय्ह, जिम्हमेकेन पेक्खसि’’.
‘‘द्वीहि ¶ समण चक्खूहि, विसालं विय खायति;
असम्पत्वा परमं [परं (सी. पी.)] लिङ्गं, नुजुभावाय कप्पति.
‘‘एकञ्च चक्खुं निग्गय्ह, जिम्हमेकेन पेक्खतो;
सम्पत्वा परमं लिङ्गं, उजुभावाय कप्पति.
‘‘विवादप्पत्तो [विवादमत्तो (पी.)] दुतियो, केनेको विवदिस्सति;
तस्स ते सग्गकामस्स, एकत्तमुपरोचतं’’.
‘‘सुणासि सीवलि कथा [गाथा (सी. स्या. पी.)], उसुकारेन वेदिता;
पेसिया मं गरहित्थो, दुतियस्सेव सा गति.
‘‘अयं द्वेधापथो भद्दे, अनुचिण्णो पथाविहि;
तेसं त्वं एकं गण्हाहि, अहमेकं पुनापरं.
‘‘मावच मं त्वं पति मेति, नाहं भरियाति वा पुन’’;
‘‘मुञ्जावेसिका ¶ पवाळ्हा, एका विहर सीवली’’ति.
महाजनकजातकं दुतियं.
५४०. सुवण्णसामजातकं (३)
‘‘को नु मं उसुना विज्झि, पमत्तं उदहारकं [हारिकं (स्या.), हारियं (क.)];
खत्तियो ब्राह्मणो वेस्सो, को मं विद्धा निलीयसि.
‘‘न मे मंसानि खज्जानि, चम्मेनत्थो न विज्जति;
अथ केन नु वण्णेन, विद्धेय्यं मं अमञ्ञथ.
‘‘को वा त्वं कस्स वा पुत्तो, कथं जानेमु तं मयं;
पुट्ठो मे सम्म अक्खाहि, किं मं विद्धा निलीयसि’’.
‘‘राजाहमस्मि कासीनं, पीळियक्खोति मं विदू;
लोभा रट्ठं पहित्वान, मिगमेसं चरामहं.
‘‘इस्सत्थे चस्मि कुसलो, दळ्हधम्मोति विस्सुतो;
नागोपि मे न मुच्चेय्य, आगतो उसुपातनं.
‘‘को ¶ ¶ वा त्वं कस्स वा पुत्तो [त्वं च कस्स वा पुत्तोसि (सी. पी.)], कथं जानेमु तं मयं;
पितुनो अत्तनो चापि, नामगोत्तं पवेदय’’.
‘‘नेसादपुत्तो भद्दन्ते, सामो इति मं ञातयो;
आमन्तयिंसु जीवन्तं, स्वज्जेवाहं गतो [स्वाज्जेवङ्गतो (स्या.), स्वज्जेवङ्गते (क.)] सये.
‘‘विद्धोस्मि पुथुसल्लेन, सविसेन यथा मिगो;
सकम्हि लोहिते राज, पस्स सेमि परिप्लुतो.
‘‘पटिवामगतं ¶ [पटिधम्म गतं (सी. पी.)] सल्लं, पस्स धिम्हामि [विहाम्हि (सी. पी.)] लोहितं;
आतुरो त्यानुपुच्छामि, किं मं विद्धा निलीयसि.
‘‘अजिनम्हि हञ्ञते दीपि, नागो दन्तेहि हञ्ञते;
अथ केन नु वण्णेन, विद्धेय्यं मं अमञ्ञथ’’.
‘‘मिगो उपट्ठितो आसि, आगतो उसुपातनं;
तं दिस्वा उब्बिजी साम, तेन कोधो ममाविसि’’.
‘‘यतो सरामि अत्तानं, यतो पत्तोस्मि विञ्ञुतं;
न मं मिगा उत्तसन्ति, अरञ्ञे सापदानिपि.
‘‘यतो निधिं परिहरिं, यतो पत्तोस्मि योब्बनं;
न मं मिगा उत्तसन्ति, अरञ्ञे सापदानिपि.
‘‘भीरू किम्पुरिसा राज, पब्बते गन्धमादने;
सम्मोदमाना गच्छाम, पब्बतानि वनानि च.
(‘‘न मं मिगा उत्तसन्ति, अरञ्ञे सापदानिपि;) [( ) नत्थि सी. स्या. पी. पोत्थकेसु]
अथ केन नु वण्णेन, उत्रासन्ति मिगा ममं’’ [उत्रासे सो मिगो ममं (सी. पी.)].
‘‘न तं तस [न तद्दसा (सी. पी.)] मिगो साम, किं ताहं अलिकं भणे;
कोधलोभाभिभूताहं, उसुं ते तं अवस्सजिं [अविस्सजिं (स्या.)].
‘‘कुतो नु साम आगम्म, कस्स वा पहितो तुवं;
उदहारो नदिं गच्छ, आगतो मिगसम्मतं’’.
‘‘अन्धा ¶ मातापिता मय्हं, ते भरामि ब्रहावने;
तेसाहं उदकाहारो, आगतो मिगसम्मतं.
‘‘अत्थि नेसं उसामत्तं, अथ साहस्स जीवितं;
उदकस्स अलाभेन ¶ , मञ्ञे अन्धा मरिस्सरे.
‘‘न मे इदं तथा दुक्खं, लब्भा हि पुमुना इदं;
यञ्च अम्मं न पस्सामि, तं मे दुक्खतरं इतो.
‘‘न ¶ मे इदं तथा दुक्खं, लब्भा हि पुमुना इदं;
यञ्च तातं न पस्सामि, तं मे दुक्खतरं इतो.
‘‘सा नून कपणा अम्मा, चिररत्ताय रुच्छति [रुच्चति (क.)];
अड्ढरत्तेव रत्ते वा, नदीव अवसुच्छति [अवसुस्सति (स्या.)].
‘‘सो नून कपणो तातो, चिररत्ताय रुच्छति [रुच्चति (क.)];
अड्ढरत्तेव रत्ते वा, नदीव अवसुच्छति [अवसुस्सति (स्या.)].
‘‘उट्ठानपादचरियाय [पारिचरियाय (सी. पी.)], पादसम्बाहनस्स च;
साम तात विलपन्ता, हिण्डिस्सन्ति ब्रहावने.
‘‘इदम्पि दुतियं सल्लं, कम्पेति हदयं ममं;
यञ्च अन्धे न पस्सामि, मञ्ञे हिस्सामि [यञ्च हेस्सामि (सी. पी.), तं में हिस्सामि (क.)] जीवितं’’.
‘‘मा बाळ्हं परिदेवेसि, साम कल्याणदस्सन;
अहं कम्मकरो हुत्वा, भरिस्सं ते ब्रहावने.
‘‘इस्सत्थे चस्मि कुसलो, दळ्हधम्मोति विस्सुतो;
अहं कम्मकरो हुत्वा, भरिस्सं ते ब्रहावने.
‘‘मिगानं [मगानं (क.)] विघासमन्वेसं, वनमूलफलानि च;
अहं कम्मकरो हुत्वा, भरिस्सं ते ब्रहावने.
‘‘कतमं तं वनं साम, यत्थ मातापिता तव;
अहं ¶ ते तथा भरिस्सं, यथा ते अभरी तुवं’’.
‘‘अयं ¶ एकपदी राज, योयं उस्सीसके मम;
इतो गन्त्वा अड्ढकोसं, तत्थ नेसं अगारकं;
यत्थ मातापिता मय्हं, ते भरस्सु इतो गतो.
‘‘नमो ते कासिराजत्थु, नमो ते कासिवड्ढन;
अन्धा मातापिता मय्हं, ते भरस्सु ब्रहावने.
‘‘अञ्जलिं ते पग्गण्हामि, कासिराज नमत्थु ते;
मातरं पितरं मय्हं, वुत्तो वज्जासि वन्दनं’’.
‘‘इदं वत्वान सो सामो, युवा कल्याणदस्सनो;
मुच्छितो विसवेगेन, विसञ्ञी समपज्जथ.
‘‘स राजा परिदेवेसि, बहुं कारुञ्ञसञ्हितं;
अजरामरोहं आसिं, अज्जेतं ञामि [अज्जहञ्ञामि (क.)] नो पुरे;
सामं कालङ्कतं दिस्वा, नत्थि मच्चुस्स नागमो.
‘‘यस्सु ¶ मं पटिमन्तेति, सविसेन समप्पितो;
स्वज्जेवं गते काले, न किञ्चि मभिभासति.
‘‘निरयं नून गच्छामि, एत्थ मे नत्थि संसयो;
तदा हि पकतं पापं, चिररत्ताय किब्बिसं.
‘‘भवन्ति तस्स वत्तारो, गामे किब्बिसकारको;
अरञ्ञे निम्मनुस्सम्हि, को मं वत्तुमरहति.
‘‘सारयन्ति हि कम्मानि, गामे संगच्छ माणवा;
अरञ्ञे ¶ निम्मनुस्सम्हि, को नु मं सारयिस्सति’’.
‘‘सा देवता अन्तरहिता, पब्बते गन्धमादने;
रञ्ञोव अनुकम्पाय, इमा गाथा अभासथ.
‘‘आगुं किर महाराज, अकरि [अकरा (सी.)] कम्म दुक्कटं;
अदूसका पितापुत्ता, तयो एकूसुना हता.
‘‘एहि तं अनुसिक्खामि, यथा ते सुगती सिया;
धम्मेनन्धे वने पोस, मञ्ञेहं सुगती तया.
‘‘स ¶ राजा परिदेवित्वा, बहुं कारुञ्ञसञ्हितं;
उदककुम्भमादाय, पक्कामि दक्खिणामुखो.
‘‘कस्स नु एसो पदसद्दो, मनुस्सस्सेव आगतो;
नेसो सामस्स निग्घोसो, को नु त्वमसि मारिस.
‘‘सन्तञ्हि सामो वजति, सन्तं पादानि नेयति [उत्तहि (सी.)];
नेसो सामस्स निग्घोसो, को नु त्वमसि मारिस’’.
‘‘राजाहमस्मि कासीनं, पीळियक्खोति मं विदू;
लोभा रट्ठं पहित्वान, मिगमेसं चरामहं.
‘‘इस्सत्थे चस्मि कुसलो, दळ्हधम्मोति विस्सुतो;
नागोपि मे न मुच्चेय्य, आगतो उसुपातनं’’.
‘‘स्वागतं ते महाराज, अथो ते अदुरागतं;
इस्सरोसि अनुप्पत्तो, यं इधत्थि पवेदय.
‘‘तिन्दुकानि पियालानि, मधुके कासुमारियो;
फलानि ¶ खुद्दकप्पानि, भुञ्ज राज वरं वरं.
‘‘इदम्पि पानीयं सीतं, आभतं गिरिगब्भरा;
ततो पिव महाराज, सचे त्वं अभिकङ्खसि’’.
‘‘नालं ¶ अन्धा वने दट्ठुं, को नु वो फलमाहरि;
अनन्धस्सेवयं सम्मा, निवापो मय्ह खायति’’.
‘‘दहरो युवा नातिब्रहा, सामो कल्याणदस्सनो;
दीघस्स केसा असिता, अथो सूनग्ग [सोनग्ग (क.)] वेल्लिता.
‘‘सो हवे फलमाहरित्वा, इतो आदाय [आदा (सी. पी.)] कमण्डलुं;
नदिं गतो उदहारो, मञ्ञे न दूरमागतो’’.
‘‘अहं तं अवधिं सामं, यो तुय्हं परिचारको;
यं कुमारं पवेदेथ, सामं कल्याणदस्सनं.
‘‘दीघस्स केसा असिता, अथो सूनग्गवेल्लिता;
तेसु लोहितलित्तेसु, सेति सामो मया हतो’’.
‘‘केन ¶ दुकूलमन्तेसि, हतो सामोति वादिना;
हतो सामोति सुत्वान, हदयं मे पवेधति.
‘‘अस्सत्थस्सेव तरुणं, पवाळं मालुतेरितं;
हतो सामोति सुत्वान, हदयं मे पवेधति’’.
‘‘पारिके कासिराजायं, सो सामं मिगसम्मते;
कोधसा उसुना विज्झि, तस्स मा पापमिच्छिम्हा’’.
‘‘किच्छा लद्धो पियो पुत्तो, यो अन्धे अभरी वने;
तं ¶ एकपुत्तं घातिम्हि, कथं चित्तं न कोपये’’.
‘‘किच्छा लद्धो पियो पुत्तो, यो अन्धे अभरी वने;
तं एकपुत्तं घातिम्हि, अक्कोधं आहु पण्डिता’’.
‘‘मा बाळ्हं परिदेवेथ, हतो सामोति वादिना;
अहं कम्मकरो हुत्वा, भरिस्सामि ब्रहावने.
‘‘इस्सत्थे चस्मि कुसलो, दळ्हधम्मोति विस्सुतो;
अहं कम्मकरो हुत्वा, भरिस्सामि ब्रहावने.
‘‘मिगानं विघासमन्वेसं, वनमूलफलानि च;
अहं कम्मकरो हुत्वा, भरिस्सामि ब्रहावने’’.
‘‘नेस धम्मो महाराज, नेतं अम्हेसु कप्पति;
राजा त्वमसि अम्हाकं, पादे वन्दाम ते मयं’’.
‘‘धम्मं नेसाद भणथ, कता अपचिती तया;
पिता त्वमसि [त्वमहि (?)] अम्हाकं, माता त्वमसि पारिके’’.
‘‘नमो ¶ ते कासिराजत्थु, नमो ते कासिवड्ढन;
अञ्जलिं ते पग्गण्हाम, याव सामानुपापय.
‘‘तस्स पादे समज्जन्ता [पवट्टन्ता (पी.)], मुखञ्च भुजदस्सनं;
संसुम्भमाना अत्तानं, कालमागमयामसे’’.
‘‘ब्रहा वाळमिगाकिण्णं, आकासन्तंव दिस्सति;
यत्थ सामो हतो सेति, चन्दोव पतितो छमा.
‘‘ब्रहा ¶ ¶ वाळमिगाकिण्णं, आकासन्तंव दिस्सति;
यत्थ सामो हतो सेति, सूरियोव पतितो छमा.
‘‘ब्रहा वाळमिगाकिण्णं, आकासन्तंव दिस्सति;
यत्थ सामो हतो सेति, पंसुना पतिकुन्तितो [कुण्ठितो (सी. स्या. पी.) एवमुपरिपि].
‘‘ब्रहा वाळमिगाकिण्णं, आकासन्तंव दिस्सति;
यत्थ सामो हतो सेति, इधेव वसथस्समे’’.
‘‘यदि तत्थ सहस्सानि, सतानि नियुतानि [नहुतानि (सी. स्या. पी.)] च;
नेवम्हाकं भयं कोचि, वने वाळेसु विज्जति’’.
‘‘ततो अन्धानमादाय, कासिराजा ब्रहावने;
हत्थे गहेत्वा पक्कामि, यत्थ सामो हतो अहु.
‘‘दिस्वान पतितं सामं, पुत्तकं पंसुकुन्थितं;
अपविद्धं ब्रहारञ्ञे, चन्दंव पतितं छमा.
‘‘दिस्वान पतितं सामं, पुत्तकं पंसुकुन्थितं;
अपविद्धं ब्रहारञ्ञे, सूरियंव पतितं छमा.
‘‘दिस्वान पतितं सामं, पुत्तकं पंसुकुन्थितं;
अपविद्धं ब्रहारञ्ञे, कलूनं [करुणं (सी. पी.)] परिदेवयुं.
‘‘दिस्वान पतितं सामं, पुत्तकं पंसुकुन्थितं;
बाहा पग्गय्ह पक्कन्दुं, अधम्मो किर भो इति.
‘‘बाळ्हं खो त्वं पमत्तोसि, साम कल्याणदस्सन;
यो अज्जेवं [स्वज्जेवं (क.) एवमुपरिपि] गते काले, न किञ्चि मभिभाससि.
‘‘बाळ्हं ¶ खो त्वं पदित्तोसि, साम कल्याणदस्सन;
यो अज्जेवं गते काले, न किञ्चि मभिभाससि.
‘‘बाळ्हं खो त्वं पकुद्धोसि, साम कल्याणदस्सन;
यो अज्जेवं गते काले, न किञ्चि मभिभाससि.
‘‘बाळ्हं ¶ खो त्वं पसुत्तोसि, साम कल्याणदस्सन;
यो अज्जेवं गते काले, न किञ्चि मभिभाससि.
‘‘बाळ्हं ¶ खो त्वं विमनोसि, साम कल्याणदस्सन;
यो अज्जेवं गते काले, न किञ्चि मभिभाससि.
‘‘जटं वलिनं पंसुगतं [पङ्कहतं (सी. पी.)], को दानि सण्ठपेस्सति [सण्ठपेस्सति (सी. स्या. पी.)];
सामो अयं कालङ्कतो, अन्धानं परिचारको.
‘‘को मे सम्मज्जमादाय [चे सम्मज्जनादाय (सी.), नो सम्मज्जनादाय (स्या.), मे सम्मज्जनादाय (पी.)], सम्मज्जिस्सति अस्समं;
सामो अयं कालङ्कतो, अन्धानं परिचारको.
‘‘को दानि न्हापयिस्सति, सीतेनुण्होदकेन च;
सामो अयं कालङ्कतो, अन्धानं परिचारको.
‘‘को दानि भोजयिस्सति, वनमूलफलानि च;
सामो अयं कालङ्कतो, अन्धानं परिचारको’’.
‘‘दिस्वान पतितं सामं, पुत्तकं पंसुकुन्थितं;
अट्टिता पुत्तसोकेन, माता सच्चं अभासथ.
‘‘येन सच्चेनयं सामो, धम्मचारी पुरे अहु;
एतेन सच्चवज्जेन, विसं सामस्स हञ्ञतु.
‘‘येन ¶ सच्चेनयं सामो, ब्रह्मचारी पुरे अहु;
एतेन सच्चवज्जेन, विसं सामस्स हञ्ञतु.
‘‘येन सच्चेनयं सामो, सच्चवादी पुरे अहु;
एतेन सच्चवज्जेन, विसं सामस्स हञ्ञतु.
‘‘येन सच्चेनयं सामो, मातापेत्तिभरो [मातापेतिभरो (स्या.), मातापित्तिभरो (क.)] अहु;
एतेन सच्चवज्जेन, विसं सामस्स हञ्ञतु.
‘‘येन सच्चेनयं सामो, कुले जेट्ठापचायिको;
एतेन सच्चवज्जेन, विसं सामस्स हञ्ञतु.
‘‘येन सच्चेनयं सामो, पाणा पियतरो मम;
एतेन सच्चवज्जेन, विसं सामस्स हञ्ञतु.
‘‘यं ¶ किञ्चित्थि कतं पुञ्ञं, मय्हञ्चेव पितुच्च ते;
सब्बेन तेन कुसलेन, विसं सामस्स हञ्ञतु’’.
‘‘दिस्वान पतितं सामं, पुत्तकं पंसुकुन्थितं;
अट्टितो पुत्तसोकेन, पिता सच्चं अभासथ.
‘‘येन ¶ सच्चेनयं सामो, धम्मचारी पुरे अहु;
एतेन सच्चवज्जेन, विसं सामस्स हञ्ञतु.
‘‘येन सच्चेनयं सामो, ब्रह्मचारी पुरे अहु;
एतेन सच्चवज्जेन, विसं सामस्स हञ्ञतु.
‘‘येन सच्चेनयं सामो, सच्चवादी पुरे अहु;
एतेन सच्चवज्जेन, विसं सामस्स हञ्ञतु.
‘‘येन ¶ सच्चेनयं सामो, मातापेत्तिभरो अहु;
एतेन सच्चवज्जेन, विसं सामस्स हञ्ञतु.
‘‘येन सच्चेनयं सामो, कुले जेट्ठापचायिको;
एतेन सच्चवज्जेन, विसं सामस्स हञ्ञतु.
‘‘येन सच्चेनयं सामो, पाणा पियतरो मम;
एतेन सच्चवज्जेन, विसं सामस्स हञ्ञतु.
‘‘यं किञ्चित्थि [किञ्चत्थि (सी. पी.)] कतं पुञ्ञं, मय्हञ्चेव मातुच्च ते;
सब्बेन तेन कुसलेन, विसं सामस्स हञ्ञतु.
‘‘सा देवता अन्तरहिता, पब्बते गन्धमादने;
सामस्स अनुकम्पाय, इमं सच्चं अभासथ.
‘‘पब्बत्याहं गन्धमादने, चिररत्तनिवासिनी [चिरं रत्तं निवासिनी (स्या.)];
न मे पियतरो कोचि, अञ्ञो सामेन [सामा न (सी. पी.)] विज्जति;
एतेन सच्चवज्जेन, विसं सामस्स हञ्ञतु.
‘‘सब्बे वना गन्धमया, पब्बते गन्धमादने;
एतेन सच्चवज्जेन, विसं सामस्स हञ्ञतु’’.
तेसं ¶ लालप्पमानानं, बहुं कारुञ्ञसञ्हितं;
खिप्पं सामो समुट्ठासि, युवा कल्याणदस्सनो.
‘‘सामोहमस्मि भद्दं वो [भद्दन्ते (क.)], सोत्थिनाम्हि समुट्ठितो;
मा बाळ्हं परिदेवेथ, मञ्जुनाभिवदेथ मं’’.
‘‘स्वागतं ते महाराज, अथो ते अदुरागतं;
इस्सरोसि ¶ अनुप्पत्तो, यं इधत्थि पवेदय.
‘‘तिन्दुकानि पियालानि, मधुके कासुमारियो;
फलानि खुद्दकप्पानि, भुञ्ज राज वरं वरं.
‘‘अत्थि ¶ मे पानियं सीतं, आभतं गिरिगब्भरा;
ततो पिव महाराज, सचे त्वं अभिकङ्खसि’’.
‘‘सम्मुय्हामि पमुय्हामि, सब्बा मुय्हन्ति मे दिसा;
पेतं तं साममद्दक्खिं, को नु त्वं साम जीवसि’’.
‘‘अपि जीवं महाराज, पुरिसं गाळ्हवेदनं;
उपनीतमनसङ्कप्पं, जीवन्तं मञ्ञते मतं.
‘‘अपि जीवं महाराज, पुरिसं गाळ्हवेदनं;
तं निरोधगतं सन्तं, जीवन्तं मञ्ञते मतं.
‘‘यो मातरं पितरं वा, मच्चो धम्मेन पोसति;
देवापि नं तिकिच्छन्ति, मातापेत्तिभरं नरं.
‘‘यो मातरं पितरं वा, मच्चो धम्मेन पोसति;
इधेव नं पसंसन्ति, पेच्च सग्गे पमोदति’’.
‘‘एस भिय्यो पमुय्हामि, सब्बा मुय्हन्ति मे दिसा;
सरणं तं साम गच्छामि [सरणं साम गच्छामि (स्या. क.)], त्वञ्च मे सरणं भव’’.
‘‘धम्मं चर महाराज, मातापितूसु खत्तिय;
इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.
‘‘धम्मं चर महाराज, पुत्तदारेसु खत्तिय;
इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.
‘‘धम्मं ¶ ¶ चर महाराज, मित्तामच्चेसु खत्तिय;
इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.
‘‘धम्मं चर महाराज, वाहनेसु बलेसु च;
इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.
‘‘धम्मं चर महाराज, गामेसु निगमेसु च;
इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.
‘‘धम्मं चर महाराज, रट्ठेसु जनपदेसु च;
इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.
‘‘धम्मं चर महाराज, समणब्राह्मणेसु च;
इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.
‘‘धम्मं चर महाराज, मिगपक्खीसु खत्तिय;
इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.
‘‘धम्मं ¶ चर महाराज, धम्मो चिण्णो सुखावहो;
इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.
‘‘धम्मं चर महाराज, सइन्दा देवा सब्रह्मका;
सुचिण्णेन दिवं पत्ता, मा धम्मं राज पामदो’’ति.
सुवण्णसामजातकं [सामजातकं (सी. पी.)] ततियं.
५४१. निमिजातकं (४)
‘‘अच्छेरं ¶ वत लोकस्मिं, उप्पज्जन्ति विचक्खणा;
यदा अहु निमिराजा, पण्डितो कुसलत्थिको.
‘‘राजा सब्बविदेहानं, अदा दानं अरिन्दमो;
तस्स तं ददतो दानं, सङ्कप्पो उदपज्जथ;
दानं वा ब्रह्मचरियं वा, कतमं सु महप्फलं.
तस्स सङ्कप्पमञ्ञाय, मघवा देवकुञ्जरो;
सहस्सनेत्तो पातुरहु, वण्णेन विहनं [निहनं (सी. पी.), विहतं (स्या. क.)] तमं.
सलोमहट्ठो ¶ मनुजिन्दो, वासवं अवचा निमि;
‘‘देवता नुसि गन्धब्बो, अदु सक्को पुरिन्ददो.
‘‘न च मे तादिसो वण्णो, दिट्ठो वा यदि वा सुतो;
[नत्थि सी. पी. पोत्थकेसु] आचिक्ख मे त्वं भद्दन्ते, कथं जानेमु तं मयं’’ [नत्थि सी. पी. पोत्थकेसु].
सलोमहट्ठं ञत्वान, वासवो अवचा निमिं;
‘‘सक्कोहमस्मि देविन्दो, आगतोस्मि तवन्तिके;
अलोमहट्ठो मनुजिन्द, पुच्छ पञ्हं यमिच्छसि’’.
सो च तेन कतोकासो, वासवं अवचा निमि;
‘‘पुच्छामि तं महाराज [महाबाहु (सी. पी.), देवराज (क.)], सब्बभूतानमिस्सर;
दानं वा ब्रह्मचरियं वा, कतमं सु महप्फलं’’.
सो पुट्ठो नरदेवेन, वासवो अवचा निमिं;
‘‘विपाकं ब्रह्मचरियस्स, जानं अक्खासिजानतो.
‘‘हीनेन ¶ ब्रह्मचरियेन, खत्तिये उपपज्जति;
मज्झिमेन च देवत्तं, उत्तमेन विसुज्झति.
‘‘न ¶ हेते सुलभा काया, याचयोगेन केनचि;
ये काये उपपज्जन्ति, अनागारा तपस्सिनो.
‘‘दुदीपो [दुतिपो (क.)] सागरो सेलो, मुजकिन्दो [मुचलिन्दो (सी. स्या. पी.), मुजकिन्तो (क.)] भगीरसो;
उसिन्दरो [उसीनरो (सी. पी.)] कस्सपो च [अट्ठको च (सी. पी.), अत्थको च (स्या.)], असको च पुथुज्जनो.
‘‘एते चञ्ञे च राजानो, खत्तिया ब्राह्मणा बहू;
पुथुयञ्ञं यजित्वान, पेतत्तं [पेतं ते (सी. पी.)] नातिवत्तिसुं.
‘‘अथ यीमे [अद्धा इमे (सी. पी.), अद्धायिमे (स्या.)] अवत्तिंसु, अनागारा तपस्सिनो;
सत्तिसयो यामहनु, सोमयामो [सोमयागो (सी. स्या. पी.)] मनोजवो.
‘‘समुद्दो माघो भरतो च, इसि कालपुरक्खतो [कालिकरिक्खियो (सी. पी.)];
अङ्गीरसो कस्सपो च, किसवच्छो अकत्ति [अकित्ति (सी. पी.), अकन्ति (स्या.)] च.
‘‘उत्तरेन ¶ नदी सीदा, गम्भीरा दुरतिक्कमा;
नळग्गिवण्णा जोतन्ति, सदा कञ्चनपब्बता.
‘‘परूळ्हकच्छा तगरा, रूळ्हकच्छा वना नगा;
तत्रासुं दससहस्सा, पोराणा इसयो पुरे.
‘‘अहं ¶ सेट्ठोस्मि दानेन, संयमेन दमेन च;
अनुत्तरं वतं कत्वा, पकिरचारी समाहिते.
‘‘जातिमन्तं अजच्चञ्च, अहं उजुगतं नरं;
अतिवेलं नमस्सिस्सं, कम्मबन्धू हि माणवा [मातिया (सी. पी.)].
‘‘सब्बे वण्णा अधम्मट्ठा, पतन्ति निरयं अधो;
सब्बे वण्णा विसुज्झन्ति, चरित्वा धम्ममुत्तमं’’.
इदं वत्वान मघवा, देवराजा सुजम्पति;
वेदेहमनुसासित्वा, सग्गकायं अपक्कमि.
‘‘इमं भोन्तो निसामेथ, यावन्तेत्थ समागता;
धम्मिकानं मनुस्सानं, वण्णं उच्चावचं बहुं.
‘‘यथा अयं निमिराजा, पण्डितो कुसलत्थिको;
राजा सब्बविदेहानं, अदा दानं अरिन्दमो.
‘‘तस्स तं ददतो दानं, सङ्कप्पो उदपज्जथ;
दानं वा ब्रह्मचरियं वा, कतमं सु महप्फलं’’.
अब्भुतो वत लोकस्मिं, उप्पज्जि लोमहंसनो;
दिब्बो रथो पातुरहु, वेदेहस्स यसस्सिनो.
देवपुत्तो ¶ महिद्धिको, मातलि देवसारथि;
निमन्तयित्थ राजानं, वेदेहं मिथिलग्गहं.
‘‘एहिमं रथमारुय्ह, राजसेट्ठ दिसम्पति;
देवा दस्सनकामा ते, तावतिंसा सइन्दका;
सरमाना ¶ हि ते देवा, सुधम्मायं समच्छरे’’.
ततो ¶ राजा तरमानो, वेदेहो मिथिलग्गहो;
आसना वुट्ठहित्वान, पमुखो रथमारुहि.
अभिरूळ्हं रथं दिब्बं, मातलि एतदब्रवि;
‘‘केन तं नेमि मग्गेन, राजसेट्ठ दिसम्पति;
येन वा पापकम्मन्ता, पुञ्ञकम्मा च ये नरा’’.
‘‘उभयेनेव मं नेहि, मातलि देवसारथि;
येन वा पापकम्मन्ता, पुञ्ञकम्मा च ये नरा’’.
‘‘केन तं पठमं नेमि, राजसेट्ठ दिसम्पति;
येन वा पापकम्मन्ता, पुञ्ञकम्मा च ये नरा’’.
‘‘निरये [निरियं (स्या. क.)] ताव पस्सामि, आवासे [आवासं (स्या. क.)] पापकम्मिनं;
ठानानि लुद्दकम्मानं, दुस्सीलानञ्च या गति’’.
दस्सेसि मातलि रञ्ञो, दुग्गं वेतरणिं नदिं;
कुथितं खारसंयुत्तं, तत्तं अग्गिसिखूपमं [अग्गिसमोदकं (क.)].
निमी हवे मातलिमज्झभासथ [मातलिमज्झभासि (स्या.)], दिस्वा जनं पतमानं विदुग्गे;
‘‘भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
इमे नु मच्चा किमकंसु पापं, येमे जना वेतरणिं पतन्ति’’.
तस्स ¶ पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पापकम्मानं, जानं अक्खासिजानतो.
‘‘ये दुब्बले बलवन्ता जीवलोके, हिंसन्ति रोसन्ति सुपापधम्मा;
ते लुद्दकम्मा पसवेत्व पापं, तेमे जना वेतरणिं पतन्ति’’.
‘‘सामा ¶ च सोणा सबला च गिज्झा, काकोलसङ्घा अदन्ति [अदेन्ति (सी. स्या. पी.) एवमुपरिपि] भेरवा;
भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
इमे नु मच्चा किमकंसु पापं, येमे जने काकोलसङ्घा अदन्ति’’.
तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पापकम्मानं, जानं अक्खासिजानतो.
‘‘ये ¶ केचिमे मच्छरिनो कदरिया, परिभासका समणब्राह्मणानं;
हिंसन्ति रोसन्ति सुपापधम्मा, ते लुद्दकम्मा पसवेत्व पापं;
तेमे जने काकोलसङ्घा अदन्ति’’.
‘‘सजोतिभूता पथविं कमन्ति, तत्तेहि ¶ खन्धेहि च पोथयन्ति;
भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
इमे नु मच्चा किमकंसु पापं, येमे जना खन्धहता सयन्ति’’.
तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पापकम्मानं, जानं अक्खासिजानतो.
‘‘ये जीवलोकस्मि सुपापधम्मिनो, नरञ्च नारिञ्च अपापधम्मं;
हिंसन्ति रोसन्ति सुपापधम्मा [सुपापधम्मिनो (क.)], ते लुद्दकम्मा पसवेत्व पापं;
तेमे जना खन्धहता सयन्ति’’.
‘‘अङ्गारकासुं ¶ अपरे फुणन्ति [थुनन्ति (सी. स्या.), फुनन्ति (पी.)], नरा रुदन्ता परिदड्ढगत्ता;
भयञ्हि मं विदन्ति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
इमे नु मच्चा किमकंसु पापं, येमे जना अङ्गारकासुं फुणन्ति’’.
तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पापकम्मानं, जानं अक्खासिजानतो.
‘‘ये ¶ केचि पूगाय धनस्स [पूगायतनस्स (सी. पी.)] हेतु, सक्खिं करित्वा इणं जापयन्ति;
ते जापयित्वा जनतं जनिन्द, ते लुद्दकम्मा पसवेत्व पापं;
तेमे जना अङ्गारकासुं फुणन्ति’’.
‘‘सजोतिभूता जलिता पदित्ता, पदिस्सति महती लोहकुम्भी;
भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
इमे नु मच्चा किमकंसु पापं, येमे जना अवंसिरा लोहकुम्भिं पतन्ति’’.
तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पापकम्मानं, जानं अक्खासिजानतो.
‘‘ये सीलवन्तं [सीलवं (पी.)] समणं ब्राह्मणं वा, हिंसन्ति रोसन्ति सुपापधम्मा;
ते लुद्दकम्मा पसवेत्व पापं, तेमे जना अवंसिरा लोहकुम्भिं पतन्ति’’.
‘‘लुञ्चन्ति ¶ गीवं अथ वेठयित्वा [अविवेठयित्वा (क.)], उण्होदकस्मिं पकिलेदयित्वा [पकिलेदयित्वा (सी. पी.)];
भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि ¶ तं मातलि देवसारथि;
इमे नु मच्चा किमकंसु पापं, येमे जना लुत्तसिरा सयन्ति’’.
तस्स ¶ पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पापकम्मानं, जानं अक्खासिजानतो.
‘‘ये जीवलोकस्मि सुपापधम्मिनो, पक्खी गहेत्वान विहेठयन्ति ते;
विहेठयित्वा सकुणं जनिन्द, ते लुद्दकामा पसवेत्व पापं;
तेमे जना लुत्तसिरा सयन्ति.
‘‘पहूततोया अनिगाधकूला [अनिखातकूला (सी. स्या. पी.)], नदी अयं सन्दति सुप्पतित्था;
घम्माभितत्ता मनुजा पिवन्ति, पीतञ्च [पिवतं च (सी. स्या. पी. क.)] तेसं भुस होति पानि.
‘‘भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
इमे नु मच्चा किमकंसु पापं, पीतञ्च तेसं भुस होति पानि’’.
तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं ¶ पापकम्मानं, जानं अक्खासिजानतो.
‘‘ये सुद्धधञ्ञं पलासेन मिस्सं, असुद्धकम्मा कयिनो ददन्ति;
घम्माभितत्तान पिपासितानं, पीतञ्च तेसं भुस होति पानि’’.
‘‘उसूहि ¶ सत्तीहि च तोमरेहि, दुभयानि पस्सानि तुदन्ति कन्दतं;
भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
इमे नु मच्चा किमकंसु पापं, येमे जना सत्तिहता सयन्ति’’.
तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पापकम्मानं, जानं अक्खासिजानतो.
‘‘ये जीवलोकस्मि असाधुकम्मिनो, अदिन्नमादाय करोन्ति जीविकं;
धञ्ञं धनं रजतं जातरूपं, अजेळकञ्चापि पसुं महिंसं [महीसं (सी. पी.)];
ते लुद्दकम्मा पसवेत्व पापं, तेमे जना सत्तिहता सयन्ति’’.
‘‘गीवाय बद्धा किस्स इमे पुनेके, अञ्ञे ¶ विकन्ता [विकत्ता (सी. पी.)] बिलकता सयन्ति [पुनेके (सी. पी.)];
भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
इमे नु मच्चा किमकंसु पापं, येमे जना बिलकता सयन्ति’’.
तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पापकम्मानं, जानं अक्खासिजानतो.
‘‘ओरब्भिका सूकरिका च मच्छिका, पसुं महिंसञ्च अजेळकञ्च;
हन्त्वान सूनेसु पसारयिंसु, ते लुद्दकम्मा पसवेत्व पापं;
तेमे जना बिलकता सयन्ति.
‘‘रहदो ¶ ¶ अयं मुत्तकरीसपूरो, दुग्गन्धरूपो असुचि पूति वाति;
खुदापरेता मनुजा अदन्ति, भयञ्हि मं विन्दति सूत दिस्वा;
पुच्छामि तं मातलि देवसारथि, इमे नु मच्चा किमकंसु पापं;
येमे जना मुत्तकरीसभक्खा’’.
तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं ¶ पापकम्मानं, जानं अक्खासिजानतो.
‘‘ये केचिमे कारणिका विरोसका, परेसं हिंसाय सदा निविट्ठा;
ते लुद्दकम्मा पसवेत्व पापं, मित्तद्दुनो मीळ्हमदन्ति बाला.
‘‘रहदो अयं लोहितपुब्बपूरो, दुग्गन्धरूपो असुचि पूति वाति;
घम्माभितत्ता मनुजा पिवन्ति, भयञ्हि मं विन्दति सूत दिस्वा;
पुच्छामि तं मातलि देवसारथि, इमे नु मच्चा किमकंसु पापं;
येमे जना लोहितपुब्बभक्खा’’.
तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पापकम्मानं, जानं अक्खासिजानतो.
‘‘ये मातरं वा पितरं वा जीवलोके [पितरं व जीवलोके (सी.), पितरं व लोके (पी.)], पाराजिका अरहन्ते हनन्ति;
ते लुद्दकम्मा पसवेत्व पापं, तेमे जना लोहितपुब्बभक्खा’’.
‘‘जिव्हञ्च ¶ पस्स बळिसेन विद्धं, विहतं यथा सङ्कुसतेन चम्मं;
फन्दन्ति ¶ मच्छाव थलम्हि खित्ता, मुञ्चन्ति खेळं रुदमाना किमेते.
‘‘भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
इमे नु मच्चा किमकंसु पापं, येमे जना वङ्कघस्ता सयन्ति’’.
तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पापकम्मानं, जानं अक्खासिजानतो.
‘‘ये केचि सन्धानगता [सन्थानगता (सी. पी.), सण्ठानगता (स्या.)] मनुस्सा, अग्घेन अग्घं कयं हापयन्ति;
कुटेन कुटं धनलोभहेतु, छन्नं यथा वारिचरं वधाय.
‘‘न हि कूटकारिस्स भवन्ति ताणा, सकेहि कम्मेहि पुरक्खतस्स;
ते लुद्दकम्मा पसवेत्व पापं, तेमे जना वङ्कघस्ता सयन्ति’’.
‘‘नारी इमा सम्परिभिन्नगत्ता, पग्गय्ह कन्दन्ति भुजे दुजच्चा;
सम्मक्खिता [समक्खिता (स्या.), समक्खिका (क.)] लोहितपुब्बलित्ता, गावो यथा आघातने विकन्ता;
ता ¶ भूमिभागस्मिं सदा निखाता, खन्धातिवत्तन्ति सजोतिभूता.
‘‘भयञ्हि ¶ मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
इमा नु नारियो किमकंसु पापं, या भूमिभागस्मिं सदा निखाता;
खन्धातिवत्तन्ति सजोतिभूता’’.
तस्स ¶ पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पापकम्मानं, जानं अक्खासिजानतो.
‘‘कोलित्थियायो [कोलिनियायो (सी. पी.)] इध जीवलोके, असुद्धकम्मा असतं अचारुं;
ता दित्तरूपा [धुत्तरूपा (क.)] पति विप्पहाय, अञ्ञं अचारुं रतिखिड्डहेतु;
ता जीवलोकस्मिं रमापयित्वा, खन्धातिवत्तन्ति सजोतिभूता.
‘‘पादे गहेत्वा किस्स इमे पुनेके, अवंसिरा नरके पातयन्ति;
भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
इमे ¶ नु मच्चा किमकंसु पापं, येमे जना अवंसिरा नरके पातयन्ति’’.
तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पापकम्मानं, जानं अक्खासिजानतो.
‘‘ये जीवलोकस्मि असाधुकम्मिनो, परस्स दारानि अतिक्कमन्ति;
ते तादिसा उत्तमभण्डथेना, तेमे जना अवंसिरा नरके पातयन्ति.
‘‘ते वस्सपूगानि बहूनि तत्थ, निरयेसु दुक्खं वेदनं वेदयन्ति;
न हि पापकारिस्स [कूटकारिस्स (क.)] भवन्ति ताणा, सकेहि कम्मेहि पुरक्खतस्स;
ते लुद्दकम्मा पसवेत्व पापं, तेमे जना अवंसिरा नरके पातयन्ति’’.
‘‘उच्चावचामे ¶ विविधा उपक्कमा, निरयेसु दिस्सन्ति सुघोररूपा;
भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
इमे नु मच्चा किमकंसु पापं, येमे जना अधिमत्ता दुक्खा तिब्बा;
खरा ¶ कटुका वेदना वेदयन्ति’’.
तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पापकम्मानं, जानं अक्खासिजानतो.
‘‘ये जीवलोकस्मि सुपापदिट्ठिनो, विस्सासकम्मानि करोन्ति मोहा;
परञ्च दिट्ठीसु समादपेन्ति, ते पापदिट्ठिं [पापदिट्ठी (सी. स्या.), पापदिट्ठीसु (पी.)] पसवेत्व पापं;
तेमे जना अधिमत्ता दुक्खा तिब्बा, खरा कटुका वेदना वेदयन्ति.
‘‘विदिता ते महाराज, आवासा पापकम्मिनं;
ठानानि लुद्दकम्मानं, दुस्सीलानञ्च या गति;
उय्याहि दानि राजीसि, देवराजस्स सन्तिके’’.
‘‘पञ्चथूपं ¶ दिस्सतिदं विमानं, मालापिळन्धा सयनस्स मज्झे;
तत्थच्छति नारी महानुभावा, उच्चावचं इद्धि विकुब्बमाना.
‘‘वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
अयं नु नारी किमकासि साधुं, या मोदति सग्गपत्ता विमाने’’.
तस्स ¶ पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.
‘‘यदि ¶ ते सुता बीरणी जीवलोके, आमायदासी अहु ब्राह्मणस्स;
सा पत्तकाले [पत्तकालं (सी. स्या. पी.)] अतिथिं विदित्वा, माताव पुत्तं सकिमाभिनन्दी;
संयमा संविभागा च, सा विमानस्मि मोदति.
‘‘दद्दल्लमाना आभेन्ति [आभन्ति (स्या. क.)], विमाना सत्त निम्मिता;
तत्थ यक्खो महिद्धिको, सब्बाभरणभूसितो;
समन्ता अनुपरियाति, नारीगणपुरक्खतो.
‘‘वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
अयं नु मच्चो किमकासि साधुं, यो मोदति सग्गपत्तो विमाने’’.
तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.
‘‘सोणदिन्नो गहपति, एस दानपती अहु;
एस पब्बजितुद्दिस्स, विहारे सत्त कारयि.
‘‘सक्कच्चं ते उपट्ठासि, भिक्खवो तत्थ वासिके;
अच्छादनञ्च भत्तञ्च, सेनासनं पदीपियं.
अदासि ¶ उजुभूतेसु, विप्पसन्नेन चेतसा.
‘‘चातुद्दसिं पञ्चदसिं, या च [या व (सी. पी.)] पक्खस्स अट्ठमी [अट्ठमिं (सी. पी.)];
पाटिहारियपक्खञ्च, अट्ठङ्गसुसमाहितं.
‘‘उपोसथं उपवसी, सदा सीलेसु संवुतो;
संयमा संविभागा च, सो विमानस्मि मोदति.
‘‘पभासति मिदं ब्यम्हं, फलिकासु सुनिम्मितं;
नारीवरगणाकिण्णं, कूटागारवरोचितं;
उपेतं अन्नपानेहि, नच्चगीतेहि चूभयं.
‘‘वित्ती ¶ हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
इमे नु मच्चा किमकंसु साधुं, ये मोदरे सग्गपत्ता विमाने’’.
तस्स ¶ पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.
‘‘या काचि नारियो इध जीवलोके, सीलवन्तियो उपासिका;
दाने रता निच्चं पसन्नचित्ता, सच्चे ठिता उपोसथे अप्पमत्ता;
संयमा संविभागा च, ता विमानस्मि मोदरे.
‘‘पभासति मिदं ब्यम्हं, वेळुरियासु निम्मितं;
उपेतं ¶ भूमिभागेहि, विभत्तं भागसो मितं.
‘‘आळम्बरा मुदिङ्गा च, नच्चगीता सुवादिता;
दिब्बा सद्दा निच्छरन्ति, सवनीया मनोरमा.
‘‘नाहं एवंगतं जातु [जातं (क.)], एवंसुरुचिरं पुरे;
सद्दं समभिजानामि, दिट्ठं वा यदि वा सुतं.
‘‘वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
इमे नु मच्चा किमकंसु साधुं, ये मोदरे सग्गपत्ता विमाने’’.
तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.
‘‘ये केचि मच्चा इध जीवलोके, सीलवन्ता [सीलवन्तो (सी. पी.)] उपासका;
आरामे उदपाने च, पपा सङ्कमनानि च;
अरहन्ते सीतिभूते [अरहन्तेसु सीतिभूतेसु (क.)], सक्कच्चं पटिपादयुं.
‘‘चीवरं ¶ पिण्डपातञ्च, पच्चयं सयनासनं;
अदंसु उजुभूतेसु, विप्पसन्नेन चेतसा.
‘‘चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;
पाटिहारियपक्खञ्च, अट्ठङ्गसुसमाहितं.
‘‘उपोसथं उपवसुं, सदा सीलेसु संवुता;
संयमा संविभागा च, ते विमानस्मि मोदरे.
‘‘पभासति ¶ मिदं ब्यम्हं, फलिकासु सुनिम्मितं;
नारीवरगणाकिण्णं, कूटागारवरोचितं.
‘‘उपेतं अन्नपानेहि, नच्चगीतेहि चूभयं;
नज्जो चानुपरियाति, नानापुप्फदुमायुता.
‘‘वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
अयं नु मच्चो किमकासि साधुं, यो मोदती सग्गपत्तो विमाने’’.
तस्स ¶ पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.
‘‘मिथिलायं गहपति, एस दानपती अहु;
आरामे उदपाने च, पपा सङ्कमनानि च;
अरहन्ते सीतिभूते, सक्कच्चं पटिपादयि.
‘‘चीवरं पिण्डपातञ्च, पच्चयं सयनासनं;
अदासि उजुभूतेसु, विप्पसन्नेन चेतसा.
‘‘चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;
पाटिहारियपक्खञ्च, अट्ठङ्गसुसमाहितं.
‘‘उपोसथं उपवसी, सदा सीलेसु संवुतो;
संयमा संविभागा च, सो विमानस्मि मोदति’’.
‘‘पभासति मिदं ब्यम्हं, फलिकासु सुनिम्मितं [वेळुरियासु निम्मितं (पी.)];
नारीवरगणाकिण्णं ¶ , कूटागारवरोचितं.
‘‘उपेतं ¶ अन्नपानेहि, नच्चगीतेहि चूभयं;
नज्जो चानुपरियाति, नानापुप्फदुमायुता.
‘‘राजायतना कपित्था च, अम्बा साला च जम्बुयो;
तिन्दुका च पियाला च, दुमा निच्चफला बहू.
‘‘वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
अयं नु मच्चो किमकासि साधुं, यो मोदती सग्गपत्तो विमाने’’.
‘‘तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.
‘‘मिथिलायं गहपति, एस दानपती अहु;
आरामे उदपाने च, पपा सङ्कमनानि च;
अरहन्ते सीतिभूते, सक्कच्चं पटिपादयि.
‘‘चीवरं पिण्डपातञ्च, पच्चयं सयनासनं;
अदासि उजुभूतेसु, विप्पसन्नेन चेतसा.
‘‘चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;
पाटिहारियपक्खञ्च, अट्ठङ्गसुसमाहितं.
‘‘उपोसथं उपवसी, सदा सीलेसु संवुतो;
संयमा संविभागा च, सो विमानस्मि मोदति’’.
‘‘पभासति ¶ ¶ मिदं ब्यम्हं, वेळुरियासु निम्मितं;
उपेतं भूमिभागेहि, विभत्तं भागसो मितं.
‘‘आळम्बरा मुदिङ्गा च, नच्चगीता सुवादिता;
दिब्या सद्दा निच्छरन्ति, सवनीया मनोरमा.
‘‘नाहं एवंगतं जातु [जातं (क.)], एवंसुरुचियं पुरे;
सद्दं समभिजानामि, दिट्ठं वा यदि वा सुतं.
‘‘वित्ती ¶ हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
अयं नु मच्चो किमकासि साधुं, यो मोदति सग्गपत्तो विमाने’’.
तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.
‘‘बाराणसियं गहपति, एस दानपती अहु;
आरामे उदपाने च, पपा सङ्कमनानि च;
अरहन्ते सीतिभूते, सक्कच्चं पटिपादयि.
‘‘चीवरं पिण्डपातञ्च, पच्चयं सयनासनं;
अदासि उजुभूतेसु, विप्पसन्नेन चेतसा.
‘‘चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;
पाटिहारियपक्खञ्च, अट्ठङ्गसुसमाहितं.
‘‘उपोसथं उपवसी, सदासीलेसु संवुतो;
संयमा ¶ संविभागा च, सो विमानस्मि मोदति.
‘‘यथा उदयमादिच्चो, होति लोहितको महा;
तथूपमं इदं ब्यम्हं, जातरूपस्स निम्मितं.
‘‘वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
अयं नु मच्चो किमकासि साधुं, यो मोदती सग्गपत्तो विमाने’’.
तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.
‘‘सावत्थियं गहपति, एस दानपती अहु;
आरामे उदपाने च, पपा सङ्कमनानि च;
अरहन्ते सीतिभूते, सक्कच्चं पटिपादयि.
‘‘चीवरं पिण्डपातञ्च, पच्चयं सयनासनं;
अदासि उजुभूतेसु, विप्पसन्नेन चेतसा.
‘‘चातुद्दसिं ¶ ¶ पञ्चदसिं, या च पक्खस्स अट्ठमी;
पाटिहारियपक्खञ्च, अट्ठङ्गसुसमाहितं.
‘‘उपोसथं उपवसी, सदा सीलेसु संवुतो;
संयमा संविभागा च, सो विमानस्मि मोदति.
‘‘वेहायसा मे बहुका, जातरूपस्स निम्मिता;
दद्दल्लमाना आभेन्ति, विज्जुवब्भघनन्तरे.
‘‘वित्ती ¶ हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
इमे नु मच्चा किमकंसु साधुं, ये मोदरे सग्गपत्ता विमाने’’.
तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.
‘‘सद्धाय सुनिविट्ठाय, सद्धम्मे सुप्पवेदिते;
अकंसु सत्थु वचनं, सम्मासम्बुद्धसासने [सम्मासम्बुद्धसावका (स्या.), सम्मासम्बुद्धसासनं (पी.)];
तेसं एतानि ठानानि, यानि त्वं राज पस्ससि.
‘‘विदिता ते महाराज, आवासा पापकम्मिनं;
अथो कल्याणकम्मानं, ठानानि विदितानि ते;
उय्याहि दानि राजीसि, देवराजस्स सन्तिके’’.
‘‘सहस्सयुत्तं हयवाहिं, दिब्बयानमधिट्ठितो;
यायमानो महाराजा, अद्दा सीदन्तरे नगे;
दिस्वानामन्तयी सूतं, ‘‘इमे के नाम पब्बता’’.
[अयं गाथा सी. स्या. पी. पोत्थकेसु अट्ठकथायञ्च न दिस्सति] तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो [अयं गाथा सी. स्या. पी. पोत्थकेसु अट्ठकथायञ्च न दिस्सति].
‘‘सुदस्सनो करवीको, ईसधरो [इसिन्धरो (स्या.), ईसन्धरो (क.)] युगन्धरो;
नेमिन्धरो विनतको, अस्सकण्णो गिरी ब्रहा.
‘‘एते ¶ सीदन्तरे नगा, अनुपुब्बसमुग्गता;
महाराजानमावासा ¶ , यानि त्वं राज पस्ससि.
‘‘अनेकरूपं रुचिरं, नानाचित्रं पकासति;
आकिण्णं इन्दसदिसेहि, ब्यग्घेहेव सुरक्खितं [पुरक्खितं (स्या. क.)].
‘‘वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
इमं नु द्वारं किमभञ्ञमाहु [किमभिञ्ञमाहु (सी. पी.)], (मनोरम दिस्सति दूरतोव.) [( ) अयं पाठो स्यामपोत्थकेयेव दिस्सति]
तस्स ¶ पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.
‘‘चित्रकूटोति यं आहु, देवराजपवेसनं;
सुदस्सनस्स गिरिनो, द्वारञ्हेतं पकासति.
‘‘अनेकरूपं रुचिरं, नानाचित्रं पकासति;
आकिण्णं इन्दसदिसेहि, ब्यग्घेहेव सुरक्खितं;
पविसेतेन राजीसि, अरजं भूमिमक्कम’’.
‘‘सहस्सयुत्तं हयवाहिं, दिब्बयानमधिट्ठितो;
यायमानो महाराजा, अद्दा देवसभं इदं.
‘‘यथा सरदे आकासे [आकासो (सी. स्या. पी.)], नीलोभासो पदिस्सति;
तथूपमं इदं ब्यम्हं, वेळुरियासु निम्मितं.
‘‘वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
इमं ¶ नु ब्यम्हं किमभञ्ञमाहु [किमभिञ्ञमाहु (सी. पी.)], (मनोरम दिस्सति दूरतोव.) [( ) अयं पाठो स्यामपोत्थकेयेव दिस्सति]
तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.
‘‘सुधम्मा ¶ इति यं आहु, पस्सेसा [एसेसा (स्या. क.)] दिस्सते सभा;
वेळुरियारुचिरा चित्रा, धारयन्ति सुनिम्मिता.
‘‘अट्ठंसा सुकता थम्भा, सब्बे वेळुरियामया;
यत्थ देवा तावतिंसा, सब्बे इन्दपुरोहिता.
‘‘अत्थं देवमनुस्सानं, चिन्तयन्ता समच्छरे;
पविसेतेन राजीसि, देवानं अनुमोदनं’’.
‘‘तं देवा पटिनन्दिंसु, दिस्वा राजानमागतं;
‘‘स्वागतं ते महाराज, अथो ते अदुरागतं;
निसीद दानि राजीसि, देवराजस्स सन्तिके’’.
‘‘सक्कोपि पटिनन्दित्थ [पटिनन्दित्वा (क.)], वेदेहं मिथिलग्गहं;
निमन्तयित्थ [निमन्तयी च (सी. पी.)] कामेहि, आसनेन च वासवो.
‘‘साधु खोसि अनुप्पत्तो, आवासं वसवत्तिनं;
वस देवेसु राजीसि, सब्बकामसमिद्धिसु;
तावतिंसेसु देवेसु, भुञ्ज कामे अमानुसे’’.
‘‘यथा ¶ याचितकं यानं, यथा याचितकं धनं;
एवंसम्पदमेवेतं, यं परतो दानपच्चया.
‘‘न चाहमेतमिच्छामि, यं परतो दानपच्चया;
सयंकतानि ¶ पुञ्ञानि, तं मे आवेणिकं [आवेणियं (सी. स्या. पी.), आवेनिकं (क.)] धनं.
‘‘सोहं गन्त्वा मनुस्सेसु, काहामि कुसलं बहुं;
दानेन समचरियाय, संयमेन दमेन च;
यं कत्वा सुखितो होति, न च पच्छानुतप्पति’’.
‘‘बहूपकारो नो भवं, मातलि देवसारथि;
यो मे कल्याणकम्मानं, पापानं पटिदस्सयि’’ [पटिदंसयि (पी.)].
‘‘इदं वत्वा निमिराजा, वेदेहो मिथिलग्गहो;
पुथुयञ्ञं यजित्वान, संयमं अज्झुपागमी’’ति.
निमिजातकं [नेमिराजजातकं (स्या.)] चतुत्थं.
५४२. उमङ्गजातकं (५)
‘‘पञ्चालो ¶ सब्बसेनाय, ब्रह्मदत्तोयमागतो;
सायं पञ्चालिया सेना, अप्पमेय्या महोसध.
‘‘वीथिमती [पिट्ठिमती (सी. पी.), विद्धिमती (स्या.)] पत्तिमती, सब्बसङ्गामकोविदा;
ओहारिनी सद्दवती, भेरिसङ्खप्पबोधना.
‘‘लोहविज्जा अलङ्कारा, धजिनी वामरोहिनी;
सिप्पियेहि सुसम्पन्ना, सूरेहि सुप्पतिट्ठिता.
‘‘दसेत्थ पण्डिता आहु, भूरिपञ्ञा रहोगमा [रहोगता (स्या. क.)];
माता एकादसी रञ्ञो, पञ्चालियं पसासति.
‘‘अथेत्थेकसतं ¶ खत्या, अनुयन्ता यसस्सिनो;
अच्छिन्नरट्ठा ब्यथिता, पञ्चालियं [पञ्चालीनं (बहूसु)] वसं गता.
‘‘यंवदा-तक्करा रञ्ञो, अकामा पियभाणिनो;
पञ्चालमनुयायन्ति, अकामा वसिनो गता.
‘‘ताय सेनाय मिथिला, तिसन्धिपरिवारिता;
राजधानी विदेहानं, समन्ता परिखञ्ञति.
‘‘उद्धं ¶ तारकजाताव, समन्ता परिवारिता;
महोसध विजानाहि, कथं मोक्खो भविस्सति’’.
‘‘पादे देव पसारेहि, भुञ्ज कामे रमस्सु च;
हित्वा पञ्चालियं सेनं, ब्रह्मदत्तो पलायिति’’ [पलायति (सी. स्या.)].
‘‘राजा सन्थवकामो ते, रतनानि पवेच्छति;
आगच्छन्तु इतो [ततो (सी. स्या.)] दूता, मञ्जुका पियभाणिनो.
‘‘भासन्तु मुदुका वाचा, या वाचा पटिनन्दिता;
पञ्चालो च विदेहो च [पञ्चाला च विदेहा च (सी. पी.)], उभो एका भवन्तु ते’’.
‘‘कथं नु केवट्ट महोसधेन, समागमो आसि तदिङ्घ ब्रूहि;
कच्चि ते पटिनिज्झत्तो, कच्चि तुट्ठो महोसधो’’.
‘‘अनरियरूपो ¶ पुरिसो जनिन्द, असम्मोदको थद्धो असब्भिरूपो;
यथा मूगो च बधिरो च, न किञ्चित्थं अभासथ’’ [अभासित्थ (क.)].
‘‘अद्धा ¶ इदं मन्तपदं सुदुद्दसं, अत्थो सुद्धो नरवीरियेन दिट्ठो;
तथा हि कायो मम सम्पवेधति, हित्वा सयं को परहत्थमेस्सति’’.
‘‘छन्नञ्हि एकाव मती समेति, ये पण्डिता उत्तमभूरिपत्ता;
यानं अयानं अथ वापि ठानं, महोसध त्वम्पि मतिं करोहि’’.
‘‘जानासि खो राज महानुभावो, महब्बलो चूळनिब्रह्मदत्तो;
राजा च तं इच्छति मारणत्थं [कारणत्थं (सी. पी.)], मिगं यथा ओकचरेन लुद्दो.
‘‘यथापि मच्छो बळिसं, वङ्कं मंसेन छादितं;
आमगिद्धो न जानाति, मच्छो मरणमत्तनो.
‘‘एवमेव तुवं राज, चूळनेय्यस्स धीतरं;
कामगिद्धो न जानासि, मच्छोव मरणमत्तनो.
‘‘सचे गच्छसि पञ्चालं, खिप्पमत्तं जहिस्सति;
मिगं पन्थानुबन्धंव [पथानुपन्नंव (सी. स्या. पी.)], महन्तं भयमेस्सति’’.
‘‘मयमेव बालम्हसे एळमूगा, ये उत्तमत्थानि तयी लपिम्हा;
किमेव ¶ त्वं नङ्गलकोटिवड्ढो, अत्थानि जानासि यथापि अञ्ञे’’.
‘‘इमं गले गहेत्वान, नासेथ विजिता मम;
यो मे रतनलाभस्स, अन्तरायाय भासति’’.
‘‘ततो ¶ च सो अपक्कम्म, वेदेहस्स उपन्तिका;
अथ आमन्तयी दूतं, माधरं [मढरं (सी.), माधुरं (स्या.), माठरं (पी.)] सुवपण्डितं.
‘‘एहि ¶ सम्म हरितपक्ख [हरीपक्ख (सी. पी.)], वेय्यावच्चं करोहि मे;
अत्थि पञ्चालराजस्स, साळिका सयनपालिका.
‘तं बन्धनेन [तं पत्थरेन (सी. पी.), तं सन्थवेन (स्या.)] पुच्छस्सु, सा हि सब्बस्स कोविदा;
सा तेसं सब्बं जानाति, रञ्ञो च कोसियस्स च.
‘‘‘आमो’ति सो पटिस्सुत्वा, माधरो सुवपण्डितो;
अगमासि हरितपक्खो [हरीपक्खो (सी. पी.)], साळिकाय उपन्तिकं.
‘‘ततो च खो सो गन्त्वान, माधरो सुवपण्डितो;
अथामन्तयि सुघरं, साळिकं मञ्जुभाणिकं.
‘कच्चि ते सुघरे खमनीयं, कच्चि वेस्से अनामयं;
कच्चि ते मधुना लाजा, लब्भते सुघरे तुवं’ [तव (सी. पी.)].
‘कुसलञ्चेव मे सम्म, अथो सम्म अनामयं;
अथो मे मधुना लाजा, लब्भते सुवपण्डित.
‘कुतो नु सम्म आगम्म, कस्स वा पहितो तुवं;
न ¶ च मेसि इतो पुब्बे, दिट्ठो वा यदि वा सुतो’’.
‘‘अहोसिं सिविराजस्स, पासादे सयनपालको;
ततो सो धम्मिको राजा, बद्धे मोचेसि बन्धना’’.
‘‘तस्स मेका दुतियासि, साळिका मञ्जुभाणिका;
तं तत्थ अवधी सेनो, पेक्खतो सुघरे मम’’.
‘‘तस्सा कामा हि सम्मत्तो, आगतोस्मि तवन्तिके;
सचे करेय्य [करेय्यासि (सी.), करेयु (स्या.), करेय्यासि मे (पी.)] ओकासं, उभयोव वसामसे’’.
‘‘सुवोव सुविं कामेय्य, साळिको पन साळिकं;
सुवस्स साळिकायेव [साळिकाय च (सी. पी.)], संवासो होति कीदिसो’’.
‘‘योयं ¶ कामे [यं यं कामी (सी. पी.)] कामयति, अपि चण्डालिकामपि;
सब्बो हि सदिसो होति, नत्थि कामे असादिसो’’.
‘‘अत्थि जम्पावती [जम्बावती (सी. स्या.), चम्पावती (क.)] नाम, माता सिविस्स [सिब्बिस्स (सी. पी.)] राजिनो;
सा भरिया वासुदेवस्स, कण्हस्स महेसी पिया.
‘‘रट्ठवती [रथवती (सी. पी.), रतनवती (स्या.)] किम्पुरिसी, सापि वच्छं अकामयि;
मनुस्सो मिगिया सद्धिं, नत्थि कामे असादिसो’’.
‘‘हन्द ख्वाहं गमिस्सामि, साळिके मञ्जुभाणिके;
पच्चक्खानुपदञ्हेतं, अतिमञ्ञसि नून मं’’.
‘‘न ¶ सिरी तरमानस्स, माधर सुवपण्डित;
इधेव ताव अच्छस्सु, याव राजान दक्खसि [दक्खिसि (पी.)];
सोस्सि [सोस्ससि (सी.)] सद्दं मुदिङ्गानं, आनुभावञ्च राजिनो’’.
‘‘यो ¶ नु ख्वायं तिब्बो सद्दो, तिरोजनपदे [तिरोजनपदं (पी. क.)] सुतो;
धीता पञ्चालराजस्स, ओसधी विय वण्णिनी;
तं दस्सति विदेहानं, सो विवाहो भविस्सति’’.
‘‘एदिसो मा [नेदिसो ते (सी.)] अमित्तानं, विवाहो होतु माधर;
यथा पञ्चालराजस्स, वेदेहेन भविस्सति’’.
‘‘आनयित्वान वेदेहं, पञ्चालानं रथेसभो;
ततो नं घातयिस्सति, नस्स सखी भविस्सति’’.
‘‘हन्द खो मं अनुजानाहि, रत्तियो सत्तमत्तियो;
यावाहं सिविराजस्स, आरोचेमि महेसिनो;
लद्धो च मे आवसथो, साळिकाय उपन्तिकं’’ [उपन्तिका (सी. क.)].
‘‘हन्द खो तं अनुजानामि, रत्तियो सत्तमत्तियो;
सचे त्वं सत्तरत्तेन, नागच्छसि ममन्तिके;
मञ्ञे ओक्कन्तसत्तं [ओक्कन्तसन्तं (स्या. पी. क.)] मं, मताय आगमिस्ससि’’.
‘‘ततो ¶ च खो सो गन्त्वान, माधरो सुवपण्डितो;
महोसधस्स अक्खासि, साळिकावचनं इदं’’.
‘‘यस्सेव घरे भुञ्जेय्य भोगं, तस्सेव अत्थं पुरिसो चरेय्य’’;
‘‘हन्दाहं गच्छामि पुरे जनिन्द, पञ्चालराजस्स पुरं सुरम्मं;
निवेसनानि मापेतुं, वेदेहस्स यसस्सिनो.
‘‘निवेसनानि ¶ मापेत्वा, वेदेहस्स यसस्सिनो;
यदा ते पहिणेय्यामि, तदा एय्यासि खत्तिय’’.
‘‘ततो च पायासि पुरे महोसधो, पञ्चालराजस्स पुरं सुरम्मं;
निवेसनानि मापेतुं, वेदेहस्स यसस्सिनो’’.
‘‘निवेसनानि मापेत्वा, वेदेहस्स यसस्सिनो;
अथस्स पाहिणी दूतं, [नत्थि सी. पी. पोत्थकेसु] वेदेहं मिथिलग्गहं [नत्थि सी. पी. पोत्थकेसु];
एहि दानि महाराज, मापितं ते निवेसनं’’.
‘‘ततो च राजा पायासि, सेनाय चतुरङ्गिया [चतुरङ्गिनिया (क.)];
अनन्तवाहनं दट्ठुं, फीतं कपिलियं [कम्पिल्लियं (सी. पी.)] पुरं’’.
‘‘ततो ¶ च खो सो गन्त्वान, ब्रह्मदत्तस्स पाहिणि;
‘आगतो’स्मि महाराज, तव पादानि वन्दितुं.
‘ददाहि दानि मे भरियं, नारिं सब्बङ्गसोभिनिं;
सुवण्णेन पटिच्छन्नं, दासीगणपुरक्खतं’’’.
‘‘स्वागतं तेव [ते (सी.), तेपि (स्या.), तेन (पी.)] वेदेह, अथो ते अदुरागतं;
नक्खत्तंयेव परिपुच्छ, अहं कञ्ञं ददामि ते;
सुवण्णेन पटिच्छन्नं, दासीगणपुरक्खतं’’.
‘‘ततो च राजा वेदेहो, नक्खत्तं परिपुच्छथ [परिपुच्छति (स्या. क.)];
नक्खत्तं परिपुच्छित्वा, ब्रह्मदत्तस्स पाहिणि.
‘‘ददाहि ¶ दानि मे भरियं, नारिं सब्बङ्गसोभिनिं;
सुवण्णेन पटिच्छन्नं, दासीगणपुरक्खतं’’.
‘‘ददामि दानि ते भरियं, नारिं सब्बङ्गसोभिनिं;
सुवण्णेन ¶ पटिच्छन्नं, दासीगणपुरक्खतं’’.
‘‘हत्थी अस्सा रथा पत्ती, सेना तिट्ठन्ति वम्मिता [वम्मिका (स्या. क.)];
उक्का पदित्ता झायन्ति, किन्नु मञ्ञन्ति पण्डिता.
‘‘हत्थी अस्सा रथा पत्ती, सेना तिट्ठन्ति वम्मिता [वम्मिका (स्या. क.)];
उक्का पदित्ता झायन्ति, किं नु काहन्ति [काहति (क.)] पण्डित’’.
‘‘रक्खति तं महाराज, चूळनेय्यो महब्बलो;
पदुट्ठो ब्रह्मदत्तेन [पदुट्ठो ते ब्रह्मदत्तो (सी. स्या. पी.)], पातो तं घातयिस्सति’’.
‘‘उब्बेधति मे हदयं, मुखञ्च परिसुस्सति;
निब्बुतिं नाधिगच्छामि, अग्गिदड्ढोव आतपे.
‘‘कम्मारानं यथा उक्का, अन्तो झायति नो बहि;
एवम्पि हदयं मय्हं, अन्तो झायति नो बहि’’.
‘‘पमत्तो मन्तनातीतो, भिन्नमन्तोसि खत्तिय;
इदानि खो तं तायन्तु, पण्डिता मन्तिनो जना.
‘‘अकत्वामच्चस्स वचनं, अत्थकामहितेसिनो;
अत्तपीतिरतो राजा, मिगो कूटेव ओहितो.
‘‘यथापि मच्छो बळिसं, वङ्कं मंसेन छादितं;
आमगिद्धो न जानाति, मच्छो मरणमत्तनो.
‘‘एवमेव ¶ तुवं राज, चूळनेय्यस्स धीतरं;
कामगिद्धो ¶ न जानासि, मच्छोव मरणमत्तनो.
‘‘सचे गच्छसि पञ्चालं, खिप्पमत्तं जहिस्ससि;
मिगं पन्थानुबन्धंव, महन्तं भयमेस्सति.
‘‘अनरियरूपो ¶ पुरिसो जनिन्द, अहीव उच्छङ्गगतो डसेय्य;
न तेन मित्तिं कयिराथ धीरो [पञ्ञो (पी.)], दुक्खो हवे कापुरिसेन [कापुरिसेहि (क.)] सङ्गमो.
‘‘यदेव [यं त्वेव (सी. स्या. पी.)] जञ्ञा पुरिसं [पुरिसो (स्या. क.)] जनिन्द, सीलवायं बहुस्सुतो;
तेनेव मित्तिं कयिराथ धीरो, सुखो हवे सप्पुरिसेन सङ्गमो’’.
‘‘बालो तुवं एळमूगोसि राज, यो उत्तमत्थानि मयी लपित्थो;
किमेवहं नङ्गलकोटिवड्ढो, अत्थानि जानामि [जानिस्सं (सी. स्या. पी.)] यथापि अञ्ञे.
‘‘इमं गले गहेत्वान, नासेथ विजिता मम;
यो मे रतनलाभस्स, अन्तरायाय भासति’’.
‘‘महोसध अतीतेन, नानुविज्झन्ति पण्डिता;
किं मं अस्संव सम्बन्धं, पतोदेनेव विज्झसि.
‘‘सचे पस्ससि मोक्खं वा, खेमं वा पन पस्ससि;
तेनेव ¶ मं अनुसास, किं अतीतेन विज्झसि’’.
‘‘अतीतं मानुसं कम्मं, दुक्करं दुरभिसम्भवं;
न तं सक्कोमि मोचेतुं, त्वं पजानस्सु [त्वम्पि जानस्सु (सी. पी.)] खत्तिय.
‘‘सन्ति वेहायसा [वेहासया (सी. पी.)] नागा, इद्धिमन्तो यसस्सिनो;
तेपि आदाय गच्छेय्युं, यस्स होन्ति तथाविधा.
‘‘सन्ति वेहायसा अस्सा, इद्धिमन्तो यसस्सिनो;
तेपि आदाय गच्छेय्युं, यस्स होन्ति तथाविधा.
‘‘सन्ति वेहायसा पक्खी, इद्धिमन्तो यसस्सिनो;
तेपि आदाय गच्छेय्युं, यस्स होन्ति तथाविधा.
‘‘सन्ति ¶ वेहायसा यक्खा, इद्धिमन्तो यसस्सिनो;
तेपि आदाय गच्छेय्युं, यस्स होन्ति तथाविधा.
‘‘अतीतं मानुसं कम्मं, दुक्करं दुरभिसम्भवं;
न तं सक्कोमि मोचेतुं, अन्तलिक्खेन खत्तिय’’.
‘‘अतीरदस्सी पुरिसो, महन्ते उदकण्णवे;
यत्थ सो लभते गाधं [नावं (क.)], तत्थ सो विन्दते सुखं.
‘‘एवं ¶ अम्हञ्च रञ्ञो च, त्वं पतिट्ठा महोसध;
त्वं नोसि मन्तिनं सेट्ठो, अम्हे दुक्खा पमोचय’’.
‘‘अतीतं मानुसं कम्मं, दुक्करं दुरभिसम्भवं;
न तं सक्कोमि मोचेतुं, त्वं पजानस्सु सेनक’’.
‘‘सुणोहि ¶ मेतं [एतं (सी. क.)] वचनं, पस्स सेनं [पस्ससे’तं (सी. पी.)] महब्भयं;
सेनकं दानि पुच्छामि, किं किच्चं इध मञ्ञसि’’.
‘‘अग्गिं वा द्वारतो देम, गण्हामसे विकन्तनं [विकत्तनं (सी. पी.)];
अञ्ञमञ्ञं वधित्वान, खिप्पं हिस्साम जीवितं;
मा नो राजा ब्रह्मदत्तो, चिरं दुक्खेन मारयि’’.
‘‘सुणोहि मेतं वचनं, पस्स सेनं महब्भयं;
पुक्कुसं दानि पुच्छामि, किं किच्चं इध मञ्ञसि’’.
‘‘विसं खादित्वा मिय्याम, खिप्पं हिस्साम जीवितं;
मा नो राजा ब्रह्मदत्तो, चिरं दुक्खेन मारयि’’.
‘‘सुणोहि मेतं वचनं, पस्स सेनं महब्भयं;
कामिन्दं [काविन्दं (सी. पी.)] दानि पुच्छामि, किं किच्चं इध मञ्ञसि’’.
‘‘रज्जुया बज्झ मिय्याम, पपाता पपतामसे [पपतेमसे (सी. पी.)];
मा नो राजा ब्रह्मदत्तो, चिरं दुक्खेन मारयि’’.
‘‘सुणोहि मेतं वचनं, पस्स सेनं महब्भयं;
देविन्दं दानि पुच्छामि, किं किच्चं इध मञ्ञसि’’.
‘‘अग्गिं ¶ वा द्वारतो देम, गण्हामसे विकन्तनं;
अञ्ञमञ्ञं वधित्वान, खिप्पं हिस्साम जीवितं;
न नो सक्कोति मोचेतुं, सुखेनेव महोसधो’’.
‘‘यथा कदलिनो सारं, अन्वेसं नाधिगच्छति;
एवं अन्वेसमाना नं, पञ्हं नज्झगमामसे.
‘‘यथा सिम्बलिनो ¶ सारं, अन्वेसं नाधिगच्छति;
एवं अन्वेसमाना नं, पञ्हं नज्झगमामसे.
‘‘अदेसे वत नो वुट्ठं, कुञ्जरानंवनोदके;
सकासे दुम्मनुस्सानं, बालानं अविजानतं.
‘‘उब्बेधति मे हदयं, मुखञ्च परिसुस्सति;
निब्बुतिं नाधिगच्छामि, अग्गिदड्ढोव आतपे.
‘‘कम्मारानं ¶ यथा उक्का, अन्तो झायति नो बहि;
एवम्पि हदयं मय्हं, अन्तो झायति नो बहि’’.
‘‘ततो सो पण्डितो धीरो, अत्थदस्सी महोसधो;
वेदेहं दुक्खितं दिस्वा, इदं वचनमब्रवि.
‘मा त्वं भायि महाराज, मा त्वं भायि रथेसभ;
अहं तं मोचयिस्सामि, राहुग्गहंव [राहुगहितंव (सी. स्या. पी.)] चन्दिमं.
‘मा त्वं भायि महाराज, मा त्वं भायि रथेसभ;
अहं तं मोचयिस्सामि, राहुग्गहंव सूरियं.
‘‘मा त्वं भायि महाराज, मा त्वं भायि रथेसभ;
अहं तं मोचयिस्सामि, पङ्के सन्नंव कुञ्जरं.
‘मा त्वं भायि महाराज, मा त्वं भायि रथेसभ;
अहं तं मोचयिस्सामि, पेळाबद्धंव पन्नगं.
[अयं गाथा सी. पी. पोत्थकेसु न दिस्सति] ‘मा त्वं भायि महाराज, मा त्वं भायि रथेसभ;
अहं तं मोचयिस्सामि, पक्खिं बद्धंव पञ्जरे [अयं गाथा सी. पी. पोत्थकेसु न दिस्सति].
‘मा ¶ ¶ त्वं भायि महाराज, मा त्वं भायि रथेसभ;
अहं तं मोचयिस्सामि, मच्छे जालगतेरिव.
‘मा त्वं भायि महाराज, मा त्वं भायि रथेसभ;
अहं तं मोचयिस्सामि, सयोग्गबलवाहनं.
‘मा त्वं भायि महाराज, मा त्वं भायि रथेसभ;
पञ्चालं वाहयिस्सामि [बाहयिस्सामि (स्या.), वारयिस्सामि (क.)], काकसेनंव लेड्डुना.
‘अदु पञ्ञा किमत्थिया, अमच्चो वापि तादिसो;
यो तं सम्बाधपक्खन्दं [सम्बाधपक्खन्तं (सी. पी.)], दुक्खा न परिमोचये’’’.
‘‘एथ माणवा उट्ठेथ, मुखं सोधेथ सन्धिनो;
वेदेहो सहमच्चेहि, उमङ्गेन [उम्मग्गेन (सी. पी.), उम्मङ्गे (स्या.) एवमुपरिपि] गमिस्सति’’.
‘‘तस्स तं वचनं सुत्वा, पण्डितस्सानुचारिनो [पण्डितस्सानुसारिनो (सी. स्या. पी.)];
उमङ्गद्वारं विवरिंसु, यन्तयुत्ते च अग्गळे’’.
‘‘पुरतो सेनको याति, पच्छतो च महोसधो;
मज्झे च राजा वेदेहो, अमच्चपरिवारितो’’.
‘‘उमङ्गा निक्खमित्वान, वेदेहो नावमारुहि;
अभिरूळ्हञ्च तं ञत्वा [अभिरुय्हञ्च ञत्वान (स्या. क.)], अनुसासि महोसधो.
‘अयं ¶ ते ससुरो देव, अयं सस्सु जनाधिप;
यथा मातु पटिपत्ति, एवं ते होतु सस्सुया.
‘यथापि नियको भाता, सउदरियो एकमातुको;
एवं पञ्चालचन्दो ते, दयितब्बो रथेसभ.
‘अयं ¶ पञ्चालचन्दी ते, राजपुत्ती अभिच्छिता [अभिज्झिता (सी. स्या. पी.)];
कामं करोहि ते ताय, भरिया ते रथेसभ’’’.
‘‘आरुय्ह नावं तरमानो, किन्नु तीरम्हि तिट्ठसि;
किच्छा मुत्ताम्ह दुक्खतो, याम दानि महोसध’’.
‘‘नेस ¶ धम्मो महाराज, योहं सेनाय नायको;
सेनङ्गं परिहापेत्वा, अत्तानं परिमोचये.
‘‘निवेसनम्हि ते देव, सेनङ्गं परिहापितं;
तं दिन्नं ब्रह्मदत्तेन, आनयिस्सं रथेसभ’’.
‘‘अप्पसेनो महासेनं, कथं विग्गय्ह [निग्गय्ह (स्या. क.)] ठस्ससि;
दुब्बलो बलवन्तेन, विहञ्ञिस्ससि पण्डित’’.
‘‘अप्पसेनोपि चे मन्ती, महासेनं अमन्तिनं;
जिनाति राजा राजानो, आदिच्चोवुदयं तमं’’.
‘‘सुसुखं वत संवासो, पण्डितेहीति सेनक;
पक्खीव पञ्जरे बद्धे, मच्छे जालगतेरिव;
अमित्तहत्थत्तगते [अमित्तस्स हत्थगते (क.)], मोचयी नो महोसधो’’.
‘‘एवमेतं [एवमेव (स्या.)] महाराज, पण्डिता हि सुखावहा;
पक्खीव पञ्जरे बद्धे, मच्छे जालगतेरिव;
अमित्तहत्थत्तगते, मोचयी नो महोसधो’’.
‘‘रक्खित्वा कसिणं रत्तिं, चूळनेय्यो महब्बलो;
उदेन्तं अरुणुग्गस्मिं, उपकारिं उपागमि.
‘‘आरुय्ह ¶ पवरं नागं, बलवन्तं सट्ठिहायनं;
राजा अवोच पञ्चालो, चूळनेय्यो महब्बलो.
‘‘सन्नद्धो मणिवम्मेन [मणिचम्मेन (स्या.)], सरमादाय पाणिना;
पेसिये अज्झभासित्थ, पुथुगुम्बे समागते.
‘‘हत्थारोहे अनीकट्ठे, रथिके पत्तिकारके;
उपासनम्हि कतहत्थे, वालवेधे समागते’’.
‘‘पेसेथ ¶ कुञ्जरे दन्ती, बलवन्ते सट्ठिहायने;
मद्दन्तु कुञ्जरा नगरं, वेदेहेन सुमापितं.
‘‘वच्छदन्तमुखा सेता, तिक्खग्गा अट्ठिवेधिनो;
पणुन्ना धनुवेगेन, सम्पतन्तुतरीतरा.
‘‘माणवा ¶ वम्मिनो सूरा, चित्रदण्डयुतावुधा;
पक्खन्दिनो महानागा, हत्थीनं होन्तु सम्मुखा.
‘‘सत्तियो तेलधोतायो, अच्चिमन्ता [अच्चिमन्ती (सी.)] पभस्सरा;
विज्जोतमाना तिट्ठन्तु, सतरंसीव [सतरंसा विय (सी.)] तारका.
‘‘आवुधबलवन्तानं, गुणिकायूरधारिनं;
एतादिसानं योधानं, सङ्गामे अपलायिनं;
वेदेहो कुतो मुच्चिस्सति, सचे पक्खीव काहिति.
‘‘तिंस मे पुरिसनावुत्यो, सब्बेवेकेकनिच्चिता;
येसं समं न पस्सामि, केवलं महिमं चरं.
‘‘नागा च कप्पिता दन्ती, बलवन्तो सट्ठिहायना;
येसं ¶ खन्धेसु सोभन्ति, कुमारा चारुदस्सना;
‘‘पीतालङ्कारा पीतवसना, पीतुत्तरनिवासना;
नागखन्धेसु सोभन्ति, देवपुत्ताव नन्दने.
‘‘पाठीनवण्णा नेत्तिंसा, तेलधोता पभस्सरा;
निट्ठिता नरधीरेहि [नरवीरेहि (सी. स्या. पी.)], समधारा सुनिस्सिता.
‘‘वेल्लालिनो वीतमला, सिक्कायसमया दळ्हा;
गहिता बलवन्तेहि, सुप्पहारप्पहारिभि.
‘‘सुवण्णथरुसम्पन्ना, लोहितकच्छुपधारिता;
विवत्तमाना सोभन्ति, विज्जुवब्भघनन्तरे.
‘‘पटाका [पताका (सी. पी.), पथका (स्या.)] वम्मिनो सूरा, असिचम्मस्स कोविदा;
धनुग्गहा सिक्खितरा [थरुग्गहा सिक्खितारो (सी. पी.)], नागखन्धे निपातिनो [नागखन्धातिपातिनो (सी. पी.)].
‘‘एतादिसेहि परिक्खित्तो, नत्थि मोक्खो इतो तव;
पभावं ते न पस्सामि, येन त्वं मिथिलं वजे’’.
‘‘किं नु सन्तरमानोव, नागं पेसेसि कुञ्जरं;
पहट्ठरूपो आपतसि [आगमसि (स्या.), आतपसि (क.)], सिद्धत्थोस्मीति [लद्धत्थोस्मीति (सी. स्या. पी.)] मञ्ञसि.
‘‘ओहरेतं ¶ ¶ धनुं चापं, खुरप्पं पटिसंहर;
ओहरेतं सुभं वम्मं, वेळुरियमणिसन्थतं’’ [वेळुरियमणिसन्निभं (स्या.)].
‘‘पसन्नमुखवण्णोसि, मितपुब्बञ्च भाससि;
होति खो मरणकाले, एदिसी [तादिसी (सी. पी.)] वण्णसम्पदा’’.
‘‘मोघं ते गज्जितं राज, भिन्नमन्तोसि खत्तिय;
दुग्गण्होसि ¶ [दुग्गण्हो हि (सी. स्या. पी.)] तया राजा, खळुङ्केनेव [खळुङ्गेनेव (क.)] सिन्धवो.
‘‘तिण्णो हिय्यो राजा गङ्गं, सामच्चो सपरिज्जनो;
हंसराजं यथा धङ्को, अनुज्जवं पतिस्ससि’’.
‘‘सिङ्गाला रत्तिभागेन, फुल्लं दिस्वान किंसुकं;
मंसपेसीति मञ्ञन्ता, परिब्यूळ्हा मिगाधमा.
‘‘वीतिवत्तासु रत्तीसु, उग्गतस्मिं दिवाकरे [दिवाकरे (सी. स्या. पी.)];
किंसुकं फुल्लितं दिस्वा, आसच्छिन्ना मिगाधमा.
‘‘एवमेव तुवं राज, वेदेहं परिवारिय [परिवारय (स्या. पी.), परिवारितं (क.)];
आसच्छिन्नो गमिस्ससि, सिङ्गाला किंसुकं यथा’’.
‘‘इमस्स हत्थे पादे च, कण्णनासञ्च छिन्दथ;
यो मे अमित्तं हत्थगतं, वेदेहं परिमोचयि.
‘‘इमं मंसंव पातब्यं [मंसंव पातब्बं (सी. पी.), मंसञ्च पातब्यं (क.)], सूले कत्वा पचन्तु नं;
यो मे अमित्तं हत्थगतं, वेदेहं परिमोचयि.
‘‘यथापि आसभं चम्मं, पथब्या वितनिय्यति;
सीहस्स अथो ब्यग्घस्स, होति सङ्कुसमाहतं.
‘‘एवं तं वितनित्वान, वेधयिस्सामि सत्तिया;
यो मे अमित्तं हत्थगतं, वेदेहं परिमोचयि’’.
‘‘सचे मे हत्थे पादे च, कण्णनासञ्च छेच्छसि;
एवं पञ्चालचन्दस्स, वेदेहो छेदयिस्सति.
‘‘सचे ¶ मे हत्थे पादे च, कण्णनासञ्च छेच्छसि;
एवं ¶ पञ्चालचन्दिया, वेदेहो छेदयिस्सति.
‘‘सचे मे हत्थे पादे च, कण्णनासञ्च छेच्छसि;
एवं नन्दाय देविया, वेदेहो छेदयिस्सति.
‘‘सचे मे हत्थे पादे च, कण्णनासञ्च छेच्छसि;
एवं ते पुत्तदारस्स, वेदेहो छेदयिस्सति.
‘‘सचे ¶ मंसंव पातब्यं, सूले कत्वा पचिस्ससि;
एवं पञ्चालचन्दस्स, वेदेहो पाचयिस्सति.
‘‘सचे मंसंव पातब्यं, सूले कत्वा पचिस्ससि;
एवं पञ्चालचन्दिया, वेदेहो पाचयिस्सति.
‘‘सचे मंसंव पातब्यं, सूले कत्वा पचिस्ससि;
एवं नन्दाय देविया, वेदेहो पाचयिस्सति.
‘‘सचे मंसंव पातब्यं, सूले कत्वा पचिस्ससि;
एवं ते पुत्तदारस्स, वेदेहो पाचयिस्सति.
‘‘सचे मं वितनित्वान, वेधयिस्ससि सत्तिया;
एवं पञ्चालचन्दस्स, वेदेहो वेधयिस्सति.
‘‘सचे मं वितनित्वान, वेधयिस्ससि सत्तिया;
एवं पञ्चालचन्दिया, वेदेहो वेधयिस्सति.
‘‘सचे मं वितनित्वान, वेधयिस्ससि सत्तिया;
एवं नन्दाय देविया, वेदेहो वेधयिस्सति.
‘‘सचे मं वितनित्वान, वेधयिस्ससि सत्तिया;
एवं ¶ ते पुत्तदारस्स, वेदेहो वेधयिस्सति;
एवं नो मन्तितं रहो, वेदेहेन मया सह.
‘‘यथापि पलसतं चम्मं, कोन्तिमन्तासुनिट्ठितं [कोन्तीमन्तीसुनिट्ठितं (सी. पी.)];
उपेति तनुताणाय, सरानं पटिहन्तवे.
‘‘सुखावहो ¶ दुक्खनुदो, वेदेहस्स यसस्सिनो;
मतिं ते पटिहञ्ञामि, उसुं पलसतेन वा’’.
‘‘इङ्घ पस्स महाराज, सुञ्ञं अन्तेपुरं तव;
ओरोधा च कुमारा च, तव माता च खत्तिय;
उमङ्गा नीहरित्वान, वेदेहस्सुपनामिता’’.
‘‘इङ्घ अन्तेपुरं मय्हं, गन्त्वान विचिनाथ नं;
यथा इमस्स वचनं, सच्चं वा यदि वा मुसा’’.
‘‘एवमेतं महाराज, यथा आह महोसधो;
सुञ्ञं अन्तेपुरं सब्बं, काकपट्टनकं यथा’’.
‘‘इतो गता महाराज, नारी सब्बङ्गसोभना;
कोसम्बफलकसुस्सोणी [कोसुम्भफलकसुस्सोणी (सी. स्या. पी.)], हंसगग्गरभाणिनी.
‘‘इतो ¶ नीता महाराज, नारी सब्बङ्गसोभना;
कोसेय्यवसना सामा, जातरूपसुमेखला.
‘‘सुरत्तपादा कल्याणी, सुवण्णमणिमेखला;
पारेवतक्खी सुतनू, बिम्बोट्ठा तनुमज्झिमा.
‘‘सुजाता भुजलट्ठीव, वेदीव [वेल्लीव (सी. पी.)] तनुमज्झिमा;
दीघस्सा ¶ केसा असिता, ईसकग्गपवेल्लिता.
‘‘सुजाता मिगछापाव, हेमन्तग्गिसिखारिव;
नदीव गिरिदुग्गेसु, सञ्छन्ना खुद्दवेळुभि.
‘‘नागनासूरु कल्याणी, परमा [पठमा (सी. पी.)] तिम्बरुत्थनी;
नातिदीघा नातिरस्सा, नालोमा नातिलोमसा’’.
‘‘नन्दाय नून मरणेन, नन्दसि सिरिवाहन;
अहञ्च नून नन्दा च, गच्छाम यमसाधनं’’.
‘‘दिब्बं अधीयसे मायं, अकासि चक्खुमोहनं;
यो मे अमित्तं हत्थगतं, वेदेहं परिमोचयि’’.
‘‘अधीयन्ति ¶ महाराज [अधियन्ति वे महाराज (स्या. क.)], दिब्बमायिध पण्डिता;
ते मोचयन्ति अत्तानं, पण्डिता मन्तिनो जना.
‘‘सन्ति माणवपुत्ता मे, कुसला सन्धिछेदका;
येसं कतेन मग्गेन, वेदेहो मिथिलं गतो’’.
‘‘इङ्घ पस्स महाराज, उमङ्गं साधु मापितं;
हत्थीनं अथ अस्सानं, रथानं अथ पत्तिनं;
आलोकभूतं तिट्ठन्तं, उमङ्गं साधु मापितं’’ [निट्ठितं (सी. स्या. पी.)].
‘‘लाभा वत विदेहानं, यस्सिमेदिसा पण्डिता;
घरे वसन्ति विजिते, यथा त्वंसि महोसध’’.
‘‘वुत्तिञ्च परिहारञ्च, दिगुणं भत्तवेतनं;
ददामि विपुले भोगे, भुञ्ज कामे रमस्सु च;
मा ¶ विदेहं पच्चगमा, किं विदेहो करिस्सति’’.
‘‘यो चजेथ महाराज, भत्तारं धनकारणा;
उभिन्नं होति गारय्हो, अत्तनो च परस्स च;
याव जीवेय्य वेदेहो, नाञ्ञस्स पुरिसो सिया.
‘‘यो ¶ चजेथ महाराज, भत्तारं धनकारणा;
उभिन्नं होति गारय्हो, अत्तनो च परस्स च;
याव तिट्ठेय्य वेदेहो, नाञ्ञस्स विजिते वसे’’.
‘‘दम्मि निक्खसहस्सं ते, गामासीतिञ्च कासिसु;
दासिसतानि चत्तारि, दम्मि भरियासतञ्च ते;
सब्बं सेनङ्गमादाय, सोत्थिं गच्छ महोसध.
‘‘याव ददन्तु हत्थीनं, अस्सानं दिगुणं विधं;
तप्पेन्तु अन्नपानेन, रथिके पत्तिकारके’’.
‘‘हत्थी अस्से रथे पत्ती, गच्छेवादाय पण्डित;
पस्सतु तं महाराजा, वेदेहो मिथिलं गतं [मिथिलग्गहं (क.)].
‘‘हत्थी अस्सा रथा पत्ती, सेना पदिस्सते महा;
चतुरङ्गिनी भीसरूपा, किं नु मञ्ञसि पण्डित’’ [मञ्ञन्ति पण्डिता (सी. स्या. पी.)].
‘‘आनन्दो ¶ ते महाराज, उत्तमो पटिदिस्सति;
सब्बं सेनङ्गमादाय, सोत्थिं पत्तो महोसधो’’.
‘‘यथा पेतं सुसानस्मिं, छड्डेत्वा चतुरो जना;
एवं कपिलये त्यम्ह [कप्पिलिये त्यम्हा (स्या.), कम्पिल्लिये त्यम्हा (सी.), कम्पिल्लियरट्ठे (पी.)], छड्डयित्वा इधागता.
‘‘अथ ¶ त्वं केन वण्णेन, केन वा पन हेतुना;
केन वा अत्थजातेन, अत्तानं परिमोचयि’’.
‘‘अत्थं अत्थेन वेदेह, मन्तं मन्तेन खत्तिय;
परिवारयिं [परिवारयिस्सं (सी. स्या.)] राजानं, जम्बुदीपंव सागरो’’.
‘‘दिन्नं निक्खसहस्सं मे, गामासीति च कासिसु;
दासीसतानि चत्तारि, दिन्नं भरियासतञ्च मे;
सब्बं सेनङ्गमादाय, सोत्थिनाम्हि इधागतो’’.
‘‘सुसुखं वत संवासो, पण्डितेहीति सेनक;
पक्खीव पञ्जरे बद्धे, मच्छे जालगतेरिव;
अमित्तहत्थत्तगते [अमित्तस्स हत्थगते (क.)], मोचयी नो महोसधो’’.
‘‘एवमेतं महाराज, पण्डिता हि सुखावहा;
पक्खीव पञ्जरे बद्धे, मच्छे जालगतेरिव;
अमित्तहत्थत्तगते, मोचयी नो महोसधो’’.
‘‘आहञ्ञन्तु ¶ सब्बवीणा, भेरियो दिन्दिमानि च;
धमेन्तु मागधा सङ्खा, वग्गू नदन्तु दुन्दुभी’’.
‘‘ओरोधा च कुमारा च, वेसियाना च ब्राह्मणा;
बहुं अन्नञ्च पानञ्च, पण्डितस्साभिहारयुं.
‘‘हत्थारोहा अनीकट्ठा, रथिका पत्तिकारका;
बहुं अन्नञ्च पानञ्च, पण्डितस्साभिहारयुं.
‘‘समागता जानपदा, नेगमा च समागता;
बहुं ¶ अन्नञ्च पानञ्च, पण्डितस्साभिहारयुं.
‘‘बहुजनो ¶ पसन्नोसि, दिस्वा पण्डितमागतं;
पण्डितम्हि अनुप्पत्ते, चेलुक्खेपो अवत्तथा’’ति.
उमङ्गजातकं [महाउम्मग्गजातकं (सी. पी.), महोसधजातकं (स्या.§क.)] पञ्चमं.
५४३. भूरिदत्तजातकं (६)
‘‘यं किञ्चि रतनं अत्थि, धतरट्ठनिवेसने;
सब्बानि ते उपयन्तु, धीतरं देहि राजिनो’’.
‘‘न नो विवाहो नागेहि, कतपुब्बो कुदाचनं;
तं विवाहं असंयुत्तं, कथं अम्हे करोमसे’’.
‘‘जीवितं नून ते चत्तं, रट्ठं वा मनुजाधिप;
न हि नागे कुपितम्हि, चिरं जीवन्ति तादिसा.
‘‘यो त्वं देव मनुस्सोसि, इद्धिमन्तं अनिद्धिमा;
वरुणस्स नियं पुत्तं, यामुनं अतिमञ्ञसि’’.
‘‘नातिमञ्ञामि राजानं, धतरट्ठं यसस्सिनं;
धतरट्ठो हि नागानं, बहूनमपि इस्सरो.
‘‘अहि महानुभावोपि, न मे धीतरमारहो;
खत्तियो च विदेहानं, अभिजाता समुद्दजा’’.
‘‘कम्बलस्सतरा उट्ठेन्तु, सब्बे नागे निवेदय;
बाराणसिं पवज्जन्तु, मा च कञ्चि [किञ्चि (सी. पी. क.)] विहेठयुं’’.
‘‘निवेसनेसु ¶ ¶ सोब्भेसु, रथिया चच्चरेसु च;
रुक्खग्गेसु च लम्बन्तु, वितता तोरणेसु च.
‘‘अहम्पि सब्बसेतेन, महता सुमहं पुरं;
परिक्खिपिस्सं भोगेहि, कासीनं जनयं भयं’’.
तस्स तं वचनं सुत्वा, उरगानेकवण्णिनो;
बाराणसिं पवज्जिंसु, न च कञ्चि विहेठयुं.
निवेसनेसु सोब्भेसु, रथिया चच्चरेसु च;
रुक्खग्गेसु च लम्बिंसु, वितता तोरणेसु च.
तेसु ¶ दिस्वान लम्बन्ते, पुथू कन्दिंसु नारियो;
नागे सोण्डिकते दिस्वा, पस्ससन्ते मुहुं मुहुं.
बाराणसी पब्यधिता, आतुरा समपज्जथ;
बाहा पग्गय्ह पक्कन्दुं, ‘‘धीतरं देहि राजिनो’’.
‘‘पुप्फाभिहारस्स वनस्स मज्झे, को लोहितक्खो विततन्तरंसो;
का कम्बुकायूरधरा सुवत्था, तिट्ठन्ति नारियो दस वन्दमाना.
‘‘को त्वं ब्रहाबाहु वनस्स मज्झे, विरोचसि घतसित्तोव अग्गि;
महेसक्खो अञ्ञतरोसि यक्खो, उदाहु नागोसि महानुभावो’’.
‘‘नागोहमस्मि ¶ इद्धिमा, तेजस्सी [तेजसी (सी. स्या. पी. क.)] दुरतिक्कमो;
डंसेय्यं तेजसा कुद्धो, फीतं जनपदं अपि.
‘‘समुद्दजा हि मे माता, धतरट्ठो च मे पिता;
सुदस्सनकनिट्ठोस्मि, भूरिदत्तोति मं विदू’’.
‘‘यं गम्भीरं सदावट्टं, रहदं भिस्मं पेक्खसि;
एस दिब्यो ममावासो, अनेकसतपोरिसो.
‘‘मयूरकोञ्चाभिरुदं, नीलोदं वनमज्झतो;
यमुनं पविस मा भीतो, खेमं वत्तवतं [वत्तवतिं (स्या. क.)] सिवं’’.
‘‘तत्थ पत्तो सानुचरो, सह पुत्तेन ब्राह्मण;
पूजितो मय्हं कामेहि, सुखं ब्राह्मण वच्छसि’’.
‘‘समा समन्तपरितो, पहूततगरा [बहुका तग्गरा (सी. स्या. पी.)] मही;
इन्दगोपकसञ्छन्ना, सोभति हरितुत्तमा.
‘‘रम्मानि वनचेत्यानि, रम्मा हंसूपकूजिता;
ओपुप्फापद्मा तिट्ठन्ति, पोक्खरञ्ञो [पोक्खरञ्ञा (स्या. पी.)] सुनिम्मिता.
‘‘अट्ठंसा ¶ ¶ सुकता थम्भा, सब्बे वेळुरियामया;
सहस्सथम्भा पासादा, पूरा कञ्ञाहि जोतरे.
‘‘विमानं उपपन्नोसि, दिब्यं पुञ्ञेहि अत्तनो;
असम्बाधं सिवं रम्मं, अच्चन्तसुखसंहितं.
‘‘मञ्ञे सहस्सनेत्तस्स, विमानं नाभिकङ्खसि;
इद्धी हि त्यायं विपुला, सक्कस्सेव जुतीमतो’’.
‘‘मनसापि ¶ न पत्तब्बो, आनुभावो जुतीमतो;
परिचारयमानानं, सइन्दानं [इन्दानं (स्या. क.)] वसवत्तिनं’’.
‘‘तं विमानं अभिज्झाय, अमरानं सुखेसिनं;
उपोसथं उपवसन्तो, सेमि वम्मिकमुद्धनि’’.
‘‘अहञ्च मिगमेसानो, सपुत्तो पाविसिं वनं;
तं मं मतं वा जीवं वा, नाभिवेदेन्ति ञातका.
‘‘आमन्तये भूरिदत्तं, कासिपुत्तं यसस्सिनं;
तया नो समनुञ्ञाता, अपि पस्सेमु ञातके’’.
‘‘एसो हि वत मे छन्दो, यं वसेसि ममन्तिके;
न हि एतादिसा कामा, सुलभा होन्ति मानुसे.
‘‘सचे त्वं निच्छसे वत्थुं, मम कामेहि पूजितो;
मया त्वं समनुञ्ञातो, सोत्थिं पस्साहि ञातके’’.
‘‘धारयिमं मणिं दिब्यं, पसुं पुत्ते च विन्दति;
अरोगो सुखितो होति [होहि (स्या.)], गच्छेवादाय ब्राह्मण’’.
‘‘कुसलं पटिनन्दामि, भूरिदत्त वचो तव;
पब्बजिस्सामि जिण्णोस्मि, न कामे अभिपत्थये’’.
‘‘ब्रह्मचरियस्स चे भङ्गो, होति भोगेहि कारियं;
अविकम्पमानो एय्यासि, बहुं दस्सामि ते धनं’’.
‘‘कुसलं पटिनन्दामि, भूरिदत्त वचो तव;
पुनपि आगमिस्सामि, सचे अत्थो भविस्सति’’.
‘‘इदं ¶ ¶ वत्वा भूरिदत्तो, पेसेसि चतुरो जने;
एथ गच्छथ उट्ठेथ, खिप्पं पापेथ ब्राह्मणं.
तस्स तं वचनं सुत्वा, उट्ठाय चतुरो जना;
पेसिता भूरिदत्तेन, खिप्पं पापेसु ब्राह्मणं.
‘‘मणिं ¶ पग्गय्ह मङ्गल्यं, साधुवित्तं [साधुचित्तं (पी.)] मनोरमं;
सेलं ब्यञ्जनसम्पन्नं, को इमं मणिमज्झगा’’.
‘‘लोहितक्खसहस्साहि, समन्ता परिवारितं;
अज्ज कालं पथं [पदं (सी. पी.)] गच्छं, अज्झगाहं मणिं इमं’’.
‘‘सुपचिण्णो अयं सेलो, अच्चितो महितो [मानितो (क.)] सदा;
सुधारितो सुनिक्खित्तो, सब्बत्थमभिसाधये.
‘‘उपचारविपन्नस्स, निक्खेपे धारणाय वा;
अयं सेलो विनासाय, परिचिण्णो अयोनिसो.
‘‘न इमं अकुसलो [कुसलं (क.)] दिब्यं, मणिं धारेतुमारहो;
पटिपज्ज सतं निक्खं, देहिमं रतनं मम’’.
‘‘न च म्यायं मणी केय्यो, गोहि [केहि (क.)] वा रतनेहि वा;
सेलो ब्यञ्जनसम्पन्नो, नेव केय्यो मणी मम’’.
‘‘नो चे तया मणी केय्यो, गोहि [केहि (क.)] वा रतनेहि वा;
अथ केन मणी केय्यो, तं मे अक्खाहि पुच्छितो’’.
‘‘यो मे संसे महानागं, तेजस्सिं दुरतिक्कमं;
तस्स ¶ दज्जं इमं सेलं, जलन्तमिव तेजसा’’.
‘‘को नु ब्राह्मणवण्णेन, सुपण्णो पततं वरो;
नागं जिगीसमन्वेसि, अन्वेसं भक्खमत्तनो.
‘‘नाहं दिजाधिपो होमि, न दिट्ठो गरुळो मया;
आसीविसेन वित्तोति [वित्तोस्मि (स्या. क.)], वज्जो ब्राह्मण मं विदू’’.
‘‘किं नु तुय्हं बलं अत्थि, किं सिप्पं विज्जते तव;
किस्मिं वा त्वं परत्थद्धो, उरगं नापचायसि’’.
‘‘आरञ्ञिकस्स ¶ इसिनो, चिररत्तं तपस्सिनो;
सुपण्णो कोसियस्सक्खा, विसविज्जं अनुत्तरं.
‘‘तं भावितत्तञ्ञतरं, सम्मन्तं पब्बतन्तरे;
सक्कच्चं तं उपट्ठासिं, रत्तिन्दिवमतन्दितो.
‘‘सो तदा परिचिण्णो मे, वत्तवा ब्रह्मचरियवा;
दिब्बं पातुकरी मन्तं, कामसा भगवा मम.
‘‘त्याहं मन्ते परत्थद्धो, नाहं भायामि भोगिनं;
आचरियो विसघातानं, अलम्पानोति [आलम्बानोति (सी. पी.), आलम्बायनोति (स्या.)] मं विदू’’.
‘‘गण्हामसे ¶ मणिं तात, सोमदत्त विजानहि;
मा दण्डेन सिरिं पत्तं, कामसा पजहिम्हसे’’.
‘‘सकं निवेसनं पत्तं, यो तं ब्राह्मण पूजयि;
एवं कल्याणकारिस्स, किं मोहा दुब्भिमिच्छसि’’.
‘‘सचे ¶ त्वं [सचे हि (सी. पी. क.)] धनकामोसि, भूरिदत्तो पदस्सति [भूरिदत्तं पदिस्ससि (क.)];
तमेव गन्त्वा याचस्सु, बहुं दस्सति ते धनं’’.
‘‘हत्थगतं पत्तगतं, निकिण्णं खादितुं वरं;
मा नो सन्दिट्ठिको अत्थो, सोमदत्त उपच्चगा’’.
‘‘पच्चति निरये घोरे, महिस्समपि विवरति [महिस्समव दीयति (सी. पी.), महिमस्स विन्द्रीयति (स्या.)];
मित्तदुब्भी हितच्चागी, जीवरेवापि सुस्सति [जीवरे चापि सुस्सरे (सी. पी.)].
‘‘सचे त्वं [सचे हि (सी. पी. क.)] धनकामोसि, भूरिदत्तो पदस्सति;
मञ्ञे अत्तकतं वेरं, नचिरं वेदयिस्ससि’’.
‘‘महायञ्ञं यजित्वान, एवं सुज्झन्ति ब्राह्मणा;
महायञ्ञं यजिस्साम, एवं मोक्खाम पापका’’.
‘‘हन्द दानि अपायामि, नाहं अज्ज तया सह;
पदम्पेकं [पदमेकं (स्या. क.)] न गच्छेय्यं, एवं किब्बिसकारिना’’.
‘‘इदं ¶ वत्वान पितरं, सोमदत्तो बहुस्सुतो;
उज्झापेत्वान भूतानि, तम्हा ठाना अपक्कमि.
‘‘गण्हाहेतं महानागं, आहरेतं मणिं मम;
इन्दगोपकवण्णाभो, यस्स लोहितको सिरो.
‘‘कप्पासपिचुरासीव, एसो कायो पदिस्सति [काय’स्स दिस्सति (सी. पी.)];
वम्मिकग्गगतो सेति, तं त्वं गण्हाहि ब्राह्मण’’.
‘‘अथोसधेहि दिब्बेहि, जप्पं मन्तपदानि च;
एवं तं असक्खि सत्थुं [सट्ठुं (सी. पी.), युट्ठुं (स्या.), सुत्तुं (क.)], कत्वा परित्तमत्तनो’’.
‘‘ममं ¶ दिस्वान आयन्तं, सब्बकामसमिद्धिनं;
इन्द्रियानि अहट्ठानि, सावं [सामं (सी. पी.)] जातं मुखं तव.
‘‘पद्मं यथा हत्थगतं, पाणिना परिमद्दितं;
सावं जातं [यन्तं (क.)] मुखं तुय्हं, ममं दिस्वान एदिसं.
‘‘कच्चि नु ते नाभिससि [ते नाभिसयि (सी.), ते नाभिस्ससि (स्या.)], कच्चि ते अत्थि वेदना;
येन सावं मुखं तुय्हं, ममं दिस्वान आगतं’’.
‘‘सुपिनं ¶ तात अद्दक्खिं, इतो मासं अधोगतं;
दक्खिणं विय मे बाहुं, छेत्वा रुहिरमक्खितं;
पुरिसो आदाय पक्कामि, मम रोदन्तिया सति.
‘‘यतोहं [यतो तं (सी.)] सुपिनमद्दक्खिं, सुदस्सन विजानहि;
ततो दिवा वा रत्तिं वा, सुखं मे नोपलब्भति’’.
‘‘यं पुब्बे परिवारिंसु [परिचारिंसु (सी. पी.)], कञ्ञा रुचिरविग्गहा;
हेमजालपटिच्छन्ना, भूरिदत्तो न दिस्सति.
‘‘यं पुब्बे परिवारिंसु [परिचारिंसु (सी. पी.)], नेत्तिंसवरधारिनो;
कणिकाराव सम्फुल्ला, भूरिदत्तो न दिस्सति.
‘‘हन्द ¶ दानि गमिस्साम, भूरिदत्तनिवेसनं;
धम्मट्ठं सीलसम्पन्नं, पस्साम तव भातरं’’.
‘‘तञ्च दिस्वान आयन्तिं, भूरिदत्तस्स मातरं;
बाहा पग्गय्ह पक्कन्दुं, भूरिदत्तस्स नारियो.
‘‘पुत्तं तेय्ये न जानाम, इतो मासं अधोगतं;
मतं ¶ वा यदि वा जीवं, भूरिदत्तं यसस्सिनं’’.
‘‘सकुणी हतपुत्ताव, सुञ्ञं दिस्वा कुलावकं;
चिरं दुक्खेन झायिस्सं, भूरिदत्तं अपस्सती [इमिस्सा गाथायानन्तरे सी. पी. पोत्थकेसु – ‘‘सकुणी हतपुत्ताव, सुञ्ञं दिस्वा कुलावकं; तेन तेन पधाविस्स, पियपुत्तं अपस्सती’’ति इति अयम्पि गाथा आगता].
‘‘कुररी हतछापाव, सुञ्ञं दिस्वा कुलावकं;
चिरं दुक्खेन झायिस्सं, भूरिदत्तं अपस्सती.
‘‘सा नून चक्कवाकीव, पल्ललस्मिं अनोदके;
चिरं दुक्खेन झायिस्सं, भूरिदत्तं अपस्सती.
‘‘कम्मारानं यथा उक्का, अन्तो झायति नो बहि;
एवं झायामि सोकेन, भूरिदत्तं अपस्सती’’.
‘‘सालाव सम्पमथिता [सम्पमद्दिता (स्या. क.)], मालुतेन पमद्दिता;
सेन्ति पुत्ता च दारा च, भूरिदत्तनिवेसने’’.
‘‘इदं सुत्वान निग्घोसं, भूरिदत्तनिवेसने;
अरिट्ठो च सुभोगो [सुभगो (सी. पी.)] च, पधाविंसु अनन्तरा [उपधाविंसु अनन्तरा (सी. पी.)].
‘‘अम्म ¶ अस्सास मा सोचि, एवंधम्मा हि पाणिनो;
चवन्ति उपपज्जन्ति, एसस्स परिणामिता’’.
‘‘अहम्पि तात जानामि, एवंधम्मा हि पाणिनो;
सोकेन च परेतस्मि, भूरिदत्तं अपस्सती.
‘‘अज्ज चे मे इमं रत्तिं, सुदस्सन विजानहि;
भूरिदत्तं अपस्सन्ती, मञ्ञे हिस्सामि जीवितं’’.
‘‘अम्म ¶ अस्सास मा सोचि, आनयिस्साम भातरं;
दिसोदिसं ¶ गमिस्साम, भातुपरियेसनं चरं.
‘‘पब्बते गिरिदुग्गेसु, गामेसु निगमेसु च;
ओरेन सत्तरत्तस्स [ओरेन दसरत्तस्स (सी. पी.)], भातरं पस्स आगतं’’.
‘‘हत्था पमुत्तो उरगो, पादे ते निपती भुसं;
कच्चि नु तं डंसी तात [कच्चि तं नु डसी तात (सी.), कच्चि नु डंसितो तात (स्या.), कच्चितानुडसी तात (पी.)], मा भायि सुखितो भव’’.
‘‘नेव मय्हं अयं नागो, अलं दुक्खाय कायचि;
यावतत्थि अहिग्गाहो, मया भिय्यो न विज्जति’’.
‘‘को नु ब्राह्मणवण्णेन, दित्तो [दत्तो (सी. स्या. पी.)] परिसमागतो;
अव्हायन्तु सुयुद्धेन, सुणन्तु परिसा मम’’.
‘‘त्वं मं नागेन आलम्प, अहं मण्डूकछापिया;
होतु नो अब्भुतं तत्थ, आसहस्सेहि पञ्चहि’’.
‘‘अहञ्हि वसुमा अड्ढो, त्वं दलिद्दोसि माणव;
को नु ते पाटिभोगत्थि, उपजूतञ्च किं सिया.
‘‘उपजूतञ्च मे अस्स, पाटिभोगो च तादिसो;
होतु नो अब्भुतं तत्थ, आसहस्सेहि पञ्चहि’’.
‘‘सुणोहि मे महाराज, वचनं भद्दमत्थु ते;
पञ्चन्नं मे सहस्सानं, पाटिभोगो हि कित्तिम’’.
‘‘पेत्तिकं वा इणं होति, यं वा होति सयंकतं;
किं त्वं एवं बहुं मय्हं, धनं याचसि ब्राह्मण’’.
‘‘अलम्पानो हि नागेन, ममं अभिजिगीसति [अभिजिगिंसति (सी. स्या. पी.)];
अहं ¶ मण्डूकछापिया, डंसयिस्सामि ब्राह्मणं.
‘‘तं त्वं दट्ठुं महाराज, अज्ज रट्ठाभिवड्ढन;
खत्तसङ्घपरिब्यूळ्हो, निय्याहि अहिदस्सनं’’ [अभिदस्सनं (सी. पी.)].
‘‘नेव ¶ ¶ तं अतिमञ्ञामि, सिप्पवादेन माणव;
अतिमत्तोसि सिप्पेन, उरगं नापचायसि’’.
‘‘अहम्पि नातिमञ्ञामि, सिप्पवादेन ब्राह्मण;
अविसेन च नागेन, भुसं वञ्चयसे जनं.
‘‘एवं चेतं जनो जञ्ञा, यथा जानामि तं अहं;
न त्वं लभसि आलम्प, भुसमुट्ठिं [थुसमुट्ठिं (स्या.), सत्तुमुट्ठिं (सी. पी.)] कुतो धनं’’.
‘‘खराजिनो जटी दुम्मी [रुम्मी (सी. स्या. पी.)], दित्तो परिसमागतो;
यो त्वं एवं गतं नागं, अविसो अतिमञ्ञसि.
‘‘आसज्ज खो नं जञ्ञासि, पुण्णं उग्गस्स तेजसो;
मञ्ञे तं भस्मरासिंव, खिप्पमेसो करिस्सति’’.
‘‘सिया विसं सिलुत्तस्स, देड्डुभस्स सिलाभुनो;
नेव लोहितसीसस्स, विसं नागस्स विज्जति’’.
‘‘सुतमेतं अरहतं, सञ्ञतानं तपस्सिनं;
इध दानानि दत्वान, सग्गं गच्छन्ति दायका;
जीवन्तो देहि दानानि, यदि ते अत्थि दातवे.
‘‘अयं नागो महिद्धिको, तेजस्सी दुरतिक्कमो;
तेन तं डंसयिस्सामि, सो तं भस्मं करिस्सति’’.
‘‘मयापेतं ¶ सुतं सम्म, सञ्ञतानं तपस्सिनं;
इध दानानि दत्वान, सग्गं गच्छन्ति दायका;
त्वमेव देहि जीवन्तो, यदि ते अत्थि दातवे.
‘‘अयं अजमुखी [अच्चिमुखी (सी. स्या. पी.)] नाम, पुण्णा उग्गस्स तेजसो;
ताय तं डंसयिस्सामि, सा तं भस्मं करिस्सति’’.
‘‘या धीता धतरट्ठस्स, वेमाता भगिनी मम;
सा तं डंसत्वजमुखी [सा दिस्सतु अच्चिमुखी (सी. पी.)], पुण्णा उग्गस्स तेजसो’’.
‘‘छमायं चे निसिञ्चिस्सं, ब्रह्मदत्त विजानहि;
तिणलतानि ओसध्यो, उस्सुस्सेय्युं असंसयं.
‘‘उद्धं ¶ चे पातयिस्सामि, ब्रह्मदत्त विजानहि;
सत्त वस्सानियं देवो, न वस्से न हिमं पते.
‘‘उदके चे निसिञ्चिस्सं, ब्रह्मदत्त विजानहि;
यावन्तोदकजा [यावता ओदका (सी.), यावता उदकजा (पी.)] पाणा, मरेय्युं मच्छकच्छपा’’.
‘‘लोक्यं ¶ सजन्तं उदकं, पयागस्मिं पतिट्ठितं;
कोमं अज्झोहरी भूतो, ओगाळ्हं यमुनं नदिं’’.
‘‘यदेस लोकाधिपती यसस्सी, बाराणसिं पक्रिय [पकिरपरी (सी. पी.), पकिरहरी (स्या.)] समन्ततो;
तस्साह पुत्तो उरगूसभस्स, सुभोगोति मं ब्राह्मण वेदयन्ति’’.
‘‘सचे हि पुत्तो उरगूसभस्स, कासिस्स ¶ [कंसस्स (सी. पी.)] रञ्ञो अमराधिपस्स;
महेसक्खो अञ्ञतरो पिता ते, मच्चेसु माता पन ते अतुल्या;
न तादिसो अरहति ब्राह्मणस्स, दासम्पि ओहारितुं [ओहातुं (सी. पी.)] महानुभावो’’.
‘‘रुक्खं निस्साय विज्झित्थो, एणेय्यं पातुमागतं;
सो विद्धो दूरमचरि [दूर’मसरा (सी. पी.)], सरवेगेन सीघवा [सेखवा (सी. पी.), पेक्खवा (स्या. क.)].
‘‘तं त्वं पतितमद्दक्खि, अरञ्ञस्मिं ब्रहावने;
समं सकाजमादाय, सायं निग्रोधुपागमि.
‘‘सुकसाळिकसङ्घुट्ठं, पिङ्गलं [पिङ्गियं (सी. स्या. पी.)] सन्थतायुतं;
कोकिलाभिरुदं रम्मं, धुवं हरितसद्दलं.
‘‘तत्थ ते सो पातुरहु, इद्धिया यससा जलं;
महानुभावो भाता मे, कञ्ञाहि परिवारितो.
‘‘सो तेन परिचिण्णो त्वं, सब्बकामेहि तप्पितो;
अदुट्ठस्स तुवं दुब्भि, तं ते वेरं इधागतं.
‘‘खिप्पं ¶ गीवं पसारेहि, न ते दस्सामि जीवितं;
भातु परिसरं वेरं, छेदयिस्सामि ते सिरं’’.
‘‘अज्झायको याचयोगी, आहुतग्गि च ब्राह्मणो;
एतेहि तीहि ठानेहि, अवज्झो होति [भवति (सी. स्या. पी.)] ब्राह्मणो’’.
‘‘यं पूरं धतरट्ठस्स, ओगाळ्हं यमुनं नदिं;
जोतते ¶ सब्बसोवण्णं, गिरिमाहच्च यामुनं.
‘‘तत्थ ते पुरिसब्यग्घा, सोदरिया मम भातरो;
यथा ते तत्थ वक्खन्ति, तथा हेस्ससि ब्राह्मण’’.
‘‘अनित्तरा इत्तरसम्पयुत्ता, यञ्ञा च वेदा च सुभोगलोके;
तदग्गरय्हञ्हि विनिन्दमानो, जहाति वित्तञ्च सतञ्च धम्मं.
‘‘अज्झेनमरिया ¶ पथविं जनिन्दा, वेस्सा कसिं पारिचरियञ्च सुद्दा;
उपागु पच्चेकं यथापदेसं, कताहु एते वसिनाति आहु’’.
‘‘धाता विधाता वरुणो कुवेरो, सोमो यमो चन्दिमा वायु सूरियो;
एतेपि यञ्ञं पुथुसो यजित्वा, अज्झायकानं अथो सब्बकामे.
‘‘विकासिता चापसतानि पञ्च, यो अज्जुनो बलवा भीमसेनो;
सहस्सबाहु असमो पथब्या, सोपि तदा मादहि जातवेदं’’.
‘‘यो ब्राह्मणे भोजयि दीघरत्तं, अन्नेन ¶ पानेन यथानुभावं;
पसन्नचित्तो अनुमोदमानो, सुभोग देवञ्ञतरो अहोसि’’.
‘‘महासनं ¶ देवमनोमवण्णं, यो सप्पिना असक्खि भोजेतुमग्गिं [जेतुमग्गिं (सी. पी.)];
स यञ्ञतन्तं वरतो यजित्वा, दिब्बं गतिं मुचलिन्दज्झगच्छि’’.
‘‘महानुभावो वस्ससहस्सजीवी, यो पब्बजी दस्सनेय्यो उळारो;
हित्वा अपरियन्तरट्ठं [रथं (सी. पी.)] ससेनं, राजा दुदीपोपि जगाम [दुदीपोपज्झगामि (स्या.)] सग्गं’’.
‘‘यो सागरन्तं सागरो विजित्वा, यूपं सुभं सोण्णमयं [सोवण्णमयं (स्या. क.)] उळारं;
उस्सेसि वेस्सानरमादहानो, सुभोग देवञ्ञतरो अहोसि.
‘‘यस्सानुभावेन सुभोग गङ्गा, पवत्तथ [पवत्तति (स्या. क.)] दधिसन्निसिन्नं [दधिसन्न (सी. पी.)] समुद्दं;
सलोमपादो परिचरियमग्गिं, अङ्गो सहस्सक्खपुरज्झगच्छि’’.
‘‘महिद्धिको देववरो यसस्सी, सेनापति ¶ तिदिवे वासवस्स;
सो सोमयागेन मलं विहन्त्वा, सुभोग देवञ्ञतरो अहोसि’’.
‘‘अकारयि लोकमिमं परञ्च, भागीरथिं हिमवन्तञ्च गिज्झं [गिज्झं (स्या. क.), विञ्झं (?)];
यो इद्धिमा देववरो यसस्सी, सोपि तदा आदहि जातवेदं.
‘‘मालागिरी ¶ हिमवा यो च गिज्झो [विज्झो (क.), विज्झा (स्या.)], सुदस्सनो निसभो कुवेरु [काकनेरु (सी. पी.), काकवेरु (स्या.)];
एते च अञ्ञे च नगा महन्ता, चित्या कता यञ्ञकरेहि माहु’’.
‘‘अज्झायकं मन्तगुणूपपन्नं, तपस्सिनं याचयोगोतिधाहु [तिचाह (सी. पी.), ति चाहु (क.)];
तीरे समुद्दस्सुदकं सजन्तं [सिञ्चन्तं (क.)], सागरोज्झोहरि तेनपेय्यो.
‘‘आयागवत्थूनि पुथू पथब्या, संविज्जन्ति ब्राह्मणा वासवस्स;
पुरिमं दिसं पच्छिमं दक्खिणुत्तरं, संविज्जमाना जनयन्ति वेदं’’.
‘‘कली हि धीरान कटं मगानं, भवन्ति ¶ वेदज्झगतानरिट्ठ;
मरीचिधम्मं असमेक्खितत्ता, मायागुणा नातिवहन्ति पञ्ञं.
‘‘वेदा न ताणाय भवन्ति दस्स, मित्तद्दुनो भूनहुनो नरस्स;
न तायते परिचिण्णो च अग्गि, दोसन्तरं मच्चमनरियकम्मं.
‘‘सब्बञ्च ¶ मच्चा सधनं सभोगं [सधना सभोगा (सी. स्या. पी. क.)], आदीपितं दारु तिणेन मिस्सं;
दहं न तप्पे [न तप्पे अग्गि (क.)] असमत्थतेजो, को तं सुभिक्खं द्विरसञ्ञु कयिरा [दिरसञ्ञ कुरिया (सी.), दिरसञ्ञु कुरिया (पी.)].
‘‘यथापि ¶ खीरं विपरिणामधम्मं, दधि भवित्वा नवनीतम्पि होति;
एवम्पि अग्गि विपरिणामधम्मो, तेजो समोरोहती योगयुत्तो.
‘‘न दिस्सती अग्गिमनुप्पविट्ठो, सुक्खेसु कट्ठेसु नवेसु चापि;
नामत्थमानो [नामन्थमानो (सी. पी.)] अरणीनरेन, नाकम्मुना जायति जातवेदो.
‘‘सचे हि अग्गि अन्तरतो वसेय्य, सुक्खेसु ¶ कट्ठेसु नवेसु चापि;
सब्बानि सुस्सेय्यु वनानि लोके, सुक्खानि कट्ठानि च पज्जलेय्युं.
‘‘करोति चे दारुतिणेन पुञ्ञं, भोजं नरो धूमसिखिं पतापवं;
अङ्गारिका लोणकरा च सूदा, सरीरदाहापि करेय्यु पुञ्ञं.
‘‘अथ चे हि एते न करोन्ति पुञ्ञं, अज्झेनमग्गिं इध तप्पयित्वा;
न कोचि लोकस्मिं करोति पुञ्ञं, भोजं नरो धूमसिखिं पतापवं.
‘‘कथञ्हि लोकापचितो समानो, अमनुञ्ञगन्धं बहूनं अकन्तं;
यदेव मच्चा परिवज्जयन्ति, तदप्पसत्थं द्विरसञ्ञु भुञ्जे.
‘‘सिखिम्पि देवेसु वदन्ति हेके, आपं मिलक्खू [मिलक्खा (सी. पी.)] पन देवमाहु;
सब्बेव एते वितथं भणन्ति [गण्हन्ति (क.)], अग्गी न देवञ्ञतरो न चापो.
‘‘अनिन्द्रियबद्धमसञ्ञकायं ¶ [निरिन्द्रियं अन्तं असञ्ञकायं (सी. पी.), अनिद्रियं सन्तमसञ्ञकायं (स्या.)], वेस्सानरं ¶ कम्मकरं पजानं;
परिचरिय मग्गिं सुगतिं कथं वजे, पापानि कम्मानि पकुब्बमानो [पकूब्बमानो (स्या. क.)].
‘‘सब्बाभिभू ताहुध जीविकत्था, अग्गिस्स ब्रह्मा परिचारकोति;
सब्बानुभावी च वसी किमत्थं, अनिम्मितो निम्मितं वन्दितस्स.
‘‘हस्सं अनिज्झानखमं अतच्छं, सक्कारहेतु पकिरिंसु पुब्बे;
ते लाभसक्कारे अपातुभोन्ते, सन्धापिता [सन्थम्भिता (सी. पी.), सन्धाभिता (स्या.), सन्तापिता (क.)] जन्तुभि सन्तिधम्मं.
‘‘अज्झेनमरिया पथविं जनिन्दा, वेस्सा कसिं पारिचरियञ्च सुद्दा;
उपागु पच्चेकं यथापदेसं, कताहु एते वसिनाति आहु.
‘‘एतञ्च सच्चं वचनं भवेय्य, यथा इदं भासितं ब्राह्मणेहि;
नाखत्तियो जातु लभेथ रज्जं, नाब्राह्मणो मन्तपदानि सिक्खे;
नाञ्ञत्र वेस्सेहि कसिं करेय्य, सुद्दो ¶ न मुच्चे परपेसनाय [परपेस्सिताय (सी. पी.)].
‘‘यस्मा च एतं वचनं अभूतं, मुसाविमे ओदरिया भणन्ति;
तदप्पपञ्ञा अभिसद्दहन्ति, पस्सन्ति तं पण्डिता अत्तनाव.
‘‘खत्या ¶ ¶ हि वेस्सानं [खत्ता न वेस्सा न (सी. पी.)] बलिं हरन्ति, आदाय सत्थानि चरन्ति ब्राह्मणा;
तं तादिसं सङ्खुभितं पभिन्नं, कस्मा ब्रह्मा नुज्जु करोति लोकं.
‘‘सचे हि सो इस्सरो सब्बलोके, ब्रह्मा बहूभूतपती [ब्रह्मपहू भूतपती (स्या.)] पजानं;
किं सब्बलोकं विदही अलक्खिं, किं सब्बलोकं न सुखिं अकासि.
‘‘सचे हि सो इस्सरो सब्बलोके, ब्रह्मा बहूभूतपती पजानं;
माया मुसावज्जमदेन [मुसावञ्चनपदेन (क.)] चापि, लोकं अधम्मेन किमत्थमकारि [किमत्थ’कासि (सी. पी.), किमत्थकारी (स्या.)].
‘‘सचे हि सो इस्सरो सब्बलोके, ब्रह्मा बहूभूतपती पजानं;
अधम्मिको ¶ भूतपती अरिट्ठ, धम्मे सति यो विदही अधम्मं.
‘‘कीटा पटङ्गा उरगा च भेका [भिङ्गा (स्या.)], हन्त्वा किमी सुज्झति मक्खिका च;
एतेपि धम्मा अनरियरूपा, कम्बोजकानं वितथा बहूनं.
‘‘सचे हि सो सुज्झति यो हनाति, हतोपि सो सग्गमुपेति ठानं;
भोवादि भोवादिन मारयेय्युं [मारभेय्युं (क.)], ये चापि तेसं अभिसद्दहेय्युं.
‘‘नेव ¶ मिगा न पसू नोपि गावो, आयाचन्ति अत्तवधाय केचि;
विप्फन्दमाने इध जीविकत्था, यञ्ञेसु पाणे पसुमारभन्ति [माहरन्ति (सी. स्या. पी.)].
‘‘यूपुस्सने [यूपस्स ते (सी.), यूपस्स ने (पी.)] पसुबन्धे च बाला, चित्तेहि वण्णेहि मुखं नयन्ति;
अयं ते यूपो कामदुहो परत्थ, भविस्सति सस्सतो सम्पराये.
‘‘सचे च यूपे मणिसङ्खमुत्तं, धञ्ञं ¶ धनं रजतं जातरूपं;
सुक्खेसु कट्ठेसु नवेसु चापि, सचे दुहे तिदिवे सब्बकामे;
तेविज्जसङ्घाव पुथू यजेय्युं, अब्राह्मणं [न ब्राह्मणा (सी. स्या.)] कञ्चि न याजयेय्युं.
‘‘कुतो च यूपे मणिसङ्खमुत्तं, धञ्ञं धनं रजतं जातरूपं;
सुक्खेसु कट्ठेसु नवेसु चापि, कुतो दुहे तिदिवे सब्बकामे.
‘‘सठा च लुद्दा च पलुद्धबाला [उपलद्धबाला (सी. पी.)], चित्तेहि वण्णेहि मुखं नयन्ति;
आदाय अग्गिं मम देहि वित्तं, ततो सुखी होहिसि सब्बकामे.
‘‘तमग्गिहुत्तं सरणं पविस्स, चित्तेहि वण्णेहि मुखं नयन्ति;
ओरोपयित्वा केसमस्सुं नखञ्च, वेदेहि वित्तं अतिगाळ्हयन्ति [अतिगाळयन्ति (सी. पी.)].
‘‘काका ¶ उलूकंव रहो लभित्वा, एकं समानं बहुका समेच्च;
अन्नानि भुत्वा कुहका कुहित्वा, मुण्डं ¶ करित्वा यञ्ञपथोस्सजन्ति.
‘‘एवञ्हि सो वञ्चितो ब्राह्मणेहि, एको समानो बहुका [बहुही (सी.)] समेच्च;
ते योगयोगेन विलुम्पमाना, दिट्ठं अदिट्ठेन धनं हरन्ति.
‘‘अकासिया ¶ राजूहिवानुसिट्ठा, तदस्स आदाय धनं हरन्ति;
ते तादिसा चोरसमा असन्ता, वज्झा न हञ्ञन्ति अरिट्ठ लोके.
‘‘इन्दस्स बाहारसि दक्खिणाति, यञ्ञेसु छिन्दन्ति पलासयट्ठिं;
तं चेपि सच्चं मघवा छिन्नबाहु, केनस्स इन्दो असुरे जिनाति.
‘‘तञ्चेव तुच्छं मघवा समङ्गी, हन्ता अवज्झो परमो स देवो [सुदेवो (स्या. क.)];
मन्ता इमे ब्राह्मणा तुच्छरूपा, सन्दिट्ठिका वञ्चना एस लोके.
‘‘मालागिरि हिमवा यो च गिज्झो, सुदस्सनो निसभो कुवेरु;
एते च अञ्ञे च नगा महन्ता, चित्या ¶ कता यञ्ञकरेहि माहु.
‘‘यथापकारानि हि इट्ठकानि, चित्या कता यञ्ञकरेहि माहु;
न पब्बता होन्ति तथापकारा, अञ्ञा दिसा अचला तिट्ठसेला.
‘‘न ¶ इट्ठका होन्ति सिला चिरेन [चिरेनपि (सी. पी.)], न तत्थ सञ्जायति अयो न लोहं;
यञ्ञञ्च एतं परिवण्णयन्ता, चित्या कता यञ्ञकरेहि माहु.
‘‘अज्झायकं मन्तगुणूपपन्नं, तपस्सिनं याचयोगोतिधाहु;
तीरे समुद्दस्सुदकं सजन्तं, तं सागरोज्झोहरि तेनपेय्यो.
‘‘परोसहस्सम्पि समन्तवेदे, मन्तूपपन्ने नदियो वहन्ति;
न तेन ब्यापन्नरसूदका न, कस्मा समुद्दो अतुलो अपेय्यो.
‘‘ये केचि कूपा इध जीवलोके, लोणूदका कूपखणेहि खाता;
न ब्राह्मणज्झोहरणेन [ब्राह्मणज्झोहरि तेन (क.)] तेसु, आपो ¶ अपेय्यो द्विरसञ्ञु माहु.
‘‘पुरे पुरत्था का कस्स भरिया, मनो मनुस्सं अजनेसि पुब्बे;
तेनापि धम्मेन न कोचि हीनो, एवम्पि वोस्सग्गविभङ्गमाहु [वोस्सग्गविभागमाहु (सी.)].
‘‘चण्डालपुत्तोपि अधिच्च वेदे, भासेय्य मन्ते कुसलो मतीमा [मुतीमा (सी. पी.)];
न तस्स मुद्धापि फलेय्य सत्तधा, मन्ता इमे अत्तवधाय कता [कत्त (सी. पी.)].
‘‘वाचाकता गिद्धिकता [गिद्धिगता (क.)] गहीता, दुम्मोचया कब्यपथानुपन्ना;
बालान चित्तं विसमे निविट्ठं, तदप्पपञ्ञा अभिसद्दहन्ति.
‘‘सीहस्स ¶ ब्यग्घस्स च दीपिनो च, न विज्जती पोरिसियंबलेन;
मनुस्सभावो च गवंव पेक्खो, जाती हि तेसं असमा समाना [समानं (स्या. क.)].
‘‘सचे च राजा पथविं विजित्वा, सजीववा अस्सवपारिसज्जो;
सयमेव सो सत्तुसङ्घं विजेय्य, तस्सप्पजा ¶ निच्चसुखी [निच्चसुखा (पी.)] भवेय्य.
‘‘खत्तियमन्ता च तयो च वेदा, अत्थेन एते समका भवन्ति;
तेसञ्च अत्थं अविनिच्छिनित्वा, न बुज्झती ओघपथंव छन्नं.
‘‘खत्तियमन्ता ¶ च तयो च वेदा, अत्थेन एते समका भवन्ति;
लाभो अलाभो अयसो यसो च, सब्बेव तेसं चतुन्नञ्च [सब्बे ते सब्बेसं चतुन्न (सी. पी.)] धम्मा.
‘‘यथापि इब्भा धनधञ्ञहेतु, कम्मानि करोन्ति [कारेन्ति (सी. स्या. पी.)] पुथू पथब्या;
तेविज्जसङ्घा च तथेव अज्ज, कम्मानि करोन्ति [कारेन्ति (सी. स्या. पी.)] पुथू पथब्या.
‘‘इब्भेहि ये ते [एते (सी. स्या. पी.)] समका भवन्ति, निच्चुस्सुका कामगुणेसु युत्ता;
कम्मानि करोन्ति [कारेन्ति (सी. स्या. पी.)] पुथू पथब्या, तदप्पपञ्ञा द्विरसञ्ञुरा ते’’.
‘‘कस्स भेरी मुदिङ्गा च, सङ्खापणवदिन्दिमा;
पुरतो पटिपन्नानि, हासयन्ता रथेसभं.
‘‘कस्स कञ्चनपट्टेन, पुथुना विज्जुवण्णिना;
युवा ¶ कलापसन्नद्धो, को एति सिरिया जलं.
‘‘उक्कामुखपहट्ठंव ¶ , खदिरङ्गारसन्निभं;
मुखञ्च रुचिरा भाति, को एति सिरिया जलं.
‘‘कस्स जम्बोनदं छत्तं, ससलाकं मनोरमं;
आदिच्चरंसावरणं, को एति सिरिया जलं.
‘‘कस्स अङ्गं [अङ्कं (सी. पी.)] परिग्गय्ह, वाळबीजनिमुत्तमं;
उभतो वरपुञ्ञस्स [चरते वरपञ्ञस्स (सी. पी.)], मुद्धनि उपरूपरि.
‘‘कस्स पेखुणहत्थानि, चित्रानि च मुदूनि च;
कञ्चनमणिदण्डानि [तपञ्ञमणिदण्डानि (सी. पी.), सुवण्णमणिदण्डानि (स्या. क.)], चरन्ति दुभतो मुखं.
‘‘खदिरङ्गारवण्णाभा, उक्कामुखपहंसिता;
कस्सेते कुण्डला वग्गू, सोभन्ति दुभतो मुखं.
‘‘कस्स वातेन छुपिता, निद्धन्ता मुदुकाळका [मुदुकाळकं (सी.), मुदु काळिका (स्या.)];
सोभयन्ति नलाटन्तं, नभा विज्जुरिवुग्गता.
‘‘कस्स एतानि अक्खीनि, आयतानि पुथूनि च;
को सोभति विसालक्खो, कस्सेतं उण्णजं मुखं.
‘‘कस्सेते लपनजाता [लपनजा सुद्धा (सी. पी.)], सुद्धा सङ्खवरूपमा;
भासमानस्स सोभन्ति, दन्ता कुप्पिलसादिसा.
‘‘कस्स लाखारससमा, हत्थपादा सुखेधिता;
को सो बिम्बोट्ठसम्पन्नो, दिवा सूरियोव भासति.
‘‘हिमच्चये हिमवति [हेमवतो (सी. स्या. पी.)], महासालोव पुप्फितो;
को ¶ सो ओदातपावारो, जयं इन्दोव सोभति.
‘‘सुवण्णपीळकाकिण्णं ¶ , मणिदण्डविचित्तकं;
को सो परिसमोगय्ह, ईसं खग्गं पमुञ्चति [ईसो खग्गंव मुञ्चति (सी. पी.), भन्ते खग्गं पमुञ्चति (स्या.)].
‘‘सुवण्णविकता ¶ चित्ता, सुकता चित्तसिब्बना [सिब्बिनी (स्या. क.)];
को सो ओमुञ्चते पादा, नमो कत्वा महेसिनो’’.
‘‘धतरट्ठा हि ते नागा, इद्धिमन्तो यसस्सिनो;
समुद्दजाय उप्पन्ना, नागा एते महिद्धिका’’ति.
भूरिदत्तजातकं छट्ठं.
५४४. चन्दकुमारजातकं (७)
‘‘राजासि लुद्दकम्मो, एकराजा पुप्फवतीया;
सो पुच्छि ब्रह्मबन्धुं, खण्डहालं पुरोहितं मूळ्हं.
‘सग्गान मग्गमाचिक्ख [सग्गमग्गमाचिक्ख (सी. पी.)], त्वंसि ब्राह्मण धम्मविनयकुसलो;
यथा इतो वजन्ति सुगतिं, नरा पुञ्ञानि कत्वान’.
‘अतिदानं ददित्वान, अवज्झे ¶ देव घातेत्वा;
एवं वजन्ति सुगतिं, नरा पुञ्ञानि कत्वान’.
‘किं पन तं अतिदानं, के च अवज्झा इमस्मि लोकस्मिं;
एतञ्च खो नो अक्खाहि, यजिस्सामि ददामि [यजिस्साम ददाम (सी. पी.)] दानानि’.
‘पुत्तेहि देव यजितब्बं, महेसीहि नेगमेहि च;
उसभेहि आजानियेहि चतूहि, सब्बचतुक्केन देव यजितब्बं’’’.
‘‘तं सुत्वा अन्तेपुरे, कुमारा महेसियो च हञ्ञन्तु;
एको अहोसि निग्घोसो, भिस्मा अच्चुग्गतो सद्दो’’.
‘‘गच्छथ वदेथ कुमारे, चन्दं सूरियञ्च भद्दसेनञ्च;
सूरञ्च वामगोत्तञ्च, पचुरा [पसुरा (सी. पी. क.)] किर होथ यञ्ञत्थाय.
‘‘कुमारियोपि वदेथ, उपसेनं ¶ [उपसेनिं (सी.), उपसेणिं (पी.)] कोकिलञ्च मुदितञ्च;
नन्दञ्चापि कुमारिं, पचुरा [पसुरा (सी. पी. क.)] किर होथ यञ्ञत्थाय.
‘‘विजयम्पि मय्हं महेसिं, एरावतिं [एकपतिं (पी.), एरापतिं (क.)] केसिनिं सुनन्दञ्च;
लक्खणवरूपपन्ना, पचुरा किर होथ यञ्ञत्थाय.
‘‘गहपतयो ¶ ¶ च वदेथ, पुण्णमुखं भद्दियं सिङ्गालञ्च;
वड्ढञ्चापि गहपतिं, पचुरा किर होथ यञ्ञत्थाय’’.
‘‘ते तत्थ गहपतयो, अवोचिसुं समागता पुत्तदारपरिकिण्णा;
सब्बेव सिखिनो देव करोहि, अथ वा नो दासे सावेहि’’.
‘‘अभयंकरम्पि मे हत्थिं, नाळागिरिं अच्चुग्गतं वरुणदन्तं [नाळागिरिं अच्चुतं वरुणदन्तं (सी.), राजगिरिं अच्चुतवरुणदन्तं (पी.)];
आनेथ खो ने खिप्पं, यञ्ञत्थाय भविस्सन्ति.
‘‘अस्सरतनम्पि [अस्सतरम्पि (सी. पी.), अस्सरतनम्पि मे (स्या.)] केसिं, सुरामुखं पुण्णकं विनतकञ्च;
आनेथ खो ने खिप्पं, यञ्ञत्थाय भविस्सन्ति.
‘‘उसभम्पि ¶ [उसभम्पि मे (स्या.)] यूथपतिं अनोजं, निसभं गवम्पतिं तेपि मय्हं आनेथ;
समूह [समुपा (सी. पी.), सम्मुखा (स्या.)] करोन्तु सब्बं, यजिस्सामि ददामि दानानि.
‘‘सब्बं [सब्बम्पि (स्या.)] पटियादेथ, यञ्ञं पन उग्गतम्हि सूरियम्हि;
आणापेथ च कुमारे [आणापेथ चन्दकुमारे (स्या. क.)], अभिरमन्तु इमं रत्तिं.
‘‘सब्बं [सब्बम्पि (स्या.)] उपट्ठपेथ, यञ्ञं पन उग्गतम्हि सूरियम्हि;
वदेथ दानि कुमारे, अज्ज खो [वो (पी.)] पच्छिमा रत्ति’’.
‘‘तंतं माता अवच, रोदन्ती आगन्त्वा विमानतो;
यञ्ञो किर ते पुत्त, भविस्सति चतूहि पुत्तेहि’’.
‘‘सब्बेपि मय्हं पुत्ता चत्ता, चन्दस्मिं हञ्ञमानस्मिं;
पुत्तेहि यञ्ञं यजित्वान, सुगतिं सग्गं गमिस्सामि’’.
‘‘मा तं [मा (सी. पी.)] पुत्त सद्दहेसि, सुगति किर होति पुत्तयञ्ञेन;
निरयानेसो मग्गो, नेसो मग्गो हि सग्गानं.
‘‘दानानि ¶ देहि कोण्डञ्ञ, अहिंसा सब्बभूतभब्यानं’’;
एस मग्गो सुगतिया, न च मग्गो पुत्तयञ्ञेन’’.
‘‘आचरियानं ¶ वचना, घातेस्सं चन्दञ्च सूरियञ्च;
पुत्तेहि यञ्ञं [पुत्तेहि (सी. स्या. पी.)] यजित्वान दुच्चजेहि, सुगतिं सग्गं गमिस्सामि’’.
‘‘तंतं पितापि अवच, वसवत्ती ओरसं सकं पुत्तं;
यञ्ञो किर ते पुत्त, भविस्सति चतूहि पुत्तेहि’’.
‘‘सब्बेपि मय्हं पुत्ता चत्ता, चन्दस्मिं हञ्ञमानस्मिं;
पुत्तेहि यञ्ञं यजित्वान, सुगतिं सग्गं गमिस्सामि’’.
‘‘मा तं पुत्त सद्दहेसि, सुगति किर होति पुत्तयञ्ञेन;
निरयानेसो मग्गो, नेसो मग्गो हि सग्गानं.
‘‘दानानि ¶ देहि कोण्डञ्ञ, अहिंसा सब्बभूतभब्यानं;
एस मग्गो सुगतिया, न च मग्गो पुत्तयञ्ञेन’’.
‘‘आचरियानं वचना, घातेस्सं चन्दञ्च सूरियञ्च;
पुत्तेहि यञ्ञं यजित्वान दुच्चजेहि, सुगतिं सग्गं गमिस्सामि’’.
‘‘दानानि देहि कोण्डञ्ञ, अहिंसा सब्बभूतभब्यानं;
पुत्तपरिवुतो तुवं, रट्ठं जनपदञ्च पालेहि’’.
‘‘मा नो देव अवधि, दासे नो देहि खण्डहालस्स;
अपि निगळबन्धकापि, हत्थी अस्से च पालेम.
‘‘मा ¶ नो देव अवधि, दासे नो देहि खण्डहालस्स;
अपि निगळबन्धकापि, हत्थिछकणानि उज्झेम.
‘‘मा नो देव अवधि, दासे नो देहि खण्डहालस्स;
अपि निगळबन्धकापि, अस्सछकणानि उज्झेम.
‘‘मा नो देव अवधि, दासे नो देहि खण्डहालस्स [इदं पदं सी. पी. पोत्थकेसु नत्थि];
यस्स होन्ति तव कामा, अपि रट्ठा पब्बाजिता;
भिक्खाचरियं चरिस्साम’’.
‘‘दुक्खं ¶ खो मे जनयथ, विलपन्ता जीवितस्स कामा हि;
मुञ्चेथ [मुञ्चथ (सी. पी.)] दानि कुमारे, अलम्पि मे होतु पुत्तयञ्ञेन’’.
‘‘पुब्बेव खोसि मे वुत्तो, दुक्करं दुरभिसम्भवञ्चेतं;
अथ नो उपक्खटस्स यञ्ञस्स, कस्मा करोसि विक्खेपं.
‘‘सब्बे वजन्ति सुगतिं, ये यजन्ति येपि याजेन्ति;
ये चापि अनुमोदन्ति, यजन्तानं एदिसं महायञ्ञं’’.
‘‘अथ किस्स जनो [च नो (सी. स्या. पी.)] पुब्बे, सोत्थानं ब्राह्मणे अवाचेसि;
अथ नो अकारणस्मा, यञ्ञत्थाय देव घातेसि.
‘‘पुब्बेव नो दहरकाले [दहरके समाने (सी. पी.)], न हनेसि [न मारेसि (सी. पी.)] न घातेसि;
दहरम्हा योब्बनं पत्ता, अदूसका तात हञ्ञाम.
‘‘हत्थिगते अस्सगते, सन्नद्धे पस्स नो महाराज;
युद्धे वा युज्झमाने वा, न हि मादिसा सूरा होन्ति यञ्ञत्थाय.
‘‘पच्चन्ते वापि कुपिते, अटवीसु वा मादिसे नियोजेन्ति;
अथ नो अकारणस्मा, अभूमियं तात हञ्ञाम.
‘‘यापि ¶ हि ता सकुणियो, वसन्ति तिणघरानि कत्वान;
तासम्पि पिया पुत्ता, अथ नो त्वं देव घातेसि.
‘‘मा तस्स सद्दहेसि, न मं खण्डहालो घातेय्य;
ममञ्हि ¶ सो घातेत्वान, अनन्तरा तम्पि देव घातेय्य.
‘‘गामवरं निगमवरं ददन्ति, भोगम्पिस्स महाराज;
अथग्गपिण्डिकापि, कुले कुले हेते भुञ्जन्ति.
‘‘तेसम्पि तादिसानं, इच्छन्ति दुब्भितुं महाराज;
येभुय्येन एते, अकतञ्ञुनो ब्राह्मणा देव.
‘‘मा नो देव अवधि, दासे नो देहि खण्डहालस्स;
अपि निगळबन्धकापि, हत्थी अस्से च पालेम.
‘‘मा ¶ नो देव अवधि, दासे नो देहि खण्डहालस्स;
अपि निगळबन्धकापि, हत्थिछकणानि उज्झेम.
‘‘मा नो देव अवधि, दासे नो देहि खण्डहालस्स;
अपि निगळबन्धकापि, अस्सछकणानि उज्झेम.
‘‘मा नो देव अवधि, दासे नो देहि खण्डहालस्स;
यस्स होन्ति तव कामा, अपि रट्ठा पब्बाजिता;
भिक्खाचरियं चरिस्साम’’.
‘‘दुक्खं खो मे जनयथ, विलपन्ता जीवितस्स कामा हि;
मुञ्चेथ दानि कुमारे, अलम्पि मे होतु पुत्तयञ्ञेन’’.
‘‘पुब्बेव खोसि मे वुत्तो, दुक्करं दुरभिसम्भवञ्चेतं;
अथ नो उपक्खटस्स यञ्ञस्स, कस्मा करोसि विक्खेपं.
‘‘सब्बे वजन्ति सुगतिं, ये यजन्ति येपि याजेन्ति;
ये चापि अनुमोदन्ति, यजन्तानं एदिसं महायञ्ञं’’.
‘‘यदि ¶ किर यजित्वा पुत्तेहि, देवलोकं इतो चुता यन्ति;
ब्राह्मणो ताव यजतु, पच्छापि यजसि तुवं राजा.
‘‘यदि किर यजित्वा पुत्तेहि, देवलोकं इतो चुता यन्ति;
एस्वेव खण्डहालो, यजतं सकेहि पुत्तेहि.
‘‘एवं जानन्तो खण्डहालो, किं पुत्तके न घातेसि;
सब्बञ्च ञातिजनं, अत्तानञ्च न घातेसि.
‘‘सब्बे ¶ वजन्ति निरयं, ये यजन्ति येपि याजेन्ति;
ये चापि अनुमोदन्ति, यजन्तानं एदिसं महायञ्ञं.
[अयं गाथा सी. स्या. पी. पोत्थकेसु न दिस्सति] ‘‘सचे हि सो सुज्झति यो हनाति, हतोपि सो सग्गमुपेति ठानं;
भोवादि भोवादिन मारयेय्युं, ये चापि तेसं अभिसद्दहेय्युं’’ [अयं गाथा सी. स्या. पी. पोत्थकेसु न दिस्सति].
‘‘कथञ्च किर पुत्तकामायो, गहपतयो घरणियो च;
नगरम्हि न उपरवन्ति राजानं, मा घातयि ओरसं पुत्तं.
‘‘कथञ्च ¶ किर पुत्तकामायो, गहपतयो घरणियो च;
नगरम्हि न उपरवन्ति राजानं, मा घातयि अत्रजं पुत्तं.
‘‘रञ्ञो चम्हि अत्थकामो, हितो च सब्बजनपदस्स [सब्बदा जनपदस्स (सी. पी.)];
न कोचि अस्स पटिघं, मया जानपदो न पवेदेति’’.
‘‘गच्छथ ¶ वो घरणियो, तातञ्च वदेथ खण्डहालञ्च;
मा घातेथ कुमारे, अदूसके सीहसङ्कासे.
‘‘गच्छथ वो घरणियो, तातञ्च वदेथ खण्डहालञ्च;
मा घातेथ कुमारे, अपेक्खिते सब्बलोकस्स’’.
‘‘यं नूनाहं जायेय्यं, रथकारकुलेसु वा;
पुक्कुसकुलेसु वा वेस्सेसु वा जायेय्यं;
न हज्ज मं राज यञ्ञे [यञ्ञत्थाय (सी. पी.)] घातेय्य’’.
‘‘सब्बा सीमन्तिनियो गच्छथ, अय्यस्स खण्डहालस्स;
पादेसु निपतथ, अपराधाहं न पस्सामि.
‘‘सब्बा सीमन्तिनियो गच्छथ, अय्यस्स खण्डहालस्स;
पादेसु निपतथ, किन्ते भन्ते मयं अदूसेम’’.
‘‘कपणा [कपणं (सी. पी.)] विलपति सेला, दिस्वान भातरे [भातरो (सी. स्या. पी. क.)] उपनीतत्ते;
यञ्ञो किर मे उक्खिपितो, तातेन सग्गकामेन’’.
‘‘आवत्ति परिवत्ति च, वसुलो सम्मुखा रञ्ञो;
मा नो पितरं अवधि, दहरम्हा योब्बनं पत्ता’’.
‘‘एसो ते वसुल पिता, समेहि पितरा सह;
दुक्खं खो मे जनयसि, विलपन्तो अन्तेपुरस्मिं;
मुञ्चेथ दानि कुमारे, अलम्पि मे होतु पुत्तयञ्ञेन’’.
‘‘पुब्बेव खोसि मे वुत्तो, दुक्करं दुरभिसम्भवञ्चेतं;
अथ ¶ नो उपक्खटस्स यञ्ञस्स, कस्मा करोसि विक्खेपं.
‘‘सब्बे ¶ वजन्ति सुगतिं, ये यजन्ति येपि याजेन्ति;
ये चापि अनुमोदन्ति, यजन्तानं एदिसं महायञ्ञं’’.
‘‘सब्बरतनस्स ¶ यञ्ञो उपक्खटो, एकराज तव पटियत्तो;
अभिनिक्खमस्सु देव, सग्गं गतो त्वं पमोदिस्ससि’’.
‘‘दहरा सत्तसता एता, चन्दकुमारस्स भरियायो;
केसे पकिरित्वान [परिकिरित्वान (सी. पी.), विकिरित्वान (स्या. क.)], रोदन्तियो मग्गमनुयायिंसु [मग्गमनुयन्ति (सी. पी.), मग्गमनुयायन्ति (स्या.)].
‘‘अपरा पन सोकेन, निक्खन्ता नन्दने विय देवा;
केसे पकिरित्वान [परिकिरित्वान (सी. पी.), विकिरित्वान (स्या. क.)], रोदन्तियो मग्गमनुयायिंसु’’ [मग्गमनुयन्ति (सी. पी.), मग्गमनुयायन्ति (स्या.)].
‘‘कासिकसुचिवत्थधरा, कुण्डलिनो अगलुचन्दनविलित्ता;
निय्यन्ति चन्दसूरिया, यञ्ञत्थाय एकराजस्स.
‘‘कासिकसुचिवत्थधरा, कुण्डलिनो अगलुचन्दनविलित्ता;
निय्यन्ति चन्दसूरिया, मातु कत्वा हदयसोकं.
‘‘कासिकसुचिवत्थधरा, कुण्डलिनो अगलुचन्दनविलित्ता;
निय्यन्ति चन्दसूरिया, जनस्स कत्वा हदयसोकं.
‘‘मंसरसभोजना न्हापकसुन्हापिता [नहापकसुनहाता (पी.)], कुण्डलिनो अगलुचन्दनविलित्ता;
निय्यन्ति चन्दसूरिया, यञ्ञत्थाय एकराजस्स.
[इमा द्वे गाथा नत्थि पी पोत्थके] ‘‘मंसरसभोजना न्हापकसुन्हापिता, कुण्डलिनो अगलुचन्दनविलित्ता;
निय्यन्ति चन्दसूरिया, मातु कत्वा हदयसोकं.
‘‘मंसरसभोजना न्हापकसुन्हापिता, कुण्डलिनो अगलुचन्दनविलित्ता;
निय्यन्ति ¶ चन्दसूरिया, जनस्स कत्वा हदयसोकं [इमा द्वे गाथा नत्थि पी पोत्थके].
‘‘यस्सु पुब्बे हत्थिवरधुरगते, हत्थीहि [हत्थिका (स्या.), पत्तिका (पी.)] अनुवजन्ति;
त्यज्ज चन्दसूरिया, उभोव पत्तिका यन्ति.
‘‘यस्सु ¶ पुब्बे अस्सवरधुरगते, अस्सेहि [अस्सका (स्या.), पत्तिका (पी.)] अनुवजन्ति;
त्यज्ज चन्दसूरिया, उभोव पत्तिका यन्ति.
‘‘यस्सु पुब्बे रथवरधुरगते, रथेहि [रथिका (स्या.), पत्तिका (पी.)] अनुवजन्ति;
त्यज्ज चन्दसूरिया, उभोव पत्तिका यन्ति.
‘‘येहिस्सु पुब्बे नीयिंसु [निय्यंसु (सी. पी.)], तपनीयकप्पनेहि तुरङ्गेहि;
त्यज्ज चन्दसूरिया, उभोव पत्तिका यन्ति’’.
‘‘यदि सकुणि मंसमिच्छसि, डयस्सु [उय्यस्सु (स्या. क.)] पुब्बेन पुप्फवतिया;
यजतेत्थ एकराजा, सम्मूळ्हो चतूहि पुत्तेहि.
‘‘यदि ¶ सकुणि मंसमिच्छसि, डयस्सु पुब्बेन पुप्फवतिया;
यजतेत्थ एकराजा, सम्मूळ्हो चतूहि कञ्ञाहि.
‘‘यदि सकुणि मंसमिच्छसि, डयस्सु पुब्बेन पुप्फवतिया;
यजतेत्थ एकराजा, सम्मूळ्हो चतूहि महेसीहि.
‘‘यदि सकुणि मंसमिच्छसि, डयस्सु पुब्बेन पुप्फवतिया;
यजतेत्थ एकराजा, सम्मूळ्हो चतूहि गहपतीहि.
‘‘यदि सकुणि मंसमिच्छसि, डयस्सु पुब्बे पुप्फवतिया;
यजतेत्थ एकराजा, सम्मूळ्हो चतूहि हत्थीहि.
‘‘यदि सकुणि मंसमिच्छसि, डयस्सु पुब्बेन पुप्फवतिया;
यजतेत्थ एकराजा, सम्मूळ्हो चतूहि अस्सेहि.
‘‘यदि सकुणि मंसमिच्छसि, डयस्सु पुब्बेन पुप्फवतिया;
यजतेत्थ एकराजा, सम्मूळ्हो चतूहि उसभेहि.
‘‘यदि ¶ सकुणि मंसमिच्छसि, डयस्सु पुब्बेन पुप्फवतिया;
यजतेत्थ एकराजा, सम्मूळ्हो सब्बचतुक्केन’’.
‘‘अयमस्स पासादो, इदं अन्तेपुरं सुरमणीयं [सोवण्णो पुप्फमल्यविकिण्णो (क.)];
तेदानि अय्यपुत्ता, चत्तारो वधाय निन्नीता.
‘‘इदमस्स कूटागारं, सोवण्णं पुप्फमल्यविकिण्णं;
तेदानि अय्यपुत्ता, चत्तारो वधाय निन्नीता.
‘‘इदमस्स ¶ उय्यानं, सुपुप्फितं सब्बकालिकं रम्मं;
तेदानि अय्यपुत्ता, चत्तारो वधाय निन्नीता.
‘‘इदमस्स असोकवनं, सुपुप्फितं सब्बकालिकं रम्मं;
तेदानि अय्यपुत्ता, चत्तारो वधाय निन्नीता.
‘‘इदमस्स कणिकारवनं, सुपुप्फितं सब्बकालिकं रम्मं;
तेदानि अय्यपुत्ता, चत्तारो वधाय निन्नीता.
‘‘इदमस्स पाटलिवनं, सुपुप्फितं सब्बकालिकं रम्मं;
तेदानि अय्यपुत्ता, चत्तारो वधाय निन्नीता.
‘‘इदमस्स अम्बवनं, सुपुप्फितं सब्बकालिकं रम्मं;
तेदानि अय्यपुत्ता, चत्तारो वधाय निन्नीता.
‘‘अयमस्स ¶ पोक्खरणी, सञ्छन्ना पदुमपुण्डरीकेहि;
नावा च सोवण्णविकता, पुप्फवल्लिया [पुप्फावलिया (सी. पी.)] चित्ता सुरमणीया;
तेदानि ¶ अय्यपुत्ता, चत्तारो वधाय निन्नीता’’.
‘‘इदमस्स हत्थिरतनं, एरावणो गजो बली दन्ती;
तेदानि अय्यपुत्ता, चत्तारो वधाय निन्नीता.
‘‘इदमस्स अस्सरतनं, एकखूरो [एकखूरो वेगो (स्या.)] अस्सो;
तेदानि अय्यपुत्ता, चत्तारो वधाय निन्नीता.
‘‘अयमस्स अस्सरथो, साळिय [साळिय विय (स्या.)] निग्घोसो सुभो रतनविचित्तो;
यत्थस्सु अय्यपुत्ता, सोभिंसु नन्दने विय देवा;
तेदानि अय्यपुत्ता, चत्तारो वधाय निन्नीता.
‘‘कथं नाम सामसमसुन्दरेहि, चन्दनमुदुकगत्तेहि [चन्दनमरकतगत्तेहि (सी. पी.)];
राजा यजिस्सते यञ्ञं, सम्मूळ्हो चतूहि पुत्तेहि.
‘‘कथं नाम सामसमसुन्दराहि, चन्दनमुदुकगत्ताहि;
राजा यजिस्सते यञ्ञं, सम्मूळ्हो चतूहि कञ्ञाहि.
‘‘कथं ¶ नाम सामसमसुन्दराहि, चन्दनमुदुकगत्ताहि;
राजा यजिस्सते यञ्ञं, सम्मूळ्हो चतूहि महेसीहि.
‘‘कथं नाम सामसमसुन्दरेहि, चन्दनमुदुकगत्तेहि;
राजा यजिस्सते यञ्ञं, सम्मूळ्हो चतूहि गहपतीहि.
‘‘यथा होन्ति गामनिगमा, सुञ्ञा अमनुस्सका ब्रहारञ्ञा;
तथा ¶ हेस्सति पुप्फवतिया, यिट्ठेसु चन्दसूरियेसु’’.
‘‘उम्मत्तिका भविस्सामि, भूनहता पंसुना च [पंसुनाव (स्या. क.)] परिकिण्णा;
सचे चन्दवरं [चन्दकुमारं (स्या.)] हन्ति, पाणा मे देव रुज्झन्ति [निरुज्झन्ति (सी.), भिज्जन्ति (स्या.)].
‘‘उम्मत्तिका भविस्सामि, भूनहता पंसुना च परिकिण्णा;
सचे सूरियवरं हन्ति, पाणा मे देव रुज्झन्ति’’.
‘‘किं नु मा न रमापेय्युं, अञ्ञमञ्ञं पियंवदा;
घट्टिका उपरिक्खी च, पोक्खरणी च भारिका [घट्टिया ओपरक्खी च पोक्खरक्खी च नायिका (सी.) घट्टिया ओपरक्खी च पोक्खरक्खी च गायिका (पी.)];
चन्दसूरियेसु नच्चन्तियो, समा तासं न विज्जति’’.
‘‘इमं मय्हं हदयसोकं, पटिमुञ्चतु [पटिमुच्चतु (क.)] खण्डहाल तव माता;
यो मय्हं हदयसोको, चन्दम्हि वधाय निन्नीते.
‘‘इमं ¶ मय्हं हदयसोकं, पटिमुञ्चतु खण्डहाल तव माता;
यो मय्हं हदयसोको, सूरियम्हि वधाय निन्नीते.
‘‘इमं मय्हं हदयसोकं, पटिमुञ्चतु खण्डहाल तव जाया;
यो मय्हं हदयसोको, चन्दम्हि वधाय निन्नीते.
‘‘इमं मय्हं हदयसोकं, पटिमुञ्चतु खण्डहाल तव जाया;
यो मय्हं हदयसोको, सूरियम्हि वधाय निन्नीते.
‘‘मा ¶ च पुत्ते मा च पतिं, अद्दक्खि खण्डहाल तव माता;
यो घातेसि कुमारे, अदूसके सीहसङ्कासे.
‘‘मा च पुत्ते मा च पतिं, अद्दक्खि खण्डहाल तव माता;
यो घातेसि कुमारे, अपेक्खिते सब्बलोकस्स.
‘‘मा ¶ च पुत्ते मा च पतिं, अद्दक्खि खण्डहाल तव जाया;
यो घातेसि कुमारे, अदूसके सीहसङ्कासे.
‘‘मा च पुत्ते मा च पतिं, अद्दक्खि खण्डहाल तव जाया;
यो घातेसि कुमारे, अपेक्खिते सब्बलोकस्स’’.
‘‘मा नो देव अवधि, दासे नो देहि खण्डहालस्स;
अपि निगळबन्धकापि, हत्थी अस्से च पालेम.
‘‘मा नो देव अवधि, दासे नो देहि खण्डहालस्स;
अपि निगळबन्धकापि, हत्थिछकणानि उज्झेम.
‘‘मा नो देव अवधि, दासे नो देहि खण्डहालस्स;
अपि निगळबन्धकापि, अस्सछकणानि उज्झेम.
‘‘मा नो देव अवधि, दासे नो देहि खण्डहालस्स;
यस्स होन्ति तव कामा, अपि रट्ठा पब्बाजिता;
भिक्खाचरियं चरिस्साम.
‘‘दिब्बं देव उपयाचन्ति, पुत्तत्थिकापि दलिद्दा;
पटिभानानिपि हित्वा, पुत्ते न लभन्ति एकच्चा.
‘‘आसीसिकानि [अस्सासकानि (सी. पी.), आसासकानि (स्या.)] करोन्ति, पुत्ता नो जायन्तु ततो पपुत्ता [पुत्ता (सी. पी.)];
अथ नो अकारणस्मा, यञ्ञत्थाय देव घातेसि.
‘‘उपयाचितकेन पुत्तं लभन्ति, मा तात नो अघातेसि;
मा किच्छालद्धकेहि पुत्तेहि, यजित्थो इमं यञ्ञं.
‘‘उपयाचितकेन ¶ पुत्तं लभन्ति, मा तात नो अघातेसि;
मा ¶ कपणलद्धकेहि पुत्तेहि, अम्माय नो विप्पवासेसि’’.
‘‘बहुदुक्खा [बहुदुक्खं (स्या. क.)] पोसिय चन्दं, अम्म तुवं जीयसे पुत्तं;
वन्दामि खो ते पादे, लभतं तातो परलोकं.
‘‘हन्द च मं उपगुय्ह, पादे ते अम्म वन्दितुं देहि;
गच्छामि दानि पवासं [विप्पवासं (क.)], यञ्ञत्थाय एकराजस्स.
‘‘हन्द ¶ च मं उपगुय्ह [उपगुय्ह (स्या. क.)], पादे ते अम्म वन्दितुं देहि;
गच्छामि दानि पवासं, मातु कत्वा हदयसोकं.
हन्द च मं उपगुय्ह [उपगुय्ह (स्या. क.)], पादे ते अम्म वन्दितुं देहि;
गच्छामि दानि पवासं, जनस्स कत्वा हदयसोकं’’.
‘‘हन्द च पदुमपत्तानं, मोळिं बन्धस्सु गोतमिपुत्त;
चम्पकदलमिस्सायो [चम्पकदलिवीतिमिस्सायो (सी. पी.), चम्पकदलिमिस्सायो (क.)], एसा ते पोराणिका पकति.
‘‘हन्द च विलेपनं ते, पच्छिमकं चन्दनं विलिम्पस्सु;
येहि च सुविलित्तो, सोभसि राजपरिसायं.
‘‘हन्द च मुदुकानि वत्थानि, पच्छिमकं कासिकं निवासेहि;
येहि च सुनिवत्थो, सोभसि राजपरिसायं.
‘‘मुत्तामणिकनकविभूसितानि, गण्हस्सु हत्थाभरणानि;
येहि च हत्थाभरणेहि, सोभसि राजपरिसायं’’.
‘‘न हि नूनायं रट्ठपालो, भूमिपति जनपदस्स दायादो;
लोकिस्सरो महन्तो, पुत्ते स्नेहं जनयति’’.
‘‘मय्हम्पि ¶ पिया पुत्ता, अत्ता च पियो तुम्हे च भरियायो;
सग्गञ्च पत्थयानो [पत्थयमानो (स्या. क.)], तेनाहं घातयिस्सामि’’.
‘‘मं पठमं घातेहि, मा मे हदयं दुक्खं फालेसि;
अलङ्कतो [अनलङ्कतो (क.)] सुन्दरको, पुत्तो देव तव सुखुमालो.
‘‘हन्दय्य मं हनस्सु, परलोके [सलोका (सी. स्या. क.)] चन्दकेन [चन्दियेन (सी. पी. क.)] हेस्सामि;
पुञ्ञं करस्सु विपुलं, विचराम उभोपि परलोके’’.
‘‘मा त्वं चन्दे रुच्चि मरणं [इदं पदं नत्थि सी. पी. पोत्थकेसु], बहुका तव देवरा विसालक्खि;
ते तं रमयिस्सन्ति, यिट्ठस्मिं गोतमिपुत्ते’’.
‘‘एवं वुत्ते चन्दा अत्तानं, हन्ति हत्थतलकेहि’’;
‘‘अलमेत्थ [अलमत्थु (सी. पी.)] जीवितेन, पिस्सामि [पायामि (सी. पी.)] विसं मरिस्सामि.
‘‘न ¶ ¶ हि नूनिमस्स रञ्ञो, मित्तामच्चा च विज्जरे सुहदा;
ये न वदन्ति राजानं, मा घातयि ओरसे पुत्ते.
‘‘न हि नूनिमस्स रञ्ञो, ञाती मित्ता च विज्जरे सुहदा;
ये न वदन्ति राजानं, मा घातयि अत्रजे पुत्ते.
‘‘इमे तेपि मय्हं पुत्ता, गुणिनो कायूरधारिनो राज;
तेहिपि यजस्सु यञ्ञं, अथ मुञ्चतु [मुच्चतु (पी. क.)] गोतमिपुत्ते.
‘‘बिलसतं मं कत्वान, यजस्सु सत्तधा महाराज;
मा जेट्ठपुत्तमवधि, अदूसकं सीहसङ्कासं.
‘‘बिलसतं मं कत्वान, यजस्सु सत्तधा महाराज;
मा ¶ जेट्ठपुत्तमवधि, अपेक्खितं सब्बलोकस्स’’.
‘‘बहुका तव दिन्नाभरणा, उच्चावचा सुभणितम्हि;
मुत्तामणिवेळुरिया, एतं ते पच्छिमकं दानं’’.
‘‘येसं पुब्बे खन्धेसु, फुल्ला मालागुणा विवत्तिंसु;
तेसज्जपि सुनिसितो [पितनिसितो (सी. पी.)], नेत्तिंसो विवत्तिस्सति खन्धेसु.
‘‘येसं पुब्बे खन्धेसु, चित्ता मालागुणा विवत्तिंसु;
तेसज्जपि सुनिसितो, नेत्तिंसो विवत्तिस्सति खन्धेसु.
‘‘अचिरं [अचिरा (सी. स्या. पी.)] वत नेत्तिंसो, विवत्तिस्सति राजपुत्तानं खन्धेसु;
अथ मम हदयं न फलति, ताव दळ्हबन्धञ्च मे आसि.
‘‘कासिकसुचिवत्थधरा, कुण्डलिनो अगलुचन्दनविलित्ता;
निय्याथ चन्दसूरिया, यञ्ञत्थाय एकराजस्स.
‘‘कासिकसुचिवत्थधरा, कुण्डलिनो अगलुचन्दनविलित्ता;
निय्याथ चन्दसूरिया, मातु कत्वा हदयसोकं.
‘‘कासिकसुचिवत्थधरा, कुण्डलिनो अगलुचन्दनविलित्ता;
निय्याथ चन्दसूरिया, जनस्स कत्वा हदयसोकं.
‘‘मंसरसभोजना न्हापकसुन्हापिता, कुण्डलिनो अगलुचन्दनविलित्ता;
निय्याथ चन्दसूरिया, यञ्ञत्थाय एकराजस्स.
‘‘मंसरसभोजना ¶ न्हापकसुन्हापिता, कुण्डलिनो अगलुचन्दनविलित्ता;
निय्याथ चन्दसूरिया, मातु कत्वा हदयसोकं.
‘‘मंसरसभोजना न्हापकसुन्हापिता, कुण्डलिनो अगलुचन्दनविलित्ता;
निय्याथ ¶ चन्दसूरिया, जनस्स कत्वा हदयसोकं’’.
‘‘सब्बस्मिं ¶ उपक्खटस्मिं, निसीदिते चन्दस्मिं [चन्दियस्मिं (सी. पी.), चन्दसूरियस्मिं (स्या.)] यञ्ञत्थाय;
पञ्चालराजधीता पञ्जलिका, सब्बपरिसाय समनुपरियायि [सब्बपरिसमनुपरियासि (सी. पी.), सब्बपरिसन्तरमनुपरियासि (स्या.)].
‘‘येन सच्चेन खण्डहालो, पापकम्मं करोति दुम्मेधो;
एतेन सच्चवज्जेन, समङ्गिनी सामिकेन होमि.
‘‘ये इधत्थि अमनुस्सा, यानि च यक्खभूतभब्यानि;
करोन्तु मे वेय्यावटिकं, समङ्गिनी सामिकेन होमि.
‘‘या देवता इधागता, यानि च यक्खभूतभब्यानि;
सरणेसिनिं अनाथं तायथ मं, याचामहं पतिमाहं अजेयं’’ [अजिय्यं (सी.)].
‘‘तं सुत्वा अमनुस्सो, अयोकूटं परिब्भमेत्वान;
भयमस्स जनयन्तो, राजानं इदमवोच.
‘‘बुज्झस्सु खो राजकलि, मा ताहं [मा तेहं (स्या.)] मत्थकं निताळेसिं [नितालेमि (सी. पी.), निप्फालेसिं (क.)];
मा जेट्ठपुत्तमवधि, अदूसकं सीहसङ्कासं.
‘‘को ते दिट्ठो राजकलि, पुत्तभरियायो हञ्ञमानायो [हञ्ञमाना (क.)];
सेट्ठि च गहपतयो, अदूसका सग्गकामा हि.
‘‘तं सुत्वा खण्डहालो, राजा च अब्भुतमिदं दिस्वान;
सब्बेसं बन्धनानि मोचेसुं, यथा तं अनुपघातं [अपापानं (सी. पी.)].
‘‘सब्बेसु ¶ विप्पमुत्तेसु, ये तत्थ समागता तदा आसुं;
सब्बे एकेकलेड्डुकमदंसु, एस वधो खण्डहालस्स’’.
‘‘सब्बे ¶ पविट्ठा [पतिंसु (सी.), पतित्वा (पी.)] निरयं, यथा तं पापकं करित्वान;
न हि पापकम्मं कत्वा, लब्भा सुगतिं इतो गन्तुं’’.
‘‘सब्बेसु विप्पमुत्तेसु, ये तत्थ समागता तदा आसुं;
चन्दं अभिसिञ्चिंसु, समागता राजपरिसा [राजपुरिसा (स्या.)] च.
‘‘सब्बेसु विप्पमुत्तेसु, ये [या (स्या.)] तत्थ समागता तदा आसुं;
चन्दं अभिसिञ्चिंसु, समागता राजकञ्ञायो च.
‘‘सब्बेसु विप्पमुत्तेसु, ये तत्थ समागता तदा आसुं;
चन्दं अभिसिञ्चिंसु, समागता देवपरिसा [देवपुरिसा (स्या.)] च.
‘‘सब्बेसु विप्पमुत्तेसु, ये [या (स्या.)] तत्थ समागता तदा आसुं;
चन्दं अभिसिञ्चिंसु, समागता देवकञ्ञायो च.
‘‘सब्बेसु विप्पमुत्तेसु, ये तत्थ समागता तदा आसुं;
चेलुक्खेपमकरुं, समागता राजपरिसा [राजपुरिसा (स्या.)] च.
‘‘सब्बेसु ¶ विप्पमुत्तेसु, ये [या (स्या.)] तत्थ समागता तदा आसुं;
चेलुक्खेपमकरुं, समागता राजकञ्ञायो च.
‘‘सब्बेसु विप्पमुत्तेसु, ये तत्थ समागता तदा आसुं;
चेलुक्खेपमकरुं, समागता देवपरिसा [देवपुरिसा (स्या.)] च.
‘‘सब्बेसु विप्पमुत्तेसु, ये [या (स्या.)] तत्थ समागता तदा आसुं;
चेलुक्खेपमकरुं, समागता देवकञ्ञायो च.
‘‘सब्बेसु विप्पमुत्तेसु, बहू आनन्दिता अहुं [बहु आनन्दनो अहु वंसो (सी.), बहु आनन्दितो अहु वंसो (पी.)];
नन्दिं ¶ पवेसि नगरं [वादिंसु नन्दिपवेसनगरं (स्या.), नन्दिं पवेसि नगरे (क.)], बन्धना मोक्खो अघोसित्था’’ति.
चन्दकुमारजातकं [खण्डहालजातकं (सी. पी.)] सत्तमं.
५४५. महानारदकस्सपजातकं (८)
‘‘अहु ¶ ¶ राजा विदेहानं, अङ्गति [अङ्गाति (सी.) एवमुपरिपि] नाम खत्तियो;
पहूतयोग्गो धनिमा, अनन्तबलपोरिसो.
सो च पन्नरसिं [पन्नरसे (स्या. क.)] रत्तिं, पुरिमयामे अनागते;
चातुमासा [चातुमस्स (सी. पी.)] कोमुदिया, अमच्चे सन्निपातयि.
‘‘पण्डिते सुतसम्पन्ने, मितपुब्बे [मिहितपुब्बे (सी. पी.)] विचक्खणे;
विजयञ्च सुनामञ्च, सेनापतिं अलातकं.
‘‘तमनुपुच्छि वेदेहो, ‘‘पच्चेकं ब्रूथ सं रुचिं;
चातुमासा कोमुदज्ज, जुण्हं ब्यपहतं [ब्यपगतं (सी. पी.)] तमं;
कायज्ज रतिया रत्तिं, विहरेमु इमं उतुं’’.
‘‘ततो सेनापति रञ्ञो, अलातो एतदब्रवि;
‘‘हट्ठं योग्गं बलं सब्बं, सेनं सन्नाहयामसे.
‘‘निय्याम देव युद्धाय, अनन्तबलपोरिसा;
ये ते वसं न आयन्ति, वसं उपनयामसे [उपनिय्यामसे (क.)];
एसा मय्हं सका दिट्ठि, अजितं ओजिनामसे.
अलातस्स ¶ वचो सुत्वा, सुनामो एतदब्रवि;
‘‘सब्बे तुय्हं महाराज, अमित्ता वसमागता.
‘‘निक्खित्तसत्था पच्चत्था, निवातमनुवत्तरे;
उत्तमो उस्सवो अज्ज, न युद्धं मम रुच्चति.
‘‘अन्नपानञ्च खज्जञ्च, खिप्पं अभिहरन्तु ते;
रमस्सु देव कामेहि, नच्चगीते सुवादिते’’.
सुनामस्स वचो सुत्वा, विजयो एतदब्रवि;
‘‘सब्बे कामा महाराज, निच्चं तव मुपट्ठिता.
‘‘न हेते दुल्लभा देव, तव कामेहि मोदितुं;
सदापि कामा सुलभा, नेतं चित्तमतं [चित्तं मती (क.)] मम.
‘‘समणं ¶ ब्राह्मणं वापि, उपासेमु बहुस्सुतं;
यो नज्ज विनये कङ्खं, अत्थधम्मविदू इसे’’.
विजयस्स वचो सुत्वा, राजा अङ्गति मब्रवि;
‘‘यथा विजयो भणति, मय्हम्पेतंव रुच्चति.
‘‘समणं ¶ ब्राह्मणं वापि, उपासेमु बहुस्सुतं;
यो नज्ज विनये कङ्खं, अत्थधम्मविदू इसे.
‘‘सब्बेव सन्ता करोथ मतिं, कं उपासेमु पण्डितं;
यो [को (सी. पी.)] नज्ज विनये कङ्खं, अत्थधम्मविदू इसे’’.
‘‘वेदेहस्स वचो सुत्वा, अलातो एतदब्रवि;
‘‘अत्थायं ¶ मिगदायस्मिं, अचेलो धीरसम्मतो.
‘‘गुणो कस्सपगोत्तायं, सुतो चित्रकथी गणी;
तं देव [तदेव (क.)] पयिरुपासेमु [पयिरुपासय (सी. पी.)], सो नो कङ्खं विनेस्सति’’.
‘‘अलातस्स वचो सुत्वा, राजा चोदेसि सारथिं;
‘‘मिगदायं गमिस्साम, युत्तं यानं इधानय’’.
तस्स यानं अयोजेसुं, दन्तं रूपियपक्खरं [रूपियुपक्खरं (क.)];
सुक्कमट्ठपरिवारं, पण्डरं दोसिनामुखं.
‘‘तत्रासुं कुमुदायुत्ता, चत्तारो सिन्धवा हया;
अनिलूपमसमुप्पाता [अनिलूपमसमुप्पादा (क.)], सुदन्ता सोण्णमालिनो.
‘‘सेतच्छत्तं सेतरथो, सेतस्सा सेतबीजनी;
वेदेहो सहमच्चेहि, निय्यं चन्दोव सोभति.
‘‘तमनुयायिंसु बहवो, इन्दिखग्गधरा [इन्दखग्गधरा (सी.), इट्ठिखग्गधरा (पी.)] बली;
अस्सपिट्ठिगता वीरा, नरा नरवराधिपं.
सो मुहुत्तंव यायित्वा, याना ओरुय्ह खत्तियो;
वेदेहो सहमच्चेहि, पत्ती गुणमुपागमि.
येपि तत्थ तदा आसुं, ब्राह्मणिब्भा समागता;
न ते अपनयी राजा, अकतं भूमिमागते.
‘‘ततो ¶ सो मुदुका भिसिया, मुदुचित्तकसन्थते [मुदुचित्तकळन्दके (सी. पी.)];
मुदुपच्चत्थते राजा, एकमन्तं उपाविसि.
‘‘निसज्ज राजा सम्मोदि, कथं सारणियं ततो;
‘‘कच्चि ¶ यापनियं भन्ते, वातानमवियग्गता [वातानमविसग्गता (सी. पी.), वातानमवियत्तता (स्या.)].
‘‘कच्चि अकसिरा वुत्ति, लभसि [लब्भति (सी. पी.)] पिण्डयापनं [पिण्डियापनं (स्या. क.)];
अपाबाधो चसि कच्चि, चक्खुं न परिहायति’’.
तं गुणो पटिसम्मोदि, वेदेहं विनये रतं;
‘‘यापनीयं महाराज, सब्बमेतं तदूभयं.
‘‘कच्चि ¶ तुय्हम्पि वेदेह, पच्चन्ता न बलीयरे;
कच्चि अरोगं योग्गं ते, कच्चि वहति वाहनं;
कच्चि ते ब्याधयो नत्थि, सरीरस्सुपतापिया’’ [सरीरस्सुपतापिका (सी. पी.), सरीरस्सुपतापना (?)].
पटिसम्मोदितो राजा, ततो पुच्छि अनन्तरा;
अत्थं धम्मञ्च ञायञ्च, धम्मकामो रथेसभो.
‘‘कथं धम्मं चरे मच्चो, मातापितूसु कस्सप;
कथं चरे आचरिये, पुत्तदारे कथं चरे.
‘‘कथं चरेय्य वुड्ढेसु, कथं समणब्राह्मणे;
कथञ्च बलकायस्मिं, कथं जनपदे चरे.
‘‘कथं धम्मं चरित्वान, मच्चा गच्छन्ति [पेच्च गच्छति (सी. स्या. पी.)] सुग्गतिं;
कथञ्चेके अधम्मट्ठा, पतन्ति निरयं अथो’’.
‘‘वेदेहस्स वचो सुत्वा, कस्सपो एतदब्रवि;
‘‘‘सुणोहि मे महाराज, सच्चं अवितथं पदं.
‘‘‘नत्थि धम्मचरितस्स [धम्मस्स चिण्णस्स (सी.)], फलं कल्याणपापकं;
नत्थि ¶ देव परो लोको, को ततो हि इधागतो.
‘‘‘नत्थि ¶ देव पितरो वा, कुतो माता कुतो पिता;
नत्थि आचरियो नाम, अदन्तं को दमेस्सति.
‘‘‘समतुल्यानि भूतानि, नत्थि जेट्ठापचायिका;
नत्थि बलं वीरियं वा, कुतो उट्ठानपोरिसं;
नियतानि हि भूतानि, यथा गोटविसो तथा.
‘‘‘लद्धेय्यं लभते मच्चो, तत्थ दानफलं कुतो;
नत्थि दानफलं देव, अवसो देववीरियो.
‘‘‘बालेहि दानं पञ्ञत्तं, पण्डितेहि पटिच्छितं;
अवसा देन्ति धीरानं, बाला पण्डितमानिनो.
‘‘‘सत्तिमे सस्सता काया, अच्छेज्जा अविकोपिनो;
तेजो पथवी आपो च, वायो सुखं दुखञ्चिमे;
जीवे च सत्तिमे काया, येसं छेत्ता न विज्जति.
‘‘‘नत्थि हन्ता व छेत्ता वा, हञ्ञे येवापि [हञ्ञरे वापि (सी. स्या. पी.)] कोचि नं;
अन्तरेनेव कायानं, सत्थानि वीतिवत्तरे.
‘‘‘यो ¶ चापि [योपायं (सी. पी.), यो चायं (स्या. क.)] सिरमादाय, परेसं निसितासिना;
न सो छिन्दति ते काये, तत्थ पापफलं कुतो.
‘‘‘चुल्लासीतिमहाकप्पे, सब्बे सुज्झन्ति संसरं;
अनागते तम्हि काले, सञ्ञतोपि न सुज्झति.
‘‘‘चरित्वापि बहुं भद्रं, नेव सुज्झन्तिनागते;
पापञ्चेपि ¶ बहुं कत्वा, तं खणं नातिवत्तरे.
‘‘‘अनुपुब्बेन नो सुद्धि, कप्पानं चुल्लसीतिया;
नियतिं नातिवत्ताम, वेलन्तमिव सागरो’’’.
कस्सपस्स वचो सुत्वा, अलातो एतदब्रवि;
‘‘यथा भदन्तो भणति, मय्हम्पेतंव रुच्चति.
‘‘अहम्पि पुरिमं जातिं, सरे संसरितत्तनो;
पिङ्गलो नामहं आसिं, लुद्दो गोघातको पुरे.
‘‘बाराणसियं ¶ फीतायं, बहुं पापं कतं मया;
बहू मया हता पाणा, महिंसा सूकरा अजा.
‘‘ततो चुतो इध जातो, इद्धे सेनापतीकुले;
नत्थि नून फलं पापं, योहं [पापे सोहं (सी. पी.)] न निरयं गतो.
अथेत्थ बीजको नाम, दासो आसि पटच्चरी [पळच्चरी (सी. पी.), पटज्जरी (क.)];
उपोसथं उपवसन्तो, गुणसन्तिकुपागमि.
कस्सपस्स वचो सुत्वा, अलातस्स च भासितं;
पस्ससन्तो मुहुं उण्हं, रुदं अस्सूनि वत्तयि.
तमनुपुच्छि वेदेहो, ‘‘किमत्थं सम्म रोदसि;
किं ते सुतं वा दिट्ठं वा, किं मं वेदेसि वेदनं’’.
वेदेहस्स वचो सुत्वा, बीजको एतदब्रवि;
‘‘नत्थि मे वेदना दुक्खा, महाराज सुणोहि मे.
‘‘अहम्पि पुरिमं जातिं, सरामि सुखमत्तनो;
साकेताहं ¶ पुरे आसिं, भावसेट्ठि गुणे रतो.
‘‘सम्मतो ब्राह्मणिब्भानं, संविभागरतो सुचि;
न चापि पापकं कम्मं, सरामि कतमत्तनो.
‘‘ततो चुताहं वेदेह, इध जातो दुरित्थिया;
गब्भम्हि कुम्भदासिया, यतो जातो सुदुग्गतो.
‘‘एवम्पि ¶ दुग्गतो सन्तो, समचरियं अधिट्ठितो;
उपड्ढभागं भत्तस्स, ददामि यो मे इच्छति.
‘‘चातुद्दसिं पञ्चदसिं, सदा उपवसामहं;
न चापि [न अहं (क.)] भूते हिंसामि, थेय्यञ्चापि विवज्जयिं.
‘‘सब्बमेव हि नूनेतं, सुचिण्णं भवति निप्फलं;
निरत्थं मञ्ञिदं सीलं, अलातो भासती यथा.
‘‘कलिमेव नून गण्हामि, असिप्पो धुत्तको यथा;
कटं अलातो गण्हाति, कितवोसिक्खितो यथा.
‘‘द्वारं ¶ नप्पटिपस्सामि, येन गच्छामि सुग्गतिं;
तस्मा राज परोदामि, सुत्वा कस्सपभासितं’’.
बीजकस्स वचो सुत्वा, राजा अङ्गति मब्रवि;
‘‘नत्थि द्वारं सुगतिया, नियतिं [नियतं (स्या.)] कङ्ख बीजक.
‘‘सुखं वा यदि वा दुक्खं, नियतिया किर लब्भति;
संसारसुद्धि सब्बेसं, मा तुरित्थो [तुरितो (स्या.)] अनागते.
‘‘अहम्पि पुब्बे कल्याणो, ब्राह्मणिब्भेसु ब्यावटो [वावटो (क.)];
वोहारमनुसासन्तो ¶ , रतिहीनो तदन्तरा’’.
‘‘पुनपि भन्ते दक्खेमु, सङ्गति चे भविस्सति’’;
इदं वत्वान वेदेहो, पच्चगा सनिवेसनं.
ततो रत्या विवसाने, उपट्ठानम्हि अङ्गति;
अमच्चे सन्निपातेत्वा, इदं वचनमब्रवि.
‘‘चन्दके मे विमानस्मिं, सदा कामे विधेन्तु मे;
मा उपगच्छुं अत्थेसु, गुय्हप्पकासियेसु च.
‘‘विजयो च सुनामो च, सेनापति अलातको;
एते अत्थे निसीदन्तु, वोहारकुसला तयो’’.
इदं वत्वान वेदेहो, कामेव बहुमञ्ञथ;
न चापि ब्राह्मणिब्भेसु, अत्थे किस्मिञ्चि ब्यावटो.
ततो द्वेसत्तरत्तस्स, वेदेहस्सत्रजा पिया;
राजकञ्ञा रुचा [रुजा (सी. पी.) एवमुपरिपि] नाम, धातिमातरमब्रवि.
‘अलङ्करोथ मं खिप्पं, सखियो चालङ्करोन्तु [च करोन्तु (सी. पी.)] मे;
सुवे पन्नरसो दिब्यो, गच्छं इस्सरसन्तिके’ [पितुस्स सन्तिके (स्या.)].
तस्सा ¶ माल्यं अभिहरिंसु, चन्दनञ्च महारहं;
मणिसङ्खमुत्तारतनं, नानारत्ते च अम्बरे.
तञ्च ¶ सोवण्णये [सोण्णमये (क.)] पीठे, निसिन्नं बहुकित्थियो;
परिकिरिय पसोभिंसु [असोभिंसु (सी. स्या. पी.)], रुचं रुचिरवण्णिनिं.
सा च सखिमज्झगता, सब्बाभरणभूसिता;
सतेरता ¶ अब्भमिव, चन्दकं पाविसी रुचा.
उपसङ्कमित्वा वेदेहं, वन्दित्वा विनये रतं;
सुवण्णखचिते [सुवण्णविकते (सी. पी.)] पीठे, एकमन्तं उपाविसि’’.
तञ्च दिस्वान वेदेहो, अच्छरानंव सङ्गमं;
रुचं सखिमज्झगतं, इदं वचनमब्रवि.
‘‘कच्चि रमसि पासादे, अन्तोपोक्खरणिं पति;
कच्चि बहुविधं खज्जं, सदा अभिहरन्ति ते.
‘‘कच्चि बहुविधं माल्यं, ओचिनित्वा कुमारियो;
घरके करोथ पच्चेकं, खिड्डारतिरता मुहुं [अहु (स्या. क.)].
‘‘केन वा विकलं तुय्हं, किं खिप्पं आहरन्तु ते;
मनोकरस्सु कुड्डमुखी [कुट्टमुखी (सी. पी.)], अपि चन्दसमम्हिपि’’ [अपि चन्दसमम्पि ते (क.)].
वेदेहस्स वचो सुत्वा, रुचा पितरमब्रवि;
‘‘सब्बमेतं महाराज, लब्भतिस्सरसन्तिके.
‘‘सुवे पन्नरसो दिब्यो, सहस्सं आहरन्तु मे;
यथादिन्नञ्च दस्सामि, दानं सब्बवनीस्वहं’’ [सब्बवणीस्वहं (स्या. क.)].
रुचाय वचनं सुत्वा, राजा अङ्गति मब्रवि;
‘‘बहुं विनासितं वित्तं, निरत्थं अफलं तया.
‘‘उपोसथे वसं निच्चं, अन्नपानं न भुञ्जसि;
नियतेतं अभुत्तब्बं, नत्थि पुञ्ञं अभुञ्जतो’’.
‘‘बीजकोपि हि सुत्वान, तदा कस्सपभासितं;
पस्ससन्तो ¶ मुहुं उण्हं, रुदं अस्सूनि वत्तयि.
‘‘याव ¶ रुचे जीवमाना [जीवसिनो (सी. पी.)], मा भत्तमपनामयि;
नत्थि भद्दे परो लोको, किं निरत्थं विहञ्ञसि’’.
वेदेहस्स वचो सुत्वा, रुचा रुचिरवण्णिनी;
जानं पुब्बापरं धम्मं, पितरं एतदब्रवि.
‘‘सुतमेव ¶ पुरे आसि, सक्खि [पच्चक्खं (क.)] दिट्ठमिदं मया;
बालूपसेवी यो होति, बालोव समपज्जथ.
‘‘मूळ्हो हि मूळ्हमागम्म, भिय्यो मोहं निगच्छति;
पतिरूपं अलातेन, बीजकेन च मुय्हितुं.
‘‘त्वञ्च देवासि सप्पञ्ञो, धीरो अत्थस्स कोविदो;
कथं बालेहि सदिसं, हीनदिट्ठिं उपागमि.
‘‘सचेपि संसारपथेन सुज्झति, निरत्थिया पब्बज्जा गुणस्स;
कीटोव अग्गिं जलितं अपापतं, उपपज्जति मोहमूळ्हो [मोमुहो (सी. पी.)] नग्गभावं.
‘‘संसारसुद्धीति पुरे निविट्ठा, कम्मं विदूसेन्ति बहू अजानं [बहू पजा (क.)];
पुब्बे कली दुग्गहितोवअत्था [अत्थो (क.), दुग्गहितोव’नत्था (?)], दुम्मो च या बलिसा अम्बुजोव.
‘‘उपमं ते करिस्सामि, महाराज तवत्थिया;
उपमाय ¶ मिधेकच्चे, अत्थं जानन्ति पण्डिता.
‘‘वाणिजानं यथा नावा, अप्पमाणभरा [अप्पमाणहरा (पी.)] गरु;
अतिभारं समादाय, अण्णवे अवसीदति.
‘‘एवमेव नरो पापं, थोकं थोकम्पि आचिनं;
अतिभारं समादाय, निरये अवसीदति.
‘‘न ताव भारो परिपूरो, अलातस्स महीपति;
आचिनाति च तं पापं, येन गच्छति दुग्गतिं.
‘‘पुब्बेवस्स ¶ कतं पुञ्ञं, अलातस्स महीपति;
तस्सेव देव निस्सन्दो, यञ्चेसो लभते सुखं.
‘‘खीयते चस्स तं पुञ्ञं, तथा हि अगुणे रतो;
उजुमग्गं अवहाय [अपाहाय (सी.)], कुम्मग्गमनुधावति.
‘‘तुला यथा पग्गहिता, ओहिते तुलमण्डले;
उन्नमेति तुलासीसं, भारे ओरोपिते सति.
‘‘एवमेव नरो पुञ्ञं, थोकं थोकम्पि आचिनं;
सग्गातिमानो दासोव, बीजको सातवे [साधवे (क.)] रतो.
‘‘यमज्ज बीजको दासो, दुक्खं पस्सति अत्तनि;
पुब्बेवस्स [पुब्बे तस्स (सी. पी.)] कतं पापं, तमेसो पटिसेवति.
‘‘खीयते चस्स तं पापं, तथा हि विनये रतो;
कस्सपञ्च समापज्ज, मा हेवुप्पथमागमा.
‘‘यं ¶ ¶ यञ्हि राज भजति, सन्तं वा यदि वा असं;
सीलवन्तं विसीलं वा, वसं तस्सेव गच्छति.
‘‘यादिसं कुरुते मित्तं, यादिसं चूपसेवति;
सोपि तादिसको होति, सहवासो हि [सहवासोपि (क.)] तादिसो.
‘‘सेवमानो सेवमानं, सम्फुट्ठो सम्फुसं परं;
सरो दिद्धो कलापंव, अलित्तमुपलिम्पति;
उपलेपभया [उपलिम्पभया (क.)] धीरो, नेव पापसखा सिया.
‘‘पूतिमच्छं कुसग्गेन, यो नरो उपनय्हति;
कुसापि पूति वायन्ति, एवं बालूपसेवना.
‘‘तगरञ्च पलासेन, यो नरो उपनय्हति;
पत्तापि सुरभि वायन्ति, एवं धीरूपसेवना.
‘‘तस्मा पत्तपुटस्सेव [फलपुटस्सेव (सी. पी.)], ञत्वा सम्पाकमत्तनो;
असन्ते नोपसेवेय्य, सन्ते सेवेय्य पण्डितो;
असन्तो निरयं नेन्ति, सन्तो पापेन्ति सुग्गतिं’’.
अहम्पि ¶ जातियो सत्त, सरे संसरितत्तनो;
अनागतापि सत्तेव, या गमिस्सं इतो चुता.
‘‘या मे सा सत्तमी जाति, अहु पुब्बे जनाधिप;
कम्मारपुत्तो मगधेसु, अहुं राजगहे पुरे.
‘‘पापं सहायमागम्म, बहुं पापं कतं मया;
परदारस्स हेठेन्तो, चरिम्हा अमरा विय.
‘‘तं ¶ कम्मं निहितं अट्ठा, भस्मच्छन्नोव पावको;
अथ अञ्ञेहि कम्मेहि, अजायिं वंसभूमियं.
‘‘कोसम्बियं सेट्ठिकुले, इद्धे फीते महद्धने;
एकपुत्तो महाराज, निच्चं सक्कतपूजितो.
‘‘तत्थ मित्तं असेविस्सं, सहायं सातवे रतं;
पण्डितं सुतसम्पन्नं, सो मं अत्थे निवेसयि.
‘‘चातुद्दसिं पञ्चदसिं, बहुं रत्तिं उपावसिं;
तं कम्मं निहितं अट्ठा, निधीव उदकन्तिके.
‘‘अथ पापान कम्मानं, यमेतं मगधे कतं;
फलं परियाग मं [परियाग तं (सी.), परियागतं (स्या. पी.)] पच्छा, भुत्वा दुट्ठविसं यथा.
‘‘ततो ¶ चुताहं वेदेह, रोरुवे निरये चिरं;
सकम्मुना अपच्चिस्सं, तं सरं न सुखं लभे.
‘‘बहुवस्सगणे तत्थ, खेपयित्वा बहुं दुखं;
भिन्नागते [भेण्णाकटे (सी. पी.)] अहुं राज, छगलो उद्धतप्फलो [छकलो उद्धितप्फलो (सी. पी.)].
‘‘सातपुत्ता मया वूळ्हा, पिट्ठिया च रथेन च;
तस्स कम्मस्स निस्सन्दो, परदारगमनस्स मे.
‘‘ततो चुताहं वेदेह, कपि आसिं ब्रहावने;
निलुञ्चितफलो [निलिच्छितफलो (सी. पी.)] येव, यूथपेन पगब्भिना;
तस्स कम्मस्स निस्सन्दो, परदारगमनस्स मे.
‘‘ततो ¶ चुताहं वेदेह, दस्सनेसु [दसण्णेसु (सी. पी.), दसन्नेसु (स्या.)] पसू अहुं;
निलुञ्चितो ¶ जवो भद्रो, योग्गं वूळ्हं चिरं मया;
तस्स कम्मस्स निस्सन्दो, परदारगमनस्स मे.
‘‘ततो चुताहं वेदेह, वज्जीसु कुलमागमा;
नेवित्थी न पुमा आसिं, मनुस्सत्ते सुदुल्लभे;
तस्स कम्मस्स निस्सन्दो, परदारगमनस्स मे.
‘‘ततो चुताहं वेदेह, अजायिं नन्दने वने;
भवने तावतिंसाहं, अच्छरा कामवण्णिनी [वरवण्णिनी (क.)].
‘‘विचित्तवत्थाभरणा, आमुत्तमणिकुण्डला;
कुसला नच्चगीतस्स, सक्कस्स परिचारिका.
‘‘तत्थ ठिताहं वेदेह, सरामि जातियो इमा;
अनागतापि सत्तेव, या गमिस्सं इतो चुता.
‘‘परियागतं तं कुसलं, यं मे कोसम्बियं कतं;
देवे चेव मनुस्से च, सन्धाविस्सं इतो चुता.
‘‘सत्त जच्चो [जच्चा (स्या. पी.)] महाराज, निच्चं सक्कतपूजिता;
थीभावापि न मुच्चिस्सं, छट्ठा निगतियो [छट्ठा गतियो (स्या.)] इमा.
‘‘सत्तमी च गति देव, देवपुत्तो महिद्धिको;
पुमा देवो भविस्सामि [भविस्सति (क.)], देवकायस्मिमुत्तमो.
‘‘अज्जापि सन्तानमयं, मालं गन्थेन्ति नन्दने;
देवपुत्तो जवो नाम, यो मे मालं पटिच्छति.
‘‘मुहुत्तो ¶ विय सो दिब्यो, इध वस्सानि सोळस;
रत्तिन्दिवो ¶ च सो दिब्यो, मानुसिं सरदोसतं.
‘‘इति कम्मानि अन्वेन्ति, असङ्खेय्यापि जातियो;
कल्याणं यदि वा पापं, न हि कम्मं विनस्सति [पनस्सति (सी. पी.)].
‘‘यो ¶ इच्छे पुरिसो होतुं, जातिं जातिं [जातिजातिं (सी. पी.)] पुनप्पुनं;
परदारं विवज्जेय्य, धोतपादोव कद्दमं.
‘‘या इच्छे पुरिसो होतुं, जातिं जातिं पुनप्पुनं;
सामिकं अपचायेय्य, इन्दंव परिचारिका.
‘‘यो इच्छे दिब्यभोगञ्च, दिब्बमायुं यसं सुखं;
पापानि परिवज्जेत्वा [परिवज्जेय्य (क.)], तिविधं धम्ममाचरे.
‘‘कायेन वाचा मनसा, अप्पमत्तो विचक्खणो;
अत्तनो होति अत्थाय, इत्थी वा यदि वा पुमा.
‘‘ये केचिमे मानुजा जीवलोके, यसस्सिनो सब्बसमन्तभोगा;
असंसयं तेहि पुरे सुचिण्णं, कम्मस्सकासे पुथु सब्बसत्ता.
‘‘इङ्घानुचिन्तेसि सयम्पि देव, कुतोनिदाना ते इमा जनिन्द;
या ते इमा अच्छरासन्निकासा, अलङ्कता कञ्चनजालछन्ना’’.
इच्चेवं पितरं कञ्ञा, रुचा तोसेसि अङ्गतिं;
मूळ्हस्स ¶ मग्गमाचिक्खि, धम्ममक्खासि सुब्बता.
अथागमा ब्रह्मलोका, नारदो मानुसिं पजं;
जम्बुदीपं अवेक्खन्तो, अद्दा राजानमङ्गतिं.
‘‘ततो पतिट्ठा पासादे, वेदेहस्स पुरत्थतो [पुरक्खतो (स्या. क.)];
तञ्च दिस्वानानुप्पत्तं, रुचा इसिमवन्दथ.
‘‘अथासनम्हा ओरुय्ह, राजा ब्यथितमानसो [ब्यम्हितमानसो (सी. स्या. पी.)];
नारदं परिपुच्छन्तो, इदं वचनमब्रवि.
‘‘कुतो ¶ नु आगच्छसि देववण्णि, ओभासयं सब्बदिसा [संवरिं (सी. पी.)] चन्दिमाव;
अक्खाहि मे पुच्छितो नामगोत्तं, कथं तं जानन्ति मनुस्सलोके’’.
‘‘अहञ्हि देवतो इदानि एमि, ओभासयं सब्बदिसा [संवरिं (सी. पी.)] चन्दिमाव;
अक्खामि ते पुच्छितो नामगोत्तं, जानन्ति मं नारदो कस्सपो च’’.
‘‘अच्छेररूपं तव [वत (सी. पी.)] यादिसञ्च, वेहायसं गच्छसि तिट्ठसी च;
पुच्छामि तं नारद एतमत्थं, अथ केन वण्णेन तवायमिद्धि’’.
‘‘सच्चञ्च ¶ ¶ धम्मो च दमो च चागो, गुणा ममेते पकता पुराणा;
तेहेव धम्मेहि सुसेवितेहि, मनोजवो येन कामं गतोस्मि’’.
‘‘अच्छेरमाचिक्खसि पुञ्ञसिद्धिं, सचे हि एतेहि [एते त्वं (सी. पी.)] यथा वदेसि;
पुच्छामि तं नारद एतमत्थं, पुट्ठो च मे साधु वियाकरोहि’’.
‘‘पुच्छस्सु मं राज तवेस अत्थो, यं संसयं कुरुसे भूमिपाल;
अहं तं निस्संसयतं गमेमि, नयेहि ञायेहि च हेतुभी च’’.
‘‘पुच्छामि तं नारद एतमत्थं, पुट्ठो च मे नारद मा मुसा भणि;
अत्थि नु देवा पितरो नु अत्थि, लोको परो अत्थि जनो यमाहु’’.
‘‘अत्थेव ¶ देवा पितरो च अत्थि, लोको परो अत्थि जनो यमाहु;
कामेसु गिद्धा च नरा पमूळ्हा, लोकं परं न विदू मोहयुत्ता’’.
‘‘अत्थीति ¶ चे नारद सद्दहासि, निवेसनं परलोके मतानं;
इधेव मे पञ्च सतानि देहि, दस्सामि ते परलोके सहस्सं’’.
‘‘दज्जेमु खो पञ्च सतानि भोतो, जञ्ञामु चे सीलवन्तं वदञ्ञुं [वतञ्ञुं (क.)];
लुद्दं तं भोन्तं निरये वसन्तं, को चोदये परलोके सहस्सं.
‘‘इधेव यो होति अधम्मसीलो [अकम्मसीलो (पी.)], पापाचारो अलसो लुद्दकम्मो;
न पण्डिता तस्मिं इणं ददन्ति, न हि आगमो होति तथाविधम्हा.
‘‘दक्खञ्च पोसं मनुजा विदित्वा, उट्ठानकं [उट्ठाहकं (सी.)] सीलवन्तं वदञ्ञुं;
सयमेव भोगेहि निमन्तयन्ति, कम्मं करित्वा पुन माहरेसि’’.
‘‘इतो चुतो [गतो (सी. पी.)] दक्खसि तत्थ राज, काकोलसङ्घेहि विकस्समानं [काकोळसङ्घेहिपि कड्ढमानं (सी. पी.)];
तं खज्जमानं निरये वसन्तं, काकेहि गिज्झेहि च सेनकेहि [सोणकेहि (स्या. क.)];
सञ्छिन्नगत्तं ¶ रुहिरं सवन्तं, को चोदये परलोके सहस्सं.
‘‘अन्धंतमं ¶ तत्थ न चन्दसूरिया, निरयो सदा तुमुलो घोररूपो;
सा नेव रत्ती न दिवा पञ्ञायति, तथाविधे को विचरे धनत्थिको.
‘‘सबलो च सामो च दुवे सुवाना, पवद्धकाया बलिनो महन्ता;
खादन्ति दन्तेहि अयोमयेहि, इतो पणुन्नं परलोकपत्तं [परलोके पतन्तं (क.)].
‘‘तं खज्जमानं निरये वसन्तं, लुद्देहि वाळेहि अघम्मिगेहि च;
सञ्छिन्नगत्तं रुहिरं सवन्तं, को चोदये परलोके सहस्सं.
‘‘उसूहि सत्तीहि च सुनिसिताहि, हनन्ति विज्झन्ति च पच्चमित्ता [पोथयन्ति (क.)];
काळूपकाळा निरयम्हि घोरे, पुब्बे नरं दुक्कटकम्मकारिं.
‘‘तं ¶ हञ्ञमानं निरये वजन्तं, कुच्छिस्मिं पस्सस्मिं विप्फालितूदरं;
सञ्छिन्नगत्तं ¶ रुहिरं सवन्तं, को चोदये परलोके सहस्सं.
‘‘सत्ती उसू तोमरभिण्डिवाला, विविधावुधा वस्सन्ति तत्थ देवा;
पतन्ति अङ्गारमिवच्चिमन्तो, सिलासनी वस्सति लुद्दकम्मे.
‘‘उण्हो च वातो निरयम्हि दुस्सहो, न तम्हि सुखं लब्भति [सेति (क.)] इत्तरम्पि;
तं तं विधावन्तमलेनमातुरं, को चोदये परलोके सहस्सं.
‘‘सन्धावमानम्पि ¶ [सन्धावमानं तं (सी. पी.)] रथेसु युत्तं, सजोतिभूतं पथविं कमन्तं;
पतोदलट्ठीहि सुचोदयन्तं [सुचोदियन्तं (सी. पी.)], को चोदये परलोके सहस्सं.
‘‘तमारुहन्तं खुरसञ्चितं गिरिं, विभिंसनं पज्जलितं भयानकं;
सञ्छिन्नगत्तं रुहिरं सवन्तं, को चोदये परलोके सहस्सं.
‘‘तमारुहन्तं पब्बतसन्निकासं, अङ्गाररासिं जलितं भयानकं;
सुदड्ढगत्तं ¶ कपणं रुदन्तं, को चोदये परलोके सहस्सं.
‘‘अब्भकूटसमा उच्चा, कण्टकनिचिता [कण्टकापचिता (सी. पी.), कण्टकाहिचिता (स्या.)] दुमा;
अयोमयेहि तिक्खेहि, नरलोहितपायिभि.
‘‘तमारुहन्ति नारियो, नरा च परदारगू;
चोदिता सत्तिहत्थेहि, यमनिद्देसकारिभि.
‘‘तमारुहन्तं निरयं, सिम्बलिं रुहरिमक्खितं;
विदड्ढकायं [विदुट्ठकायं (पी.)] वितचं, आतुरं गाळ्हवेदनं.
‘‘पस्ससन्तं मुहुं उण्हं, पुब्बकम्मापराधिकं;
दुमग्गे वितचं गत्तं [दुमग्गविटपग्गतं (सी.)], को तं याचेय्य तं धनं.
‘‘अब्भकूटसमा उच्चा, असिपत्ताचिता दुमा;
अयोमयेहि तिक्खेहि, नरलोहितपायिभि.
‘‘तमारुहन्तं असिपत्तपादपं, असीहि तिक्खेहि च छिज्जमानं [पभिज्जमानं (क.)];
सञ्छिन्नगत्तं रुहिरं सवन्तं, को चोदये परलोके सहस्सं.
‘‘ततो ¶ निक्खन्तमत्तं तं, असिपत्ताचिता दुमा [असिपत्तनिरया दुखा (सी. पी.)];
सम्पतितं वेतरणिं, को तं याचेय्य तं धनं.
‘‘खरा खरोदका [खारोदिका (सी.), खरोदिका (पी.)] तत्ता, दुग्गा वेतरणी नदी;
अयोपोक्खरसञ्छन्ना, तिक्खा पत्तेहि सन्दति.
‘‘तत्थ ¶ सञ्छिन्नगत्तं तं, वुय्हन्तं रुहिरमक्खितं;
वेतरञ्ञे अनालम्बे, को तं याचेय्य तं धनं’’.
‘‘वेधामि ¶ रुक्खो विय छिज्जमानो, दिसं न जानामि पमूळ्हसञ्ञो;
भयानुतप्पामि महा च मे भया, सुत्वान कथा [गाथा (सी. स्या. पी.)] तव भासिता इसे.
‘‘आदित्ते वारिमज्झंव, दीपंवोघे महण्णवे;
अन्धकारेव पज्जोतो, त्वं नोसि सरणं इसे.
‘‘अत्थञ्च धम्मं अनुसास मं इसे, अतीतमद्धा अपराधितं मया;
आचिक्ख मे नारद सुद्धिमग्गं, यथा अहं नो निरयं पतेय्यं’’.
‘‘यथा अहु धतरट्ठो ( ) [एत्थ किञ्चि ऊनं विय दिस्सति], वेस्सामित्तो अट्ठको यामतग्गि;
उसिन्दरो चापि सिवी च राजा, परिचारका समणब्राह्मणानं.
‘‘एते चञ्ञे च राजानो, ये सग्गविसयं [सक्कविसयं (सी. पी.)] गता;
अधम्मं परिवज्जेत्वा, धम्मं चर महीपति.
‘‘अन्नहत्था च ते ब्यम्हे, घोसयन्तु पुरे तव;
को छातो को च तसितो, को मालं को विलेपनं;
नानारत्तानं वत्थानं, को नग्गो परिदहिस्सति.
‘‘को ¶ ¶ पन्थे छत्तमानेति [छत्त’मादेति (सी. स्या. पी.)], पादुका च मुदू सुभा;
इति सायञ्च पातो च, घोसयन्तु पुरे तव.
‘‘जिण्णं पोसं गवस्सञ्च, मास्सु युञ्ज यथा पुरे;
परिहारञ्च दज्जासि, अधिकारकतो बली.
‘‘कायो ते रथसञ्ञातो, मनोसारथिको लहु;
अविहिंसासारितक्खो, संविभागपटिच्छदो.
‘‘पादसञ्ञमनेमियो, हत्थसञ्ञमपक्खरो;
कुच्छिसञ्ञमनब्भन्तो, वाचासञ्ञमकूजनो.
‘‘सच्चवाक्यसमत्तङ्गो, अपेसुञ्ञसुसञ्ञतो;
गिरासखिलनेलङ्गो, मितभाणिसिलेसितो.
‘‘सद्धालोभसुसङ्खारो, निवातञ्जलिकुब्बरो;
अथद्धतानतीसाको [अत्थद्धतानतीसाको (सी. पी.)], सीलसंवरनन्धनो.
‘‘अक्कोधनमनुग्घाती, धम्मपण्डरछत्तको;
बाहुसच्चमपालम्बो, ठितचित्तमुपाधियो [धितिचित्तमुपाधियो (क.)].
‘‘कालञ्ञुताचित्तसारो, वेसारज्जतिदण्डको;
निवातवुत्तियोत्तको [निवातवुत्तियोत्तङ्गो (क.)], अनतिमानयुगो लहु.
‘‘अलीनचित्तसन्थारो ¶ , वुद्धिसेवी रजोहतो;
सति पतोदो धीरस्स, धिति योगो च रस्मियो.
‘‘मनो दन्तं पथं नेति [पथ’न्वेति (सी. पी.)], समदन्तेहि वाहिभि;
इच्छा ¶ लोभो च कुम्मग्गो, उजुमग्गो च संयमो.
‘‘रूपे सद्दे रसे गन्धे, वाहनस्स पधावतो;
पञ्ञा आकोटनी राज, तत्थ अत्ताव सारथि.
‘‘सचे एतेन यानेन, समचरिया दळ्हा धिति;
सब्बकामदुहो राज, न जातु निरयं वजे’’.
‘‘अलातो ¶ देवदत्तोसि, सुनामो आसि भद्दजि;
विजयो सारिपुत्तोसि, मोग्गल्लानोसि बीजको.
‘‘सुनक्खत्तो लिच्छविपुत्तो, गुणो आसि अचेलको;
आनन्दो सा रुचा आसि, या राजानं पसादयि.
‘‘ऊरुवेळकस्सपो राजा, पापदिट्ठि तदा अहु;
महाब्रह्मा बोधिसत्तो, एवं धारेथ जातक’’न्ति.
महानारदकस्सपजातकं अट्ठमं.
५४६. विधुरजातकं (९)
दोहळकण्डं
‘‘पण्डु किसियासि दुब्बला, वण्णरूपं [वण्णरूपे (क.)] नतवेदिसं पुरे;
विमले अक्खाहि पुच्छिता, कीदिसी तुय्हं सरीरवेदना’’.
‘‘धम्मो मनुजेसु मातीनं [मातिनं (सी. पी.)], दोहळो नाम जनिन्द वुच्चति;
धम्माहतं ¶ नागकुञ्जर, विधुरस्स हदयाभिपत्थये’’.
‘‘चन्दं खो त्वं दोहळायसि, सूरियं वा अथ वापि मालुतं;
दुल्लभञ्हि [दुल्लभे (सी. पी.)] विधुरस्स दस्सनं [दस्सने (सी. पी.)], को विधुरमिध मानयिस्सति’’.
‘‘किन्नु तात तुवं पज्झायसि, पदुमं हत्थगतंव ते मुखं;
किन्नु दुम्मनरूपोसि इस्सर, मा त्वं सोचि अमित्ततापन’’.
‘‘माता ¶ ¶ हि तव इरन्धति [इरन्दति (सी. स्या. पी.)], विधुरस्स हदयं धनियति;
दुल्लभञ्हि विधुरस्स दस्सनं, को विधुरमिध मानयिस्सति’’.
‘‘तस्स भत्तुपरियेसनं [भत्तुपरियेसनं (सी. पी.)] चर, यो विधुरमिध मानयिस्सति’’;
‘‘पितुनो च सा सुत्वान वाक्यं, रत्तिं निक्खम्म अवस्सुतिं चरि’’.
‘‘के गन्धब्बे रक्खसे च नागे, के किम्पुरिसे चापि मानुसे;
के ¶ पण्डिते सब्बकामददे [सब्बकामदे (सी. पी.)], दीघरत्तं भत्ता मे भविस्सति’’.
‘‘अस्सास हेस्सामि ते पति, भत्ता ते हेस्सामि अनिन्दलोचने;
पञ्ञा हि ममं तथाविधा, अस्सास हेस्ससि भरिया मम.
‘‘अवचासि पुण्णकं इरन्धती [इरन्दती (सी. पी.)], पुब्बपथानुगतेन चेतसा;
एहि गच्छाम पितु ममन्तिके [पितु मम सन्तिकं (क.)], एसोव ते एतमत्थं पवक्खति.
‘‘अलङ्कता सुवसना, मालिनी चन्दनुस्सदा;
यक्खं हत्थे गहेत्वान, पितुसन्तिकुपागमि’’.
‘‘नागवर वचो सुणोहि मे, पतिरूपं पटिपज्ज सुङ्कियं;
पत्थेमि अहं इरन्धतिं, ताय समङ्गिं करोहि मं तुवं.
‘‘सतं हत्थी सतं अस्सा, सतं अस्सतरीरथा;
सतं वलभियो पुण्णा, नानारत्नस्स केवला;
ते नाग पटिपज्जस्सु, धीतरं देहिरन्धतिं’’.
‘‘याव ¶ ¶ आमन्तये ञाती, मित्ते च सुहदज्जने [सुहदंजनं (सी. पी.)];
अनामन्त कतं कम्मं, तं पच्छा अनुतप्पति’’.
ततो सो वरुणो नागो, पविसित्वा निवेसनं;
भरियं आमन्तयित्वान, इदं वचनमब्रवि.
‘‘अयं सो पुण्णको यक्खो, याचती मं इरन्धतिं;
बहुना वित्तलाभेन, तस्स देम पियं ममं’’.
‘‘न धनेन न वित्तेन, लब्भा अम्हं इरन्धती;
सचे च खो हदयं पण्डितस्स, धम्मेन लद्धा इध माहरेय्य;
एतेन वित्तेन कुमारि लब्भा, नाञ्ञं धनं उत्तरि पत्थयाम’’.
ततो सो वरुणो नागो, निक्खमित्वा निवेसना;
पुण्णकामन्तयित्वान, इदं वचनमब्रवि.
‘‘न ¶ धनेन न वित्तेन, लब्भा अम्हं इरन्धती;
सचे तुवं हदयं पण्डितस्स, धम्मेन लद्धा इध माहरेसि;
एतेन वित्तेन कुमारि लब्भा, नाञ्ञं धनं उत्तरि पत्थयाम’’.
‘‘यं पण्डितोत्येके वदन्ति लोके, तमेव बालोति पुनाहु अञ्ञे;
अक्खाहि ¶ मे विप्पवदन्ति एत्थ, कं पण्डितं नाग तुवं वदेसि’’.
‘‘कोरब्यराजस्स धनञ्चयस्स [धनञ्जयस्स (सी. स्या. पी.)], यदि ते सुतो विधुरो नाम कत्ता;
आनेहि तं पण्डितं धम्मलद्धा, इरन्धती पदचरा [पद्धचरा (सी. पी.), पट्ठचरा (स्या. क.)] ते होतु.
‘‘इदञ्च सुत्वा वरुणस्स वाक्यं, उट्ठाय यक्खो परमप्पतीतो;
तत्थेव सन्तो पुरिसं असंसि, आनेहि आजञ्ञमिधेव युत्तं.
‘‘जातरूपमया ¶ कण्णा, काचम्हिचमया [काचम्हमया (सी.), काचम्भमया (पी.)] खुरा;
जम्बोनदस्स पाकस्स, सुवण्णस्स उरच्छदो’’.
‘‘देववाहवहं यानं, अस्समारुय्ह पुण्णको;
अलङ्कतो कप्पितकेसमस्सु, पक्कामि वेहायसमन्तलिक्खे [अन्तलिक्खं (क.)].
‘‘सो पुण्णको कामरागेन [कामवेगेन (सी. पी.)] गिद्धो, इरन्धतिं नागकञ्ञं जिगीसं [जिगिंसं (सी. स्या. पी.)];
गन्त्वान तं भूतपतिं यसस्सिं, इच्चब्रवी वेस्सवणं कुवेरं.
‘‘भोगवती नाम मन्दिरे, वासा ¶ हिरञ्ञवतीति वुच्चति;
नगरे निम्मिते कञ्चनमये, मण्डलस्स उरगस्स निट्ठितं.
‘‘अट्टालका ओट्ठगीवियो, लोहितङ्कस्स मसारगल्लिनो;
पासादेत्थ सिलामया, सोवण्णरतनेहि छादिता.
‘‘अम्बा तिलका च जम्बुयो, सत्तपण्णा मुचलिन्दकेतका;
पियङ्गु [पियका (सी. पी.), पियङ्गुका (स्या.)] उद्दालका सहा, उपरिभद्दका सिन्दुवारका [भिन्दुवारिता (स्या. पी.), भिन्धवारिता (क.)].
‘‘चम्पेय्यका नागमल्लिका, भगिनीमाला अथ मेत्थ कोलिया;
एते दुमा परिणामिता, सोभयन्ति उरगस्स मन्दिरं [मन्दिरे (स्या. क.)].
‘‘खज्जुरेत्थ ¶ सिलामया, सोवण्णधुवपुप्फिता बहू;
यत्थ वसतो पपातिको, नागराजा वरुणो महिद्धिको.
‘‘तस्स कोमारिका भरिया, विमला कञ्चनवेल्लिविग्गहा;
काला ¶ तरुणाव उग्गता, पुचिमन्दत्थनी चारुदस्सना.
‘‘लाखारसरत्तसुच्छवी ¶ , कणिकाराव निवातपुप्फिता [कणिकारोव निवातपुप्फितो (सी. पी.)];
तिदिवोकचराव अच्छरा, विज्जुवब्भघना विनिस्सटा.
‘‘सा दोहळिनी सुविम्हिता, विधुरस्स हदयं धनियति;
तं तेसं देमि इस्सर, तेन ते देन्ति इरन्धतिं ममं’’.
‘‘सो पुण्णको भूतपतिं यसस्सिं, आमन्तय वेस्सवणं कुवेरं;
तत्थेव सन्तो [सन्तं (पी.)] पुरिसं असंसि, आनेहि आजञ्ञमिधेव युत्तं.
‘‘जातरूपमया कण्णा, काचम्हिचमया खुरा;
जम्बोनदस्स पाकस्स, सुवण्णस्स उरच्छदो.
‘‘देववाहवहं यानं, अस्समारुय्ह पुण्णको;
अलङ्कतो कप्पितकेसमस्सु, पक्कामि वेहायसमन्तलिक्खे’’.
‘‘सो ¶ अग्गमा राजगहं सुरम्मं, अङ्गस्स ¶ रञ्ञो नगरं दुरायुतं [दुरासदं (स्या.)];
पहूतभक्खं बहुअन्नपानं, मसक्कसारं विय वासवस्स.
‘‘मयूरकोञ्चागणसम्पघुट्ठं, दिजाभिघुट्ठं दिजसङ्घसेवितं;
नानासकुन्ताभिरुदं सुवङ्गणं [सुभङ्गणं (सी. पी.)], पुप्फाभिकिण्णं हिमवंव पब्बतं.
‘‘सो पुण्णको वेपुलमाभिरूहि [वेपुल्लमाभिरुच्छि (सी. पी.)], सिलुच्चयं किम्पुरिसानुचिण्णं;
अन्वेसमानो मणिरतनं उळारं, तमद्दसा पब्बतकूटमज्झे.
‘‘दिस्वा मणिं पभस्सरं जातिमन्तं [जातिवन्तं (सी. स्या.)], मनोहरं [धनाहरं (सी. पी. क.)] मणिरतनं उळारं;
दद्दल्लमानं यससा यसस्सिनं, ओभासती विज्जुरिवन्तलिक्खे.
‘‘तमग्गही वेळुरियं महग्घं, मनोहरं नाम महानुभावं;
आजञ्ञमारुय्ह मनोमवण्णो, पक्कामि वेहायसमन्तलिक्खे.
‘‘सो ¶ अग्गमा [अगमा (स्या. पी. क.)] नगरमिन्दपत्थं, ओरुय्हुपागच्छि सभं कुरूनं;
समागते एकसतं समग्गे, अव्हेत्थ यक्खो अविकम्पमानो.
‘‘को नीध रञ्ञं वरमाभिजेति, कमाभिजेय्याम वरद्धनेन [वरंधनेन (सी. पी.)];
कमनुत्तरं रतनवरं जिनाम, को वापि नो जेति वरद्धनेन’’.
‘‘कुहिं ¶ नु रट्ठे तव जातिभूमि, न कोरब्यस्सेव वचो तवेदं;
अभीतोसि [अभिभोसि (सी. पी.)] नो वण्णनिभाय सब्बे, अक्खाहि मे नामञ्च बन्धवे च’’.
‘‘कच्चायनो माणवकोस्मि राज, अनूननामो इति मव्हयन्ति;
अङ्गेसु मे ञातयो बन्धवा च, अक्खेन देवस्मि इधानुपत्तो’’.
‘‘किं माणवस्स रतनानि अत्थि, ये तं जिनन्तो हरे अक्खधुत्तो;
बहूनि रञ्ञो रतनानि अत्थि, ते त्वं दलिद्दो कथमव्हयेसि’’.
‘‘मनोहरो ¶ ¶ नाम मणी ममायं, मनोहरं मणिरतनं उळारं;
इमञ्च आजञ्ञममित्ततापनं, एतं मे जिनित्वा हरे अक्खधुत्तो’’.
‘‘एको मणी माणव किं करिस्सति, आजानियेको पन किं करिस्सति;
बहूनि रञ्ञो मणिरतनानि अत्थि, आजानिया वातजवा अनप्पका’’.
दोहळकण्डं नाम.
मणिकण्डं
‘‘इदञ्च मे मणिरतनं, पस्स त्वं द्विपदुत्तम;
इत्थीनं विग्गहा चेत्थ, पुरिसानञ्च विग्गहा.
‘‘मिगानं विग्गहा चेत्थ, सकुणानञ्च विग्गहा;
नागराजा सुपण्णा च [नागराजे सुपण्णे च (सी. स्या. पी.)], मणिम्हि पस्स निम्मितं.
‘‘हत्थानीकं ¶ रथानीकं, अस्से पत्ती च वम्मिने [धजानि च (पी.)];
चतुरङ्गिनिमं सेनं, मणिम्हि पस्स निम्मितं.
‘‘हत्थारोहे अनीकट्ठे, रथिके पत्तिकारके;
बलग्गानि वियूळ्हानि [वियूहानि (स्या. क.)], मणिम्हि पस्स निम्मितं.
‘‘पुरं उद्धापसम्पन्नं [उद्दापसम्पन्नं (सी. पी.), अट्टालसम्पन्नं (स्या.)], बहुपाकारतोरणं;
सिङ्घाटकेसु भूमियो, मणिम्हि पस्स निम्मितं.
‘‘एसिका ¶ परिखायो च, पलिखं अग्गळानि च;
अट्टालके च द्वारे च, मणिम्हि पस्स निम्मितं.
‘‘पस्स तोरणमग्गेसु, नानादिजा गणा बहू;
हंसा कोञ्चा मयूरा च, चक्कवाका च कुक्कुहा.
‘‘कुणालका बहू चित्रा, सिखण्डी जीवजीवका;
नानादिजगणाकिण्णं, मणिम्हि पस्स निम्मितं.
‘‘पस्स नगरं सुपाकारं, अब्भुतं लोमहंसनं;
समुस्सितधजं रम्मं, सोण्णवालुकसन्थतं.
‘‘पस्सेत्थ [पस्स त्वं (सी. पी.)] पण्णसालायो, विभत्ता भागसो मिता;
निवेसने निवेसे च, सन्धिब्यूहे पथद्धियो.
‘‘पानागारे ¶ च सोण्डे च, सूना [सूणा (सी. पी.), सुद्दा (स्या. क.)] ओदनिया घरा;
वेसी च गणिकायो च, मणिम्हि पस्स निम्मितं.
‘‘मालाकारे च रजके, गन्धिके अथ दुस्सिके;
सुवण्णकारे मणिकारे, मणिम्हि पस्स निम्मितं.
‘‘आळारिके च सूदे च, नटनाटकगायिनो;
पाणिस्सरे कुम्भथूनिके, मणिम्हि पस्स निम्मितं.
‘‘पस्स भेरी मुदिङ्गा च, सङ्खा पणवदिन्दिमा;
सब्बञ्च ताळावचरं, मणिम्हि पस्स निम्मितं.
‘‘सम्मतालञ्च ¶ वीणञ्च, नच्चगीतं सुवादितं;
तूरियताळितसङ्घुट्ठं ¶ , मणिम्हि पस्स निम्मितं.
‘‘लङ्घिका मुट्ठिका चेत्थ, मायाकारा च सोभिया;
वेतालिके [वेत्तलिके (क.)] च जल्ले च, मणिम्हि पस्स निम्मितं.
‘‘समज्जा चेत्थ वत्तन्ति, आकिण्णा नरनारिभि;
मञ्चातिमञ्चे भूमियो, मणिम्हि पस्स निम्मितं.
‘‘पस्स मल्ले समज्जस्मिं, फोटेन्ते [पाठेन्ते (सी. स्या. पी.)] दिगुणं भुजं;
निहते निहतमाने च, मणिम्हि पस्स निम्मितं.
‘‘पस्स पब्बतपादेसु, नानामिगगणा बहू;
सीहा ब्यग्घा वराहा च, अच्छकोकतरच्छयो.
‘‘पलासादा गवजा च, महिंसा रोहिता रुरू;
एणेय्या च वराहा [सरभा (स्या.)] च, गणिनो नीक [निङ्क (सी. स्या. पी.)] सूकरा.
‘‘कदलिमिगा बहू चित्रा, बिळारा ससकण्टका;
नानामिगगणाकिण्णं, मणिम्हि पस्स निम्मितं.
‘‘नज्जायो सुपतित्थायो, सोण्णवालुकसन्थता;
अच्छा सवन्ति अम्बूनि, मच्छगुम्बनिसेविता.
‘‘कुम्भीला मकरा चेत्थ, सुसुमारा च कच्छपा;
पाठीना पावुसा मच्छा, बलजा [वलजा (सी.), वालजा (पी.)] मुञ्जरोहिता.
‘‘नानादिजगणाकिण्णा, नानादुमगणायुता;
वेळुरियक-रोदायो [वेळुरियफलकरोदायो (सी.)], मणिम्हि पस्स निम्मितं.
‘‘पस्सेत्थ ¶ पोक्खरणियो, सुविभत्ता चतुद्दिसा;
नानादिजगणाकिण्णा, पुथुलोमनिसेविता.
‘‘समन्तोदकसम्पन्नं ¶ , महिं सागरकुण्डलं;
उपेतं वनराजेहि, मणिम्हि पस्स निम्मितं.
‘‘पुरतो विदेहे पस्स, गोयानिये च पच्छतो;
कुरुयो जम्बुदीपञ्च, मणिम्हि पस्स निम्मितं.
‘‘पस्स ¶ चन्दं सूरियञ्च, ओभासन्ते चतुद्दिसा;
सिनेरुं अनुपरियन्ते, मणिम्हि पस्स निम्मितं.
‘‘सिनेरुं हिमवन्तञ्च, सागरञ्च महीतलं [महिद्धिकं (सी. पी.), महिद्धियं (स्या.)];
चत्तारो च महाराजे, मणिम्हि पस्स निम्मितं.
‘‘आरामे वनगुम्बे च, पाटिये [पिट्ठिये (क.)] च सिलुच्चये;
रम्मे किम्पुरिसाकिण्णे, मणिम्हि पस्स निम्मितं.
‘‘फारुसकं चित्तलतं, मिस्सकं नन्दनं वनं;
वेजयन्तञ्च पासादं, मणिम्हि पस्स निम्मितं.
‘‘सुधम्मं तावतिंसञ्च, पारिछत्तञ्च पुप्फितं;
एरावणं नागराजं, मणिम्हि पस्स निम्मितं.
‘‘पस्सेत्थ देवकञ्ञायो, नभा विज्जुरिवुग्गता;
नन्दने विचरन्तियो, मणिम्हि पस्स निम्मितं.
‘‘पस्सेत्थ देवकञ्ञायो, देवपुत्तपलोभिनी;
देवपुत्ते ¶ रममाने [चरमाने (सी. पी.)], मणिम्हि पस्स निम्मितं.
‘‘परोसहस्सपासादे, वेळुरियफलसन्थते;
पज्जलन्ते च [पज्जलन्तेन (सी. स्या. पी.)] वण्णेन, मणिम्हि पस्स निम्मितं.
‘‘तावतिंसे च यामे च, तुसिते चापि निम्मिते;
परनिम्मितवसवत्तिनो [परनिम्मिताभिरतिनो (सी. पी.)], मणिम्हि पस्स निम्मितं.
‘‘पस्सेत्थ पोक्खरणियो, विप्पसन्नोदिका सुची;
मन्दालकेहि सञ्छन्ना, पदुमुप्पलकेहि च.
‘‘दसेत्थ राजियो सेता, दसनीला [दस्सनीया (क.)] मनोरमा;
छ पिङ्गला पन्नरस, हलिद्दा च चतुद्दस.
‘‘वीसति तत्थ सोवण्णा, वीसति रजतामया;
इन्दगोपकवण्णाभा, ताव दिस्सन्ति तिंसति.
‘‘दसेत्थ काळियो छच्च, मञ्जेट्ठा पन्नवीसति;
मिस्सा बन्धुकपुप्फेहि, नीलुप्पलविचित्तिका.
‘‘एवं ¶ ¶ सब्बङ्गसम्पन्नं, अच्चिमन्तं पभस्सरं;
ओधिसुङ्कं महाराज, पस्स त्वं द्विपदुत्तम’’.
मणिकण्डं नाम.
अक्खकण्डं
‘‘उपागतं राज मुपेहि लक्खं, नेतादिसं मणिरतनं तवत्थि;
धम्मेन जिस्साम [जिय्याम (सी. स्या. पी.)] असाहसेन, जितो च नो खिप्पमवाकरोहि.
‘‘पञ्चाल ¶ -पच्चुग्गत-सूरसेन, मच्छा [मज्झा (क.)] च मद्दा सह केककेभि;
पस्सन्तु नोते असठेन युद्धं, न नो सभायं न करोन्ति किञ्चि’’.
‘‘ते पाविसुं अक्खमदेन मत्ता, राजा कुरूनं पुण्णको चापि यक्खो;
राजा कलिं विच्चिनमग्गहेसि, कटं अग्गही पुण्णको नाम यक्खो.
‘‘ते तत्थ जूते उभये समागते, रञ्ञं सकासे सखीनञ्च मज्झे;
अजेसि यक्खो नरवीरसेट्ठं, तत्थप्पनादो तुमुलो बभूव’’.
‘‘जयो महाराज पराजयो च, आयूहतं अञ्ञतरस्स होति;
जनिन्द जीनोसि [जिन्नोसि (स्या.), जितोसि (पी.) जिनोम्हि (क.)] वरद्धनेन, जितो च मे खिप्पमवाकरोहि’’.
‘‘हत्थी ¶ गवस्सा मणिकुण्डला च, यञ्चापि मय्हं [अञ्ञं (क.)] रतनं पथब्या;
गण्हाहि कच्चान वरं धनानं, आदाय ¶ येनिच्छसि तेन गच्छ’’.
‘‘हत्थी गवस्सा मणिकुण्डला च, यञ्चापि तुय्हं रतनं पथब्या;
तेसं वरो विधुरो नाम कत्ता, सो मे जितो तं मे अवाकरोहि’’.
‘‘अत्ता च मे सो सरणं गती च, दीपो च लेणो च परायणो च;
असन्तुलेय्यो मम सो धनेन, पाणेन मे सादिसो एस कत्ता’’.
‘‘चिरं विवादो मम तुय्हञ्चस्स, कामञ्च पुच्छाम तमेव गन्त्वा;
एसोव नो विवरतु एतमत्थं, यं वक्खती होतु कथा [तथा (स्या. क.)] उभिन्नं’’.
‘‘अद्धा हि सच्चं भणसि, न च माणव साहसं;
तमेव गन्त्वा पुच्छाम, तेन तुस्सामुभो जना’’.
‘‘सच्चं नु देवा विदहू कुरूनं, धम्मे ठितं विधुरं नाममच्चं;
दासोसि रञ्ञो उद वासि ञाति, विधुरोति सङ्खा कतमासि लोके’’.
‘‘आमायदासापि ¶ भवन्ति हेके, धनेन ¶ कीतापि भवन्ति दासा;
सयम्पि हेके उपयन्ति दासा, भया पणुन्नापि भवन्ति दासा.
‘‘एते ¶ नरानं चतुरोव दासा, अद्धा हि योनितो अहम्पि जातो;
भवो च रञ्ञो अभवो च रञ्ञो, दासाहं देवस्स परम्पि गन्त्वा;
धम्मेन मं माणव तुय्ह दज्जा’’.
‘‘अयं [अयम्पि (स्या. क.)] दुतीयो विजयो ममज्ज, पुट्ठो हि कत्ता विवरेत्थ [विवरित्थ (सी. स्या. क.)] पञ्हं;
अधम्मरूपो वत राजसेट्ठो, सुभासितं नानुजानासि मय्हं’’.
‘‘एवं चे नो सो विवरेत्थ पञ्हं, दासोहमस्मि न च खोस्मि ञाति;
गण्हाहि कच्चान वरं धनानं, आदाय येनिच्छसि तेन गच्छ’’.
अक्खकण्डं नाम.
घरावासपञ्हा
‘‘विधुर वसमानास्स, गहट्ठस्स सकं घरं;
खेमा वुत्ति कथं अस्स, कथन्नु अस्स सङ्गहो.
‘‘अब्याबज्झं [अब्यापज्झं (सी. स्या. पी.)] कथं अस्स, सच्चवादी च माणवो;
अस्मा ¶ लोका परं लोकं, कथं पेच्च न सोचति’’.
तं तत्थ गतिमा धितिमा, मतिमा अत्थदस्सिमा;
सङ्खाता [सङ्खातो (क.)] सब्बधम्मानं, विधुरो एतदब्रवि.
‘‘न साधारणदारस्स, न भुञ्जे सादुमेकको;
न सेवे लोकायतिकं, नेतं पञ्ञाय वड्ढनं.
‘‘सीलवा वत्तसम्पन्नो, अप्पमत्तो विचक्खणो;
निवातवुत्ति अत्थद्धो, सुरतो सखिलो मुदु.
‘‘सङ्गहेता ¶ च मित्तानं, संविभागी विधानवा;
तप्पेय्य अन्नपानेन, सदा समणब्राह्मणे.
‘‘धम्मकामो सुताधारो, भवेय्य परिपुच्छको;
सक्कच्चं पयिरुपासेय्य, सीलवन्ते बहुस्सुते.
‘‘घरमावसमानस्स, गहट्ठस्स सकं घरं;
खेमा वुत्ति सिया एवं, एवं नु अस्स सङ्गहो.
‘‘अब्याबज्झं ¶ सिया एवं, सच्चवादी च माणवो;
अस्मा लोका परं लोकं, एवं पेच्च न सोचति’’.
घरावासपञ्हा नाम.
लक्खणकण्डं
‘‘एहि दानि गमिस्साम, दिन्नो नो इस्सरेन मे;
ममेवत्थं [तमेवत्थं (पी.)] पटिपज्ज, एस धम्मो सनन्तनो’’.
‘‘जानामि माणव तयाहमस्मि, दिन्नोहमस्मि तव इस्सरेन;
तीहञ्च ¶ तं वासयेमु अगारे, येनद्धुना अनुसासेमु पुत्ते’’.
‘‘तं मे तथा होतु वसेमु तीहं, कुरुतं भवज्ज घरेसु किच्चं;
अनुसासतं पुत्तदारे भवज्ज, यथा तयी पेच्च [पच्छा (सी. पी.)] सुखी भवेय्य’’.
‘‘साधूति वत्वान पहूतकामो, पक्कामि यक्खो विधुरेन सद्धिं;
तं कुञ्जराजञ्ञहयानुचिण्णं, पावेक्खि अन्तेपुरमरियसेट्ठो’’.
‘‘कोञ्चं मयूरञ्च पियञ्च केतं, उपागमि तत्थ सुरम्मरूपं;
पहूतभक्खं बहुअन्नपानं, मसक्कसारं विय वासवस्स’’.
‘‘तत्थ ¶ नच्चन्ति गायन्ति, अव्हायन्ति वरावरं;
अच्छरा विय देवेसु, नारियो समलङ्कता.
‘‘समङ्गिकत्वा पमदाहि यक्खं, अन्नेन पानेन च धम्मपालो;
अत्थत्थ [अग्गत्थ (स्या. अट्ठ.)] मेवानुविचिन्तयन्तो, पावेक्खि भरियाय तदा सकासे.
‘‘तं ¶ चन्दनगन्धरसानुलित्तं, सुवण्णजम्बोनदनिक्खसादिसं;
भरियंवचा एहि सुणोहि भोति, पुत्तानि आमन्तय तम्बनेत्ते.
‘‘सुत्वान वाक्यं पतिनो अनुज्जा [अनोजा (स्या. क.)], सुणिसंवच तम्बनखिं सुनेत्तं;
आमन्तय वम्मधरानि चेते, पुत्तानि इन्दीवरपुप्फसामे’’.
‘‘ते आगते मुद्धनि धम्मपालो, चुम्बित्वा पुत्ते अविकम्पमानो;
आमन्तयित्वान अवोच वाक्यं, दिन्नाहं रञ्ञा इध माणवस्स.
‘‘तस्सज्जहं अत्तसुखी विधेय्यो, आदाय येनिच्छति तेन गच्छति;
अहञ्च वो सासितुमागतोस्मि [अनुसासितुं आगतोस्मि (स्या. क.)], कथं अहं अपरित्ताय गच्छे.
‘‘सचे ¶ ¶ वो राजा कुरुरट्ठवासी [कुरुखेत्तवासी (सी. पी.)], जनसन्धो पुच्छेय्य पहूतकामो;
किमाभिजानाथ पुरे पुराणं, किं वो पिता अनुसासे पुरत्था.
‘‘समासना ¶ होथ मयाव सब्बे, कोनीध रञ्ञो अब्भतिको मनुस्सो;
तमञ्जलिं करिय वदेथ एवं, मा हेवं देव न हि एस धम्मो;
वियग्घराजस्स निहीनजच्चो, समासनो देव कथं भवेय्य’’.
लक्खणकण्डं [पेक्खणकण्डं (सी. क.)] नाम.
राजवसति
‘‘सो च पुत्ते [मित्ते (सी. पी.)] अमच्चे च, ञातयो सुहदज्जने;
अलीनमनसङ्कप्पो, विधुरो एतदब्रवि.
‘‘एथय्यो [एथय्या (स्या.)] राजवसतिं, निसीदित्वा सुणाथ मे;
यथा राजकुलं पत्तो, यसं पोसो निगच्छति.
‘‘न हि राजकुलं पत्तो, अञ्ञातो लभते यसं;
नासूरो नापि दुम्मेधो, नप्पमत्तो कुदाचनं.
‘‘यदास्स सीलं पञ्ञञ्च, सोचेय्यं चाधिगच्छति;
अथ विस्ससते त्यम्हि, गुय्हञ्चस्स न रक्खति.
‘‘तुला यथा पग्गहिता, समदण्डा सुधारिता;
अज्झिट्ठो न विकम्पेय्य, स राजवसतिं वसे.
‘‘तुला यथा पग्गहिता, समदण्डा सुधारिता;
सब्बानि अभिसम्भोन्तो, स राजवसतिं वसे.
‘‘दिवा ¶ वा यदि वा रत्तिं, राजकिच्चेसु पण्डितो;
अज्झिट्ठो न विकम्पेय्य, स राजवसतिं वसे.
‘‘दिवा ¶ वा यदि वा रत्तिं, राजकिच्चेसु पण्डितो;
सब्बानि अभिसम्भोन्तो, स राजवसतिं वसे.
‘‘यो चस्स सुकतो मग्गो, रञ्ञो सुप्पटियादितो;
न तेन वुत्तो गच्छेय्य, स राजवसतिं वसे.
‘‘न रञ्ञो सदिसं [समकं (सी. स्या. पी.)] भुञ्जे, कामभोगे कुदाचनं;
सब्बत्थ पच्छतो गच्छे, स राजवसतिं वसे.
‘‘न ¶ रञ्ञो सदिसं वत्थं, न मालं न विलेपनं;
आकप्पं सरकुत्तिं वा, न रञ्ञो सदिसमाचरे;
अञ्ञं करेय्य आकप्पं, स राजवसतिं वसे.
‘‘कीळे राजा अमच्चेहि, भरियाहि परिवारितो;
नामच्चो राजभरियासु, भावं कुब्बेथ पण्डितो.
‘‘अनुद्धतो अचपलो, निपको संवुतिन्द्रियो;
मनोपणिधिसम्पन्नो, स राजवसतिं वसे.
‘‘नास्स भरियाहि कीळेय्य, न मन्तेय्य रहोगतो;
नास्स कोसा धनं गण्हे, स राजवसतिं वसे.
‘‘न निद्दं बहु मञ्ञेय्य [न निद्दन्नं बहुं मञ्ञे (सी. पी.)], न मदाय सुरं पिवे;
नास्स दाये मिगे हञ्ञे, स राजवसतिं वसे.
‘‘नास्स पीठं न पल्लङ्कं, न कोच्छं न नावं [नागं (सी. पी.)] रथं;
सम्मतोम्हीति ¶ आरूहे, स राजवसतिं वसे.
‘‘नातिदूरे भजे [भवे (सी. पी.)] रञ्ञो, नाच्चासन्ने विचक्खणो;
सम्मुखञ्चस्स तिट्ठेय्य, सन्दिस्सन्तो सभत्तुनो.
‘‘न वे [मे (स्या. क.)] राजा सखा होति, न राजा होति मेथुनो;
खिप्पं कुज्झन्ति राजानो, सूकेन’क्खीव घट्टितं.
‘‘न पूजितो मञ्ञमानो, मेधावी पण्डितो नरो;
फरुसं पतिमन्तेय्य, राजानं परिसंगतं.
‘‘लद्धद्वारो ¶ लभे द्वारं [लद्धवारोलभे वारं (पी.)], नेव राजूसु विस्ससे;
अग्गीव संयतो तिट्ठे [अग्गीव यतो तिट्ठेय्य (सी. पी.)], स राजवसतिं वसे.
‘‘पुत्तं वा भातरं वा सं, सम्पग्गण्हाति खत्तियो;
गामेहि निगमेहि वा, रट्ठेहि जनपदेहि वा;
तुण्हीभूतो उपेक्खेय्य, न भणे छेकपापकं.
‘‘हत्थारोहे अनीकट्ठे, रथिके पत्तिकारके;
तेसं कम्मावदानेन [कम्मापवादेन (स्या.)], राजा वड्ढेति वेतनं;
न तेसं अन्तरा गच्छे, स राजवसतिं वसे.
‘‘चापोवूनुदरो धीरो [चापोव ओनमे धीरो (स्या.)], वंसोवापि पकम्पये;
पटिलोमं न वत्तेय्य, स राजवसतिं वसे.
‘‘चापोवूनुदरो ¶ अस्स, मच्छोवस्स अजिव्हवा [अजिव्हता (स्या. क.)];
अप्पासी निपको सूरो, स राजवसतिं वसे.
‘‘न ¶ बाळ्हं इत्थिं गच्छेय्य, सम्पस्सं तेजसङ्खयं;
कासं सासं दरं बल्यं, खीणमेधो निगच्छति.
‘‘नातिवेलं पभासेय्य, न तुण्ही सब्बदा सिया;
अविकिण्णं मितं वाचं, पत्ते काले उदीरये.
‘‘अक्कोधनो असङ्घट्टो, सच्चो सण्हो अपेसुणो;
सम्फं गिरं न भासेय्य, स राजवसतिं वसे.
[अयं गाथा नत्थि पी. पोत्थके] ‘‘मातापेत्तिभरो अस्स, कुले जेट्ठापचायिको;
सण्हो सखिलसम्भासो [हिरिओत्तप्पसम्पन्नो (सी. क.)], स राजवसतिं वसे [अयं गाथा नत्थि पी. पोत्थके].
‘‘विनीतो सिप्पवा दन्तो, कतत्तो नियतो मुदु;
अप्पमत्तो सुचि दक्खो, स राजवसतिं वसे.
‘‘निवातवुत्ति वुद्धेसु, सप्पतिस्सो सगारवो;
सुरतो सुखसंवासो, स राजवसतिं वसे.
‘‘आरका ¶ परिवज्जेय्य, सहितुं पहितं जनं;
भत्तारञ्ञेवुदिक्खेय्य, न च अञ्ञस्स राजिनो.
‘‘समणे ब्राह्मणे चापि, सीलवन्ते बहुस्सुते;
सक्कच्चं पयिरुपासेय्य, स राजवसतिं वसे.
‘‘समणे ब्राह्मणे चापि, सीलवन्ते बहुस्सुते;
सक्कच्चं अनुवासेय्य, स राजवसतिं वसे.
‘‘समणे ब्राह्मणे चापि, सीलवन्ते बहुस्सुते;
तप्पेय्य ¶ अन्नपानेन, स राजवसतिं वसे.
‘‘समणे ब्राह्मणे चापि, सीलवन्ते बहुस्सुते;
आसज्ज पञ्ञे सेवेथ, आकङ्खं वुद्धिमत्तनो.
‘‘दिन्नपुब्बं न हापेय्य, दानं समणब्राह्मणे;
न च किञ्चि निवारेय्य, दानकाले वणिब्बके.
‘‘पञ्ञवा बुद्धिसम्पन्नो, विधानविधिकोविदो;
कालञ्ञू समयञ्ञू च, स राजवसतिं वसे.
‘‘उट्ठाता कम्मधेय्येसु, अप्पमत्तो विचक्खणो;
सुसंविहीतकम्मन्तो, स राजवसतिं वसे.
‘‘खलं ¶ सालं पसुं खेत्तं, गन्ता चस्स अभिक्खणं;
मितं धञ्ञं निधापेय्य, मितंव पाचये घरे.
‘‘पुत्तं वा भातरं वा सं, सीलेसु असमाहितं;
अनङ्गवा हि ते बाला, यथा पेता तथेव ते;
चोळञ्च नेसं पिण्डञ्च, आसीनानं पदापये.
‘‘दासे कम्मकरे पेस्से, सीलेसु सुसमाहिते;
दक्खे उट्ठानसम्पन्ने, आधिपच्चम्हि ठापये.
‘‘सीलवा च अलोलो [अलोभो (स्या. क.)] च, अनुरक्खो [अनुरत्तो (सी. पी.)] च राजिनो;
आवी रहो हितो तस्स, स राजवसतिं वसे.
‘‘छन्दञ्ञू ¶ राजिनो चस्स, चित्तट्ठो अस्स राजिनो;
असङ्कुसकवुत्ति’स्स, स राजवसतिं वसे.
‘‘उच्छादये ¶ च न्हापये [अच्छादने च न्हापे च (स्या. क.)], धोवे पादे अधोसिरं;
आहतोपि न कुप्पेय्य, स राजवसतिं वसे.
‘‘कुम्भम्पञ्जलिं करिया [कुरिया (सी.)], चाटञ्चापि [वायसं वा (सी. पी.)] पदक्खिणं;
किमेव सब्बकामानं, दातारं धीरमुत्तमं.
‘‘यो देति सयनं वत्थं, यानं आवसथं घरं;
पज्जुन्नोरिव भूतानि, भोगेहि अभिवस्सति.
‘‘एसय्यो राजवसति, वत्तमानो यथा नरो;
आराधयति राजानं, पूजं लभति भत्तुसु’’.
राजवसति नाम.
अन्तरपेय्यालं
‘‘एवं समनुसासित्वा, ञातिसङ्घं विचक्खणो;
परिकिण्णो सुहदेहि, राजानमुपसङ्कमि.
‘‘वन्दित्वा सिरसा पादे, कत्वा च नं पदक्खिणं;
विधुरो अवच राजानं, पग्गहेत्वान अञ्जलिं.
‘‘अयं मं माणवो नेति, कत्तुकामो [गन्तुकामो (क.)] यथामति;
ञातीनत्थं पवक्खामि, तं सुणोहि अरिन्दम.
‘‘पुत्ते ¶ च मे उदिक्खेसि, यञ्च मञ्ञं घरे धनं;
यथा पेच्च [पच्छा (स्या. क.)] न हायेथ, ञातिसङ्घो मयी गते.
‘‘यथेव खलती भूम्या, भूम्यायेव पतिट्ठति;
एवेतं खलितं मय्हं, एतं पस्सामि अच्चयं’’.
‘‘सक्का ¶ न गन्तुं इति मय्ह होति, छेत्वा [झत्वा (सी. पी.)] वधित्वा इध कातियानं;
इधेव होही इति मय्ह रुच्चति, मा त्वं अगा उत्तमभूरिपञ्ञ’’.
‘‘मा ¶ हेवधम्मेसु मनं पणीदहि, अत्थे च धम्मे च युत्तो भवस्सु;
धिरत्थु कम्मं अकुसलं अनरियं, यं कत्वा पच्छा निरयं वजेय्य.
‘‘नेवेस धम्मो न पुनेत [पुनेति (स्या. क.)] किच्चं, अयिरो हि दासस्स जनिन्द इस्सरो;
घातेतुं झापेतुं अथोपि हन्तुं, न च मय्ह कोधत्थि वजामि चाहं’’.
‘‘जेट्ठपुत्तं उपगुय्ह, विनेय्य हदये दरं;
अस्सुपुण्णेहि नेत्तेहि, पाविसी सो महाघरं’’.
‘‘सालाव सम्मपतिता [सम्पमथिता (सी. पी.)], मालुतेन पमद्दिता;
सेन्ति पुत्ता च दारा च, विधुरस्स निवेसने.
‘‘इत्थिसहस्सं भरियानं, दासिसत्तसतानि च;
बाहा पग्गय्ह पक्कन्दुं, विधुरस्स निवेसने.
‘‘ओरोधा च कुमारा च, वेसियाना च ब्राह्मणा;
बाहा पग्गय्ह पक्कन्दुं, विधुरस्स निवेसने.
‘‘हत्थारोहा ¶ अनीकट्ठा, रथिका पत्तिकारका;
बाहा पग्गय्ह पक्कन्दुं, विधुरस्स निवेसने.
‘‘समागता जानपदा, नेगमा च समागता;
बाहा पग्गय्ह पक्कन्दुं, विधुरस्स निवेसने.
‘‘इत्थिसहस्सं भरियानं, दासिसत्तसतानि च;
बाहा पग्गय्ह पक्कन्दुं, कस्मा नो विजहिस्ससि.
‘‘ओरोधा च कुमारा च, दासिसत्तसतानि च;
बाहा पग्गय्ह पक्कन्दुं, कस्मा नो विजहिस्ससि.
‘‘हत्थारोहा अनीकट्ठा, दासिसत्तसतानि च;
बाहा पग्गय्ह पक्कन्दुं, कस्मा नो विजहिस्ससि.
‘‘समागता ¶ जानपदा, दासिसत्तसतानि च;
बाहा पग्गय्ह पक्कन्दुं, कस्मा नो विजहिस्ससि’’.
‘‘कत्वा ¶ घरेसु किच्चानि, अनुसासित्वा सकं जनं;
मित्तामच्चे च भच्चे च [सुहज्जे (पी. क.)], पुत्तदारे च बन्धवे.
‘‘कम्मन्तं संविधेत्वान, आचिक्खित्वा घरे धनं;
निधिञ्च इणदानञ्च, पुण्णकं एतदब्रवि.
‘‘अवसी तुवं मय्ह तीहं अगारे, कतानि किच्चानि घरेसु मय्हं;
अनुसासिता पुत्तदारा मया च, करोम कच्चान [किच्चानि (स्या. क.)] यथामतिं ते’’.
‘‘सचे ¶ हि कत्ते अनुसासिता ते, पुत्ता च दारा अनुजीविनो च;
हन्देहि दानी तरमानरूपो, दीघो हि अद्धापि अयं पुरत्था.
‘‘अछम्भितोव [अयम्भितोव (सी. पी.)] गण्हाहि, आजानेय्यस्स वालधिं;
इदं पच्छिमकं तुय्हं, जीवलोकस्स दस्सनं’’.
‘‘सोहं किस्स नु भायिस्सं, यस्स मे नत्थि दुक्कटं;
कायेन वाचा मनसा, येन गच्छेय्य दुग्गतिं’’.
‘‘सो अस्सराजा विधुरं वहन्तो, पक्कामि वेहायसमन्तलिक्खे;
साखासु सेलेसु असज्जमानो, कालागिरिं खिप्पमुपागमासि’’.
‘‘इत्थिसहस्सं भरियानं, दासिसत्तसतानि च;
बाहा पग्गय्ह पक्कन्दुं, यक्खो ¶ ब्राह्मणवण्णेन;
विधुरं आदाय गच्छति.
‘‘समागता ¶ जानपदा, नेगमा च समागता;
बाहा पग्गय्ह पक्कन्दुं, यक्खो ब्राह्मणवण्णेन;
विधुरं आदाय गच्छति.
‘‘इत्थिसहस्सं भरियानं, दासिसत्तसतानि च;
बाहा पग्गय्ह पक्कन्दुं, पण्डितो सो कुहिं गतो.
‘‘समागता जानपदा, नेगमा च समागता;
बाहा पग्गय्ह पक्कन्दुं, पण्डितो सो कुहिं गतो’’.
‘‘सचे सो सत्तरत्तेन, नागच्छिस्सति पण्डितो;
सब्बे अग्गिं पवेक्खाम [पविस्साम (स्या.)], नत्थत्थो जीवितेन नो’’.
‘‘पण्डितो च वियत्तो च, विभावी च विचक्खणो;
खिप्पं मोचिय अत्तानं, मा भायित्थागमिस्सति’’ [खिप्पं मोचेस्सत’त्तानं, मा भाथ आगमिस्सति (सी. पी.)].
अन्तरपेय्यालं नाम.
साधुनरधम्मकण्डं
‘‘सो ¶ तत्थ गन्त्वान विचिन्तयन्तो, उच्चावचा चेतनका [चेतनता (क.)] भवन्ति;
नयिमस्स जीवेन ममत्थि किञ्चि, हन्त्वानिमं ¶ हदयमानयिस्सं’’ [आदियिस्सं (सी. पी.)].
‘‘सो तत्थ गन्त्वा पब्बतन्तरस्मिं [पब्बतपादस्मिं (क.)], अन्तो पविसित्वान पदुट्ठचित्तो;
असंवुतस्मिं जगतिप्पदेसे, अधोसिरं धारयि कातियानो.
‘‘सो लम्बमानो नरके पपाते, महब्भये लोमहंसे विदुग्गे;
असन्तसन्तो कुरूनं कत्तुसेट्ठो, इच्चब्रवि पुण्णकं नाम यक्खं.
‘‘अरियावकासोसि ¶ अनरियरूपो, असञ्ञतो सञ्ञतसन्निकासो;
अच्चाहितं कम्मं करोसि लुद्रं, भावे च ते कुसलं नत्थि किञ्चि.
‘‘यं मं पपातस्मिं पपातुमिच्छसि, को नु तवत्थो मरणेन मय्हं;
अमानुसस्सेव तवज्ज वण्णो, आचिक्ख मे त्वं कतमासि देवता’’.
‘‘यदि ते सुतो पुण्णको नाम यक्खो, रञ्ञो कुवेरस्स हि सो सजिब्बो [सजीवो (सी. पी.)];
भूमिन्धरो ¶ वरुणो नाम नागो, ब्रहा सुची वण्णबलूपपन्नो.
‘‘तस्सानुजं धीतरं कामयामि, इरन्धती नाम सा नागकञ्ञा;
तस्सा सुमज्झाय पियाय हेतु, पतारयिं तुय्ह वधाय धीर’’.
‘‘मा हेव त्वं [ते (स्या. क.)] यक्ख अहोसि मूळ्हो, नट्ठा बहू दुग्गहीतेन लोके [लोका (सी. स्या. क.)];
किं ते सुमज्झाय पियाय किच्चं, मरणेन मे इङ्घ सुणोमि [सुणोम (सी. पी.)] सब्बं’’.
‘‘महानुभावस्स महोरगस्स, धीतुकामो ञातिभतो [ञातिगतो (पी.)] हमस्मि;
तं याचमानं ससुरो अवोच, यथा ममञ्ञिंसु सुकामनीतं.
‘‘दज्जेमु ¶ खो ते सुतनुं सुनेत्तं, सुचिम्हितं चन्दनलित्तगत्तं;
सचे तुवं हदयं पण्डितस्स, धम्मेन लद्धा इध माहरेसि;
एतेन वित्तेन कुमारि लब्भा, नञ्ञं धनं उत्तरि पत्थयाम.
‘‘एवं ¶ न मूळ्होस्मि सुणोहि कत्ते, न चापि मे दुग्गहितत्थि किञ्चि;
हदयेन ते धम्मलद्धेन नागा, इरन्धतिं नागकञ्ञं ददन्ति.
‘‘तस्मा अहं तुय्हं वधाय युत्तो, एवं ममत्थो मरणेन तुय्हं;
इधेव तं नरके पातयित्वा, हन्त्वान तं हदयमानयिस्सं’’.
‘‘खिप्पं ममं उद्धर कातियान, हदयेन मे यदि ते अत्थि किच्चं;
ये केचिमे साधुनरस्स धम्मा, सब्बेव ते पातुकरोमि अज्ज’’.
‘‘सो ¶ पुण्णको कुरूनं कत्तुसेट्ठं, नगमुद्धनि खिप्पं पतिट्ठपेत्वा;
अस्सत्थमासीनं समेक्खियान, परिपुच्छि कत्तारमनोमपञ्ञं.
‘‘समुद्धतो मेसि तुवं पपाता, हदयेन ते अज्ज ममत्थि किच्चं;
ये केचिमे साधुनरस्स धम्मा, सब्बेव मे पातुकरोहि अज्ज’’.
‘‘समुद्धतो ¶ त्यस्मि अहं पपाता, हदयेन मे यदि ते अत्थि किच्चं;
ये केचिमे साधुनरस्स धम्मा, सब्बेव ते पातुकरोमि अज्ज’’.
‘‘यातानुयायी ¶ च भवाहि माणव, अल्लञ्च [अद्दञ्च (सी. पी.)] पाणिं परिवज्जयस्सु;
मा चस्सु मित्तेसु कदाचि दुब्भी, मा च वसं असतीनं निगच्छे’’.
‘‘कथं नु यातं अनुयायी होति, अल्लञ्च पाणिं दहते कथं सो;
असती च का को पन मित्तदुब्भो, अक्खाहि मे पुच्छितो एतमत्थं’’.
‘‘असन्थुतं [असन्धवं (स्या. क.)] नोपि च दिट्ठपुब्बं, यो आसनेनापि निमन्तयेय्य;
तस्सेव अत्थं पुरिसो करेय्य, यातानुयायीति तमाहु पण्डिता.
‘‘यस्सेकरत्तम्पि घरे वसेय्य, यत्थन्नपानं पुरिसो लभेय्य;
न तस्स पापं मनसापि चिन्तये, अदुब्भी ¶ पाणिं दहते मित्तदुब्भो.
‘‘यस्स रुक्खस्स छायाय, निसीदेय्य सयेय्य वा;
न तस्स साखं भञ्जेय्य, मित्तदुब्भो हि पापको.
‘‘पुण्णम्पि चेमं पथविं धनेन, दज्जित्थिया पुरिसो सम्मताय;
लद्धा खणं अतिमञ्ञेय्य तम्पि, तासं वसं असतीनं न गच्छे.
‘‘एवं खो यातं अनुयायी होति, अल्लञ्च पाणिं दहते पुनेवं;
असती च सा सो पन मित्तदुब्भो, सो धम्मिको होति जहस्सु अधम्मं’’.
साधुनरधम्मकण्डं नाम.
कालागिरिकण्डं
‘‘अवसिं ¶ अहं तुय्हं तीहं अगारे, अन्नेन पानेन उपट्ठितोस्मि;
मित्तो ममासी विसज्जामहं तं, कामं घरं उत्तमपञ्ञ गच्छ.
‘‘अपि हायतु नागकुला [नागकुलस्स (सी. स्या. पी.)] अत्थो, अलम्पि मे नागकञ्ञाय होतु;
सो त्वं सकेनेव सुभासितेन, मुत्तोसि मे अज्ज वधाय पञ्ञ’’.
‘‘हन्द ¶ ¶ तुवं यक्ख ममम्पि नेहि, ससुरं ते [सस्सुरं नु ते (सी. स्या. पी. क.)] अत्थं मयि चरस्सु;
मयञ्च नागाधिपतिं विमानं, दक्खेमु नागस्स अदिट्ठपुब्बं’’.
‘‘यं वे नरस्स अहिताय अस्स, न तं पञ्ञो अरहति दस्सनाय;
अथ केन वण्णेन अमित्तगामं, तुवमिच्छसि उत्तमपञ्ञ गन्तुं’’.
‘‘अद्धा पजानामि अहम्पि एतं, न तं पञ्ञो अरहति दस्सनाय;
पापञ्च मे नत्थि कतं कुहिञ्चि, तस्मा न सङ्के मरणागमाय’’.
‘‘हन्द च ठानं अतुलानुभावं, मया सह दक्खसि एहि कत्ते;
यत्थच्छति नच्चगीतेहि नागो, राजा यथा वेस्सवणो नळिञ्ञं [निळिञ्ञं (स्या.), निळञ्ञं (क.)].
‘‘तं ¶ नागकञ्ञा चरितं गणेन, निकीळितं निच्चमहो च रत्तिं;
पहूतमाल्यं [बहुत्तमल्लं (क.)] बहुपुप्फछन्नं [बहुपुप्फसञ्छन्नं (क.)], ओभासती ¶ विज्जुरिवन्तलिक्खे.
‘‘अन्नेन पानेन उपेतरूपं, नच्चेहि गीतेहि च वादितेहि;
परिपूरं कञ्ञाहि अलङ्कताहि, उपसोभति वत्थपिलन्धनेन [वत्थपिलन्धनेहि (क.)].
‘‘सो पुण्णको कुरूनं कत्तुसेट्ठं, निसीदयी पच्छतो आसनस्मिं;
आदाय कत्तारमनोमपञ्ञं, उपानयी भवनं नागरञ्ञो.
‘‘पत्वान ठानं अतुलानुभावं, अट्ठासि कत्ता पच्छतो पुण्णकस्स;
सामग्गि पेक्खमानो [सामग्गिपेक्खी पन (सी. स्या. पी.)] नागराजा, पुब्बेव जामातरमज्झभासथ’’.
‘‘यन्नु तुवं अगमा मच्चलोकं, अन्वेसमानो हदयं पण्डितस्स;
कच्चि समिद्धेन इधानुपत्तो, आदाय कत्तारमनोमपञ्ञं’’.
‘‘अयञ्हि सो आगतो यं त्वमिच्छसि, धम्मेन लद्धो मम धम्मपालो;
तं पस्सथ सम्मुखा [तं पस्स धम्मं समुखा (क.)] भासमानं, सुखो ¶ हवे [भवे (पी.)] सप्पुरिसेहि सङ्गमो’’.
कालागिरिकण्डं नाम.
‘‘अदिट्ठपुब्बं ¶ दिस्वान, मच्चो मच्चुभयट्टितो [भयद्दितो (सी. पी.)];
ब्यम्हितो नाभिवादेसि, नयिदं पञ्ञवतामिव’’.
‘‘न चम्हि ब्यम्हितो नाग, न च मच्चुभयट्टितो;
न वज्झो अभिवादेय्य, वज्झं वा नाभिवादये.
‘‘कथं नो अभिवादेय्य, अभिवादापयेथ वे;
यं नरो हन्तुमिच्छेय्य, तं कम्मं नुपपज्जति’’.
‘‘एवमेतं ¶ यथा ब्रूसि, सच्चं भाससि पण्डित;
न वज्झो अभिवादेय्य, वज्झं वा नाभिवादये.
‘‘कथं नो अभिवादेय्य, अभिवादापयेथ वे;
यं नरो हन्तुमिच्छेय्य, तं कम्मं नुपपज्जति’’.
‘‘असस्सतं सस्सतं नु तवयिदं, इद्धीजुतीबलवीरियूपपत्ति [इद्धिं जुतिं बलं वीरियूपपत्ति (क.)];
पुच्छामि तं नागराजेतमत्थं, कथं नु ते लद्धमिदं विमानं.
‘‘अधिच्चलद्धं परिणामजं ते, सयंकतं उदाहु देवेहि दिन्नं;
अक्खाहि मे नागराजेतमत्थं, यथेव ते लद्धमिदं विमानं.
‘‘नाधिच्चलद्धं ¶ न परिणामजं मे, न सयंकतं नापि देवेहि दिन्नं;
सकेहि कम्मेहि अपापकेहि, पुञ्ञेहि मे लद्धमिदं विमानं’’.
‘‘किं ते वतं किं पन ब्रह्मचरियं, किस्स सुचिण्णस्स अयं विपाको;
इद्धीजुतीबलवीरियूपपत्ति, इदञ्च ते नाग महाविमानं’’.
‘‘अहञ्च ¶ भरिया च मनुस्सलोके, सद्धा उभो दानपती अहुम्हा;
ओपानभूतं मे घरं तदासि, सन्तप्पिता समणब्राह्मणा च.
‘‘मालञ्च गन्धञ्च विलेपनञ्च, पदीपियं सेय्यमुपस्सयञ्च;
अच्छादनं सायनमन्नपानं, सक्कच्च दानानि अदम्ह तत्थ.
‘‘तं मे वतं तं पन ब्रह्मचरियं, तस्स सुचिण्णस्स अयं विपाको;
इद्धीजुतीबलवीरियूपपत्ति, इदञ्च मे धीर महाविमानं’.
‘‘एवं ¶ चे ते लद्धमिदं विमानं, जानासि पुञ्ञानं फलूपपत्तिं;
तस्मा हि धम्मं चर अप्पमत्तो, यथा विमानं पुन मावसेसि’.
‘‘नयिध सन्ति समणब्राह्मणा च, येसन्नपानानि ददेमु कत्ते;
अक्खाहि मे पुच्छितो एतमत्थं, यथा विमानं पुन मावसेम’’.
‘‘भोगी हि ते सन्ति इधूपपन्ना, पुत्ता च दारा अनुजीविनो च;
तेसु तुवं वचसा कम्मुना च, असम्पदुट्ठो च भवाहि निच्चं.
‘‘एवं तुवं नाग असम्पदोसं, अनुपालय वचसा कम्मुना च;
ठत्वा इध यावतायुकं विमाने, उद्धं इतो गच्छसि देवलोकं’’.
‘‘अद्धा ¶ हि सो सोचति राजसेट्ठो, तया विना यस्स तुवं सजिब्बो;
दुक्खूपनीतोपि तया समेच्च, विन्देय्य पोसो सुखमातुरोपि’’.
‘‘अद्धा ¶ सतं भाससि नाग धम्मं, अनुत्तरं अत्थपदं सुचिण्णं;
एतादिसियासु हि आपदासु, पञ्ञायते मादिसानं विसेसो’’.
‘‘अक्खाहि ¶ नो तायं मुधा नु लद्धो, अक्खेहि नो तायं अजेसि जूते;
धम्मेन लद्धो इति तायमाह [मा’य’माह (स्या.)], कथं नु त्वं हत्थमिमस्स मागतो’’.
‘‘यो मिस्सरो तत्थ अहोसि राजा, तमायमक्खेहि अजेसि जूते;
सो मं जितो राजा इमस्सदासि, धम्मेन लद्धोस्मि असाहसेन.
‘‘महोरगो अत्तमनो उदग्गो, सुत्वान धीरस्स सुभासितानि;
हत्थे गहेत्वान अनोमपञ्ञं, पावेक्खि भरियाय तदा सकासे.
‘‘येन त्वं विमले पण्डु, येन भत्तं न रुच्चति;
न च मे तादिसो वण्णो, अयमेसो तमोनुदो.
‘‘यस्स ते हदयेनत्थो, आगतायं पभङ्करो;
तस्स वाक्यं निसामेहि, दुल्लभं दस्सनं पुन.
‘‘दिस्वान ¶ तं विमला भूरिपञ्ञं, दसङ्गुली अञ्जलिं पग्गहेत्वा;
हट्ठेन भावेन पतीतरूपा, इच्चब्रवि कुरूनं कत्तुसेट्ठं.
‘‘अदिट्ठपुब्बं दिस्वान, मच्चो मच्चुभयट्टितो;
ब्यम्हितो नाभिवादेसि, नयिदं पञ्ञवतामिव’’.
‘‘न ¶ चम्हि ब्यम्हितो नागि, न च मच्चुभयट्टितो;
न वज्झो अभिवादेय्य, वज्झं वा नाभिवादये.
‘‘कथं नो अभिवादेय्य, अभिवादापयेथ वे;
यं नरो हन्तुमिच्छेय्य, तं कम्मं नुपपज्जति’’.
‘‘एवमेतं यथा ब्रूसि, सच्चं भाससि पण्डित;
न वज्झो अभिवादेय्य, वज्झं वा नाभिवादये.
‘‘कथं नो अभिवादेय्य, अभिवादापयेथ वे;
यं नरो हन्तुमिच्छेय्य, तं कम्मं नुपपज्जति’’.
‘‘असस्सतं सस्सतं नु तवयिदं, इद्धीजुतीबलवीरियूपपत्ति;
पुच्छामि तं नागकञ्ञेतमत्थं, कथं नु ते लद्धमिदं विमानं.
‘‘अधिच्चलद्धं परिणामजं ते, सयंकतं उदाहु देवेहि दिन्नं;
अक्खाहि ¶ मे नागकञ्ञेतमत्थं, यथेव ते लद्धमिदं विमानं’’.
‘‘नाधिच्चलद्धं न परिणामजं मे, न सयं कतं नापि देवेहि दिन्नं;
सकेहि कम्मेहि अपापकेहि, पुञ्ञेहि मे लद्धमिदं विमानं’’.
‘‘किं ते वतं किं पन ब्रह्मचरियं, किस्स सुचिण्णस्स अयं विपाको;
इद्धीजुतीबलवीरियूपपत्ति, इदञ्च ते नागि महाविमानं’’.
‘‘अहञ्च ¶ खो सामिको चापि मय्हं, सद्धा उभो दानपती अहुम्हा;
ओपानभूतं मे घरं तदासि, सन्तप्पिता समणब्राह्मणा च.
‘‘मालञ्च ¶ गन्धञ्च विलेपनञ्च, पदीपियं सेय्यमुपस्सयञ्च;
अच्छादनं सायनमन्नपानं, सक्कच्चं दानानि अदम्ह तत्थ.
‘‘तं मे वतं तं पन ब्रह्मचरियं, तस्स सुचिण्णस्स अयं विपाको;
इद्धीजुतीबलवीरियूपपत्ति ¶ , इदञ्च मे धीर महाविमानं’’.
‘‘एवं चे ते लद्धमिदं विमानं, जानासि पुञ्ञानं फलूपपत्तिं;
तस्मा हि धम्मं चर अप्पमत्ता, यथा विमानं पुन मावसेसि’’.
‘‘नयिध सन्ति समणब्राह्मणा च, येसन्नपानानि ददेमु कत्ते;
अक्खाहि मे पुच्छितो एतमत्थं, यथा विमानं पुन मावसेम’’.
‘‘भोगी हि ते सन्ति इधूपपन्ना, पुत्ता च दारा अनुजीविनो च;
तेसु तुवं वचसा कम्मुना च, असम्पदुट्ठा च भवाहि निच्चं.
‘‘एवं तुवं नागि असम्पदोसं, अनुपालय वचसा कम्मुना च;
ठत्वा इध यावतायुकं विमाने, उद्धं इतो गच्छसि देवलोकं’’.
‘‘अद्धा हि सो सोचति राजसेट्ठो, तया विना यस्स तुवं सजिब्बो;
दुक्खूपनीतोपि ¶ तया समेच्च, विन्देय्य पोसो सुखमातुरोपि’’.
‘‘अद्धा ¶ सतं भाससि नागि धम्मं, अनुत्तरं अत्थपदं सुचिण्णं;
एतादिसियासु हि आपदासु, पञ्ञायते मादिसानं विसेसो’’.
‘‘अक्खाहि नो तायं मुधा नु लद्धो, अक्खेहि नो तायं अजेसि जूते;
धम्मेन लद्धो इति तायमाह, कथं नु त्वं हत्थमिमस्स मागतो’’.
‘‘यो मिस्सरो तत्थ अहोसि राजा, तमायमक्खेहि अजेसि जूते;
सो मं जितो राजा इमस्सदासि, धम्मेन लद्धोस्मि असाहसेन.
‘‘यथेव वरुणो नागो, पञ्हं पुच्छित्थ पण्डितं;
तथेव नागकञ्ञापि, पञ्हं पुच्छित्थ पण्डितं.
‘‘यथेव वरुणं नागं, धीरो तोसेसि पुच्छितो;
तथेव नागकञ्ञम्पि, धीरो तोसेसि पुच्छितो.
‘‘उभोपि ते अत्तमने विदित्वा, महोरगं नागकञ्ञञ्च धीरो [विधूरो (क.)];
अछम्भी ¶ अभीतो अलोमहट्ठो, इच्चब्रवि वरुणं नागराजानं.
‘‘मा रोधयि [मा हेठयि (पी.)] नाग आयाहमस्मि, येन तवत्थो इदं सरीरं;
हदयेन मंसेन करोहि किच्चं, सयं करिस्सामि यथामति ते’’.
‘‘पञ्ञा ¶ हवे हदयं पण्डितानं, ते त्यम्ह पञ्ञाय मयं सुतुट्ठा;
अनूननामो लभतज्ज दारं, अज्जेव तं कुरुयो पापयातु’’.
‘‘स ¶ पुण्णको अत्तमनो उदग्गो, इरन्धतिं नागकञ्ञं लभित्वा;
हट्ठेन भावेन पतीतरूपो, इच्चब्रवि कुरूनं कत्तुसेट्ठं.
‘‘भरियाय मं त्वं अकरि समङ्गिं, अहञ्च ते विधुर करोमि किच्चं;
इदञ्च ते मणिरतनं ददामि, अज्जेव तं कुरुयो पापयामि’’.
‘‘अजेय्यमेसा तव होतु मेत्ति, भरियाय ¶ कच्चान पियाय सद्धिं;
आनन्दि वित्तो [आनन्दचित्तो (स्या. पी.)] सुमनो पतीतो, दत्वा मणिं मञ्च नयिन्दपत्थं.
‘‘स पुण्णको कुरूनं कत्तुसेट्ठं, निसीदयी पुरतो आसनस्मिं;
आदाय कत्तारमनोमपञ्ञं, उपानयी नगरं इन्दपत्थं.
‘‘मनो मनुस्सस्स यथापि गच्छे, ततोपिस्स खिप्पतरं [ततोपि संखिप्पतरं (सी. पी.)] अहोसि;
स पुण्णको कुरूनं कत्तुसेट्ठं, उपानयी नगरं इन्दपत्थं’’.
‘‘एतिन्दपत्थं नगरं पदिस्सति, रम्मानि च अम्बवनानि भागसो;
अहञ्च भरियाय समङ्गिभूतो, तुवञ्च पत्तोसि सकं निकेतं’’.
‘‘स पुण्णको कुरूनं कत्तुसेट्ठं, ओरोपिय धम्मसभाय मज्झे;
आजञ्ञमारुय्ह अनोमवण्णो, पक्कामि ¶ वेहायसमन्तलिक्खे.
‘‘तं ¶ दिस्वा राजा परमप्पतीतो, उट्ठाय बाहाहि पलिस्सजित्वा;
अविकम्पयं धम्मसभाय मज्झे, निसीदयी पमुखमासनस्मिं’’.
‘‘त्वं नो विनेतासि रथंव नद्धं, नन्दन्ति तं कुरुयो दस्सनेन;
अक्खाहि मे पुच्छितो एतमत्थं, कथं पमोक्खो अहु माणवस्स’’.
‘‘यं माणवोत्याभिवदी जनिन्द, न सो मनुस्सो नरवीरसेट्ठ;
यदि ते सुतो पुण्णको नाम यक्खो, रञ्ञो कुवेरस्स हि सो सजिब्बो.
‘‘भूमिन्धरो वरुणो नाम नागो, ब्रहा सुची वण्णबलूपपन्नो;
तस्सानुजं धीतरं कामयानो, इरन्धती नाम सा नागकञ्ञा.
‘‘तस्सा सुमज्झाय पियाय हेतु, पतारयित्थ मरणाय मय्हं;
सो चेव भरियाय समङ्गिभूतो, अहञ्च ¶ अनुञ्ञातो मणि च लद्धो’’.
‘‘रुक्खो हि मय्हं पद्धारे [घरद्वारे (स्या.)] सुजातो, पञ्ञाक्खन्धो सीलमयस्स साखा;
अत्थे च धम्मे च ठितो निपाको, गवप्फलो हत्थिगवस्सछन्नो.
‘‘नच्चगीततूरियाभिनादिते, उच्छिज्ज सेनं [मेनं (सी. पी.)] पुरिसो अहासि;
सो नो अयं आगतो सन्निकेतं, रुक्खस्सिमस्सापचितिं करोथ.
‘‘ये ¶ ¶ केचि वित्ता मम पच्चयेन, सब्बेव ते पातुकरोन्तु अज्ज;
तिब्बानि कत्वान उपायनानि, रुक्खस्सिमस्सापचितिं करोथ.
‘‘ये केचि बद्धा मम अत्थि रट्ठे, सब्बेव ते बन्धना मोचयन्तु;
यथेव यं बन्धनस्मा पमुत्तो, एवमेते मुञ्चरे बन्धनस्मा.
‘‘उन्नङ्गला मासमिमं करोन्तु, मंसोदनं ब्राह्मणा भक्खयन्तु;
अमज्जपा मज्जरहा पिवन्तु, पुण्णाहि ¶ थालाहि पलिस्सुताहि.
‘‘महापथं निच्च समव्हयन्तु, तिब्बञ्च रक्खं विदहन्तु रट्ठे;
यथाञ्ञमञ्ञं न विहेठयेय्युं, रुक्खस्सिमस्सापचितिं करोथ’’.
ओरोधा च कुमारा च, वेसियाना च ब्राह्मणा;
बहुं अन्नञ्च पानञ्च, पण्डितस्साभिहारयुं.
हत्थारोहा अनीकट्ठा, रथिका पत्तिकारका;
बहुं अन्नञ्च पानञ्च, पण्डितस्साभिहारयुं.
समागता जानपदा, नेगमा च समागता;
बहुं अन्नञ्च पानञ्च, पण्डितस्साभिहारयुं.
बहुजनो पसन्नोसि, दिस्वा पण्डितमागते;
पण्डितम्हि अनुप्पत्ते, चेलुक्खेपो पवत्तथाति.
विधुरजातकं नवमं.
५४७. वेस्सन्तरजातकं (१०)
दसवरकथा
‘‘फुस्सती ¶ ¶ ¶ [फुसति (सी. पी.)] वरवण्णाभे, वरस्सु दसधा वरे;
पथब्या चारुपुब्बङ्गि, यं तुय्हं मनसो पियं’’.
‘‘देवराज नमो त्यत्थु, किं पापं पकतं मया;
रम्मा चावेसि मं ठाना, वातोव धरणीरुहं’’.
‘‘न चेव ते कतं पापं, न च मे त्वमसि अप्पिया;
पुञ्ञञ्च ते परिक्खीणं, येन तेवं वदामहं.
‘‘सन्तिके मरणं तुय्हं, विनाभावो भविस्सति;
पटिगण्हाहि मे एते, वरे दस पवेच्छतो’’.
‘‘वरं चे मे अदो सक्क, सब्बभूतानमिस्सर;
सिविराजस्स भद्दन्ते, तत्थ अस्सं निवेसने.
‘‘नीलनेत्ता नीलभमु, निलक्खी च यथा मिगी;
फुस्सती नाम नामेन, तत्थपस्सं पुरिन्दद.
‘‘पुत्तं लभेथ वरदं, याचयोगं [याचयोगिं (क.)] अमच्छरिं;
पूजितं पटिराजूहि, कित्तिमन्तं यसस्सिनं.
‘‘गब्भं मे धारयन्तिया, मज्झिमङ्गं अनुन्नतं;
कुच्छि अनुन्नतो अस्स, चापंव लिखितं समं.
‘‘थना मे नप्पपतेय्युं, पलिता न सन्तु वासव;
काये रजो न लिम्पेथ, वज्झञ्चापि पमोचये.
‘‘मयूरकोञ्चाभिरुदे, नारिवरगणायुते;
खुज्जचेलापकाकिण्णे ¶ , सूदमागधवण्णिते.
‘‘चित्रग्गळेरुघुसिते, सुरामंसपबोधने;
सिविराजस्स भद्दन्ते, तत्थस्सं महेसी पिया’’.
‘‘ये ते दस वरा दिन्ना, मया सब्बङ्गसोभने;
सिविराजस्स विजिते, सब्बे ते लच्छसी वरे.
‘‘इदं ¶ वत्वान मघवा, देवराजा सुजम्पति;
फुस्सतिया वरं दत्वा, अनुमोदित्थ वासवो.
दसवरकथा नाम.
हेमवन्तं
‘‘परूळ्हकच्छनखलोमा ¶ ¶ , पङ्कदन्ता रजस्सिरा;
पग्गय्ह दक्खिणं बाहुं, किं मं याचन्ति ब्राह्मणा’’.
‘‘रतनं देव याचाम, सिवीनं रट्ठवड्ढनं;
ददाहि पवरं नागं, ईसादन्तं उरूळ्हवं’’.
‘‘ददामि न विकम्पामि, यं मं याचन्ति ब्राह्मणा;
पभिन्नं कुञ्जरं दन्तिं, ओपवय्हं गजुत्तमं’’.
‘‘हत्थिक्खन्धतो ओरुय्ह, राजा चागाधिमानसो;
ब्राह्मणानं अदा दानं, सिवीनं रट्ठवड्ढनो’’.
‘‘तदासि यं भिंसनकं, तदासि लोमहंसनं;
हत्थिनागे पदिन्नम्हि, मेदनी सम्पकम्पथ.
‘‘तदासि यं भिंसनकं, तदासि लोमहंसनं;
हत्थिनागे पदिन्नम्हि, खुब्भित्थ नगरं तदा.
‘‘समाकुलं पुरं आसि, घोसो च विपुलो महा;
हत्थिनागे ¶ पदिन्नम्हि, सिवीनं रट्ठवड्ढने’’.
‘‘उग्गा च राजपुत्ता च, वेसियाना च ब्राह्मणा;
हत्थारोहा अनीकट्ठा, रथिका पत्तिकारका.
‘‘केवलो चापि निगमो, सिवयो च समागता;
दिस्वा नागं नीयमानं, ते रञ्ञो पटिवेदयुं.
‘‘विधमं देव ते रट्ठं, पुत्तो वेस्सन्तरो तव;
कथं नो हत्थिनं दज्जा, नागं रट्ठस्स पूजितं.
‘‘कथं नो कुञ्जरं दज्जा, ईसादन्तं उरूळ्हवं;
खेत्तञ्ञुं सब्बयुद्धानं, सब्बसेतं गजुत्तमं.
‘‘पण्डुकम्बलसञ्छन्नं, ¶ पभिन्नं सत्तुमद्दनं;
दन्तिं सवाळबीजनिं, सेतं केलाससादिसं.
‘‘ससेतच्छत्तं ¶ सउपाधेय्यं, साथब्बनं सहत्थिपं;
अग्गयानं राजवाहिं, ब्राह्मणानं अदा गजं [धनं (सी. पी.), दानं (स्या.)].
‘‘अन्नं पानञ्च यो [सो (सी. स्या. क.)] दज्जा, वत्थसेनासनानि च;
एतं खो दानं पतिरूपं, एतं खो ब्राह्मणारहं.
‘‘अयं ते वंसराजा नो, सिवीनं रट्ठवड्ढनो [रट्ठवड्ढनं (सी.), रट्ठवड्ढन (पी.)];
कथं वेस्सन्तरो पुत्तो, गजं भाजेति सञ्जय.
‘‘सचे त्वं न करिस्ससि, सिवीनं वचनं इदं;
मञ्ञे तं सह पुत्तेन, सिवी हत्थे करिस्सरे’’.
‘‘कामं ¶ जनपदो मासि, रट्ठञ्चापि विनस्सतु;
नाहं सिवीनं वचना, राजपुत्तं अदूसकं;
पब्बाजेय्यं सका रट्ठा, पुत्तो हि मम ओरसो.
‘‘कामं जनपदो मासि, रट्ठञ्चापि विनस्सतु;
नाहं सिवीनं वचना, राजपुत्तं अदूसकं;
पब्बाजेय्यं सका रट्ठा, पुत्तो हि मम अत्रजो.
‘‘न चाहं तस्मिं दुब्भेय्यं, अरियसीलवतो हि सो;
असिलोकोपि मे अस्स, पापञ्च पसवे बहुं;
कथं वेस्सन्तरं पुत्तं, सत्थेन घातयामसे’’.
‘‘मा नं दण्डेन सत्थेन, न हि सो बन्धनारहो;
पब्बाजेहि च नं रट्ठा, वङ्के वसतु पब्बते’’.
‘‘एसो चे सिवीनं छन्दो, छन्दं न पनुदामसे;
इमं सो वसतु रत्तिं, कामे च परिभुञ्जतु.
‘‘ततो रत्या विवसाने, सूरियस्सुग्गमनं पति [सूरियुग्गमने सति (क.)];
समग्गा सिवयो हुत्वा, रट्ठा पब्बाजयन्तु नं’’.
‘‘उट्ठेहि ¶ कत्ते तरमानो, गन्त्वा वेस्सन्तरं वद;
सिवयो देव ते कुद्धा, नेगमा च समागता.
‘‘उग्गा च राजपुत्ता च, वेसियाना च ब्राह्मणा;
हत्थारोहा अनीकट्ठा, रथिका पत्तिकारका;
केवलो ¶ चापि निगमो, सिवयो च समागता.
‘‘अस्मा रत्या विवसाने, सूरियस्सुग्गमनं पति;
समग्गा सिवयो हुत्वा, रट्ठा पब्बाजयन्ति तं.
‘‘स ¶ कत्ता तरमानोव, सिविराजेन पेसितो;
आमुत्तहत्थाभरणा, सुवत्थो चन्दनभूसितो.
‘‘सीसं न्हातो उदके सो, आमुत्तमणिकुण्डलो;
उपागमि पुरं रम्मं, वेस्सन्तरनिवेसनं.
‘‘तत्थद्दस कुमारं सो, रममानं सके पुरे;
परिकिण्णं अमच्चेहि, तिदसानंव वासवं.
‘‘सो तत्थ गन्त्वा तरमानो, कत्ता वेस्सन्तरंब्रवि;
दुक्खं ते वेदयिस्सामि, मा मे कुज्झि रथेसभ.
‘‘वन्दित्वा रोदमानो सो, कत्ता राजानमब्रवि;
भत्ता मेसि महाराज, सब्बकामरसाहरो.
‘‘दुक्खं ते वेदयिस्सामि, तत्थ अस्सासयन्तु मं;
सिवयो देव ते कुद्धा, नेगमा च समागता.
‘‘उग्गा च राजपुत्ता च, वेसियाना च ब्राह्मणा;
हत्थारोहा अनीकट्ठा, रथिका पत्तिकारका;
केवलो चापि निगमो, सिवयो च समागता.
‘‘अस्मा रत्या विवसाने, सूरियस्सुग्गमनं पति;
समग्गा सिवयो हुत्वा, रट्ठा पब्बाजयन्ति तं’’.
‘‘किस्मिं ¶ मे सिवयो कुद्धा, नाहं पस्सामि दुक्कटं;
तं मे कत्ते वियाचिक्ख, कस्मा पब्बाजयन्ति मं’’.
‘‘उग्गा ¶ च राजपुत्ता च, वेसियाना च ब्राह्मणा;
हत्थारोहा अनीकट्ठा, रथिका पत्तिकारका;
नागदानेन खिय्यन्ति, तस्मा पब्बाजयन्ति तं’’.
‘‘हदयं चक्खुम्पहं दज्जं, किं मे बाहिरकं धनं;
हिरञ्ञं वा सुवण्णं वा, मुत्ता वेळुरिया मणि.
‘‘दक्खिणं वापहं बाहुं, दिस्वा याचकमागते;
ददेय्यं न विकम्पेय्यं, दाने मे रमते मनो.
‘‘कामं मं सिवयो सब्बे, पब्बाजेन्तु हनन्तु वा;
नेव दाना विरमिस्सं, कामं छिन्दन्तु सत्तधा’’.
‘‘एवं ¶ तं सिवयो आहु, नेगमा च समागता;
कोन्तिमाराय तीरेन, गिरिमारञ्जरं पति;
येन पब्बाजिता यन्ति, तेन गच्छतु सुब्बतो’’.
‘‘सोहं तेन गमिस्सामि, येन गच्छन्ति दूसका;
रत्तिन्दिवं मे खमथ, याव दानं ददामहं’’.
‘‘आमन्तयित्थ राजानं, मद्दिं सब्बङ्गसोभनं;
यं ते किञ्चि मया दिन्नं, धनं धञ्ञञ्च विज्जति.
‘‘हिरञ्ञं वा सुवण्णं वा, मुत्ता वेळुरिया बहू;
सब्बं तं निदहेय्यासि, यञ्च ते पेत्तिकं धनं.
‘‘तमब्रवि ¶ राजपुत्ती, मद्दी सब्बङ्गसोभना;
कुहिं देव निदहामि, तं मे अक्खाहि पुच्छितो’’.
‘‘सीलवन्तेसु दज्जासि, दानं मद्दि यथारहं;
न हि दाना परं अत्थि, पतिट्ठा सब्बपाणिनं.
‘‘पुत्तेसु मद्दि दयेसि, सस्सुया ससुरम्हि च;
यो च तं भत्ता मञ्ञेय्य, सक्कच्चं तं उपट्ठहे.
‘‘नो चे तं भत्ता मञ्ञेय्य, मया विप्पवसेन ते;
अञ्ञं भत्तारं परियेस, मा किसित्थो [मा किलित्थ (सी. पी.)] मया विना’’.
‘‘अहञ्हि ¶ वनं गच्छामि, घोरं वाळमिगायुतं;
संसयो जीवितं मय्हं, एककस्स ब्रहावने’’.
‘‘तमब्रवि राजपुत्ती, मद्दी सब्बङ्गसोभना;
‘‘अभुम्मे कथं नु भणसि, पापकं वत भाससि.
‘‘नेस धम्मो महाराज, यं त्वं गच्छेय्य एकको;
अहम्पि तेन गच्छामि, येन गच्छसि खत्तिय.
‘‘मरणं वा तया सद्धिं, जीवितं वा तया विना;
तदेव मरणं सेय्यो, यं चे जीवे तया विना.
‘‘अग्गिं उज्जालयित्वान [निज्जालयित्वान (सी. पी.)], एकजालसमाहितं;
तत्थ मे [तत्थेव (स्या. क.)] मरणं सेय्यो, यं चे जीवे तया विना.
‘‘यथा आरञ्ञकं नागं, दन्तिं अन्वेति हत्थिनी;
जेस्सन्तं गिरिदुग्गेसु, समेसु विसमेसु च.
‘‘एवं ¶ ¶ तं अनुगच्छामि, पुत्ते आदाय पच्छतो;
सुभरा ते भविस्सामि, न ते हेस्सामि दुब्भरा.
‘‘इमे कुमारे पस्सन्तो, मञ्जुके पियभाणिने;
आसीने [आसने (क.)] वनगुम्बस्मिं, न रज्जस्स सरिस्ससि.
‘‘इमे कुमारे पस्सन्तो, मञ्जुके पियभाणिने;
कीळन्ते वनगुम्बस्मिं, न रज्जस्स सरिस्ससि.
‘‘इमे कुमारे पस्सन्तो, मञ्जुके पियभाणिने;
अस्समे रमणीयम्हि, न रज्जस्स सरिस्ससि.
‘‘इमे कुमारे पस्सन्तो, मञ्जुके पियभाणिने;
कीळन्ते अस्समे रम्मे, न रज्जस्स सरिस्ससि.
‘‘इमे कुमारे पस्सन्तो, मालधारी अलङ्कते;
अस्समे रमणीयम्हि, न रज्जस्स सरिस्ससि.
‘‘इमे कुमारे पस्सन्तो, मालधारी अलङ्कते;
कीळन्ते अस्समे रम्मे, न रज्जस्स सरिस्ससि.
‘‘यदा ¶ दक्खिसि नच्चन्ते, कुमारे मालधारिने;
अस्समे रमणीयम्हि, न रज्जस्स सरिस्ससि.
‘‘यदा दक्खिसि नच्चन्ते, कुमारे मालधारिने;
कीळन्ते अस्समे रम्मे, न रज्जस्स सरिस्ससि.
‘‘यदा ¶ दक्खिसि मातङ्गं, कुञ्जरं सट्ठिहायनं;
एकं अरञ्ञे चरन्तं, न रज्जस्स सरिस्ससि.
‘‘यदा दक्खिसि मातङ्गं, कुञ्जरं सट्ठिहायनं;
सायं पातो विचरन्तं, न रज्जस्स सरिस्ससि.
‘‘यदा करेणुसङ्घस्स, यूथस्स पुरतो वजं;
कोञ्चं काहति मातङ्गो, कुञ्जरो सट्ठिहायनो;
तस्स तं नदतो सुत्वा, न रज्जस्स सरिस्ससि.
‘‘दुभतो वनविकासे, यदा दक्खिसि कामदो;
वने वाळमिगाकिण्णे, न रज्जस्स सरिस्ससि.
‘‘मिगं दिस्वान सायन्हं, पञ्चमालिनमागतं;
किम्पुरिसे च नच्चन्ते, न रज्जस्स सरिस्ससि.
‘‘यदा ¶ सोस्ससि निग्घोसं, सन्दमानाय सिन्धुया;
गीतं किम्पुरिसानञ्च, न रज्जस्स सरिस्ससि.
‘‘यदा सोस्ससि निग्घोसं, गिरिगब्भरचारिनो;
वस्समानस्सुलूकस्स, न रज्जस्स सरिस्ससि.
‘‘यदा सीहस्स ब्यग्घस्स, खग्गस्स गवयस्स च;
वने सोस्ससि वाळानं, न रज्जस्स सरिस्ससि.
‘‘यदा मोरीहि परिकिण्णं, बरिहीनं मत्थकासिनं;
मोरं दक्खिसि नच्चन्तं, न रज्जस्स सरिस्ससि.
‘‘यदा मोरीहि परिकिण्णं, अण्डजं चित्रपक्खिनं;
मोरं दक्खिसि नच्चन्तं, न रज्जस्स सरिस्ससि.
‘‘यदा ¶ मोरीहि परिकिण्णं, नीलगीवं सिखण्डिनं;
मोरं दक्खिसि नच्चन्तं, न रज्जस्स सरिस्ससि.
‘‘यदा ¶ दक्खिसि हेमन्ते, पुप्फिते धरणीरुहे;
सुरभिं सम्पवायन्ते, न रज्जस्स सरिस्ससि.
‘‘यदा हेमन्तिके मासे, हरितं दक्खिसि मेदनिं [मेदिनिं (सी. पी.)];
इन्दगोपकसञ्छन्नं, न रज्जस्स सरिस्ससि.
‘‘यदा दक्खिसि हेमन्ते, पुप्फिते धरणीरुहे;
कुटजं बिम्बजालञ्च, पुप्फितं लोद्दपद्मकं [लोमपद्धकं (सी. पी.)];
सुरभिं सम्पवायन्ते, न रज्जस्स सरिस्ससि.
‘‘यदा हेमन्तिके मासे, वनं दक्खिसि पुप्फितं;
ओपुप्फानि च पद्मानि, न रज्जस्स सरिस्ससि’’.
हेमवन्तं नाम.
दानकण्डं
‘‘तेसं लालप्पितं सुत्वा, पुत्तस्स सुणिसाय च;
कलुनं [करुणं (सी. पी.), कलूनं (स्या. क.)] परिदेवेसि, राजपुत्ती यसस्सिनी.
‘‘सेय्यो ¶ विसं मे खायितं, पपाता पपतेय्यहं;
रज्जुया बज्झ मिय्याहं, कस्मा वेस्सन्तरं पुत्तं;
पब्बाजेन्ति अदूसकं.
‘‘अज्झायकं दानपतिं, याचयोगं अमच्छरिं;
पूजितं ¶ पटिराजूहि, कित्तिमन्तं यसस्सिनं;
कस्मा वेस्सन्तरं पुत्तं, पब्बाजेन्ति अदूसकं.
‘‘मातापेत्तिभरं जन्तुं, कुले जेट्ठापचायिकं;
कस्मा वेस्सन्तरं पुत्तं, पब्बाजेन्ति अदूसकं.
‘‘रञ्ञो हितं देविहितं, ञातीनं सखिनं हितं;
हितं सब्बस्स रट्ठस्स, कस्मा वेस्सन्तरं पुत्तं;
पब्बाजेन्ति अदूसकं.
‘‘मधूनिव पलातानि, अम्बाव पतिता छमा;
एवं हेस्सति ते रट्ठं, पब्बाजेन्ति अदूसकं.
‘‘हंसो ¶ निखीणपत्तोव, पल्ललस्मिं अनूदके;
अपविट्ठो अमच्चेहि, एको राजा विहिय्यसि.
‘‘तं तं ब्रूमि महाराज, अत्थो ते मा उपच्चगा;
मा नं सिवीनं वचना, पब्बाजेसि अदूसकं’’.
‘‘धम्मस्सापचितिं कुम्मि, सिवीनं विनयं धजं;
पब्बाजेमि सकं पुत्तं, पाणा पियतरो हि मे’’.
‘‘यस्स पुब्बे धजग्गानि, कणिकाराव पुप्फिता;
यायन्तमनुयायन्ति, स्वज्जेकोव गमिस्सति.
‘‘यस्स पुब्बे धजग्गानि, कणिकारवनानिव;
यायन्तमनुयायन्ति ¶ , स्वज्जेकोव गमिस्सति.
‘‘यस्स पुब्बे अनीकानि, कणिकाराव पुप्फिता;
यायन्तमनुयायन्ति, स्वज्जेकोव गमिस्सति.
‘‘यस्स पुब्बे अनीकानि, कणिकारवनानिव;
यायन्तमनुयायन्ति, स्वज्जेकोव गमिस्सति.
‘‘इन्दगोपकवण्णाभा, गन्धारा पण्डुकम्बला;
यायन्तमनुयायन्ति, स्वज्जेकोव गमिस्सति.
‘‘यो ¶ पुब्बे हत्थिना याति, सिविकाय रथेन च;
स्वज्ज वेस्सन्तरो राजा, कथं गच्छति पत्तिको.
‘‘कथं चन्दनलित्तङ्गो, नच्चगीतप्पबोधनो;
खुराजिनं फरसुञ्च, खारिकाजञ्च हाहिति [हारिति (स्या. क.)].
‘‘कस्मा नाभिहरिस्सन्ति, कासाव अजिनानि च;
पविसन्तं ब्रहारञ्ञं, कस्मा चीरं न बज्झरे.
‘‘कथं नु चीरं धारेन्ति, राजपब्बाजिता जना;
कथं कुसमयं चीरं, मद्दी परिदहिस्सति.
‘‘कासियानि च धारेत्वा, खोमकोटुम्बरानि च;
कुसचीरानि धारेन्ती, कथं मद्दी करिस्सति.
‘‘वय्हाहि ¶ परियायित्वा, सिविकाय रथेन च;
सा कथज्ज अनुज्झङ्गी, पथं गच्छति पत्तिका.
‘‘यस्सा मुदुतला हत्था, चरणा च सुखेधिता;
सा कथज्ज अनुज्झङ्गी, पथं गच्छति पत्तिका.
‘‘यस्सा ¶ मुदुतला पादा, चरणा च सुखेधिता;
पादुकाहि सुवण्णाहि, पीळमानाव गच्छति;
सा कथज्ज अनुज्झङ्गी, पथं गच्छति पत्तिका.
‘‘यास्सु इत्थिसहस्सानं, पुरतो गच्छति मालिनी;
सा कथज्ज अनुज्झङ्गी, वनं गच्छति एकिका.
‘‘यास्सु सिवाय सुत्वान, मुहुं उत्तसते पुरे;
सा कथज्ज अनुज्झङ्गी, वनं गच्छति भीरुका.
‘‘यास्सु इन्दसगोत्तस्स, उलूकस्स पवस्सतो;
सुत्वान नदतो भीता, वारुणीव पवेधति;
सा कथज्ज अनुज्झङ्गी, वनं गच्छति भीरुका.
‘‘सकुणी हतपुत्ताव, सुञ्ञं दिस्वा कुलावकं;
चिरं दुक्खेन झायिस्सं, सुञ्ञं आगम्मिमं पुरं.
‘‘सकुणी हतपुत्ताव, सुञ्ञं दिस्वा कुलावकं;
किसा पण्डु भविस्सामि, पिये पुत्ते अपस्सती.
‘‘सकुणी हतपुत्ताव, सुञ्ञं दिस्वा कुलावकं;
तेन तेन पधाविस्सं, पिये पुत्ते अपस्सती.
‘‘कुररी ¶ [कुरुरी (स्या. क.)] हतछापाव, सुञ्ञं दिस्वा कुलावकं;
चिरं दुक्खेन झायिस्सं, सुञ्ञं आगम्मिमं पुरं.
‘‘कुररी हतछापाव, सुञ्ञं दिस्वा कुलावकं;
किसा पण्डु भविस्सामि, पिये पुत्ते अपस्सती.
‘‘कुररी ¶ हतछापाव, सुञ्ञं दिस्वा कुलावकं;
तेन तेन पधाविस्सं, पिये पुत्ते अपस्सती.
‘‘सा ¶ नून चक्कवाकीव, पल्ललस्मिं अनूदके;
चिरं दुक्खेन झायिस्सं, सुञ्ञं आगम्मिमं पुरं.
‘‘सा नून चक्कवाकीव, पल्ललस्मिं अनूदके;
किसा पण्डु भविस्सामि, पिये पुत्ते अपस्सती.
‘‘सा नून चक्कवाकीव, पल्ललस्मिं अनूदके;
तेन तेन पधाविस्सं, पिये पुत्ते अपस्सती.
‘‘एवं मे विलपन्तिया, राजा पुत्तं अदूसकं;
पब्बाजेसि वनं रट्ठा, मञ्ञे हिस्सामि जीवितं’’.
‘‘तस्सा लालप्पितं सुत्वा, सब्बा अन्तेपुरे बहू [अहु (स्या. क.)];
बाहा पग्गय्ह पक्कन्दुं, सिविकञ्ञा समागता.
‘‘सालाव सम्पमथिता, मालुतेन पमद्दिता;
सेन्ति पुत्ता च दारा च, वेस्सन्तरनिवेसने.
‘‘ओरोधा च कुमारा च, वेसियाना च ब्राह्मणा;
बाहा पग्गय्ह पक्कन्दुं, वेस्सन्तरनिवेसने.
‘‘हत्थारोहा अनीकट्ठा, रथिका पत्तिकारका;
बाहा पग्गय्ह पक्कन्दुं, वेस्सन्तरनिवेसने.
‘‘ततो रत्या विवसाने, सूरियस्सुग्गमनं पति;
अथ वेस्सन्तरो राजा, दानं दातुं उपागमि.
‘‘वत्थानि ¶ वत्थकामानं, सोण्डानं देथ वारुणिं;
भोजनं भोजनत्थीनं, सम्मदेव पवेच्छथ.
‘‘मा च किञ्चि वनिब्बके, हेट्ठयित्थ इधागते;
तप्पेथ अन्नपानेन, गच्छन्तु पटिपूजिता.
‘‘अथेत्थ वत्तती सद्दो, तुमुलो भेरवो महा;
दानेन तं नीहरन्ति, पुन दानं अदा तुवं [अयं गाथा सी. स्या. पी. पोत्थकेसु न दिस्सति].
‘‘तेसु ¶ मत्ता किलन्ताव, सम्पतन्ति वनिब्बका;
निक्खमन्ते महाराजे, सिवीनं रट्ठवड्ढने.
‘‘अच्छेच्छुं ¶ वत भो रुक्खं, नानाफलधरं दुमं;
यथा वेस्सन्तरं रट्ठा, पब्बाजेन्ति अदूसकं.
‘‘अच्छेच्छुं वत भो रुक्खं, सब्बकामददं दुमं;
यथा वेस्सन्तरं रट्ठा, पब्बाजेन्ति अदूसकं.
‘‘अच्छेच्छुं वत भो रुक्खं, सब्बकामरसाहरं;
यथा वेस्सन्तरं रट्ठा, पब्बाजेन्ति अदूसकं.
‘‘ये वुड्ढा ये च दहरा, ये च मज्झिमपोरिसा;
बाहा पग्गय्ह पक्कन्दुं, निक्खमन्ते महाराजे;
सिवीनं रट्ठवड्ढने.
‘‘अतियक्खा ¶ वस्सवरा, इत्थागारा च राजिनो;
बाहा पग्गय्ह पक्कन्दुं, निक्खमन्ते महाराजे;
सिवीनं रट्ठवड्ढने.
‘‘थियोपि तत्थ पक्कन्दुं, या तम्हि नगरे अहु;
निक्खमन्ते महाराजे, सिवीनं रट्ठवड्ढने.
‘‘ये ब्राह्मणा ये च समणा, अञ्ञे वापि वनिब्बका;
बाहा पग्गय्ह पक्कन्दुं, अधम्मो किर भो इति.
‘‘यथा वेस्सन्तरो राजा, यजमानो सके पुरे;
सिवीनं वचनत्थेन, सम्हा रट्ठा निरज्जति.
‘‘सत्त हत्थिसते दत्वा, सब्बालङ्कारभूसिते;
सुवण्णकच्छे मातङ्गे, हेमकप्पनवाससे.
‘‘आरूळ्हे गामणीयेहि, तोमरङ्कुसपाणिभि;
एस वेस्सन्तरो राजा, सम्हा रट्ठा निरज्जति.
‘‘सत्त अस्ससते दत्वा, सब्बालङ्कारभूसिते;
आजानीयेव जातिया, सिन्धवे सीघवाहने.
‘‘आरूळ्हे गामणीयेहि, इल्लियाचापधारिभि;
एस वेस्सन्तरो राजा, सम्हा रट्ठा निरज्जति.
‘‘सत्त रथसते दत्वा, सन्नद्धे उस्सितद्धजे;
दीपे अथोपि वेयग्घे, सब्बालङ्कारभूसिते.
‘‘आरूळ्हे ¶ ¶ गामणीयेहि, चापहत्थेहि वम्मिभि;
एस ¶ वेस्सन्तरो राजा, सम्हा रट्ठा निरज्जति.
‘‘सत्त इत्थिसते दत्वा, एकमेका रथे ठिता;
सन्नद्धा निक्खरज्जूहि, सुवण्णेहि अलङ्कता.
‘‘पीतालङ्कारा पीतवसना, पीताभरणविभूसिता;
अळारपम्हा हसुला, सुसञ्ञा तनुमज्झिमा;
एस वेस्सन्तरो राजा, सम्हा रट्ठा निरज्जति.
‘‘सत्त धेनुसते दत्वा, सब्बा कंसुपधारणा [कुसुमधारिने (क.)];
एस वेस्सन्तरो राजा, सम्हा रट्ठा निरज्जति.
‘‘सत्त दासिसते दत्वा, सत्त दाससतानि च;
एस वेस्सन्तरो राजा, सम्हा रट्ठा निरज्जति.
‘‘हत्थी अस्सरथे [अस्से रथे (स्या.)] दत्वा, नारियो च अलङ्कता;
एस वेस्सन्तरो राजा, सम्हा रट्ठा निरज्जति.
‘‘तदासि यं भिंसनकं, तदासि लोमहंसनं;
महादाने पदिन्नम्हि, मेदनी सम्पकम्पथ.
‘‘तदासि यं भिंसनकं, तदासि लोमहंसनं;
यं पञ्जलिकतो राजा, सम्हा रट्ठा निरज्जति.
‘‘अथेत्थ वत्तती सद्दो, तुमुलो भेरवो महा;
दानेन तं नीहरन्ति, पुन दानं अदा तुवं.
‘‘तेसु ¶ मत्ता किलन्ताव, सम्पतन्ति वनिब्बका;
निक्खमन्ते महाराजे, सिवीनं रट्ठवड्ढने’’.
‘‘आमन्तयित्थ राजानं, सञ्जयं धम्मिनं वरं [धम्मिकंवरं (स्या. क.)];
अवरुद्धसि मं देव, वङ्कं गच्छामि पब्बतं.
‘‘ये हि केचि महाराज, भूता ये च भविस्सरे;
अतित्तायेव कामेहि, गच्छन्ति यमसाधनं.
‘‘स्वाहं ¶ सके अभिस्ससिं, यजमानो सके पुरे;
सिवीनं वचनत्थेन, सम्हा रट्ठा निरज्जति.
‘‘अघं तं पटिसेविस्सं, वने वाळमिगाकिण्णे;
खग्गदीपिनिसेविते, अहं पुञ्ञानि करोमि;
तुम्हे पङ्कम्हि सीदथ’’.
‘‘अनुजानाहि ¶ मं अम्म, पब्बज्जा मम रुच्चति;
स्वाहं सके अभिस्ससिं, यजमानो सके पुरे;
सिवीनं वचनत्थेन, सम्हा रट्ठा निरज्जति.
‘‘अघं तं पटिसेविस्सं, वने वाळमिगाकिण्णे;
खग्गदीपिनिसेविते, अहं पुञ्ञानि करोमि;
तुम्हे पङ्कम्हि सीदथ [वङ्कं गच्छामि पब्बतं (क.)].
‘‘अनुजानामि तं पुत्त, पब्बज्जा ते समिज्झतु;
अयञ्च मद्दी कल्याणी, सुसञ्ञा तनुमज्झिमा;
अच्छतं सह पुत्तेहि, किं अरञ्ञे करिस्सति’’.
‘‘नाहं ¶ अकामा दासिम्पि, अरञ्ञं नेतुमुस्सहे;
सचे इच्छति अन्वेतु, सचे निच्छति अच्छतु’’.
‘‘ततो सुण्हं महाराजा, याचितुं पटिपज्जथ;
मा चन्दनसमाचारे, रजोजल्लं अधारयि.
‘‘मा कासियानि धारेत्वा [कासियानि च धारेत्वा (क.)], कुसचीरं अधारयि;
दुक्खो वासो अरञ्ञस्मिं, मा हि त्वं लक्खणे गमि.
‘‘तमब्रवि राजपुत्ती, मद्दी सब्बङ्गसोभना;
नाहं तं सुखमिच्छेय्यं, यं मे वेस्सन्तरं विना’’.
‘‘तमब्रवि महाराजा, सिवीनं रट्ठवड्ढनो;
इङ्घ मद्दी निसामेति, वने ये होन्ति दुस्सहा.
‘‘बहू कीटा पटङ्गा च, मकसा मधुमक्खिका;
तेपि तं तत्थ हिंसेय्युं, तं ते दुक्खतरं सिया.
‘‘अपरे ¶ पस्स सन्तापे, नदीनुपनिसेविते;
सप्पा अजगरा नाम, अविसा ते महब्बला.
‘‘ते मनुस्सं मिगं वापि, अपि मासन्नमागतं;
परिक्खिपित्वा भोगेहि, वसमानेन्ति अत्तनो.
‘‘अञ्ञेपि कण्हजटिनो [कण्हजटिला (क.)], अच्छा नाम अघम्मिगा;
न तेहि पुरिसो दिट्ठो, रुक्खमारुय्ह मुच्चति.
‘‘सङ्घट्टयन्ता सिङ्गानि, तिक्खग्गातिप्पहारिनो [तिक्खग्गानि पहारिनो (सी. स्या.)];
महिंसा विचरन्तेत्थ, नदिं सोतुम्बरं पति.
‘‘दिस्वा ¶ ¶ मिगानं यूथानं, गवं सञ्चरतं वने;
धेनुव वच्छगिद्धाव, कथं मद्दि करिस्ससि.
‘‘दिस्वा सम्पतिते घोरे, दुमग्गेसु प्लवङ्गमे;
अखेत्तञ्ञाय ते मद्दि, भविस्सते महब्भयं.
‘‘या त्वं सिवाय सुत्वान, मुहुं उत्तसयी [उत्तससे (सी. स्या. क.)] पुरे;
सा त्वं वङ्कमनुप्पत्ता, कथं मद्दि करिस्ससि.
‘‘ठिते मज्झन्हिके [मज्झन्तिके (सी. स्या. पी.)] काले, सन्निसिन्नेसु पक्खिसु;
सणतेव ब्रहारञ्ञं, तत्थ किं गन्तुमिच्छसि’’.
‘‘तमब्रवि राजपुत्ती, मद्दी सब्बङ्गसोभना;
यानि एतानि अक्खासि, वने पटिभयानि मे;
सब्बानि अभिसम्भोस्सं, गच्छञ्ञेव रथेसभ.
‘‘कासं कुसं पोटकिलं, उसिरं मुञ्जपब्बजं [मुञ्जबब्बजं (सी.)];
उरसा पनुदहिस्सामि, नस्स हेस्सामि दुन्नया.
‘‘बहूहि वत चरियाहि, कुमारी विन्दते पतिं;
उदरस्सुपरोधेन, गोहनुवेठनेन च.
‘‘अग्गिस्स पारिचरियाय, उदकुम्मुज्जनेन च;
वेधब्यं [वेधब्बं (सी. पी.)] कटुकं लोके, गच्छञ्ञेव रथेसभ.
‘‘अपिस्सा ¶ होति अप्पत्तो, उच्छिट्ठमपि भुञ्जितुं;
यो नं हत्थे गहेत्वान, अकामं परिकड्ढति;
वेधब्यं कटुकं लोके, गच्छञ्ञेव रथेसभ.
‘‘केसग्गहणमुक्खेपा ¶ , भूम्या च परिसुम्भना;
दत्वा च नोपक्कमति, बहुदुक्खं अनप्पकं;
वेधब्यं कटुकं लोके, गच्छञ्ञेव रथेसभ.
‘‘सुकच्छवी वेधवेरा, दत्वा सुभगमानिनो;
अकामं परिकड्ढन्ति, उलूकञ्ञेव वायसा;
वेधब्यं कटुकं लोके, गच्छञ्ञेव रथेसभ.
‘‘अपि ञातिकुले फीते, कंसपज्जोतने वसं;
नेवाभिवाक्यं न लभे, भातूहि सखिनीहिपि [सखिकाहि च (सी. पी.)];
वेधब्यं कटुकं लोके, गच्छञ्ञेव रथेसभ.
‘‘नग्गा ¶ नदी अनूदका, नग्गं रट्ठं अराजकं;
इत्थीपि विधवा नग्गा, यस्सापि दस भातरो;
वेधब्यं कटुकं लोके, गच्छञ्ञेव रथेसभ.
‘‘धजो रथस्स पञ्ञाणं, धूमो पञ्ञाणमग्गिनो;
राजा रथस्स पञ्ञाणं, भत्ता पञ्ञाणमित्थिया;
वेधब्यं कटुकं लोके, गच्छञ्ञेव रथेसभ.
‘‘या दलिद्दी दलिद्दस्स, अड्ढा अड्ढस्स कित्तिमं;
तं वे देवा पसंसन्ति, दुक्करञ्हि करोति सा.
‘‘सामिकं अनुबन्धिस्सं, सदा कासायवासिनी;
पथब्यापि अभिज्जन्त्या [अभेज्जन्त्या (सी. पी.)], वेधब्यं कटुकित्थिया.
‘‘अपि सागरपरियन्तं, बहुवित्तधरं महिं;
नानारतनपरिपूरं ¶ , निच्छे वेस्सन्तरं विना.
‘‘कथं नु तासं हदयं, सुखरा वत इत्थियो;
या सामिके दुक्खितम्हि, सुखमिच्छन्ति अत्तनो.
‘‘निक्खमन्ते ¶ महाराजे, सिवीनं रट्ठवड्ढने;
तमहं अनुबन्धिस्सं, सब्बकामददो हि मे’’.
‘‘तमब्रवि महाराजा, मद्दिं सब्बङ्गसोभनं;
इमे ते दहरा पुत्ता, जाली कण्हाजिना चुभो;
निक्खिप्प लक्खणे गच्छ, मयं ते पोसयामसे’’ [पोसियामसे (सी. पी. क.)].
‘‘तमब्रवि राजपुत्ती, मद्दी सब्बङ्गसोभना;
पिया मे पुत्तका देव, जाली कण्हाजिना चुभो;
त्यम्हं तत्थ रमेस्सन्ति, अरञ्ञे जीवसोकिनं’’.
‘‘तमब्रवि महाराजा, सिवीनं रट्ठवड्ढनो;
सालीनं ओदनं भुत्वा, सुचिं मंसूपसेचनं;
रुक्खफलानि भुञ्जन्ता, कथं काहन्ति दारका.
‘‘भुत्वा सतपले कंसे, सोवण्णे सतराजिके;
रुक्खपत्तेसु भुञ्जन्ता, कथं काहन्ति दारका.
‘‘कासियानि च धारेत्वा, खोमकोटुम्बरानि च;
कुसचीरानि धारेन्ता, कथं काहन्ति दारका.
‘‘वय्हाहि ¶ परियायित्वा, सिविकाय रथेन च;
पत्तिका परिधावन्ता, कथं काहन्ति दारका.
‘‘कूटागारे ¶ सयित्वान, निवाते फुसितग्गळे;
सयन्ता रुक्खमूलस्मिं, कथं काहन्ति दारका.
‘‘पल्लङ्केसु सयित्वान, गोनके चित्तसन्थते;
सयन्ता तिणसन्थारे, कथं काहन्ति दारका.
‘‘गन्धकेन विलिम्पित्वा, अगरुचन्दनेन च;
रजोजल्लानि धारेन्ता, कथं काहन्ति दारका.
‘‘चामरमोरहत्थेहि, बीजितङ्गा सुखेधिता [सुखे ठिता (स्या. पी.)];
फुट्ठा डंसेहि मकसेहि, कथं काहन्ति दारका’’.
‘‘तमब्रवि ¶ राजपुत्ती, मद्दी सब्बङ्गसोभना;
मा देव परिदेवेसि, मा च त्वं विमनो अहु;
यथा मयं भविस्साम, तथा हेस्सन्ति दारका.
‘‘इदं वत्वान पक्कामि, मद्दी सब्बङ्गसोभना;
सिविमग्गेन अन्वेसि, पुत्ते आदाय लक्खणा’’.
ततो वेस्सन्तरो राजा, दानं दत्वान खत्तियो;
पितु मातु च वन्दित्वा, कत्वा च नं पदक्खिणं.
चतुवाहिं रथं युत्तं, सीघमारुय्ह सन्दनं;
आदाय पुत्तदारञ्च, वङ्कं पायासि पब्बतं.
ततो वेस्सन्तरो राजा, येनासि बहुको जनो;
‘‘आमन्त खो तं गच्छाम, अरोगा होन्तु ञातयो’’.
‘‘इङ्घ ¶ मद्दि निसामेहि, रम्मरूपंव दिस्सति;
आवासं सिविसेट्ठस्स, पेत्तिकं भवनं मम’’.
‘‘तं ब्राह्मणा अन्वगमुं, ते नं अस्से अयाचिसुं;
याचितो पटिपादेसि, चतुन्नं चतुरो हये’’’.
‘‘इङ्घ मद्दि निसामेहि, चित्तरूपंव दिस्सति;
मिगरोहिच्चवण्णेन, दक्खिणस्सा वहन्ति मं’’.
‘‘अथेत्थ पञ्चमो आगा, सो तं रथमयाचथ;
तस्स तं याचितोदासि, न चस्सुपहतो मनो.
‘‘ततो ¶ वेस्सन्तरो राजा, ओरोपेत्वा [ओतारेत्वा (क.)] सकं जनं;
अस्सासयि अस्सरथं, ब्राह्मणस्स धनेसिनो’’.
‘‘त्वं मद्दि कण्हं गण्हाहि, लहु एसा कनिट्ठिका;
अहं जालिं गहेस्सामि, गरुको भातिको हि सो’’.
‘‘राजा कुमारमादाय, राजपुत्ती च दारिकं;
सम्मोदमाना पक्कामुं, अञ्ञमञ्ञं पियंवदा’’.
दानकण्डं नाम.
वनपवेसनं
‘‘यदि ¶ केचि मनुजा एन्ति, अनुमग्गे पटिपथे;
मग्गं ते पटिपुच्छाम, कुहिं वङ्कतपब्बतो.
‘‘ते तत्थ अम्हे पस्सित्वा, कलुनं परिदेवयुं;
दुक्खं ¶ ते पटिवेदेन्ति, दूरे वङ्कतपब्बतो’’.
‘‘यदि पस्सन्ति पवने, दारका फलिने [फलिते (सी. स्या. पी.)] दुमे;
तेसं फलानं हेतुम्हि, उपरोदन्ति दारका.
‘‘रोदन्ते दारके दिस्वा, उब्बिद्धा [उब्बिग्गा (सी. स्या. पी.)] विपुला दुमा;
सयमेवोनमित्वान, उपगच्छन्ति दारके.
‘‘इदं अच्छेरकं दिस्वा, अब्भुतं लोमहंसनं;
साधुकारं पवत्तेसि, मद्दी सब्बङ्गसोभना.
‘‘अच्छेरं वत लोकस्मिं, अब्भुतं लोमहंसनं;
वेस्सन्तरस्स तेजेन, सयमेवोनता दुमा’’.
‘‘सङ्खिपिंसु पथं यक्खा, अनुकम्पाय दारके;
निक्खन्तदिवसेनेव, चेतरट्ठं उपागमुं’’.
‘‘ते गन्त्वा दीघमद्धानं, चेतरट्ठं उपागमुं;
इद्धं फीतं जनपदं, बहुमंससुरोदनं’’.
‘‘चेतियो परिवारिंसु, दिस्वा लक्खणमागतं;
सुखुमाली वत अय्या, पत्तिका परिधावति.
‘‘वय्हाहि ¶ परियायित्वा, सिविकाय रथेन च;
साज्ज मद्दी अरञ्ञस्मिं, पत्तिका परिधावति’’.
‘‘तं दिस्वा चेतपामोक्खा, रोदमाना उपागमुं;
कच्चि नु देव कुसलं, कच्चि देव अनामयं;
कच्चि ¶ पिता अरोगो ते, सिवीनञ्च अनामयं.
‘‘को ते बलं महाराज, को नु ते रथमण्डलं;
अनस्सको अरथको, दीघमद्धानमागतो;
कच्चामित्तेहि पकतो, अनुप्पत्तोसिमं दिसं’’.
‘‘कुसलञ्चेव ¶ मे सम्म, अथो सम्म अनामयं;
अथो पिता अरोगो मे, सिवीनञ्च अनामयं.
‘‘अहञ्हि कुञ्जरं दज्जं, ईसादन्तं उरूळ्हवं;
खेत्तञ्ञुं सब्बयुद्धानं, सब्बसेतं गजुत्तमं.
‘‘पण्डुकम्बलसञ्छन्नं, पभिन्नं सत्तुमद्दनं;
दन्तिं सवाळबीजनिं, सेतं केलाससादिसं.
‘‘ससेतच्छत्तं सउपाधेय्यं, साथप्पनं सहत्थिपं;
अग्गयानं राजवाहिं, ब्राह्मणानं अदासहं.
‘‘तस्मिं मे सिवयो कुद्धा, पिता चुपहतोमनो;
अवरुद्धसि मं राजा, वङ्कं गच्छामि पब्बतं;
ओकासं सम्मा जानाथ, वने यत्थ वसामसे’’.
‘‘स्वागतं ते महाराज, अथो ते अदुरागतं;
इस्सरोसि अनुप्पत्तो, यं इधत्थि पवेदय.
‘‘साकं भिसं मधुं मंसं, सुद्धं सालिनमोदनं;
परिभुञ्ज महाराज, पाहुनो नोसि आगतो’’.
‘‘पटिग्गहितं ¶ यं दिन्नं, सब्बस्स अग्घियं कतं;
अवरुद्धसि मं राजा, वङ्कं गच्छामि पब्बतं;
ओकासं सम्मा जानाथ, वने यत्थ वसामसे’’.
‘‘इधेव ताव अच्छस्सु, चेतरट्ठे रथेसभ;
याव चेता गमिस्सन्ति, रञ्ञो सन्तिक याचितुं.
‘‘निज्झापेतुं ¶ महाराजं, सिवीनं रट्ठवड्ढनं;
तं तं चेता पुरक्खत्वा, पतीता लद्धपच्चया;
परिवारेत्वान गच्छन्ति, एवं जानाहि खत्तिय’’.
‘‘मा वो रुच्चित्थ गमनं, रञ्ञो सन्तिक याचितुं;
निज्झापेतुं महाराजं, राजापि तत्थ निस्सरो.
‘‘अच्चुग्गता हि सिवयो, बलग्गा नेगमा च ये;
ते विधंसेतुमिच्छन्ति, राजानं मम कारणा’’.
‘‘सचे ¶ एसा पवत्तेत्थ, रट्ठस्मिं रट्ठवड्ढन;
इधेव रज्जं कारेहि, चेतेहि परिवारितो.
‘‘इद्धं फीतञ्चिदं रट्ठं, इद्धो जनपदो महा;
मतिं करोहि त्वं देव, रज्जस्स मनुसासितुं’’.
‘‘न मे छन्दो मति अत्थि, रज्जस्स अनुसासितुं;
पब्बाजितस्स रट्ठस्मा, चेतपुत्ता सुणाथ मे.
‘‘अतुट्ठा सिवयो आसुं, बलग्गा नेगमा च ये;
पब्बाजितस्स रट्ठस्मा, चेता रज्जेभिसेचयुं.
‘‘असम्मोदियम्पि ¶ वो अस्स, अच्चन्तं मम कारणा;
सिवीहि भण्डनञ्चापि, विग्गहो मे न रुच्चति.
‘‘अथस्स भण्डनं घोरं, सम्पहारो अनप्पको;
एकस्स कारणा मय्हं, हिंसेय्य बहुको जनो.
‘‘पटिग्गहितं यं दिन्नं, सब्बस्स अग्घियं कतं;
अवरुद्धसि मं राजा, वङ्कं गच्छामि पब्बतं;
ओकासं सम्मा जानाथ, वने यत्थ वसामसे’’.
‘‘तग्घ ते मयमक्खाम, यथापि कुसला तथा;
राजिसी यत्थ सम्मन्ति, आहुतग्गी समाहिता.
‘‘एस सेलो महाराज, पब्बतो गन्धमादनो;
यत्थ त्वं सह पुत्तेहि, सह भरियाय चच्छसि.
‘‘तं चेता अनुसासिंसु, अस्सुनेत्ता रुदंमुखा;
इतो गच्छ महाराज, उजुं येनुत्तरा मुखो.
‘‘अथ दक्खिसि भद्दन्ते, वेपुल्लं नाम पब्बतं;
नानादुमगणाकिण्णं, सीतच्छायं मनोरमं.
‘‘तमतिक्कम्म ¶ भद्दन्ते, अथ दक्खिसि आपगं;
नदिं केतुमतिं नाम, गम्भीरं गिरिगब्भरं.
‘‘पुथुलोममच्छाकिण्णं, सुपतित्थं महोदकं;
तत्थ न्हत्वा पिवित्वा च, अस्सासेत्वा सपुत्तके.
‘‘अथ ¶ दक्खिसि भद्दन्ते, निग्रोधं मधुपिप्फलं;
रम्मके ¶ सिखरे जातं, सीतच्छायं मनोरमं.
‘‘अथ दक्खिसि भद्दन्ते, नाळिकं नाम पब्बतं;
नानादिजगणाकिण्णं, सेलं किम्पुरिसायुतं.
‘‘तस्स उत्तरपुब्बेन, मुचलिन्दो नाम सो सरो;
पुण्डरीकेहि सञ्छन्नो, सेतसोगन्धिकेहि च.
‘‘सो वनं मेघसङ्कासं, धुवं हरितसद्दलं;
सीहोवामिसपेक्खीव वनसण्डं विगाहय;
पुप्फरुक्खेहि सञ्छन्नं, फलरुक्खेहि चूभयं.
‘‘तत्थ बिन्दुस्सरा वग्गू, नानावण्णा बहू दिजा;
कूजन्तमुपकूजन्ति, उतुसंपुप्फिते दुमे.
‘‘गन्त्वा गिरिविदुग्गानं, नदीनं पभवानि च;
सो अद्दस [दक्खसि (सी. पी.)] पोक्खरणिं, करञ्जककुधायुतं.
‘‘पुथुलोममच्छाकिण्णं, सुपतित्थं महोदकं;
समञ्च चतुरंसञ्च, सादुं अप्पटिगन्धियं.
‘‘तस्सा उत्तरपुब्बेन, पण्णसालं अमापय;
पण्णसालं अमापेत्वा, उञ्छाचरियाय ईहथ’’.
वनपवेसनं नाम.
जूजकपब्बं
‘‘अहु वासी कलिङ्गेसु, जूजको नाम ब्राह्मणो;
तस्सासि दहरा भरिया, नामेनामित्ततापना.
‘‘ता नं तत्थ गतावोचुं, नदिं उदकहारिया;
थियो ¶ नं परिभासिंसु, समागन्त्वा कुतूहला.
‘‘अमित्ता ¶ नून ते माता, अमित्तो नून ते पिता;
ये तं जिण्णस्स पादंसु, एवं दहरियं सतिं.
‘‘अहितं ¶ वत ते ञाती, मन्तयिंसु रहोगता;
ये तं जिण्णस्स पादंसु, एवं दहरियं सतिं.
‘‘अमित्ता वत ते ञाती, मन्तयिंसु रहोगता;
ये तं जिण्णस्स पादंसु, एवं दहरियं सतिं.
‘‘दुक्कटं वत ते ञाती, मन्तयिंसु रहोगता;
ये तं जिण्णस्स पादंसु, एवं दहरियं सतिं.
‘‘पापकं वत ते ञाती, मन्तयिंसु रहोगता;
ये तं जिण्णस्स पादंसु, एवं दहरियं सतिं.
‘‘अमनापं वत ते ञाती, मन्तयिंसु रहोगता;
ये तं जिण्णस्स पादंसु, एवं दहरियं सतिं.
‘‘अमनापवासं वसि, जिण्णेन पतिना सह [एवं दहरिया सती (सी. पी.)];
या त्वं वससि जिण्णस्स, मतं ते जीविता वरं.
‘‘न हि नून तुय्हं कल्याणि, पिता माता च सोभने;
अञ्ञं भत्तारं विन्दिंसु, ये तं जिण्णस्स पादंसु;
एवं दहरियं सतिं.
‘‘दुयिट्ठं ते नवमियं, अकतं अग्गिहुत्तकं;
ये तं जिण्णस्स पादंसु, एवं दहरियं सतिं.
‘‘समणे ब्राह्मणे नून, ब्राह्मणचरियपरायणे;
सा ¶ त्वं लोके अभिसपि, सीलवन्ते बहुस्सुते;
या त्वं वससि जिण्णस्स, एवं दहरिया सती.
‘‘न दुक्खं अहिना दट्ठं, न दुक्खं सत्तिया हतं;
तञ्च दुक्खञ्च तिब्बञ्च, यं पस्से जिण्णकं पतिं.
‘‘नत्थि खिड्डा नत्थि रति, जिण्णेन पतिना सह;
नत्थि अल्लापसल्लापो, जग्घितुम्पि [जग्घितम्पि (सी. पी.)] न सोभति.
‘‘यदा च दहरो दहरा, मन्तयन्ति [मन्तयिंसु (स्या. क.)] रहोगता;
सब्बेसं सोका नस्सन्ति, ये केचि हदयस्सिता.
‘‘दहरा ¶ त्वं रूपवती, पुरिसानंभिपत्थिता;
गच्छ ञातिकुले अच्छ, किं जिण्णो रमयिस्सति’’.
‘‘न ¶ ते ब्राह्मण गच्छामि, नदिं उदकहारिया;
थियो मं परिभासन्ति, तया जिण्णेन ब्राह्मण’’.
‘‘मा मे त्वं अकरा कम्मं, मा मे उदकमाहरि;
अहं उदकमाहिस्सं, मा भोति कुपिता अहु’’.
‘‘नाहं तम्हि कुले जाता, यं त्वं उदकमाहरे;
एवं ब्राह्मण जानाहि, न ते वच्छामहं घरे.
‘‘सचे मे दासं दासिं वा, नानयिस्ससि ब्राह्मण;
एवं ब्राह्मण जानाहि, न ते वच्छामि सन्तिके’’.
‘‘नत्थि मे सिप्पठानं वा, धनं धञ्ञञ्च ब्राह्मणि;
कुतोहं ¶ दासं दासिं वा, आनयिस्सामि भोतिया;
अहं भोतिं उपट्ठिस्सं, मा भोति कुपिता अहु’’.
‘‘एहि ते अहमक्खिस्सं, यथा मे वचनं सुतं;
एस वेस्सन्तरो राजा, वङ्के वसति पब्बते.
‘‘तं त्वं गन्त्वान याचस्सु, दासं दासिञ्च ब्राह्मण;
सो ते दस्सति याचितो, दासं दासिञ्च खत्तियो’’.
‘‘जिण्णोहमस्मि दुब्बलो [अबलो (सी. पी. क.)], दीघो चद्धा सुदुग्गमो;
मा भोति पटिदेवेसि, मा च त्वं [मा भोति (स्या. क.)] विमना अहु;
अहं भोतिं उपट्ठिस्सं, मा भोति कुपिता अहु’’.
‘‘यथा अगन्त्वा सङ्गामं, अयुद्धोव पराजितो;
एवमेव तुवं ब्रह्मे, अगन्त्वाव पराजितो.
‘‘सचे मे दासं दासिं वा, नानयिस्ससि ब्राह्मण;
एवं ब्राह्मण जानाहि, न ते वच्छामहं घरे;
अमनापं ते करिस्सामि, तं ते दुक्खं भविस्सति.
‘‘नक्खत्ते उतुपुब्बेसु, यदा मं दक्खिसिलङ्कतं;
अञ्ञेहि सद्धिं रममानं, तं ते दुक्खं भविस्सति.
‘‘अदस्सनेन ¶ मय्हं ते, जिण्णस्स परिदेवतो;
भिय्यो वङ्का च पलिता, बहू हेस्सन्ति ब्राह्मण’’.
‘‘ततो सो ब्राह्मणो भीतो, ब्राह्मणिया वसानुगो;
अट्टितो कामरागेन, ब्राह्मणिं एतदब्रवि’’.
‘‘पाथेय्यं ¶ ¶ मे करोहि त्वं, संकुल्या सगुळानि च [सङ्कुला सङ्गुळानि च (स्या.), अङ्गुळा सकलानि च (क.)];
मधुपिण्डिका च सुकतायो, सत्तुभत्तञ्च ब्राह्मणि.
‘‘आनयिस्सं मेथुनके, उभो दासकुमारके;
ते तं परिचरिस्सन्ति, रत्तिन्दिवमतन्दिता’’.
‘‘इदं वत्वा ब्रह्मबन्धु, पटिमुञ्चि उपाहना;
ततो सो मन्तयित्वान, भरियं कत्वा पदक्खिणं.
‘‘पक्कामि सो रुण्णमुखो, ब्राह्मणो सहितब्बतो;
सिवीनं नगरं फीतं, दासपरियेसनं चरं’’.
‘‘सो तत्थ गन्त्वा अवच [अवचासि (स्या. क.)], ये तत्थासुं समागता;
कुहिं वेस्सन्तरो राजा, कत्थ पस्सेमु खत्तियं’’.
‘‘ते जना तं अवचिंसु, ये तत्थासुं समागता;
तुम्हेहि ब्रह्मे पकतो, अतिदानेन खत्तियो;
पब्बाजितो सका रट्ठा, वङ्के वसति पब्बते.
‘‘तुम्हेहि ब्रह्मे पकतो, अतिदानेन खत्तियो;
आदाय पुत्तदारञ्च, वङ्के वसति पब्बते’’.
‘‘सो चोदितो ब्राह्मणिया, ब्राह्मणो कामगिद्धिमा;
अघं तं पटिसेवित्थ, वने वाळमिगाकिण्णे;
खग्गदीपिनिसेविते.
‘‘आदाय बेळुवं दण्डं, अग्गिहुत्तं कमण्डलुं;
सो पाविसि ब्रहारञ्ञं, यत्थ अस्सोसि कामदं.
‘‘तं ¶ पविट्ठं ब्रहारञ्ञं, कोका नं परिवारयुं;
विक्कन्दि सो विप्पनट्ठो, दूरे पन्था अपक्कमि.
‘‘ततो ¶ सो ब्राह्मणो गन्त्वा, भोगलुद्धो असञ्ञतो;
वङ्कस्सोरोहणे नट्ठे, इमा गाथा अभासथ’’.
‘‘को राजपुत्तं निसभं, जयन्तमपराजितं;
भये खेमस्स दातारं, को मे वेस्सन्तरं विदू.
‘‘यो याचतं पतिट्ठासि, भूतानं धरणीरिव;
धरणूपमं महाराजं, को मे वेस्सन्तरं विदू.
‘‘यो याचतं गती आसि, सवन्तीनंव सागरो;
सागरूपमं [उदधूपमं (सी. स्या. पी.), तथूपमं (क.)] महाराजं, को मे वेस्सन्तरं विदू.
‘‘कल्याणतित्थं ¶ सुचिमं, सीतूदकं मनोरमं;
पुण्डरीकेहि सञ्छन्नं, युत्तं किञ्जक्खरेणुना;
रहदूपमं [सरूपमं (क.)] महाराजं, को मे वेस्सन्तरं विदू.
‘‘अस्सत्थंव पथे जातं, सीतच्छायं मनोरमं;
सन्तानं विसमेतारं, किलन्तानं पटिग्गहं;
तथूपमं महाराजं, को मे वेस्सन्तरं विदू.
‘‘निग्रोधंव पथे जातं, सीतच्छायं मनोरमं;
सन्तानं विसमेतारं, किलन्तानं पटिग्गहं;
तथूपमं महाराजं, को मे वेस्सन्तरं विदू.
‘‘अम्बं इव पथे जातं, सीतच्छायं मनोरमं;
सन्तानं ¶ विसमेतारं, किलन्तानं पटिग्गहं;
तथूपमं महाराजं, को मे वेस्सन्तरं विदू.
‘‘सालं इव पथे जातं, सीतच्छायं मनोरमं;
सन्तानं विसमेतारं, किलन्तानं पटिग्गहं;
तथूपमं महाराजं, को मे वेस्सन्तरं विदू.
‘‘दुमं इव पथे जातं, सीतच्छायं मनोरमं;
सन्तानं विसमेतारं, किलन्तानं पटिग्गहं;
तथूपमं महाराजं, को मे वेस्सन्तरं विदू.
‘‘एवञ्च ¶ मे विलपतो, पविट्ठस्स ब्रहावने;
अहं जानन्ति यो वज्जा, नन्दिं सो जनये मम.
‘‘एवञ्च मे विलपतो, पविट्ठस्स ब्रहावने;
अहं जानन्ति यो वज्जा, ताय सो एकवाचाय;
पसवे पुञ्ञं अनप्पकं’’.
‘‘तस्स चेतो पटिस्सोसि, अरञ्ञे लुद्दको चरं;
तुम्हेहि ब्रह्मे पकतो, अतिदानेन खत्तियो;
पब्बाजितो सका रट्ठा, वङ्के वसति पब्बते.
‘‘तुम्हेहि ब्रह्मे पकतो, अतिदानेन खत्तियो;
आदाय ¶ पुत्तदारञ्च, वङ्के वसति पब्बते.
‘‘अकिच्चकारी दुम्मेधो, रट्ठा पवनमागतो;
राजपुत्तं गवेसन्तो, बको मच्छमिवोदके.
‘‘तस्स ¶ त्याहं न दस्सामि, जीवितं इध ब्राह्मण;
अयञ्हि ते मया नुन्नो [मया’रुळ्हो (क.)], सरो पिस्सति लोहितं.
‘‘सिरो ते वज्झयित्वान, हदयं छेत्वा सबन्धनं;
पन्थसकुणं [बन्धसकुणं (क.)] यजिस्सामि, तुय्हं मंसेन ब्राह्मण.
‘‘तुय्हं मंसेन मेदेन, मत्थकेन च ब्राह्मण;
आहुतिं पग्गहेस्सामि, छेत्वान हदयं तव.
‘‘तं मे सुयिट्ठं सुहुतं, तुय्हं मंसेन ब्राह्मण;
न च त्वं राजपुत्तस्स, भरियं पुत्ते च नेस्ससि’’.
‘‘अवज्झो ब्राह्मणो दूतो, चेतपुत्त सुणोहि मे;
तस्मा हि दूतं न हन्ति, एस धम्मो सनन्तनो.
‘‘निज्झत्ता सिवयो सब्बे, पिता नं दट्ठुमिच्छति;
माता च दुब्बला तस्स, अचिरा चक्खूनि जीयरे.
‘‘तेसाहं पहितो दूतो, चेतपुत्त सुणोहि मे;
राजपुत्तं नयिस्सामि, यदि जानासि संस मे.
‘‘पियस्स मे पियो दूतो, पुण्णपत्तं ददामि ते’’;
‘‘इमञ्च ¶ मधुनो तुम्बं, मिगसत्थिञ्च ब्राह्मण;
तञ्च ¶ ते देसमक्खिस्सं, यत्थ सम्मति कामदो’’.
जूजकपब्बं नाम.
चूळवनवण्णना
‘‘एस सेलो महाब्रह्मे, पब्बतो गन्धमादनो;
यत्थ वेस्सन्तरो राजा, सह पुत्तेहि सम्मति.
‘‘धारेन्तो ब्राह्मणवण्णं, आसदञ्च [आसटञ्च (क.)] मसं जटं;
चम्मवासी छमा सेति, जातवेदं नमस्सति.
‘‘एते नीला पदिस्सन्ति, नानाफलधरा दुमा;
उग्गता अब्भकूटाव, नीला अञ्जनपब्बता.
‘‘धवस्सकण्णा खदिरा, साला फन्दनमालुवा;
सम्पवेधन्ति वातेन, सकिं पीताव माणवा.
‘‘उपरि ¶ दुमपरियायेसु, सङ्गीतियोव सुय्यरे;
नज्जुहा कोकिलसङ्घा [कोकिला सिङ्घा (क.)], सम्पतन्ति दुमा दुमं.
‘‘अव्हयन्तेव गच्छन्तं, साखापत्तसमीरिता;
रमयन्तेव आगन्तं, मोदयन्ति निवासिनं;
यत्थ वेस्सन्तरो राजा, सह पुत्तेहि सम्मति.
‘‘धारेन्तो ब्राह्मणवण्णं, आसदञ्च मसं जटं;
चम्मवासी छमा सेति, जातवेदं नमस्सति.
‘‘अम्बा कपित्था पनसा, साला जम्बू विभीतका;
हरीतकी आमलका, अस्सत्था बदरानि च.
‘‘चारुतिम्बरुक्खा ¶ चेत्थ, निग्रोधा च कपित्थना;
मधुमधुका थेवन्ति, नीचे पक्का चुदुम्बरा.
‘‘पारेवता भवेय्या च, मुद्दिका च मधुत्थिका;
मधुं अनेलकं तत्थ, सकमादाय भुञ्जरे.
‘‘अञ्ञेत्थ ¶ पुप्फिता अम्बा, अञ्ञे तिट्ठन्ति दोविला;
अञ्ञे आमा च पक्का च, भेकवण्णा तदूभयं.
‘‘अथेत्थ हेट्ठा पुरिसो, अम्बपक्कानि गण्हति;
आमानि चेव पक्कानि, वण्णगन्धरसुत्तमे.
‘‘अतेव मे अच्छरियं, हिङ्कारो पटिभाति मं;
देवानमिव आवासो, सोभति नन्दनूपमो.
‘‘विभेदिका नाळिकेरा, खज्जुरीनं ब्रहावने;
मालाव गन्थिता ठन्ति, धजग्गानेव दिस्सरे;
नानावण्णेहि पुप्फेति, नभं ताराचितामिव.
‘‘कुटजी कुट्ठतगरा, पाटलियो च पुप्फिता;
पुन्नागा गिरिपुन्नागा, कोविळारा च पुप्फिता.
‘‘उद्दालका सोमरुक्खा, अगरुफल्लिया [अगरुभल्लिया (सी. स्या. पी.)] बहू;
पुत्तजीवा [पुटजीवा (क.)] च ककुधा, असना चेत्थ पुप्फिता.
‘‘कुटजा सलळा नीपा [निम्बा (क.)], कोसम्बा लबुजा धवा;
साला च पुप्फिता तत्थ, पलालखलसन्निभा.
‘‘तस्साविदूरे ¶ पोक्खरणी, भूमिभागे मनोरमे;
पदुमुप्पलसञ्छन्ना, देवानमिव नन्दने.
‘‘अथेत्थ ¶ पुप्फरसमत्ता, कोकिला मञ्जुभाणिका;
अभिनादेन्ति पवनं, उतुसम्पुप्फिते दुमे.
‘‘भस्सन्ति मकरन्देहि, पोक्खरे पोक्खरे मधू;
अथेत्थ वाता वायन्ति, दक्खिणा अथ पच्छिमा;
पदुमकिञ्जक्खरेणूहि, ओकिण्णो होति अस्समो.
‘‘थूला सिङ्घाटका चेत्थ, संसादिया पसादिया [संसारिया पसारिया (क.)];
मच्छकच्छपब्याविद्धा, बहू चेत्थ मुपयानका;
मधुं भिसेहि सवति, खिरसप्पिमुळालिभि.
‘‘सुरभी ¶ तं वनं वाति, नानागन्धसमोदितं [नानागन्धसमेरितं (सी. स्या. पी.)];
सम्मद्दतेव [समोदतेव (क.)] गन्धेन, पुप्फसाखाहि तं वनं;
भमरा पुप्फगन्धेन, समन्ता मभिनादिता.
‘‘अथेत्थ सकुणा सन्ति, नानावण्णा बहू दिजा;
मोदन्ति सह भरियाहि, अञ्ञमञ्ञं पकूजिनो.
‘‘नन्दिका जीवपुत्ता च, जीवपुत्ता पिया च नो;
पिया पुत्ता पिया नन्दा, दिजा पोक्खरणीघरा.
‘‘मालाव गन्थिता ठन्ति, धजग्गानेव दिस्सरे;
नानावण्णेहि पुप्फेहि, कुसलेहेव सुगन्थिता [सुगन्थिका (सी. पी.)];
यत्थ ¶ वेस्सन्तरो राजा, सह पुत्तेहि सम्मति.
‘‘धारेन्तो ब्राह्मणवण्णं, आसदञ्च मसं जटं;
चम्मवासी छमा सेति, जातवेदं नमस्सति’’.
‘‘इदञ्च मे सत्तुभत्तं, मधुना पटिसंयुतं;
मधुपिण्डिका च सुकतायो, सत्तुभत्तं ददामि ते’’.
‘‘तुय्हेव सम्बलं होतु, नाहं इच्छामि सम्बलं;
इतोपि ब्रह्मे गण्हाहि, गच्छ ब्रह्मे यथासुखं.
‘‘अयं एकपदी एति, उजुं गच्छति अस्समं;
इसीपि अच्चुतो तत्थ, पङ्कदन्तो रजस्सिरो;
धारेन्तो ब्राह्मणवण्णं, आसदञ्च मसं जटं.
‘‘चम्मवासी छमा सेति, जातवेदं नमस्सति;
तं त्वं गन्त्वान पुच्छस्सु, सो ते मग्गं पवक्खति’’.
इदं ¶ सुत्वा ब्रह्मबन्धु, चेतं कत्वा पदक्खिणं;
उदग्गचित्तो पक्कामि, येनासि अच्चुतो इसि.
चूळवनवण्णना.
महावनवण्णना
गच्छन्तो ¶ सो भारद्वाजो, अद्दस्स अच्चुतं इसिं;
दिस्वान तं भारद्वाजो, सम्मोदि इसिना सह.
‘‘कच्चि नु भोतो कुसलं, कच्चि भोतो अनामयं;
कच्चि उञ्छेन यापेसि, कच्चि मूलफला बहू.
‘‘कच्चि डंसा मकसा च, अप्पमेव सरीसपा;
वने ¶ वाळमिगाकिण्णे, कच्चि हिंसा न विज्जति’’.
‘‘कुसलञ्चेव मे ब्रह्मे, अथो ब्रह्मे अनामयं;
अथो उञ्छेन यापेमि, अथो मूलफला बहू.
‘‘अथो डंसा मकसा च, अप्पमेव सरीसपा;
वने वाळमिगाकिण्णे, हिंसा मय्हं न विज्जति.
‘‘बहूनि वस्सपूगानि, अस्समे वसतो मम;
नाभिजानामि उप्पन्नं, आबाधं अमनोरमं.
‘‘स्वागतं ते महाब्रह्मे, अथो ते अदुरागतं;
अन्तो पविस भद्दन्ते, पादे पक्खालयस्सु ते.
‘‘तिन्दुकानि पियालानि, मधुके कासुमारियो;
फलानि खुद्दकप्पानि, भुञ्ज ब्रह्मे वरं वरं.
‘‘इदम्पि पानीयं सीतं, आभतं गिरिगब्भरा;
ततो पिव महाब्रह्मे, सचे त्वं अभिकङ्खसि’’.
‘‘पटिग्गहितं यं दिन्नं, सब्बस्स अग्घियं कतं;
सञ्जयस्स सकं पुत्तं, सिवीहि विप्पवासितं;
तमहं दस्सनमागतो, यदि जानासि संस मे’’.
‘‘न ¶ भवं एति पुञ्ञत्थं, सिविराजस्स दस्सनं;
मञ्ञे भवं पत्थयति, रञ्ञो भरियं पतिब्बतं;
मञ्ञे कण्हाजिनं दासिं, जालिं दासञ्च इच्छसि.
‘‘अथ वा तयो मातापुत्ते, अरञ्ञा नेतुमागतो;
न ¶ तस्स भोगा विज्जन्ति, धनं धञ्ञञ्च ब्राह्मण’’.
‘‘अकुद्धरूपोहं ¶ भोतो [भोतो (सी. पी.)], नाहं याचितुमागतो;
साधु दस्सनमरियानं, सन्निवासो सदा सुखो.
‘‘अदिट्ठपुब्बो सिविराजा, सिवीहि विप्पवासितो;
तमहं दस्सनमागतो, यदि जानासि संस मे’’.
‘‘एस सेलो महाब्रह्मे, पब्बतो गन्धमादनो;
यत्थ वेस्सन्तरो राजा, सह पुत्तेहि सम्मति.
‘‘धारेन्तो ब्राह्मणवण्णं, आसदञ्च मसं जटं;
चम्मवासी छमा सेति, जातवेदं नमस्सति.
‘‘एते नीला पदिस्सन्ति, नानाफलधरा दुमा;
उग्गता अब्भकूटाव नीला अञ्जनपब्बता.
‘‘धवस्सकण्णा खदिरा, साला फन्दनमालुवा;
सम्पवेधन्ति वातेन, सकिं पीताव माणवा.
‘‘उपरि दुमपरियायेसु, सङ्गीतियोव सुय्यरे;
नज्जुहा कोकिलसङ्घा, सम्पतन्ति दुमा दुमं.
‘‘अव्हयन्तेव गच्छन्तं, साखापत्तसमीरिता;
रमयन्तेव आगन्तं, मोदयन्ति निवासिनं;
यत्थ वेस्सन्तरो राजा, सह पुत्तेहि सम्मति.
‘‘धारेन्तो ब्राह्मणवण्णं, आसदञ्च मसं जटं;
चम्मवासी छमा सेति, जातवेदं नमस्सति.
‘‘करेरिमाला ¶ वितता, भूमिभागे मनोरमे;
सद्दलाहरिता भूमि, न तत्थुद्धंसते रजो.
‘‘मयूरगीवसङ्कासा, तूलफस्ससमूपमा;
तिणानि नातिवत्तन्ति, समन्ता चतुरङ्गुला.
‘‘अम्बा जम्बू कपित्था च, नीचे पक्का चुदुम्बरा;
परिभोगेहि रुक्खेहि, वनं तं रतिवड्ढनं.
‘‘वेळुरियवण्णसन्निभं ¶ ¶ , मच्छगुम्बनिसेवितं;
सुचिं सुगन्धं सलिलं, आपो तत्थपि सन्दति.
‘‘तस्साविदूरे पोक्खरणी, भूमिभागे मनोरमे;
पदुमुप्पलसञ्छन्ना, देवानमिव नन्दने.
‘‘तीणि उप्पलजातानि, तस्मिं सरसि ब्राह्मण;
विचित्तं नीलानेकानि, सेता लोहितकानि च.
‘‘खोमाव तत्थ पदुमा, सेतसोगन्धिकेहि च;
कलम्बकेहि सञ्छन्नो, मुचलिन्दो नाम सो सरो.
‘‘अथेत्थ पदुमा फुल्ला, अपरियन्ताव दिस्सरे;
गिम्हा हेमन्तिका फुल्ला, जण्णुतग्घा उपत्थरा.
‘‘सुरभी सम्पवायन्ति, विचित्तपुप्फसन्थता;
भमरा पुप्फगन्धेन, समन्ता मभिनादिता.
‘‘अथेत्थ उदकन्तस्मिं, रुक्खा तिट्ठन्ति ब्राह्मण;
कदम्बा पाटली फुल्ला, कोविळारा च पुप्फिता.
‘‘अङ्कोला कच्छिकारा च, पारिजञ्ञा च पुप्फिता;
वारणा ¶ वयना [सायना (सी. पी.), वुय्हना (स्या.)] रुक्खा, मुचलिन्दमुभतो [मुचलिन्दमभितो (सी. पी.)] सरं.
‘‘सिरीसा सेतपारिसा [सेतवारिसा (सी. पी.)], साधु वायन्ति पद्मका;
निग्गुण्डी सिरीनिग्गुण्डी [सरनिग्गुण्डी (क.)], असना चेत्थ पुप्फिता.
‘‘पङ्गुरा [पङ्कुरा (स्या.), पङ्गुला (क.)] बहुला सेला, सोभञ्जना च पुप्फिता;
केतका कणिकारा च, कनवेरा च पुप्फिता.
‘‘अज्जुना अज्जुकण्णा च, महानामा च पुप्फिता;
सुपुप्फितग्गा तिट्ठन्ति, पज्जलन्तेव किंसुका.
‘‘सेतपण्णी सत्तपण्णा, कदलियो कुसुम्भरा;
धनुतक्कारी पुप्फेहि, सीसपावरणानि च.
‘‘अच्छिवा सल्लवा [सबला (सी.), सिमला (पी.)] रुक्खा, सल्लकियो च पुप्फिता;
सेतगेरु च तगरा, मंसिकुट्ठा कुलावरा.
‘‘दहरा ¶ रुक्खा च वुद्धा च, अकुटिला चेत्थ पुप्फिता;
अस्समं उभतो ठन्ति, अग्यागारं समन्ततो.
‘‘अथेत्थ उदकन्तस्मिं, बहुजातो फणिज्जको;
मुग्गतियो करतियो, सेवालसीसका बहू.
‘‘उद्दापवत्तं ¶ [उद्धापवत्तं (स्या. पी.)] उल्लुळितं, मक्खिका हिङ्गुजालिका;
दासिमकञ्जको [दासिमा कोञ्जको (क.)] चेत्थ, बहू नीचेकळम्बका.
‘‘एलम्फुरकसञ्छन्ना [एलम्बरकसञ्छन्ना (सी. पी.), एळम्बकेहि सञ्छन्ना (स्या.)], रुक्खा तिट्ठन्ति ब्राह्मण;
सत्ताहं धारियमानानं, गन्धो तेसं न छिज्जति.
‘‘उभतो ¶ सरं मुचलिन्दं, पुप्फा तिट्ठन्ति सोभना;
इन्दीवरेहि सञ्छन्नं, वनं तं उपसोभति.
‘‘अड्ढमासं धारियमानानं, गन्धो तेसं न छिज्जति;
नीलपुप्फी सेतवारी, पुप्फिता गिरिकण्णिका;
कलेरुक्खेहि [कटेरुकेहि (सी.), कटेरुक्खेहि (पी.)] सञ्छन्नं, वनं तं तुलसीहि च.
‘‘सम्मद्दतेव गन्धेन, पुप्फसाखाहि तं वनं;
भमरा पुप्फगन्धेन, समन्ता मभिनादिता.
‘‘तीणि कक्कारुजातानि, तस्मिं सरसि ब्राह्मण;
कुम्भमत्तानि चेकानि, मुरजमत्तानि ता उभो.
‘‘अथेत्थ सासपो बहुको, नादियो [नारियो (क.)] हरितायुतो;
असी तालाव तिट्ठन्ति, छेज्जा इन्दीवरा बहू.
‘‘अप्फोटा सुरियवल्ली च, काळीया [कोळीया (क.)] मधुगन्धिया;
असोका मुदयन्ती च, वल्लिभो खुद्दपुप्फियो.
‘‘कोरण्डका अनोजा च, पुप्फिता नागमल्लिका [नागवल्लिका (सी. पी.)];
रुक्खमारुय्ह तिट्ठन्ति, फुल्ला किंसुकवल्लियो.
‘‘कटेरुहा ¶ च वासन्ती, यूथिका मधुगन्धिया;
निलिया सुमना भण्डी, सोभति पदुमुत्तरो.
‘‘पाटली समुद्दकप्पासी, कणिकारा च पुप्फिता;
हेमजालाव दिस्सन्ति, रुचिरग्गि सिखूपमा.
‘‘यानि तानि च पुप्फानि, थलजानुदकानि च;
सब्बानि ¶ तत्थ दिस्सन्ति, एवं रम्मो महोदधि.
‘‘अथस्सा पोक्खरणिया, बहुका वारिगोचरा;
रोहिता नळपी [नळपे (क.)] सिङ्गू, कुम्भिला मकरा सुसू.
‘‘मधु च मधुलट्ठि च, तालिसा च पियङ्गुका;
कुटन्दजा भद्दमुत्ता [उन्नका भद्दमुट्ठा च (क.)], सेतपुप्फा च लोलुपा.
‘‘सुरभी ¶ च रुक्खा तगरा, बहुका तुङ्गवण्टका [तुङ्गवल्लिका (क.)];
पद्मका नरदा कुट्ठा, झामका च हरेणुका.
‘‘हलिद्दका गन्धसिला, हिरिवेरा च गुग्गुला;
विभेदिका चोरका कुट्ठा, कप्पुरा च कलिङ्गुका.
‘‘अथेत्थ सीहब्यग्घा च, पुरिसालू च हत्थियो;
एणेय्या पसदा चेव, रोहिच्चा सरभा मिगा.
‘‘कोट्ठसुणा सुणोपि च, तुलिया नळसन्निभा;
चामरी चलनी लङ्घी, झापिता मक्कटा पिचु.
‘‘कक्कटा कटमाया च, इक्का गोणसिरा बहू;
खग्गा वराहा नकुला, काळकेत्थ बहूतसो.
‘‘महिंसा सोणसिङ्गाला, पम्पका च समन्ततो;
आकुच्छा पचलाका च, चित्रका चापि दीपियो.
‘‘पेलका च विघासादा, सीहा गोगणिसादका;
अट्ठपादा च मोरा च, भस्सरा च कुकुत्थका.
‘‘चङ्कोरा ¶ कुक्कुटा नागा, अञ्ञमञ्ञं पकूजिनो;
बका बलाका नज्जुहा, दिन्दिभा कुञ्जवाजिता [कुञ्जवादिका (सी. पी.)].
‘‘ब्यग्घिनसा ¶ लोहपिट्ठा, पम्मका [पम्पका (सी. पी.), चप्पका (स्या.), पब्बका (क.)] जीवजीवका;
कपिञ्जरा तित्तिरायो, कुला च पटिकुत्थका.
‘‘मन्दालका चेलकेटु, भण्डुतित्तिरनामका;
चेलावका पिङ्गलायो [पिङ्गुलायो (सी. पी.)], गोटका अङ्गहेतुका.
‘‘करविया च सग्गा च, उहुङ्कारा च कुक्कुहा;
नानादिजगणाकिण्णं, नानासरनिकूजितं.
‘‘अथेत्थ सकुणा सन्ति, नीलका [साळिका (क.)] मञ्जुभाणिका;
मोदन्ति सह भरियाहि, अञ्ञमञ्ञं पकूजिनो.
‘‘अथेत्थ सकुणा सन्ति, दिजा मञ्जुस्सरा सिता;
सेतच्छिकुटा भद्रक्खा, अण्डजा चित्रपेखुणा.
‘‘अथेत्थ सकुणा सन्ति, दिजा मञ्जुस्सरा सिता;
सिखण्डी नीलगीवाहि, अञ्ञमञ्ञं पकूजिनो.
‘‘कुकुत्थका कुळीरका, कोट्ठा पोक्खरसातका;
कालामेय्या बलियक्खा, कदम्बा सुवसाळिका.
‘‘हलिद्दा ¶ लोहिता सेता, अथेत्थ नलका बहू;
वारणा भिङ्गराजा च, कदम्बा सुवकोकिला.
‘‘उक्कुसा कुररा हंसा, आटा परिवदेन्तिका;
पाकहंसा ¶ अतिबला, नज्जुहा जीवजीवका.
‘‘पारेवता रविहंसा, चक्कवाका नदीचरा;
वारणाभिरुदा रम्मा, उभो कालूपकूजिनो.
‘‘अथेत्थ सकुणा सन्ति, नानावण्णा बहू दिजा;
मोदन्ति सह भरियाहि, अञ्ञमञ्ञं पकूजिनो.
‘‘अथेत्थ सकुणा सन्ति, नानावण्णा बहू दिजा;
सब्बे मञ्जू निकूजन्ति, मुचलिन्दमुभतोसरं.
‘‘अथेत्थ सकुणा सन्ति, करविया नाम ते दिजा [करवी नाम ते दिजा (सी. पी.)];
मोदन्ति सह भरियाहि, अञ्ञमञ्ञं पकूजिनो.
‘‘अथेत्थ ¶ सकुणा सन्ति, करविया नाम ते दिजा;
सब्बे मञ्जू निकूजन्ति, मुचलिन्दमुभतोसरं.
‘‘एणेय्यपसदाकिण्णं, नागसंसेवितं वनं;
नानालताहि सञ्छन्नं, कदलीमिगसेवितं.
‘‘अथेत्थ सासपो बहुको [सामा बहुका (स्या. क.)], नीवारो वरको बहु;
सालि अकट्ठपाको च, उच्छु तत्थ अनप्पको.
‘‘अयं एकपदी एति, उजुं गच्छति अस्समं;
खुदं [खुद्दं (स्या. क.)] पिपासं अरतिं, तत्थ पत्तो न विन्दति;
यत्थ वेस्सन्तरो राजा, सह पुत्तेहि सम्मति.
‘‘धारेन्तो ब्राह्मणवण्णं, आसदञ्च मसं जटं;
चम्मवासी छमा सेति, जातवेदं नमस्सति’’.
इदं ¶ सुत्वा ब्रह्मबन्धु, इसिं कत्वा पदक्खिणं;
उदग्गचित्तो पक्कामि, यत्थ वेस्सन्तरो अहु’’.
महावनवण्णना.
दारकपब्बं
‘‘उट्ठेहि ¶ जालि पतिट्ठ, पोराणं विय दिस्सति;
ब्राह्मणं विय पस्सामि, नन्दियो माभिकीररे’’.
‘‘अहम्पि तात पस्सामि, यो सो ब्रह्माव दिस्सति;
अद्धिको विय [अत्थिको विय (सी. पी.)] आयाति, अतिथी नो भविस्सति’’.
‘‘कच्चि नु भोतो कुसलं, कच्चि भोतो अनामयं;
कच्चि उञ्छेन यापेथ, कच्चि मूलफला बहू.
‘‘कच्चि डंसा मकसा च, अप्पमेव सरीसपा;
वने वाळमिगाकिण्णे, कच्चि हिंसा न विज्जति’’.
‘‘कुसलञ्चेव नो ब्रह्मे, अथो ब्रह्मे अनामयं;
अथो उञ्छेन यापेम, अथो मूलफला बहू.
‘‘अथो ¶ डंसा मकसा च, अप्पमेव सरीसपा;
वने वाळमिगाकिण्णे, हिंसा अम्हं [मय्हं (स्या. क.)] न विज्जति’’.
‘‘सत्त नो मासे वसतं, अरञ्ञे जीवसोकिनं [जीविसोकिनं (स्या.)];
इदम्पि पठमं पस्साम, ब्राह्मणं देववण्णिनं;
आदाय वेळुवं दण्डं, अग्गिहुत्तं कमण्डलुं.
‘‘स्वागतं ते महाब्रह्मे, अथो ते अदुरागतं;
अन्तो पविस भद्दन्ते, पादे पक्खालयस्सु ते.
‘‘तिन्दुकानि ¶ पियालानि, मधुके कासुमारियो;
फलानि खुद्दकप्पानि, भुञ्ज ब्रह्मे वरं वरं.
‘‘इदम्पि पानीयं सीतं, आभतं गिरिगब्भरा;
ततो पिव महाब्रह्मे, सचे त्वं अभिकङ्खसि.
‘‘अथ त्वं केन वण्णेन, केन वा पन हेतुना;
अनुप्पत्तो ब्रहारञ्ञं, तं मे अक्खाहि पुच्छितो’’.
‘‘यथा वारिवहो पूरो, सब्बकालं न खीयति;
एवं तं याचितागच्छिं, पुत्ते मे देहि याचितो’’.
‘‘ददामि न विकम्पामि, इस्सरो नय ब्राह्मण;
पातो गता राजपुत्ती, सायं उञ्छातो एहिति.
‘‘एकरत्तिं ¶ वसित्वान, पातो गच्छसि ब्राह्मण;
तस्सा न्हाते उपघाते, अथ ने मालधारिने.
‘‘एकरत्तिं वसित्वान, पातो गच्छसि ब्राह्मण;
नानापुप्फेहि सञ्छन्ने, नानागन्धेहि भूसिते;
नानामूलफलाकिण्णे, गच्छ स्वादाय ब्राह्मण’’.
‘‘न वासमभिरोचामि, गमनं मय्ह रुच्चति;
अन्तरायोपि मे अस्स, गच्छञ्ञेव रथेसभ.
‘‘न हेता याचयोगी नं, अन्तरायस्स कारिया;
इत्थियो मन्तं [इत्थिकामन्तं (क.)] जानन्ति, सब्बं गण्हन्ति वामतो.
‘‘सद्धाय ¶ दानं ददतो, मासं अदक्खि मातरं;
अन्तरायम्पि ¶ सा कयिरा, गच्छञ्ञेव रथेसभ.
‘‘आमन्तयस्सु ते पुत्ते, मा ते मातरमद्दसुं;
सद्धाय दानं ददतो, एवं पुञ्ञं पवड्ढति.
‘‘आमन्तयस्सु ते पुत्ते, मा ते मातरमद्दसुं;
मादिसस्स धनं दत्वा, राज सग्गं गमिस्ससि’’.
‘‘सचे त्वं निच्छसे दट्ठुं, मम भरियं पतिब्बतं;
अय्यकस्सपि दस्सेहि, जालिं कण्हाजिनं चुभो.
‘‘इमे कुमारे दिस्वान, मञ्जुके पियभाणिने;
पतीतो सुमनो वित्तो, बहुं दस्सति ते धनं’’.
‘‘अच्छेदनस्स भायामि, राजपुत्त सुणोहि मे;
राजदण्डाय मं दज्जा, विक्किणेय्य हनेय्य वा;
जिनो धनञ्च दासे च, गारय्हस्स ब्रह्मबन्धुया’’.
‘‘इमे कुमारे दिस्वान, मञ्जुके पियभाणिने;
धम्मे ठितो महाराजा, सिवीनं रट्ठवड्ढनो;
लद्धा पीतिसोमनस्सं, बहुं दस्सति ते धनं’’.
‘‘नाहं तम्पि करिस्सामि, यं मं त्वं अनुसाससि;
दारकेव अहं नेस्सं, ब्राह्मण्या परिचारके’’.
‘‘ततो कुमारा ब्यथिता [ब्यधिता (सी. पी. क.)], सुत्वा लुद्दस्स भासितं;
तेन तेन पधाविंसु, जाली कण्हाजिना चुभो’’.
‘‘एहि ¶ तात पियपुत्त, पूरेथ मम पारमिं;
हदयं ¶ मेभिसिञ्चेथ, करोथ वचनं मम.
‘‘याना नावा च मे होथ, अचला भवसागरे;
जातिपारं तरिस्सामि, सन्तारेस्सं सदेवकं’’.
‘‘एहि अम्म पियधीति, पूरेथ मम पारमिं [पिया मे दानपारमी (स्या. क.)];
हदयं मेभिसिञ्चेथ, करोथ वचनं मम.
‘‘याना ¶ नावा च मे होथ, अचला भवसागरे;
जातिपारं तरिस्सामि, उद्धरिस्सं सदेवकं’’.
‘‘ततो कुमारे आदाय, जालिं कण्हाजिनं चुभो;
ब्राह्मणस्स अदा दानं, सिवीनं रट्ठवड्ढनो.
‘‘ततो कुमारे आदाय, जालिं कण्हाजिनं चुभो;
ब्राह्मणस्स अदा वित्तो, पुत्तके दानमुत्तमं.
‘‘तदासि यं भिंसनकं, तदासि लोमहंसनं;
यं कुमारे पदिन्नम्हि, मेदनी सम्पकम्पथ.
‘‘तदासि यं भिंसनकं, तदासि लोमहंसनं;
यं पञ्जलिकतो राजा, कुमारे सुखवच्छिते;
ब्राह्मणस्स अदा दानं, सिवीनं रट्ठवड्ढनो’’.
‘‘ततो सो ब्राह्मणो लुद्दो, लतं दन्तेहि छिन्दिय;
लताय हत्थे बन्धित्वा, लताय अनुमज्जथ [अनुपज्जथ (क.)].
‘‘ततो सो रज्जुमादाय, दण्डञ्चादाय ब्राह्मणो;
आकोटयन्तो ¶ ते नेति, सिविराजस्स पेक्खतो’’.
‘‘ततो कुमारा पक्कामुं, ब्राह्मणस्स पमुञ्चिय;
अस्सुपुण्णेहि नेत्तेहि, पितरं सो उदिक्खति.
‘‘वेधमस्सत्थपत्तंव, पितु पादानि वन्दति;
पितु पादानि वन्दित्वा, इदं वचनमब्रवि.
‘‘अम्मा च तात निक्खन्ता, त्वञ्च नो तात दस्ससि;
याव अम्मम्पि पस्सेमु, अथ नो तात दस्ससि.
‘‘अम्मा च तात निक्खन्ता, त्वञ्च नो तात दस्ससि;
मा नो त्वं तात अददा, याव अम्मापि एतु नो;
तदायं ब्राह्मणो कामं, विक्किणातु हनातु वा.
‘‘बलङ्कपादो ¶ [बिलङ्कपादो (क.)] अन्धनखो [अद्धनखो (सी. स्या. पी.)], अथो ओवद्धपिण्डिको [ओबन्धपिण्डिको (क.)];
दीघुत्तरोट्ठो चपलो, कळारो भग्गनासको.
‘‘कुम्भोदरो ¶ भग्गपिट्ठि, अथो विसमचक्खुको;
लोहमस्सु हरितकेसो, वलीनं तिलकाहतो.
‘‘पिङ्गलो च विनतो च, विकटो च ब्रहा खरो;
अजिनानि च सन्नद्धो, अमनुस्सो भयानको.
‘‘मनुस्सो उदाहु यक्खो, मंसलोहितभोजनो;
गामा अरञ्ञमागम्म, धनं तं तात याचति.
‘‘नीयमाने पिसाचेन, किं नु तात उदिक्खसि;
अस्मा नून ते हदयं, आयसं दळ्हबन्धनं.
‘‘यो ¶ नो बद्धे न जानासि, ब्राह्मणेन धनेसिना;
अच्चायिकेन लुद्देन, यो नो गावोव सुम्भति.
‘‘इधेव अच्छतं कण्हा, न सा जानाति किस्मिञ्चि;
मिगीव खीरसम्मत्ता, यूथा हीना पकन्दति.
‘‘न मे इदं तथा दुक्खं, लब्भा हि पुमुना इदं;
यञ्च अम्मं न पस्सामि, तं मे दुक्खतरं इतो.
‘‘न मे इदं तथा दुक्खं, लब्भा हि पुमुना इदं;
यञ्च तातं न पस्सामि, तं मे दुक्खतरं इतो.
‘‘सा नून कपणा अम्मा, चिररत्ताय रुच्छति [रुज्जति (स्या. क.)];
कण्हाजिनं अपस्सन्ती, कुमारिं चारुदस्सनिं.
‘‘सो नून कपणो तातो, चिररत्ताय रुच्छति;
कण्हाजिनं अपस्सन्तो, कुमारिं चारुदस्सनिं.
‘‘सा नून कपणा अम्मा, चिरं रुच्छति अस्समे;
कण्हाजिनं अपस्सन्ती, कुमारिं चारुदस्सनिं.
‘‘सो नून कपणो तातो, चिरं रुच्छति अस्समे;
कण्हाजिनं अपस्सन्तो, कुमारिं चारुदस्सनिं.
‘‘सा नून कपणा अम्मा, चिररत्ताय रुच्छति;
अड्ढरत्ते व रत्ते वा, नदीव अवसुच्छति.
‘‘सो ¶ नून कपणो तातो, चिररत्ताय रुच्छति;
अड्ढरत्ते व रत्ते वा, नदीव अवसुच्छति.
‘‘इमे ¶ ¶ ते जम्बुका रुक्खा, वेदिसा सिन्दुवारका [सिन्धुवारिता (बहूसु)];
विविधानि रुक्खजातानि, तानि अज्ज जहामसे.
‘‘अस्सत्था पनसा चेमे, निग्रोधा च कपित्थना;
विविधानि फलजातानि, तानि अज्ज जहामसे.
‘‘इमे तिट्ठन्ति आरामा, अयं सीतूदका [सीतोदिका (सी. पी.)] नदी;
यत्थस्सु पुब्बे कीळाम, तानि अज्ज जहामसे.
‘‘विविधानि पुप्फजातानि, अस्मिं उपरिपब्बते;
यानस्सु पुब्बे धारेम, तानि अज्ज जहामसे.
‘‘विविधानि फलजातानि, अस्मिं उपरिपब्बते;
यानस्सु पुब्बे भुञ्जाम, तानि अज्ज जहामसे.
‘‘इमे नो हत्थिका अस्सा, बलिबद्दा च नो इमे;
येहिस्सु पुब्बे कीळाम, तानि अज्ज जहामसे’’.
‘‘नीयमाना कुमारा ते, पितरं एतदब्रवुं;
अम्मं आरोग्यं वज्जासि, त्वञ्च तात सुखी भव.
‘‘इमे नो हत्थिका अस्सा, बलिबद्दा च नो इमे;
तानि अम्माय दज्जेसि, सोकं तेहि विनेस्सति.
‘‘इमे नो हत्थिका अस्सा, बलिबद्दा च नो इमे;
तानि अम्मा उदिक्खन्ती, सोकं पटिविनेस्सति.
‘‘ततो वेस्सन्तरो राजा, दानं दत्वान खत्तियो;
पण्णसालं पविसित्वा, कलुनं परिदेवयि’’.
‘‘कं ¶ न्वज्ज छाता तसिता, उपरुच्छन्ति दारका;
सायं संवेसनाकाले, को ने दस्सति भोजनं.
‘‘कं न्वज्ज छाता तसिता, उपरुच्छन्ति दारका;
सायं संवेसनाकाले, अम्मा छातम्ह देथ नो.
‘‘कथं ¶ नु पथं गच्छन्ति, पत्तिका अनुपाहना;
सन्ता सूनेहि पादेहि, को ने हत्थे गहेस्सति.
‘‘कथं नु सो न लज्जेय्य, सम्मुखा पहरं मम;
अदूसकानं पुत्तानं, अलज्जी वत ब्राह्मणो.
‘‘योपि मे दासिदासस्स, अञ्ञो वा पन पेसियो;
तस्सापि सुविहीनस्स, को लज्जी पहरिस्सति.
‘‘वारिजस्सेव ¶ मे सतो, बद्धस्स कुमिनामुखे;
अक्कोसति पहरति, पिये पुत्ते अपस्सतो.
‘‘अदु चापं गहेत्वान, खग्गं बन्धिय वामतो;
आनेस्सामि सके पुत्ते, पुत्तानञ्हि वधो दुखो.
‘‘अट्ठानमेतं [अद्धा हि मेतं (पी.)] दुक्खरूपं, यं कुमारा विहञ्ञरे;
सतञ्च धम्ममञ्ञाय, को दत्वा अनुतप्पति’’.
‘‘सच्चं किरेवमाहंसु, नरा एकच्चिया इध;
यस्स नत्थि सका माता, यथा नत्थि [पिता अत्थि (क.)] तथेव सो.
‘‘एहि कण्हे मरिस्साम, नत्थत्थो जीवितेन नो;
दिन्नम्हाति ¶ [दिन्नम्हापि (सी. स्या.), दिन्नमासि (क.)] जनिन्देन, ब्राह्मणस्स धनेसिनो;
अच्चायिकस्स लुद्दस्स, यो नो गावोव सुम्भति.
‘‘इमे ते जम्बुका रुक्खा, वेदिसा सिन्दुवारका;
विविधानि रुक्खजातानि, तानि कण्हे जहामसे.
‘‘अस्सत्था पनसा चेमे, निग्रोधा च कपित्थना;
विविधानि फलजातानि, तानि कण्हे जहामसे.
‘‘इमे तिट्ठन्ति आरामा, अयं सीतूदका नदी;
यत्थस्सु पुब्बे कीळाम, तानि कण्हे जहामसे.
‘‘विविधानि पुप्फजातानि, अस्मिं उपरिपब्बते;
यानस्सु पुब्बे धारेम, तानि कण्हे जहामसे.
‘‘विविधानि ¶ फलजातानि, अस्मिं उपरिपब्बते;
यानस्सु पुब्बे भुञ्जाम, तानि कण्हे जहामसे.
‘‘इमे नो हत्थिका अस्सा, बलिबद्दा च नो इमे;
येहिस्सु पुब्बे कीळाम, तानि कण्हे जहामसे’’.
‘‘नीयमाना कुमारा ते, ब्राह्मणस्स पमुञ्चिय;
तेन तेन पधाविंसु, जाली कण्हाजिना चुभो’’.
‘‘ततो सो रज्जुमादाय, दण्डञ्चादाय ब्राह्मणो;
आकोटयन्तो ते नेति, सिविराजस्स पेक्खतो’’.
‘‘तं तं कण्हाजिनावोच, अयं मं तात ब्राह्मणो;
लट्ठिया पटिकोटेति, घरे जातंव दासियं.
‘‘न ¶ चायं ब्राह्मणो तात, धम्मिका होन्ति ब्राह्मणा;
यक्खो ¶ ब्राह्मणवण्णेन, खादितुं तात नेति नो;
नीयमाने पिसाचेन, किं नु तात उदिक्खसि’’.
‘‘इमे नो पादका दुक्खा, दीघो चद्धा सुदुग्गमो;
नीचे चोलम्बते सूरियो, ब्राह्मणो च धारेति [तरेति (सी. स्या. पी.)] नो.
‘‘ओकन्दामसे [ओक्कन्तामसि (क.)] भूतानि, पब्बतानि वनानि च;
सरस्स सिरसा वन्दाम, सुपतित्थे च आपके [आवके (क.)].
‘‘तिणलतानि ओसध्यो, पब्बतानि वनानि च;
अम्मं आरोग्यं वज्जाथ, अयं नो नेति ब्राह्मणो.
‘‘वज्जन्तु भोन्तो अम्मञ्च, मद्दिं अस्माक मातरं;
सचे अनुपतितुकामासि, खिप्पं अनुपतियासि नो.
‘‘अयं एकपदी एति, उजुं गच्छति अस्समं;
तमेवानुपतेय्यासि, अपि पस्सेसि ने लहुं.
‘‘अहो वत रे जटिनी, वनमूलफलहारिके [हारिया (स्या. क.)];
सुञ्ञं दिस्वान अस्समं, तं ते दुक्खं भविस्सति.
‘‘अतिवेलं ¶ नु अम्माय, उञ्छा लद्धो अनप्पको [उञ्छालद्धं अनप्पकं (स्या.)];
या नो बद्धे न जानासि, ब्राह्मणेन धनेसिना.
‘‘अच्चायिकेन लुद्देन, यो नो गावोव सुम्भति;
अपज्ज अम्मं पस्सेमु, सायं उञ्छातो आगतं.
‘‘दज्जा अम्मा ब्राह्मणस्स, फलं खुद्देन मिस्सितं;
तदायं ¶ असितो धातो, न बाळ्हं धारयेय्य [तरयेय्य (सी. स्या. पी.)] नो.
‘‘सूना च वत नो पादा, बाळ्हं धारेति ब्राह्मणो;
इति तत्थ विलपिंसु, कुमारा मातुगिद्धिनो’’.
दारकपब्बं नाम.
मद्दीपब्बं
‘‘तेसं लालप्पितं सुत्वा, तयो वाळा वने मिगा;
सीहो ब्यग्घो च दीपि च, इदं वचनमब्रवुं.
‘‘मा ¶ हेव नो राजपुत्ती, सायं उञ्छातो आगमा;
मा हेवम्हाक निब्भोगे, हेठयित्थ वने मिगा.
‘‘सीहो च नं विहेठेय्य, ब्यग्घो दीपि च लक्खणं;
नेव जालीकुमारस्स, कुतो कण्हाजिना सिया;
उभयेनेव जीयेथ, पतिं पुत्ते च लक्खणा’’.
‘‘खणित्तिकं मे पतितं, दक्खिणक्खि च फन्दति;
अफला फलिनो रुक्खा, सब्बा मुय्हन्ति मे दिसा.
‘‘तस्सा सायन्हकालस्मिं, अस्समागमनं पति;
अत्थङ्गतम्हि सूरिये, वाळा पन्थे उपट्ठहुं.
‘‘नीचे चोलम्बते सूरियो, दूरे च वत अस्समो;
यञ्च नेसं इतो हस्सं [हिस्सं (क.)], तं ते भुञ्जेय्यु भोजनं.
‘‘सो नून खत्तियो एको, पण्णसालाय अच्छति;
तोसेन्तो दारके छाते, ममं दिस्वा अनायतिं.
‘‘ते ¶ नून पुत्तका मय्हं, कपणाय वराकिया;
सायं ¶ संवेसनाकाले, खीरपीताव अच्छरे.
‘‘ते नून पुत्तका मय्हं, कपणाय वराकिया;
सायं संवेसनाकाले, वारिपीताव अच्छरे.
‘‘ते नून पुत्तका मय्हं, कपणाय वराकिया;
पच्चुग्गता मं तिट्ठन्ति, वच्छा बालाव मातरं.
‘‘ते नून पुत्तका मय्हं, कपणाय वराकिया;
पच्चुग्गता मं तिट्ठन्ति, हंसावुपरिपल्लले.
‘‘ते नून पुत्तका मय्हं, कपणाय वराकिया;
पच्चुग्गता मं तिट्ठन्ति, अस्समस्साविदूरतो.
‘‘एकायनो एकपथो, सरा सोब्भा च पस्सतो;
अञ्ञं मग्गं न पस्सामि, येन गच्छेय्य अस्समं.
‘‘मिगा नमत्थु राजानो, काननस्मिं महब्बला;
धम्मेन भातरो होथ, मग्गं मे देथ याचिता.
‘‘अवरुद्धस्साहं भरिया, राजपुत्तस्स सिरीमतो;
तं चाहं नातिमञ्ञामि, रामं सीतावनुब्बता.
‘‘तुम्हे ¶ च पुत्ते पस्सथ, सायं संवेसनं पति;
अहञ्च पुत्ते पस्सेय्यं, जालिं कण्हाजिनं चुभो.
‘‘बहुं चिदं मूलफलं, भक्खो चायं अनप्पको;
ततो उपड्ढं दस्सामि, मग्गं मे देथ याचिता.
‘‘राजपुत्ती च नो माता, राजपुत्तो च नो पिता;
धम्मेन ¶ भातरो होथ, मग्गं मे देथ याचिता’’.
‘‘तस्सा लालप्पमानाय, बहुं कारुञ्ञसञ्हितं;
सुत्वा नेलपतिं वाचं, वाळा पन्था अपक्कमुं’’.
‘‘इमम्हि नं पदेसम्हि, पुत्तका पंसुकुण्ठिता;
पच्चुग्गता मं तिट्ठन्ति, वच्छा बालाव मातरं.
‘‘इमम्हि ¶ नं पदेसम्हि, पुत्तका पंसुकुण्ठिता;
पच्चुग्गता मं तिट्ठन्ति, हंसावुपरिपल्लले.
‘‘इमम्हि नं पदेसम्हि, पुत्तका पंसुकुण्ठिता;
पच्चुग्गता मं तिट्ठन्ति, अस्समस्साविदूरतो.
‘‘द्वे मिगा विय [ते मिगाविय (सी. स्या. पी.)] उक्कण्णा [ओक्कण्णा (क.)], समन्ता मभिधाविनो;
आनन्दिनो पमुदिता, वग्गमानाव कम्परे;
त्यज्ज पुत्ते न पस्सामि, जालिं कण्हाजिनं चुभो.
‘‘छकलीव मिगी छापं, पक्खी मुत्ताव पञ्जरा;
ओहाय पुत्ते निक्खमिं, सीहीवामिसगिद्धिनी;
त्यज्ज पुत्ते न पस्सामि, जालिं कण्हाजिनं चुभो.
‘‘इदं नेसं पदक्कन्तं, नागानमिव पब्बते;
चितका परिकिण्णायो, अस्समस्साविदूरतो;
त्यज्ज पुत्ते न पस्सामि, जालिं कण्हाजिनं चुभो.
‘‘वालिकायपि ओकिण्णा, पुत्तका पंसुकुण्ठिता;
समन्ता मभिधावन्ति, ते न पस्सामि दारके.
‘‘ये ¶ मं पुरे पच्चुट्ठेन्ति [पच्चुदेन्ति (सी. स्या. पी.)], अरञ्ञा दूरमायतिं;
त्यज्ज पुत्ते न पस्सामि, जालिं कण्हाजिनं चुभो.
‘‘छकलिंव मिगिं छापा, पच्चुग्गन्तुन मातरं;
दूरे मं पविलोकेन्ति [अपलोकेन्ति (क.), पटिविलोकेन्ति (स्या.)], ते न पस्सामि दारके.
‘‘इदं ¶ नेसं कीळानकं, पतितं पण्डुबेळुवं;
त्यज्ज पुत्ते न पस्सामि, जालिं कण्हाजिनं चुभो.
‘‘थना च मय्हिमे पूरा, उरो च सम्पदालति;
त्यज्ज पुत्ते न पस्सामि, जालिं कण्हाजिनं चुभो.
‘‘उच्छङ्गेको विचिनाति, थनमेकावलम्बति;
त्यज्ज पुत्ते न पस्सामि, जालिं कण्हाजिनं चुभो.
‘‘यस्सु ¶ सायन्हसमयं, पुत्तका पंसुकुण्ठिता;
उच्छङ्गे मे विवत्तन्ति, ते न पस्सामि दारके.
‘‘अयं सो अस्समो पुब्बे, समज्जो पटिभाति मं;
त्यज्ज पुत्ते अपस्सन्त्या, भमते विय अस्समो.
‘‘किमिदं अप्पसद्दोव, अस्समो पटिभाति मं;
काकोलापि न वस्सन्ति, मता मे नून दारका.
‘‘किमिदं अप्पसद्दोव, अस्समो पटिभाति मं;
सकुणापि न वस्सन्ति, मता मे नून दारका.
‘‘किमिदं तुण्हिभूतोसि, अपि रत्तेव मे मनो;
काकोलापि न वस्सन्ति, मता मे नून दारका.
‘‘किमिदं ¶ तुण्हिभूतोसि, अपि रत्तेव मे मनो;
सकुणापि न वस्सन्ति, मता मे नून दारका.
‘‘कच्चि नु मे अय्यपुत्त, मिगा खादिंसु दारके;
अरञ्ञे इरिणे विवने, केन नीता मे दारका.
‘‘अदु ते पहिता दूता, अदु सुत्ता पियंवदा;
अदु बहि नो निक्खन्ता, खिड्डासु पसुता नु ते.
‘‘नेवासं केसा दिस्सन्ति, हत्थपादा च जालिनो;
सकुणानञ्च ओपातो, केन नीता मे दारका.
‘‘इदं ततो दुक्खतरं, सल्लविद्धो यथा वणो;
त्यज्ज पुत्ते न पस्सामि, जालिं कण्हाजिनं चुभो.
‘‘इदम्पि दुतियं सल्लं, कम्पेति हदयं मम;
यञ्च पुत्ते न पस्सामि, त्वञ्च मं नाभिभाससि.
‘‘अज्जेव [अज्ज चे (स्या.)] मे इमं रत्तिं, राजपुत्त न संससि;
मञ्ञे ओक्कन्तसन्तं [उक्कन्तसत्तं (सी. पी.)] मं, पातो दक्खिसि नो मतं’’.
‘‘नून ¶ मद्दी वरारोहा, राजपुत्ती यसस्सिनी;
पातो गतासि उञ्छाय, किमिदं सायमागता’’.
‘‘ननु ¶ त्वं सद्दमस्सोसि, ये सरं पातुमागता;
सीहस्सपि नदन्तस्स, ब्यग्घस्स च निकुज्जितं.
‘‘अहु पुब्बनिमित्तं मे, विचरन्त्या ब्रहावने;
खणित्तो मे हत्था पतितो, उग्गीवञ्चापि [उङ्गीवञ्चापि (क.)] अंसतो.
‘‘तदाहं ¶ ब्यथिता भीता, पुथु कत्वान पञ्जलिं;
सब्बदिसा नमस्सिस्सं, अपि सोत्थि इतो सिया.
‘‘मा हेव नो राजपुत्तो, हतो सीहेन दीपिना;
दारका वा परामट्ठा, अच्छकोकतरच्छिहि.
‘‘सीहो ब्यग्घो च दीपि च, तयो वाळा वने मिगा;
ते मं परियावरुं मग्गं, तेन सायम्हि आगता.
‘‘अहं पतिञ्च पुत्ते च, आचेरमिव माणवो;
अनुट्ठिता दिवारत्तिं, जटिनी ब्रह्मचारिनी.
‘‘अजिनानि परिदहित्वा, वनमूलफलहारिया;
विचरामि दिवारत्तिं, तुम्हं कामा हि पुत्तका.
‘‘अहं सुवण्णहलिद्दिं, आभतं पण्डुबेळुवं;
रुक्खपक्कानि चाहासिं, इमे वो पुत्त कीळना.
‘‘इमं मूलाळिवत्तकं, सालुकं चिञ्चभेदकं;
भुञ्ज खुद्देहि संयुत्तं, सह पुत्तेहि खत्तिय.
‘‘पदुमं जालिनो देहि, कुमुदञ्च कुमारिया;
मालिने पस्स नच्चन्ते, सिवि पुत्तानि अव्हय.
‘‘ततो कण्हाजिनायपि, निसामेहि रथेसभ;
मञ्जुस्सराय वग्गुया, अस्समं उपयन्तिया [उपगन्थिया (स्या. क.)].
‘‘समानसुखदुक्खम्हा, रट्ठा पब्बाजिता उभो;
अपि ¶ सिवि पुत्ते पस्सेसि, जालिं कण्हाजिनं चुभो.
‘‘समणे ¶ ब्राह्मणे नून, ब्रह्मचरियपरायणे;
अहं लोके अभिस्सपिं, सीलवन्ते बहुस्सुते;
त्यज्ज पुत्ते न पस्सामि, जालिं कण्हाजिनं चुभो’’.
‘‘इमे ¶ ते जम्बुका रुक्खा, वेदिसा सिन्दुवारका;
विविधानि रुक्खजातानि, ते कुमारा न दिस्सरे.
‘‘अस्सत्था पनसा चेमे, निग्रोधा च कपित्थना;
विविधानि फलजातानि, ते कुमारा न दिस्सरे.
‘‘इमे तिट्ठन्ति आरामा, अयं सीतूदका नदी;
यत्थस्सु पुब्बे कीळिंसु, ते कुमारा न दिस्सरे.
‘‘विविधानि पुप्फजातानि, अस्मिं उपरिपब्बते;
यानस्सु पुब्बे धारिंसु, ते कुमारा न दिस्सरे.
‘‘विविधानि फलजातानि, अस्मिं उपरिपब्बते;
यानस्सु पुब्बे भुञ्जिंसु, ते कुमारा न दिस्सरे.
‘‘इमे ते हत्थिका अस्सा, बलिबद्दा च ते इमे;
येहिस्सु पुब्बे कीळिंसु, ते कुमारा न दिस्सरे’’.
‘‘इमे सामा ससोलूका, बहुका कदलीमिगा;
येहिस्सु पुब्बे कीळिंसु, ते कुमारा न दिस्सरे.
‘‘इमे हंसा च कोञ्चा च, मयूरा चित्रपेखुणा;
येहिस्सु पुब्बे कीळिंसु, ते कुमारा न दिस्सरे’’.
‘‘इमा ¶ ता वनगुम्बायो, पुप्फिता सब्बकालिका;
यत्थस्सु पुब्बे कीळिंसु, ते कुमारा न दिस्सरे.
‘‘इमा ता पोक्खरणी रम्मा, चक्कवाकूपकूजिता;
मन्दालकेहि सञ्छन्ना, पदुमुप्पलकेहि च;
यत्थस्सु पुब्बे कीळिंसु, ते कुमारा न दिस्सरे.
‘‘न ते कट्ठानि भिन्नानि, न ते उदकमाहतं;
अग्गिपि ते न हापितो, किं नु मन्दोव झायसि.
‘‘पियो ¶ पियेन सङ्गम्म, समो मे [समोहं (स्या.), सम्मोहं (क.)] ब्यपहञ्ञति;
त्यज्ज पुत्ते न पस्सामि, जालिं कण्हाजिनं चुभो’’.
‘‘न खो नो देव पस्सामि, येन ते नीहता मता;
काकोलापि न वस्सन्ति, मता मे नून दारका.
‘‘न खो नो देव पस्सामि, येन ते नीहता मता;
सकुणापि न वस्सन्ति, मता मे नून दारका’’.
‘‘सा ¶ तत्थ परिदेवित्वा, पब्बतानि वनानि च;
पुनदेवस्समं गन्त्वा, रोदि सामिकसन्तिके [सामिकसन्तिके रोदि (सी. स्या. पी.)].
‘‘‘न खो नो देव पस्सामि, येन ते नीहता मता;
काकोलापि न वस्सन्ति, मता मे नून दारका.
‘‘‘न खो नो देव पस्सामि, येन ते नीहता मता;
सकुणापि न वस्सन्ति, मता मे नून दारका.
‘‘‘न खो नो देव पस्सामि, येन ते नीहता मता;
विचरन्ति ¶ रुक्खमूलेसु, पब्बतेसु गुहासु च’.
‘‘इति मद्दी वरारोहा, राजपुत्ती यसस्सिनी;
बाहा पग्गय्ह कन्दित्वा, तत्थेव पतिता छमा’’.
‘‘तमज्झपत्तं राजपुत्तिं, उदकेनाभिसिञ्चथ;
अस्सत्थं नं विदित्वान, अथ नं एतदब्रवि’’.
‘‘आदियेनेव ते मद्दि, दुक्खं नक्खातुमिच्छिसं;
दलिद्दो याचको वुड्ढो, ब्राह्मणो घरमागतो.
‘‘तस्स दिन्ना मया पुत्ता, मद्दि मा भायि अस्सस;
मं पस्स मद्दि मा पुत्ते, मा बाळ्हं परिदेवसि;
लच्छाम पुत्ते जीवन्ता, अरोगा च भवामसे.
‘‘पुत्ते पसुञ्च धञ्ञञ्च, यञ्च अञ्ञं घरे धनं;
दज्जा सप्पुरिसो दानं, दिस्वा याचकमागतं;
अनुमोदाहि मे मद्दि, पुत्तके दानमुत्तमं’’.
‘‘अनुमोदामि ¶ ते देव, पुत्तके दानमुत्तमं;
दत्वा चित्तं पसादेहि, भिय्यो दानं ददो भव.
‘‘यो त्वं मच्छेरभूतेसु, मनुस्सेसु जनाधिप;
ब्राह्मणस्स अदा दानं, सिवीनं रट्ठवड्ढनो’’.
‘‘निन्नादिता ते पथवी, सद्दो ते तिदिवङ्गतो;
समन्ता विज्जुता आगुं, गिरीनंव पतिस्सुता.
‘‘तस्स ते अनुमोदन्ति, उभो नारदपब्बता;
इन्दो ¶ च ब्रह्मा पजापति, सोमो यमो वेस्सवणो;
सब्बे देवानुमोदन्ति, तावतिंसा सइन्दका.
‘‘इति ¶ मद्दी वरारोहा, राजपुत्ती यसस्सिनी;
वेस्सन्तरस्स अनुमोदि, पुत्तके दानमुत्तमं’’.
मद्दीपब्बं नाम.
सक्कपब्बं
ततो रत्या विवसाने, सूरियस्सुग्गमनं पति;
सक्को ब्राह्मणवण्णेन, पातो तेसं अदिस्सथ.
‘‘कच्चि नु भोतो कुसलं, कच्चि भोतो अनामयं;
कच्चि उञ्छेन यापेथ, कच्चि मूलफला बहू.
‘‘कच्चि डंसा मकसा च, अप्पमेव सरीसपा;
वने वाळमिगाकिण्णे, कच्चि हिंसा न विज्जति’’.
‘‘कुसलञ्चेव नो ब्रह्मे, अथो ब्रह्मे अनामयं;
अथो उञ्छेन यापेम, अथो मूलफला बहू.
‘‘अथो डंसा मकसा च, अप्पमेव सरीसपा;
वने वाळमिगाकिण्णे, हिंसा मय्हं न विज्जति.
‘‘सत्त नो मासे वसतं, अरञ्ञे जीवसोकिनं;
इदं दुतियं पस्साम, ब्राह्मणं देववण्णिनं;
आदाय वेळुवं दण्डं, धारेन्तं अजिनक्खिपं.
‘‘स्वागतं ¶ ते महाब्रह्मे, अथो मे अदुरागतं;
अन्तो ¶ पविस भद्दन्ते, पादे पक्खालयस्सु ते.
‘‘तिन्दुकानि पियालानि, मधुके कासुमारियो;
फलानि खुद्दकप्पानि, भुञ्ज ब्रह्मे वरं वरं.
‘‘इदम्पि पानीयं सीतं, आभतं गिरिगब्भरा;
ततो पिव महाब्रह्मे, सचे त्वं अभिकङ्खसि.
‘‘अथ त्वं केन वण्णेन, केन वा पन हेतुना;
अनुप्पत्तो ब्रहारञ्ञं, तं मे अक्खाहि पुच्छितो’’.
‘‘यथा वारिवहो पूरो, सब्बकालं न खीयति;
एवं तं याचितागच्छिं, भरियं मे देहि याचितो’’.
‘‘ददामि ¶ न विकम्पामि, यं मं याचसि ब्राह्मण;
सन्तं नप्पटिगुय्हामि, दाने मे रमती मनो’’.
‘‘मद्दिं हत्थे गहेत्वान, उदकस्स कमण्डलुं;
ब्राह्मणस्स अदा दानं, सिवीनं रट्ठवड्ढनो.
‘‘तदासि यं भिंसनकं, तदासि लोमहंसनं;
मद्दिं परिचजन्तस्स, मेदनी सम्पकम्पथ.
‘‘नेव सा मद्दी भाकुटि, न सन्धीयति न रोदति;
पेक्खतेवस्स तुण्ही सा, एसो जानाति यं वरं’’.
‘‘कोमारी ¶ यस्साहं भरिया, सामिको मम इस्सरो;
यस्सिच्छे तस्स मं दज्जा, विक्किणेय्य हनेय्य वा’’.
‘‘तेसं सङ्कप्पमञ्ञाय, देविन्दो एतदब्रवि;
सब्बे जिता ते पच्चूहा, ये दिब्बा ये च मानुसा.
‘‘निन्नादिता ते पथवी, सद्दो ते तिदिवङ्गतो;
समन्ता विज्जुता आगुं, गिरीनंव पतिस्सुता.
‘‘तस्स ते अनुमोदन्ति, उभो नारदपब्बता;
इन्दो च ब्रह्मा पजापति, सोमो यमो वेस्सवणो;
सब्बे देवानुमोदन्ति, दुक्करञ्हि करोति सो.
‘‘दुद्ददं ¶ ददमानानं, दुक्करं कम्म कुब्बतं;
असन्तो नानुकुब्बन्ति, सतं धम्मो दुरन्नयो.
‘‘तस्मा सतञ्च असतं, नाना होति इतो गति;
असन्तो निरयं यन्ति, सन्तो सग्गपरायणा.
‘‘यमेतं कुमारे अदा, भरियं अदा वने वसं;
ब्रह्मयानमनोक्कम्म, सग्गे ते तं विपच्चतु’’.
‘‘ददामि भोतो भरियं, मद्दिं सब्बङ्गसोभनं;
त्वञ्चेव मद्दिया छन्नो, मद्दी च पतिना सह.
‘‘यथा ¶ पयो च सङ्खो च, उभो समानवण्णिनो;
एवं तुवञ्च मद्दी च, समानमनचेतसा.
‘‘अवरुद्धेत्थ अरञ्ञस्मिं, उभो सम्मथ अस्समे;
खत्तिया गोत्तसम्पन्ना, सुजाता मातुपेत्तितो;
यथा पुञ्ञानि कयिराथ, ददन्ता अपरापरं’’.
‘‘सक्कोहमस्मि ¶ देविन्दो, आगतोस्मि तवन्तिके;
वरं वरस्सु राजिसि, वरे अट्ठ ददामि ते’’.
‘‘वरं चे मे अदो सक्क, सब्बभूतानमिस्सर;
पिता मं अनुमोदेय्य, इतो पत्तं सकं घरं;
आसनेन निमन्तेय्य, पठमेतं वरं वरे.
‘‘पुरिसस्स वधं न रोचेय्यं, अपि किब्बिसकारकं;
वज्झं वधम्हा मोचेय्यं, दुतियेतं वरं वरे.
‘‘ये वुड्ढा ये च दहरा, ये च मज्झिमपोरिसा;
ममेव उपजीवेय्युं, ततियेतं वरं वरे.
‘‘परदारं न गच्छेय्यं, सदारपसुतो सियं;
थीनं वसं न गच्छेय्यं, चतुत्थेतं वरं वरे.
‘‘पुत्तो मे सक्क जायेथ, सो च दीघायुको सिया;
धम्मेन जिने पथविं, पञ्चमेतं वरं वरे.
‘‘ततो रत्या विवसाने, सूरियस्सुग्गमनं पति;
दिब्बा भक्खा पातुभवेय्युं, छट्ठमेतं वरं वरे.
‘‘ददतो ¶ ¶ मे न खीयेथ, दत्वा नानुतपेय्यहं;
ददं चित्तं पसादेय्यं, सत्तमेतं वरं वरे.
‘‘इतो विमुच्चमानाहं, सग्गगामी विसेसगू;
अनिवत्ति ततो अस्सं, अट्ठमेतं वरं वरे’’.
‘‘तस्स तं वचनं सुत्वा, देविन्दो एतदब्रवि;
अचिरं वत ते ततो, पिता तं दट्ठुमेस्सति’’.
‘‘इदं वत्वान मघवा, देवराजा सुजम्पति;
वेस्सन्तरे वरं दत्वा, सग्गकायं अपक्कमि’’.
सक्कपब्बं नाम.
महाराजपब्बं
‘‘कस्सेतं ¶ मुखमाभाति, हेमं वुत्तत्तमग्गिना;
निक्खंव जातरूपस्स, उक्कामुखपहंसितं.
‘‘उभो सदिसपच्चङ्गा, उभो सदिसलक्खणा;
जालिस्स सदिसो एको, एका कण्हाजिना यथा.
‘‘सीहा बिलाव निक्खन्ता, उभो सम्पतिरूपका;
जातरूपमयायेव, इमे दिस्सन्ति दारका’’.
‘‘कुतो नु भवं भारद्वाज, इमे आनेसि दारके;
अज्ज रट्ठं अनुप्पत्तो, कुहिं गच्छसि ब्राह्मण’’ [इदं गाथद्धं पी पोत्थके नत्थि].
‘‘मय्हं ते दारका देव, दिन्ना वित्तेन सञ्जय;
अज्ज पन्नरसा रत्ति, यतो लद्धा [दिन्ना (सी. पी.)] मे दारका’’.
‘‘केन ¶ वा वाचपेय्येन, सम्माञायेन सद्दहे;
को तेतं दानमददा, पुत्तके दानमुत्तमं’’.
‘‘यो याचतं पतिट्ठासि, भूतानं धरणीरिव;
सो मे वेस्सन्तरो राजा, पुत्तेदासि वने वसं.
‘‘यो याचतं गती आसि, सवन्तीनंव सागरो;
सो मे वेस्सन्तरो राजा, पुत्तेदासि वने वसं’’.
‘‘दुक्कटं ¶ वत भो रञ्ञा, सद्धेन घरमेसिना;
कथं नु पुत्तके दज्जा, अरञ्ञे अवरुद्धको.
‘‘इमं भोन्तो निसामेथ, यावन्तेत्थ समागता;
कथं वेस्सन्तरो राजा, पुत्तेदासि वने वसं.
‘‘दासिं दासं च [दासं दासि च (सी. पी.)] सो दज्जा, अस्सं चस्सतरीरथं;
हत्थिञ्च कुञ्जरं दज्ज, कथं सो दज्ज दारके’’.
‘‘यस्स नस्स [नत्थि (सी. पी.)] घरे दासो, अस्सो चस्सतरीरथो;
हत्थी च कुञ्जरो नागो, किं सो दज्जा पितामह’’.
‘‘दानमस्स पसंसाम, न च निन्दाम पुत्तका;
कथं नु हदयं आसि, तुम्हे दत्वा वनिब्बके’’.
‘‘दुक्खस्स हदयं आसि, अथो उण्हम्पि पस्ससि;
रोहिनीहेव ¶ तम्बक्खी, पिता अस्सूनि वत्तयि’’.
‘‘यं ¶ तं कण्हाजिनावोच, अयं मं तात ब्राह्मणो;
लट्ठिया पटिकोटेति, घरे जातंव दासियं.
‘‘न चायं ब्राह्मणो तात, धम्मिका होन्ति ब्राह्मणा;
यक्खो ब्राह्मणवण्णेन, खादितुं तात नेति नो;
नीयमाने पिसाचेन, किन्नु तात उदिक्खसि’’.
‘‘राजपुत्ती च वो माता, राजपुत्तो च वो पिता;
पुब्बे मे अङ्गमारुय्ह, किं नु तिट्ठथ आरका’’.
‘‘राजपुत्ती च नो माता, राजपुत्तो च नो पिता;
दासा मयं ब्राह्मणस्स, तस्मा तिट्ठाम आरका’’.
‘‘मा सम्मेवं अवचुत्थ, डय्हते हदयं मम;
चितकायंव मे कायो, आसने न सुखं लभे.
‘‘मा सम्मेवं अवचुत्थ, भिय्यो सोकं जनेथ मं;
निक्किणिस्सामि दब्बेन, न वो दासा भविस्सथ.
‘‘किमग्घियञ्हि ¶ वो तात, ब्राह्मणस्स पिता अदा;
यथाभूतं मे अक्खाथ, पटिपादेन्तु ब्राह्मणं’’.
‘‘सहस्सग्घञ्हि मं तात, ब्राह्मणस्स पिता अदा;
अथ [अच्छं (सी. स्या. क.)] कण्हाजिनं कञ्ञं, हत्थिना च सतेन च’’ [हत्थिआदिसतेन च (स्या.), हत्थिनादिसतेन च (क.)].
‘‘उट्ठेहि कत्ते तरमानो, ब्राह्मणस्स अवाकर;
दासिसतं दाससतं, गवं हत्थुसभं सतं;
जातरूपसहस्सञ्च ¶ , पुत्तानं देहि निक्कयं.
‘‘ततो कत्ता तरमानो, ब्राह्मणस्स अवाकरि;
दासिसतं दाससतं, गवं हत्थुसभं सतं;
जातरूपसहस्सञ्च, पुत्तानंदासि निक्कयं’’.
‘‘निक्किणित्वा नहापेत्वा, भोजयित्वान दारके;
समलङ्करित्वा भण्डेन, उच्छङ्गे उपवेसयुं.
‘‘सीसं न्हाते सुचिवत्थे, सब्बाभरणभूसिते;
राजा अङ्के करित्वान, अय्यको परिपुच्छथ.
‘‘कुण्डले घुसिते माले, सब्बाभरणभूसिते;
राजा अङ्के करित्वान, इदं वचनमब्रवि.
‘‘कच्चि ¶ उभो अरोगा ते, जालि मातापिता तव;
कच्चि उञ्छेन यापेथ, कच्चि मूलफला बहू.
‘‘कच्चि डंसा मकसा च, अप्पमेव सरीसपा;
वने वाळमिगाकिण्णे, कच्चि हिंसा न विज्जति’’.
‘‘अथो उभो अरोगा मे, देव मातापिता मम;
अथो ¶ उञ्छेन यापेन्ति, अथो मूलफला बहू.
‘‘अथो डंसा मकसा च, अप्पमेव सरीसपा;
वने वाळमिगाकिण्णे, हिंसा नेसं न विज्जति.
‘‘खणन्तालुकलम्बानि, बिलानि तक्कलानि च;
कोलं भल्लातकं बेल्लं, सा नो आहत्व पोसति.
‘‘यञ्चेव ¶ सा आहरति, वनमूलफलहारिया;
तं नो सब्बे समागन्त्वा, रत्तिं भुञ्जाम नो दिवा.
‘‘अम्माव नो किसा पण्डु, आहरन्ती दुमप्फलं;
वातातपेन सुखुमाली, पदुमं हत्थगतामिव.
‘‘अम्माय पतनूकेसा, विचरन्त्या ब्रहावने;
वने वाळमिगाकिण्णे, खग्गदीपिनिसेविते.
‘‘केसेसु जटं बन्धित्वा, कच्छे जल्लमधारयि;
चम्मवासी छमा सेति, जातवेदं नमस्सति.
‘‘पुत्ता पिया मनुस्सानं, लोकस्मिं उदपज्जिसुं;
न हि नूनम्हाकं अय्यस्स, पुत्ते स्नेहो अजायथ’’.
‘‘दुक्कटञ्च हि नो पुत्त, भूनहच्चं कतं मया;
योहं सिवीनं वचना, पब्बाजेसिमदूसकं.
‘‘यं मे किञ्चि इध अत्थि, धनं धञ्ञञ्च विज्जति;
एतु ¶ वेस्सन्तरो राजा, सिविरट्ठे पसासतु’’.
‘‘न देव मय्हं वचना, एहिति सिविसुत्तमो;
सयमेव देवो गन्त्वा, सिञ्च भोगेहि अत्रजं’’.
‘‘ततो सेनापतिं राजा, सज्जयो अज्झभासथ;
हत्थी अस्सा रथा पत्ती, सेना सन्नाहयन्तु नं;
नेगमा च मं अन्वेन्तु, ब्राह्मणा च पुरोहिता.
‘‘ततो ¶ सट्ठिसहस्सानि, योधिनो [युथिनो (क.)] चारुदस्सना;
खिप्पमायन्तु सन्नद्धा, नानावण्णेहिलङ्कता.
‘‘नीलवत्थधरा नेके [नीलवण्णधरानेके (सी. पी.), नीलवत्थधरा एके (?)], पीतानेके निवासिता;
अञ्ञे लोहितउण्हीसा, सुद्धानेके निवासिता;
खिप्पमायन्तु सन्नद्धा, नानावण्णेहिलङ्कता.
‘‘हिमवा यथा गन्धधरो, पब्बतो गन्धमादनो;
नानारुक्खेहि सञ्छन्नो, महाभूतगणालयो.
‘‘ओसधेहि ¶ च दिब्बेहि, दिसा भाति पवाति च;
खिप्पमायन्तु सन्नद्धा, दिसा भन्तु पवन्तु च.
‘‘ततो नागसहस्सानि, योजयन्तु चतुद्दस;
सुवण्णकच्छा मातङ्गा, हेमकप्पनवाससा.
‘‘आरूळ्हा गामणीयेहि, तोमरङ्कुसपाणिभि;
खिप्पमायन्तु सन्नद्धा, हत्थिक्खन्धेहि दस्सिता.
‘‘ततो अस्ससहस्सानि, योजयन्तु चतुद्दस;
आजानीयाव ¶ जातिया, सिन्धवा सीघवाहना.
‘‘आरूळ्हा गामणीयेहि, इल्लियाचापधारिभि;
खिप्पमायन्तु सन्नद्धा, अस्सपिट्ठे अलङ्कता.
‘‘ततो रथसहस्सानि, योजयन्तु चतुद्दस;
अयोसुकतनेमियो, सुवण्णचितपक्खरे.
‘‘आरोपेन्तु धजे तत्थ, चम्मानि कवचानि च;
विप्पालेन्तु [विप्फालेन्तु (सी. स्या. पी.)] च चापानि, दळ्हधम्मा पहारिनो;
खिप्पमायन्तु सन्नद्धा, रथेसु रथजीविनो’’.
‘‘लाजाओलोपिया [लाजा ओलोकिरा (क.)] पुप्फा, मालागन्धविलेपना;
अग्घियानि च तिट्ठन्तु, येन मग्गेन एहिति.
‘‘गामे गामे सतं कुम्भा, मेरयस्स सुराय च;
मग्गम्हि पतितिट्ठन्तु [पतिता ठन्तु (स्या. क.)], येन मग्गेन एहिति.
‘‘मंसा पूवा सङ्कुलियो, कुम्मासा मच्छसंयुता;
मग्गम्हि पतितिट्ठन्तु, येन मग्गेन एहिति.
‘‘सप्पि तेलं दधि खीरं, कङ्गुबीजा [कङ्गुवीहि (सी. पी.), कङ्गुपिट्ठा (स्या.)] बहू सुरा;
मग्गम्हि पतितिट्ठन्तु, येन मग्गेन एहिति.
‘‘आळारिका ¶ च सूदा च, नटनट्टकगायिनो;
पाणिस्सरा कुम्भथूणियो, मन्दका सोकज्झायिका [सोकच्छायिका (क.)].
‘‘आहञ्ञन्तु ¶ सब्बवीणा, भेरियो दिन्दिमानि च;
खरमुखानि ¶ धमेन्तु [वदन्तु (सी. पी.)], नदन्तु एकपोक्खरा.
‘‘मुदिङ्गा पणवा सङ्खा, गोधा परिवदेन्तिका;
दिन्दिमानि च हञ्ञन्तु, कुतुम्प [कुटुम्बा (सी. स्या. पी.)] दिन्दिमानि च’’.
‘‘सा सेना महती आसि, उय्युत्ता सिविवाहिनी;
जालिना मग्गनायेन, वङ्कं पायासि पब्बतं.
‘‘कोञ्चं नदति मातङ्गो, कुञ्जरो सट्ठिहायनो;
कच्छाय बद्धमानाय, कोञ्चं नदति वारणो.
‘‘आजानीया हसियन्ति [हसिस्सिंसु (सी. पी.)], नेमिघोसो अजायथ;
अब्भं रजो अच्छादेसि, उय्युत्ता सिविवाहिनी.
‘‘सा सेना महती आसि, उय्युत्ता हारहारिनी;
जालिना मग्गनायेन, वङ्कं पायासि पब्बतं.
‘‘ते पाविंसु ब्रहारञ्ञं, बहुसाखं महोदकं [बहुदिजं (पी.)];
पुप्फरुक्खेहि सञ्छन्नं, फलरुक्खेहि चूभयं.
‘‘तत्थ बिन्दुस्सरा वग्गू, नानावण्णा बहू दिजा;
कूजन्तमुपकूजन्ति, उतुसम्पुप्फिते दुमे.
‘‘ते गन्त्वा दीघमद्धानं, अहोरत्तानमच्चये;
पदेसं तं उपागच्छुं, यत्थ वेस्सन्तरो अहु’’.
महाराजपब्बं नाम.
छखत्तियकम्मं
‘‘तेसं सुत्वान निग्घोसं, भीतो वेस्सन्तरो अहु;
पब्बतं अभिरुहित्वा, भीतो सेनं उदिक्खति.
‘‘इङ्घ ¶ मद्दि निसामेहि, निग्घोसो यादिसो वने;
आजानीया हसियन्ति, धजग्गानि च दिस्सरे.
‘‘इमे ¶ ¶ नून अरञ्ञस्मिं, मिगसङ्घानि लुद्दका;
वागुराहि परिक्खिप्प, सोब्भं पातेत्वा तावदे;
विक्कोसमाना तिब्बाहि, हन्ति नेसं वरं वरं.
‘‘यथा मयं अदूसका, अरञ्ञे अवरुद्धका;
अमित्तहत्थत्तं गता, पस्स दुब्बलघातकं’’.
‘‘अमित्ता नप्पसाहेय्युं, अग्गीव उदकण्णवे;
तदेव त्वं विचिन्तेहि, अपि सोत्थि इतो सिया’’.
‘‘ततो वेस्सन्तरो राजा, ओरोहित्वान पब्बता;
निसीदि पण्णसालायं, दळ्हं कत्वान मानसं’’.
‘‘निवत्तयित्वान रथं, वुट्ठपेत्वान सेनियो;
एकं अरञ्ञे विहरन्तं, पिता पुत्तं उपागमि.
‘‘हत्थिक्खन्धतो ओरुय्ह, एकंसो पञ्जलीकतो;
परिकिण्णो [परिक्खित्तो (सी. पी.)] अमच्चेहि, पुत्तं सिञ्चितुमागमि.
‘‘तत्थद्दस कुमारं सो, रम्मरूपं समाहितं;
निसिन्नं पण्णसालायं, झायन्तं अकुतोभयं.
‘‘तञ्च दिस्वान आयन्तं, पितरं पुत्तगिद्धिनं;
वेस्सन्तरो च मद्दी च, पच्चुग्गन्त्वा अवन्दिसुं.
‘‘मद्दी च सिरसा पादे, ससुरस्साभिवादयि;
‘मद्दी ¶ अहञ्हि ते देव, पादे वन्दामि ते सुण्हा’ [हुसा (सी. स्या. पी.)];
तेसु तत्थ पलिसज्ज, पाणिना परिमज्जथ’’.
‘‘कच्चि वो कुसलं पुत्त, कच्चि पुत्त अनामयं;
कच्चि उञ्छेन यापेथ, कच्चि मूलफला बहू.
‘‘कच्चि डंसा मकसा च, अप्पमेव सरीसपा;
वने वाळमिगाकिण्णे, कच्चि हिंसा न विज्जति’’.
‘‘अत्थि नो जीविका देव, सा च यादिसकीदिसा;
कसिरा जीविका होम [अहोसि (?)], उञ्छाचरियाय जीवितं.
‘‘अनिद्धिनं ¶ महाराज, दमेतस्संव सारथि;
त्यम्हा अनिद्धिका दन्ता, असमिद्धि दमेति नो.
‘‘अपि नो किसानि मंसानि, पितु मातु अदस्सना;
अवरुद्धानं महाराज, अरञ्ञे जीवसोकिनं’’.
‘‘येपि ¶ ते सिविसेट्ठस्स, दायादापत्तमानसा;
जाली कण्हाजिना चुभो, ब्राह्मणस्स वसानुगा;
अच्चायिकस्स लुद्दस्स, यो ने गावोव सुम्भति.
‘‘ते राजपुत्तिया पुत्ते, यदि जानाथ संसथ;
परियापुणाथ नो खिप्पं, सप्पदट्ठंव माणवं’’.
‘‘उभो कुमारा निक्कीता, जाली कण्हाजिना चुभो;
ब्राह्मणस्स धनं दत्वा, पुत्त मा भायि अस्सस’’.
‘‘कच्चि ¶ नु तात कुसलं, कच्चि तात अनामयं;
कच्चि नु तात मे मातु, चक्खु न परिहायति’’.
‘‘कुसलञ्चेव मे पुत्त, अथो पुत्त अनामयं;
अथो च पुत्त ते मातु, चक्खु न परिहायति’’.
‘‘कच्चि अरोगं योग्गं ते, कच्चि वहति वाहनं;
कच्चि फीतो जनपदो, कच्चि वुट्ठि न छिज्जति’’.
‘‘अथो अरोगं योग्गं मे, अथो वहति वाहनं;
अथो फीतो जनपदो, अथो वुट्ठि न छिज्जति’’.
‘‘इच्चेवं मन्तयन्तानं, माता नेसं अदिस्सथ;
राजपुत्ती गिरिद्वारे, पत्तिका अनुपाहना.
‘‘तञ्च दिस्वान आयन्तं, मातरं पुत्तगिद्धिनिं;
वेस्सन्तरो च मद्दी च, पच्चुग्गन्त्वा अवन्दिसुं.
‘‘मद्दी च सिरसा पादे, सस्सुया अभिवादयि;
मद्दी अहञ्हि ते अय्ये, पादे वन्दामि ते सुण्हा’’.
‘‘मद्दिञ्च पुत्तका दिस्वा, दूरतो सोत्थिमागता;
कन्दन्ता मभिधाविंसु, वच्छबालाव मातरं.
‘‘मद्दी ¶ च पुत्तके दिस्वा, दूरतो सोत्थिमागते;
वारुणीव पवेधेन्ती, थनधाराभिसिञ्चथ’’.
‘‘समागतानं ञातीनं, महाघोसो अजायथ;
पब्बता समनादिंसु, मही पकम्पिता अहु.
‘‘वुट्ठिधारं पवत्तेन्तो, देवो पावस्सि तावदे;
अथ ¶ वेस्सन्तरो राजा, ञातीहि समगच्छथ.
‘‘नत्तारो ¶ सुणिसा पुत्तो, राजा देवी च एकतो;
यदा समागता आसुं, तदासि लोमहंसनं.
‘‘पञ्जलिका तस्स याचन्ति, रोदन्ता भेरवे वने;
वेस्सन्तरञ्च मद्दिञ्च, सब्बे रट्ठा समागता;
त्वं नोसि इस्सरो राजा, रज्जं कारेथ नो उभो’’.
छखत्तियकम्मं नाम.
‘‘धम्मेन रज्जं कारेन्तं, रट्ठा पब्बाजयित्थ मं;
त्वञ्च जानपदा चेव, नेगमा च समागता’’.
‘‘दुक्कटञ्च हि नो पुत्त, भूनहच्चं कतं मया;
योहं सिवीनं वचना, पब्बाजेसिमदूसकं’’.
‘‘येन केनचि वण्णेन, पितु दुक्खं उदब्बहे;
मातु भगिनिया चापि, अपि पाणेहि अत्तनो’’.
‘‘ततो वेस्सन्तरो राजा, रजोजल्लं पवाहयि;
रजोजल्लं पवाहेत्वा, सङ्खवण्णं [सच्चवण्णं (सी. स्या.)] अधारयि’’.
‘‘सीसं न्हातो सुचिवत्थो, सब्बाभरणभूसितो;
पच्चयं नागमारुय्ह, खग्गं बन्धि परन्तपं.
‘‘ततो ¶ सट्ठिसहस्सानि, योधिनो चारुदस्सना;
सहजाता पकिरिंसु, नन्दयन्ता रथेसभं.
‘‘ततो ¶ मद्दिम्पि न्हापेसुं, सिविकञ्ञा समागता;
वेस्सन्तरो तं पालेतु, जाली कण्हाजिना चुभो;
अथोपि तं महाराजा, सञ्जयो अभिरक्खतु’’.
‘‘इदञ्च पच्चयं लद्धा, पुब्बे संक्लेसमत्तनो;
आनन्दियं आचरिंसु, रमणीये गिरिब्बजे.
‘‘इदञ्च पच्चयं लद्धा, पुब्बे संक्लेसमत्तनो;
आनन्दि वित्ता सुमना, पुत्ते सङ्गम्म लक्खणा.
‘‘इदञ्च पच्चयं लद्धा, पुब्बे संक्लेसमत्तनो;
आनन्दि वित्ता पतीता, सह पुत्तेहि लक्खणा’’.
‘‘एकभत्ता ¶ पुरे आसिं, निच्चं थण्डिलसायिनी;
इति मेतं वतं आसि, तुम्हं कामा हि पुत्तका.
‘‘तं मे वतं समिद्धज्ज, तुम्हे सङ्गम्म पुत्तका;
मातुजम्पि तं पालेतु, पितुजम्पि च पुत्तक;
अथोपि तं महाराजा, सञ्जयो अभिरक्खतु.
‘‘यं किञ्चित्थि कतं पुञ्ञं, मय्हञ्चेव पितुच्च ते;
सब्बेन तेन कुसलेन, अजरो अमरो भव’’.
‘‘कप्पासिकञ्च कोसेय्यं, खोमकोटुम्बरानि च;
सस्सु ¶ सुण्हाय पाहेसि, येहि मद्दी असोभथ.
‘‘ततो हेमञ्च कायूरं, गीवेय्यं रतनामयं;
सस्सु सुण्हाय पाहेसि, येहि मद्दी असोभथ.
‘‘ततो हेमञ्च कायूरं, अङ्गदं मणिमेखलं;
सस्सु सुण्हाय पाहेसि, येहि मद्दी असोभथ.
‘‘उण्णतं मुखफुल्लञ्च, नानारत्ते च माणिके [माणिये (सी. पी.)];
सस्सु सुण्हाय पाहेसि, येहि मद्दी असोभथ.
‘‘उग्गत्थनं गिङ्गमकं, मेखलं पाटिपादकं [पटिपादुकं (सी. स्या.), पालिपादकं (पी.)];
सस्सु सुण्हाय पाहेसि, येहि मद्दी असोभथ.
‘‘सुत्तञ्च ¶ सुत्तवज्जञ्च, उपनिज्झाय सेय्यसि;
असोभथ राजपुत्ती, देवकञ्ञाव नन्दने.
‘‘सीसं न्हाता सुचिवत्था, सब्बालङ्कारभूसिता;
असोभथ राजपुत्ती, तावतिंसेव अच्छरा.
‘‘कदलीव वातच्छुपिता, जाता चित्तलतावने;
दन्तावरणसम्पन्ना, राजपुत्ती असोभथ.
‘‘सकुणी मानुसिनीव, जाता चित्तपत्ता पती;
निग्रोधपक्कबिम्बोट्ठी, राजपुत्ती असोभथ.
‘‘तस्सा च नागमानेसुं, नातिबद्धंव कुञ्जरं;
सत्तिक्खमं सरक्खमं, ईसादन्तं उरूळ्हवं.
‘‘सा मद्दी नागमारुहि, नातिबद्धंव कुञ्जरं;
सत्तिक्खमं ¶ सरक्खमं, ईसादन्तं उरूळ्हवं’’.
‘‘सब्बम्हि ¶ तंअरञ्ञम्हि, यावन्तेत्थ मिगा अहुं;
वेस्सन्तरस्स तेजेन, नञ्ञमञ्ञं विहेठयुं.
‘‘सब्बम्हि तंअरञ्ञम्हि, यावन्तेत्थ दिजा अहुं;
वेस्सन्तरस्स तेजेन, नञ्ञमञ्ञं विहेठयुं.
‘‘सब्बम्हि तंअरञ्ञम्हि, यावन्तेत्थ मिगा अहुं;
एकज्झं सन्निपातिंसु, वेस्सन्तरे पयातम्हि;
सिवीनं रट्ठवड्ढने.
‘‘सब्बम्हि तंअरञ्ञम्हि, यावन्तेत्थ दिजा अहुं;
एकज्झं सन्निपातिंसु, वेस्सन्तरे पयातम्हि;
सिवीनं रट्ठवड्ढने.
‘‘सब्बम्हि तंअरञ्ञम्हि, यावन्तेत्थ मिगा अहुं;
नास्सु मञ्जू निकूजिंसु, वेस्सन्तरे पयातम्हि;
सिवीनं रट्ठवड्ढने.
‘‘सब्बम्हि तंअरञ्ञम्हि, यावन्तेत्थ दिजा अहुं;
नास्सु मञ्जू निकूजिंसु, वेस्सन्तरे पयातम्हि;
सिवीनं रट्ठवड्ढने.
‘‘पटियत्तो ¶ राजमग्गो, विचित्तो पुप्फसन्थतो;
वसि वेस्सन्तरो यत्थ, यावताव जेतुत्तरा.
‘‘ततो सट्ठिसहस्सानि, योधिनो चारुदस्सना;
समन्ता परिकिरिंसु, वेस्सन्तरे ¶ पयातम्हि;
सिवीनं रट्ठवड्ढने.
‘‘ओरोधा च कुमारा च, वेसियाना च ब्राह्मणा;
समन्ता परिकिरिंसु, वेस्सन्तरे पयातम्हि;
सिवीनं रट्ठवड्ढने.
‘‘हत्थारोहा अनीकट्ठा, रथिका पत्तिकारका;
समन्ता परिकिरिंसु, वेस्सन्तरे पयातम्हि;
सिवीनं रट्ठवड्ढने.
‘‘समागता जानपदा, नेगमा च समागता;
समन्ता परिकिरिंसु, वेस्सन्तरे पयातम्हि;
सिवीनं रट्ठवड्ढने.
‘‘करोटिया ¶ चम्मधरा, इल्लीहत्था [इन्दिहत्था (स्या. क.), खग्गहत्था (सी. पी.)] सुवम्मिनो;
पुरतो पटिपज्जिंसु, वेस्सन्तरे पयातम्हि;
सिवीनं रट्ठवड्ढने.
‘‘ते पाविसुं पुरं रम्मं, महापाकारतोरणं;
उपेतं अन्नपानेहि, नच्चगीतेहि चूभयं.
‘‘वित्ता जानपदा आसुं, नेगमा च समागता;
अनुप्पत्ते कुमारम्हि, सिवीनं रट्ठवड्ढने.
‘‘चेलुक्खेपो अवत्तित्थ, आगते धनदायके;
नन्दिं पवेसि [नन्दि-प्पवेसि (सी. स्या. पी.)] नगरे, बन्धना मोक्खो अघोसथ.
‘‘जातरूपमयं ¶ ¶ वस्सं, देवो पावस्सि तावदे;
वेस्सन्तरे पविट्ठम्हि, सिवीनं रट्ठवड्ढने.
‘‘ततो वेस्सन्तरो राजा, दानं दत्वान खत्तियो;
कायस्स भेदा सप्पञ्ञो, सग्गं सो उपपज्जथा’’ति.
वेस्सन्तरजातकं दसमं.
महानिपात निट्ठिता.
जातकपाळि निट्ठिता.