📜

२२. महानिपातो

५३८. मूगपक्खजातकं (१)

.

‘‘मा पण्डिच्चयं [पण्डितियं (सी.), पण्डिच्चियं (पी.)] विभावय, बालमतो भव सब्बपाणिनं;

सब्बो तं जनो ओचिनायतु, एवं तव अत्थो भविस्सति’’.

.

‘‘करोमि ते तं वचनं, यं मं भणसि देवते;

अत्थकामासि मे अम्म, हितकामासि देवते’’.

.

‘‘किं नु सन्तरमानोव, कासुं खणसि सारथि;

पुट्ठो मे सम्म अक्खाहि, किं कासुया करिस्ससि’’.

.

‘‘रञ्ञो मूगो च पक्खो च, पुत्तो जातो अचेतसो;

सोम्हि रञ्ञा समज्झिट्ठो, पुत्तं मे निखणं वने’’.

.

‘‘न बधिरो न मूगोस्मि, न पक्खो न च वीकलो [नपि पङ्गुलो (सी. पी.), न च पिङ्गलो (स्या.)];

अधम्मं सारथि कयिरा, मं चे त्वं निखणं वने’’.

.

‘‘ऊरू बाहुं [बाहू (सी. क.)] च मे पस्स, भासितञ्च सुणोहि मे;

अधम्मं सारथि कयिरा, मं चे त्वं निखणं वने’’.

.

‘‘देवता नुसि गन्धब्बो, अदु [आदु (सी.), आदू (स्या.)] सक्को पुरिन्ददो;

को वा त्वं कस्स वा पुत्तो, कथं जानेमु तं मयं’’.

.

‘‘नम्हि देवो न गन्धब्बो, नापि सक्को पुरिन्ददो;

कासिरञ्ञो अहं पुत्तो, यं कासुया निखञ्ञसि [निघञ्ञसि (सी. पी.), निखञ्छसि (?)].

.

‘‘तस्स रञ्ञो अहं पुत्तो, यं त्वं सम्मूपजीवसि [समुपजीवसि (सी. पी.)];

अधम्मं सारथि कयिरा, मं चे त्वं निखणं वने.

१०.

‘‘यस्स रुक्खस्स छायाय, निसीदेय्य सयेय्य वा;

न तस्स साखं भञ्जेय्य, मित्तदुब्भो [मित्तदूभो (सी. पी.)] हि पापको.

११.

‘‘यथा रुक्खो तथा राजा, यथा साखा तथा अहं;

यथा छायूपगो पोसो, एवं त्वमसि सारथि;

अधम्मं सारथि कयिरा, मं चे त्वं निखणं वने.

१२.

‘‘पहूतभक्खो [बहुत्तभक्खो (क.)] भवति, विप्पवुट्ठो [विप्पवुत्थो (सी. पी.), विप्पमुत्तो (क.)] सकं [सका (सी. पी.)] घरा;

बहू नं उपजीवन्ति, यो मित्तानं न दुब्भति.

१३.

‘‘यं यं जनपदं याति, निगमे राजधानियो;

सब्बत्थ पूजितो होति, यो मित्तानं न दुब्भति.

१४.

‘‘नास्स चोरा पसाहन्ति [पसहन्ति (सी. स्या. पी.)], नातिमञ्ञन्ति खत्तिया [नातिमञ्ञेति खत्तियो (सी. स्या. पी.)];

सब्बे अमित्ते तरति, यो मित्तानं न दुब्भति.

१५.

‘‘अक्कुद्धो सघरं एति, सभायं [सभाय (सी. स्या. पी.)] पटिनन्दितो;

ञातीनं उत्तमो होति, यो मित्तानं न दुब्भति.

१६.

‘‘सक्कत्वा सक्कतो होति, गरु होति सगारवो [गरुको होति गारवो (क.)];

वण्णकित्तिभतो होति, यो मित्तानं न दुब्भति.

१७.

‘‘पूजको लभते पूजं, वन्दको पटिवन्दनं;

यसो कित्तिञ्च पप्पोति, यो मित्तानं न दुब्भति.

१८.

‘‘अग्गि यथा पज्जलति, देवताव विरोचति;

सिरिया अजहितो होति, यो मित्तानं न दुब्भति.

१९.

‘‘गावो तस्स पजायन्ति, खेत्ते वुत्तं विरूहति;

वुत्तानं फलमस्नाति, यो मित्तानं न दुब्भति.

२०.

‘‘दरितो पब्बतातो वा, रुक्खतो पतितो नरो;

चुतो पतिट्ठं लभति, यो मित्तानं न दुब्भति.

२१.

‘‘विरूळ्हमूलसन्तानं, निग्रोधमिव मालुतो;

अमित्ता नप्पसाहन्ति, यो मित्तानं न दुब्भति’’.

२२.

‘‘एहि तं पटिनेस्सामि, राजपुत्त सकं घरं;

रज्जं कारेहि भद्दन्ते, किं अरञ्ञे करिस्ससि’’.

२३.

‘‘अलं मे तेन रज्जेन, ञातकेहि [ञातकेन (स्या. क.)] धनेन वा;

यं मे अधम्मचरियाय, रज्जं लब्भेथ सारथि’’.

२४.

‘‘पुण्णपत्तं मं लाभेहि [पलाभेहि (सी. पी.)], राजपुत्त इतो गतो;

पिता माता च मे दज्जुं, राजपुत्त तयी गते.

२५.

‘‘ओरोधा च कुमारा च, वेसियाना च ब्राह्मणा;

तेपि अत्तमना दज्जुं, राजपुत्त तयी गते.

२६.

‘‘हत्थारोहा [हत्थारूहा (सी. पी.) एवमुपरिपि] अनीकट्ठा, रथिका पत्तिकारका;

तेपि अत्तमना दज्जुं [तेपि दज्जुं पतीतामे (सी. पी.)], राजपुत्त तयी गते.

२७.

‘‘बहुधञ्ञा जानपदा [बहू जानपदा चञ्ञे (सी.), बहू जनपदा चञ्ञे (पी.)], नेगमा च समागता;

उपायनानि मे दज्जुं, राजपुत्त तयी गते’’.

२८.

‘‘पितु मातु चहं चत्तो, रट्ठस्स निगमस्स च;

अथो सब्बकुमारानं, नत्थि मय्हं सकं घरं.

२९.

‘‘अनुञ्ञातो अहं मत्या, सञ्चत्तो पितरा महं;

एकोरञ्ञे पब्बजितो, न कामे अभिपत्थये.

३०.

‘‘अपि अतरमानानं, फलासाव समिज्झति;

विपक्कब्रह्मचरियोस्मि, एवं जानाहि सारथि.

३१.

‘‘अपि अतरमानानं, सम्मदत्थो विपच्चति;

विपक्कब्रह्मचरियोस्मि, निक्खन्तो अकुतोभयो’’.

३२.

‘‘एवं वग्गुकथो सन्तो, विसट्ठवचनो चसि [च सो (स्या. क.)];

कस्मा पितु च मातुच्च, सन्तिके न भणी तदा’’.

३३.

‘‘नाहं असन्धिता [असत्थिता (सी.)] पक्खो, न बधिरो असोतता;

नाहं अजिव्हता मूगो, मा मं मूगमधारयि [मूगो अधारयि (सी.)].

३४.

‘‘पुरिमं सरामहं जातिं, यत्थ रज्जमकारयिं;

कारयित्वा तहिं रज्जं, पापत्थं निरयं भुसं.

३५.

‘‘वीसतिञ्चेव वस्सानि, तहिं रज्जमकारयिं;

असीतिवस्ससहस्सानि, निरयम्हि अपच्चिसं [अपच्चसिं (स्या.), अपच्चयिं (पी.)].

३६.

‘‘तस्स रज्जस्सहं भीतो, मा मं रज्जाभिसेचयुं [रज्जेभिसेचयुं (स्या. क.)];

तस्मा पितु च मातुच्च, सन्तिके न भणिं तदा.

३७.

‘‘उच्छङ्गे मं निसादेत्वा, पिता अत्थानुसासति;

एकं हनथ बन्धथ, एकं खारापतच्छिकं [खरापतिच्छकं (स्या.), खरापटिच्छकं (क.)];

एकं सूलस्मिं उप्पेथ [अप्पेथ (सी.), उब्बेथ (स्या.), अच्चेथ (पी.)], इच्चस्स मनुसासति.

३८.

‘‘तायाहं [तस्साहं (सी. पी.)] फरुसं सुत्वा, वाचायो समुदीरिता;

अमूगो मूगवण्णेन, अपक्खो पक्खसम्मतो;

सके मुत्तकरीसस्मिं, अच्छाहं सम्परिप्लुतो.

३९.

‘‘कसिरञ्च परित्तञ्च, तञ्च दुक्खेन संयुतं;

कोमं [को तं (सी. पी.)] जीवितमागम्म, वेरं कयिराथ केनचि.

४०.

‘‘पञ्ञाय च अलाभेन, धम्मस्स च अदस्सना;

कोमं [को तं (सी. पी.)] जीवितमागम्म, वेरं कयिराथ केनचि.

४१.

‘‘अपि अतरमानानं, फलासाव समिज्झति;

विपक्कब्रह्मचरियोस्मि, एवं जानाहि सारथि.

४२.

‘‘अपि अतरमानानं, सम्मदत्थो विपच्चति;

विपक्कब्रह्मचरियोस्मि, निक्खन्तो अकुतोभयो’’.

४३.

‘‘अहम्पि पब्बजिस्सामि, राजपुत्त तवन्तिके;

अव्हायस्सु [अव्हयस्सु (सी. पी.)] मं भद्दन्ते, पब्बज्जा मम रुच्चति’’.

४४.

‘‘रथं निय्यादयित्वान, अनणो एहि सारथि;

अनणस्स हि पब्बज्जा, एतं इसीहि वण्णितं’’.

४५.

‘‘यदेव त्याहं वचनं, अकरं भद्दमत्थु ते;

तदेव मे त्वं वचनं, याचितो कत्तुमरहसि.

४६.

‘‘इधेव ताव अच्छस्सु, याव राजानमानये;

अप्पेव ते पिता दिस्वा, पतीतो सुमनो सिया’’.

४७.

‘‘करोमि तेतं वचनं, यं मं भणसि सारथि;

अहम्पि दट्ठुकामोस्मि, पितरं मे इधागतं.

४८.

‘‘एहि सम्म निवत्तस्सु, कुसलं वज्जासि ञातिनं;

मातरं पितरं मय्हं, वुत्तो वज्जासि वन्दनं’’.

४९.

तस्स पादे गहेत्वान, कत्वा च नं पदक्खिणं;

सारथि रथमारुय्ह, राजद्वारं उपागमि.

५०.

‘‘सुञ्ञं माता रथं दिस्वा, एकं सारथिमागतं;

अस्सुपुण्णेहि नेत्तेहि, रोदन्ती नं उदिक्खति.

५१.

‘‘अयं सो सारथि एति, निहन्त्वा मम अत्रजं;

निहतो नून मे पुत्तो, पथब्या भूमिवड्ढनो.

५२.

‘‘अमित्ता नून नन्दन्ति, पतीता नून वेरिनो;

आगतं सारथिं दिस्वा, निहन्त्वा मम अत्रजं.

५३.

‘‘सुञ्ञं माता रथं दिस्वा, एकं सारथिमागतं;

अस्सुपुण्णेहि नेत्तेहि, रोदन्ती परिपुच्छि नं [रोदन्ती परिपुच्छति (सी. पी.), रोदन्ती नं परिपुच्छति (स्या.)].

५४.

‘‘किन्नु मूगो किं नु पक्खो, किन्नु सो विलपी तदा;

निहञ्ञमानो भूमिया, तं मे अक्खाहि सारथि.

५५.

‘‘कथं हत्थेहि पादेहि, मूगपक्खो विवज्जयि;

निहञ्ञमानो भूमिया, तं मे अक्खाहि पुच्छितो’’.

५६.

‘‘अक्खेय्यं [अक्खिस्सं (सी. पी.)] ते अहं अय्ये, दज्जासि अभयं मम;

यं मे सुतं वा दिट्ठं वा, राजपुत्तस्स सन्तिके’’.

५७.

‘‘अभयं सम्म ते दम्मि, अभीतो भण सारथि;

यं ते सुतं वा दिट्ठं वा, राजपुत्तस्स सन्तिके’’.

५८.

‘‘न सो मूगो न सो पक्खो, विसट्ठवचनो च सो;

रज्जस्स किर सो भीतो, अकरा [अकरी (सी. पी.)] आलये बहू.

५९.

‘‘पुरिमं सरति सो जातिं, यत्थ रज्जमकारयि;

कारयित्वा तहिं रज्जं, पापत्थ निरयं भुसं.

६०.

‘‘वीसतिञ्चेव वस्सानि, तहिं रज्जमकारयि;

असीतिवस्ससहस्सानि, निरयम्हि अपच्चि सो.

६१.

‘‘तस्स रज्जस्स सो भीतो, मा मं रज्जाभिसेचयुं;

तस्मा पितु च मातुच्च, सन्तिके न भणी तदा.

६२.

‘‘अङ्गपच्चङ्गसम्पन्नो, आरोहपरिणाहवा;

विसट्ठवचनो पञ्ञो, मग्गे सग्गस्स तिट्ठति.

६३.

‘‘सचे त्वं दट्ठुकामासि, राजपुत्तं [राजपुत्ति (सी.)] तवत्रजं;

एहि तं पापयिस्सामि, यत्थ सम्मति तेमियो’’.

६४.

‘‘योजयन्तु रथे अस्से, कच्छं नागान [नागानि (स्या. क.)] बन्धथ;

उदीरयन्तु सङ्खपणवा, वादन्तु [वदन्तु (सी.), नदन्तु (स्या. क.), वदतं (पी.)] एकपोक्खरा.

६५.

‘‘वादन्तु [नदन्तु (सी. स्या. पी.)] भेरी सन्नद्धा, वग्गू वादन्तु दुन्दुभी;

नेगमा च मं अन्वेन्तु, गच्छं पुत्तनिवेदको [निवादको (स्या. क.)].

६६.

‘‘ओरोधा च कुमारा च, वेसियाना च ब्राह्मणा;

खिप्पं यानानि योजेन्तु, गच्छं पुत्तनिवेदको [निवादको (स्या. क.)].

६७.

‘‘हत्थारोहा अनीकट्ठा, रथिका पत्तिकारका;

खिप्पं यानानि योजेन्तु, गच्छं पुत्तनिवेदको [निवादको (स्या. क.)].

६८.

‘‘समागता जानपदा, नेगमा च समागता;

खिप्पं यानानि योजेन्तु, गच्छं पुत्तनिवेदको’’ [निवादको (स्या. क.)].

६९.

‘‘अस्से च सारथी युत्ते, सिन्धवे सीघवाहने;

राजद्वारं उपागच्छुं, युत्ता देव इमे हया’’.

७०.

‘‘थूला जवेन हायन्ति, किसा हायन्ति थामुना;

किसे थूले विवज्जेत्वा, संसट्ठा योजिता हया’’.

७१.

‘‘ततो राजा तरमानो, युत्तमारुय्ह सन्दनं;

इत्थागारं अज्झभासि [अभासथ (क.)], सब्बाव अनुयाथ मं.

७२.

‘‘वालबीजनिमुण्हीसं, खग्गं छत्तञ्च पण्डरं;

उपाधि रथमारुय्ह [उपादिरथमारुय्ह (सी.), उपाधी रथमारुय्ह (स्या.)], सुवण्णेहि अलङ्कता.

७३.

‘‘ततो स [च (सी. स्या. पी.)] राजा पायासि, पुरक्खत्वान सारथिं;

खिप्पमेव उपागच्छि, यत्थ सम्मति तेमियो.

७४.

‘‘तञ्च दिस्वान आयन्तं, जलन्तमिव तेजसा;

खत्तसङ्घपरिब्यूळ्हं [परिब्बूळ्हं (सी.)], तेमियो एतदब्रवि’’.

७५.

‘‘कच्चि नु तात कुसलं, कच्चि तात अनामयं;

सब्बा च [कच्चिन्नु (सी. पी.)] राजकञ्ञायो, अरोगा मय्ह मातरो’’.

७६.

‘‘कुसलञ्चेव मे पुत्त, अथो पुत्त अनामयं;

सब्बा च राजकञ्ञायो, अरोगा तुय्ह मातरो’’.

७७.

‘‘कच्चि अमज्जपो [कच्चिस्स’मज्जपो (सी. पी.)] तात, कच्चि ते सुरमप्पियं;

कच्चि सच्चे च धम्मे च, दाने ते रमते मनो’’.

७८.

‘‘अमज्जपो अहं पुत्त, अथो मे सुरमप्पियं;

अथो सच्चे च धम्मे च, दाने मे रमते मनो’’.

७९.

‘‘कच्चि अरोगं योग्गं ते, कच्चि वहति वाहनं;

कच्चि ते ब्याधयो नत्थि, सरीरस्सुपतापना’’.

८०.

‘‘अथो अरोगं योग्गं मे, अथो वहति वाहनं;

अथो मे ब्याधयो नत्थि, सरीरस्सुपतापना’’ [सरीरस्सुपतापिया (स्या. क.)].

८१.

‘‘कच्चि अन्ता च ते फीता, मज्झे च बहला तव;

कोट्ठागारञ्च कोसञ्च, कच्चि ते पटिसन्थतं’’ [पटिसण्ठितं (स्या. क.)].

८२.

‘‘अथो अन्ता च मे फीता, मज्झे च बहला मम;

कोट्ठागारञ्च कोसञ्च, सब्बं मे पटिसन्थतं’’.

८३.

‘‘स्वागतं ते महाराज, अथो ते अदुरागतं;

पतिट्ठपेन्तु [पतिट्ठापेन्तु (सी. स्या. पी.)] पल्लङ्कं, यत्थ राजा निसक्कति’’.

८४.

‘‘इधेव ते निसीदस्सु [निसिन्नस्स (सी. स्या. पी.), निसिन्नस्सु (क.)], नियते पण्णसन्थरे;

एत्तो उदकमादाय, पादे पक्खालयस्सु [पक्खालयन्तु (सी.), पक्खालयन्ति (पी.)] ते’’.

८५.

‘‘इदम्पि पण्णकं मय्हं, रन्धं राज अलोणकं;

परिभुञ्ज महाराज, पाहुनो मेसिधागतो’’ [आगतो (सी. स्या.)].

८६.

‘‘न चाहं [न वाहं (क.)] पण्णं भुञ्जामि, न हेतं मय्ह भोजनं;

सालीनं ओदनं भुञ्जे, सुचिं मंसूपसेचनं’’.

८७.

‘‘अच्छेरकं मं पटिभाति, एककम्पि रहोगतं;

एदिसं भुञ्जमानानं, केन वण्णो पसीदति’’.

८८.

‘‘एको राज निपज्जामि, नियते पण्णसन्थरे;

ताय मे एकसेय्याय, राज वण्णो पसीदति.

८९.

‘‘न च नेत्तिंसबन्धा [नेत्तिसबद्धा (सी. पी.)] मे, राजरक्खा उपट्ठिता;

ताय मे सुखसेय्याय, राज वण्णो पसीदति.

९०.

‘‘अतीतं नानुसोचामि, नप्पजप्पामिनागतं [नप्पजप्पाम’नागतं (सी. स्या. पी.)];

पच्चुप्पन्नेन यापेमि, तेन वण्णो पसीदति.

९१.

‘‘अनागतप्पजप्पाय, अतीतस्सानुसोचना;

एतेन बाला सुस्सन्ति, नळोव हरितो लुतो’’.

९२.

‘‘हत्थानीकं रथानीकं, अस्से पत्ती च वम्मिनो;

निवेसनानि रम्मानि, अहं पुत्त ददामि ते.

९३.

‘‘इत्थागारम्पि ते दम्मि, सब्बालङ्कारभूसितं;

ता पुत्त पटिपज्जस्सु [तासु पुत्ते पटिपज्ज (क.)], त्वं नो राजा भविस्ससि.

९४.

‘‘कुसला नच्चगीतस्स, सिक्खिता चातुरित्थियो [चतुरित्थियो (सी. पी.)];

कामे तं रमयिस्सन्ति, किं अरञ्ञे करिस्ससि.

९५.

‘‘पटिराजूहि ते कञ्ञा, आनयिस्सं अलङ्कता;

तासु पुत्ते जनेत्वान, अथ पच्छा पब्बजिस्ससि.

९६.

‘‘युवा च दहरो चासि [चापि (स्या. क.)], पठमुप्पत्तिको [पठमुप्पत्तितो (सी. पी.)] सुसु;

रज्जं कारेहि भद्दन्ते, किं अरञ्ञे करिस्ससि’’.

९७.

‘‘युवा चरे ब्रह्मचरियं, ब्रह्मचारी युवा सिया;

दहरस्स हि पब्बज्जा, एतं इसीहि वण्णितं.

९८.

‘‘युवा चरे ब्रह्मचरियं, ब्रह्मचारी युवा सिया;

ब्रह्मचरियं चरिस्सामि, नाहं रज्जेन मत्थिको.

९९.

‘‘पस्सामि वोहं दहरं, अम्म तात वदन्तरं [वदं नरं (सी.)];

किच्छालद्धं पियं पुत्तं, अप्पत्वाव जरं मतं.

१००.

‘‘पस्सामि वोहं दहरिं, कुमारिं चारुदस्सनिं;

नववंसकळीरंव, पलुग्गं जीवितक्खयं [जीवितक्खये (सी. पी.)].

१०१.

‘‘दहरापि हि मिय्यन्ति, नरा च अथ नारियो;

तत्थ को विस्ससे पोसो, दहरोम्हीति जीविते.

१०२.

‘‘यस्स रत्या विवसाने, आयु अप्पतरं सिया;

अप्पोदकेव मच्छानं, किं नु कोमारकं [कोमारतं (क.)] तहिं.

१०३.

‘‘निच्चमब्भाहतो लोको, निच्चञ्च परिवारितो;

अमोघासु वजन्तीसु, किं मं रज्जेभिसिञ्चसि’’ [रज्जेन सिञ्चसि (सी. पी.)].

१०४.

‘‘केन मब्भाहतो लोको, केन च परिवारितो;

कायो अमोघा गच्छन्ति, तं मे अक्खाहि पुच्छितो’’.

१०५.

‘‘मच्चुनाब्भाहतो लोको, जराय परिवारितो;

रत्यो अमोघा गच्छन्ति, एवं जानाहि खत्तिय.

१०६.

‘‘यथापि तन्ते वितते [वितन्ते (स्या. क.)], यं यदेवूपविय्यति [यं यं देवूपविय्यति (सी. पी.)];

अप्पकं होति वेतब्बं, एवं मच्चान जीवितं.

१०७.

‘‘यथा वारिवहो पूरो, गच्छं नुपनिवत्तति [न परिवत्तति (स्या.), नुपरिवत्तति (क.)];

एवमायु मनुस्सानं, गच्छं नुपनिवत्तति.

१०८.

‘‘यथा वारिवहो पूरो, वहे रुक्खेपकूलजे;

एवं जरामरणेन, वुय्हन्ते सब्बपाणिनो’’.

१०९.

‘‘हत्थानीकं रथानीकं, अस्से पत्ती च वम्मिनो;

निवेसनानि रम्मानि, अहं पुत्त ददामि ते.

११०.

‘‘इत्थागारम्पि ते दम्मि, सब्बालङ्कारभूसितं;

ता पुत्त पटिपज्जस्सु, त्वं नो राजा भविस्ससि.

१११.

‘‘कुसला नच्चगीतस्स, सिक्खिता चातुरित्थियो;

कामे तं रमयिस्सन्ति, किं अरञ्ञे करिस्ससि.

११२.

‘‘पटिराजूहि ते कञ्ञा, आनयिस्सं अलङ्कता;

तासु पुत्ते जनेत्वान, अथ पच्छा पब्बजिस्ससि.

११३.

‘‘युवा च दहरो चासि, पठमुप्पत्तिको सुसु;

रज्जं कारेहि भद्दन्ते, किं अरञ्ञे करिस्ससि.

११४.

‘‘कोट्ठागारञ्च कोसञ्च, वाहनानि बलानि च;

निवेसनानि रम्मानि, अहं पुत्त ददामि ते.

११५.

‘‘गोमण्डलपरिब्यूळ्हो, दासिसङ्घपुरक्खतो;

रज्जं कारेहि भद्दन्ते, किं अरञ्ञे करिस्ससि’’.

११६.

‘‘किं धनेन यं खीयेथ [किं धनेन यं जीयेथ (सी.), किं मं धनेन कीयेथ (स्या. क.)], किं भरियाय मरिस्सति;

किं योब्बनेन जिण्णेन [चिण्णेन (सी. पी.), वण्णेन (क.)], यं जरायाभिभुय्यति [यं जरा अभिहेस्सति (सी. पी.)].

११७.

‘‘तत्थ का नन्दि का खिड्डा, का रति का धनेसना;

किं मे पुत्तेहि दारेहि, राज मुत्तोस्मि बन्धना.

११८.

‘‘योहं [सोहं (सी. पी.)] एवं पजानामि, मच्चु मे नप्पमज्जति;

अन्तकेनाधिपन्नस्स, का रती का धनेसना.

११९.

‘‘फलानमिव पक्कानं, निच्चं पतनतो भयं;

एवं जातान मच्चानं, निच्चं मरणतो भयं.

१२०.

‘‘सायमेके न दिस्सन्ति, पातो दिट्ठा बहू जना;

पातो एके न दिस्सन्ति, सायं दिट्ठा बहू जना.

१२१.

‘‘अज्जेव किच्चं आतप्पं, को जञ्ञा मरणं सुवे;

न हि नो सङ्करं [सङ्गरं (सी. पी.) म. नि. ३.२७२] तेन, महासेनेन मच्चुना.

१२२.

‘‘चोरा धनस्स पत्थेन्ति, राजमुत्तोस्मि बन्धना;

एहि राज निवत्तस्सु, नाहं रज्जेन मत्थिको’’ति.

मूगपक्खजातकं पठमं.

५३९. महाजनकजातकं (२)

१२३.

‘‘कोयं मज्झे समुद्दस्मिं, अपस्सं तीरमायुहे;

कं [किं (स्या. क.)] त्वं अत्थवसं ञत्वा, एवं वायमसे भुसं’’.

१२४.

‘‘निसम्म वत्तं लोकस्स, वायामस्स च देवते;

तस्मा मज्झे समुद्दस्मिं, अपस्सं तीरमायुहे’’.

१२५.

‘‘गम्भीरे अप्पमेय्यस्मिं, तीरं यस्स न दिस्सति;

मोघो ते पुरिसवायामो, अप्पत्वाव मरिस्ससि’’.

१२६.

‘‘अनणो ञातिनं होति, देवानं पितुनञ्च [पितुनो च (सी. पी.)] सो;

करं पुरिसकिच्चानि, न च पच्छानुतप्पति’’.

१२७.

‘‘अपारणेय्यं यं कम्मं, अफलं किलमथुद्दयं;

तत्थ को वायमेनत्थो, मच्चु यस्साभिनिप्पतं’’ [यस्साभिनिप्फतं (स्या.)].

१२८.

‘‘अपारणेय्यमच्चन्तं , यो विदित्वान देवते;

न रक्खे अत्तनो पाणं, जञ्ञा सो यदि हापये.

१२९.

‘‘अधिप्पायफलं एके, अस्मिं लोकस्मि देवते;

पयोजयन्ति कम्मानि, तानि इज्झन्ति वा न वा.

१३०.

‘‘सन्दिट्ठिकं कम्मफलं, ननु पस्ससि देवते;

सन्ना अञ्ञे तरामहं, तञ्च पस्सामि सन्तिके.

१३१.

‘‘सो अहं वायमिस्सामि, यथासत्ति यथाबलं;

गच्छं पारं समुद्दस्स, कस्सं [कासं (सी. पी.)] पुरिसकारियं’’.

१३२.

‘‘यो त्वं एवं गते ओघे, अप्पमेय्ये महण्णवे;

धम्मवायामसम्पन्नो, कम्मुना नावसीदसि;

सो त्वं तत्थेव गच्छाहि, यत्थ ते निरतो मनो’’.

१३३.

‘‘आसीसेथेव [आसिंसेथेव (सी. स्या. पी.)] पुरिसो, न निब्बिन्देय्य पण्डितो;

पस्सामि वोहं अत्तानं, यथा इच्छिं तथा अहु.

१३४.

‘‘आसीसेथेव पुरिसो, न निब्बिन्देय्य पण्डितो;

पस्सामि वोहं अत्तानं, उदका थलमुब्भतं.

१३५.

‘‘वायमेथेव पुरिसो, न निब्बिन्देय्य पण्डितो;

पस्सामि वोहं अत्तानं, यथा इच्छिं तथा अहु.

१३६.

‘‘वायमेथेव पुरिसो, न निब्बिन्देय्य पण्डितो;

पस्सामि वोहं अत्तानं, उदका थलमुब्भतं.

१३७.

‘‘दुक्खूपनीतोपि नरो सपञ्ञो, आसं न छिन्देय्य सुखागमाय;

बहू हि फस्सा अहिता हिता च, अवितक्किता मच्चुमुपब्बजन्ति [मच्चुमुप्पज्जन्ति (स्या.)].

१३८.

‘‘अचिन्तितम्पि भवति, चिन्तितम्पि विनस्सति;

न हि चिन्तामया भोगा, इत्थिया पुरिसस्स वा’’.

१३९.

‘‘अपोराणं [अपुराणं (सी. पी.)] वत भो राजा, सब्बभुम्मो दिसम्पति;

नाज्ज नच्चे [न च नच्चे (क.)] निसामेति, न गीते कुरुते मनो.

१४०.

‘‘न मिगे [मगे (क.)] नपि उय्याने, नपि हंसे उदिक्खति;

मूगोव तुण्हिमासीनो, न अत्थमनुसासति’’.

१४१.

‘‘सुखकामा रहोसीला, वधबन्धा उपारता [उपारुता (स्या. क.)];

कस्स [केसं (सी. पी.)] नु अज्ज आरामे, दहरा वुद्धा च अच्छरे.

१४२.

‘‘अतिक्कन्तवनथा धीरा, नमो तेसं महेसिनं;

ये उस्सुकम्हि लोकम्हि, विहरन्ति मनुस्सुका.

१४३.

‘‘ते छेत्वा मच्चुनो जालं, ततं [तन्तं (सी. स्या. पी.), तं तं (क.)] मायाविनो दळं;

छिन्नालयत्ता [सन्तालयन्ता (स्या. क.)] गच्छन्ति, को तेसं गतिमापये’’ [नेसं गति पापये (क.)].

१४४.

‘‘कदाहं मिथिलं [मिधिलं (क.)] फीतं, विभत्तं भागसो मितं;

पहाय पब्बजिस्सामि, तं कुदास्सु [कदास्सु (सी. पी.), कदासु (स्या.)] भविस्सति.

१४५.

‘‘कदाहं मिथिलं फीतं, विसालं सब्बतोपभं;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१४६.

‘‘कदाहं मिथिलं फीतं, बहुपाकारतोरणं;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१४७.

‘‘कदाहं मिथिलं फीतं, दळ्हमट्टालकोट्ठकं;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१४८.

‘‘कदाहं मिथिलं फीतं, सुविभत्तं महापथं;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१४९.

‘‘कदाहं मिथिलं फीतं, सुविभत्तन्तरापणं;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१५०.

‘‘कदाहं मिथिलं फीतं, गवस्सरथपीळितं;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१५१.

‘‘कदाहं मिथिलं फीतं, आरामवनमालिनिं;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१५२.

‘‘कदाहं मिथिलं फीतं, उय्यानवनमालिनिं;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१५३.

‘‘कदाहं मिथिलं फीतं, पासादवनमालिनिं;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१५४.

‘‘कदाहं मिथिलं फीतं, तिपुरं राजबन्धुनिं;

मापितं सोमनस्सेन, वेदेहेन यसस्सिना;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१५५.

‘‘कदाहं वेदेहे फीते, निचिते धम्मरक्खिते;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१५६.

‘‘कदाहं वेदेहे फीते, अजेय्ये धम्मरक्खिते;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१५७.

‘‘कदाहं अन्तेपुरं [कदा अन्तेपुरं (सी. पी.)] रम्मं, विभत्तं भागसो मितं;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१५८.

‘‘कदाहं अन्तेपुरं रम्मं, सुधामत्तिकलेपनं;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१५९.

‘‘कदाहं अन्तेपुरं रम्मं, सुचिगन्धं मनोरमं;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१६०.

‘‘कदाहं कूटागारे च, विभत्ते भागसो मिते;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१६१.

‘‘कदाहं कूटागारे च, सुधामत्तिकलेपने;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१६२.

‘‘कदाहं कूटागारे च, सुचिगन्धे मनोरमे;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१६३.

‘‘कदाहं कूटागारे च, लित्ते चन्दनफोसिते;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१६४.

‘‘कदाहं सोण्णपल्लङ्के [सुवण्णपल्लङ्के (सी. स्या. पी.)], गोनके चित्तसन्थते;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१६५.

[अयं गाथा सी. पी. पोत्थकेसु न दिस्सति] ‘‘कदाहं मणिपल्लङ्के, गोनके चित्तसन्थते;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति [अयं गाथा सी. पी. पोत्थकेसु न दिस्सति].

१६६.

‘‘कदाहं कप्पासकोसेय्यं, खोमकोटुम्बरानि च;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१६७.

‘‘कदाहं पोक्खरणी रम्मा, चक्कवाकपकूजिता [चक्कवाकूपकूजिता (सी. पी.)];

मन्दालकेहि सञ्छन्ना, पदुमुप्पलकेहि च;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१६८.

‘‘कदाहं हत्थिगुम्बे च, सब्बालङ्कारभूसिते;

सुवण्णकच्छे मातङ्गे, हेमकप्पनवाससे.

१६९.

‘‘आरूळ्हे गामणीयेहि, तोमरङ्कुसपाणिभि;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१७०.

‘‘कदाहं अस्सगुम्बे च, सब्बालङ्कारभूसिते;

आजानीयेव जातिया, सिन्धवे सीघवाहने.

१७१.

‘‘आरूळ्हे गामणीयेहि, इल्लियाचापधारिभि;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१७२.

‘‘कदाहं रथसेनियो, सन्नद्धे उस्सितद्धजे;

दीपे अथोपि वेय्यग्घे, सब्बालङ्कारभूसिते.

१७३.

‘‘आरूळ्हे गामणीयेहि, चापहत्थेहि वम्मिभि;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१७४.

‘‘कदाहं सोवण्णरथे, सन्नद्धे उस्सितद्धजे;

दीपे अथोपि वेय्यग्घे, सब्बालङ्कारभूसिते.

१७५.

‘‘आरूळ्हे गामणीयेहि, चापहत्थेहि वम्मिभि;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१७६.

‘‘कदाहं सज्झुरथे च, सन्नद्धे उस्सितद्धजे;

दीपे अथोपि वेय्यग्घे, सब्बालङ्कारभूसिते.

१७७.

‘‘आरूळ्हे गामणीयेहि, चापहत्थेहि वम्मिभि;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१७८.

‘‘कदाहं अस्सरथे च, सन्नद्धे उस्सितद्धजे;

दीपे अथोपि वेय्यग्घे, सब्बालङ्कारभूसिते.

१७९.

‘‘आरूळ्हे गामणीयेहि, चापहत्थेहि वम्मिभि;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१८०.

‘‘कदाहं ओट्ठरथे च, सन्नद्धे उस्सितद्धजे;

दीपे अथोपि वेय्यग्घे, सब्बालङ्कारभूसिते.

१८१.

‘‘आरूळ्हे गामणीयेहि, चापहत्थेहि वम्मिभि;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१८२.

‘‘कदाहं गोणरथे च, सन्नद्धे उस्सितद्धजे;

दीपे अथोपि वेय्यग्घे, सब्बालङ्कारभूसिते.

१८३.

‘‘आरूळ्हे गामणीयेहि, चापहत्थेहि वम्मिभि;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१८४.

‘‘कदाहं अजरथे च, सन्नद्धे उस्सितद्धजे;

दीपे अथोपि वेय्यग्घे, सब्बालङ्कारभूसिते.

१८५.

‘‘आरूळ्हे गामणीयेहि, चापहत्थेहि वम्मिभि;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१८६.

‘‘कदाहं मेण्डरथे च, सन्नद्धे उस्सितद्धजे;

दीपे अथोपि वेय्यग्घे, सब्बालङ्कारभूसिते.

१८७.

‘‘आरूळ्हे गामणीयेहि, चापहत्थेहि वम्मिभि;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१८८.

‘‘कदाहं मिगरथे च, सन्नद्धे उस्सितद्धजे;

दीपे अथोपि वेय्यग्घे, सब्बालङ्कारभूसिते.

१८९.

‘‘आरूळ्हे गामणीयेहि, चापहत्थेहि वम्मिभि;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१९०.

‘‘कदाहं हत्थारोहे च, सब्बालङ्कारभूसिते;

नीलवम्मधरे सूरे, तोमरङ्कुसपाणिने [पाणिनो (स्या. क.)];

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१९१.

‘‘कदाहं अस्सारोहे च, सब्बालङ्कारभूसिते;

नीलवम्मधरे सूरे, इल्लियाचापधारिने [धारिनो (स्या. क.)];

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१९२.

‘‘कदाहं रथारोहे च, सब्बालङ्कारभूसिते;

नीलवम्मधरे सूरे, चापहत्थे कलापिने [कलापिनो (स्या. क.)];

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१९३.

[अयं गाथा सी. पी. पोत्थकेसु न दिस्सति] ‘‘कदाहं धनुग्गहे च, सब्बालङ्कारभूसिते;

नीलवम्मधरे सूरे, चापहत्थे कलापिने;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति [अयं गाथा सी. पी. पोत्थकेसु न दिस्सति].

१९४.

‘‘कदाहं राजपुत्ते च, सब्बालङ्कारभूसिते;

चित्रवम्मधरे सूरे, कञ्चनावेळधारिने;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१९५.

‘‘कदाहं अरियगणे च, वतवन्ते [वत्थवन्ते (सी. स्या. पी.)] अलङ्कते;

हरिचन्दनलित्तङ्गे, कासिकुत्तमधारिने;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१९६.

[अयं गाथा सी. पी. पोत्थकेसु न दिस्सति] ‘‘कदाहं अमच्चगणे च, सब्बालङ्कारभूसिते;

पीतवम्मधरे सूरे, पुरतो गच्छमालिने [गच्छमालिनो (स्या. क.)];

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति [अयं गाथा सी. पी. पोत्थकेसु न दिस्सति].

१९७.

‘‘कदाहं [कदा (सी. पी.)] सत्तसता भरिया, सब्बालङ्कारभूसिता;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१९८.

‘‘कदाहं [कदा (सी. पी.)] सत्तसता भरिया, सुसञ्ञा तनुमज्झिमा;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

१९९.

‘‘कदाहं [कदा (सी. पी.)] सत्तसता भरिया, अस्सवा पियभाणिनी;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

२००.

‘‘कदाहं [कदा (सी. पी.)] सतपलं कंसं, सोवण्णं सतराजिकं;

पहाय पब्बजिस्सामि, तं कुदास्सु भविस्सति.

२०१.

‘‘कदास्सु मं हत्थिगुम्बा, सब्बालङ्कारभूसिता;

सुवण्णकच्छा मातङ्गा, हेमकप्पनवाससा.

२०२.

‘‘आरूळ्हा गामणीयेहि, तोमरङ्कुसपाणिभि;

यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.

२०३.

‘‘कदास्सु मं अस्सगुम्बा, सब्बालङ्कारभूसिता;

आजानीयाव जातिया, सिन्धवा सीघवाहना.

२०४.

‘‘आरूळ्हा गामणीयेहि, इल्लियाचापधारिभि;

यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.

२०५.

‘‘कदास्सु मं रथसेनी, सन्नद्धा उस्सितद्धजा;

दीपा अथोपि वेय्यग्घा, सब्बालङ्कारभूसिता.

२०६.

‘‘आरूळ्हा गामणीयेहि, चापहत्थेहि वम्मिभि;

यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.

२०७.

‘‘कदास्सु मं सोण्णरथा [सोवण्णरथा (पी. क.)], सन्नद्धा उस्सितद्धजा;

दीपा अथोपि वेय्यग्घा, सब्बालङ्कारभूसिता.

२०८.

‘‘आरूळ्हा गामणीयेहि, चापहत्थेहि वम्मिभि;

यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.

२०९.

‘‘कदास्सु मं सज्झुरथा, सन्नद्धा उस्सितद्धजा;

दीपा अथोपि वेय्यग्घा, सब्बालङ्कारभूसिता.

२१०.

‘‘आरूळ्हा गामणीयेहि, चापहत्थेहि वम्मिभि;

यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.

२११.

‘‘कदास्सु मं अस्सरथा, सन्नद्धा उस्सितद्धजा;

दीपा अथोपि वेय्यग्घा, सब्बालङ्कारभूसिता.

२१२.

‘‘आरूळ्हा गामणीयेहि, चापहत्थेहि वम्मिभि;

यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.

२१३.

‘‘कदास्सु मं ओट्ठरथा, सन्नद्धा उस्सितद्धजा;

दीपा अथोपि वेय्यग्घा, सब्बालङ्कारभूसिता.

२१४.

‘‘आरूळ्हा गामणीयेहि, चापहत्थेहि वम्मिभि;

यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.

२१५.

‘‘कदास्सु मं गोणरथा, सन्नद्धा उस्सितद्धजा;

दीपा अथोपि वेय्यग्घा, सब्बालङ्कारभूसिता.

२१६.

‘‘आरूळ्हा गामणीयेहि, चापहत्थेहि वम्मिभि;

यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.

२१७.

‘‘कदास्सु मं अजरथा, सन्नद्धा उस्सितद्धजा;

दीपा अथोपि वेय्यग्घा, सब्बालङ्कारभूसिता.

२१८.

‘‘आरूळ्हा गामणीयेहि, चापहत्थेहि वम्मिभि;

यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.

२१९.

‘‘कदास्सु मं मेण्डरथा, सन्नद्धा उस्सितद्धजा;

दीपा अथोपि वेय्यग्घा, सब्बालङ्कारभूसिता.

२२०.

‘‘आरूळ्हा गामणीयेहि, चापहत्थेहि वम्मिभि;

यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.

२२१.

‘‘कदास्सु मं मिगरथा, सन्नद्धा उस्सितद्धजा;

दीपा अथोपि वेय्यग्घा, सब्बालङ्कारभूसिता.

२२२.

‘‘आरूळ्हा गामणीयेहि, चापहत्थेहि वम्मिभि;

यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.

२२३.

‘‘कदास्सु मं हत्थारोहा, सब्बालङ्कारभूसिता;

नीलवम्मधरा सूरा, तोमरङ्कुसपाणिनो;

यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.

२२४.

‘‘कदास्सु मं अस्सारोहा, सब्बालङ्कारभूसिता;

नीलवम्मधरा सूरा, इल्लियाचापधारिनो;

यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.

२२५.

‘‘कदास्सु मं रथारोहा, सब्बालङ्कारभूसिता;

नीलवम्मधरा सूरा, चापहत्था कलापिनो;

यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.

२२६.

‘‘कदास्सु मं धनुग्गहा, सब्बालङ्कारभूसिता;

नीलवम्मधरा सूरा, चापहत्था कलापिनो;

यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.

२२७.

‘‘कदास्सु मं राजपुत्ता, सब्बालङ्कारभूसिता;

चित्रवम्मधरा सूरा, कञ्चनावेळधारिनो;

यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.

२२८.

‘‘कदास्सु मं अरियगणा, वतवन्ता अलङ्कता;

हरिचन्दनलित्तङ्गा, कासिकुत्तमधारिनो;

यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.

२२९.

‘‘कदास्सु मं अमच्चगणा, सब्बालङ्कारभूसिता;

पीतवम्मधरा सूरा, पुरतो गच्छमालिनो [गच्छमालिनी (स्या. क.)];

यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.

२३०.

‘‘कदास्सु मं सत्तसता भरिया, सब्बालङ्कारभूसिता;

यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.

२३१.

‘‘कदास्सु मं सत्तसता भरिया, सुसञ्ञा तनुमज्झिमा;

यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.

२३२.

‘‘कदास्सु मं सत्तसता भरिया, अस्सवा पियभाणिनी;

यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.

२३३.

‘‘कदाहं पत्तं गहेत्वान, मुण्डो सङ्घाटिपारुतो;

पिण्डिकाय चरिस्सामि, तं कुदास्सु भविस्सति.

२३४.

‘‘कदाहं पंसुकूलानं, उज्झितानं [उज्झिट्ठानं (क.)] महापथे;

सङ्घाटिं धारयिस्सामि, तं कुदास्सु भविस्सति.

२३५.

‘‘कदाहं सत्ताहसम्मेघे [सत्ताहं मेघे (सी. स्या.)], ओवट्ठो अल्लचीवरो;

पिण्डिकाय चरिस्सामि, तं कुदास्सु भविस्सति.

२३६.

‘‘कदाहं सब्बत्थ गन्त्वा [सब्बहं ठानं (सी.), सब्बण्हं गन्त्वा (स्या.), सब्बाहं ठानं (पी.), सब्बट्ठानं (क.)], रुक्खा रुक्खं वना वनं;

अनपेक्खो गमिस्सामि, तं कुदास्सु भविस्सति.

२३७.

‘‘कदाहं गिरिदुग्गेसु, पहीनभयभेरवो;

अदुतियो गमिस्सामि [विहरिस्सामि (सी. पी.)], तं कुदास्सु भविस्सति.

२३८.

‘‘कदाहं वीणं वरुज्जको [वीणरुज्जको (स्या.), वीणं विरुज्जको (क.)], सत्ततन्तिं मनोरमं;

चित्तं उजुं करिस्सामि, तं कुदास्सु भविस्सति.

२३९.

‘‘कदाहं रथकारोव, परिकन्तं उपाहनं;

कामसञ्ञोजने छेच्छं [छेत्वा (क.)], ये दिब्बे ये च मानुसे’’.

२४०.

‘‘ता च सत्तसता भरिया, सब्बालङ्कारभूसिता;

बाहा पग्गय्ह पक्कन्दुं, कस्मा नो विजहिस्ससि.

२४१.

‘‘ता च सत्तसता भरिया, सुसञ्ञा तनुमज्झिमा;

बाहा पग्गय्ह पक्कन्दुं, कस्मा नो विजहिस्ससि.

२४२.

‘‘ता च सत्तसता भरिया, अस्सवा पियभाणिनी;

बाहा पग्गय्ह पक्कन्दुं, कस्मा नो विजहिस्ससि.

२४३.

‘‘ता च सत्तसता भरिया, सब्बालङ्कारभूसिता;

हित्वा सम्पद्दवी [सम्पद्दयी (सी.)] राजा, पब्बज्जाय पुरक्खतो.

२४४.

‘‘ता च सत्तसता भरिया, सुसञ्ञा तनुमज्झिमा;

हित्वा सम्पद्दवी राजा, पब्बज्जाय पुरक्खतो.

२४५.

‘‘ता च सत्तसता भरिया, अस्सवा पियभाणिनी;

हित्वा सम्पद्दवी राजा, पब्बज्जाय पुरक्खतो’’.

२४६.

‘‘हित्वा सतपलं कंसं, सोवण्णं सतराजिकं;

अग्गही मत्तिकं पत्तं, तं दुतियाभिसेचनं’’.

२४७.

‘‘भेस्मा [वेस्मा (सी.), भिंसा (पी.), भीसा (क.)] अग्गिसमा जाला, कोसा डय्हन्ति भागसो;

रजतं जातरूपञ्च, मुत्ता वेळुरिया बहू.

२४८.

‘‘मणयो सङ्खमुत्ता च, वत्थिकं हरिचन्दनं;

अजिनं दण्डभण्डञ्च, लोहं काळायसं बहू;

एहि राज निवत्तस्सु, मा तेतं विनसा धनं’’ [विनस्सा धनं (स्या. क.)].

२४९.

‘‘सुसुखं वत जीवाम, येसं नो नत्थि किञ्चनं;

मिथिलाय दय्हमानाय, न मे किञ्चि अदय्हथ’’.

२५०.

‘‘अटवियो समुप्पन्ना, रट्ठं विद्धंसयन्ति तं;

एहि राज निवत्तस्सु, मा रट्ठं विनसा इदं’’.

२५१.

‘‘सुसुखं वत जीवाम, येसं नो नत्थि किञ्चनं;

रट्ठे विलुम्पमानम्हि, न [मा (क.)] मे किञ्चि अहीरथ.

२५२.

‘‘सुसुखं वत जीवाम, येसं नो नत्थि किञ्चनं;

पीतिभक्खा भविस्साम, देवा आभस्सरा यथा’’.

२५३.

‘‘किम्हेसो महतो घोसो, का नु गामेव कीळिया [गामे किलीलिया (सी.)];

समण तेव [समणञ्ञेव (सी. पी.), समणत्वेव (स्या.)] पुच्छाम, कत्थेसो अभिसटो जनो’’.

२५४.

‘‘ममं ओहाय गच्छन्तं, एत्थेसो अभिसटो जनो;

सीमातिक्कमनं यन्तं, मुनिमोनस्स पत्तिया;

मिस्सं नन्दीहि गच्छन्तं, किं जानमनुपुच्छसि’’.

२५५.

‘‘मास्सु तिण्णो अमञ्ञित्थ [अमञ्ञित्थो (सी. स्या. पी.)], सरीरं धारयं इमं;

अतीरणेय्य यमिदं [अतीरणेय्यमिदं कम्मं (सी. स्या. पी.)], बहू हि परिपन्थयो’’.

२५६.

‘‘को नु मे परिपन्थस्स, ममं एवंविहारिनो;

यो नेव दिट्ठे नादिट्ठे, कामानमभिपत्थये’’.

२५७.

‘‘निद्दा तन्दी विजम्भिता, अरती भत्तसम्मदो;

आवसन्ति सरीरट्ठा, बहू हि परिपन्थयो’’.

२५८.

‘‘कल्याणं वत मं भवं, ब्राह्मण मनुसासति [मनुसाससि (सी.)];

ब्राह्मण तेव [ब्राह्मणञ्ञेव (सी.)] पुच्छामि, को नु त्वमसि मारिस’’.

२५९.

‘‘नारदो इति मे नामं [नामेन (स्या. क.)], कस्सपो इति मं विदू;

भोतो सकासमागच्छिं, साधु सब्भि समागमो.

२६०.

‘‘तस्स ते सब्बो आनन्दो, विहारो उपवत्ततु;

यं ऊनं [यदूनं (सी. स्या. पी.)] तं परिपूरेहि, खन्तिया उपसमेन च.

२६१.

‘‘पसारय सन्नतञ्च, उन्नतञ्च पसारय [पहारय (स्या. पी. क.)];

कम्मं विज्जञ्च धम्मञ्च, सक्कत्वान परिब्बज’’.

२६२.

‘‘बहू हत्थी च अस्से च, नगरे जनपदानि च;

हित्वा जनक पब्बजितो, कपाले [कपल्ले (सी. पी.)] रतिमज्झगा.

२६३.

‘‘कच्चि नु ते जानपदा, मित्तामच्चा च ञातका;

दुब्भिमकंसु जनक, कस्मा ते तं अरुच्चथ’’.

२६४.

‘‘न मिगाजिन जातुच्छे [जातुच्च (सी. पी.)], अहं कञ्चि कुदाचनं;

अधम्मेन जिने ञातिं, न चापि ञातयो ममं.

२६५.

‘‘दिस्वान लोकवत्तन्तं, खज्जन्तं कद्दमीकतं;

हञ्ञरे बज्झरे चेत्थ, यत्थ सन्नो [सत्तो (सी.)] पुथुज्जनो;

एताहं उपमं कत्वा, भिक्खकोस्मि मिगाजिन’’.

२६६.

‘‘को नु ते भगवा सत्था, कस्सेतं वचनं सुचि;

न हि कप्पं वा विज्जं वा, पच्चक्खाय रथेसभ;

समणं आहु वत्तन्तं, यथा दुक्खस्सतिक्कमो’’.

२६७.

‘‘न मिगाजिन जातुच्छे, अहं कञ्चि कुदाचनं;

समणं ब्राह्मणं वापि, सक्कत्वा अनुपाविसिं’’.

२६८.

‘‘महता चानुभावेन, गच्छन्तो सिरिया जलं;

गीयमानेसु गीतेसु, वज्जमानेसु वग्गुसु.

२६९.

‘‘तूरियताळसङ्घुट्ठे [तुरियताळितसङ्घुट्ठे (सी. पी.)], सम्मतालसमाहिते;

स मिगाजिन मद्दक्खिं, फलिं [फलं (सी. पी. क.)] अम्बं तिरोच्छदं;

हञ्ञमानं [तुज्जमानं (सी.), तुदमानं (स्या.), तद्दमानं (पी.), हतमानं (क.)] मनुस्सेहि, फलकामेहि जन्तुभि.

२७०.

‘‘सो खोहं तं सिरिं हित्वा, ओरोहित्वा मिगाजिन;

मूलं अम्बस्सुपागच्छिं, फलिनो निप्फलस्स च.

२७१.

‘‘फलिं [फलं (सी. पी. क.)] अम्बं हतं दिस्वा, विद्धंस्तं विनळीकतं;

अथेकं [अथेतं (सी. पी.)] इतरं अम्बं, नीलोभासं मनोरमं.

२७२.

‘‘एवमेव नूनम्हेपि [नून अम्हे (सी. पी.)], इस्सरे बहुकण्टके;

अमित्ता नो वधिस्सन्ति, यथा अम्बो फली हतो.

२७३.

‘‘अजिनम्हि हञ्ञते दीपि, नागो दन्तेहि हञ्ञते;

धनम्हि धनिनो हन्ति, अनिकेतमसन्थवं;

फली अम्बो अफलो च, ते सत्थारो उभो मम’’.

२७४.

‘‘सब्बो जनो पब्याधितो, राजा पब्बजितो इति;

हत्थारोहा अनीकट्ठा, रथिका पत्तिकारका.

२७५.

‘‘अस्सासयित्वा जनतं, ठपयित्वा पटिच्छदं;

पुत्तं रज्जे ठपेत्वान, अथ पच्छा पब्बजिस्ससि’’.

२७६.

‘‘चत्ता मया जानपदा, मित्तामच्चा च ञातका;

सन्ति पुत्ता विदेहानं, दीघावु रट्ठवड्ढनो;

ते रज्जं कारयिस्सन्ति, मिथिलायं पजापति’’.

२७७.

‘‘एहि तं अनुसिक्खामि, यं वाक्यं मम रुच्चति;

रज्जं तुवं कारयसि [कारयन्ती (सी. स्या. पी.)], पापं दुच्चरितं बहुं;

कायेन वाचा मनसा, येन गच्छसि [कञ्छिसि (सी. पी.)] दुग्गतिं.

२७८.

‘‘परदिन्नकेन परनिट्ठितेन, पिण्डेन यापेहि स धीरधम्मो’’.

२७९.

‘‘योपि चतुत्थे भत्तकाले न भुञ्जे, अजुट्ठमारीव [अजद्धुमारीव (सी.), अज्झुट्ठमारिव (स्या.), अजद्धुमारिव (पी.) मज्झिमनिकाये, अङ्गुत्तरनिकाये च पस्सितब्बं] खुदाय मिय्ये;

न त्वेव पिण्डं लुळितं अनरियं, कुलपुत्तरूपो सप्पुरिसो न सेवे;

तयिदं न साधु तयिदं न सुट्ठु, सुनखुच्छिट्ठकं जनक भुञ्जसे तुवं’’.

२८०.

‘‘न चापि मे सीवलि सो अभक्खो, यं होति चत्तं गिहिनो सुनस्स वा;

ये केचि भोगा इध धम्मलद्धा, सब्बो सो भक्खो अनवयोति [अनवज्जोति (सी. पी.)] वुत्तो’’.

२८१.

‘‘कुमारिके उपसेनिये, निच्चं निग्गळमण्डिते;

कस्मा ते एको भुजो जनति, एको ते न जनती भुजो’’.

२८२.

‘‘इमस्मिं मे समण हत्थे, पटिमुक्का दुनीवरा [दुनीधुरा (सी. पी.)];

सङ्घाता [संघट्टा (स्या. क.)] जायते सद्दो, दुतियस्सेव सा गति.

२८३.

‘‘इमस्मिं मे समण हत्थे, पटिमुक्को एकनीवरो [एकनीधुरो (सी. पी.)];

सो अदुतियो न जनति, मुनिभूतोव तिट्ठति.

२८४.

‘‘विवादप्पत्तो [विवादमत्तो (पी.)] दुतियो, केनेको विवदिस्सति;

तस्स ते सग्गकामस्स, एकत्तमुपरोचतं’’.

२८५.

‘‘सुणासि सीवलि कथा [गाथा (सी. स्या. पी.)], कुमारिया पवेदिता;

पेसिया [पेस्सिया (सी. पी.)] मं गरहित्थो, दुतियस्सेव सा गति.

२८६.

‘‘अयं द्वेधापथो भद्दे, अनुचिण्णो पथाविहि;

तेसं त्वं एकं गण्हाहि, अहमेकं पुनापरं.

२८७.

‘‘मावच [नेव (सी. पी.), मा च (स्या. क.)] मं त्वं पति मेति, नाहं [माहं (सी. पी.)] भरियाति वा पुन’’;

‘‘इममेव कथयन्ता, थूणं नगरुपागमुं.

२८८.

‘‘कोट्ठके उसुकारस्स, भत्तकाले उपट्ठिते;

तत्रा च सो उसुकारो, (एकं दण्डं उजुं कतं;) [( ) नत्थि बहूसु]

एकञ्च चक्खुं निग्गय्ह, जिम्हमेकेन पेक्खति’’.

२८९.

‘‘एवं नो साधु पस्ससि, उसुकार सुणोहि मे;

यदेकं चक्खुं निग्गय्ह, जिम्हमेकेन पेक्खसि’’.

२९०.

‘‘द्वीहि समण चक्खूहि, विसालं विय खायति;

असम्पत्वा परमं [परं (सी. पी.)] लिङ्गं, नुजुभावाय कप्पति.

२९१.

‘‘एकञ्च चक्खुं निग्गय्ह, जिम्हमेकेन पेक्खतो;

सम्पत्वा परमं लिङ्गं, उजुभावाय कप्पति.

२९२.

‘‘विवादप्पत्तो [विवादमत्तो (पी.)] दुतियो, केनेको विवदिस्सति;

तस्स ते सग्गकामस्स, एकत्तमुपरोचतं’’.

२९३.

‘‘सुणासि सीवलि कथा [गाथा (सी. स्या. पी.)], उसुकारेन वेदिता;

पेसिया मं गरहित्थो, दुतियस्सेव सा गति.

२९४.

‘‘अयं द्वेधापथो भद्दे, अनुचिण्णो पथाविहि;

तेसं त्वं एकं गण्हाहि, अहमेकं पुनापरं.

२९५.

‘‘मावच मं त्वं पति मेति, नाहं भरियाति वा पुन’’;

‘‘मुञ्जावेसिका पवाळ्हा, एका विहर सीवली’’ति.

महाजनकजातकं दुतियं.

५४०. सुवण्णसामजातकं (३)

२९६.

‘‘को नु मं उसुना विज्झि, पमत्तं उदहारकं [हारिकं (स्या.), हारियं (क.)];

खत्तियो ब्राह्मणो वेस्सो, को मं विद्धा निलीयसि.

२९७.

‘‘न मे मंसानि खज्जानि, चम्मेनत्थो न विज्जति;

अथ केन नु वण्णेन, विद्धेय्यं मं अमञ्ञथ.

२९८.

‘‘को वा त्वं कस्स वा पुत्तो, कथं जानेमु तं मयं;

पुट्ठो मे सम्म अक्खाहि, किं मं विद्धा निलीयसि’’.

२९९.

‘‘राजाहमस्मि कासीनं, पीळियक्खोति मं विदू;

लोभा रट्ठं पहित्वान, मिगमेसं चरामहं.

३००.

‘‘इस्सत्थे चस्मि कुसलो, दळ्हधम्मोति विस्सुतो;

नागोपि मे न मुच्चेय्य, आगतो उसुपातनं.

३०१.

‘‘को वा त्वं कस्स वा पुत्तो [त्वं च कस्स वा पुत्तोसि (सी. पी.)], कथं जानेमु तं मयं;

पितुनो अत्तनो चापि, नामगोत्तं पवेदय’’.

३०२.

‘‘नेसादपुत्तो भद्दन्ते, सामो इति मं ञातयो;

आमन्तयिंसु जीवन्तं, स्वज्जेवाहं गतो [स्वाज्जेवङ्गतो (स्या.), स्वज्जेवङ्गते (क.)] सये.

३०३.

‘‘विद्धोस्मि पुथुसल्लेन, सविसेन यथा मिगो;

सकम्हि लोहिते राज, पस्स सेमि परिप्लुतो.

३०४.

‘‘पटिवामगतं [पटिधम्म गतं (सी. पी.)] सल्लं, पस्स धिम्हामि [विहाम्हि (सी. पी.)] लोहितं;

आतुरो त्यानुपुच्छामि, किं मं विद्धा निलीयसि.

३०५.

‘‘अजिनम्हि हञ्ञते दीपि, नागो दन्तेहि हञ्ञते;

अथ केन नु वण्णेन, विद्धेय्यं मं अमञ्ञथ’’.

३०६.

‘‘मिगो उपट्ठितो आसि, आगतो उसुपातनं;

तं दिस्वा उब्बिजी साम, तेन कोधो ममाविसि’’.

३०७.

‘‘यतो सरामि अत्तानं, यतो पत्तोस्मि विञ्ञुतं;

न मं मिगा उत्तसन्ति, अरञ्ञे सापदानिपि.

३०८.

‘‘यतो निधिं परिहरिं, यतो पत्तोस्मि योब्बनं;

न मं मिगा उत्तसन्ति, अरञ्ञे सापदानिपि.

३०९.

‘‘भीरू किम्पुरिसा राज, पब्बते गन्धमादने;

सम्मोदमाना गच्छाम, पब्बतानि वनानि च.

३१०.

(‘‘न मं मिगा उत्तसन्ति, अरञ्ञे सापदानिपि;) [( ) नत्थि सी. स्या. पी. पोत्थकेसु]

अथ केन नु वण्णेन, उत्रासन्ति मिगा ममं’’ [उत्रासे सो मिगो ममं (सी. पी.)].

३११.

‘‘न तं तस [न तद्दसा (सी. पी.)] मिगो साम, किं ताहं अलिकं भणे;

कोधलोभाभिभूताहं, उसुं ते तं अवस्सजिं [अविस्सजिं (स्या.)].

३१२.

‘‘कुतो नु साम आगम्म, कस्स वा पहितो तुवं;

उदहारो नदिं गच्छ, आगतो मिगसम्मतं’’.

३१३.

‘‘अन्धा मातापिता मय्हं, ते भरामि ब्रहावने;

तेसाहं उदकाहारो, आगतो मिगसम्मतं.

३१४.

‘‘अत्थि नेसं उसामत्तं, अथ साहस्स जीवितं;

उदकस्स अलाभेन , मञ्ञे अन्धा मरिस्सरे.

३१५.

‘‘न मे इदं तथा दुक्खं, लब्भा हि पुमुना इदं;

यञ्च अम्मं न पस्सामि, तं मे दुक्खतरं इतो.

३१६.

‘‘न मे इदं तथा दुक्खं, लब्भा हि पुमुना इदं;

यञ्च तातं न पस्सामि, तं मे दुक्खतरं इतो.

३१७.

‘‘सा नून कपणा अम्मा, चिररत्ताय रुच्छति [रुच्चति (क.)];

अड्ढरत्तेव रत्ते वा, नदीव अवसुच्छति [अवसुस्सति (स्या.)].

३१८.

‘‘सो नून कपणो तातो, चिररत्ताय रुच्छति [रुच्चति (क.)];

अड्ढरत्तेव रत्ते वा, नदीव अवसुच्छति [अवसुस्सति (स्या.)].

३१९.

‘‘उट्ठानपादचरियाय [पारिचरियाय (सी. पी.)], पादसम्बाहनस्स च;

साम तात विलपन्ता, हिण्डिस्सन्ति ब्रहावने.

३२०.

‘‘इदम्पि दुतियं सल्लं, कम्पेति हदयं ममं;

यञ्च अन्धे न पस्सामि, मञ्ञे हिस्सामि [यञ्च हेस्सामि (सी. पी.), तं में हिस्सामि (क.)] जीवितं’’.

३२१.

‘‘मा बाळ्हं परिदेवेसि, साम कल्याणदस्सन;

अहं कम्मकरो हुत्वा, भरिस्सं ते ब्रहावने.

३२२.

‘‘इस्सत्थे चस्मि कुसलो, दळ्हधम्मोति विस्सुतो;

अहं कम्मकरो हुत्वा, भरिस्सं ते ब्रहावने.

३२३.

‘‘मिगानं [मगानं (क.)] विघासमन्वेसं, वनमूलफलानि च;

अहं कम्मकरो हुत्वा, भरिस्सं ते ब्रहावने.

३२४.

‘‘कतमं तं वनं साम, यत्थ मातापिता तव;

अहं ते तथा भरिस्सं, यथा ते अभरी तुवं’’.

३२५.

‘‘अयं एकपदी राज, योयं उस्सीसके मम;

इतो गन्त्वा अड्ढकोसं, तत्थ नेसं अगारकं;

यत्थ मातापिता मय्हं, ते भरस्सु इतो गतो.

३२६.

‘‘नमो ते कासिराजत्थु, नमो ते कासिवड्ढन;

अन्धा मातापिता मय्हं, ते भरस्सु ब्रहावने.

३२७.

‘‘अञ्जलिं ते पग्गण्हामि, कासिराज नमत्थु ते;

मातरं पितरं मय्हं, वुत्तो वज्जासि वन्दनं’’.

३२८.

‘‘इदं वत्वान सो सामो, युवा कल्याणदस्सनो;

मुच्छितो विसवेगेन, विसञ्ञी समपज्जथ.

३२९.

‘‘स राजा परिदेवेसि, बहुं कारुञ्ञसञ्हितं;

अजरामरोहं आसिं, अज्जेतं ञामि [अज्जहञ्ञामि (क.)] नो पुरे;

सामं कालङ्कतं दिस्वा, नत्थि मच्चुस्स नागमो.

३३०.

‘‘यस्सु मं पटिमन्तेति, सविसेन समप्पितो;

स्वज्जेवं गते काले, न किञ्चि मभिभासति.

३३१.

‘‘निरयं नून गच्छामि, एत्थ मे नत्थि संसयो;

तदा हि पकतं पापं, चिररत्ताय किब्बिसं.

३३२.

‘‘भवन्ति तस्स वत्तारो, गामे किब्बिसकारको;

अरञ्ञे निम्मनुस्सम्हि, को मं वत्तुमरहति.

३३३.

‘‘सारयन्ति हि कम्मानि, गामे संगच्छ माणवा;

अरञ्ञे निम्मनुस्सम्हि, को नु मं सारयिस्सति’’.

३३४.

‘‘सा देवता अन्तरहिता, पब्बते गन्धमादने;

रञ्ञोव अनुकम्पाय, इमा गाथा अभासथ.

३३५.

‘‘आगुं किर महाराज, अकरि [अकरा (सी.)] कम्म दुक्कटं;

अदूसका पितापुत्ता, तयो एकूसुना हता.

३३६.

‘‘एहि तं अनुसिक्खामि, यथा ते सुगती सिया;

धम्मेनन्धे वने पोस, मञ्ञेहं सुगती तया.

३३७.

‘‘स राजा परिदेवित्वा, बहुं कारुञ्ञसञ्हितं;

उदककुम्भमादाय, पक्कामि दक्खिणामुखो.

३३८.

‘‘कस्स नु एसो पदसद्दो, मनुस्सस्सेव आगतो;

नेसो सामस्स निग्घोसो, को नु त्वमसि मारिस.

३३९.

‘‘सन्तञ्हि सामो वजति, सन्तं पादानि नेयति [उत्तहि (सी.)];

नेसो सामस्स निग्घोसो, को नु त्वमसि मारिस’’.

३४०.

‘‘राजाहमस्मि कासीनं, पीळियक्खोति मं विदू;

लोभा रट्ठं पहित्वान, मिगमेसं चरामहं.

३४१.

‘‘इस्सत्थे चस्मि कुसलो, दळ्हधम्मोति विस्सुतो;

नागोपि मे न मुच्चेय्य, आगतो उसुपातनं’’.

३४२.

‘‘स्वागतं ते महाराज, अथो ते अदुरागतं;

इस्सरोसि अनुप्पत्तो, यं इधत्थि पवेदय.

३४३.

‘‘तिन्दुकानि पियालानि, मधुके कासुमारियो;

फलानि खुद्दकप्पानि, भुञ्ज राज वरं वरं.

३४४.

‘‘इदम्पि पानीयं सीतं, आभतं गिरिगब्भरा;

ततो पिव महाराज, सचे त्वं अभिकङ्खसि’’.

३४५.

‘‘नालं अन्धा वने दट्ठुं, को नु वो फलमाहरि;

अनन्धस्सेवयं सम्मा, निवापो मय्ह खायति’’.

३४६.

‘‘दहरो युवा नातिब्रहा, सामो कल्याणदस्सनो;

दीघस्स केसा असिता, अथो सूनग्ग [सोनग्ग (क.)] वेल्लिता.

३४७.

‘‘सो हवे फलमाहरित्वा, इतो आदाय [आदा (सी. पी.)] कमण्डलुं;

नदिं गतो उदहारो, मञ्ञे न दूरमागतो’’.

३४८.

‘‘अहं तं अवधिं सामं, यो तुय्हं परिचारको;

यं कुमारं पवेदेथ, सामं कल्याणदस्सनं.

३४९.

‘‘दीघस्स केसा असिता, अथो सूनग्गवेल्लिता;

तेसु लोहितलित्तेसु, सेति सामो मया हतो’’.

३५०.

‘‘केन दुकूलमन्तेसि, हतो सामोति वादिना;

हतो सामोति सुत्वान, हदयं मे पवेधति.

३५१.

‘‘अस्सत्थस्सेव तरुणं, पवाळं मालुतेरितं;

हतो सामोति सुत्वान, हदयं मे पवेधति’’.

३५२.

‘‘पारिके कासिराजायं, सो सामं मिगसम्मते;

कोधसा उसुना विज्झि, तस्स मा पापमिच्छिम्हा’’.

३५३.

‘‘किच्छा लद्धो पियो पुत्तो, यो अन्धे अभरी वने;

तं एकपुत्तं घातिम्हि, कथं चित्तं न कोपये’’.

३५४.

‘‘किच्छा लद्धो पियो पुत्तो, यो अन्धे अभरी वने;

तं एकपुत्तं घातिम्हि, अक्कोधं आहु पण्डिता’’.

३५५.

‘‘मा बाळ्हं परिदेवेथ, हतो सामोति वादिना;

अहं कम्मकरो हुत्वा, भरिस्सामि ब्रहावने.

३५६.

‘‘इस्सत्थे चस्मि कुसलो, दळ्हधम्मोति विस्सुतो;

अहं कम्मकरो हुत्वा, भरिस्सामि ब्रहावने.

३५७.

‘‘मिगानं विघासमन्वेसं, वनमूलफलानि च;

अहं कम्मकरो हुत्वा, भरिस्सामि ब्रहावने’’.

३५८.

‘‘नेस धम्मो महाराज, नेतं अम्हेसु कप्पति;

राजा त्वमसि अम्हाकं, पादे वन्दाम ते मयं’’.

३५९.

‘‘धम्मं नेसाद भणथ, कता अपचिती तया;

पिता त्वमसि [त्वमहि (?)] अम्हाकं, माता त्वमसि पारिके’’.

३६०.

‘‘नमो ते कासिराजत्थु, नमो ते कासिवड्ढन;

अञ्जलिं ते पग्गण्हाम, याव सामानुपापय.

३६१.

‘‘तस्स पादे समज्जन्ता [पवट्टन्ता (पी.)], मुखञ्च भुजदस्सनं;

संसुम्भमाना अत्तानं, कालमागमयामसे’’.

३६२.

‘‘ब्रहा वाळमिगाकिण्णं, आकासन्तंव दिस्सति;

यत्थ सामो हतो सेति, चन्दोव पतितो छमा.

३६३.

‘‘ब्रहा वाळमिगाकिण्णं, आकासन्तंव दिस्सति;

यत्थ सामो हतो सेति, सूरियोव पतितो छमा.

३६४.

‘‘ब्रहा वाळमिगाकिण्णं, आकासन्तंव दिस्सति;

यत्थ सामो हतो सेति, पंसुना पतिकुन्तितो [कुण्ठितो (सी. स्या. पी.) एवमुपरिपि].

३६५.

‘‘ब्रहा वाळमिगाकिण्णं, आकासन्तंव दिस्सति;

यत्थ सामो हतो सेति, इधेव वसथस्समे’’.

३६६.

‘‘यदि तत्थ सहस्सानि, सतानि नियुतानि [नहुतानि (सी. स्या. पी.)] च;

नेवम्हाकं भयं कोचि, वने वाळेसु विज्जति’’.

३६७.

‘‘ततो अन्धानमादाय, कासिराजा ब्रहावने;

हत्थे गहेत्वा पक्कामि, यत्थ सामो हतो अहु.

३६८.

‘‘दिस्वान पतितं सामं, पुत्तकं पंसुकुन्थितं;

अपविद्धं ब्रहारञ्ञे, चन्दंव पतितं छमा.

३६९.

‘‘दिस्वान पतितं सामं, पुत्तकं पंसुकुन्थितं;

अपविद्धं ब्रहारञ्ञे, सूरियंव पतितं छमा.

३७०.

‘‘दिस्वान पतितं सामं, पुत्तकं पंसुकुन्थितं;

अपविद्धं ब्रहारञ्ञे, कलूनं [करुणं (सी. पी.)] परिदेवयुं.

३७१.

‘‘दिस्वान पतितं सामं, पुत्तकं पंसुकुन्थितं;

बाहा पग्गय्ह पक्कन्दुं, अधम्मो किर भो इति.

३७२.

‘‘बाळ्हं खो त्वं पमत्तोसि, साम कल्याणदस्सन;

यो अज्जेवं [स्वज्जेवं (क.) एवमुपरिपि] गते काले, न किञ्चि मभिभाससि.

३७३.

‘‘बाळ्हं खो त्वं पदित्तोसि, साम कल्याणदस्सन;

यो अज्जेवं गते काले, न किञ्चि मभिभाससि.

३७४.

‘‘बाळ्हं खो त्वं पकुद्धोसि, साम कल्याणदस्सन;

यो अज्जेवं गते काले, न किञ्चि मभिभाससि.

३७५.

‘‘बाळ्हं खो त्वं पसुत्तोसि, साम कल्याणदस्सन;

यो अज्जेवं गते काले, न किञ्चि मभिभाससि.

३७६.

‘‘बाळ्हं खो त्वं विमनोसि, साम कल्याणदस्सन;

यो अज्जेवं गते काले, न किञ्चि मभिभाससि.

३७७.

‘‘जटं वलिनं पंसुगतं [पङ्कहतं (सी. पी.)], को दानि सण्ठपेस्सति [सण्ठपेस्सति (सी. स्या. पी.)];

सामो अयं कालङ्कतो, अन्धानं परिचारको.

३७८.

‘‘को मे सम्मज्जमादाय [चे सम्मज्जनादाय (सी.), नो सम्मज्जनादाय (स्या.), मे सम्मज्जनादाय (पी.)], सम्मज्जिस्सति अस्समं;

सामो अयं कालङ्कतो, अन्धानं परिचारको.

३७९.

‘‘को दानि न्हापयिस्सति, सीतेनुण्होदकेन च;

सामो अयं कालङ्कतो, अन्धानं परिचारको.

३८०.

‘‘को दानि भोजयिस्सति, वनमूलफलानि च;

सामो अयं कालङ्कतो, अन्धानं परिचारको’’.

३८१.

‘‘दिस्वान पतितं सामं, पुत्तकं पंसुकुन्थितं;

अट्टिता पुत्तसोकेन, माता सच्चं अभासथ.

३८२.

‘‘येन सच्चेनयं सामो, धम्मचारी पुरे अहु;

एतेन सच्चवज्जेन, विसं सामस्स हञ्ञतु.

३८३.

‘‘येन सच्चेनयं सामो, ब्रह्मचारी पुरे अहु;

एतेन सच्चवज्जेन, विसं सामस्स हञ्ञतु.

३८४.

‘‘येन सच्चेनयं सामो, सच्चवादी पुरे अहु;

एतेन सच्चवज्जेन, विसं सामस्स हञ्ञतु.

३८५.

‘‘येन सच्चेनयं सामो, मातापेत्तिभरो [मातापेतिभरो (स्या.), मातापित्तिभरो (क.)] अहु;

एतेन सच्चवज्जेन, विसं सामस्स हञ्ञतु.

३८६.

‘‘येन सच्चेनयं सामो, कुले जेट्ठापचायिको;

एतेन सच्चवज्जेन, विसं सामस्स हञ्ञतु.

३८७.

‘‘येन सच्चेनयं सामो, पाणा पियतरो मम;

एतेन सच्चवज्जेन, विसं सामस्स हञ्ञतु.

३८८.

‘‘यं किञ्चित्थि कतं पुञ्ञं, मय्हञ्चेव पितुच्च ते;

सब्बेन तेन कुसलेन, विसं सामस्स हञ्ञतु’’.

३८९.

‘‘दिस्वान पतितं सामं, पुत्तकं पंसुकुन्थितं;

अट्टितो पुत्तसोकेन, पिता सच्चं अभासथ.

३९०.

‘‘येन सच्चेनयं सामो, धम्मचारी पुरे अहु;

एतेन सच्चवज्जेन, विसं सामस्स हञ्ञतु.

३९१.

‘‘येन सच्चेनयं सामो, ब्रह्मचारी पुरे अहु;

एतेन सच्चवज्जेन, विसं सामस्स हञ्ञतु.

३९२.

‘‘येन सच्चेनयं सामो, सच्चवादी पुरे अहु;

एतेन सच्चवज्जेन, विसं सामस्स हञ्ञतु.

३९३.

‘‘येन सच्चेनयं सामो, मातापेत्तिभरो अहु;

एतेन सच्चवज्जेन, विसं सामस्स हञ्ञतु.

३९४.

‘‘येन सच्चेनयं सामो, कुले जेट्ठापचायिको;

एतेन सच्चवज्जेन, विसं सामस्स हञ्ञतु.

३९५.

‘‘येन सच्चेनयं सामो, पाणा पियतरो मम;

एतेन सच्चवज्जेन, विसं सामस्स हञ्ञतु.

३९६.

‘‘यं किञ्चित्थि [किञ्चत्थि (सी. पी.)] कतं पुञ्ञं, मय्हञ्चेव मातुच्च ते;

सब्बेन तेन कुसलेन, विसं सामस्स हञ्ञतु.

३९७.

‘‘सा देवता अन्तरहिता, पब्बते गन्धमादने;

सामस्स अनुकम्पाय, इमं सच्चं अभासथ.

३९८.

‘‘पब्बत्याहं गन्धमादने, चिररत्तनिवासिनी [चिरं रत्तं निवासिनी (स्या.)];

न मे पियतरो कोचि, अञ्ञो सामेन [सामा न (सी. पी.)] विज्जति;

एतेन सच्चवज्जेन, विसं सामस्स हञ्ञतु.

३९९.

‘‘सब्बे वना गन्धमया, पब्बते गन्धमादने;

एतेन सच्चवज्जेन, विसं सामस्स हञ्ञतु’’.

४००.

तेसं लालप्पमानानं, बहुं कारुञ्ञसञ्हितं;

खिप्पं सामो समुट्ठासि, युवा कल्याणदस्सनो.

४०१.

‘‘सामोहमस्मि भद्दं वो [भद्दन्ते (क.)], सोत्थिनाम्हि समुट्ठितो;

मा बाळ्हं परिदेवेथ, मञ्जुनाभिवदेथ मं’’.

४०२.

‘‘स्वागतं ते महाराज, अथो ते अदुरागतं;

इस्सरोसि अनुप्पत्तो, यं इधत्थि पवेदय.

४०३.

‘‘तिन्दुकानि पियालानि, मधुके कासुमारियो;

फलानि खुद्दकप्पानि, भुञ्ज राज वरं वरं.

४०४.

‘‘अत्थि मे पानियं सीतं, आभतं गिरिगब्भरा;

ततो पिव महाराज, सचे त्वं अभिकङ्खसि’’.

४०५.

‘‘सम्मुय्हामि पमुय्हामि, सब्बा मुय्हन्ति मे दिसा;

पेतं तं साममद्दक्खिं, को नु त्वं साम जीवसि’’.

४०६.

‘‘अपि जीवं महाराज, पुरिसं गाळ्हवेदनं;

उपनीतमनसङ्कप्पं, जीवन्तं मञ्ञते मतं.

४०७.

‘‘अपि जीवं महाराज, पुरिसं गाळ्हवेदनं;

तं निरोधगतं सन्तं, जीवन्तं मञ्ञते मतं.

४०८.

‘‘यो मातरं पितरं वा, मच्चो धम्मेन पोसति;

देवापि नं तिकिच्छन्ति, मातापेत्तिभरं नरं.

४०९.

‘‘यो मातरं पितरं वा, मच्चो धम्मेन पोसति;

इधेव नं पसंसन्ति, पेच्च सग्गे पमोदति’’.

४१०.

‘‘एस भिय्यो पमुय्हामि, सब्बा मुय्हन्ति मे दिसा;

सरणं तं साम गच्छामि [सरणं साम गच्छामि (स्या. क.)], त्वञ्च मे सरणं भव’’.

४११.

‘‘धम्मं चर महाराज, मातापितूसु खत्तिय;

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

४१२.

‘‘धम्मं चर महाराज, पुत्तदारेसु खत्तिय;

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

४१३.

‘‘धम्मं चर महाराज, मित्तामच्चेसु खत्तिय;

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

४१४.

‘‘धम्मं चर महाराज, वाहनेसु बलेसु च;

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

४१५.

‘‘धम्मं चर महाराज, गामेसु निगमेसु च;

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

४१६.

‘‘धम्मं चर महाराज, रट्ठेसु जनपदेसु च;

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

४१७.

‘‘धम्मं चर महाराज, समणब्राह्मणेसु च;

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

४१८.

‘‘धम्मं चर महाराज, मिगपक्खीसु खत्तिय;

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

४१९.

‘‘धम्मं चर महाराज, धम्मो चिण्णो सुखावहो;

इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.

४२०.

‘‘धम्मं चर महाराज, सइन्दा देवा सब्रह्मका;

सुचिण्णेन दिवं पत्ता, मा धम्मं राज पामदो’’ति.

सुवण्णसामजातकं [सामजातकं (सी. पी.)] ततियं.

५४१. निमिजातकं (४)

४२१.

‘‘अच्छेरं वत लोकस्मिं, उप्पज्जन्ति विचक्खणा;

यदा अहु निमिराजा, पण्डितो कुसलत्थिको.

४२२.

‘‘राजा सब्बविदेहानं, अदा दानं अरिन्दमो;

तस्स तं ददतो दानं, सङ्कप्पो उदपज्जथ;

दानं वा ब्रह्मचरियं वा, कतमं सु महप्फलं.

४२३.

तस्स सङ्कप्पमञ्ञाय, मघवा देवकुञ्जरो;

सहस्सनेत्तो पातुरहु, वण्णेन विहनं [निहनं (सी. पी.), विहतं (स्या. क.)] तमं.

४२४.

सलोमहट्ठो मनुजिन्दो, वासवं अवचा निमि;

‘‘देवता नुसि गन्धब्बो, अदु सक्को पुरिन्ददो.

४२५.

‘‘न च मे तादिसो वण्णो, दिट्ठो वा यदि वा सुतो;

[नत्थि सी. पी. पोत्थकेसु] आचिक्ख मे त्वं भद्दन्ते, कथं जानेमु तं मयं’’ [नत्थि सी. पी. पोत्थकेसु].

४२६.

सलोमहट्ठं ञत्वान, वासवो अवचा निमिं;

‘‘सक्कोहमस्मि देविन्दो, आगतोस्मि तवन्तिके;

अलोमहट्ठो मनुजिन्द, पुच्छ पञ्हं यमिच्छसि’’.

४२७.

सो च तेन कतोकासो, वासवं अवचा निमि;

‘‘पुच्छामि तं महाराज [महाबाहु (सी. पी.), देवराज (क.)], सब्बभूतानमिस्सर;

दानं वा ब्रह्मचरियं वा, कतमं सु महप्फलं’’.

४२८.

सो पुट्ठो नरदेवेन, वासवो अवचा निमिं;

‘‘विपाकं ब्रह्मचरियस्स, जानं अक्खासिजानतो.

४२९.

‘‘हीनेन ब्रह्मचरियेन, खत्तिये उपपज्जति;

मज्झिमेन च देवत्तं, उत्तमेन विसुज्झति.

४३०.

‘‘न हेते सुलभा काया, याचयोगेन केनचि;

ये काये उपपज्जन्ति, अनागारा तपस्सिनो.

४३१.

‘‘दुदीपो [दुतिपो (क.)] सागरो सेलो, मुजकिन्दो [मुचलिन्दो (सी. स्या. पी.), मुजकिन्तो (क.)] भगीरसो;

उसिन्दरो [उसीनरो (सी. पी.)] कस्सपो च [अट्ठको च (सी. पी.), अत्थको च (स्या.)], असको च पुथुज्जनो.

४३२.

‘‘एते चञ्ञे च राजानो, खत्तिया ब्राह्मणा बहू;

पुथुयञ्ञं यजित्वान, पेतत्तं [पेतं ते (सी. पी.)] नातिवत्तिसुं.

४३३.

‘‘अथ यीमे [अद्धा इमे (सी. पी.), अद्धायिमे (स्या.)] अवत्तिंसु, अनागारा तपस्सिनो;

सत्तिसयो यामहनु, सोमयामो [सोमयागो (सी. स्या. पी.)] मनोजवो.

४३४.

‘‘समुद्दो माघो भरतो च, इसि कालपुरक्खतो [कालिकरिक्खियो (सी. पी.)];

अङ्गीरसो कस्सपो च, किसवच्छो अकत्ति [अकित्ति (सी. पी.), अकन्ति (स्या.)] च.

४३५.

‘‘उत्तरेन नदी सीदा, गम्भीरा दुरतिक्कमा;

नळग्गिवण्णा जोतन्ति, सदा कञ्चनपब्बता.

४३६.

‘‘परूळ्हकच्छा तगरा, रूळ्हकच्छा वना नगा;

तत्रासुं दससहस्सा, पोराणा इसयो पुरे.

४३७.

‘‘अहं सेट्ठोस्मि दानेन, संयमेन दमेन च;

अनुत्तरं वतं कत्वा, पकिरचारी समाहिते.

४३८.

‘‘जातिमन्तं अजच्चञ्च, अहं उजुगतं नरं;

अतिवेलं नमस्सिस्सं, कम्मबन्धू हि माणवा [मातिया (सी. पी.)].

४३९.

‘‘सब्बे वण्णा अधम्मट्ठा, पतन्ति निरयं अधो;

सब्बे वण्णा विसुज्झन्ति, चरित्वा धम्ममुत्तमं’’.

४४०.

इदं वत्वान मघवा, देवराजा सुजम्पति;

वेदेहमनुसासित्वा, सग्गकायं अपक्कमि.

४४१.

‘‘इमं भोन्तो निसामेथ, यावन्तेत्थ समागता;

धम्मिकानं मनुस्सानं, वण्णं उच्चावचं बहुं.

४४२.

‘‘यथा अयं निमिराजा, पण्डितो कुसलत्थिको;

राजा सब्बविदेहानं, अदा दानं अरिन्दमो.

४४३.

‘‘तस्स तं ददतो दानं, सङ्कप्पो उदपज्जथ;

दानं वा ब्रह्मचरियं वा, कतमं सु महप्फलं’’.

४४४.

अब्भुतो वत लोकस्मिं, उप्पज्जि लोमहंसनो;

दिब्बो रथो पातुरहु, वेदेहस्स यसस्सिनो.

४४५.

देवपुत्तो महिद्धिको, मातलि देवसारथि;

निमन्तयित्थ राजानं, वेदेहं मिथिलग्गहं.

४४६.

‘‘एहिमं रथमारुय्ह, राजसेट्ठ दिसम्पति;

देवा दस्सनकामा ते, तावतिंसा सइन्दका;

सरमाना हि ते देवा, सुधम्मायं समच्छरे’’.

४४७.

ततो राजा तरमानो, वेदेहो मिथिलग्गहो;

आसना वुट्ठहित्वान, पमुखो रथमारुहि.

४४८.

अभिरूळ्हं रथं दिब्बं, मातलि एतदब्रवि;

‘‘केन तं नेमि मग्गेन, राजसेट्ठ दिसम्पति;

येन वा पापकम्मन्ता, पुञ्ञकम्मा च ये नरा’’.

४४९.

‘‘उभयेनेव मं नेहि, मातलि देवसारथि;

येन वा पापकम्मन्ता, पुञ्ञकम्मा च ये नरा’’.

४५०.

‘‘केन तं पठमं नेमि, राजसेट्ठ दिसम्पति;

येन वा पापकम्मन्ता, पुञ्ञकम्मा च ये नरा’’.

४५१.

‘‘निरये [निरियं (स्या. क.)] ताव पस्सामि, आवासे [आवासं (स्या. क.)] पापकम्मिनं;

ठानानि लुद्दकम्मानं, दुस्सीलानञ्च या गति’’.

४५२.

दस्सेसि मातलि रञ्ञो, दुग्गं वेतरणिं नदिं;

कुथितं खारसंयुत्तं, तत्तं अग्गिसिखूपमं [अग्गिसमोदकं (क.)].

४५३.

निमी हवे मातलिमज्झभासथ [मातलिमज्झभासि (स्या.)], दिस्वा जनं पतमानं विदुग्गे;

‘‘भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;

इमे नु मच्चा किमकंसु पापं, येमे जना वेतरणिं पतन्ति’’.

४५४.

तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पापकम्मानं, जानं अक्खासिजानतो.

४५५.

‘‘ये दुब्बले बलवन्ता जीवलोके, हिंसन्ति रोसन्ति सुपापधम्मा;

ते लुद्दकम्मा पसवेत्व पापं, तेमे जना वेतरणिं पतन्ति’’.

४५६.

‘‘सामा च सोणा सबला च गिज्झा, काकोलसङ्घा अदन्ति [अदेन्ति (सी. स्या. पी.) एवमुपरिपि] भेरवा;

भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;

इमे नु मच्चा किमकंसु पापं, येमे जने काकोलसङ्घा अदन्ति’’.

४५७.

तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पापकम्मानं, जानं अक्खासिजानतो.

४५८.

‘‘ये केचिमे मच्छरिनो कदरिया, परिभासका समणब्राह्मणानं;

हिंसन्ति रोसन्ति सुपापधम्मा, ते लुद्दकम्मा पसवेत्व पापं;

तेमे जने काकोलसङ्घा अदन्ति’’.

४५९.

‘‘सजोतिभूता पथविं कमन्ति, तत्तेहि खन्धेहि च पोथयन्ति;

भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;

इमे नु मच्चा किमकंसु पापं, येमे जना खन्धहता सयन्ति’’.

४६०.

तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पापकम्मानं, जानं अक्खासिजानतो.

४६१.

‘‘ये जीवलोकस्मि सुपापधम्मिनो, नरञ्च नारिञ्च अपापधम्मं;

हिंसन्ति रोसन्ति सुपापधम्मा [सुपापधम्मिनो (क.)], ते लुद्दकम्मा पसवेत्व पापं;

तेमे जना खन्धहता सयन्ति’’.

४६२.

‘‘अङ्गारकासुं अपरे फुणन्ति [थुनन्ति (सी. स्या.), फुनन्ति (पी.)], नरा रुदन्ता परिदड्ढगत्ता;

भयञ्हि मं विदन्ति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;

इमे नु मच्चा किमकंसु पापं, येमे जना अङ्गारकासुं फुणन्ति’’.

४६३.

तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पापकम्मानं, जानं अक्खासिजानतो.

४६४.

‘‘ये केचि पूगाय धनस्स [पूगायतनस्स (सी. पी.)] हेतु, सक्खिं करित्वा इणं जापयन्ति;

ते जापयित्वा जनतं जनिन्द, ते लुद्दकम्मा पसवेत्व पापं;

तेमे जना अङ्गारकासुं फुणन्ति’’.

४६५.

‘‘सजोतिभूता जलिता पदित्ता, पदिस्सति महती लोहकुम्भी;

भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;

इमे नु मच्चा किमकंसु पापं, येमे जना अवंसिरा लोहकुम्भिं पतन्ति’’.

४६६.

तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पापकम्मानं, जानं अक्खासिजानतो.

४६७.

‘‘ये सीलवन्तं [सीलवं (पी.)] समणं ब्राह्मणं वा, हिंसन्ति रोसन्ति सुपापधम्मा;

ते लुद्दकम्मा पसवेत्व पापं, तेमे जना अवंसिरा लोहकुम्भिं पतन्ति’’.

४६८.

‘‘लुञ्चन्ति गीवं अथ वेठयित्वा [अविवेठयित्वा (क.)], उण्होदकस्मिं पकिलेदयित्वा [पकिलेदयित्वा (सी. पी.)];

भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;

इमे नु मच्चा किमकंसु पापं, येमे जना लुत्तसिरा सयन्ति’’.

४६९.

तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पापकम्मानं, जानं अक्खासिजानतो.

४७०.

‘‘ये जीवलोकस्मि सुपापधम्मिनो, पक्खी गहेत्वान विहेठयन्ति ते;

विहेठयित्वा सकुणं जनिन्द, ते लुद्दकामा पसवेत्व पापं;

तेमे जना लुत्तसिरा सयन्ति.

४७१.

‘‘पहूततोया अनिगाधकूला [अनिखातकूला (सी. स्या. पी.)], नदी अयं सन्दति सुप्पतित्था;

घम्माभितत्ता मनुजा पिवन्ति, पीतञ्च [पिवतं च (सी. स्या. पी. क.)] तेसं भुस होति पानि.

४७२.

‘‘भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;

इमे नु मच्चा किमकंसु पापं, पीतञ्च तेसं भुस होति पानि’’.

४७३.

तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पापकम्मानं, जानं अक्खासिजानतो.

४७४.

‘‘ये सुद्धधञ्ञं पलासेन मिस्सं, असुद्धकम्मा कयिनो ददन्ति;

घम्माभितत्तान पिपासितानं, पीतञ्च तेसं भुस होति पानि’’.

४७५.

‘‘उसूहि सत्तीहि च तोमरेहि, दुभयानि पस्सानि तुदन्ति कन्दतं;

भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;

इमे नु मच्चा किमकंसु पापं, येमे जना सत्तिहता सयन्ति’’.

४७६.

तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पापकम्मानं, जानं अक्खासिजानतो.

४७७.

‘‘ये जीवलोकस्मि असाधुकम्मिनो, अदिन्नमादाय करोन्ति जीविकं;

धञ्ञं धनं रजतं जातरूपं, अजेळकञ्चापि पसुं महिंसं [महीसं (सी. पी.)];

ते लुद्दकम्मा पसवेत्व पापं, तेमे जना सत्तिहता सयन्ति’’.

४७८.

‘‘गीवाय बद्धा किस्स इमे पुनेके, अञ्ञे विकन्ता [विकत्ता (सी. पी.)] बिलकता सयन्ति [पुनेके (सी. पी.)];

भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;

इमे नु मच्चा किमकंसु पापं, येमे जना बिलकता सयन्ति’’.

४७९.

तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पापकम्मानं, जानं अक्खासिजानतो.

४८०.

‘‘ओरब्भिका सूकरिका च मच्छिका, पसुं महिंसञ्च अजेळकञ्च;

हन्त्वान सूनेसु पसारयिंसु, ते लुद्दकम्मा पसवेत्व पापं;

तेमे जना बिलकता सयन्ति.

४८१.

‘‘रहदो अयं मुत्तकरीसपूरो, दुग्गन्धरूपो असुचि पूति वाति;

खुदापरेता मनुजा अदन्ति, भयञ्हि मं विन्दति सूत दिस्वा;

पुच्छामि तं मातलि देवसारथि, इमे नु मच्चा किमकंसु पापं;

येमे जना मुत्तकरीसभक्खा’’.

४८२.

तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पापकम्मानं, जानं अक्खासिजानतो.

४८३.

‘‘ये केचिमे कारणिका विरोसका, परेसं हिंसाय सदा निविट्ठा;

ते लुद्दकम्मा पसवेत्व पापं, मित्तद्दुनो मीळ्हमदन्ति बाला.

४८४.

‘‘रहदो अयं लोहितपुब्बपूरो, दुग्गन्धरूपो असुचि पूति वाति;

घम्माभितत्ता मनुजा पिवन्ति, भयञ्हि मं विन्दति सूत दिस्वा;

पुच्छामि तं मातलि देवसारथि, इमे नु मच्चा किमकंसु पापं;

येमे जना लोहितपुब्बभक्खा’’.

४८५.

तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पापकम्मानं, जानं अक्खासिजानतो.

४८६.

‘‘ये मातरं वा पितरं वा जीवलोके [पितरं व जीवलोके (सी.), पितरं व लोके (पी.)], पाराजिका अरहन्ते हनन्ति;

ते लुद्दकम्मा पसवेत्व पापं, तेमे जना लोहितपुब्बभक्खा’’.

४८७.

‘‘जिव्हञ्च पस्स बळिसेन विद्धं, विहतं यथा सङ्कुसतेन चम्मं;

फन्दन्ति मच्छाव थलम्हि खित्ता, मुञ्चन्ति खेळं रुदमाना किमेते.

४८८.

‘‘भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;

इमे नु मच्चा किमकंसु पापं, येमे जना वङ्कघस्ता सयन्ति’’.

४८९.

तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पापकम्मानं, जानं अक्खासिजानतो.

४९०.

‘‘ये केचि सन्धानगता [सन्थानगता (सी. पी.), सण्ठानगता (स्या.)] मनुस्सा, अग्घेन अग्घं कयं हापयन्ति;

कुटेन कुटं धनलोभहेतु, छन्नं यथा वारिचरं वधाय.

४९१.

‘‘न हि कूटकारिस्स भवन्ति ताणा, सकेहि कम्मेहि पुरक्खतस्स;

ते लुद्दकम्मा पसवेत्व पापं, तेमे जना वङ्कघस्ता सयन्ति’’.

४९२.

‘‘नारी इमा सम्परिभिन्नगत्ता, पग्गय्ह कन्दन्ति भुजे दुजच्चा;

सम्मक्खिता [समक्खिता (स्या.), समक्खिका (क.)] लोहितपुब्बलित्ता, गावो यथा आघातने विकन्ता;

ता भूमिभागस्मिं सदा निखाता, खन्धातिवत्तन्ति सजोतिभूता.

४९३.

‘‘भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;

इमा नु नारियो किमकंसु पापं, या भूमिभागस्मिं सदा निखाता;

खन्धातिवत्तन्ति सजोतिभूता’’.

४९४.

तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पापकम्मानं, जानं अक्खासिजानतो.

४९५.

‘‘कोलित्थियायो [कोलिनियायो (सी. पी.)] इध जीवलोके, असुद्धकम्मा असतं अचारुं;

ता दित्तरूपा [धुत्तरूपा (क.)] पति विप्पहाय, अञ्ञं अचारुं रतिखिड्डहेतु;

ता जीवलोकस्मिं रमापयित्वा, खन्धातिवत्तन्ति सजोतिभूता.

४९६.

‘‘पादे गहेत्वा किस्स इमे पुनेके, अवंसिरा नरके पातयन्ति;

भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;

इमे नु मच्चा किमकंसु पापं, येमे जना अवंसिरा नरके पातयन्ति’’.

४९७.

तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पापकम्मानं, जानं अक्खासिजानतो.

४९८.

‘‘ये जीवलोकस्मि असाधुकम्मिनो, परस्स दारानि अतिक्कमन्ति;

ते तादिसा उत्तमभण्डथेना, तेमे जना अवंसिरा नरके पातयन्ति.

४९९.

‘‘ते वस्सपूगानि बहूनि तत्थ, निरयेसु दुक्खं वेदनं वेदयन्ति;

न हि पापकारिस्स [कूटकारिस्स (क.)] भवन्ति ताणा, सकेहि कम्मेहि पुरक्खतस्स;

ते लुद्दकम्मा पसवेत्व पापं, तेमे जना अवंसिरा नरके पातयन्ति’’.

५००.

‘‘उच्चावचामे विविधा उपक्कमा, निरयेसु दिस्सन्ति सुघोररूपा;

भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;

इमे नु मच्चा किमकंसु पापं, येमे जना अधिमत्ता दुक्खा तिब्बा;

खरा कटुका वेदना वेदयन्ति’’.

५०१.

तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पापकम्मानं, जानं अक्खासिजानतो.

५०२.

‘‘ये जीवलोकस्मि सुपापदिट्ठिनो, विस्सासकम्मानि करोन्ति मोहा;

परञ्च दिट्ठीसु समादपेन्ति, ते पापदिट्ठिं [पापदिट्ठी (सी. स्या.), पापदिट्ठीसु (पी.)] पसवेत्व पापं;

तेमे जना अधिमत्ता दुक्खा तिब्बा, खरा कटुका वेदना वेदयन्ति.

५०३.

‘‘विदिता ते महाराज, आवासा पापकम्मिनं;

ठानानि लुद्दकम्मानं, दुस्सीलानञ्च या गति;

उय्याहि दानि राजीसि, देवराजस्स सन्तिके’’.

५०४.

‘‘पञ्चथूपं दिस्सतिदं विमानं, मालापिळन्धा सयनस्स मज्झे;

तत्थच्छति नारी महानुभावा, उच्चावचं इद्धि विकुब्बमाना.

५०५.

‘‘वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;

अयं नु नारी किमकासि साधुं, या मोदति सग्गपत्ता विमाने’’.

५०६.

तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.

५०७.

‘‘यदि ते सुता बीरणी जीवलोके, आमायदासी अहु ब्राह्मणस्स;

सा पत्तकाले [पत्तकालं (सी. स्या. पी.)] अतिथिं विदित्वा, माताव पुत्तं सकिमाभिनन्दी;

संयमा संविभागा च, सा विमानस्मि मोदति.

५०८.

‘‘दद्दल्लमाना आभेन्ति [आभन्ति (स्या. क.)], विमाना सत्त निम्मिता;

तत्थ यक्खो महिद्धिको, सब्बाभरणभूसितो;

समन्ता अनुपरियाति, नारीगणपुरक्खतो.

५०९.

‘‘वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;

अयं नु मच्चो किमकासि साधुं, यो मोदति सग्गपत्तो विमाने’’.

५१०.

तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.

५११.

‘‘सोणदिन्नो गहपति, एस दानपती अहु;

एस पब्बजितुद्दिस्स, विहारे सत्त कारयि.

५१२.

‘‘सक्कच्चं ते उपट्ठासि, भिक्खवो तत्थ वासिके;

अच्छादनञ्च भत्तञ्च, सेनासनं पदीपियं.

अदासि उजुभूतेसु, विप्पसन्नेन चेतसा.

५१३.

‘‘चातुद्दसिं पञ्चदसिं, या च [या व (सी. पी.)] पक्खस्स अट्ठमी [अट्ठमिं (सी. पी.)];

पाटिहारियपक्खञ्च, अट्ठङ्गसुसमाहितं.

५१४.

‘‘उपोसथं उपवसी, सदा सीलेसु संवुतो;

संयमा संविभागा च, सो विमानस्मि मोदति.

५१५.

‘‘पभासति मिदं ब्यम्हं, फलिकासु सुनिम्मितं;

नारीवरगणाकिण्णं, कूटागारवरोचितं;

उपेतं अन्नपानेहि, नच्चगीतेहि चूभयं.

५१६.

‘‘वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;

इमे नु मच्चा किमकंसु साधुं, ये मोदरे सग्गपत्ता विमाने’’.

५१७.

तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.

५१८.

‘‘या काचि नारियो इध जीवलोके, सीलवन्तियो उपासिका;

दाने रता निच्चं पसन्नचित्ता, सच्चे ठिता उपोसथे अप्पमत्ता;

संयमा संविभागा च, ता विमानस्मि मोदरे.

५१९.

‘‘पभासति मिदं ब्यम्हं, वेळुरियासु निम्मितं;

उपेतं भूमिभागेहि, विभत्तं भागसो मितं.

५२०.

‘‘आळम्बरा मुदिङ्गा च, नच्चगीता सुवादिता;

दिब्बा सद्दा निच्छरन्ति, सवनीया मनोरमा.

५२१.

‘‘नाहं एवंगतं जातु [जातं (क.)], एवंसुरुचिरं पुरे;

सद्दं समभिजानामि, दिट्ठं वा यदि वा सुतं.

५२२.

‘‘वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;

इमे नु मच्चा किमकंसु साधुं, ये मोदरे सग्गपत्ता विमाने’’.

५२३.

तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.

५२४.

‘‘ये केचि मच्चा इध जीवलोके, सीलवन्ता [सीलवन्तो (सी. पी.)] उपासका;

आरामे उदपाने च, पपा सङ्कमनानि च;

अरहन्ते सीतिभूते [अरहन्तेसु सीतिभूतेसु (क.)], सक्कच्चं पटिपादयुं.

५२५.

‘‘चीवरं पिण्डपातञ्च, पच्चयं सयनासनं;

अदंसु उजुभूतेसु, विप्पसन्नेन चेतसा.

५२६.

‘‘चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;

पाटिहारियपक्खञ्च, अट्ठङ्गसुसमाहितं.

५२७.

‘‘उपोसथं उपवसुं, सदा सीलेसु संवुता;

संयमा संविभागा च, ते विमानस्मि मोदरे.

५२८.

‘‘पभासति मिदं ब्यम्हं, फलिकासु सुनिम्मितं;

नारीवरगणाकिण्णं, कूटागारवरोचितं.

५२९.

‘‘उपेतं अन्नपानेहि, नच्चगीतेहि चूभयं;

नज्जो चानुपरियाति, नानापुप्फदुमायुता.

५३०.

‘‘वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;

अयं नु मच्चो किमकासि साधुं, यो मोदती सग्गपत्तो विमाने’’.

५३१.

तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.

५३२.

‘‘मिथिलायं गहपति, एस दानपती अहु;

आरामे उदपाने च, पपा सङ्कमनानि च;

अरहन्ते सीतिभूते, सक्कच्चं पटिपादयि.

५३३.

‘‘चीवरं पिण्डपातञ्च, पच्चयं सयनासनं;

अदासि उजुभूतेसु, विप्पसन्नेन चेतसा.

५३४.

‘‘चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;

पाटिहारियपक्खञ्च, अट्ठङ्गसुसमाहितं.

५३५.

‘‘उपोसथं उपवसी, सदा सीलेसु संवुतो;

संयमा संविभागा च, सो विमानस्मि मोदति’’.

५३६.

‘‘पभासति मिदं ब्यम्हं, फलिकासु सुनिम्मितं [वेळुरियासु निम्मितं (पी.)];

नारीवरगणाकिण्णं , कूटागारवरोचितं.

५३७.

‘‘उपेतं अन्नपानेहि, नच्चगीतेहि चूभयं;

नज्जो चानुपरियाति, नानापुप्फदुमायुता.

५३८.

‘‘राजायतना कपित्था च, अम्बा साला च जम्बुयो;

तिन्दुका च पियाला च, दुमा निच्चफला बहू.

५३९.

‘‘वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;

अयं नु मच्चो किमकासि साधुं, यो मोदती सग्गपत्तो विमाने’’.

५४०.

‘‘तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.

५४१.

‘‘मिथिलायं गहपति, एस दानपती अहु;

आरामे उदपाने च, पपा सङ्कमनानि च;

अरहन्ते सीतिभूते, सक्कच्चं पटिपादयि.

५४२.

‘‘चीवरं पिण्डपातञ्च, पच्चयं सयनासनं;

अदासि उजुभूतेसु, विप्पसन्नेन चेतसा.

५४३.

‘‘चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;

पाटिहारियपक्खञ्च, अट्ठङ्गसुसमाहितं.

५४४.

‘‘उपोसथं उपवसी, सदा सीलेसु संवुतो;

संयमा संविभागा च, सो विमानस्मि मोदति’’.

५४५.

‘‘पभासति मिदं ब्यम्हं, वेळुरियासु निम्मितं;

उपेतं भूमिभागेहि, विभत्तं भागसो मितं.

५४६.

‘‘आळम्बरा मुदिङ्गा च, नच्चगीता सुवादिता;

दिब्या सद्दा निच्छरन्ति, सवनीया मनोरमा.

५४७.

‘‘नाहं एवंगतं जातु [जातं (क.)], एवंसुरुचियं पुरे;

सद्दं समभिजानामि, दिट्ठं वा यदि वा सुतं.

५४८.

‘‘वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;

अयं नु मच्चो किमकासि साधुं, यो मोदति सग्गपत्तो विमाने’’.

५४९.

तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.

५५०.

‘‘बाराणसियं गहपति, एस दानपती अहु;

आरामे उदपाने च, पपा सङ्कमनानि च;

अरहन्ते सीतिभूते, सक्कच्चं पटिपादयि.

५५१.

‘‘चीवरं पिण्डपातञ्च, पच्चयं सयनासनं;

अदासि उजुभूतेसु, विप्पसन्नेन चेतसा.

५५२.

‘‘चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;

पाटिहारियपक्खञ्च, अट्ठङ्गसुसमाहितं.

५५३.

‘‘उपोसथं उपवसी, सदासीलेसु संवुतो;

संयमा संविभागा च, सो विमानस्मि मोदति.

५५४.

‘‘यथा उदयमादिच्चो, होति लोहितको महा;

तथूपमं इदं ब्यम्हं, जातरूपस्स निम्मितं.

५५५.

‘‘वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;

अयं नु मच्चो किमकासि साधुं, यो मोदती सग्गपत्तो विमाने’’.

५५६.

तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.

५५७.

‘‘सावत्थियं गहपति, एस दानपती अहु;

आरामे उदपाने च, पपा सङ्कमनानि च;

अरहन्ते सीतिभूते, सक्कच्चं पटिपादयि.

५५८.

‘‘चीवरं पिण्डपातञ्च, पच्चयं सयनासनं;

अदासि उजुभूतेसु, विप्पसन्नेन चेतसा.

५५९.

‘‘चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;

पाटिहारियपक्खञ्च, अट्ठङ्गसुसमाहितं.

५६०.

‘‘उपोसथं उपवसी, सदा सीलेसु संवुतो;

संयमा संविभागा च, सो विमानस्मि मोदति.

५६१.

‘‘वेहायसा मे बहुका, जातरूपस्स निम्मिता;

दद्दल्लमाना आभेन्ति, विज्जुवब्भघनन्तरे.

५६२.

‘‘वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;

इमे नु मच्चा किमकंसु साधुं, ये मोदरे सग्गपत्ता विमाने’’.

५६३.

तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.

५६४.

‘‘सद्धाय सुनिविट्ठाय, सद्धम्मे सुप्पवेदिते;

अकंसु सत्थु वचनं, सम्मासम्बुद्धसासने [सम्मासम्बुद्धसावका (स्या.), सम्मासम्बुद्धसासनं (पी.)];

तेसं एतानि ठानानि, यानि त्वं राज पस्ससि.

५६५.

‘‘विदिता ते महाराज, आवासा पापकम्मिनं;

अथो कल्याणकम्मानं, ठानानि विदितानि ते;

उय्याहि दानि राजीसि, देवराजस्स सन्तिके’’.

५६६.

‘‘सहस्सयुत्तं हयवाहिं, दिब्बयानमधिट्ठितो;

यायमानो महाराजा, अद्दा सीदन्तरे नगे;

दिस्वानामन्तयी सूतं, ‘‘इमे के नाम पब्बता’’.

५६७.

[अयं गाथा सी. स्या. पी. पोत्थकेसु अट्ठकथायञ्च न दिस्सति] तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो [अयं गाथा सी. स्या. पी. पोत्थकेसु अट्ठकथायञ्च न दिस्सति].

५६८.

‘‘सुदस्सनो करवीको, ईसधरो [इसिन्धरो (स्या.), ईसन्धरो (क.)] युगन्धरो;

नेमिन्धरो विनतको, अस्सकण्णो गिरी ब्रहा.

५६९.

‘‘एते सीदन्तरे नगा, अनुपुब्बसमुग्गता;

महाराजानमावासा , यानि त्वं राज पस्ससि.

५७०.

‘‘अनेकरूपं रुचिरं, नानाचित्रं पकासति;

आकिण्णं इन्दसदिसेहि, ब्यग्घेहेव सुरक्खितं [पुरक्खितं (स्या. क.)].

५७१.

‘‘वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;

इमं नु द्वारं किमभञ्ञमाहु [किमभिञ्ञमाहु (सी. पी.)], (मनोरम दिस्सति दूरतोव.) [( ) अयं पाठो स्यामपोत्थकेयेव दिस्सति]

५७२.

तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.

५७३.

‘‘चित्रकूटोति यं आहु, देवराजपवेसनं;

सुदस्सनस्स गिरिनो, द्वारञ्हेतं पकासति.

५७४.

‘‘अनेकरूपं रुचिरं, नानाचित्रं पकासति;

आकिण्णं इन्दसदिसेहि, ब्यग्घेहेव सुरक्खितं;

पविसेतेन राजीसि, अरजं भूमिमक्कम’’.

५७५.

‘‘सहस्सयुत्तं हयवाहिं, दिब्बयानमधिट्ठितो;

यायमानो महाराजा, अद्दा देवसभं इदं.

५७६.

‘‘यथा सरदे आकासे [आकासो (सी. स्या. पी.)], नीलोभासो पदिस्सति;

तथूपमं इदं ब्यम्हं, वेळुरियासु निम्मितं.

५७७.

‘‘वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;

इमं नु ब्यम्हं किमभञ्ञमाहु [किमभिञ्ञमाहु (सी. पी.)], (मनोरम दिस्सति दूरतोव.) [( ) अयं पाठो स्यामपोत्थकेयेव दिस्सति]

५७८.

तस्स पुट्ठो वियाकासि, मातलि देवसारथि;

विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.

५७९.

‘‘सुधम्मा इति यं आहु, पस्सेसा [एसेसा (स्या. क.)] दिस्सते सभा;

वेळुरियारुचिरा चित्रा, धारयन्ति सुनिम्मिता.

५८०.

‘‘अट्ठंसा सुकता थम्भा, सब्बे वेळुरियामया;

यत्थ देवा तावतिंसा, सब्बे इन्दपुरोहिता.

५८१.

‘‘अत्थं देवमनुस्सानं, चिन्तयन्ता समच्छरे;

पविसेतेन राजीसि, देवानं अनुमोदनं’’.

५८२.

‘‘तं देवा पटिनन्दिंसु, दिस्वा राजानमागतं;

‘‘स्वागतं ते महाराज, अथो ते अदुरागतं;

निसीद दानि राजीसि, देवराजस्स सन्तिके’’.

५८३.

‘‘सक्कोपि पटिनन्दित्थ [पटिनन्दित्वा (क.)], वेदेहं मिथिलग्गहं;

निमन्तयित्थ [निमन्तयी च (सी. पी.)] कामेहि, आसनेन च वासवो.

५८४.

‘‘साधु खोसि अनुप्पत्तो, आवासं वसवत्तिनं;

वस देवेसु राजीसि, सब्बकामसमिद्धिसु;

तावतिंसेसु देवेसु, भुञ्ज कामे अमानुसे’’.

५८५.

‘‘यथा याचितकं यानं, यथा याचितकं धनं;

एवंसम्पदमेवेतं, यं परतो दानपच्चया.

५८६.

‘‘न चाहमेतमिच्छामि, यं परतो दानपच्चया;

सयंकतानि पुञ्ञानि, तं मे आवेणिकं [आवेणियं (सी. स्या. पी.), आवेनिकं (क.)] धनं.

५८७.

‘‘सोहं गन्त्वा मनुस्सेसु, काहामि कुसलं बहुं;

दानेन समचरियाय, संयमेन दमेन च;

यं कत्वा सुखितो होति, न च पच्छानुतप्पति’’.

५८८.

‘‘बहूपकारो नो भवं, मातलि देवसारथि;

यो मे कल्याणकम्मानं, पापानं पटिदस्सयि’’ [पटिदंसयि (पी.)].

५८९.

‘‘इदं वत्वा निमिराजा, वेदेहो मिथिलग्गहो;

पुथुयञ्ञं यजित्वान, संयमं अज्झुपागमी’’ति.

निमिजातकं [नेमिराजजातकं (स्या.)] चतुत्थं.

५४२. उमङ्गजातकं (५)

५९०.

‘‘पञ्चालो सब्बसेनाय, ब्रह्मदत्तोयमागतो;

सायं पञ्चालिया सेना, अप्पमेय्या महोसध.

५९१.

‘‘वीथिमती [पिट्ठिमती (सी. पी.), विद्धिमती (स्या.)] पत्तिमती, सब्बसङ्गामकोविदा;

ओहारिनी सद्दवती, भेरिसङ्खप्पबोधना.

५९२.

‘‘लोहविज्जा अलङ्कारा, धजिनी वामरोहिनी;

सिप्पियेहि सुसम्पन्ना, सूरेहि सुप्पतिट्ठिता.

५९३.

‘‘दसेत्थ पण्डिता आहु, भूरिपञ्ञा रहोगमा [रहोगता (स्या. क.)];

माता एकादसी रञ्ञो, पञ्चालियं पसासति.

५९४.

‘‘अथेत्थेकसतं खत्या, अनुयन्ता यसस्सिनो;

अच्छिन्नरट्ठा ब्यथिता, पञ्चालियं [पञ्चालीनं (बहूसु)] वसं गता.

५९५.

‘‘यंवदा-तक्करा रञ्ञो, अकामा पियभाणिनो;

पञ्चालमनुयायन्ति, अकामा वसिनो गता.

५९६.

‘‘ताय सेनाय मिथिला, तिसन्धिपरिवारिता;

राजधानी विदेहानं, समन्ता परिखञ्ञति.

५९७.

‘‘उद्धं तारकजाताव, समन्ता परिवारिता;

महोसध विजानाहि, कथं मोक्खो भविस्सति’’.

५९८.

‘‘पादे देव पसारेहि, भुञ्ज कामे रमस्सु च;

हित्वा पञ्चालियं सेनं, ब्रह्मदत्तो पलायिति’’ [पलायति (सी. स्या.)].

५९९.

‘‘राजा सन्थवकामो ते, रतनानि पवेच्छति;

आगच्छन्तु इतो [ततो (सी. स्या.)] दूता, मञ्जुका पियभाणिनो.

६००.

‘‘भासन्तु मुदुका वाचा, या वाचा पटिनन्दिता;

पञ्चालो च विदेहो च [पञ्चाला च विदेहा च (सी. पी.)], उभो एका भवन्तु ते’’.

६०१.

‘‘कथं नु केवट्ट महोसधेन, समागमो आसि तदिङ्घ ब्रूहि;

कच्चि ते पटिनिज्झत्तो, कच्चि तुट्ठो महोसधो’’.

६०२.

‘‘अनरियरूपो पुरिसो जनिन्द, असम्मोदको थद्धो असब्भिरूपो;

यथा मूगो च बधिरो च, न किञ्चित्थं अभासथ’’ [अभासित्थ (क.)].

६०३.

‘‘अद्धा इदं मन्तपदं सुदुद्दसं, अत्थो सुद्धो नरवीरियेन दिट्ठो;

तथा हि कायो मम सम्पवेधति, हित्वा सयं को परहत्थमेस्सति’’.

६०४.

‘‘छन्नञ्हि एकाव मती समेति, ये पण्डिता उत्तमभूरिपत्ता;

यानं अयानं अथ वापि ठानं, महोसध त्वम्पि मतिं करोहि’’.

६०५.

‘‘जानासि खो राज महानुभावो, महब्बलो चूळनिब्रह्मदत्तो;

राजा च तं इच्छति मारणत्थं [कारणत्थं (सी. पी.)], मिगं यथा ओकचरेन लुद्दो.

६०६.

‘‘यथापि मच्छो बळिसं, वङ्कं मंसेन छादितं;

आमगिद्धो न जानाति, मच्छो मरणमत्तनो.

६०७.

‘‘एवमेव तुवं राज, चूळनेय्यस्स धीतरं;

कामगिद्धो न जानासि, मच्छोव मरणमत्तनो.

६०८.

‘‘सचे गच्छसि पञ्चालं, खिप्पमत्तं जहिस्सति;

मिगं पन्थानुबन्धंव [पथानुपन्नंव (सी. स्या. पी.)], महन्तं भयमेस्सति’’.

६०९.

‘‘मयमेव बालम्हसे एळमूगा, ये उत्तमत्थानि तयी लपिम्हा;

किमेव त्वं नङ्गलकोटिवड्ढो, अत्थानि जानासि यथापि अञ्ञे’’.

६१०.

‘‘इमं गले गहेत्वान, नासेथ विजिता मम;

यो मे रतनलाभस्स, अन्तरायाय भासति’’.

६११.

‘‘ततो च सो अपक्कम्म, वेदेहस्स उपन्तिका;

अथ आमन्तयी दूतं, माधरं [मढरं (सी.), माधुरं (स्या.), माठरं (पी.)] सुवपण्डितं.

६१२.

‘‘एहि सम्म हरितपक्ख [हरीपक्ख (सी. पी.)], वेय्यावच्चं करोहि मे;

अत्थि पञ्चालराजस्स, साळिका सयनपालिका.

६१३.

‘तं बन्धनेन [तं पत्थरेन (सी. पी.), तं सन्थवेन (स्या.)] पुच्छस्सु, सा हि सब्बस्स कोविदा;

सा तेसं सब्बं जानाति, रञ्ञो च कोसियस्स च.

६१४.

‘‘‘आमो’ति सो पटिस्सुत्वा, माधरो सुवपण्डितो;

अगमासि हरितपक्खो [हरीपक्खो (सी. पी.)], साळिकाय उपन्तिकं.

६१५.

‘‘ततो च खो सो गन्त्वान, माधरो सुवपण्डितो;

अथामन्तयि सुघरं, साळिकं मञ्जुभाणिकं.

६१६.

‘कच्चि ते सुघरे खमनीयं, कच्चि वेस्से अनामयं;

कच्चि ते मधुना लाजा, लब्भते सुघरे तुवं’ [तव (सी. पी.)].

६१७.

‘कुसलञ्चेव मे सम्म, अथो सम्म अनामयं;

अथो मे मधुना लाजा, लब्भते सुवपण्डित.

६१८.

‘कुतो नु सम्म आगम्म, कस्स वा पहितो तुवं;

च मेसि इतो पुब्बे, दिट्ठो वा यदि वा सुतो’’.

६१९.

‘‘अहोसिं सिविराजस्स, पासादे सयनपालको;

ततो सो धम्मिको राजा, बद्धे मोचेसि बन्धना’’.

६२०.

‘‘तस्स मेका दुतियासि, साळिका मञ्जुभाणिका;

तं तत्थ अवधी सेनो, पेक्खतो सुघरे मम’’.

६२१.

‘‘तस्सा कामा हि सम्मत्तो, आगतोस्मि तवन्तिके;

सचे करेय्य [करेय्यासि (सी.), करेयु (स्या.), करेय्यासि मे (पी.)] ओकासं, उभयोव वसामसे’’.

६२२.

‘‘सुवोव सुविं कामेय्य, साळिको पन साळिकं;

सुवस्स साळिकायेव [साळिकाय च (सी. पी.)], संवासो होति कीदिसो’’.

६२३.

‘‘योयं कामे [यं यं कामी (सी. पी.)] कामयति, अपि चण्डालिकामपि;

सब्बो हि सदिसो होति, नत्थि कामे असादिसो’’.

६२४.

‘‘अत्थि जम्पावती [जम्बावती (सी. स्या.), चम्पावती (क.)] नाम, माता सिविस्स [सिब्बिस्स (सी. पी.)] राजिनो;

सा भरिया वासुदेवस्स, कण्हस्स महेसी पिया.

६२५.

‘‘रट्ठवती [रथवती (सी. पी.), रतनवती (स्या.)] किम्पुरिसी, सापि वच्छं अकामयि;

मनुस्सो मिगिया सद्धिं, नत्थि कामे असादिसो’’.

६२६.

‘‘हन्द ख्वाहं गमिस्सामि, साळिके मञ्जुभाणिके;

पच्चक्खानुपदञ्हेतं, अतिमञ्ञसि नून मं’’.

६२७.

‘‘न सिरी तरमानस्स, माधर सुवपण्डित;

इधेव ताव अच्छस्सु, याव राजान दक्खसि [दक्खिसि (पी.)];

सोस्सि [सोस्ससि (सी.)] सद्दं मुदिङ्गानं, आनुभावञ्च राजिनो’’.

६२८.

‘‘यो नु ख्वायं तिब्बो सद्दो, तिरोजनपदे [तिरोजनपदं (पी. क.)] सुतो;

धीता पञ्चालराजस्स, ओसधी विय वण्णिनी;

तं दस्सति विदेहानं, सो विवाहो भविस्सति’’.

६२९.

‘‘एदिसो मा [नेदिसो ते (सी.)] अमित्तानं, विवाहो होतु माधर;

यथा पञ्चालराजस्स, वेदेहेन भविस्सति’’.

६३०.

‘‘आनयित्वान वेदेहं, पञ्चालानं रथेसभो;

ततो नं घातयिस्सति, नस्स सखी भविस्सति’’.

६३१.

‘‘हन्द खो मं अनुजानाहि, रत्तियो सत्तमत्तियो;

यावाहं सिविराजस्स, आरोचेमि महेसिनो;

लद्धो च मे आवसथो, साळिकाय उपन्तिकं’’ [उपन्तिका (सी. क.)].

६३२.

‘‘हन्द खो तं अनुजानामि, रत्तियो सत्तमत्तियो;

सचे त्वं सत्तरत्तेन, नागच्छसि ममन्तिके;

मञ्ञे ओक्कन्तसत्तं [ओक्कन्तसन्तं (स्या. पी. क.)] मं, मताय आगमिस्ससि’’.

६३३.

‘‘ततो च खो सो गन्त्वान, माधरो सुवपण्डितो;

महोसधस्स अक्खासि, साळिकावचनं इदं’’.

६३४.

‘‘यस्सेव घरे भुञ्जेय्य भोगं, तस्सेव अत्थं पुरिसो चरेय्य’’;

‘‘हन्दाहं गच्छामि पुरे जनिन्द, पञ्चालराजस्स पुरं सुरम्मं;

निवेसनानि मापेतुं, वेदेहस्स यसस्सिनो.

६३५.

‘‘निवेसनानि मापेत्वा, वेदेहस्स यसस्सिनो;

यदा ते पहिणेय्यामि, तदा एय्यासि खत्तिय’’.

६३६.

‘‘ततो च पायासि पुरे महोसधो, पञ्चालराजस्स पुरं सुरम्मं;

निवेसनानि मापेतुं, वेदेहस्स यसस्सिनो’’.

६३७.

‘‘निवेसनानि मापेत्वा, वेदेहस्स यसस्सिनो;

अथस्स पाहिणी दूतं, [नत्थि सी. पी. पोत्थकेसु] वेदेहं मिथिलग्गहं [नत्थि सी. पी. पोत्थकेसु];

एहि दानि महाराज, मापितं ते निवेसनं’’.

६३८.

‘‘ततो च राजा पायासि, सेनाय चतुरङ्गिया [चतुरङ्गिनिया (क.)];

अनन्तवाहनं दट्ठुं, फीतं कपिलियं [कम्पिल्लियं (सी. पी.)] पुरं’’.

६३९.

‘‘ततो च खो सो गन्त्वान, ब्रह्मदत्तस्स पाहिणि;

‘आगतो’स्मि महाराज, तव पादानि वन्दितुं.

६४०.

‘ददाहि दानि मे भरियं, नारिं सब्बङ्गसोभिनिं;

सुवण्णेन पटिच्छन्नं, दासीगणपुरक्खतं’’’.

६४१.

‘‘स्वागतं तेव [ते (सी.), तेपि (स्या.), तेन (पी.)] वेदेह, अथो ते अदुरागतं;

नक्खत्तंयेव परिपुच्छ, अहं कञ्ञं ददामि ते;

सुवण्णेन पटिच्छन्नं, दासीगणपुरक्खतं’’.

६४२.

‘‘ततो च राजा वेदेहो, नक्खत्तं परिपुच्छथ [परिपुच्छति (स्या. क.)];

नक्खत्तं परिपुच्छित्वा, ब्रह्मदत्तस्स पाहिणि.

६४३.

‘‘ददाहि दानि मे भरियं, नारिं सब्बङ्गसोभिनिं;

सुवण्णेन पटिच्छन्नं, दासीगणपुरक्खतं’’.

६४४.

‘‘ददामि दानि ते भरियं, नारिं सब्बङ्गसोभिनिं;

सुवण्णेन पटिच्छन्नं, दासीगणपुरक्खतं’’.

६४५.

‘‘हत्थी अस्सा रथा पत्ती, सेना तिट्ठन्ति वम्मिता [वम्मिका (स्या. क.)];

उक्का पदित्ता झायन्ति, किन्नु मञ्ञन्ति पण्डिता.

६४६.

‘‘हत्थी अस्सा रथा पत्ती, सेना तिट्ठन्ति वम्मिता [वम्मिका (स्या. क.)];

उक्का पदित्ता झायन्ति, किं नु काहन्ति [काहति (क.)] पण्डित’’.

६४७.

‘‘रक्खति तं महाराज, चूळनेय्यो महब्बलो;

पदुट्ठो ब्रह्मदत्तेन [पदुट्ठो ते ब्रह्मदत्तो (सी. स्या. पी.)], पातो तं घातयिस्सति’’.

६४८.

‘‘उब्बेधति मे हदयं, मुखञ्च परिसुस्सति;

निब्बुतिं नाधिगच्छामि, अग्गिदड्ढोव आतपे.

६४९.

‘‘कम्मारानं यथा उक्का, अन्तो झायति नो बहि;

एवम्पि हदयं मय्हं, अन्तो झायति नो बहि’’.

६५०.

‘‘पमत्तो मन्तनातीतो, भिन्नमन्तोसि खत्तिय;

इदानि खो तं तायन्तु, पण्डिता मन्तिनो जना.

६५१.

‘‘अकत्वामच्चस्स वचनं, अत्थकामहितेसिनो;

अत्तपीतिरतो राजा, मिगो कूटेव ओहितो.

६५२.

‘‘यथापि मच्छो बळिसं, वङ्कं मंसेन छादितं;

आमगिद्धो न जानाति, मच्छो मरणमत्तनो.

६५३.

‘‘एवमेव तुवं राज, चूळनेय्यस्स धीतरं;

कामगिद्धो न जानासि, मच्छोव मरणमत्तनो.

६५४.

‘‘सचे गच्छसि पञ्चालं, खिप्पमत्तं जहिस्ससि;

मिगं पन्थानुबन्धंव, महन्तं भयमेस्सति.

६५५.

‘‘अनरियरूपो पुरिसो जनिन्द, अहीव उच्छङ्गगतो डसेय्य;

न तेन मित्तिं कयिराथ धीरो [पञ्ञो (पी.)], दुक्खो हवे कापुरिसेन [कापुरिसेहि (क.)] सङ्गमो.

६५६.

‘‘यदेव [यं त्वेव (सी. स्या. पी.)] जञ्ञा पुरिसं [पुरिसो (स्या. क.)] जनिन्द, सीलवायं बहुस्सुतो;

तेनेव मित्तिं कयिराथ धीरो, सुखो हवे सप्पुरिसेन सङ्गमो’’.

६५७.

‘‘बालो तुवं एळमूगोसि राज, यो उत्तमत्थानि मयी लपित्थो;

किमेवहं नङ्गलकोटिवड्ढो, अत्थानि जानामि [जानिस्सं (सी. स्या. पी.)] यथापि अञ्ञे.

६५८.

‘‘इमं गले गहेत्वान, नासेथ विजिता मम;

यो मे रतनलाभस्स, अन्तरायाय भासति’’.

६५९.

‘‘महोसध अतीतेन, नानुविज्झन्ति पण्डिता;

किं मं अस्संव सम्बन्धं, पतोदेनेव विज्झसि.

६६०.

‘‘सचे पस्ससि मोक्खं वा, खेमं वा पन पस्ससि;

तेनेव मं अनुसास, किं अतीतेन विज्झसि’’.

६६१.

‘‘अतीतं मानुसं कम्मं, दुक्करं दुरभिसम्भवं;

न तं सक्कोमि मोचेतुं, त्वं पजानस्सु [त्वम्पि जानस्सु (सी. पी.)] खत्तिय.

६६२.

‘‘सन्ति वेहायसा [वेहासया (सी. पी.)] नागा, इद्धिमन्तो यसस्सिनो;

तेपि आदाय गच्छेय्युं, यस्स होन्ति तथाविधा.

६६३.

‘‘सन्ति वेहायसा अस्सा, इद्धिमन्तो यसस्सिनो;

तेपि आदाय गच्छेय्युं, यस्स होन्ति तथाविधा.

६६४.

‘‘सन्ति वेहायसा पक्खी, इद्धिमन्तो यसस्सिनो;

तेपि आदाय गच्छेय्युं, यस्स होन्ति तथाविधा.

६६५.

‘‘सन्ति वेहायसा यक्खा, इद्धिमन्तो यसस्सिनो;

तेपि आदाय गच्छेय्युं, यस्स होन्ति तथाविधा.

६६६.

‘‘अतीतं मानुसं कम्मं, दुक्करं दुरभिसम्भवं;

न तं सक्कोमि मोचेतुं, अन्तलिक्खेन खत्तिय’’.

६६७.

‘‘अतीरदस्सी पुरिसो, महन्ते उदकण्णवे;

यत्थ सो लभते गाधं [नावं (क.)], तत्थ सो विन्दते सुखं.

६६८.

‘‘एवं अम्हञ्च रञ्ञो च, त्वं पतिट्ठा महोसध;

त्वं नोसि मन्तिनं सेट्ठो, अम्हे दुक्खा पमोचय’’.

६६९.

‘‘अतीतं मानुसं कम्मं, दुक्करं दुरभिसम्भवं;

न तं सक्कोमि मोचेतुं, त्वं पजानस्सु सेनक’’.

६७०.

‘‘सुणोहि मेतं [एतं (सी. क.)] वचनं, पस्स सेनं [पस्ससे’तं (सी. पी.)] महब्भयं;

सेनकं दानि पुच्छामि, किं किच्चं इध मञ्ञसि’’.

६७१.

‘‘अग्गिं वा द्वारतो देम, गण्हामसे विकन्तनं [विकत्तनं (सी. पी.)];

अञ्ञमञ्ञं वधित्वान, खिप्पं हिस्साम जीवितं;

मा नो राजा ब्रह्मदत्तो, चिरं दुक्खेन मारयि’’.

६७२.

‘‘सुणोहि मेतं वचनं, पस्स सेनं महब्भयं;

पुक्कुसं दानि पुच्छामि, किं किच्चं इध मञ्ञसि’’.

६७३.

‘‘विसं खादित्वा मिय्याम, खिप्पं हिस्साम जीवितं;

मा नो राजा ब्रह्मदत्तो, चिरं दुक्खेन मारयि’’.

६७४.

‘‘सुणोहि मेतं वचनं, पस्स सेनं महब्भयं;

कामिन्दं [काविन्दं (सी. पी.)] दानि पुच्छामि, किं किच्चं इध मञ्ञसि’’.

६७५.

‘‘रज्जुया बज्झ मिय्याम, पपाता पपतामसे [पपतेमसे (सी. पी.)];

मा नो राजा ब्रह्मदत्तो, चिरं दुक्खेन मारयि’’.

६७६.

‘‘सुणोहि मेतं वचनं, पस्स सेनं महब्भयं;

देविन्दं दानि पुच्छामि, किं किच्चं इध मञ्ञसि’’.

६७७.

‘‘अग्गिं वा द्वारतो देम, गण्हामसे विकन्तनं;

अञ्ञमञ्ञं वधित्वान, खिप्पं हिस्साम जीवितं;

न नो सक्कोति मोचेतुं, सुखेनेव महोसधो’’.

६७८.

‘‘यथा कदलिनो सारं, अन्वेसं नाधिगच्छति;

एवं अन्वेसमाना नं, पञ्हं नज्झगमामसे.

६७९.

‘‘यथा सिम्बलिनो सारं, अन्वेसं नाधिगच्छति;

एवं अन्वेसमाना नं, पञ्हं नज्झगमामसे.

६८०.

‘‘अदेसे वत नो वुट्ठं, कुञ्जरानंवनोदके;

सकासे दुम्मनुस्सानं, बालानं अविजानतं.

६८१.

‘‘उब्बेधति मे हदयं, मुखञ्च परिसुस्सति;

निब्बुतिं नाधिगच्छामि, अग्गिदड्ढोव आतपे.

६८२.

‘‘कम्मारानं यथा उक्का, अन्तो झायति नो बहि;

एवम्पि हदयं मय्हं, अन्तो झायति नो बहि’’.

६८३.

‘‘ततो सो पण्डितो धीरो, अत्थदस्सी महोसधो;

वेदेहं दुक्खितं दिस्वा, इदं वचनमब्रवि.

६८४.

‘मा त्वं भायि महाराज, मा त्वं भायि रथेसभ;

अहं तं मोचयिस्सामि, राहुग्गहंव [राहुगहितंव (सी. स्या. पी.)] चन्दिमं.

६८५.

‘मा त्वं भायि महाराज, मा त्वं भायि रथेसभ;

अहं तं मोचयिस्सामि, राहुग्गहंव सूरियं.

६८६.

‘‘मा त्वं भायि महाराज, मा त्वं भायि रथेसभ;

अहं तं मोचयिस्सामि, पङ्के सन्नंव कुञ्जरं.

६८७.

‘मा त्वं भायि महाराज, मा त्वं भायि रथेसभ;

अहं तं मोचयिस्सामि, पेळाबद्धंव पन्नगं.

६८८.

[अयं गाथा सी. पी. पोत्थकेसु न दिस्सति] ‘मा त्वं भायि महाराज, मा त्वं भायि रथेसभ;

अहं तं मोचयिस्सामि, पक्खिं बद्धंव पञ्जरे [अयं गाथा सी. पी. पोत्थकेसु न दिस्सति].

६८९.

‘मा त्वं भायि महाराज, मा त्वं भायि रथेसभ;

अहं तं मोचयिस्सामि, मच्छे जालगतेरिव.

६९०.

‘मा त्वं भायि महाराज, मा त्वं भायि रथेसभ;

अहं तं मोचयिस्सामि, सयोग्गबलवाहनं.

६९१.

‘मा त्वं भायि महाराज, मा त्वं भायि रथेसभ;

पञ्चालं वाहयिस्सामि [बाहयिस्सामि (स्या.), वारयिस्सामि (क.)], काकसेनंव लेड्डुना.

६९२.

‘अदु पञ्ञा किमत्थिया, अमच्चो वापि तादिसो;

यो तं सम्बाधपक्खन्दं [सम्बाधपक्खन्तं (सी. पी.)], दुक्खा न परिमोचये’’’.

६९३.

‘‘एथ माणवा उट्ठेथ, मुखं सोधेथ सन्धिनो;

वेदेहो सहमच्चेहि, उमङ्गेन [उम्मग्गेन (सी. पी.), उम्मङ्गे (स्या.) एवमुपरिपि] गमिस्सति’’.

६९४.

‘‘तस्स तं वचनं सुत्वा, पण्डितस्सानुचारिनो [पण्डितस्सानुसारिनो (सी. स्या. पी.)];

उमङ्गद्वारं विवरिंसु, यन्तयुत्ते च अग्गळे’’.

६९५.

‘‘पुरतो सेनको याति, पच्छतो च महोसधो;

मज्झे च राजा वेदेहो, अमच्चपरिवारितो’’.

६९६.

‘‘उमङ्गा निक्खमित्वान, वेदेहो नावमारुहि;

अभिरूळ्हञ्च तं ञत्वा [अभिरुय्हञ्च ञत्वान (स्या. क.)], अनुसासि महोसधो.

६९७.

‘अयं ते ससुरो देव, अयं सस्सु जनाधिप;

यथा मातु पटिपत्ति, एवं ते होतु सस्सुया.

६९८.

‘यथापि नियको भाता, सउदरियो एकमातुको;

एवं पञ्चालचन्दो ते, दयितब्बो रथेसभ.

६९९.

‘अयं पञ्चालचन्दी ते, राजपुत्ती अभिच्छिता [अभिज्झिता (सी. स्या. पी.)];

कामं करोहि ते ताय, भरिया ते रथेसभ’’’.

७००.

‘‘आरुय्ह नावं तरमानो, किन्नु तीरम्हि तिट्ठसि;

किच्छा मुत्ताम्ह दुक्खतो, याम दानि महोसध’’.

७०१.

‘‘नेस धम्मो महाराज, योहं सेनाय नायको;

सेनङ्गं परिहापेत्वा, अत्तानं परिमोचये.

७०२.

‘‘निवेसनम्हि ते देव, सेनङ्गं परिहापितं;

तं दिन्नं ब्रह्मदत्तेन, आनयिस्सं रथेसभ’’.

७०३.

‘‘अप्पसेनो महासेनं, कथं विग्गय्ह [निग्गय्ह (स्या. क.)] ठस्ससि;

दुब्बलो बलवन्तेन, विहञ्ञिस्ससि पण्डित’’.

७०४.

‘‘अप्पसेनोपि चे मन्ती, महासेनं अमन्तिनं;

जिनाति राजा राजानो, आदिच्चोवुदयं तमं’’.

७०५.

‘‘सुसुखं वत संवासो, पण्डितेहीति सेनक;

पक्खीव पञ्जरे बद्धे, मच्छे जालगतेरिव;

अमित्तहत्थत्तगते [अमित्तस्स हत्थगते (क.)], मोचयी नो महोसधो’’.

७०६.

‘‘एवमेतं [एवमेव (स्या.)] महाराज, पण्डिता हि सुखावहा;

पक्खीव पञ्जरे बद्धे, मच्छे जालगतेरिव;

अमित्तहत्थत्तगते, मोचयी नो महोसधो’’.

७०७.

‘‘रक्खित्वा कसिणं रत्तिं, चूळनेय्यो महब्बलो;

उदेन्तं अरुणुग्गस्मिं, उपकारिं उपागमि.

७०८.

‘‘आरुय्ह पवरं नागं, बलवन्तं सट्ठिहायनं;

राजा अवोच पञ्चालो, चूळनेय्यो महब्बलो.

७०९.

‘‘सन्नद्धो मणिवम्मेन [मणिचम्मेन (स्या.)], सरमादाय पाणिना;

पेसिये अज्झभासित्थ, पुथुगुम्बे समागते.

७१०.

‘‘हत्थारोहे अनीकट्ठे, रथिके पत्तिकारके;

उपासनम्हि कतहत्थे, वालवेधे समागते’’.

७११.

‘‘पेसेथ कुञ्जरे दन्ती, बलवन्ते सट्ठिहायने;

मद्दन्तु कुञ्जरा नगरं, वेदेहेन सुमापितं.

७१२.

‘‘वच्छदन्तमुखा सेता, तिक्खग्गा अट्ठिवेधिनो;

पणुन्ना धनुवेगेन, सम्पतन्तुतरीतरा.

७१३.

‘‘माणवा वम्मिनो सूरा, चित्रदण्डयुतावुधा;

पक्खन्दिनो महानागा, हत्थीनं होन्तु सम्मुखा.

७१४.

‘‘सत्तियो तेलधोतायो, अच्चिमन्ता [अच्चिमन्ती (सी.)] पभस्सरा;

विज्जोतमाना तिट्ठन्तु, सतरंसीव [सतरंसा विय (सी.)] तारका.

७१५.

‘‘आवुधबलवन्तानं, गुणिकायूरधारिनं;

एतादिसानं योधानं, सङ्गामे अपलायिनं;

वेदेहो कुतो मुच्चिस्सति, सचे पक्खीव काहिति.

७१६.

‘‘तिंस मे पुरिसनावुत्यो, सब्बेवेकेकनिच्चिता;

येसं समं न पस्सामि, केवलं महिमं चरं.

७१७.

‘‘नागा च कप्पिता दन्ती, बलवन्तो सट्ठिहायना;

येसं खन्धेसु सोभन्ति, कुमारा चारुदस्सना;

७१८.

‘‘पीतालङ्कारा पीतवसना, पीतुत्तरनिवासना;

नागखन्धेसु सोभन्ति, देवपुत्ताव नन्दने.

७१९.

‘‘पाठीनवण्णा नेत्तिंसा, तेलधोता पभस्सरा;

निट्ठिता नरधीरेहि [नरवीरेहि (सी. स्या. पी.)], समधारा सुनिस्सिता.

७२०.

‘‘वेल्लालिनो वीतमला, सिक्कायसमया दळ्हा;

गहिता बलवन्तेहि, सुप्पहारप्पहारिभि.

७२१.

‘‘सुवण्णथरुसम्पन्ना, लोहितकच्छुपधारिता;

विवत्तमाना सोभन्ति, विज्जुवब्भघनन्तरे.

७२२.

‘‘पटाका [पताका (सी. पी.), पथका (स्या.)] वम्मिनो सूरा, असिचम्मस्स कोविदा;

धनुग्गहा सिक्खितरा [थरुग्गहा सिक्खितारो (सी. पी.)], नागखन्धे निपातिनो [नागखन्धातिपातिनो (सी. पी.)].

७२३.

‘‘एतादिसेहि परिक्खित्तो, नत्थि मोक्खो इतो तव;

पभावं ते न पस्सामि, येन त्वं मिथिलं वजे’’.

७२४.

‘‘किं नु सन्तरमानोव, नागं पेसेसि कुञ्जरं;

पहट्ठरूपो आपतसि [आगमसि (स्या.), आतपसि (क.)], सिद्धत्थोस्मीति [लद्धत्थोस्मीति (सी. स्या. पी.)] मञ्ञसि.

७२५.

‘‘ओहरेतं धनुं चापं, खुरप्पं पटिसंहर;

ओहरेतं सुभं वम्मं, वेळुरियमणिसन्थतं’’ [वेळुरियमणिसन्निभं (स्या.)].

७२६.

‘‘पसन्नमुखवण्णोसि, मितपुब्बञ्च भाससि;

होति खो मरणकाले, एदिसी [तादिसी (सी. पी.)] वण्णसम्पदा’’.

७२७.

‘‘मोघं ते गज्जितं राज, भिन्नमन्तोसि खत्तिय;

दुग्गण्होसि [दुग्गण्हो हि (सी. स्या. पी.)] तया राजा, खळुङ्केनेव [खळुङ्गेनेव (क.)] सिन्धवो.

७२८.

‘‘तिण्णो हिय्यो राजा गङ्गं, सामच्चो सपरिज्जनो;

हंसराजं यथा धङ्को, अनुज्जवं पतिस्ससि’’.

७२९.

‘‘सिङ्गाला रत्तिभागेन, फुल्लं दिस्वान किंसुकं;

मंसपेसीति मञ्ञन्ता, परिब्यूळ्हा मिगाधमा.

७३०.

‘‘वीतिवत्तासु रत्तीसु, उग्गतस्मिं दिवाकरे [दिवाकरे (सी. स्या. पी.)];

किंसुकं फुल्लितं दिस्वा, आसच्छिन्ना मिगाधमा.

७३१.

‘‘एवमेव तुवं राज, वेदेहं परिवारिय [परिवारय (स्या. पी.), परिवारितं (क.)];

आसच्छिन्नो गमिस्ससि, सिङ्गाला किंसुकं यथा’’.

७३२.

‘‘इमस्स हत्थे पादे च, कण्णनासञ्च छिन्दथ;

यो मे अमित्तं हत्थगतं, वेदेहं परिमोचयि.

७३३.

‘‘इमं मंसंव पातब्यं [मंसंव पातब्बं (सी. पी.), मंसञ्च पातब्यं (क.)], सूले कत्वा पचन्तु नं;

यो मे अमित्तं हत्थगतं, वेदेहं परिमोचयि.

७३४.

‘‘यथापि आसभं चम्मं, पथब्या वितनिय्यति;

सीहस्स अथो ब्यग्घस्स, होति सङ्कुसमाहतं.

७३५.

‘‘एवं तं वितनित्वान, वेधयिस्सामि सत्तिया;

यो मे अमित्तं हत्थगतं, वेदेहं परिमोचयि’’.

७३६.

‘‘सचे मे हत्थे पादे च, कण्णनासञ्च छेच्छसि;

एवं पञ्चालचन्दस्स, वेदेहो छेदयिस्सति.

७३७.

‘‘सचे मे हत्थे पादे च, कण्णनासञ्च छेच्छसि;

एवं पञ्चालचन्दिया, वेदेहो छेदयिस्सति.

७३८.

‘‘सचे मे हत्थे पादे च, कण्णनासञ्च छेच्छसि;

एवं नन्दाय देविया, वेदेहो छेदयिस्सति.

७३९.

‘‘सचे मे हत्थे पादे च, कण्णनासञ्च छेच्छसि;

एवं ते पुत्तदारस्स, वेदेहो छेदयिस्सति.

७४०.

‘‘सचे मंसंव पातब्यं, सूले कत्वा पचिस्ससि;

एवं पञ्चालचन्दस्स, वेदेहो पाचयिस्सति.

७४१.

‘‘सचे मंसंव पातब्यं, सूले कत्वा पचिस्ससि;

एवं पञ्चालचन्दिया, वेदेहो पाचयिस्सति.

७४२.

‘‘सचे मंसंव पातब्यं, सूले कत्वा पचिस्ससि;

एवं नन्दाय देविया, वेदेहो पाचयिस्सति.

७४३.

‘‘सचे मंसंव पातब्यं, सूले कत्वा पचिस्ससि;

एवं ते पुत्तदारस्स, वेदेहो पाचयिस्सति.

७४४.

‘‘सचे मं वितनित्वान, वेधयिस्ससि सत्तिया;

एवं पञ्चालचन्दस्स, वेदेहो वेधयिस्सति.

७४५.

‘‘सचे मं वितनित्वान, वेधयिस्ससि सत्तिया;

एवं पञ्चालचन्दिया, वेदेहो वेधयिस्सति.

७४६.

‘‘सचे मं वितनित्वान, वेधयिस्ससि सत्तिया;

एवं नन्दाय देविया, वेदेहो वेधयिस्सति.

७४७.

‘‘सचे मं वितनित्वान, वेधयिस्ससि सत्तिया;

एवं ते पुत्तदारस्स, वेदेहो वेधयिस्सति;

एवं नो मन्तितं रहो, वेदेहेन मया सह.

७४८.

‘‘यथापि पलसतं चम्मं, कोन्तिमन्तासुनिट्ठितं [कोन्तीमन्तीसुनिट्ठितं (सी. पी.)];

उपेति तनुताणाय, सरानं पटिहन्तवे.

७४९.

‘‘सुखावहो दुक्खनुदो, वेदेहस्स यसस्सिनो;

मतिं ते पटिहञ्ञामि, उसुं पलसतेन वा’’.

७५०.

‘‘इङ्घ पस्स महाराज, सुञ्ञं अन्तेपुरं तव;

ओरोधा च कुमारा च, तव माता च खत्तिय;

उमङ्गा नीहरित्वान, वेदेहस्सुपनामिता’’.

७५१.

‘‘इङ्घ अन्तेपुरं मय्हं, गन्त्वान विचिनाथ नं;

यथा इमस्स वचनं, सच्चं वा यदि वा मुसा’’.

७५२.

‘‘एवमेतं महाराज, यथा आह महोसधो;

सुञ्ञं अन्तेपुरं सब्बं, काकपट्टनकं यथा’’.

७५३.

‘‘इतो गता महाराज, नारी सब्बङ्गसोभना;

कोसम्बफलकसुस्सोणी [कोसुम्भफलकसुस्सोणी (सी. स्या. पी.)], हंसगग्गरभाणिनी.

७५४.

‘‘इतो नीता महाराज, नारी सब्बङ्गसोभना;

कोसेय्यवसना सामा, जातरूपसुमेखला.

७५५.

‘‘सुरत्तपादा कल्याणी, सुवण्णमणिमेखला;

पारेवतक्खी सुतनू, बिम्बोट्ठा तनुमज्झिमा.

७५६.

‘‘सुजाता भुजलट्ठीव, वेदीव [वेल्लीव (सी. पी.)] तनुमज्झिमा;

दीघस्सा केसा असिता, ईसकग्गपवेल्लिता.

७५७.

‘‘सुजाता मिगछापाव, हेमन्तग्गिसिखारिव;

नदीव गिरिदुग्गेसु, सञ्छन्ना खुद्दवेळुभि.

७५८.

‘‘नागनासूरु कल्याणी, परमा [पठमा (सी. पी.)] तिम्बरुत्थनी;

नातिदीघा नातिरस्सा, नालोमा नातिलोमसा’’.

७५९.

‘‘नन्दाय नून मरणेन, नन्दसि सिरिवाहन;

अहञ्च नून नन्दा च, गच्छाम यमसाधनं’’.

७६०.

‘‘दिब्बं अधीयसे मायं, अकासि चक्खुमोहनं;

यो मे अमित्तं हत्थगतं, वेदेहं परिमोचयि’’.

७६१.

‘‘अधीयन्ति महाराज [अधियन्ति वे महाराज (स्या. क.)], दिब्बमायिध पण्डिता;

ते मोचयन्ति अत्तानं, पण्डिता मन्तिनो जना.

७६२.

‘‘सन्ति माणवपुत्ता मे, कुसला सन्धिछेदका;

येसं कतेन मग्गेन, वेदेहो मिथिलं गतो’’.

७६३.

‘‘इङ्घ पस्स महाराज, उमङ्गं साधु मापितं;

हत्थीनं अथ अस्सानं, रथानं अथ पत्तिनं;

आलोकभूतं तिट्ठन्तं, उमङ्गं साधु मापितं’’ [निट्ठितं (सी. स्या. पी.)].

७६४.

‘‘लाभा वत विदेहानं, यस्सिमेदिसा पण्डिता;

घरे वसन्ति विजिते, यथा त्वंसि महोसध’’.

७६५.

‘‘वुत्तिञ्च परिहारञ्च, दिगुणं भत्तवेतनं;

ददामि विपुले भोगे, भुञ्ज कामे रमस्सु च;

मा विदेहं पच्चगमा, किं विदेहो करिस्सति’’.

७६६.

‘‘यो चजेथ महाराज, भत्तारं धनकारणा;

उभिन्नं होति गारय्हो, अत्तनो च परस्स च;

याव जीवेय्य वेदेहो, नाञ्ञस्स पुरिसो सिया.

७६७.

‘‘यो चजेथ महाराज, भत्तारं धनकारणा;

उभिन्नं होति गारय्हो, अत्तनो च परस्स च;

याव तिट्ठेय्य वेदेहो, नाञ्ञस्स विजिते वसे’’.

७६८.

‘‘दम्मि निक्खसहस्सं ते, गामासीतिञ्च कासिसु;

दासिसतानि चत्तारि, दम्मि भरियासतञ्च ते;

सब्बं सेनङ्गमादाय, सोत्थिं गच्छ महोसध.

७६९.

‘‘याव ददन्तु हत्थीनं, अस्सानं दिगुणं विधं;

तप्पेन्तु अन्नपानेन, रथिके पत्तिकारके’’.

७७०.

‘‘हत्थी अस्से रथे पत्ती, गच्छेवादाय पण्डित;

पस्सतु तं महाराजा, वेदेहो मिथिलं गतं [मिथिलग्गहं (क.)].

७७१.

‘‘हत्थी अस्सा रथा पत्ती, सेना पदिस्सते महा;

चतुरङ्गिनी भीसरूपा, किं नु मञ्ञसि पण्डित’’ [मञ्ञन्ति पण्डिता (सी. स्या. पी.)].

७७२.

‘‘आनन्दो ते महाराज, उत्तमो पटिदिस्सति;

सब्बं सेनङ्गमादाय, सोत्थिं पत्तो महोसधो’’.

७७३.

‘‘यथा पेतं सुसानस्मिं, छड्डेत्वा चतुरो जना;

एवं कपिलये त्यम्ह [कप्पिलिये त्यम्हा (स्या.), कम्पिल्लिये त्यम्हा (सी.), कम्पिल्लियरट्ठे (पी.)], छड्डयित्वा इधागता.

७७४.

‘‘अथ त्वं केन वण्णेन, केन वा पन हेतुना;

केन वा अत्थजातेन, अत्तानं परिमोचयि’’.

७७५.

‘‘अत्थं अत्थेन वेदेह, मन्तं मन्तेन खत्तिय;

परिवारयिं [परिवारयिस्सं (सी. स्या.)] राजानं, जम्बुदीपंव सागरो’’.

७७६.

‘‘दिन्नं निक्खसहस्सं मे, गामासीति च कासिसु;

दासीसतानि चत्तारि, दिन्नं भरियासतञ्च मे;

सब्बं सेनङ्गमादाय, सोत्थिनाम्हि इधागतो’’.

७७७.

‘‘सुसुखं वत संवासो, पण्डितेहीति सेनक;

पक्खीव पञ्जरे बद्धे, मच्छे जालगतेरिव;

अमित्तहत्थत्तगते [अमित्तस्स हत्थगते (क.)], मोचयी नो महोसधो’’.

७७८.

‘‘एवमेतं महाराज, पण्डिता हि सुखावहा;

पक्खीव पञ्जरे बद्धे, मच्छे जालगतेरिव;

अमित्तहत्थत्तगते, मोचयी नो महोसधो’’.

७७९.

‘‘आहञ्ञन्तु सब्बवीणा, भेरियो दिन्दिमानि च;

धमेन्तु मागधा सङ्खा, वग्गू नदन्तु दुन्दुभी’’.

७८०.

‘‘ओरोधा च कुमारा च, वेसियाना च ब्राह्मणा;

बहुं अन्नञ्च पानञ्च, पण्डितस्साभिहारयुं.

७८१.

‘‘हत्थारोहा अनीकट्ठा, रथिका पत्तिकारका;

बहुं अन्नञ्च पानञ्च, पण्डितस्साभिहारयुं.

७८२.

‘‘समागता जानपदा, नेगमा च समागता;

बहुं अन्नञ्च पानञ्च, पण्डितस्साभिहारयुं.

७८३.

‘‘बहुजनो पसन्नोसि, दिस्वा पण्डितमागतं;

पण्डितम्हि अनुप्पत्ते, चेलुक्खेपो अवत्तथा’’ति.

उमङ्गजातकं [महाउम्मग्गजातकं (सी. पी.), महोसधजातकं (स्या.§क.)] पञ्चमं.

५४३. भूरिदत्तजातकं (६)

७८४.

‘‘यं किञ्चि रतनं अत्थि, धतरट्ठनिवेसने;

सब्बानि ते उपयन्तु, धीतरं देहि राजिनो’’.

७८५.

‘‘न नो विवाहो नागेहि, कतपुब्बो कुदाचनं;

तं विवाहं असंयुत्तं, कथं अम्हे करोमसे’’.

७८६.

‘‘जीवितं नून ते चत्तं, रट्ठं वा मनुजाधिप;

न हि नागे कुपितम्हि, चिरं जीवन्ति तादिसा.

७८७.

‘‘यो त्वं देव मनुस्सोसि, इद्धिमन्तं अनिद्धिमा;

वरुणस्स नियं पुत्तं, यामुनं अतिमञ्ञसि’’.

७८८.

‘‘नातिमञ्ञामि राजानं, धतरट्ठं यसस्सिनं;

धतरट्ठो हि नागानं, बहूनमपि इस्सरो.

७८९.

‘‘अहि महानुभावोपि, न मे धीतरमारहो;

खत्तियो च विदेहानं, अभिजाता समुद्दजा’’.

७९०.

‘‘कम्बलस्सतरा उट्ठेन्तु, सब्बे नागे निवेदय;

बाराणसिं पवज्जन्तु, मा च कञ्चि [किञ्चि (सी. पी. क.)] विहेठयुं’’.

७९१.

‘‘निवेसनेसु सोब्भेसु, रथिया चच्चरेसु च;

रुक्खग्गेसु च लम्बन्तु, वितता तोरणेसु च.

७९२.

‘‘अहम्पि सब्बसेतेन, महता सुमहं पुरं;

परिक्खिपिस्सं भोगेहि, कासीनं जनयं भयं’’.

७९३.

तस्स तं वचनं सुत्वा, उरगानेकवण्णिनो;

बाराणसिं पवज्जिंसु, न च कञ्चि विहेठयुं.

७९४.

निवेसनेसु सोब्भेसु, रथिया चच्चरेसु च;

रुक्खग्गेसु च लम्बिंसु, वितता तोरणेसु च.

७९५.

तेसु दिस्वान लम्बन्ते, पुथू कन्दिंसु नारियो;

नागे सोण्डिकते दिस्वा, पस्ससन्ते मुहुं मुहुं.

७९६.

बाराणसी पब्यधिता, आतुरा समपज्जथ;

बाहा पग्गय्ह पक्कन्दुं, ‘‘धीतरं देहि राजिनो’’.

७९७.

‘‘पुप्फाभिहारस्स वनस्स मज्झे, को लोहितक्खो विततन्तरंसो;

का कम्बुकायूरधरा सुवत्था, तिट्ठन्ति नारियो दस वन्दमाना.

७९८.

‘‘को त्वं ब्रहाबाहु वनस्स मज्झे, विरोचसि घतसित्तोव अग्गि;

महेसक्खो अञ्ञतरोसि यक्खो, उदाहु नागोसि महानुभावो’’.

७९९.

‘‘नागोहमस्मि इद्धिमा, तेजस्सी [तेजसी (सी. स्या. पी. क.)] दुरतिक्कमो;

डंसेय्यं तेजसा कुद्धो, फीतं जनपदं अपि.

८००.

‘‘समुद्दजा हि मे माता, धतरट्ठो च मे पिता;

सुदस्सनकनिट्ठोस्मि, भूरिदत्तोति मं विदू’’.

८०१.

‘‘यं गम्भीरं सदावट्टं, रहदं भिस्मं पेक्खसि;

एस दिब्यो ममावासो, अनेकसतपोरिसो.

८०२.

‘‘मयूरकोञ्चाभिरुदं, नीलोदं वनमज्झतो;

यमुनं पविस मा भीतो, खेमं वत्तवतं [वत्तवतिं (स्या. क.)] सिवं’’.

८०३.

‘‘तत्थ पत्तो सानुचरो, सह पुत्तेन ब्राह्मण;

पूजितो मय्हं कामेहि, सुखं ब्राह्मण वच्छसि’’.

८०४.

‘‘समा समन्तपरितो, पहूततगरा [बहुका तग्गरा (सी. स्या. पी.)] मही;

इन्दगोपकसञ्छन्ना, सोभति हरितुत्तमा.

८०५.

‘‘रम्मानि वनचेत्यानि, रम्मा हंसूपकूजिता;

ओपुप्फापद्मा तिट्ठन्ति, पोक्खरञ्ञो [पोक्खरञ्ञा (स्या. पी.)] सुनिम्मिता.

८०६.

‘‘अट्ठंसा सुकता थम्भा, सब्बे वेळुरियामया;

सहस्सथम्भा पासादा, पूरा कञ्ञाहि जोतरे.

८०७.

‘‘विमानं उपपन्नोसि, दिब्यं पुञ्ञेहि अत्तनो;

असम्बाधं सिवं रम्मं, अच्चन्तसुखसंहितं.

८०८.

‘‘मञ्ञे सहस्सनेत्तस्स, विमानं नाभिकङ्खसि;

इद्धी हि त्यायं विपुला, सक्कस्सेव जुतीमतो’’.

८०९.

‘‘मनसापि न पत्तब्बो, आनुभावो जुतीमतो;

परिचारयमानानं, सइन्दानं [इन्दानं (स्या. क.)] वसवत्तिनं’’.

८१०.

‘‘तं विमानं अभिज्झाय, अमरानं सुखेसिनं;

उपोसथं उपवसन्तो, सेमि वम्मिकमुद्धनि’’.

८११.

‘‘अहञ्च मिगमेसानो, सपुत्तो पाविसिं वनं;

तं मं मतं वा जीवं वा, नाभिवेदेन्ति ञातका.

८१२.

‘‘आमन्तये भूरिदत्तं, कासिपुत्तं यसस्सिनं;

तया नो समनुञ्ञाता, अपि पस्सेमु ञातके’’.

८१३.

‘‘एसो हि वत मे छन्दो, यं वसेसि ममन्तिके;

न हि एतादिसा कामा, सुलभा होन्ति मानुसे.

८१४.

‘‘सचे त्वं निच्छसे वत्थुं, मम कामेहि पूजितो;

मया त्वं समनुञ्ञातो, सोत्थिं पस्साहि ञातके’’.

८१५.

‘‘धारयिमं मणिं दिब्यं, पसुं पुत्ते च विन्दति;

अरोगो सुखितो होति [होहि (स्या.)], गच्छेवादाय ब्राह्मण’’.

८१६.

‘‘कुसलं पटिनन्दामि, भूरिदत्त वचो तव;

पब्बजिस्सामि जिण्णोस्मि, न कामे अभिपत्थये’’.

८१७.

‘‘ब्रह्मचरियस्स चे भङ्गो, होति भोगेहि कारियं;

अविकम्पमानो एय्यासि, बहुं दस्सामि ते धनं’’.

८१८.

‘‘कुसलं पटिनन्दामि, भूरिदत्त वचो तव;

पुनपि आगमिस्सामि, सचे अत्थो भविस्सति’’.

८१९.

‘‘इदं वत्वा भूरिदत्तो, पेसेसि चतुरो जने;

एथ गच्छथ उट्ठेथ, खिप्पं पापेथ ब्राह्मणं.

८२०.

तस्स तं वचनं सुत्वा, उट्ठाय चतुरो जना;

पेसिता भूरिदत्तेन, खिप्पं पापेसु ब्राह्मणं.

८२१.

‘‘मणिं पग्गय्ह मङ्गल्यं, साधुवित्तं [साधुचित्तं (पी.)] मनोरमं;

सेलं ब्यञ्जनसम्पन्नं, को इमं मणिमज्झगा’’.

८२२.

‘‘लोहितक्खसहस्साहि, समन्ता परिवारितं;

अज्ज कालं पथं [पदं (सी. पी.)] गच्छं, अज्झगाहं मणिं इमं’’.

८२३.

‘‘सुपचिण्णो अयं सेलो, अच्चितो महितो [मानितो (क.)] सदा;

सुधारितो सुनिक्खित्तो, सब्बत्थमभिसाधये.

८२४.

‘‘उपचारविपन्नस्स, निक्खेपे धारणाय वा;

अयं सेलो विनासाय, परिचिण्णो अयोनिसो.

८२५.

‘‘न इमं अकुसलो [कुसलं (क.)] दिब्यं, मणिं धारेतुमारहो;

पटिपज्ज सतं निक्खं, देहिमं रतनं मम’’.

८२६.

‘‘न च म्यायं मणी केय्यो, गोहि [केहि (क.)] वा रतनेहि वा;

सेलो ब्यञ्जनसम्पन्नो, नेव केय्यो मणी मम’’.

८२७.

‘‘नो चे तया मणी केय्यो, गोहि [केहि (क.)] वा रतनेहि वा;

अथ केन मणी केय्यो, तं मे अक्खाहि पुच्छितो’’.

८२८.

‘‘यो मे संसे महानागं, तेजस्सिं दुरतिक्कमं;

तस्स दज्जं इमं सेलं, जलन्तमिव तेजसा’’.

८२९.

‘‘को नु ब्राह्मणवण्णेन, सुपण्णो पततं वरो;

नागं जिगीसमन्वेसि, अन्वेसं भक्खमत्तनो.

८३०.

‘‘नाहं दिजाधिपो होमि, न दिट्ठो गरुळो मया;

आसीविसेन वित्तोति [वित्तोस्मि (स्या. क.)], वज्जो ब्राह्मण मं विदू’’.

८३१.

‘‘किं नु तुय्हं बलं अत्थि, किं सिप्पं विज्जते तव;

किस्मिं वा त्वं परत्थद्धो, उरगं नापचायसि’’.

८३२.

‘‘आरञ्ञिकस्स इसिनो, चिररत्तं तपस्सिनो;

सुपण्णो कोसियस्सक्खा, विसविज्जं अनुत्तरं.

८३३.

‘‘तं भावितत्तञ्ञतरं, सम्मन्तं पब्बतन्तरे;

सक्कच्चं तं उपट्ठासिं, रत्तिन्दिवमतन्दितो.

८३४.

‘‘सो तदा परिचिण्णो मे, वत्तवा ब्रह्मचरियवा;

दिब्बं पातुकरी मन्तं, कामसा भगवा मम.

८३५.

‘‘त्याहं मन्ते परत्थद्धो, नाहं भायामि भोगिनं;

आचरियो विसघातानं, अलम्पानोति [आलम्बानोति (सी. पी.), आलम्बायनोति (स्या.)] मं विदू’’.

८३६.

‘‘गण्हामसे मणिं तात, सोमदत्त विजानहि;

मा दण्डेन सिरिं पत्तं, कामसा पजहिम्हसे’’.

८३७.

‘‘सकं निवेसनं पत्तं, यो तं ब्राह्मण पूजयि;

एवं कल्याणकारिस्स, किं मोहा दुब्भिमिच्छसि’’.

८३८.

‘‘सचे त्वं [सचे हि (सी. पी. क.)] धनकामोसि, भूरिदत्तो पदस्सति [भूरिदत्तं पदिस्ससि (क.)];

तमेव गन्त्वा याचस्सु, बहुं दस्सति ते धनं’’.

८३९.

‘‘हत्थगतं पत्तगतं, निकिण्णं खादितुं वरं;

मा नो सन्दिट्ठिको अत्थो, सोमदत्त उपच्चगा’’.

८४०.

‘‘पच्चति निरये घोरे, महिस्समपि विवरति [महिस्समव दीयति (सी. पी.), महिमस्स विन्द्रीयति (स्या.)];

मित्तदुब्भी हितच्चागी, जीवरेवापि सुस्सति [जीवरे चापि सुस्सरे (सी. पी.)].

८४१.

‘‘सचे त्वं [सचे हि (सी. पी. क.)] धनकामोसि, भूरिदत्तो पदस्सति;

मञ्ञे अत्तकतं वेरं, नचिरं वेदयिस्ससि’’.

८४२.

‘‘महायञ्ञं यजित्वान, एवं सुज्झन्ति ब्राह्मणा;

महायञ्ञं यजिस्साम, एवं मोक्खाम पापका’’.

८४३.

‘‘हन्द दानि अपायामि, नाहं अज्ज तया सह;

पदम्पेकं [पदमेकं (स्या. क.)] न गच्छेय्यं, एवं किब्बिसकारिना’’.

८४४.

‘‘इदं वत्वान पितरं, सोमदत्तो बहुस्सुतो;

उज्झापेत्वान भूतानि, तम्हा ठाना अपक्कमि.

८४५.

‘‘गण्हाहेतं महानागं, आहरेतं मणिं मम;

इन्दगोपकवण्णाभो, यस्स लोहितको सिरो.

८४६.

‘‘कप्पासपिचुरासीव, एसो कायो पदिस्सति [काय’स्स दिस्सति (सी. पी.)];

वम्मिकग्गगतो सेति, तं त्वं गण्हाहि ब्राह्मण’’.

८४७.

‘‘अथोसधेहि दिब्बेहि, जप्पं मन्तपदानि च;

एवं तं असक्खि सत्थुं [सट्ठुं (सी. पी.), युट्ठुं (स्या.), सुत्तुं (क.)], कत्वा परित्तमत्तनो’’.

८४८.

‘‘ममं दिस्वान आयन्तं, सब्बकामसमिद्धिनं;

इन्द्रियानि अहट्ठानि, सावं [सामं (सी. पी.)] जातं मुखं तव.

८४९.

‘‘पद्मं यथा हत्थगतं, पाणिना परिमद्दितं;

सावं जातं [यन्तं (क.)] मुखं तुय्हं, ममं दिस्वान एदिसं.

८५०.

‘‘कच्चि नु ते नाभिससि [ते नाभिसयि (सी.), ते नाभिस्ससि (स्या.)], कच्चि ते अत्थि वेदना;

येन सावं मुखं तुय्हं, ममं दिस्वान आगतं’’.

८५१.

‘‘सुपिनं तात अद्दक्खिं, इतो मासं अधोगतं;

दक्खिणं विय मे बाहुं, छेत्वा रुहिरमक्खितं;

पुरिसो आदाय पक्कामि, मम रोदन्तिया सति.

८५२.

‘‘यतोहं [यतो तं (सी.)] सुपिनमद्दक्खिं, सुदस्सन विजानहि;

ततो दिवा वा रत्तिं वा, सुखं मे नोपलब्भति’’.

८५३.

‘‘यं पुब्बे परिवारिंसु [परिचारिंसु (सी. पी.)], कञ्ञा रुचिरविग्गहा;

हेमजालपटिच्छन्ना, भूरिदत्तो न दिस्सति.

८५४.

‘‘यं पुब्बे परिवारिंसु [परिचारिंसु (सी. पी.)], नेत्तिंसवरधारिनो;

कणिकाराव सम्फुल्ला, भूरिदत्तो न दिस्सति.

८५५.

‘‘हन्द दानि गमिस्साम, भूरिदत्तनिवेसनं;

धम्मट्ठं सीलसम्पन्नं, पस्साम तव भातरं’’.

८५६.

‘‘तञ्च दिस्वान आयन्तिं, भूरिदत्तस्स मातरं;

बाहा पग्गय्ह पक्कन्दुं, भूरिदत्तस्स नारियो.

८५७.

‘‘पुत्तं तेय्ये न जानाम, इतो मासं अधोगतं;

मतं वा यदि वा जीवं, भूरिदत्तं यसस्सिनं’’.

८५८.

‘‘सकुणी हतपुत्ताव, सुञ्ञं दिस्वा कुलावकं;

चिरं दुक्खेन झायिस्सं, भूरिदत्तं अपस्सती [इमिस्सा गाथायानन्तरे सी. पी. पोत्थकेसु – ‘‘सकुणी हतपुत्ताव, सुञ्ञं दिस्वा कुलावकं; तेन तेन पधाविस्स, पियपुत्तं अपस्सती’’ति इति अयम्पि गाथा आगता].

८५९.

‘‘कुररी हतछापाव, सुञ्ञं दिस्वा कुलावकं;

चिरं दुक्खेन झायिस्सं, भूरिदत्तं अपस्सती.

८६०.

‘‘सा नून चक्कवाकीव, पल्ललस्मिं अनोदके;

चिरं दुक्खेन झायिस्सं, भूरिदत्तं अपस्सती.

८६१.

‘‘कम्मारानं यथा उक्का, अन्तो झायति नो बहि;

एवं झायामि सोकेन, भूरिदत्तं अपस्सती’’.

८६२.

‘‘सालाव सम्पमथिता [सम्पमद्दिता (स्या. क.)], मालुतेन पमद्दिता;

सेन्ति पुत्ता च दारा च, भूरिदत्तनिवेसने’’.

८६३.

‘‘इदं सुत्वान निग्घोसं, भूरिदत्तनिवेसने;

अरिट्ठो च सुभोगो [सुभगो (सी. पी.)] च, पधाविंसु अनन्तरा [उपधाविंसु अनन्तरा (सी. पी.)].

८६४.

‘‘अम्म अस्सास मा सोचि, एवंधम्मा हि पाणिनो;

चवन्ति उपपज्जन्ति, एसस्स परिणामिता’’.

८६५.

‘‘अहम्पि तात जानामि, एवंधम्मा हि पाणिनो;

सोकेन च परेतस्मि, भूरिदत्तं अपस्सती.

८६६.

‘‘अज्ज चे मे इमं रत्तिं, सुदस्सन विजानहि;

भूरिदत्तं अपस्सन्ती, मञ्ञे हिस्सामि जीवितं’’.

८६७.

‘‘अम्म अस्सास मा सोचि, आनयिस्साम भातरं;

दिसोदिसं गमिस्साम, भातुपरियेसनं चरं.

८६८.

‘‘पब्बते गिरिदुग्गेसु, गामेसु निगमेसु च;

ओरेन सत्तरत्तस्स [ओरेन दसरत्तस्स (सी. पी.)], भातरं पस्स आगतं’’.

८६९.

‘‘हत्था पमुत्तो उरगो, पादे ते निपती भुसं;

कच्चि नु तं डंसी तात [कच्चि तं नु डसी तात (सी.), कच्चि नु डंसितो तात (स्या.), कच्चितानुडसी तात (पी.)], मा भायि सुखितो भव’’.

८७०.

‘‘नेव मय्हं अयं नागो, अलं दुक्खाय कायचि;

यावतत्थि अहिग्गाहो, मया भिय्यो न विज्जति’’.

८७१.

‘‘को नु ब्राह्मणवण्णेन, दित्तो [दत्तो (सी. स्या. पी.)] परिसमागतो;

अव्हायन्तु सुयुद्धेन, सुणन्तु परिसा मम’’.

८७२.

‘‘त्वं मं नागेन आलम्प, अहं मण्डूकछापिया;

होतु नो अब्भुतं तत्थ, आसहस्सेहि पञ्चहि’’.

८७३.

‘‘अहञ्हि वसुमा अड्ढो, त्वं दलिद्दोसि माणव;

को नु ते पाटिभोगत्थि, उपजूतञ्च किं सिया.

८७४.

‘‘उपजूतञ्च मे अस्स, पाटिभोगो च तादिसो;

होतु नो अब्भुतं तत्थ, आसहस्सेहि पञ्चहि’’.

८७५.

‘‘सुणोहि मे महाराज, वचनं भद्दमत्थु ते;

पञ्चन्नं मे सहस्सानं, पाटिभोगो हि कित्तिम’’.

८७६.

‘‘पेत्तिकं वा इणं होति, यं वा होति सयंकतं;

किं त्वं एवं बहुं मय्हं, धनं याचसि ब्राह्मण’’.

८७७.

‘‘अलम्पानो हि नागेन, ममं अभिजिगीसति [अभिजिगिंसति (सी. स्या. पी.)];

अहं मण्डूकछापिया, डंसयिस्सामि ब्राह्मणं.

८७८.

‘‘तं त्वं दट्ठुं महाराज, अज्ज रट्ठाभिवड्ढन;

खत्तसङ्घपरिब्यूळ्हो, निय्याहि अहिदस्सनं’’ [अभिदस्सनं (सी. पी.)].

८७९.

‘‘नेव तं अतिमञ्ञामि, सिप्पवादेन माणव;

अतिमत्तोसि सिप्पेन, उरगं नापचायसि’’.

८८०.

‘‘अहम्पि नातिमञ्ञामि, सिप्पवादेन ब्राह्मण;

अविसेन च नागेन, भुसं वञ्चयसे जनं.

८८१.

‘‘एवं चेतं जनो जञ्ञा, यथा जानामि तं अहं;

न त्वं लभसि आलम्प, भुसमुट्ठिं [थुसमुट्ठिं (स्या.), सत्तुमुट्ठिं (सी. पी.)] कुतो धनं’’.

८८२.

‘‘खराजिनो जटी दुम्मी [रुम्मी (सी. स्या. पी.)], दित्तो परिसमागतो;

यो त्वं एवं गतं नागं, अविसो अतिमञ्ञसि.

८८३.

‘‘आसज्ज खो नं जञ्ञासि, पुण्णं उग्गस्स तेजसो;

मञ्ञे तं भस्मरासिंव, खिप्पमेसो करिस्सति’’.

८८४.

‘‘सिया विसं सिलुत्तस्स, देड्डुभस्स सिलाभुनो;

नेव लोहितसीसस्स, विसं नागस्स विज्जति’’.

८८५.

‘‘सुतमेतं अरहतं, सञ्ञतानं तपस्सिनं;

इध दानानि दत्वान, सग्गं गच्छन्ति दायका;

जीवन्तो देहि दानानि, यदि ते अत्थि दातवे.

८८६.

‘‘अयं नागो महिद्धिको, तेजस्सी दुरतिक्कमो;

तेन तं डंसयिस्सामि, सो तं भस्मं करिस्सति’’.

८८७.

‘‘मयापेतं सुतं सम्म, सञ्ञतानं तपस्सिनं;

इध दानानि दत्वान, सग्गं गच्छन्ति दायका;

त्वमेव देहि जीवन्तो, यदि ते अत्थि दातवे.

८८८.

‘‘अयं अजमुखी [अच्चिमुखी (सी. स्या. पी.)] नाम, पुण्णा उग्गस्स तेजसो;

ताय तं डंसयिस्सामि, सा तं भस्मं करिस्सति’’.

८८९.

‘‘या धीता धतरट्ठस्स, वेमाता भगिनी मम;

सा तं डंसत्वजमुखी [सा दिस्सतु अच्चिमुखी (सी. पी.)], पुण्णा उग्गस्स तेजसो’’.

८९०.

‘‘छमायं चे निसिञ्चिस्सं, ब्रह्मदत्त विजानहि;

तिणलतानि ओसध्यो, उस्सुस्सेय्युं असंसयं.

८९१.

‘‘उद्धं चे पातयिस्सामि, ब्रह्मदत्त विजानहि;

सत्त वस्सानियं देवो, न वस्से न हिमं पते.

८९२.

‘‘उदके चे निसिञ्चिस्सं, ब्रह्मदत्त विजानहि;

यावन्तोदकजा [यावता ओदका (सी.), यावता उदकजा (पी.)] पाणा, मरेय्युं मच्छकच्छपा’’.

८९३.

‘‘लोक्यं सजन्तं उदकं, पयागस्मिं पतिट्ठितं;

कोमं अज्झोहरी भूतो, ओगाळ्हं यमुनं नदिं’’.

८९४.

‘‘यदेस लोकाधिपती यसस्सी, बाराणसिं पक्रिय [पकिरपरी (सी. पी.), पकिरहरी (स्या.)] समन्ततो;

तस्साह पुत्तो उरगूसभस्स, सुभोगोति मं ब्राह्मण वेदयन्ति’’.

८९५.

‘‘सचे हि पुत्तो उरगूसभस्स, कासिस्स [कंसस्स (सी. पी.)] रञ्ञो अमराधिपस्स;

महेसक्खो अञ्ञतरो पिता ते, मच्चेसु माता पन ते अतुल्या;

न तादिसो अरहति ब्राह्मणस्स, दासम्पि ओहारितुं [ओहातुं (सी. पी.)] महानुभावो’’.

८९६.

‘‘रुक्खं निस्साय विज्झित्थो, एणेय्यं पातुमागतं;

सो विद्धो दूरमचरि [दूर’मसरा (सी. पी.)], सरवेगेन सीघवा [सेखवा (सी. पी.), पेक्खवा (स्या. क.)].

८९७.

‘‘तं त्वं पतितमद्दक्खि, अरञ्ञस्मिं ब्रहावने;

समं सकाजमादाय, सायं निग्रोधुपागमि.

८९८.

‘‘सुकसाळिकसङ्घुट्ठं, पिङ्गलं [पिङ्गियं (सी. स्या. पी.)] सन्थतायुतं;

कोकिलाभिरुदं रम्मं, धुवं हरितसद्दलं.

८९९.

‘‘तत्थ ते सो पातुरहु, इद्धिया यससा जलं;

महानुभावो भाता मे, कञ्ञाहि परिवारितो.

९००.

‘‘सो तेन परिचिण्णो त्वं, सब्बकामेहि तप्पितो;

अदुट्ठस्स तुवं दुब्भि, तं ते वेरं इधागतं.

९०१.

‘‘खिप्पं गीवं पसारेहि, न ते दस्सामि जीवितं;

भातु परिसरं वेरं, छेदयिस्सामि ते सिरं’’.

९०२.

‘‘अज्झायको याचयोगी, आहुतग्गि च ब्राह्मणो;

एतेहि तीहि ठानेहि, अवज्झो होति [भवति (सी. स्या. पी.)] ब्राह्मणो’’.

९०३.

‘‘यं पूरं धतरट्ठस्स, ओगाळ्हं यमुनं नदिं;

जोतते सब्बसोवण्णं, गिरिमाहच्च यामुनं.

९०४.

‘‘तत्थ ते पुरिसब्यग्घा, सोदरिया मम भातरो;

यथा ते तत्थ वक्खन्ति, तथा हेस्ससि ब्राह्मण’’.

९०५.

‘‘अनित्तरा इत्तरसम्पयुत्ता, यञ्ञा च वेदा च सुभोगलोके;

तदग्गरय्हञ्हि विनिन्दमानो, जहाति वित्तञ्च सतञ्च धम्मं.

९०६.

‘‘अज्झेनमरिया पथविं जनिन्दा, वेस्सा कसिं पारिचरियञ्च सुद्दा;

उपागु पच्चेकं यथापदेसं, कताहु एते वसिनाति आहु’’.

९०७.

‘‘धाता विधाता वरुणो कुवेरो, सोमो यमो चन्दिमा वायु सूरियो;

एतेपि यञ्ञं पुथुसो यजित्वा, अज्झायकानं अथो सब्बकामे.

९०८.

‘‘विकासिता चापसतानि पञ्च, यो अज्जुनो बलवा भीमसेनो;

सहस्सबाहु असमो पथब्या, सोपि तदा मादहि जातवेदं’’.

९०९.

‘‘यो ब्राह्मणे भोजयि दीघरत्तं, अन्नेन पानेन यथानुभावं;

पसन्नचित्तो अनुमोदमानो, सुभोग देवञ्ञतरो अहोसि’’.

९१०.

‘‘महासनं देवमनोमवण्णं, यो सप्पिना असक्खि भोजेतुमग्गिं [जेतुमग्गिं (सी. पी.)];

स यञ्ञतन्तं वरतो यजित्वा, दिब्बं गतिं मुचलिन्दज्झगच्छि’’.

९११.

‘‘महानुभावो वस्ससहस्सजीवी, यो पब्बजी दस्सनेय्यो उळारो;

हित्वा अपरियन्तरट्ठं [रथं (सी. पी.)] ससेनं, राजा दुदीपोपि जगाम [दुदीपोपज्झगामि (स्या.)] सग्गं’’.

९१२.

‘‘यो सागरन्तं सागरो विजित्वा, यूपं सुभं सोण्णमयं [सोवण्णमयं (स्या. क.)] उळारं;

उस्सेसि वेस्सानरमादहानो, सुभोग देवञ्ञतरो अहोसि.

९१३.

‘‘यस्सानुभावेन सुभोग गङ्गा, पवत्तथ [पवत्तति (स्या. क.)] दधिसन्निसिन्नं [दधिसन्न (सी. पी.)] समुद्दं;

सलोमपादो परिचरियमग्गिं, अङ्गो सहस्सक्खपुरज्झगच्छि’’.

९१४.

‘‘महिद्धिको देववरो यसस्सी, सेनापति तिदिवे वासवस्स;

सो सोमयागेन मलं विहन्त्वा, सुभोग देवञ्ञतरो अहोसि’’.

९१५.

‘‘अकारयि लोकमिमं परञ्च, भागीरथिं हिमवन्तञ्च गिज्झं [गिज्झं (स्या. क.), विञ्झं (?)];

यो इद्धिमा देववरो यसस्सी, सोपि तदा आदहि जातवेदं.

९१६.

‘‘मालागिरी हिमवा यो च गिज्झो [विज्झो (क.), विज्झा (स्या.)], सुदस्सनो निसभो कुवेरु [काकनेरु (सी. पी.), काकवेरु (स्या.)];

एते च अञ्ञे च नगा महन्ता, चित्या कता यञ्ञकरेहि माहु’’.

९१७.

‘‘अज्झायकं मन्तगुणूपपन्नं, तपस्सिनं याचयोगोतिधाहु [तिचाह (सी. पी.), ति चाहु (क.)];

तीरे समुद्दस्सुदकं सजन्तं [सिञ्चन्तं (क.)], सागरोज्झोहरि तेनपेय्यो.

९१८.

‘‘आयागवत्थूनि पुथू पथब्या, संविज्जन्ति ब्राह्मणा वासवस्स;

पुरिमं दिसं पच्छिमं दक्खिणुत्तरं, संविज्जमाना जनयन्ति वेदं’’.

९१९.

‘‘कली हि धीरान कटं मगानं, भवन्ति वेदज्झगतानरिट्ठ;

मरीचिधम्मं असमेक्खितत्ता, मायागुणा नातिवहन्ति पञ्ञं.

९२०.

‘‘वेदा न ताणाय भवन्ति दस्स, मित्तद्दुनो भूनहुनो नरस्स;

न तायते परिचिण्णो च अग्गि, दोसन्तरं मच्चमनरियकम्मं.

९२१.

‘‘सब्बञ्च मच्चा सधनं सभोगं [सधना सभोगा (सी. स्या. पी. क.)], आदीपितं दारु तिणेन मिस्सं;

दहं न तप्पे [न तप्पे अग्गि (क.)] असमत्थतेजो, को तं सुभिक्खं द्विरसञ्ञु कयिरा [दिरसञ्ञ कुरिया (सी.), दिरसञ्ञु कुरिया (पी.)].

९२२.

‘‘यथापि खीरं विपरिणामधम्मं, दधि भवित्वा नवनीतम्पि होति;

एवम्पि अग्गि विपरिणामधम्मो, तेजो समोरोहती योगयुत्तो.

९२३.

‘‘न दिस्सती अग्गिमनुप्पविट्ठो, सुक्खेसु कट्ठेसु नवेसु चापि;

नामत्थमानो [नामन्थमानो (सी. पी.)] अरणीनरेन, नाकम्मुना जायति जातवेदो.

९२४.

‘‘सचे हि अग्गि अन्तरतो वसेय्य, सुक्खेसु कट्ठेसु नवेसु चापि;

सब्बानि सुस्सेय्यु वनानि लोके, सुक्खानि कट्ठानि च पज्जलेय्युं.

९२५.

‘‘करोति चे दारुतिणेन पुञ्ञं, भोजं नरो धूमसिखिं पतापवं;

अङ्गारिका लोणकरा च सूदा, सरीरदाहापि करेय्यु पुञ्ञं.

९२६.

‘‘अथ चे हि एते न करोन्ति पुञ्ञं, अज्झेनमग्गिं इध तप्पयित्वा;

न कोचि लोकस्मिं करोति पुञ्ञं, भोजं नरो धूमसिखिं पतापवं.

९२७.

‘‘कथञ्हि लोकापचितो समानो, अमनुञ्ञगन्धं बहूनं अकन्तं;

यदेव मच्चा परिवज्जयन्ति, तदप्पसत्थं द्विरसञ्ञु भुञ्जे.

९२८.

‘‘सिखिम्पि देवेसु वदन्ति हेके, आपं मिलक्खू [मिलक्खा (सी. पी.)] पन देवमाहु;

सब्बेव एते वितथं भणन्ति [गण्हन्ति (क.)], अग्गी न देवञ्ञतरो न चापो.

९२९.

‘‘अनिन्द्रियबद्धमसञ्ञकायं [निरिन्द्रियं अन्तं असञ्ञकायं (सी. पी.), अनिद्रियं सन्तमसञ्ञकायं (स्या.)], वेस्सानरं कम्मकरं पजानं;

परिचरिय मग्गिं सुगतिं कथं वजे, पापानि कम्मानि पकुब्बमानो [पकूब्बमानो (स्या. क.)].

९३०.

‘‘सब्बाभिभू ताहुध जीविकत्था, अग्गिस्स ब्रह्मा परिचारकोति;

सब्बानुभावी च वसी किमत्थं, अनिम्मितो निम्मितं वन्दितस्स.

९३१.

‘‘हस्सं अनिज्झानखमं अतच्छं, सक्कारहेतु पकिरिंसु पुब्बे;

ते लाभसक्कारे अपातुभोन्ते, सन्धापिता [सन्थम्भिता (सी. पी.), सन्धाभिता (स्या.), सन्तापिता (क.)] जन्तुभि सन्तिधम्मं.

९३२.

‘‘अज्झेनमरिया पथविं जनिन्दा, वेस्सा कसिं पारिचरियञ्च सुद्दा;

उपागु पच्चेकं यथापदेसं, कताहु एते वसिनाति आहु.

९३३.

‘‘एतञ्च सच्चं वचनं भवेय्य, यथा इदं भासितं ब्राह्मणेहि;

नाखत्तियो जातु लभेथ रज्जं, नाब्राह्मणो मन्तपदानि सिक्खे;

नाञ्ञत्र वेस्सेहि कसिं करेय्य, सुद्दो न मुच्चे परपेसनाय [परपेस्सिताय (सी. पी.)].

९३४.

‘‘यस्मा च एतं वचनं अभूतं, मुसाविमे ओदरिया भणन्ति;

तदप्पपञ्ञा अभिसद्दहन्ति, पस्सन्ति तं पण्डिता अत्तनाव.

९३५.

‘‘खत्या हि वेस्सानं [खत्ता न वेस्सा न (सी. पी.)] बलिं हरन्ति, आदाय सत्थानि चरन्ति ब्राह्मणा;

तं तादिसं सङ्खुभितं पभिन्नं, कस्मा ब्रह्मा नुज्जु करोति लोकं.

९३६.

‘‘सचे हि सो इस्सरो सब्बलोके, ब्रह्मा बहूभूतपती [ब्रह्मपहू भूतपती (स्या.)] पजानं;

किं सब्बलोकं विदही अलक्खिं, किं सब्बलोकं न सुखिं अकासि.

९३७.

‘‘सचे हि सो इस्सरो सब्बलोके, ब्रह्मा बहूभूतपती पजानं;

माया मुसावज्जमदेन [मुसावञ्चनपदेन (क.)] चापि, लोकं अधम्मेन किमत्थमकारि [किमत्थ’कासि (सी. पी.), किमत्थकारी (स्या.)].

९३८.

‘‘सचे हि सो इस्सरो सब्बलोके, ब्रह्मा बहूभूतपती पजानं;

अधम्मिको भूतपती अरिट्ठ, धम्मे सति यो विदही अधम्मं.

९३९.

‘‘कीटा पटङ्गा उरगा च भेका [भिङ्गा (स्या.)], हन्त्वा किमी सुज्झति मक्खिका च;

एतेपि धम्मा अनरियरूपा, कम्बोजकानं वितथा बहूनं.

९४०.

‘‘सचे हि सो सुज्झति यो हनाति, हतोपि सो सग्गमुपेति ठानं;

भोवादि भोवादिन मारयेय्युं [मारभेय्युं (क.)], ये चापि तेसं अभिसद्दहेय्युं.

९४१.

‘‘नेव मिगा न पसू नोपि गावो, आयाचन्ति अत्तवधाय केचि;

विप्फन्दमाने इध जीविकत्था, यञ्ञेसु पाणे पसुमारभन्ति [माहरन्ति (सी. स्या. पी.)].

९४२.

‘‘यूपुस्सने [यूपस्स ते (सी.), यूपस्स ने (पी.)] पसुबन्धे च बाला, चित्तेहि वण्णेहि मुखं नयन्ति;

अयं ते यूपो कामदुहो परत्थ, भविस्सति सस्सतो सम्पराये.

९४३.

‘‘सचे च यूपे मणिसङ्खमुत्तं, धञ्ञं धनं रजतं जातरूपं;

सुक्खेसु कट्ठेसु नवेसु चापि, सचे दुहे तिदिवे सब्बकामे;

तेविज्जसङ्घाव पुथू यजेय्युं, अब्राह्मणं [न ब्राह्मणा (सी. स्या.)] कञ्चि न याजयेय्युं.

९४४.

‘‘कुतो च यूपे मणिसङ्खमुत्तं, धञ्ञं धनं रजतं जातरूपं;

सुक्खेसु कट्ठेसु नवेसु चापि, कुतो दुहे तिदिवे सब्बकामे.

९४५.

‘‘सठा च लुद्दा च पलुद्धबाला [उपलद्धबाला (सी. पी.)], चित्तेहि वण्णेहि मुखं नयन्ति;

आदाय अग्गिं मम देहि वित्तं, ततो सुखी होहिसि सब्बकामे.

९४६.

‘‘तमग्गिहुत्तं सरणं पविस्स, चित्तेहि वण्णेहि मुखं नयन्ति;

ओरोपयित्वा केसमस्सुं नखञ्च, वेदेहि वित्तं अतिगाळ्हयन्ति [अतिगाळयन्ति (सी. पी.)].

९४७.

‘‘काका उलूकंव रहो लभित्वा, एकं समानं बहुका समेच्च;

अन्नानि भुत्वा कुहका कुहित्वा, मुण्डं करित्वा यञ्ञपथोस्सजन्ति.

९४८.

‘‘एवञ्हि सो वञ्चितो ब्राह्मणेहि, एको समानो बहुका [बहुही (सी.)] समेच्च;

ते योगयोगेन विलुम्पमाना, दिट्ठं अदिट्ठेन धनं हरन्ति.

९४९.

‘‘अकासिया राजूहिवानुसिट्ठा, तदस्स आदाय धनं हरन्ति;

ते तादिसा चोरसमा असन्ता, वज्झा न हञ्ञन्ति अरिट्ठ लोके.

९५०.

‘‘इन्दस्स बाहारसि दक्खिणाति, यञ्ञेसु छिन्दन्ति पलासयट्ठिं;

तं चेपि सच्चं मघवा छिन्नबाहु, केनस्स इन्दो असुरे जिनाति.

९५१.

‘‘तञ्चेव तुच्छं मघवा समङ्गी, हन्ता अवज्झो परमो स देवो [सुदेवो (स्या. क.)];

मन्ता इमे ब्राह्मणा तुच्छरूपा, सन्दिट्ठिका वञ्चना एस लोके.

९५२.

‘‘मालागिरि हिमवा यो च गिज्झो, सुदस्सनो निसभो कुवेरु;

एते च अञ्ञे च नगा महन्ता, चित्या कता यञ्ञकरेहि माहु.

९५३.

‘‘यथापकारानि हि इट्ठकानि, चित्या कता यञ्ञकरेहि माहु;

न पब्बता होन्ति तथापकारा, अञ्ञा दिसा अचला तिट्ठसेला.

९५४.

‘‘न इट्ठका होन्ति सिला चिरेन [चिरेनपि (सी. पी.)], न तत्थ सञ्जायति अयो न लोहं;

यञ्ञञ्च एतं परिवण्णयन्ता, चित्या कता यञ्ञकरेहि माहु.

९५५.

‘‘अज्झायकं मन्तगुणूपपन्नं, तपस्सिनं याचयोगोतिधाहु;

तीरे समुद्दस्सुदकं सजन्तं, तं सागरोज्झोहरि तेनपेय्यो.

९५६.

‘‘परोसहस्सम्पि समन्तवेदे, मन्तूपपन्ने नदियो वहन्ति;

न तेन ब्यापन्नरसूदका न, कस्मा समुद्दो अतुलो अपेय्यो.

९५७.

‘‘ये केचि कूपा इध जीवलोके, लोणूदका कूपखणेहि खाता;

न ब्राह्मणज्झोहरणेन [ब्राह्मणज्झोहरि तेन (क.)] तेसु, आपो अपेय्यो द्विरसञ्ञु माहु.

९५८.

‘‘पुरे पुरत्था का कस्स भरिया, मनो मनुस्सं अजनेसि पुब्बे;

तेनापि धम्मेन न कोचि हीनो, एवम्पि वोस्सग्गविभङ्गमाहु [वोस्सग्गविभागमाहु (सी.)].

९५९.

‘‘चण्डालपुत्तोपि अधिच्च वेदे, भासेय्य मन्ते कुसलो मतीमा [मुतीमा (सी. पी.)];

न तस्स मुद्धापि फलेय्य सत्तधा, मन्ता इमे अत्तवधाय कता [कत्त (सी. पी.)].

९६०.

‘‘वाचाकता गिद्धिकता [गिद्धिगता (क.)] गहीता, दुम्मोचया कब्यपथानुपन्ना;

बालान चित्तं विसमे निविट्ठं, तदप्पपञ्ञा अभिसद्दहन्ति.

९६१.

‘‘सीहस्स ब्यग्घस्स च दीपिनो च, न विज्जती पोरिसियंबलेन;

मनुस्सभावो च गवंव पेक्खो, जाती हि तेसं असमा समाना [समानं (स्या. क.)].

९६२.

‘‘सचे च राजा पथविं विजित्वा, सजीववा अस्सवपारिसज्जो;

सयमेव सो सत्तुसङ्घं विजेय्य, तस्सप्पजा निच्चसुखी [निच्चसुखा (पी.)] भवेय्य.

९६३.

‘‘खत्तियमन्ता च तयो च वेदा, अत्थेन एते समका भवन्ति;

तेसञ्च अत्थं अविनिच्छिनित्वा, न बुज्झती ओघपथंव छन्नं.

९६४.

‘‘खत्तियमन्ता च तयो च वेदा, अत्थेन एते समका भवन्ति;

लाभो अलाभो अयसो यसो च, सब्बेव तेसं चतुन्नञ्च [सब्बे ते सब्बेसं चतुन्न (सी. पी.)] धम्मा.

९६५.

‘‘यथापि इब्भा धनधञ्ञहेतु, कम्मानि करोन्ति [कारेन्ति (सी. स्या. पी.)] पुथू पथब्या;

तेविज्जसङ्घा च तथेव अज्ज, कम्मानि करोन्ति [कारेन्ति (सी. स्या. पी.)] पुथू पथब्या.

९६६.

‘‘इब्भेहि ये ते [एते (सी. स्या. पी.)] समका भवन्ति, निच्चुस्सुका कामगुणेसु युत्ता;

कम्मानि करोन्ति [कारेन्ति (सी. स्या. पी.)] पुथू पथब्या, तदप्पपञ्ञा द्विरसञ्ञुरा ते’’.

९६७.

‘‘कस्स भेरी मुदिङ्गा च, सङ्खापणवदिन्दिमा;

पुरतो पटिपन्नानि, हासयन्ता रथेसभं.

९६८.

‘‘कस्स कञ्चनपट्टेन, पुथुना विज्जुवण्णिना;

युवा कलापसन्नद्धो, को एति सिरिया जलं.

९६९.

‘‘उक्कामुखपहट्ठंव , खदिरङ्गारसन्निभं;

मुखञ्च रुचिरा भाति, को एति सिरिया जलं.

९७०.

‘‘कस्स जम्बोनदं छत्तं, ससलाकं मनोरमं;

आदिच्चरंसावरणं, को एति सिरिया जलं.

९७१.

‘‘कस्स अङ्गं [अङ्कं (सी. पी.)] परिग्गय्ह, वाळबीजनिमुत्तमं;

उभतो वरपुञ्ञस्स [चरते वरपञ्ञस्स (सी. पी.)], मुद्धनि उपरूपरि.

९७२.

‘‘कस्स पेखुणहत्थानि, चित्रानि च मुदूनि च;

कञ्चनमणिदण्डानि [तपञ्ञमणिदण्डानि (सी. पी.), सुवण्णमणिदण्डानि (स्या. क.)], चरन्ति दुभतो मुखं.

९७३.

‘‘खदिरङ्गारवण्णाभा, उक्कामुखपहंसिता;

कस्सेते कुण्डला वग्गू, सोभन्ति दुभतो मुखं.

९७४.

‘‘कस्स वातेन छुपिता, निद्धन्ता मुदुकाळका [मुदुकाळकं (सी.), मुदु काळिका (स्या.)];

सोभयन्ति नलाटन्तं, नभा विज्जुरिवुग्गता.

९७५.

‘‘कस्स एतानि अक्खीनि, आयतानि पुथूनि च;

को सोभति विसालक्खो, कस्सेतं उण्णजं मुखं.

९७६.

‘‘कस्सेते लपनजाता [लपनजा सुद्धा (सी. पी.)], सुद्धा सङ्खवरूपमा;

भासमानस्स सोभन्ति, दन्ता कुप्पिलसादिसा.

९७७.

‘‘कस्स लाखारससमा, हत्थपादा सुखेधिता;

को सो बिम्बोट्ठसम्पन्नो, दिवा सूरियोव भासति.

९७८.

‘‘हिमच्चये हिमवति [हेमवतो (सी. स्या. पी.)], महासालोव पुप्फितो;

को सो ओदातपावारो, जयं इन्दोव सोभति.

९७९.

‘‘सुवण्णपीळकाकिण्णं , मणिदण्डविचित्तकं;

को सो परिसमोगय्ह, ईसं खग्गं पमुञ्चति [ईसो खग्गंव मुञ्चति (सी. पी.), भन्ते खग्गं पमुञ्चति (स्या.)].

९८०.

‘‘सुवण्णविकता चित्ता, सुकता चित्तसिब्बना [सिब्बिनी (स्या. क.)];

को सो ओमुञ्चते पादा, नमो कत्वा महेसिनो’’.

९८१.

‘‘धतरट्ठा हि ते नागा, इद्धिमन्तो यसस्सिनो;

समुद्दजाय उप्पन्ना, नागा एते महिद्धिका’’ति.

भूरिदत्तजातकं छट्ठं.

५४४. चन्दकुमारजातकं (७)

९८२.

‘‘राजासि लुद्दकम्मो, एकराजा पुप्फवतीया;

सो पुच्छि ब्रह्मबन्धुं, खण्डहालं पुरोहितं मूळ्हं.

९८३.

‘सग्गान मग्गमाचिक्ख [सग्गमग्गमाचिक्ख (सी. पी.)], त्वंसि ब्राह्मण धम्मविनयकुसलो;

यथा इतो वजन्ति सुगतिं, नरा पुञ्ञानि कत्वान’.

९८४.

‘अतिदानं ददित्वान, अवज्झे देव घातेत्वा;

एवं वजन्ति सुगतिं, नरा पुञ्ञानि कत्वान’.

९८५.

‘किं पन तं अतिदानं, के च अवज्झा इमस्मि लोकस्मिं;

एतञ्च खो नो अक्खाहि, यजिस्सामि ददामि [यजिस्साम ददाम (सी. पी.)] दानानि’.

९८६.

‘पुत्तेहि देव यजितब्बं, महेसीहि नेगमेहि च;

उसभेहि आजानियेहि चतूहि, सब्बचतुक्केन देव यजितब्बं’’’.

९८७.

‘‘तं सुत्वा अन्तेपुरे, कुमारा महेसियो च हञ्ञन्तु;

एको अहोसि निग्घोसो, भिस्मा अच्चुग्गतो सद्दो’’.

९८८.

‘‘गच्छथ वदेथ कुमारे, चन्दं सूरियञ्च भद्दसेनञ्च;

सूरञ्च वामगोत्तञ्च, पचुरा [पसुरा (सी. पी. क.)] किर होथ यञ्ञत्थाय.

९८९.

‘‘कुमारियोपि वदेथ, उपसेनं [उपसेनिं (सी.), उपसेणिं (पी.)] कोकिलञ्च मुदितञ्च;

नन्दञ्चापि कुमारिं, पचुरा [पसुरा (सी. पी. क.)] किर होथ यञ्ञत्थाय.

९९०.

‘‘विजयम्पि मय्हं महेसिं, एरावतिं [एकपतिं (पी.), एरापतिं (क.)] केसिनिं सुनन्दञ्च;

लक्खणवरूपपन्ना, पचुरा किर होथ यञ्ञत्थाय.

९९१.

‘‘गहपतयो च वदेथ, पुण्णमुखं भद्दियं सिङ्गालञ्च;

वड्ढञ्चापि गहपतिं, पचुरा किर होथ यञ्ञत्थाय’’.

९९२.

‘‘ते तत्थ गहपतयो, अवोचिसुं समागता पुत्तदारपरिकिण्णा;

सब्बेव सिखिनो देव करोहि, अथ वा नो दासे सावेहि’’.

९९३.

‘‘अभयंकरम्पि मे हत्थिं, नाळागिरिं अच्चुग्गतं वरुणदन्तं [नाळागिरिं अच्चुतं वरुणदन्तं (सी.), राजगिरिं अच्चुतवरुणदन्तं (पी.)];

आनेथ खो ने खिप्पं, यञ्ञत्थाय भविस्सन्ति.

९९४.

‘‘अस्सरतनम्पि [अस्सतरम्पि (सी. पी.), अस्सरतनम्पि मे (स्या.)] केसिं, सुरामुखं पुण्णकं विनतकञ्च;

आनेथ खो ने खिप्पं, यञ्ञत्थाय भविस्सन्ति.

९९५.

‘‘उसभम्पि [उसभम्पि मे (स्या.)] यूथपतिं अनोजं, निसभं गवम्पतिं तेपि मय्हं आनेथ;

समूह [समुपा (सी. पी.), सम्मुखा (स्या.)] करोन्तु सब्बं, यजिस्सामि ददामि दानानि.

९९६.

‘‘सब्बं [सब्बम्पि (स्या.)] पटियादेथ, यञ्ञं पन उग्गतम्हि सूरियम्हि;

आणापेथ च कुमारे [आणापेथ चन्दकुमारे (स्या. क.)], अभिरमन्तु इमं रत्तिं.

९९७.

‘‘सब्बं [सब्बम्पि (स्या.)] उपट्ठपेथ, यञ्ञं पन उग्गतम्हि सूरियम्हि;

वदेथ दानि कुमारे, अज्ज खो [वो (पी.)] पच्छिमा रत्ति’’.

९९८.

‘‘तंतं माता अवच, रोदन्ती आगन्त्वा विमानतो;

यञ्ञो किर ते पुत्त, भविस्सति चतूहि पुत्तेहि’’.

९९९.

‘‘सब्बेपि मय्हं पुत्ता चत्ता, चन्दस्मिं हञ्ञमानस्मिं;

पुत्तेहि यञ्ञं यजित्वान, सुगतिं सग्गं गमिस्सामि’’.

१०००.

‘‘मा तं [मा (सी. पी.)] पुत्त सद्दहेसि, सुगति किर होति पुत्तयञ्ञेन;

निरयानेसो मग्गो, नेसो मग्गो हि सग्गानं.

१००१.

‘‘दानानि देहि कोण्डञ्ञ, अहिंसा सब्बभूतभब्यानं’’;

एस मग्गो सुगतिया, न च मग्गो पुत्तयञ्ञेन’’.

१००२.

‘‘आचरियानं वचना, घातेस्सं चन्दञ्च सूरियञ्च;

पुत्तेहि यञ्ञं [पुत्तेहि (सी. स्या. पी.)] यजित्वान दुच्चजेहि, सुगतिं सग्गं गमिस्सामि’’.

१००३.

‘‘तंतं पितापि अवच, वसवत्ती ओरसं सकं पुत्तं;

यञ्ञो किर ते पुत्त, भविस्सति चतूहि पुत्तेहि’’.

१००४.

‘‘सब्बेपि मय्हं पुत्ता चत्ता, चन्दस्मिं हञ्ञमानस्मिं;

पुत्तेहि यञ्ञं यजित्वान, सुगतिं सग्गं गमिस्सामि’’.

१००५.

‘‘मा तं पुत्त सद्दहेसि, सुगति किर होति पुत्तयञ्ञेन;

निरयानेसो मग्गो, नेसो मग्गो हि सग्गानं.

१००६.

‘‘दानानि देहि कोण्डञ्ञ, अहिंसा सब्बभूतभब्यानं;

एस मग्गो सुगतिया, न च मग्गो पुत्तयञ्ञेन’’.

१००७.

‘‘आचरियानं वचना, घातेस्सं चन्दञ्च सूरियञ्च;

पुत्तेहि यञ्ञं यजित्वान दुच्चजेहि, सुगतिं सग्गं गमिस्सामि’’.

१००८.

‘‘दानानि देहि कोण्डञ्ञ, अहिंसा सब्बभूतभब्यानं;

पुत्तपरिवुतो तुवं, रट्ठं जनपदञ्च पालेहि’’.

१००९.

‘‘मा नो देव अवधि, दासे नो देहि खण्डहालस्स;

अपि निगळबन्धकापि, हत्थी अस्से च पालेम.

१०१०.

‘‘मा नो देव अवधि, दासे नो देहि खण्डहालस्स;

अपि निगळबन्धकापि, हत्थिछकणानि उज्झेम.

१०११.

‘‘मा नो देव अवधि, दासे नो देहि खण्डहालस्स;

अपि निगळबन्धकापि, अस्सछकणानि उज्झेम.

१०१२.

‘‘मा नो देव अवधि, दासे नो देहि खण्डहालस्स [इदं पदं सी. पी. पोत्थकेसु नत्थि];

यस्स होन्ति तव कामा, अपि रट्ठा पब्बाजिता;

भिक्खाचरियं चरिस्साम’’.

१०१३.

‘‘दुक्खं खो मे जनयथ, विलपन्ता जीवितस्स कामा हि;

मुञ्चेथ [मुञ्चथ (सी. पी.)] दानि कुमारे, अलम्पि मे होतु पुत्तयञ्ञेन’’.

१०१४.

‘‘पुब्बेव खोसि मे वुत्तो, दुक्करं दुरभिसम्भवञ्चेतं;

अथ नो उपक्खटस्स यञ्ञस्स, कस्मा करोसि विक्खेपं.

१०१५.

‘‘सब्बे वजन्ति सुगतिं, ये यजन्ति येपि याजेन्ति;

ये चापि अनुमोदन्ति, यजन्तानं एदिसं महायञ्ञं’’.

१०१६.

‘‘अथ किस्स जनो [च नो (सी. स्या. पी.)] पुब्बे, सोत्थानं ब्राह्मणे अवाचेसि;

अथ नो अकारणस्मा, यञ्ञत्थाय देव घातेसि.

१०१७.

‘‘पुब्बेव नो दहरकाले [दहरके समाने (सी. पी.)], न हनेसि [न मारेसि (सी. पी.)] न घातेसि;

दहरम्हा योब्बनं पत्ता, अदूसका तात हञ्ञाम.

१०१८.

‘‘हत्थिगते अस्सगते, सन्नद्धे पस्स नो महाराज;

युद्धे वा युज्झमाने वा, न हि मादिसा सूरा होन्ति यञ्ञत्थाय.

१०१९.

‘‘पच्चन्ते वापि कुपिते, अटवीसु वा मादिसे नियोजेन्ति;

अथ नो अकारणस्मा, अभूमियं तात हञ्ञाम.

१०२०.

‘‘यापि हि ता सकुणियो, वसन्ति तिणघरानि कत्वान;

तासम्पि पिया पुत्ता, अथ नो त्वं देव घातेसि.

१०२१.

‘‘मा तस्स सद्दहेसि, न मं खण्डहालो घातेय्य;

ममञ्हि सो घातेत्वान, अनन्तरा तम्पि देव घातेय्य.

१०२२.

‘‘गामवरं निगमवरं ददन्ति, भोगम्पिस्स महाराज;

अथग्गपिण्डिकापि, कुले कुले हेते भुञ्जन्ति.

१०२३.

‘‘तेसम्पि तादिसानं, इच्छन्ति दुब्भितुं महाराज;

येभुय्येन एते, अकतञ्ञुनो ब्राह्मणा देव.

१०२४.

‘‘मा नो देव अवधि, दासे नो देहि खण्डहालस्स;

अपि निगळबन्धकापि, हत्थी अस्से च पालेम.

१०२५.

‘‘मा नो देव अवधि, दासे नो देहि खण्डहालस्स;

अपि निगळबन्धकापि, हत्थिछकणानि उज्झेम.

१०२६.

‘‘मा नो देव अवधि, दासे नो देहि खण्डहालस्स;

अपि निगळबन्धकापि, अस्सछकणानि उज्झेम.

१०२७.

‘‘मा नो देव अवधि, दासे नो देहि खण्डहालस्स;

यस्स होन्ति तव कामा, अपि रट्ठा पब्बाजिता;

भिक्खाचरियं चरिस्साम’’.

१०२८.

‘‘दुक्खं खो मे जनयथ, विलपन्ता जीवितस्स कामा हि;

मुञ्चेथ दानि कुमारे, अलम्पि मे होतु पुत्तयञ्ञेन’’.

१०२९.

‘‘पुब्बेव खोसि मे वुत्तो, दुक्करं दुरभिसम्भवञ्चेतं;

अथ नो उपक्खटस्स यञ्ञस्स, कस्मा करोसि विक्खेपं.

१०३०.

‘‘सब्बे वजन्ति सुगतिं, ये यजन्ति येपि याजेन्ति;

ये चापि अनुमोदन्ति, यजन्तानं एदिसं महायञ्ञं’’.

१०३१.

‘‘यदि किर यजित्वा पुत्तेहि, देवलोकं इतो चुता यन्ति;

ब्राह्मणो ताव यजतु, पच्छापि यजसि तुवं राजा.

१०३२.

‘‘यदि किर यजित्वा पुत्तेहि, देवलोकं इतो चुता यन्ति;

एस्वेव खण्डहालो, यजतं सकेहि पुत्तेहि.

१०३३.

‘‘एवं जानन्तो खण्डहालो, किं पुत्तके न घातेसि;

सब्बञ्च ञातिजनं, अत्तानञ्च न घातेसि.

१०३४.

‘‘सब्बे वजन्ति निरयं, ये यजन्ति येपि याजेन्ति;

ये चापि अनुमोदन्ति, यजन्तानं एदिसं महायञ्ञं.

१०३५.

[अयं गाथा सी. स्या. पी. पोत्थकेसु न दिस्सति] ‘‘सचे हि सो सुज्झति यो हनाति, हतोपि सो सग्गमुपेति ठानं;

भोवादि भोवादिन मारयेय्युं, ये चापि तेसं अभिसद्दहेय्युं’’ [अयं गाथा सी. स्या. पी. पोत्थकेसु न दिस्सति].

१०३६.

‘‘कथञ्च किर पुत्तकामायो, गहपतयो घरणियो च;

नगरम्हि न उपरवन्ति राजानं, मा घातयि ओरसं पुत्तं.

१०३७.

‘‘कथञ्च किर पुत्तकामायो, गहपतयो घरणियो च;

नगरम्हि न उपरवन्ति राजानं, मा घातयि अत्रजं पुत्तं.

१०३८.

‘‘रञ्ञो चम्हि अत्थकामो, हितो च सब्बजनपदस्स [सब्बदा जनपदस्स (सी. पी.)];

न कोचि अस्स पटिघं, मया जानपदो न पवेदेति’’.

१०३९.

‘‘गच्छथ वो घरणियो, तातञ्च वदेथ खण्डहालञ्च;

मा घातेथ कुमारे, अदूसके सीहसङ्कासे.

१०४०.

‘‘गच्छथ वो घरणियो, तातञ्च वदेथ खण्डहालञ्च;

मा घातेथ कुमारे, अपेक्खिते सब्बलोकस्स’’.

१०४१.

‘‘यं नूनाहं जायेय्यं, रथकारकुलेसु वा;

पुक्कुसकुलेसु वा वेस्सेसु वा जायेय्यं;

न हज्ज मं राज यञ्ञे [यञ्ञत्थाय (सी. पी.)] घातेय्य’’.

१०४२.

‘‘सब्बा सीमन्तिनियो गच्छथ, अय्यस्स खण्डहालस्स;

पादेसु निपतथ, अपराधाहं न पस्सामि.

१०४३.

‘‘सब्बा सीमन्तिनियो गच्छथ, अय्यस्स खण्डहालस्स;

पादेसु निपतथ, किन्ते भन्ते मयं अदूसेम’’.

१०४४.

‘‘कपणा [कपणं (सी. पी.)] विलपति सेला, दिस्वान भातरे [भातरो (सी. स्या. पी. क.)] उपनीतत्ते;

यञ्ञो किर मे उक्खिपितो, तातेन सग्गकामेन’’.

१०४५.

‘‘आवत्ति परिवत्ति च, वसुलो सम्मुखा रञ्ञो;

मा नो पितरं अवधि, दहरम्हा योब्बनं पत्ता’’.

१०४६.

‘‘एसो ते वसुल पिता, समेहि पितरा सह;

दुक्खं खो मे जनयसि, विलपन्तो अन्तेपुरस्मिं;

मुञ्चेथ दानि कुमारे, अलम्पि मे होतु पुत्तयञ्ञेन’’.

१०४७.

‘‘पुब्बेव खोसि मे वुत्तो, दुक्करं दुरभिसम्भवञ्चेतं;

अथ नो उपक्खटस्स यञ्ञस्स, कस्मा करोसि विक्खेपं.

१०४८.

‘‘सब्बे वजन्ति सुगतिं, ये यजन्ति येपि याजेन्ति;

ये चापि अनुमोदन्ति, यजन्तानं एदिसं महायञ्ञं’’.

१०४९.

‘‘सब्बरतनस्स यञ्ञो उपक्खटो, एकराज तव पटियत्तो;

अभिनिक्खमस्सु देव, सग्गं गतो त्वं पमोदिस्ससि’’.

१०५०.

‘‘दहरा सत्तसता एता, चन्दकुमारस्स भरियायो;

केसे पकिरित्वान [परिकिरित्वान (सी. पी.), विकिरित्वान (स्या. क.)], रोदन्तियो मग्गमनुयायिंसु [मग्गमनुयन्ति (सी. पी.), मग्गमनुयायन्ति (स्या.)].

१०५१.

‘‘अपरा पन सोकेन, निक्खन्ता नन्दने विय देवा;

केसे पकिरित्वान [परिकिरित्वान (सी. पी.), विकिरित्वान (स्या. क.)], रोदन्तियो मग्गमनुयायिंसु’’ [मग्गमनुयन्ति (सी. पी.), मग्गमनुयायन्ति (स्या.)].

१०५२.

‘‘कासिकसुचिवत्थधरा, कुण्डलिनो अगलुचन्दनविलित्ता;

निय्यन्ति चन्दसूरिया, यञ्ञत्थाय एकराजस्स.

१०५३.

‘‘कासिकसुचिवत्थधरा, कुण्डलिनो अगलुचन्दनविलित्ता;

निय्यन्ति चन्दसूरिया, मातु कत्वा हदयसोकं.

१०५४.

‘‘कासिकसुचिवत्थधरा, कुण्डलिनो अगलुचन्दनविलित्ता;

निय्यन्ति चन्दसूरिया, जनस्स कत्वा हदयसोकं.

१०५५.

‘‘मंसरसभोजना न्हापकसुन्हापिता [नहापकसुनहाता (पी.)], कुण्डलिनो अगलुचन्दनविलित्ता;

निय्यन्ति चन्दसूरिया, यञ्ञत्थाय एकराजस्स.

१०५६.

[इमा द्वे गाथा नत्थि पी पोत्थके] ‘‘मंसरसभोजना न्हापकसुन्हापिता, कुण्डलिनो अगलुचन्दनविलित्ता;

निय्यन्ति चन्दसूरिया, मातु कत्वा हदयसोकं.

१०५७.

‘‘मंसरसभोजना न्हापकसुन्हापिता, कुण्डलिनो अगलुचन्दनविलित्ता;

निय्यन्ति चन्दसूरिया, जनस्स कत्वा हदयसोकं [इमा द्वे गाथा नत्थि पी पोत्थके].

१०५८.

‘‘यस्सु पुब्बे हत्थिवरधुरगते, हत्थीहि [हत्थिका (स्या.), पत्तिका (पी.)] अनुवजन्ति;

त्यज्ज चन्दसूरिया, उभोव पत्तिका यन्ति.

१०५९.

‘‘यस्सु पुब्बे अस्सवरधुरगते, अस्सेहि [अस्सका (स्या.), पत्तिका (पी.)] अनुवजन्ति;

त्यज्ज चन्दसूरिया, उभोव पत्तिका यन्ति.

१०६०.

‘‘यस्सु पुब्बे रथवरधुरगते, रथेहि [रथिका (स्या.), पत्तिका (पी.)] अनुवजन्ति;

त्यज्ज चन्दसूरिया, उभोव पत्तिका यन्ति.

१०६१.

‘‘येहिस्सु पुब्बे नीयिंसु [निय्यंसु (सी. पी.)], तपनीयकप्पनेहि तुरङ्गेहि;

त्यज्ज चन्दसूरिया, उभोव पत्तिका यन्ति’’.

१०६२.

‘‘यदि सकुणि मंसमिच्छसि, डयस्सु [उय्यस्सु (स्या. क.)] पुब्बेन पुप्फवतिया;

यजतेत्थ एकराजा, सम्मूळ्हो चतूहि पुत्तेहि.

१०६३.

‘‘यदि सकुणि मंसमिच्छसि, डयस्सु पुब्बेन पुप्फवतिया;

यजतेत्थ एकराजा, सम्मूळ्हो चतूहि कञ्ञाहि.

१०६४.

‘‘यदि सकुणि मंसमिच्छसि, डयस्सु पुब्बेन पुप्फवतिया;

यजतेत्थ एकराजा, सम्मूळ्हो चतूहि महेसीहि.

१०६५.

‘‘यदि सकुणि मंसमिच्छसि, डयस्सु पुब्बेन पुप्फवतिया;

यजतेत्थ एकराजा, सम्मूळ्हो चतूहि गहपतीहि.

१०६६.

‘‘यदि सकुणि मंसमिच्छसि, डयस्सु पुब्बे पुप्फवतिया;

यजतेत्थ एकराजा, सम्मूळ्हो चतूहि हत्थीहि.

१०६७.

‘‘यदि सकुणि मंसमिच्छसि, डयस्सु पुब्बेन पुप्फवतिया;

यजतेत्थ एकराजा, सम्मूळ्हो चतूहि अस्सेहि.

१०६८.

‘‘यदि सकुणि मंसमिच्छसि, डयस्सु पुब्बेन पुप्फवतिया;

यजतेत्थ एकराजा, सम्मूळ्हो चतूहि उसभेहि.

१०६९.

‘‘यदि सकुणि मंसमिच्छसि, डयस्सु पुब्बेन पुप्फवतिया;

यजतेत्थ एकराजा, सम्मूळ्हो सब्बचतुक्केन’’.

१०७०.

‘‘अयमस्स पासादो, इदं अन्तेपुरं सुरमणीयं [सोवण्णो पुप्फमल्यविकिण्णो (क.)];

तेदानि अय्यपुत्ता, चत्तारो वधाय निन्नीता.

१०७१.

‘‘इदमस्स कूटागारं, सोवण्णं पुप्फमल्यविकिण्णं;

तेदानि अय्यपुत्ता, चत्तारो वधाय निन्नीता.

१०७२.

‘‘इदमस्स उय्यानं, सुपुप्फितं सब्बकालिकं रम्मं;

तेदानि अय्यपुत्ता, चत्तारो वधाय निन्नीता.

१०७३.

‘‘इदमस्स असोकवनं, सुपुप्फितं सब्बकालिकं रम्मं;

तेदानि अय्यपुत्ता, चत्तारो वधाय निन्नीता.

१०७४.

‘‘इदमस्स कणिकारवनं, सुपुप्फितं सब्बकालिकं रम्मं;

तेदानि अय्यपुत्ता, चत्तारो वधाय निन्नीता.

१०७५.

‘‘इदमस्स पाटलिवनं, सुपुप्फितं सब्बकालिकं रम्मं;

तेदानि अय्यपुत्ता, चत्तारो वधाय निन्नीता.

१०७६.

‘‘इदमस्स अम्बवनं, सुपुप्फितं सब्बकालिकं रम्मं;

तेदानि अय्यपुत्ता, चत्तारो वधाय निन्नीता.

१०७७.

‘‘अयमस्स पोक्खरणी, सञ्छन्ना पदुमपुण्डरीकेहि;

नावा च सोवण्णविकता, पुप्फवल्लिया [पुप्फावलिया (सी. पी.)] चित्ता सुरमणीया;

तेदानि अय्यपुत्ता, चत्तारो वधाय निन्नीता’’.

१०७८.

‘‘इदमस्स हत्थिरतनं, एरावणो गजो बली दन्ती;

तेदानि अय्यपुत्ता, चत्तारो वधाय निन्नीता.

१०७९.

‘‘इदमस्स अस्सरतनं, एकखूरो [एकखूरो वेगो (स्या.)] अस्सो;

तेदानि अय्यपुत्ता, चत्तारो वधाय निन्नीता.

१०८०.

‘‘अयमस्स अस्सरथो, साळिय [साळिय विय (स्या.)] निग्घोसो सुभो रतनविचित्तो;

यत्थस्सु अय्यपुत्ता, सोभिंसु नन्दने विय देवा;

तेदानि अय्यपुत्ता, चत्तारो वधाय निन्नीता.

१०८१.

‘‘कथं नाम सामसमसुन्दरेहि, चन्दनमुदुकगत्तेहि [चन्दनमरकतगत्तेहि (सी. पी.)];

राजा यजिस्सते यञ्ञं, सम्मूळ्हो चतूहि पुत्तेहि.

१०८२.

‘‘कथं नाम सामसमसुन्दराहि, चन्दनमुदुकगत्ताहि;

राजा यजिस्सते यञ्ञं, सम्मूळ्हो चतूहि कञ्ञाहि.

१०८३.

‘‘कथं नाम सामसमसुन्दराहि, चन्दनमुदुकगत्ताहि;

राजा यजिस्सते यञ्ञं, सम्मूळ्हो चतूहि महेसीहि.

१०८४.

‘‘कथं नाम सामसमसुन्दरेहि, चन्दनमुदुकगत्तेहि;

राजा यजिस्सते यञ्ञं, सम्मूळ्हो चतूहि गहपतीहि.

१०८५.

‘‘यथा होन्ति गामनिगमा, सुञ्ञा अमनुस्सका ब्रहारञ्ञा;

तथा हेस्सति पुप्फवतिया, यिट्ठेसु चन्दसूरियेसु’’.

१०८६.

‘‘उम्मत्तिका भविस्सामि, भूनहता पंसुना च [पंसुनाव (स्या. क.)] परिकिण्णा;

सचे चन्दवरं [चन्दकुमारं (स्या.)] हन्ति, पाणा मे देव रुज्झन्ति [निरुज्झन्ति (सी.), भिज्जन्ति (स्या.)].

१०८७.

‘‘उम्मत्तिका भविस्सामि, भूनहता पंसुना च परिकिण्णा;

सचे सूरियवरं हन्ति, पाणा मे देव रुज्झन्ति’’.

१०८८.

‘‘किं नु मा न रमापेय्युं, अञ्ञमञ्ञं पियंवदा;

घट्टिका उपरिक्खी च, पोक्खरणी च भारिका [घट्टिया ओपरक्खी च पोक्खरक्खी च नायिका (सी.) घट्टिया ओपरक्खी च पोक्खरक्खी च गायिका (पी.)];

चन्दसूरियेसु नच्चन्तियो, समा तासं न विज्जति’’.

१०८९.

‘‘इमं मय्हं हदयसोकं, पटिमुञ्चतु [पटिमुच्चतु (क.)] खण्डहाल तव माता;

यो मय्हं हदयसोको, चन्दम्हि वधाय निन्नीते.

१०९०.

‘‘इमं मय्हं हदयसोकं, पटिमुञ्चतु खण्डहाल तव माता;

यो मय्हं हदयसोको, सूरियम्हि वधाय निन्नीते.

१०९१.

‘‘इमं मय्हं हदयसोकं, पटिमुञ्चतु खण्डहाल तव जाया;

यो मय्हं हदयसोको, चन्दम्हि वधाय निन्नीते.

१०९२.

‘‘इमं मय्हं हदयसोकं, पटिमुञ्चतु खण्डहाल तव जाया;

यो मय्हं हदयसोको, सूरियम्हि वधाय निन्नीते.

१०९३.

‘‘मा च पुत्ते मा च पतिं, अद्दक्खि खण्डहाल तव माता;

यो घातेसि कुमारे, अदूसके सीहसङ्कासे.

१०९४.

‘‘मा च पुत्ते मा च पतिं, अद्दक्खि खण्डहाल तव माता;

यो घातेसि कुमारे, अपेक्खिते सब्बलोकस्स.

१०९५.

‘‘मा च पुत्ते मा च पतिं, अद्दक्खि खण्डहाल तव जाया;

यो घातेसि कुमारे, अदूसके सीहसङ्कासे.

१०९६.

‘‘मा च पुत्ते मा च पतिं, अद्दक्खि खण्डहाल तव जाया;

यो घातेसि कुमारे, अपेक्खिते सब्बलोकस्स’’.

१०९७.

‘‘मा नो देव अवधि, दासे नो देहि खण्डहालस्स;

अपि निगळबन्धकापि, हत्थी अस्से च पालेम.

१०९८.

‘‘मा नो देव अवधि, दासे नो देहि खण्डहालस्स;

अपि निगळबन्धकापि, हत्थिछकणानि उज्झेम.

१०९९.

‘‘मा नो देव अवधि, दासे नो देहि खण्डहालस्स;

अपि निगळबन्धकापि, अस्सछकणानि उज्झेम.

११००.

‘‘मा नो देव अवधि, दासे नो देहि खण्डहालस्स;

यस्स होन्ति तव कामा, अपि रट्ठा पब्बाजिता;

भिक्खाचरियं चरिस्साम.

११०१.

‘‘दिब्बं देव उपयाचन्ति, पुत्तत्थिकापि दलिद्दा;

पटिभानानिपि हित्वा, पुत्ते न लभन्ति एकच्चा.

११०२.

‘‘आसीसिकानि [अस्सासकानि (सी. पी.), आसासकानि (स्या.)] करोन्ति, पुत्ता नो जायन्तु ततो पपुत्ता [पुत्ता (सी. पी.)];

अथ नो अकारणस्मा, यञ्ञत्थाय देव घातेसि.

११०३.

‘‘उपयाचितकेन पुत्तं लभन्ति, मा तात नो अघातेसि;

मा किच्छालद्धकेहि पुत्तेहि, यजित्थो इमं यञ्ञं.

११०४.

‘‘उपयाचितकेन पुत्तं लभन्ति, मा तात नो अघातेसि;

मा कपणलद्धकेहि पुत्तेहि, अम्माय नो विप्पवासेसि’’.

११०५.

‘‘बहुदुक्खा [बहुदुक्खं (स्या. क.)] पोसिय चन्दं, अम्म तुवं जीयसे पुत्तं;

वन्दामि खो ते पादे, लभतं तातो परलोकं.

११०६.

‘‘हन्द च मं उपगुय्ह, पादे ते अम्म वन्दितुं देहि;

गच्छामि दानि पवासं [विप्पवासं (क.)], यञ्ञत्थाय एकराजस्स.

११०७.

‘‘हन्द च मं उपगुय्ह [उपगुय्ह (स्या. क.)], पादे ते अम्म वन्दितुं देहि;

गच्छामि दानि पवासं, मातु कत्वा हदयसोकं.

११०८.

हन्द च मं उपगुय्ह [उपगुय्ह (स्या. क.)], पादे ते अम्म वन्दितुं देहि;

गच्छामि दानि पवासं, जनस्स कत्वा हदयसोकं’’.

११०९.

‘‘हन्द च पदुमपत्तानं, मोळिं बन्धस्सु गोतमिपुत्त;

चम्पकदलमिस्सायो [चम्पकदलिवीतिमिस्सायो (सी. पी.), चम्पकदलिमिस्सायो (क.)], एसा ते पोराणिका पकति.

१११०.

‘‘हन्द च विलेपनं ते, पच्छिमकं चन्दनं विलिम्पस्सु;

येहि च सुविलित्तो, सोभसि राजपरिसायं.

११११.

‘‘हन्द च मुदुकानि वत्थानि, पच्छिमकं कासिकं निवासेहि;

येहि च सुनिवत्थो, सोभसि राजपरिसायं.

१११२.

‘‘मुत्तामणिकनकविभूसितानि, गण्हस्सु हत्थाभरणानि;

येहि च हत्थाभरणेहि, सोभसि राजपरिसायं’’.

१११३.

‘‘न हि नूनायं रट्ठपालो, भूमिपति जनपदस्स दायादो;

लोकिस्सरो महन्तो, पुत्ते स्नेहं जनयति’’.

१११४.

‘‘मय्हम्पि पिया पुत्ता, अत्ता च पियो तुम्हे च भरियायो;

सग्गञ्च पत्थयानो [पत्थयमानो (स्या. क.)], तेनाहं घातयिस्सामि’’.

१११५.

‘‘मं पठमं घातेहि, मा मे हदयं दुक्खं फालेसि;

अलङ्कतो [अनलङ्कतो (क.)] सुन्दरको, पुत्तो देव तव सुखुमालो.

१११६.

‘‘हन्दय्य मं हनस्सु, परलोके [सलोका (सी. स्या. क.)] चन्दकेन [चन्दियेन (सी. पी. क.)] हेस्सामि;

पुञ्ञं करस्सु विपुलं, विचराम उभोपि परलोके’’.

१११७.

‘‘मा त्वं चन्दे रुच्चि मरणं [इदं पदं नत्थि सी. पी. पोत्थकेसु], बहुका तव देवरा विसालक्खि;

ते तं रमयिस्सन्ति, यिट्ठस्मिं गोतमिपुत्ते’’.

१११८.

‘‘एवं वुत्ते चन्दा अत्तानं, हन्ति हत्थतलकेहि’’;

‘‘अलमेत्थ [अलमत्थु (सी. पी.)] जीवितेन, पिस्सामि [पायामि (सी. पी.)] विसं मरिस्सामि.

१११९.

‘‘न हि नूनिमस्स रञ्ञो, मित्तामच्चा च विज्जरे सुहदा;

ये न वदन्ति राजानं, मा घातयि ओरसे पुत्ते.

११२०.

‘‘न हि नूनिमस्स रञ्ञो, ञाती मित्ता च विज्जरे सुहदा;

ये न वदन्ति राजानं, मा घातयि अत्रजे पुत्ते.

११२१.

‘‘इमे तेपि मय्हं पुत्ता, गुणिनो कायूरधारिनो राज;

तेहिपि यजस्सु यञ्ञं, अथ मुञ्चतु [मुच्चतु (पी. क.)] गोतमिपुत्ते.

११२२.

‘‘बिलसतं मं कत्वान, यजस्सु सत्तधा महाराज;

मा जेट्ठपुत्तमवधि, अदूसकं सीहसङ्कासं.

११२३.

‘‘बिलसतं मं कत्वान, यजस्सु सत्तधा महाराज;

मा जेट्ठपुत्तमवधि, अपेक्खितं सब्बलोकस्स’’.

११२४.

‘‘बहुका तव दिन्नाभरणा, उच्चावचा सुभणितम्हि;

मुत्तामणिवेळुरिया, एतं ते पच्छिमकं दानं’’.

११२५.

‘‘येसं पुब्बे खन्धेसु, फुल्ला मालागुणा विवत्तिंसु;

तेसज्जपि सुनिसितो [पितनिसितो (सी. पी.)], नेत्तिंसो विवत्तिस्सति खन्धेसु.

११२६.

‘‘येसं पुब्बे खन्धेसु, चित्ता मालागुणा विवत्तिंसु;

तेसज्जपि सुनिसितो, नेत्तिंसो विवत्तिस्सति खन्धेसु.

११२७.

‘‘अचिरं [अचिरा (सी. स्या. पी.)] वत नेत्तिंसो, विवत्तिस्सति राजपुत्तानं खन्धेसु;

अथ मम हदयं न फलति, ताव दळ्हबन्धञ्च मे आसि.

११२८.

‘‘कासिकसुचिवत्थधरा, कुण्डलिनो अगलुचन्दनविलित्ता;

निय्याथ चन्दसूरिया, यञ्ञत्थाय एकराजस्स.

११२९.

‘‘कासिकसुचिवत्थधरा, कुण्डलिनो अगलुचन्दनविलित्ता;

निय्याथ चन्दसूरिया, मातु कत्वा हदयसोकं.

११३०.

‘‘कासिकसुचिवत्थधरा, कुण्डलिनो अगलुचन्दनविलित्ता;

निय्याथ चन्दसूरिया, जनस्स कत्वा हदयसोकं.

११३१.

‘‘मंसरसभोजना न्हापकसुन्हापिता, कुण्डलिनो अगलुचन्दनविलित्ता;

निय्याथ चन्दसूरिया, यञ्ञत्थाय एकराजस्स.

११३२.

‘‘मंसरसभोजना न्हापकसुन्हापिता, कुण्डलिनो अगलुचन्दनविलित्ता;

निय्याथ चन्दसूरिया, मातु कत्वा हदयसोकं.

११३३.

‘‘मंसरसभोजना न्हापकसुन्हापिता, कुण्डलिनो अगलुचन्दनविलित्ता;

निय्याथ चन्दसूरिया, जनस्स कत्वा हदयसोकं’’.

११३४.

‘‘सब्बस्मिं उपक्खटस्मिं, निसीदिते चन्दस्मिं [चन्दियस्मिं (सी. पी.), चन्दसूरियस्मिं (स्या.)] यञ्ञत्थाय;

पञ्चालराजधीता पञ्जलिका, सब्बपरिसाय समनुपरियायि [सब्बपरिसमनुपरियासि (सी. पी.), सब्बपरिसन्तरमनुपरियासि (स्या.)].

११३५.

‘‘येन सच्चेन खण्डहालो, पापकम्मं करोति दुम्मेधो;

एतेन सच्चवज्जेन, समङ्गिनी सामिकेन होमि.

११३६.

‘‘ये इधत्थि अमनुस्सा, यानि च यक्खभूतभब्यानि;

करोन्तु मे वेय्यावटिकं, समङ्गिनी सामिकेन होमि.

११३७.

‘‘या देवता इधागता, यानि च यक्खभूतभब्यानि;

सरणेसिनिं अनाथं तायथ मं, याचामहं पतिमाहं अजेयं’’ [अजिय्यं (सी.)].

११३८.

‘‘तं सुत्वा अमनुस्सो, अयोकूटं परिब्भमेत्वान;

भयमस्स जनयन्तो, राजानं इदमवोच.

११३९.

‘‘बुज्झस्सु खो राजकलि, मा ताहं [मा तेहं (स्या.)] मत्थकं निताळेसिं [नितालेमि (सी. पी.), निप्फालेसिं (क.)];

मा जेट्ठपुत्तमवधि, अदूसकं सीहसङ्कासं.

११४०.

‘‘को ते दिट्ठो राजकलि, पुत्तभरियायो हञ्ञमानायो [हञ्ञमाना (क.)];

सेट्ठि च गहपतयो, अदूसका सग्गकामा हि.

११४१.

‘‘तं सुत्वा खण्डहालो, राजा च अब्भुतमिदं दिस्वान;

सब्बेसं बन्धनानि मोचेसुं, यथा तं अनुपघातं [अपापानं (सी. पी.)].

११४२.

‘‘सब्बेसु विप्पमुत्तेसु, ये तत्थ समागता तदा आसुं;

सब्बे एकेकलेड्डुकमदंसु, एस वधो खण्डहालस्स’’.

११४३.

‘‘सब्बे पविट्ठा [पतिंसु (सी.), पतित्वा (पी.)] निरयं, यथा तं पापकं करित्वान;

न हि पापकम्मं कत्वा, लब्भा सुगतिं इतो गन्तुं’’.

११४४.

‘‘सब्बेसु विप्पमुत्तेसु, ये तत्थ समागता तदा आसुं;

चन्दं अभिसिञ्चिंसु, समागता राजपरिसा [राजपुरिसा (स्या.)] च.

११४५.

‘‘सब्बेसु विप्पमुत्तेसु, ये [या (स्या.)] तत्थ समागता तदा आसुं;

चन्दं अभिसिञ्चिंसु, समागता राजकञ्ञायो च.

११४६.

‘‘सब्बेसु विप्पमुत्तेसु, ये तत्थ समागता तदा आसुं;

चन्दं अभिसिञ्चिंसु, समागता देवपरिसा [देवपुरिसा (स्या.)] च.

११४७.

‘‘सब्बेसु विप्पमुत्तेसु, ये [या (स्या.)] तत्थ समागता तदा आसुं;

चन्दं अभिसिञ्चिंसु, समागता देवकञ्ञायो च.

११४८.

‘‘सब्बेसु विप्पमुत्तेसु, ये तत्थ समागता तदा आसुं;

चेलुक्खेपमकरुं, समागता राजपरिसा [राजपुरिसा (स्या.)] च.

११४९.

‘‘सब्बेसु विप्पमुत्तेसु, ये [या (स्या.)] तत्थ समागता तदा आसुं;

चेलुक्खेपमकरुं, समागता राजकञ्ञायो च.

११५०.

‘‘सब्बेसु विप्पमुत्तेसु, ये तत्थ समागता तदा आसुं;

चेलुक्खेपमकरुं, समागता देवपरिसा [देवपुरिसा (स्या.)] च.

११५१.

‘‘सब्बेसु विप्पमुत्तेसु, ये [या (स्या.)] तत्थ समागता तदा आसुं;

चेलुक्खेपमकरुं, समागता देवकञ्ञायो च.

११५२.

‘‘सब्बेसु विप्पमुत्तेसु, बहू आनन्दिता अहुं [बहु आनन्दनो अहु वंसो (सी.), बहु आनन्दितो अहु वंसो (पी.)];

नन्दिं पवेसि नगरं [वादिंसु नन्दिपवेसनगरं (स्या.), नन्दिं पवेसि नगरे (क.)], बन्धना मोक्खो अघोसित्था’’ति.

चन्दकुमारजातकं [खण्डहालजातकं (सी. पी.)] सत्तमं.

५४५. महानारदकस्सपजातकं (८)

११५३.

‘‘अहु राजा विदेहानं, अङ्गति [अङ्गाति (सी.) एवमुपरिपि] नाम खत्तियो;

पहूतयोग्गो धनिमा, अनन्तबलपोरिसो.

११५४.

सो च पन्नरसिं [पन्नरसे (स्या. क.)] रत्तिं, पुरिमयामे अनागते;

चातुमासा [चातुमस्स (सी. पी.)] कोमुदिया, अमच्चे सन्निपातयि.

११५५.

‘‘पण्डिते सुतसम्पन्ने, मितपुब्बे [मिहितपुब्बे (सी. पी.)] विचक्खणे;

विजयञ्च सुनामञ्च, सेनापतिं अलातकं.

११५६.

‘‘तमनुपुच्छि वेदेहो, ‘‘पच्चेकं ब्रूथ सं रुचिं;

चातुमासा कोमुदज्ज, जुण्हं ब्यपहतं [ब्यपगतं (सी. पी.)] तमं;

कायज्ज रतिया रत्तिं, विहरेमु इमं उतुं’’.

११५७.

‘‘ततो सेनापति रञ्ञो, अलातो एतदब्रवि;

‘‘हट्ठं योग्गं बलं सब्बं, सेनं सन्नाहयामसे.

११५८.

‘‘निय्याम देव युद्धाय, अनन्तबलपोरिसा;

ये ते वसं न आयन्ति, वसं उपनयामसे [उपनिय्यामसे (क.)];

एसा मय्हं सका दिट्ठि, अजितं ओजिनामसे.

११५९.

अलातस्स वचो सुत्वा, सुनामो एतदब्रवि;

‘‘सब्बे तुय्हं महाराज, अमित्ता वसमागता.

११६०.

‘‘निक्खित्तसत्था पच्चत्था, निवातमनुवत्तरे;

उत्तमो उस्सवो अज्ज, न युद्धं मम रुच्चति.

११६१.

‘‘अन्नपानञ्च खज्जञ्च, खिप्पं अभिहरन्तु ते;

रमस्सु देव कामेहि, नच्चगीते सुवादिते’’.

११६२.

सुनामस्स वचो सुत्वा, विजयो एतदब्रवि;

‘‘सब्बे कामा महाराज, निच्चं तव मुपट्ठिता.

११६३.

‘‘न हेते दुल्लभा देव, तव कामेहि मोदितुं;

सदापि कामा सुलभा, नेतं चित्तमतं [चित्तं मती (क.)] मम.

११६४.

‘‘समणं ब्राह्मणं वापि, उपासेमु बहुस्सुतं;

यो नज्ज विनये कङ्खं, अत्थधम्मविदू इसे’’.

११६५.

विजयस्स वचो सुत्वा, राजा अङ्गति मब्रवि;

‘‘यथा विजयो भणति, मय्हम्पेतंव रुच्चति.

११६६.

‘‘समणं ब्राह्मणं वापि, उपासेमु बहुस्सुतं;

यो नज्ज विनये कङ्खं, अत्थधम्मविदू इसे.

११६७.

‘‘सब्बेव सन्ता करोथ मतिं, कं उपासेमु पण्डितं;

यो [को (सी. पी.)] नज्ज विनये कङ्खं, अत्थधम्मविदू इसे’’.

११६८.

‘‘वेदेहस्स वचो सुत्वा, अलातो एतदब्रवि;

‘‘अत्थायं मिगदायस्मिं, अचेलो धीरसम्मतो.

११६९.

‘‘गुणो कस्सपगोत्तायं, सुतो चित्रकथी गणी;

तं देव [तदेव (क.)] पयिरुपासेमु [पयिरुपासय (सी. पी.)], सो नो कङ्खं विनेस्सति’’.

११७०.

‘‘अलातस्स वचो सुत्वा, राजा चोदेसि सारथिं;

‘‘मिगदायं गमिस्साम, युत्तं यानं इधानय’’.

११७१.

तस्स यानं अयोजेसुं, दन्तं रूपियपक्खरं [रूपियुपक्खरं (क.)];

सुक्कमट्ठपरिवारं, पण्डरं दोसिनामुखं.

११७२.

‘‘तत्रासुं कुमुदायुत्ता, चत्तारो सिन्धवा हया;

अनिलूपमसमुप्पाता [अनिलूपमसमुप्पादा (क.)], सुदन्ता सोण्णमालिनो.

११७३.

‘‘सेतच्छत्तं सेतरथो, सेतस्सा सेतबीजनी;

वेदेहो सहमच्चेहि, निय्यं चन्दोव सोभति.

११७४.

‘‘तमनुयायिंसु बहवो, इन्दिखग्गधरा [इन्दखग्गधरा (सी.), इट्ठिखग्गधरा (पी.)] बली;

अस्सपिट्ठिगता वीरा, नरा नरवराधिपं.

११७५.

सो मुहुत्तंव यायित्वा, याना ओरुय्ह खत्तियो;

वेदेहो सहमच्चेहि, पत्ती गुणमुपागमि.

११७६.

येपि तत्थ तदा आसुं, ब्राह्मणिब्भा समागता;

न ते अपनयी राजा, अकतं भूमिमागते.

११७७.

‘‘ततो सो मुदुका भिसिया, मुदुचित्तकसन्थते [मुदुचित्तकळन्दके (सी. पी.)];

मुदुपच्चत्थते राजा, एकमन्तं उपाविसि.

११७८.

‘‘निसज्ज राजा सम्मोदि, कथं सारणियं ततो;

‘‘कच्चि यापनियं भन्ते, वातानमवियग्गता [वातानमविसग्गता (सी. पी.), वातानमवियत्तता (स्या.)].

११७९.

‘‘कच्चि अकसिरा वुत्ति, लभसि [लब्भति (सी. पी.)] पिण्डयापनं [पिण्डियापनं (स्या. क.)];

अपाबाधो चसि कच्चि, चक्खुं न परिहायति’’.

११८०.

तं गुणो पटिसम्मोदि, वेदेहं विनये रतं;

‘‘यापनीयं महाराज, सब्बमेतं तदूभयं.

११८१.

‘‘कच्चि तुय्हम्पि वेदेह, पच्चन्ता न बलीयरे;

कच्चि अरोगं योग्गं ते, कच्चि वहति वाहनं;

कच्चि ते ब्याधयो नत्थि, सरीरस्सुपतापिया’’ [सरीरस्सुपतापिका (सी. पी.), सरीरस्सुपतापना (?)].

११८२.

पटिसम्मोदितो राजा, ततो पुच्छि अनन्तरा;

अत्थं धम्मञ्च ञायञ्च, धम्मकामो रथेसभो.

११८३.

‘‘कथं धम्मं चरे मच्चो, मातापितूसु कस्सप;

कथं चरे आचरिये, पुत्तदारे कथं चरे.

११८४.

‘‘कथं चरेय्य वुड्ढेसु, कथं समणब्राह्मणे;

कथञ्च बलकायस्मिं, कथं जनपदे चरे.

११८५.

‘‘कथं धम्मं चरित्वान, मच्चा गच्छन्ति [पेच्च गच्छति (सी. स्या. पी.)] सुग्गतिं;

कथञ्चेके अधम्मट्ठा, पतन्ति निरयं अथो’’.

११८६.

‘‘वेदेहस्स वचो सुत्वा, कस्सपो एतदब्रवि;

‘‘‘सुणोहि मे महाराज, सच्चं अवितथं पदं.

११८७.

‘‘‘नत्थि धम्मचरितस्स [धम्मस्स चिण्णस्स (सी.)], फलं कल्याणपापकं;

नत्थि देव परो लोको, को ततो हि इधागतो.

११८८.

‘‘‘नत्थि देव पितरो वा, कुतो माता कुतो पिता;

नत्थि आचरियो नाम, अदन्तं को दमेस्सति.

११८९.

‘‘‘समतुल्यानि भूतानि, नत्थि जेट्ठापचायिका;

नत्थि बलं वीरियं वा, कुतो उट्ठानपोरिसं;

नियतानि हि भूतानि, यथा गोटविसो तथा.

११९०.

‘‘‘लद्धेय्यं लभते मच्चो, तत्थ दानफलं कुतो;

नत्थि दानफलं देव, अवसो देववीरियो.

११९१.

‘‘‘बालेहि दानं पञ्ञत्तं, पण्डितेहि पटिच्छितं;

अवसा देन्ति धीरानं, बाला पण्डितमानिनो.

११९२.

‘‘‘सत्तिमे सस्सता काया, अच्छेज्जा अविकोपिनो;

तेजो पथवी आपो च, वायो सुखं दुखञ्चिमे;

जीवे च सत्तिमे काया, येसं छेत्ता न विज्जति.

११९३.

‘‘‘नत्थि हन्ता व छेत्ता वा, हञ्ञे येवापि [हञ्ञरे वापि (सी. स्या. पी.)] कोचि नं;

अन्तरेनेव कायानं, सत्थानि वीतिवत्तरे.

११९४.

‘‘‘यो चापि [योपायं (सी. पी.), यो चायं (स्या. क.)] सिरमादाय, परेसं निसितासिना;

न सो छिन्दति ते काये, तत्थ पापफलं कुतो.

११९५.

‘‘‘चुल्लासीतिमहाकप्पे, सब्बे सुज्झन्ति संसरं;

अनागते तम्हि काले, सञ्ञतोपि न सुज्झति.

११९६.

‘‘‘चरित्वापि बहुं भद्रं, नेव सुज्झन्तिनागते;

पापञ्चेपि बहुं कत्वा, तं खणं नातिवत्तरे.

११९७.

‘‘‘अनुपुब्बेन नो सुद्धि, कप्पानं चुल्लसीतिया;

नियतिं नातिवत्ताम, वेलन्तमिव सागरो’’’.

११९८.

कस्सपस्स वचो सुत्वा, अलातो एतदब्रवि;

‘‘यथा भदन्तो भणति, मय्हम्पेतंव रुच्चति.

११९९.

‘‘अहम्पि पुरिमं जातिं, सरे संसरितत्तनो;

पिङ्गलो नामहं आसिं, लुद्दो गोघातको पुरे.

१२००.

‘‘बाराणसियं फीतायं, बहुं पापं कतं मया;

बहू मया हता पाणा, महिंसा सूकरा अजा.

१२०१.

‘‘ततो चुतो इध जातो, इद्धे सेनापतीकुले;

नत्थि नून फलं पापं, योहं [पापे सोहं (सी. पी.)] न निरयं गतो.

१२०२.

अथेत्थ बीजको नाम, दासो आसि पटच्चरी [पळच्चरी (सी. पी.), पटज्जरी (क.)];

उपोसथं उपवसन्तो, गुणसन्तिकुपागमि.

१२०३.

कस्सपस्स वचो सुत्वा, अलातस्स च भासितं;

पस्ससन्तो मुहुं उण्हं, रुदं अस्सूनि वत्तयि.

१२०४.

तमनुपुच्छि वेदेहो, ‘‘किमत्थं सम्म रोदसि;

किं ते सुतं वा दिट्ठं वा, किं मं वेदेसि वेदनं’’.

१२०५.

वेदेहस्स वचो सुत्वा, बीजको एतदब्रवि;

‘‘नत्थि मे वेदना दुक्खा, महाराज सुणोहि मे.

१२०६.

‘‘अहम्पि पुरिमं जातिं, सरामि सुखमत्तनो;

साकेताहं पुरे आसिं, भावसेट्ठि गुणे रतो.

१२०७.

‘‘सम्मतो ब्राह्मणिब्भानं, संविभागरतो सुचि;

न चापि पापकं कम्मं, सरामि कतमत्तनो.

१२०८.

‘‘ततो चुताहं वेदेह, इध जातो दुरित्थिया;

गब्भम्हि कुम्भदासिया, यतो जातो सुदुग्गतो.

१२०९.

‘‘एवम्पि दुग्गतो सन्तो, समचरियं अधिट्ठितो;

उपड्ढभागं भत्तस्स, ददामि यो मे इच्छति.

१२१०.

‘‘चातुद्दसिं पञ्चदसिं, सदा उपवसामहं;

न चापि [न अहं (क.)] भूते हिंसामि, थेय्यञ्चापि विवज्जयिं.

१२११.

‘‘सब्बमेव हि नूनेतं, सुचिण्णं भवति निप्फलं;

निरत्थं मञ्ञिदं सीलं, अलातो भासती यथा.

१२१२.

‘‘कलिमेव नून गण्हामि, असिप्पो धुत्तको यथा;

कटं अलातो गण्हाति, कितवोसिक्खितो यथा.

१२१३.

‘‘द्वारं नप्पटिपस्सामि, येन गच्छामि सुग्गतिं;

तस्मा राज परोदामि, सुत्वा कस्सपभासितं’’.

१२१४.

बीजकस्स वचो सुत्वा, राजा अङ्गति मब्रवि;

‘‘नत्थि द्वारं सुगतिया, नियतिं [नियतं (स्या.)] कङ्ख बीजक.

१२१५.

‘‘सुखं वा यदि वा दुक्खं, नियतिया किर लब्भति;

संसारसुद्धि सब्बेसं, मा तुरित्थो [तुरितो (स्या.)] अनागते.

१२१६.

‘‘अहम्पि पुब्बे कल्याणो, ब्राह्मणिब्भेसु ब्यावटो [वावटो (क.)];

वोहारमनुसासन्तो , रतिहीनो तदन्तरा’’.

१२१७.

‘‘पुनपि भन्ते दक्खेमु, सङ्गति चे भविस्सति’’;

इदं वत्वान वेदेहो, पच्चगा सनिवेसनं.

१२१८.

ततो रत्या विवसाने, उपट्ठानम्हि अङ्गति;

अमच्चे सन्निपातेत्वा, इदं वचनमब्रवि.

१२१९.

‘‘चन्दके मे विमानस्मिं, सदा कामे विधेन्तु मे;

मा उपगच्छुं अत्थेसु, गुय्हप्पकासियेसु च.

१२२०.

‘‘विजयो च सुनामो च, सेनापति अलातको;

एते अत्थे निसीदन्तु, वोहारकुसला तयो’’.

१२२१.

इदं वत्वान वेदेहो, कामेव बहुमञ्ञथ;

न चापि ब्राह्मणिब्भेसु, अत्थे किस्मिञ्चि ब्यावटो.

१२२२.

ततो द्वेसत्तरत्तस्स, वेदेहस्सत्रजा पिया;

राजकञ्ञा रुचा [रुजा (सी. पी.) एवमुपरिपि] नाम, धातिमातरमब्रवि.

१२२३.

‘अलङ्करोथ मं खिप्पं, सखियो चालङ्करोन्तु [च करोन्तु (सी. पी.)] मे;

सुवे पन्नरसो दिब्यो, गच्छं इस्सरसन्तिके’ [पितुस्स सन्तिके (स्या.)].

१२२४.

तस्सा माल्यं अभिहरिंसु, चन्दनञ्च महारहं;

मणिसङ्खमुत्तारतनं, नानारत्ते च अम्बरे.

१२२५.

तञ्च सोवण्णये [सोण्णमये (क.)] पीठे, निसिन्नं बहुकित्थियो;

परिकिरिय पसोभिंसु [असोभिंसु (सी. स्या. पी.)], रुचं रुचिरवण्णिनिं.

१२२६.

सा च सखिमज्झगता, सब्बाभरणभूसिता;

सतेरता अब्भमिव, चन्दकं पाविसी रुचा.

१२२७.

उपसङ्कमित्वा वेदेहं, वन्दित्वा विनये रतं;

सुवण्णखचिते [सुवण्णविकते (सी. पी.)] पीठे, एकमन्तं उपाविसि’’.

१२२८.

तञ्च दिस्वान वेदेहो, अच्छरानंव सङ्गमं;

रुचं सखिमज्झगतं, इदं वचनमब्रवि.

१२२९.

‘‘कच्चि रमसि पासादे, अन्तोपोक्खरणिं पति;

कच्चि बहुविधं खज्जं, सदा अभिहरन्ति ते.

१२३०.

‘‘कच्चि बहुविधं माल्यं, ओचिनित्वा कुमारियो;

घरके करोथ पच्चेकं, खिड्डारतिरता मुहुं [अहु (स्या. क.)].

१२३१.

‘‘केन वा विकलं तुय्हं, किं खिप्पं आहरन्तु ते;

मनोकरस्सु कुड्डमुखी [कुट्टमुखी (सी. पी.)], अपि चन्दसमम्हिपि’’ [अपि चन्दसमम्पि ते (क.)].

१२३२.

वेदेहस्स वचो सुत्वा, रुचा पितरमब्रवि;

‘‘सब्बमेतं महाराज, लब्भतिस्सरसन्तिके.

१२३३.

‘‘सुवे पन्नरसो दिब्यो, सहस्सं आहरन्तु मे;

यथादिन्नञ्च दस्सामि, दानं सब्बवनीस्वहं’’ [सब्बवणीस्वहं (स्या. क.)].

१२३४.

रुचाय वचनं सुत्वा, राजा अङ्गति मब्रवि;

‘‘बहुं विनासितं वित्तं, निरत्थं अफलं तया.

१२३५.

‘‘उपोसथे वसं निच्चं, अन्नपानं न भुञ्जसि;

नियतेतं अभुत्तब्बं, नत्थि पुञ्ञं अभुञ्जतो’’.

१२३६.

‘‘बीजकोपि हि सुत्वान, तदा कस्सपभासितं;

पस्ससन्तो मुहुं उण्हं, रुदं अस्सूनि वत्तयि.

१२३७.

‘‘याव रुचे जीवमाना [जीवसिनो (सी. पी.)], मा भत्तमपनामयि;

नत्थि भद्दे परो लोको, किं निरत्थं विहञ्ञसि’’.

१२३८.

वेदेहस्स वचो सुत्वा, रुचा रुचिरवण्णिनी;

जानं पुब्बापरं धम्मं, पितरं एतदब्रवि.

१२३९.

‘‘सुतमेव पुरे आसि, सक्खि [पच्चक्खं (क.)] दिट्ठमिदं मया;

बालूपसेवी यो होति, बालोव समपज्जथ.

१२४०.

‘‘मूळ्हो हि मूळ्हमागम्म, भिय्यो मोहं निगच्छति;

पतिरूपं अलातेन, बीजकेन च मुय्हितुं.

१२४१.

‘‘त्वञ्च देवासि सप्पञ्ञो, धीरो अत्थस्स कोविदो;

कथं बालेहि सदिसं, हीनदिट्ठिं उपागमि.

१२४२.

‘‘सचेपि संसारपथेन सुज्झति, निरत्थिया पब्बज्जा गुणस्स;

कीटोव अग्गिं जलितं अपापतं, उपपज्जति मोहमूळ्हो [मोमुहो (सी. पी.)] नग्गभावं.

१२४३.

‘‘संसारसुद्धीति पुरे निविट्ठा, कम्मं विदूसेन्ति बहू अजानं [बहू पजा (क.)];

पुब्बे कली दुग्गहितोवअत्था [अत्थो (क.), दुग्गहितोव’नत्था (?)], दुम्मो च या बलिसा अम्बुजोव.

१२४४.

‘‘उपमं ते करिस्सामि, महाराज तवत्थिया;

उपमाय मिधेकच्चे, अत्थं जानन्ति पण्डिता.

१२४५.

‘‘वाणिजानं यथा नावा, अप्पमाणभरा [अप्पमाणहरा (पी.)] गरु;

अतिभारं समादाय, अण्णवे अवसीदति.

१२४६.

‘‘एवमेव नरो पापं, थोकं थोकम्पि आचिनं;

अतिभारं समादाय, निरये अवसीदति.

१२४७.

‘‘न ताव भारो परिपूरो, अलातस्स महीपति;

आचिनाति च तं पापं, येन गच्छति दुग्गतिं.

१२४८.

‘‘पुब्बेवस्स कतं पुञ्ञं, अलातस्स महीपति;

तस्सेव देव निस्सन्दो, यञ्चेसो लभते सुखं.

१२४९.

‘‘खीयते चस्स तं पुञ्ञं, तथा हि अगुणे रतो;

उजुमग्गं अवहाय [अपाहाय (सी.)], कुम्मग्गमनुधावति.

१२५०.

‘‘तुला यथा पग्गहिता, ओहिते तुलमण्डले;

उन्नमेति तुलासीसं, भारे ओरोपिते सति.

१२५१.

‘‘एवमेव नरो पुञ्ञं, थोकं थोकम्पि आचिनं;

सग्गातिमानो दासोव, बीजको सातवे [साधवे (क.)] रतो.

१२५२.

‘‘यमज्ज बीजको दासो, दुक्खं पस्सति अत्तनि;

पुब्बेवस्स [पुब्बे तस्स (सी. पी.)] कतं पापं, तमेसो पटिसेवति.

१२५३.

‘‘खीयते चस्स तं पापं, तथा हि विनये रतो;

कस्सपञ्च समापज्ज, मा हेवुप्पथमागमा.

१२५४.

‘‘यं यञ्हि राज भजति, सन्तं वा यदि वा असं;

सीलवन्तं विसीलं वा, वसं तस्सेव गच्छति.

१२५५.

‘‘यादिसं कुरुते मित्तं, यादिसं चूपसेवति;

सोपि तादिसको होति, सहवासो हि [सहवासोपि (क.)] तादिसो.

१२५६.

‘‘सेवमानो सेवमानं, सम्फुट्ठो सम्फुसं परं;

सरो दिद्धो कलापंव, अलित्तमुपलिम्पति;

उपलेपभया [उपलिम्पभया (क.)] धीरो, नेव पापसखा सिया.

१२५७.

‘‘पूतिमच्छं कुसग्गेन, यो नरो उपनय्हति;

कुसापि पूति वायन्ति, एवं बालूपसेवना.

१२५८.

‘‘तगरञ्च पलासेन, यो नरो उपनय्हति;

पत्तापि सुरभि वायन्ति, एवं धीरूपसेवना.

१२५९.

‘‘तस्मा पत्तपुटस्सेव [फलपुटस्सेव (सी. पी.)], ञत्वा सम्पाकमत्तनो;

असन्ते नोपसेवेय्य, सन्ते सेवेय्य पण्डितो;

असन्तो निरयं नेन्ति, सन्तो पापेन्ति सुग्गतिं’’.

१२६०.

अहम्पि जातियो सत्त, सरे संसरितत्तनो;

अनागतापि सत्तेव, या गमिस्सं इतो चुता.

१२६१.

‘‘या मे सा सत्तमी जाति, अहु पुब्बे जनाधिप;

कम्मारपुत्तो मगधेसु, अहुं राजगहे पुरे.

१२६२.

‘‘पापं सहायमागम्म, बहुं पापं कतं मया;

परदारस्स हेठेन्तो, चरिम्हा अमरा विय.

१२६३.

‘‘तं कम्मं निहितं अट्ठा, भस्मच्छन्नोव पावको;

अथ अञ्ञेहि कम्मेहि, अजायिं वंसभूमियं.

१२६४.

‘‘कोसम्बियं सेट्ठिकुले, इद्धे फीते महद्धने;

एकपुत्तो महाराज, निच्चं सक्कतपूजितो.

१२६५.

‘‘तत्थ मित्तं असेविस्सं, सहायं सातवे रतं;

पण्डितं सुतसम्पन्नं, सो मं अत्थे निवेसयि.

१२६६.

‘‘चातुद्दसिं पञ्चदसिं, बहुं रत्तिं उपावसिं;

तं कम्मं निहितं अट्ठा, निधीव उदकन्तिके.

१२६७.

‘‘अथ पापान कम्मानं, यमेतं मगधे कतं;

फलं परियाग मं [परियाग तं (सी.), परियागतं (स्या. पी.)] पच्छा, भुत्वा दुट्ठविसं यथा.

१२६८.

‘‘ततो चुताहं वेदेह, रोरुवे निरये चिरं;

सकम्मुना अपच्चिस्सं, तं सरं न सुखं लभे.

१२६९.

‘‘बहुवस्सगणे तत्थ, खेपयित्वा बहुं दुखं;

भिन्नागते [भेण्णाकटे (सी. पी.)] अहुं राज, छगलो उद्धतप्फलो [छकलो उद्धितप्फलो (सी. पी.)].

१२७०.

‘‘सातपुत्ता मया वूळ्हा, पिट्ठिया च रथेन च;

तस्स कम्मस्स निस्सन्दो, परदारगमनस्स मे.

१२७१.

‘‘ततो चुताहं वेदेह, कपि आसिं ब्रहावने;

निलुञ्चितफलो [निलिच्छितफलो (सी. पी.)] येव, यूथपेन पगब्भिना;

तस्स कम्मस्स निस्सन्दो, परदारगमनस्स मे.

१२७२.

‘‘ततो चुताहं वेदेह, दस्सनेसु [दसण्णेसु (सी. पी.), दसन्नेसु (स्या.)] पसू अहुं;

निलुञ्चितो जवो भद्रो, योग्गं वूळ्हं चिरं मया;

तस्स कम्मस्स निस्सन्दो, परदारगमनस्स मे.

१२७३.

‘‘ततो चुताहं वेदेह, वज्जीसु कुलमागमा;

नेवित्थी न पुमा आसिं, मनुस्सत्ते सुदुल्लभे;

तस्स कम्मस्स निस्सन्दो, परदारगमनस्स मे.

१२७४.

‘‘ततो चुताहं वेदेह, अजायिं नन्दने वने;

भवने तावतिंसाहं, अच्छरा कामवण्णिनी [वरवण्णिनी (क.)].

१२७५.

‘‘विचित्तवत्थाभरणा, आमुत्तमणिकुण्डला;

कुसला नच्चगीतस्स, सक्कस्स परिचारिका.

१२७६.

‘‘तत्थ ठिताहं वेदेह, सरामि जातियो इमा;

अनागतापि सत्तेव, या गमिस्सं इतो चुता.

१२७७.

‘‘परियागतं तं कुसलं, यं मे कोसम्बियं कतं;

देवे चेव मनुस्से च, सन्धाविस्सं इतो चुता.

१२७८.

‘‘सत्त जच्चो [जच्चा (स्या. पी.)] महाराज, निच्चं सक्कतपूजिता;

थीभावापि न मुच्चिस्सं, छट्ठा निगतियो [छट्ठा गतियो (स्या.)] इमा.

१२७९.

‘‘सत्तमी च गति देव, देवपुत्तो महिद्धिको;

पुमा देवो भविस्सामि [भविस्सति (क.)], देवकायस्मिमुत्तमो.

१२८०.

‘‘अज्जापि सन्तानमयं, मालं गन्थेन्ति नन्दने;

देवपुत्तो जवो नाम, यो मे मालं पटिच्छति.

१२८१.

‘‘मुहुत्तो विय सो दिब्यो, इध वस्सानि सोळस;

रत्तिन्दिवो च सो दिब्यो, मानुसिं सरदोसतं.

१२८२.

‘‘इति कम्मानि अन्वेन्ति, असङ्खेय्यापि जातियो;

कल्याणं यदि वा पापं, न हि कम्मं विनस्सति [पनस्सति (सी. पी.)].

१२८३.

‘‘यो इच्छे पुरिसो होतुं, जातिं जातिं [जातिजातिं (सी. पी.)] पुनप्पुनं;

परदारं विवज्जेय्य, धोतपादोव कद्दमं.

१२८४.

‘‘या इच्छे पुरिसो होतुं, जातिं जातिं पुनप्पुनं;

सामिकं अपचायेय्य, इन्दंव परिचारिका.

१२८५.

‘‘यो इच्छे दिब्यभोगञ्च, दिब्बमायुं यसं सुखं;

पापानि परिवज्जेत्वा [परिवज्जेय्य (क.)], तिविधं धम्ममाचरे.

१२८६.

‘‘कायेन वाचा मनसा, अप्पमत्तो विचक्खणो;

अत्तनो होति अत्थाय, इत्थी वा यदि वा पुमा.

१२८७.

‘‘ये केचिमे मानुजा जीवलोके, यसस्सिनो सब्बसमन्तभोगा;

असंसयं तेहि पुरे सुचिण्णं, कम्मस्सकासे पुथु सब्बसत्ता.

१२८८.

‘‘इङ्घानुचिन्तेसि सयम्पि देव, कुतोनिदाना ते इमा जनिन्द;

या ते इमा अच्छरासन्निकासा, अलङ्कता कञ्चनजालछन्ना’’.

१२८९.

इच्चेवं पितरं कञ्ञा, रुचा तोसेसि अङ्गतिं;

मूळ्हस्स मग्गमाचिक्खि, धम्ममक्खासि सुब्बता.

१२९०.

अथागमा ब्रह्मलोका, नारदो मानुसिं पजं;

जम्बुदीपं अवेक्खन्तो, अद्दा राजानमङ्गतिं.

१२९१.

‘‘ततो पतिट्ठा पासादे, वेदेहस्स पुरत्थतो [पुरक्खतो (स्या. क.)];

तञ्च दिस्वानानुप्पत्तं, रुचा इसिमवन्दथ.

१२९२.

‘‘अथासनम्हा ओरुय्ह, राजा ब्यथितमानसो [ब्यम्हितमानसो (सी. स्या. पी.)];

नारदं परिपुच्छन्तो, इदं वचनमब्रवि.

१२९३.

‘‘कुतो नु आगच्छसि देववण्णि, ओभासयं सब्बदिसा [संवरिं (सी. पी.)] चन्दिमाव;

अक्खाहि मे पुच्छितो नामगोत्तं, कथं तं जानन्ति मनुस्सलोके’’.

१२९४.

‘‘अहञ्हि देवतो इदानि एमि, ओभासयं सब्बदिसा [संवरिं (सी. पी.)] चन्दिमाव;

अक्खामि ते पुच्छितो नामगोत्तं, जानन्ति मं नारदो कस्सपो च’’.

१२९५.

‘‘अच्छेररूपं तव [वत (सी. पी.)] यादिसञ्च, वेहायसं गच्छसि तिट्ठसी च;

पुच्छामि तं नारद एतमत्थं, अथ केन वण्णेन तवायमिद्धि’’.

१२९६.

‘‘सच्चञ्च धम्मो च दमो च चागो, गुणा ममेते पकता पुराणा;

तेहेव धम्मेहि सुसेवितेहि, मनोजवो येन कामं गतोस्मि’’.

१२९७.

‘‘अच्छेरमाचिक्खसि पुञ्ञसिद्धिं, सचे हि एतेहि [एते त्वं (सी. पी.)] यथा वदेसि;

पुच्छामि तं नारद एतमत्थं, पुट्ठो च मे साधु वियाकरोहि’’.

१२९८.

‘‘पुच्छस्सु मं राज तवेस अत्थो, यं संसयं कुरुसे भूमिपाल;

अहं तं निस्संसयतं गमेमि, नयेहि ञायेहि च हेतुभी च’’.

१२९९.

‘‘पुच्छामि तं नारद एतमत्थं, पुट्ठो च मे नारद मा मुसा भणि;

अत्थि नु देवा पितरो नु अत्थि, लोको परो अत्थि जनो यमाहु’’.

१३००.

‘‘अत्थेव देवा पितरो च अत्थि, लोको परो अत्थि जनो यमाहु;

कामेसु गिद्धा च नरा पमूळ्हा, लोकं परं न विदू मोहयुत्ता’’.

१३०१.

‘‘अत्थीति चे नारद सद्दहासि, निवेसनं परलोके मतानं;

इधेव मे पञ्च सतानि देहि, दस्सामि ते परलोके सहस्सं’’.

१३०२.

‘‘दज्जेमु खो पञ्च सतानि भोतो, जञ्ञामु चे सीलवन्तं वदञ्ञुं [वतञ्ञुं (क.)];

लुद्दं तं भोन्तं निरये वसन्तं, को चोदये परलोके सहस्सं.

१३०३.

‘‘इधेव यो होति अधम्मसीलो [अकम्मसीलो (पी.)], पापाचारो अलसो लुद्दकम्मो;

न पण्डिता तस्मिं इणं ददन्ति, न हि आगमो होति तथाविधम्हा.

१३०४.

‘‘दक्खञ्च पोसं मनुजा विदित्वा, उट्ठानकं [उट्ठाहकं (सी.)] सीलवन्तं वदञ्ञुं;

सयमेव भोगेहि निमन्तयन्ति, कम्मं करित्वा पुन माहरेसि’’.

१३०५.

‘‘इतो चुतो [गतो (सी. पी.)] दक्खसि तत्थ राज, काकोलसङ्घेहि विकस्समानं [काकोळसङ्घेहिपि कड्ढमानं (सी. पी.)];

तं खज्जमानं निरये वसन्तं, काकेहि गिज्झेहि च सेनकेहि [सोणकेहि (स्या. क.)];

सञ्छिन्नगत्तं रुहिरं सवन्तं, को चोदये परलोके सहस्सं.

१३०६.

‘‘अन्धंतमं तत्थ न चन्दसूरिया, निरयो सदा तुमुलो घोररूपो;

सा नेव रत्ती न दिवा पञ्ञायति, तथाविधे को विचरे धनत्थिको.

१३०७.

‘‘सबलो च सामो च दुवे सुवाना, पवद्धकाया बलिनो महन्ता;

खादन्ति दन्तेहि अयोमयेहि, इतो पणुन्नं परलोकपत्तं [परलोके पतन्तं (क.)].

१३०८.

‘‘तं खज्जमानं निरये वसन्तं, लुद्देहि वाळेहि अघम्मिगेहि च;

सञ्छिन्नगत्तं रुहिरं सवन्तं, को चोदये परलोके सहस्सं.

१३०९.

‘‘उसूहि सत्तीहि च सुनिसिताहि, हनन्ति विज्झन्ति च पच्चमित्ता [पोथयन्ति (क.)];

काळूपकाळा निरयम्हि घोरे, पुब्बे नरं दुक्कटकम्मकारिं.

१३१०.

‘‘तं हञ्ञमानं निरये वजन्तं, कुच्छिस्मिं पस्सस्मिं विप्फालितूदरं;

सञ्छिन्नगत्तं रुहिरं सवन्तं, को चोदये परलोके सहस्सं.

१३११.

‘‘सत्ती उसू तोमरभिण्डिवाला, विविधावुधा वस्सन्ति तत्थ देवा;

पतन्ति अङ्गारमिवच्चिमन्तो, सिलासनी वस्सति लुद्दकम्मे.

१३१२.

‘‘उण्हो च वातो निरयम्हि दुस्सहो, न तम्हि सुखं लब्भति [सेति (क.)] इत्तरम्पि;

तं तं विधावन्तमलेनमातुरं, को चोदये परलोके सहस्सं.

१३१३.

‘‘सन्धावमानम्पि [सन्धावमानं तं (सी. पी.)] रथेसु युत्तं, सजोतिभूतं पथविं कमन्तं;

पतोदलट्ठीहि सुचोदयन्तं [सुचोदियन्तं (सी. पी.)], को चोदये परलोके सहस्सं.

१३१४.

‘‘तमारुहन्तं खुरसञ्चितं गिरिं, विभिंसनं पज्जलितं भयानकं;

सञ्छिन्नगत्तं रुहिरं सवन्तं, को चोदये परलोके सहस्सं.

१३१५.

‘‘तमारुहन्तं पब्बतसन्निकासं, अङ्गाररासिं जलितं भयानकं;

सुदड्ढगत्तं कपणं रुदन्तं, को चोदये परलोके सहस्सं.

१३१६.

‘‘अब्भकूटसमा उच्चा, कण्टकनिचिता [कण्टकापचिता (सी. पी.), कण्टकाहिचिता (स्या.)] दुमा;

अयोमयेहि तिक्खेहि, नरलोहितपायिभि.

१३१७.

‘‘तमारुहन्ति नारियो, नरा च परदारगू;

चोदिता सत्तिहत्थेहि, यमनिद्देसकारिभि.

१३१८.

‘‘तमारुहन्तं निरयं, सिम्बलिं रुहरिमक्खितं;

विदड्ढकायं [विदुट्ठकायं (पी.)] वितचं, आतुरं गाळ्हवेदनं.

१३१९.

‘‘पस्ससन्तं मुहुं उण्हं, पुब्बकम्मापराधिकं;

दुमग्गे वितचं गत्तं [दुमग्गविटपग्गतं (सी.)], को तं याचेय्य तं धनं.

१३२०.

‘‘अब्भकूटसमा उच्चा, असिपत्ताचिता दुमा;

अयोमयेहि तिक्खेहि, नरलोहितपायिभि.

१३२१.

‘‘तमारुहन्तं असिपत्तपादपं, असीहि तिक्खेहि च छिज्जमानं [पभिज्जमानं (क.)];

सञ्छिन्नगत्तं रुहिरं सवन्तं, को चोदये परलोके सहस्सं.

१३२२.

‘‘ततो निक्खन्तमत्तं तं, असिपत्ताचिता दुमा [असिपत्तनिरया दुखा (सी. पी.)];

सम्पतितं वेतरणिं, को तं याचेय्य तं धनं.

१३२३.

‘‘खरा खरोदका [खारोदिका (सी.), खरोदिका (पी.)] तत्ता, दुग्गा वेतरणी नदी;

अयोपोक्खरसञ्छन्ना, तिक्खा पत्तेहि सन्दति.

१३२४.

‘‘तत्थ सञ्छिन्नगत्तं तं, वुय्हन्तं रुहिरमक्खितं;

वेतरञ्ञे अनालम्बे, को तं याचेय्य तं धनं’’.

१३२५.

‘‘वेधामि रुक्खो विय छिज्जमानो, दिसं न जानामि पमूळ्हसञ्ञो;

भयानुतप्पामि महा च मे भया, सुत्वान कथा [गाथा (सी. स्या. पी.)] तव भासिता इसे.

१३२६.

‘‘आदित्ते वारिमज्झंव, दीपंवोघे महण्णवे;

अन्धकारेव पज्जोतो, त्वं नोसि सरणं इसे.

१३२७.

‘‘अत्थञ्च धम्मं अनुसास मं इसे, अतीतमद्धा अपराधितं मया;

आचिक्ख मे नारद सुद्धिमग्गं, यथा अहं नो निरयं पतेय्यं’’.

१३२८.

‘‘यथा अहु धतरट्ठो ( ) [एत्थ किञ्चि ऊनं विय दिस्सति], वेस्सामित्तो अट्ठको यामतग्गि;

उसिन्दरो चापि सिवी च राजा, परिचारका समणब्राह्मणानं.

१३२९.

‘‘एते चञ्ञे च राजानो, ये सग्गविसयं [सक्कविसयं (सी. पी.)] गता;

अधम्मं परिवज्जेत्वा, धम्मं चर महीपति.

१३३०.

‘‘अन्नहत्था च ते ब्यम्हे, घोसयन्तु पुरे तव;

को छातो को च तसितो, को मालं को विलेपनं;

नानारत्तानं वत्थानं, को नग्गो परिदहिस्सति.

१३३१.

‘‘को पन्थे छत्तमानेति [छत्त’मादेति (सी. स्या. पी.)], पादुका च मुदू सुभा;

इति सायञ्च पातो च, घोसयन्तु पुरे तव.

१३३२.

‘‘जिण्णं पोसं गवस्सञ्च, मास्सु युञ्ज यथा पुरे;

परिहारञ्च दज्जासि, अधिकारकतो बली.

१३३३.

‘‘कायो ते रथसञ्ञातो, मनोसारथिको लहु;

अविहिंसासारितक्खो, संविभागपटिच्छदो.

१३३४.

‘‘पादसञ्ञमनेमियो, हत्थसञ्ञमपक्खरो;

कुच्छिसञ्ञमनब्भन्तो, वाचासञ्ञमकूजनो.

१३३५.

‘‘सच्चवाक्यसमत्तङ्गो, अपेसुञ्ञसुसञ्ञतो;

गिरासखिलनेलङ्गो, मितभाणिसिलेसितो.

१३३६.

‘‘सद्धालोभसुसङ्खारो, निवातञ्जलिकुब्बरो;

अथद्धतानतीसाको [अत्थद्धतानतीसाको (सी. पी.)], सीलसंवरनन्धनो.

१३३७.

‘‘अक्कोधनमनुग्घाती, धम्मपण्डरछत्तको;

बाहुसच्चमपालम्बो, ठितचित्तमुपाधियो [धितिचित्तमुपाधियो (क.)].

१३३८.

‘‘कालञ्ञुताचित्तसारो, वेसारज्जतिदण्डको;

निवातवुत्तियोत्तको [निवातवुत्तियोत्तङ्गो (क.)], अनतिमानयुगो लहु.

१३३९.

‘‘अलीनचित्तसन्थारो , वुद्धिसेवी रजोहतो;

सति पतोदो धीरस्स, धिति योगो च रस्मियो.

१३४०.

‘‘मनो दन्तं पथं नेति [पथ’न्वेति (सी. पी.)], समदन्तेहि वाहिभि;

इच्छा लोभो च कुम्मग्गो, उजुमग्गो च संयमो.

१३४१.

‘‘रूपे सद्दे रसे गन्धे, वाहनस्स पधावतो;

पञ्ञा आकोटनी राज, तत्थ अत्ताव सारथि.

१३४२.

‘‘सचे एतेन यानेन, समचरिया दळ्हा धिति;

सब्बकामदुहो राज, न जातु निरयं वजे’’.

१३४३.

‘‘अलातो देवदत्तोसि, सुनामो आसि भद्दजि;

विजयो सारिपुत्तोसि, मोग्गल्लानोसि बीजको.

१३४४.

‘‘सुनक्खत्तो लिच्छविपुत्तो, गुणो आसि अचेलको;

आनन्दो सा रुचा आसि, या राजानं पसादयि.

१३४५.

‘‘ऊरुवेळकस्सपो राजा, पापदिट्ठि तदा अहु;

महाब्रह्मा बोधिसत्तो, एवं धारेथ जातक’’न्ति.

महानारदकस्सपजातकं अट्ठमं.

५४६. विधुरजातकं (९)

दोहळकण्डं

१३४६.

‘‘पण्डु किसियासि दुब्बला, वण्णरूपं [वण्णरूपे (क.)] नतवेदिसं पुरे;

विमले अक्खाहि पुच्छिता, कीदिसी तुय्हं सरीरवेदना’’.

१३४७.

‘‘धम्मो मनुजेसु मातीनं [मातिनं (सी. पी.)], दोहळो नाम जनिन्द वुच्चति;

धम्माहतं नागकुञ्जर, विधुरस्स हदयाभिपत्थये’’.

१३४८.

‘‘चन्दं खो त्वं दोहळायसि, सूरियं वा अथ वापि मालुतं;

दुल्लभञ्हि [दुल्लभे (सी. पी.)] विधुरस्स दस्सनं [दस्सने (सी. पी.)], को विधुरमिध मानयिस्सति’’.

१३४९.

‘‘किन्नु तात तुवं पज्झायसि, पदुमं हत्थगतंव ते मुखं;

किन्नु दुम्मनरूपोसि इस्सर, मा त्वं सोचि अमित्ततापन’’.

१३५०.

‘‘माता हि तव इरन्धति [इरन्दति (सी. स्या. पी.)], विधुरस्स हदयं धनियति;

दुल्लभञ्हि विधुरस्स दस्सनं, को विधुरमिध मानयिस्सति’’.

१३५१.

‘‘तस्स भत्तुपरियेसनं [भत्तुपरियेसनं (सी. पी.)] चर, यो विधुरमिध मानयिस्सति’’;

‘‘पितुनो च सा सुत्वान वाक्यं, रत्तिं निक्खम्म अवस्सुतिं चरि’’.

१३५२.

‘‘के गन्धब्बे रक्खसे च नागे, के किम्पुरिसे चापि मानुसे;

के पण्डिते सब्बकामददे [सब्बकामदे (सी. पी.)], दीघरत्तं भत्ता मे भविस्सति’’.

१३५३.

‘‘अस्सास हेस्सामि ते पति, भत्ता ते हेस्सामि अनिन्दलोचने;

पञ्ञा हि ममं तथाविधा, अस्सास हेस्ससि भरिया मम.

१३५४.

‘‘अवचासि पुण्णकं इरन्धती [इरन्दती (सी. पी.)], पुब्बपथानुगतेन चेतसा;

एहि गच्छाम पितु ममन्तिके [पितु मम सन्तिकं (क.)], एसोव ते एतमत्थं पवक्खति.

१३५५.

‘‘अलङ्कता सुवसना, मालिनी चन्दनुस्सदा;

यक्खं हत्थे गहेत्वान, पितुसन्तिकुपागमि’’.

१३५६.

‘‘नागवर वचो सुणोहि मे, पतिरूपं पटिपज्ज सुङ्कियं;

पत्थेमि अहं इरन्धतिं, ताय समङ्गिं करोहि मं तुवं.

१३५७.

‘‘सतं हत्थी सतं अस्सा, सतं अस्सतरीरथा;

सतं वलभियो पुण्णा, नानारत्नस्स केवला;

ते नाग पटिपज्जस्सु, धीतरं देहिरन्धतिं’’.

१३५८.

‘‘याव आमन्तये ञाती, मित्ते च सुहदज्जने [सुहदंजनं (सी. पी.)];

अनामन्त कतं कम्मं, तं पच्छा अनुतप्पति’’.

१३५९.

ततो सो वरुणो नागो, पविसित्वा निवेसनं;

भरियं आमन्तयित्वान, इदं वचनमब्रवि.

१३६०.

‘‘अयं सो पुण्णको यक्खो, याचती मं इरन्धतिं;

बहुना वित्तलाभेन, तस्स देम पियं ममं’’.

१३६१.

‘‘न धनेन न वित्तेन, लब्भा अम्हं इरन्धती;

सचे च खो हदयं पण्डितस्स, धम्मेन लद्धा इध माहरेय्य;

एतेन वित्तेन कुमारि लब्भा, नाञ्ञं धनं उत्तरि पत्थयाम’’.

१३६२.

ततो सो वरुणो नागो, निक्खमित्वा निवेसना;

पुण्णकामन्तयित्वान, इदं वचनमब्रवि.

१३६३.

‘‘न धनेन न वित्तेन, लब्भा अम्हं इरन्धती;

सचे तुवं हदयं पण्डितस्स, धम्मेन लद्धा इध माहरेसि;

एतेन वित्तेन कुमारि लब्भा, नाञ्ञं धनं उत्तरि पत्थयाम’’.

१३६४.

‘‘यं पण्डितोत्येके वदन्ति लोके, तमेव बालोति पुनाहु अञ्ञे;

अक्खाहि मे विप्पवदन्ति एत्थ, कं पण्डितं नाग तुवं वदेसि’’.

१३६५.

‘‘कोरब्यराजस्स धनञ्चयस्स [धनञ्जयस्स (सी. स्या. पी.)], यदि ते सुतो विधुरो नाम कत्ता;

आनेहि तं पण्डितं धम्मलद्धा, इरन्धती पदचरा [पद्धचरा (सी. पी.), पट्ठचरा (स्या. क.)] ते होतु.

१३६६.

‘‘इदञ्च सुत्वा वरुणस्स वाक्यं, उट्ठाय यक्खो परमप्पतीतो;

तत्थेव सन्तो पुरिसं असंसि, आनेहि आजञ्ञमिधेव युत्तं.

१३६७.

‘‘जातरूपमया कण्णा, काचम्हिचमया [काचम्हमया (सी.), काचम्भमया (पी.)] खुरा;

जम्बोनदस्स पाकस्स, सुवण्णस्स उरच्छदो’’.

१३६८.

‘‘देववाहवहं यानं, अस्समारुय्ह पुण्णको;

अलङ्कतो कप्पितकेसमस्सु, पक्कामि वेहायसमन्तलिक्खे [अन्तलिक्खं (क.)].

१३६९.

‘‘सो पुण्णको कामरागेन [कामवेगेन (सी. पी.)] गिद्धो, इरन्धतिं नागकञ्ञं जिगीसं [जिगिंसं (सी. स्या. पी.)];

गन्त्वान तं भूतपतिं यसस्सिं, इच्चब्रवी वेस्सवणं कुवेरं.

१३७०.

‘‘भोगवती नाम मन्दिरे, वासा हिरञ्ञवतीति वुच्चति;

नगरे निम्मिते कञ्चनमये, मण्डलस्स उरगस्स निट्ठितं.

१३७१.

‘‘अट्टालका ओट्ठगीवियो, लोहितङ्कस्स मसारगल्लिनो;

पासादेत्थ सिलामया, सोवण्णरतनेहि छादिता.

१३७२.

‘‘अम्बा तिलका च जम्बुयो, सत्तपण्णा मुचलिन्दकेतका;

पियङ्गु [पियका (सी. पी.), पियङ्गुका (स्या.)] उद्दालका सहा, उपरिभद्दका सिन्दुवारका [भिन्दुवारिता (स्या. पी.), भिन्धवारिता (क.)].

१३७३.

‘‘चम्पेय्यका नागमल्लिका, भगिनीमाला अथ मेत्थ कोलिया;

एते दुमा परिणामिता, सोभयन्ति उरगस्स मन्दिरं [मन्दिरे (स्या. क.)].

१३७४.

‘‘खज्जुरेत्थ सिलामया, सोवण्णधुवपुप्फिता बहू;

यत्थ वसतो पपातिको, नागराजा वरुणो महिद्धिको.

१३७५.

‘‘तस्स कोमारिका भरिया, विमला कञ्चनवेल्लिविग्गहा;

काला तरुणाव उग्गता, पुचिमन्दत्थनी चारुदस्सना.

१३७६.

‘‘लाखारसरत्तसुच्छवी , कणिकाराव निवातपुप्फिता [कणिकारोव निवातपुप्फितो (सी. पी.)];

तिदिवोकचराव अच्छरा, विज्जुवब्भघना विनिस्सटा.

१३७७.

‘‘सा दोहळिनी सुविम्हिता, विधुरस्स हदयं धनियति;

तं तेसं देमि इस्सर, तेन ते देन्ति इरन्धतिं ममं’’.

१३७८.

‘‘सो पुण्णको भूतपतिं यसस्सिं, आमन्तय वेस्सवणं कुवेरं;

तत्थेव सन्तो [सन्तं (पी.)] पुरिसं असंसि, आनेहि आजञ्ञमिधेव युत्तं.

१३७९.

‘‘जातरूपमया कण्णा, काचम्हिचमया खुरा;

जम्बोनदस्स पाकस्स, सुवण्णस्स उरच्छदो.

१३८०.

‘‘देववाहवहं यानं, अस्समारुय्ह पुण्णको;

अलङ्कतो कप्पितकेसमस्सु, पक्कामि वेहायसमन्तलिक्खे’’.

१३८१.

‘‘सो अग्गमा राजगहं सुरम्मं, अङ्गस्स रञ्ञो नगरं दुरायुतं [दुरासदं (स्या.)];

पहूतभक्खं बहुअन्नपानं, मसक्कसारं विय वासवस्स.

१३८२.

‘‘मयूरकोञ्चागणसम्पघुट्ठं, दिजाभिघुट्ठं दिजसङ्घसेवितं;

नानासकुन्ताभिरुदं सुवङ्गणं [सुभङ्गणं (सी. पी.)], पुप्फाभिकिण्णं हिमवंव पब्बतं.

१३८३.

‘‘सो पुण्णको वेपुलमाभिरूहि [वेपुल्लमाभिरुच्छि (सी. पी.)], सिलुच्चयं किम्पुरिसानुचिण्णं;

अन्वेसमानो मणिरतनं उळारं, तमद्दसा पब्बतकूटमज्झे.

१३८४.

‘‘दिस्वा मणिं पभस्सरं जातिमन्तं [जातिवन्तं (सी. स्या.)], मनोहरं [धनाहरं (सी. पी. क.)] मणिरतनं उळारं;

दद्दल्लमानं यससा यसस्सिनं, ओभासती विज्जुरिवन्तलिक्खे.

१३८५.

‘‘तमग्गही वेळुरियं महग्घं, मनोहरं नाम महानुभावं;

आजञ्ञमारुय्ह मनोमवण्णो, पक्कामि वेहायसमन्तलिक्खे.

१३८६.

‘‘सो अग्गमा [अगमा (स्या. पी. क.)] नगरमिन्दपत्थं, ओरुय्हुपागच्छि सभं कुरूनं;

समागते एकसतं समग्गे, अव्हेत्थ यक्खो अविकम्पमानो.

१३८७.

‘‘को नीध रञ्ञं वरमाभिजेति, कमाभिजेय्याम वरद्धनेन [वरंधनेन (सी. पी.)];

कमनुत्तरं रतनवरं जिनाम, को वापि नो जेति वरद्धनेन’’.

१३८८.

‘‘कुहिं नु रट्ठे तव जातिभूमि, न कोरब्यस्सेव वचो तवेदं;

अभीतोसि [अभिभोसि (सी. पी.)] नो वण्णनिभाय सब्बे, अक्खाहि मे नामञ्च बन्धवे च’’.

१३८९.

‘‘कच्चायनो माणवकोस्मि राज, अनूननामो इति मव्हयन्ति;

अङ्गेसु मे ञातयो बन्धवा च, अक्खेन देवस्मि इधानुपत्तो’’.

१३९०.

‘‘किं माणवस्स रतनानि अत्थि, ये तं जिनन्तो हरे अक्खधुत्तो;

बहूनि रञ्ञो रतनानि अत्थि, ते त्वं दलिद्दो कथमव्हयेसि’’.

१३९१.

‘‘मनोहरो नाम मणी ममायं, मनोहरं मणिरतनं उळारं;

इमञ्च आजञ्ञममित्ततापनं, एतं मे जिनित्वा हरे अक्खधुत्तो’’.

१३९२.

‘‘एको मणी माणव किं करिस्सति, आजानियेको पन किं करिस्सति;

बहूनि रञ्ञो मणिरतनानि अत्थि, आजानिया वातजवा अनप्पका’’.

दोहळकण्डं नाम.

मणिकण्डं

१३९३.

‘‘इदञ्च मे मणिरतनं, पस्स त्वं द्विपदुत्तम;

इत्थीनं विग्गहा चेत्थ, पुरिसानञ्च विग्गहा.

१३९४.

‘‘मिगानं विग्गहा चेत्थ, सकुणानञ्च विग्गहा;

नागराजा सुपण्णा च [नागराजे सुपण्णे च (सी. स्या. पी.)], मणिम्हि पस्स निम्मितं.

१३९५.

‘‘हत्थानीकं रथानीकं, अस्से पत्ती च वम्मिने [धजानि च (पी.)];

चतुरङ्गिनिमं सेनं, मणिम्हि पस्स निम्मितं.

१३९६.

‘‘हत्थारोहे अनीकट्ठे, रथिके पत्तिकारके;

बलग्गानि वियूळ्हानि [वियूहानि (स्या. क.)], मणिम्हि पस्स निम्मितं.

१३९७.

‘‘पुरं उद्धापसम्पन्नं [उद्दापसम्पन्नं (सी. पी.), अट्टालसम्पन्नं (स्या.)], बहुपाकारतोरणं;

सिङ्घाटकेसु भूमियो, मणिम्हि पस्स निम्मितं.

१३९८.

‘‘एसिका परिखायो च, पलिखं अग्गळानि च;

अट्टालके च द्वारे च, मणिम्हि पस्स निम्मितं.

१३९९.

‘‘पस्स तोरणमग्गेसु, नानादिजा गणा बहू;

हंसा कोञ्चा मयूरा च, चक्कवाका च कुक्कुहा.

१४००.

‘‘कुणालका बहू चित्रा, सिखण्डी जीवजीवका;

नानादिजगणाकिण्णं, मणिम्हि पस्स निम्मितं.

१४०१.

‘‘पस्स नगरं सुपाकारं, अब्भुतं लोमहंसनं;

समुस्सितधजं रम्मं, सोण्णवालुकसन्थतं.

१४०२.

‘‘पस्सेत्थ [पस्स त्वं (सी. पी.)] पण्णसालायो, विभत्ता भागसो मिता;

निवेसने निवेसे च, सन्धिब्यूहे पथद्धियो.

१४०३.

‘‘पानागारे च सोण्डे च, सूना [सूणा (सी. पी.), सुद्दा (स्या. क.)] ओदनिया घरा;

वेसी च गणिकायो च, मणिम्हि पस्स निम्मितं.

१४०४.

‘‘मालाकारे च रजके, गन्धिके अथ दुस्सिके;

सुवण्णकारे मणिकारे, मणिम्हि पस्स निम्मितं.

१४०५.

‘‘आळारिके च सूदे च, नटनाटकगायिनो;

पाणिस्सरे कुम्भथूनिके, मणिम्हि पस्स निम्मितं.

१४०६.

‘‘पस्स भेरी मुदिङ्गा च, सङ्खा पणवदिन्दिमा;

सब्बञ्च ताळावचरं, मणिम्हि पस्स निम्मितं.

१४०७.

‘‘सम्मतालञ्च वीणञ्च, नच्चगीतं सुवादितं;

तूरियताळितसङ्घुट्ठं , मणिम्हि पस्स निम्मितं.

१४०८.

‘‘लङ्घिका मुट्ठिका चेत्थ, मायाकारा च सोभिया;

वेतालिके [वेत्तलिके (क.)] च जल्ले च, मणिम्हि पस्स निम्मितं.

१४०९.

‘‘समज्जा चेत्थ वत्तन्ति, आकिण्णा नरनारिभि;

मञ्चातिमञ्चे भूमियो, मणिम्हि पस्स निम्मितं.

१४१०.

‘‘पस्स मल्ले समज्जस्मिं, फोटेन्ते [पाठेन्ते (सी. स्या. पी.)] दिगुणं भुजं;

निहते निहतमाने च, मणिम्हि पस्स निम्मितं.

१४११.

‘‘पस्स पब्बतपादेसु, नानामिगगणा बहू;

सीहा ब्यग्घा वराहा च, अच्छकोकतरच्छयो.

१४१२.

‘‘पलासादा गवजा च, महिंसा रोहिता रुरू;

एणेय्या च वराहा [सरभा (स्या.)] च, गणिनो नीक [निङ्क (सी. स्या. पी.)] सूकरा.

१४१३.

‘‘कदलिमिगा बहू चित्रा, बिळारा ससकण्टका;

नानामिगगणाकिण्णं, मणिम्हि पस्स निम्मितं.

१४१४.

‘‘नज्जायो सुपतित्थायो, सोण्णवालुकसन्थता;

अच्छा सवन्ति अम्बूनि, मच्छगुम्बनिसेविता.

१४१५.

‘‘कुम्भीला मकरा चेत्थ, सुसुमारा च कच्छपा;

पाठीना पावुसा मच्छा, बलजा [वलजा (सी.), वालजा (पी.)] मुञ्जरोहिता.

१४१६.

‘‘नानादिजगणाकिण्णा, नानादुमगणायुता;

वेळुरियक-रोदायो [वेळुरियफलकरोदायो (सी.)], मणिम्हि पस्स निम्मितं.

१४१७.

‘‘पस्सेत्थ पोक्खरणियो, सुविभत्ता चतुद्दिसा;

नानादिजगणाकिण्णा, पुथुलोमनिसेविता.

१४१८.

‘‘समन्तोदकसम्पन्नं , महिं सागरकुण्डलं;

उपेतं वनराजेहि, मणिम्हि पस्स निम्मितं.

१४१९.

‘‘पुरतो विदेहे पस्स, गोयानिये च पच्छतो;

कुरुयो जम्बुदीपञ्च, मणिम्हि पस्स निम्मितं.

१४२०.

‘‘पस्स चन्दं सूरियञ्च, ओभासन्ते चतुद्दिसा;

सिनेरुं अनुपरियन्ते, मणिम्हि पस्स निम्मितं.

१४२१.

‘‘सिनेरुं हिमवन्तञ्च, सागरञ्च महीतलं [महिद्धिकं (सी. पी.), महिद्धियं (स्या.)];

चत्तारो च महाराजे, मणिम्हि पस्स निम्मितं.

१४२२.

‘‘आरामे वनगुम्बे च, पाटिये [पिट्ठिये (क.)] च सिलुच्चये;

रम्मे किम्पुरिसाकिण्णे, मणिम्हि पस्स निम्मितं.

१४२३.

‘‘फारुसकं चित्तलतं, मिस्सकं नन्दनं वनं;

वेजयन्तञ्च पासादं, मणिम्हि पस्स निम्मितं.

१४२४.

‘‘सुधम्मं तावतिंसञ्च, पारिछत्तञ्च पुप्फितं;

एरावणं नागराजं, मणिम्हि पस्स निम्मितं.

१४२५.

‘‘पस्सेत्थ देवकञ्ञायो, नभा विज्जुरिवुग्गता;

नन्दने विचरन्तियो, मणिम्हि पस्स निम्मितं.

१४२६.

‘‘पस्सेत्थ देवकञ्ञायो, देवपुत्तपलोभिनी;

देवपुत्ते रममाने [चरमाने (सी. पी.)], मणिम्हि पस्स निम्मितं.

१४२७.

‘‘परोसहस्सपासादे, वेळुरियफलसन्थते;

पज्जलन्ते च [पज्जलन्तेन (सी. स्या. पी.)] वण्णेन, मणिम्हि पस्स निम्मितं.

१४२८.

‘‘तावतिंसे च यामे च, तुसिते चापि निम्मिते;

परनिम्मितवसवत्तिनो [परनिम्मिताभिरतिनो (सी. पी.)], मणिम्हि पस्स निम्मितं.

१४२९.

‘‘पस्सेत्थ पोक्खरणियो, विप्पसन्नोदिका सुची;

मन्दालकेहि सञ्छन्ना, पदुमुप्पलकेहि च.

१४३०.

‘‘दसेत्थ राजियो सेता, दसनीला [दस्सनीया (क.)] मनोरमा;

छ पिङ्गला पन्नरस, हलिद्दा च चतुद्दस.

१४३१.

‘‘वीसति तत्थ सोवण्णा, वीसति रजतामया;

इन्दगोपकवण्णाभा, ताव दिस्सन्ति तिंसति.

१४३२.

‘‘दसेत्थ काळियो छच्च, मञ्जेट्ठा पन्नवीसति;

मिस्सा बन्धुकपुप्फेहि, नीलुप्पलविचित्तिका.

१४३३.

‘‘एवं सब्बङ्गसम्पन्नं, अच्चिमन्तं पभस्सरं;

ओधिसुङ्कं महाराज, पस्स त्वं द्विपदुत्तम’’.

मणिकण्डं नाम.

अक्खकण्डं

१४३४.

‘‘उपागतं राज मुपेहि लक्खं, नेतादिसं मणिरतनं तवत्थि;

धम्मेन जिस्साम [जिय्याम (सी. स्या. पी.)] असाहसेन, जितो च नो खिप्पमवाकरोहि.

१४३५.

‘‘पञ्चाल -पच्चुग्गत-सूरसेन, मच्छा [मज्झा (क.)] च मद्दा सह केककेभि;

पस्सन्तु नोते असठेन युद्धं, न नो सभायं न करोन्ति किञ्चि’’.

१४३६.

‘‘ते पाविसुं अक्खमदेन मत्ता, राजा कुरूनं पुण्णको चापि यक्खो;

राजा कलिं विच्चिनमग्गहेसि, कटं अग्गही पुण्णको नाम यक्खो.

१४३७.

‘‘ते तत्थ जूते उभये समागते, रञ्ञं सकासे सखीनञ्च मज्झे;

अजेसि यक्खो नरवीरसेट्ठं, तत्थप्पनादो तुमुलो बभूव’’.

१४३८.

‘‘जयो महाराज पराजयो च, आयूहतं अञ्ञतरस्स होति;

जनिन्द जीनोसि [जिन्नोसि (स्या.), जितोसि (पी.) जिनोम्हि (क.)] वरद्धनेन, जितो च मे खिप्पमवाकरोहि’’.

१४३९.

‘‘हत्थी गवस्सा मणिकुण्डला च, यञ्चापि मय्हं [अञ्ञं (क.)] रतनं पथब्या;

गण्हाहि कच्चान वरं धनानं, आदाय येनिच्छसि तेन गच्छ’’.

१४४०.

‘‘हत्थी गवस्सा मणिकुण्डला च, यञ्चापि तुय्हं रतनं पथब्या;

तेसं वरो विधुरो नाम कत्ता, सो मे जितो तं मे अवाकरोहि’’.

१४४१.

‘‘अत्ता च मे सो सरणं गती च, दीपो च लेणो च परायणो च;

असन्तुलेय्यो मम सो धनेन, पाणेन मे सादिसो एस कत्ता’’.

१४४२.

‘‘चिरं विवादो मम तुय्हञ्चस्स, कामञ्च पुच्छाम तमेव गन्त्वा;

एसोव नो विवरतु एतमत्थं, यं वक्खती होतु कथा [तथा (स्या. क.)] उभिन्नं’’.

१४४३.

‘‘अद्धा हि सच्चं भणसि, न च माणव साहसं;

तमेव गन्त्वा पुच्छाम, तेन तुस्सामुभो जना’’.

१४४४.

‘‘सच्चं नु देवा विदहू कुरूनं, धम्मे ठितं विधुरं नाममच्चं;

दासोसि रञ्ञो उद वासि ञाति, विधुरोति सङ्खा कतमासि लोके’’.

१४४५.

‘‘आमायदासापि भवन्ति हेके, धनेन कीतापि भवन्ति दासा;

सयम्पि हेके उपयन्ति दासा, भया पणुन्नापि भवन्ति दासा.

१४४६.

‘‘एते नरानं चतुरोव दासा, अद्धा हि योनितो अहम्पि जातो;

भवो च रञ्ञो अभवो च रञ्ञो, दासाहं देवस्स परम्पि गन्त्वा;

धम्मेन मं माणव तुय्ह दज्जा’’.

१४४७.

‘‘अयं [अयम्पि (स्या. क.)] दुतीयो विजयो ममज्ज, पुट्ठो हि कत्ता विवरेत्थ [विवरित्थ (सी. स्या. क.)] पञ्हं;

अधम्मरूपो वत राजसेट्ठो, सुभासितं नानुजानासि मय्हं’’.

१४४८.

‘‘एवं चे नो सो विवरेत्थ पञ्हं, दासोहमस्मि न च खोस्मि ञाति;

गण्हाहि कच्चान वरं धनानं, आदाय येनिच्छसि तेन गच्छ’’.

अक्खकण्डं नाम.

घरावासपञ्हा

१४४९.

‘‘विधुर वसमानास्स, गहट्ठस्स सकं घरं;

खेमा वुत्ति कथं अस्स, कथन्नु अस्स सङ्गहो.

१४५०.

‘‘अब्याबज्झं [अब्यापज्झं (सी. स्या. पी.)] कथं अस्स, सच्चवादी च माणवो;

अस्मा लोका परं लोकं, कथं पेच्च न सोचति’’.

१४५१.

तं तत्थ गतिमा धितिमा, मतिमा अत्थदस्सिमा;

सङ्खाता [सङ्खातो (क.)] सब्बधम्मानं, विधुरो एतदब्रवि.

१४५२.

‘‘न साधारणदारस्स, न भुञ्जे सादुमेकको;

न सेवे लोकायतिकं, नेतं पञ्ञाय वड्ढनं.

१४५३.

‘‘सीलवा वत्तसम्पन्नो, अप्पमत्तो विचक्खणो;

निवातवुत्ति अत्थद्धो, सुरतो सखिलो मुदु.

१४५४.

‘‘सङ्गहेता च मित्तानं, संविभागी विधानवा;

तप्पेय्य अन्नपानेन, सदा समणब्राह्मणे.

१४५५.

‘‘धम्मकामो सुताधारो, भवेय्य परिपुच्छको;

सक्कच्चं पयिरुपासेय्य, सीलवन्ते बहुस्सुते.

१४५६.

‘‘घरमावसमानस्स, गहट्ठस्स सकं घरं;

खेमा वुत्ति सिया एवं, एवं नु अस्स सङ्गहो.

१४५७.

‘‘अब्याबज्झं सिया एवं, सच्चवादी च माणवो;

अस्मा लोका परं लोकं, एवं पेच्च न सोचति’’.

घरावासपञ्हा नाम.

लक्खणकण्डं

१४५८.

‘‘एहि दानि गमिस्साम, दिन्नो नो इस्सरेन मे;

ममेवत्थं [तमेवत्थं (पी.)] पटिपज्ज, एस धम्मो सनन्तनो’’.

१४५९.

‘‘जानामि माणव तयाहमस्मि, दिन्नोहमस्मि तव इस्सरेन;

तीहञ्च तं वासयेमु अगारे, येनद्धुना अनुसासेमु पुत्ते’’.

१४६०.

‘‘तं मे तथा होतु वसेमु तीहं, कुरुतं भवज्ज घरेसु किच्चं;

अनुसासतं पुत्तदारे भवज्ज, यथा तयी पेच्च [पच्छा (सी. पी.)] सुखी भवेय्य’’.

१४६१.

‘‘साधूति वत्वान पहूतकामो, पक्कामि यक्खो विधुरेन सद्धिं;

तं कुञ्जराजञ्ञहयानुचिण्णं, पावेक्खि अन्तेपुरमरियसेट्ठो’’.

१४६२.

‘‘कोञ्चं मयूरञ्च पियञ्च केतं, उपागमि तत्थ सुरम्मरूपं;

पहूतभक्खं बहुअन्नपानं, मसक्कसारं विय वासवस्स’’.

१४६३.

‘‘तत्थ नच्चन्ति गायन्ति, अव्हायन्ति वरावरं;

अच्छरा विय देवेसु, नारियो समलङ्कता.

१४६४.

‘‘समङ्गिकत्वा पमदाहि यक्खं, अन्नेन पानेन च धम्मपालो;

अत्थत्थ [अग्गत्थ (स्या. अट्ठ.)] मेवानुविचिन्तयन्तो, पावेक्खि भरियाय तदा सकासे.

१४६५.

‘‘तं चन्दनगन्धरसानुलित्तं, सुवण्णजम्बोनदनिक्खसादिसं;

भरियंवचा एहि सुणोहि भोति, पुत्तानि आमन्तय तम्बनेत्ते.

१४६६.

‘‘सुत्वान वाक्यं पतिनो अनुज्जा [अनोजा (स्या. क.)], सुणिसंवच तम्बनखिं सुनेत्तं;

आमन्तय वम्मधरानि चेते, पुत्तानि इन्दीवरपुप्फसामे’’.

१४६७.

‘‘ते आगते मुद्धनि धम्मपालो, चुम्बित्वा पुत्ते अविकम्पमानो;

आमन्तयित्वान अवोच वाक्यं, दिन्नाहं रञ्ञा इध माणवस्स.

१४६८.

‘‘तस्सज्जहं अत्तसुखी विधेय्यो, आदाय येनिच्छति तेन गच्छति;

अहञ्च वो सासितुमागतोस्मि [अनुसासितुं आगतोस्मि (स्या. क.)], कथं अहं अपरित्ताय गच्छे.

१४६९.

‘‘सचे वो राजा कुरुरट्ठवासी [कुरुखेत्तवासी (सी. पी.)], जनसन्धो पुच्छेय्य पहूतकामो;

किमाभिजानाथ पुरे पुराणं, किं वो पिता अनुसासे पुरत्था.

१४७०.

‘‘समासना होथ मयाव सब्बे, कोनीध रञ्ञो अब्भतिको मनुस्सो;

तमञ्जलिं करिय वदेथ एवं, मा हेवं देव न हि एस धम्मो;

वियग्घराजस्स निहीनजच्चो, समासनो देव कथं भवेय्य’’.

लक्खणकण्डं [पेक्खणकण्डं (सी. क.)] नाम.

राजवसति

१४७१.

‘‘सो च पुत्ते [मित्ते (सी. पी.)] अमच्चे च, ञातयो सुहदज्जने;

अलीनमनसङ्कप्पो, विधुरो एतदब्रवि.

१४७२.

‘‘एथय्यो [एथय्या (स्या.)] राजवसतिं, निसीदित्वा सुणाथ मे;

यथा राजकुलं पत्तो, यसं पोसो निगच्छति.

१४७३.

‘‘न हि राजकुलं पत्तो, अञ्ञातो लभते यसं;

नासूरो नापि दुम्मेधो, नप्पमत्तो कुदाचनं.

१४७४.

‘‘यदास्स सीलं पञ्ञञ्च, सोचेय्यं चाधिगच्छति;

अथ विस्ससते त्यम्हि, गुय्हञ्चस्स न रक्खति.

१४७५.

‘‘तुला यथा पग्गहिता, समदण्डा सुधारिता;

अज्झिट्ठो न विकम्पेय्य, स राजवसतिं वसे.

१४७६.

‘‘तुला यथा पग्गहिता, समदण्डा सुधारिता;

सब्बानि अभिसम्भोन्तो, स राजवसतिं वसे.

१४७७.

‘‘दिवा वा यदि वा रत्तिं, राजकिच्चेसु पण्डितो;

अज्झिट्ठो न विकम्पेय्य, स राजवसतिं वसे.

१४७८.

‘‘दिवा वा यदि वा रत्तिं, राजकिच्चेसु पण्डितो;

सब्बानि अभिसम्भोन्तो, स राजवसतिं वसे.

१४७९.

‘‘यो चस्स सुकतो मग्गो, रञ्ञो सुप्पटियादितो;

न तेन वुत्तो गच्छेय्य, स राजवसतिं वसे.

१४८०.

‘‘न रञ्ञो सदिसं [समकं (सी. स्या. पी.)] भुञ्जे, कामभोगे कुदाचनं;

सब्बत्थ पच्छतो गच्छे, स राजवसतिं वसे.

१४८१.

‘‘न रञ्ञो सदिसं वत्थं, न मालं न विलेपनं;

आकप्पं सरकुत्तिं वा, न रञ्ञो सदिसमाचरे;

अञ्ञं करेय्य आकप्पं, स राजवसतिं वसे.

१४८२.

‘‘कीळे राजा अमच्चेहि, भरियाहि परिवारितो;

नामच्चो राजभरियासु, भावं कुब्बेथ पण्डितो.

१४८३.

‘‘अनुद्धतो अचपलो, निपको संवुतिन्द्रियो;

मनोपणिधिसम्पन्नो, स राजवसतिं वसे.

१४८४.

‘‘नास्स भरियाहि कीळेय्य, न मन्तेय्य रहोगतो;

नास्स कोसा धनं गण्हे, स राजवसतिं वसे.

१४८५.

‘‘न निद्दं बहु मञ्ञेय्य [न निद्दन्नं बहुं मञ्ञे (सी. पी.)], न मदाय सुरं पिवे;

नास्स दाये मिगे हञ्ञे, स राजवसतिं वसे.

१४८६.

‘‘नास्स पीठं न पल्लङ्कं, न कोच्छं न नावं [नागं (सी. पी.)] रथं;

सम्मतोम्हीति आरूहे, स राजवसतिं वसे.

१४८७.

‘‘नातिदूरे भजे [भवे (सी. पी.)] रञ्ञो, नाच्चासन्ने विचक्खणो;

सम्मुखञ्चस्स तिट्ठेय्य, सन्दिस्सन्तो सभत्तुनो.

१४८८.

‘‘न वे [मे (स्या. क.)] राजा सखा होति, न राजा होति मेथुनो;

खिप्पं कुज्झन्ति राजानो, सूकेन’क्खीव घट्टितं.

१४८९.

‘‘न पूजितो मञ्ञमानो, मेधावी पण्डितो नरो;

फरुसं पतिमन्तेय्य, राजानं परिसंगतं.

१४९०.

‘‘लद्धद्वारो लभे द्वारं [लद्धवारोलभे वारं (पी.)], नेव राजूसु विस्ससे;

अग्गीव संयतो तिट्ठे [अग्गीव यतो तिट्ठेय्य (सी. पी.)], स राजवसतिं वसे.

१४९१.

‘‘पुत्तं वा भातरं वा सं, सम्पग्गण्हाति खत्तियो;

गामेहि निगमेहि वा, रट्ठेहि जनपदेहि वा;

तुण्हीभूतो उपेक्खेय्य, न भणे छेकपापकं.

१४९२.

‘‘हत्थारोहे अनीकट्ठे, रथिके पत्तिकारके;

तेसं कम्मावदानेन [कम्मापवादेन (स्या.)], राजा वड्ढेति वेतनं;

न तेसं अन्तरा गच्छे, स राजवसतिं वसे.

१४९३.

‘‘चापोवूनुदरो धीरो [चापोव ओनमे धीरो (स्या.)], वंसोवापि पकम्पये;

पटिलोमं न वत्तेय्य, स राजवसतिं वसे.

१४९४.

‘‘चापोवूनुदरो अस्स, मच्छोवस्स अजिव्हवा [अजिव्हता (स्या. क.)];

अप्पासी निपको सूरो, स राजवसतिं वसे.

१४९५.

‘‘न बाळ्हं इत्थिं गच्छेय्य, सम्पस्सं तेजसङ्खयं;

कासं सासं दरं बल्यं, खीणमेधो निगच्छति.

१४९६.

‘‘नातिवेलं पभासेय्य, न तुण्ही सब्बदा सिया;

अविकिण्णं मितं वाचं, पत्ते काले उदीरये.

१४९७.

‘‘अक्कोधनो असङ्घट्टो, सच्चो सण्हो अपेसुणो;

सम्फं गिरं न भासेय्य, स राजवसतिं वसे.

१४९८.

[अयं गाथा नत्थि पी. पोत्थके] ‘‘मातापेत्तिभरो अस्स, कुले जेट्ठापचायिको;

सण्हो सखिलसम्भासो [हिरिओत्तप्पसम्पन्नो (सी. क.)], स राजवसतिं वसे [अयं गाथा नत्थि पी. पोत्थके].

१४९९.

‘‘विनीतो सिप्पवा दन्तो, कतत्तो नियतो मुदु;

अप्पमत्तो सुचि दक्खो, स राजवसतिं वसे.

१५००.

‘‘निवातवुत्ति वुद्धेसु, सप्पतिस्सो सगारवो;

सुरतो सुखसंवासो, स राजवसतिं वसे.

१५०१.

‘‘आरका परिवज्जेय्य, सहितुं पहितं जनं;

भत्तारञ्ञेवुदिक्खेय्य, न च अञ्ञस्स राजिनो.

१५०२.

‘‘समणे ब्राह्मणे चापि, सीलवन्ते बहुस्सुते;

सक्कच्चं पयिरुपासेय्य, स राजवसतिं वसे.

१५०३.

‘‘समणे ब्राह्मणे चापि, सीलवन्ते बहुस्सुते;

सक्कच्चं अनुवासेय्य, स राजवसतिं वसे.

१५०४.

‘‘समणे ब्राह्मणे चापि, सीलवन्ते बहुस्सुते;

तप्पेय्य अन्नपानेन, स राजवसतिं वसे.

१५०५.

‘‘समणे ब्राह्मणे चापि, सीलवन्ते बहुस्सुते;

आसज्ज पञ्ञे सेवेथ, आकङ्खं वुद्धिमत्तनो.

१५०६.

‘‘दिन्नपुब्बं न हापेय्य, दानं समणब्राह्मणे;

न च किञ्चि निवारेय्य, दानकाले वणिब्बके.

१५०७.

‘‘पञ्ञवा बुद्धिसम्पन्नो, विधानविधिकोविदो;

कालञ्ञू समयञ्ञू च, स राजवसतिं वसे.

१५०८.

‘‘उट्ठाता कम्मधेय्येसु, अप्पमत्तो विचक्खणो;

सुसंविहीतकम्मन्तो, स राजवसतिं वसे.

१५०९.

‘‘खलं सालं पसुं खेत्तं, गन्ता चस्स अभिक्खणं;

मितं धञ्ञं निधापेय्य, मितंव पाचये घरे.

१५१०.

‘‘पुत्तं वा भातरं वा सं, सीलेसु असमाहितं;

अनङ्गवा हि ते बाला, यथा पेता तथेव ते;

चोळञ्च नेसं पिण्डञ्च, आसीनानं पदापये.

१५११.

‘‘दासे कम्मकरे पेस्से, सीलेसु सुसमाहिते;

दक्खे उट्ठानसम्पन्ने, आधिपच्चम्हि ठापये.

१५१२.

‘‘सीलवा च अलोलो [अलोभो (स्या. क.)] च, अनुरक्खो [अनुरत्तो (सी. पी.)] च राजिनो;

आवी रहो हितो तस्स, स राजवसतिं वसे.

१५१३.

‘‘छन्दञ्ञू राजिनो चस्स, चित्तट्ठो अस्स राजिनो;

असङ्कुसकवुत्ति’स्स, स राजवसतिं वसे.

१५१४.

‘‘उच्छादये च न्हापये [अच्छादने च न्हापे च (स्या. क.)], धोवे पादे अधोसिरं;

आहतोपि न कुप्पेय्य, स राजवसतिं वसे.

१५१५.

‘‘कुम्भम्पञ्जलिं करिया [कुरिया (सी.)], चाटञ्चापि [वायसं वा (सी. पी.)] पदक्खिणं;

किमेव सब्बकामानं, दातारं धीरमुत्तमं.

१५१६.

‘‘यो देति सयनं वत्थं, यानं आवसथं घरं;

पज्जुन्नोरिव भूतानि, भोगेहि अभिवस्सति.

१५१७.

‘‘एसय्यो राजवसति, वत्तमानो यथा नरो;

आराधयति राजानं, पूजं लभति भत्तुसु’’.

राजवसति नाम.

अन्तरपेय्यालं

१५१८.

‘‘एवं समनुसासित्वा, ञातिसङ्घं विचक्खणो;

परिकिण्णो सुहदेहि, राजानमुपसङ्कमि.

१५१९.

‘‘वन्दित्वा सिरसा पादे, कत्वा च नं पदक्खिणं;

विधुरो अवच राजानं, पग्गहेत्वान अञ्जलिं.

१५२०.

‘‘अयं मं माणवो नेति, कत्तुकामो [गन्तुकामो (क.)] यथामति;

ञातीनत्थं पवक्खामि, तं सुणोहि अरिन्दम.

१५२१.

‘‘पुत्ते च मे उदिक्खेसि, यञ्च मञ्ञं घरे धनं;

यथा पेच्च [पच्छा (स्या. क.)] न हायेथ, ञातिसङ्घो मयी गते.

१५२२.

‘‘यथेव खलती भूम्या, भूम्यायेव पतिट्ठति;

एवेतं खलितं मय्हं, एतं पस्सामि अच्चयं’’.

१५२३.

‘‘सक्का न गन्तुं इति मय्ह होति, छेत्वा [झत्वा (सी. पी.)] वधित्वा इध कातियानं;

इधेव होही इति मय्ह रुच्चति, मा त्वं अगा उत्तमभूरिपञ्ञ’’.

१५२४.

‘‘मा हेवधम्मेसु मनं पणीदहि, अत्थे च धम्मे च युत्तो भवस्सु;

धिरत्थु कम्मं अकुसलं अनरियं, यं कत्वा पच्छा निरयं वजेय्य.

१५२५.

‘‘नेवेस धम्मो न पुनेत [पुनेति (स्या. क.)] किच्चं, अयिरो हि दासस्स जनिन्द इस्सरो;

घातेतुं झापेतुं अथोपि हन्तुं, न च मय्ह कोधत्थि वजामि चाहं’’.

१५२६.

‘‘जेट्ठपुत्तं उपगुय्ह, विनेय्य हदये दरं;

अस्सुपुण्णेहि नेत्तेहि, पाविसी सो महाघरं’’.

१५२७.

‘‘सालाव सम्मपतिता [सम्पमथिता (सी. पी.)], मालुतेन पमद्दिता;

सेन्ति पुत्ता च दारा च, विधुरस्स निवेसने.

१५२८.

‘‘इत्थिसहस्सं भरियानं, दासिसत्तसतानि च;

बाहा पग्गय्ह पक्कन्दुं, विधुरस्स निवेसने.

१५२९.

‘‘ओरोधा च कुमारा च, वेसियाना च ब्राह्मणा;

बाहा पग्गय्ह पक्कन्दुं, विधुरस्स निवेसने.

१५३०.

‘‘हत्थारोहा अनीकट्ठा, रथिका पत्तिकारका;

बाहा पग्गय्ह पक्कन्दुं, विधुरस्स निवेसने.

१५३१.

‘‘समागता जानपदा, नेगमा च समागता;

बाहा पग्गय्ह पक्कन्दुं, विधुरस्स निवेसने.

१५३२.

‘‘इत्थिसहस्सं भरियानं, दासिसत्तसतानि च;

बाहा पग्गय्ह पक्कन्दुं, कस्मा नो विजहिस्ससि.

१५३३.

‘‘ओरोधा च कुमारा च, दासिसत्तसतानि च;

बाहा पग्गय्ह पक्कन्दुं, कस्मा नो विजहिस्ससि.

१५३४.

‘‘हत्थारोहा अनीकट्ठा, दासिसत्तसतानि च;

बाहा पग्गय्ह पक्कन्दुं, कस्मा नो विजहिस्ससि.

१५३५.

‘‘समागता जानपदा, दासिसत्तसतानि च;

बाहा पग्गय्ह पक्कन्दुं, कस्मा नो विजहिस्ससि’’.

१५३६.

‘‘कत्वा घरेसु किच्चानि, अनुसासित्वा सकं जनं;

मित्तामच्चे च भच्चे च [सुहज्जे (पी. क.)], पुत्तदारे च बन्धवे.

१५३७.

‘‘कम्मन्तं संविधेत्वान, आचिक्खित्वा घरे धनं;

निधिञ्च इणदानञ्च, पुण्णकं एतदब्रवि.

१५३८.

‘‘अवसी तुवं मय्ह तीहं अगारे, कतानि किच्चानि घरेसु मय्हं;

अनुसासिता पुत्तदारा मया च, करोम कच्चान [किच्चानि (स्या. क.)] यथामतिं ते’’.

१५३९.

‘‘सचे हि कत्ते अनुसासिता ते, पुत्ता च दारा अनुजीविनो च;

हन्देहि दानी तरमानरूपो, दीघो हि अद्धापि अयं पुरत्था.

१५४०.

‘‘अछम्भितोव [अयम्भितोव (सी. पी.)] गण्हाहि, आजानेय्यस्स वालधिं;

इदं पच्छिमकं तुय्हं, जीवलोकस्स दस्सनं’’.

१५४१.

‘‘सोहं किस्स नु भायिस्सं, यस्स मे नत्थि दुक्कटं;

कायेन वाचा मनसा, येन गच्छेय्य दुग्गतिं’’.

१५४२.

‘‘सो अस्सराजा विधुरं वहन्तो, पक्कामि वेहायसमन्तलिक्खे;

साखासु सेलेसु असज्जमानो, कालागिरिं खिप्पमुपागमासि’’.

१५४३.

‘‘इत्थिसहस्सं भरियानं, दासिसत्तसतानि च;

बाहा पग्गय्ह पक्कन्दुं, यक्खो ब्राह्मणवण्णेन;

विधुरं आदाय गच्छति.

१५४४.

‘‘समागता जानपदा, नेगमा च समागता;

बाहा पग्गय्ह पक्कन्दुं, यक्खो ब्राह्मणवण्णेन;

विधुरं आदाय गच्छति.

१५४५.

‘‘इत्थिसहस्सं भरियानं, दासिसत्तसतानि च;

बाहा पग्गय्ह पक्कन्दुं, पण्डितो सो कुहिं गतो.

१५४६.

‘‘समागता जानपदा, नेगमा च समागता;

बाहा पग्गय्ह पक्कन्दुं, पण्डितो सो कुहिं गतो’’.

१५४७.

‘‘सचे सो सत्तरत्तेन, नागच्छिस्सति पण्डितो;

सब्बे अग्गिं पवेक्खाम [पविस्साम (स्या.)], नत्थत्थो जीवितेन नो’’.

१५४८.

‘‘पण्डितो च वियत्तो च, विभावी च विचक्खणो;

खिप्पं मोचिय अत्तानं, मा भायित्थागमिस्सति’’ [खिप्पं मोचेस्सत’त्तानं, मा भाथ आगमिस्सति (सी. पी.)].

अन्तरपेय्यालं नाम.

साधुनरधम्मकण्डं

१५४९.

‘‘सो तत्थ गन्त्वान विचिन्तयन्तो, उच्चावचा चेतनका [चेतनता (क.)] भवन्ति;

नयिमस्स जीवेन ममत्थि किञ्चि, हन्त्वानिमं हदयमानयिस्सं’’ [आदियिस्सं (सी. पी.)].

१५५०.

‘‘सो तत्थ गन्त्वा पब्बतन्तरस्मिं [पब्बतपादस्मिं (क.)], अन्तो पविसित्वान पदुट्ठचित्तो;

असंवुतस्मिं जगतिप्पदेसे, अधोसिरं धारयि कातियानो.

१५५१.

‘‘सो लम्बमानो नरके पपाते, महब्भये लोमहंसे विदुग्गे;

असन्तसन्तो कुरूनं कत्तुसेट्ठो, इच्चब्रवि पुण्णकं नाम यक्खं.

१५५२.

‘‘अरियावकासोसि अनरियरूपो, असञ्ञतो सञ्ञतसन्निकासो;

अच्चाहितं कम्मं करोसि लुद्रं, भावे च ते कुसलं नत्थि किञ्चि.

१५५३.

‘‘यं मं पपातस्मिं पपातुमिच्छसि, को नु तवत्थो मरणेन मय्हं;

अमानुसस्सेव तवज्ज वण्णो, आचिक्ख मे त्वं कतमासि देवता’’.

१५५४.

‘‘यदि ते सुतो पुण्णको नाम यक्खो, रञ्ञो कुवेरस्स हि सो सजिब्बो [सजीवो (सी. पी.)];

भूमिन्धरो वरुणो नाम नागो, ब्रहा सुची वण्णबलूपपन्नो.

१५५५.

‘‘तस्सानुजं धीतरं कामयामि, इरन्धती नाम सा नागकञ्ञा;

तस्सा सुमज्झाय पियाय हेतु, पतारयिं तुय्ह वधाय धीर’’.

१५५६.

‘‘मा हेव त्वं [ते (स्या. क.)] यक्ख अहोसि मूळ्हो, नट्ठा बहू दुग्गहीतेन लोके [लोका (सी. स्या. क.)];

किं ते सुमज्झाय पियाय किच्चं, मरणेन मे इङ्घ सुणोमि [सुणोम (सी. पी.)] सब्बं’’.

१५५७.

‘‘महानुभावस्स महोरगस्स, धीतुकामो ञातिभतो [ञातिगतो (पी.)] हमस्मि;

तं याचमानं ससुरो अवोच, यथा ममञ्ञिंसु सुकामनीतं.

१५५८.

‘‘दज्जेमु खो ते सुतनुं सुनेत्तं, सुचिम्हितं चन्दनलित्तगत्तं;

सचे तुवं हदयं पण्डितस्स, धम्मेन लद्धा इध माहरेसि;

एतेन वित्तेन कुमारि लब्भा, नञ्ञं धनं उत्तरि पत्थयाम.

१५५९.

‘‘एवं न मूळ्होस्मि सुणोहि कत्ते, न चापि मे दुग्गहितत्थि किञ्चि;

हदयेन ते धम्मलद्धेन नागा, इरन्धतिं नागकञ्ञं ददन्ति.

१५६०.

‘‘तस्मा अहं तुय्हं वधाय युत्तो, एवं ममत्थो मरणेन तुय्हं;

इधेव तं नरके पातयित्वा, हन्त्वान तं हदयमानयिस्सं’’.

१५६१.

‘‘खिप्पं ममं उद्धर कातियान, हदयेन मे यदि ते अत्थि किच्चं;

ये केचिमे साधुनरस्स धम्मा, सब्बेव ते पातुकरोमि अज्ज’’.

१५६२.

‘‘सो पुण्णको कुरूनं कत्तुसेट्ठं, नगमुद्धनि खिप्पं पतिट्ठपेत्वा;

अस्सत्थमासीनं समेक्खियान, परिपुच्छि कत्तारमनोमपञ्ञं.

१५६३.

‘‘समुद्धतो मेसि तुवं पपाता, हदयेन ते अज्ज ममत्थि किच्चं;

ये केचिमे साधुनरस्स धम्मा, सब्बेव मे पातुकरोहि अज्ज’’.

१५६४.

‘‘समुद्धतो त्यस्मि अहं पपाता, हदयेन मे यदि ते अत्थि किच्चं;

ये केचिमे साधुनरस्स धम्मा, सब्बेव ते पातुकरोमि अज्ज’’.

१५६५.

‘‘यातानुयायी च भवाहि माणव, अल्लञ्च [अद्दञ्च (सी. पी.)] पाणिं परिवज्जयस्सु;

मा चस्सु मित्तेसु कदाचि दुब्भी, मा च वसं असतीनं निगच्छे’’.

१५६६.

‘‘कथं नु यातं अनुयायी होति, अल्लञ्च पाणिं दहते कथं सो;

असती च का को पन मित्तदुब्भो, अक्खाहि मे पुच्छितो एतमत्थं’’.

१५६७.

‘‘असन्थुतं [असन्धवं (स्या. क.)] नोपि च दिट्ठपुब्बं, यो आसनेनापि निमन्तयेय्य;

तस्सेव अत्थं पुरिसो करेय्य, यातानुयायीति तमाहु पण्डिता.

१५६८.

‘‘यस्सेकरत्तम्पि घरे वसेय्य, यत्थन्नपानं पुरिसो लभेय्य;

न तस्स पापं मनसापि चिन्तये, अदुब्भी पाणिं दहते मित्तदुब्भो.

१५६९.

‘‘यस्स रुक्खस्स छायाय, निसीदेय्य सयेय्य वा;

न तस्स साखं भञ्जेय्य, मित्तदुब्भो हि पापको.

१५७०.

‘‘पुण्णम्पि चेमं पथविं धनेन, दज्जित्थिया पुरिसो सम्मताय;

लद्धा खणं अतिमञ्ञेय्य तम्पि, तासं वसं असतीनं न गच्छे.

१५७१.

‘‘एवं खो यातं अनुयायी होति, अल्लञ्च पाणिं दहते पुनेवं;

असती च सा सो पन मित्तदुब्भो, सो धम्मिको होति जहस्सु अधम्मं’’.

साधुनरधम्मकण्डं नाम.

कालागिरिकण्डं

१५७२.

‘‘अवसिं अहं तुय्हं तीहं अगारे, अन्नेन पानेन उपट्ठितोस्मि;

मित्तो ममासी विसज्जामहं तं, कामं घरं उत्तमपञ्ञ गच्छ.

१५७३.

‘‘अपि हायतु नागकुला [नागकुलस्स (सी. स्या. पी.)] अत्थो, अलम्पि मे नागकञ्ञाय होतु;

सो त्वं सकेनेव सुभासितेन, मुत्तोसि मे अज्ज वधाय पञ्ञ’’.

१५७४.

‘‘हन्द तुवं यक्ख ममम्पि नेहि, ससुरं ते [सस्सुरं नु ते (सी. स्या. पी. क.)] अत्थं मयि चरस्सु;

मयञ्च नागाधिपतिं विमानं, दक्खेमु नागस्स अदिट्ठपुब्बं’’.

१५७५.

‘‘यं वे नरस्स अहिताय अस्स, न तं पञ्ञो अरहति दस्सनाय;

अथ केन वण्णेन अमित्तगामं, तुवमिच्छसि उत्तमपञ्ञ गन्तुं’’.

१५७६.

‘‘अद्धा पजानामि अहम्पि एतं, न तं पञ्ञो अरहति दस्सनाय;

पापञ्च मे नत्थि कतं कुहिञ्चि, तस्मा न सङ्के मरणागमाय’’.

१५७७.

‘‘हन्द च ठानं अतुलानुभावं, मया सह दक्खसि एहि कत्ते;

यत्थच्छति नच्चगीतेहि नागो, राजा यथा वेस्सवणो नळिञ्ञं [निळिञ्ञं (स्या.), निळञ्ञं (क.)].

१५७८.

‘‘तं नागकञ्ञा चरितं गणेन, निकीळितं निच्चमहो च रत्तिं;

पहूतमाल्यं [बहुत्तमल्लं (क.)] बहुपुप्फछन्नं [बहुपुप्फसञ्छन्नं (क.)], ओभासती विज्जुरिवन्तलिक्खे.

१५७९.

‘‘अन्नेन पानेन उपेतरूपं, नच्चेहि गीतेहि च वादितेहि;

परिपूरं कञ्ञाहि अलङ्कताहि, उपसोभति वत्थपिलन्धनेन [वत्थपिलन्धनेहि (क.)].

१५८०.

‘‘सो पुण्णको कुरूनं कत्तुसेट्ठं, निसीदयी पच्छतो आसनस्मिं;

आदाय कत्तारमनोमपञ्ञं, उपानयी भवनं नागरञ्ञो.

१५८१.

‘‘पत्वान ठानं अतुलानुभावं, अट्ठासि कत्ता पच्छतो पुण्णकस्स;

सामग्गि पेक्खमानो [सामग्गिपेक्खी पन (सी. स्या. पी.)] नागराजा, पुब्बेव जामातरमज्झभासथ’’.

१५८२.

‘‘यन्नु तुवं अगमा मच्चलोकं, अन्वेसमानो हदयं पण्डितस्स;

कच्चि समिद्धेन इधानुपत्तो, आदाय कत्तारमनोमपञ्ञं’’.

१५८३.

‘‘अयञ्हि सो आगतो यं त्वमिच्छसि, धम्मेन लद्धो मम धम्मपालो;

तं पस्सथ सम्मुखा [तं पस्स धम्मं समुखा (क.)] भासमानं, सुखो हवे [भवे (पी.)] सप्पुरिसेहि सङ्गमो’’.

कालागिरिकण्डं नाम.

१५८४.

‘‘अदिट्ठपुब्बं दिस्वान, मच्चो मच्चुभयट्टितो [भयद्दितो (सी. पी.)];

ब्यम्हितो नाभिवादेसि, नयिदं पञ्ञवतामिव’’.

१५८५.

‘‘न चम्हि ब्यम्हितो नाग, न च मच्चुभयट्टितो;

न वज्झो अभिवादेय्य, वज्झं वा नाभिवादये.

१५८६.

‘‘कथं नो अभिवादेय्य, अभिवादापयेथ वे;

यं नरो हन्तुमिच्छेय्य, तं कम्मं नुपपज्जति’’.

१५८७.

‘‘एवमेतं यथा ब्रूसि, सच्चं भाससि पण्डित;

न वज्झो अभिवादेय्य, वज्झं वा नाभिवादये.

१५८८.

‘‘कथं नो अभिवादेय्य, अभिवादापयेथ वे;

यं नरो हन्तुमिच्छेय्य, तं कम्मं नुपपज्जति’’.

१५८९.

‘‘असस्सतं सस्सतं नु तवयिदं, इद्धीजुतीबलवीरियूपपत्ति [इद्धिं जुतिं बलं वीरियूपपत्ति (क.)];

पुच्छामि तं नागराजेतमत्थं, कथं नु ते लद्धमिदं विमानं.

१५९०.

‘‘अधिच्चलद्धं परिणामजं ते, सयंकतं उदाहु देवेहि दिन्नं;

अक्खाहि मे नागराजेतमत्थं, यथेव ते लद्धमिदं विमानं.

१५९१.

‘‘नाधिच्चलद्धं न परिणामजं मे, न सयंकतं नापि देवेहि दिन्नं;

सकेहि कम्मेहि अपापकेहि, पुञ्ञेहि मे लद्धमिदं विमानं’’.

१५९२.

‘‘किं ते वतं किं पन ब्रह्मचरियं, किस्स सुचिण्णस्स अयं विपाको;

इद्धीजुतीबलवीरियूपपत्ति, इदञ्च ते नाग महाविमानं’’.

१५९३.

‘‘अहञ्च भरिया च मनुस्सलोके, सद्धा उभो दानपती अहुम्हा;

ओपानभूतं मे घरं तदासि, सन्तप्पिता समणब्राह्मणा च.

१५९४.

‘‘मालञ्च गन्धञ्च विलेपनञ्च, पदीपियं सेय्यमुपस्सयञ्च;

अच्छादनं सायनमन्नपानं, सक्कच्च दानानि अदम्ह तत्थ.

१५९५.

‘‘तं मे वतं तं पन ब्रह्मचरियं, तस्स सुचिण्णस्स अयं विपाको;

इद्धीजुतीबलवीरियूपपत्ति, इदञ्च मे धीर महाविमानं’.

१५९६.

‘‘एवं चे ते लद्धमिदं विमानं, जानासि पुञ्ञानं फलूपपत्तिं;

तस्मा हि धम्मं चर अप्पमत्तो, यथा विमानं पुन मावसेसि’.

१५९७.

‘‘नयिध सन्ति समणब्राह्मणा च, येसन्नपानानि ददेमु कत्ते;

अक्खाहि मे पुच्छितो एतमत्थं, यथा विमानं पुन मावसेम’’.

१५९८.

‘‘भोगी हि ते सन्ति इधूपपन्ना, पुत्ता च दारा अनुजीविनो च;

तेसु तुवं वचसा कम्मुना च, असम्पदुट्ठो च भवाहि निच्चं.

१५९९.

‘‘एवं तुवं नाग असम्पदोसं, अनुपालय वचसा कम्मुना च;

ठत्वा इध यावतायुकं विमाने, उद्धं इतो गच्छसि देवलोकं’’.

१६००.

‘‘अद्धा हि सो सोचति राजसेट्ठो, तया विना यस्स तुवं सजिब्बो;

दुक्खूपनीतोपि तया समेच्च, विन्देय्य पोसो सुखमातुरोपि’’.

१६०१.

‘‘अद्धा सतं भाससि नाग धम्मं, अनुत्तरं अत्थपदं सुचिण्णं;

एतादिसियासु हि आपदासु, पञ्ञायते मादिसानं विसेसो’’.

१६०२.

‘‘अक्खाहि नो तायं मुधा नु लद्धो, अक्खेहि नो तायं अजेसि जूते;

धम्मेन लद्धो इति तायमाह [मा’य’माह (स्या.)], कथं नु त्वं हत्थमिमस्स मागतो’’.

१६०३.

‘‘यो मिस्सरो तत्थ अहोसि राजा, तमायमक्खेहि अजेसि जूते;

सो मं जितो राजा इमस्सदासि, धम्मेन लद्धोस्मि असाहसेन.

१६०४.

‘‘महोरगो अत्तमनो उदग्गो, सुत्वान धीरस्स सुभासितानि;

हत्थे गहेत्वान अनोमपञ्ञं, पावेक्खि भरियाय तदा सकासे.

१६०५.

‘‘येन त्वं विमले पण्डु, येन भत्तं न रुच्चति;

न च मे तादिसो वण्णो, अयमेसो तमोनुदो.

१६०६.

‘‘यस्स ते हदयेनत्थो, आगतायं पभङ्करो;

तस्स वाक्यं निसामेहि, दुल्लभं दस्सनं पुन.

१६०७.

‘‘दिस्वान तं विमला भूरिपञ्ञं, दसङ्गुली अञ्जलिं पग्गहेत्वा;

हट्ठेन भावेन पतीतरूपा, इच्चब्रवि कुरूनं कत्तुसेट्ठं.

१६०८.

‘‘अदिट्ठपुब्बं दिस्वान, मच्चो मच्चुभयट्टितो;

ब्यम्हितो नाभिवादेसि, नयिदं पञ्ञवतामिव’’.

१६०९.

‘‘न चम्हि ब्यम्हितो नागि, न च मच्चुभयट्टितो;

न वज्झो अभिवादेय्य, वज्झं वा नाभिवादये.

१६१०.

‘‘कथं नो अभिवादेय्य, अभिवादापयेथ वे;

यं नरो हन्तुमिच्छेय्य, तं कम्मं नुपपज्जति’’.

१६११.

‘‘एवमेतं यथा ब्रूसि, सच्चं भाससि पण्डित;

न वज्झो अभिवादेय्य, वज्झं वा नाभिवादये.

१६१२.

‘‘कथं नो अभिवादेय्य, अभिवादापयेथ वे;

यं नरो हन्तुमिच्छेय्य, तं कम्मं नुपपज्जति’’.

१६१३.

‘‘असस्सतं सस्सतं नु तवयिदं, इद्धीजुतीबलवीरियूपपत्ति;

पुच्छामि तं नागकञ्ञेतमत्थं, कथं नु ते लद्धमिदं विमानं.

१६१४.

‘‘अधिच्चलद्धं परिणामजं ते, सयंकतं उदाहु देवेहि दिन्नं;

अक्खाहि मे नागकञ्ञेतमत्थं, यथेव ते लद्धमिदं विमानं’’.

१६१५.

‘‘नाधिच्चलद्धं न परिणामजं मे, न सयं कतं नापि देवेहि दिन्नं;

सकेहि कम्मेहि अपापकेहि, पुञ्ञेहि मे लद्धमिदं विमानं’’.

१६१६.

‘‘किं ते वतं किं पन ब्रह्मचरियं, किस्स सुचिण्णस्स अयं विपाको;

इद्धीजुतीबलवीरियूपपत्ति, इदञ्च ते नागि महाविमानं’’.

१६१७.

‘‘अहञ्च खो सामिको चापि मय्हं, सद्धा उभो दानपती अहुम्हा;

ओपानभूतं मे घरं तदासि, सन्तप्पिता समणब्राह्मणा च.

१६१८.

‘‘मालञ्च गन्धञ्च विलेपनञ्च, पदीपियं सेय्यमुपस्सयञ्च;

अच्छादनं सायनमन्नपानं, सक्कच्चं दानानि अदम्ह तत्थ.

१६१९.

‘‘तं मे वतं तं पन ब्रह्मचरियं, तस्स सुचिण्णस्स अयं विपाको;

इद्धीजुतीबलवीरियूपपत्ति , इदञ्च मे धीर महाविमानं’’.

१६२०.

‘‘एवं चे ते लद्धमिदं विमानं, जानासि पुञ्ञानं फलूपपत्तिं;

तस्मा हि धम्मं चर अप्पमत्ता, यथा विमानं पुन मावसेसि’’.

१६२१.

‘‘नयिध सन्ति समणब्राह्मणा च, येसन्नपानानि ददेमु कत्ते;

अक्खाहि मे पुच्छितो एतमत्थं, यथा विमानं पुन मावसेम’’.

१६२२.

‘‘भोगी हि ते सन्ति इधूपपन्ना, पुत्ता च दारा अनुजीविनो च;

तेसु तुवं वचसा कम्मुना च, असम्पदुट्ठा च भवाहि निच्चं.

१६२३.

‘‘एवं तुवं नागि असम्पदोसं, अनुपालय वचसा कम्मुना च;

ठत्वा इध यावतायुकं विमाने, उद्धं इतो गच्छसि देवलोकं’’.

१६२४.

‘‘अद्धा हि सो सोचति राजसेट्ठो, तया विना यस्स तुवं सजिब्बो;

दुक्खूपनीतोपि तया समेच्च, विन्देय्य पोसो सुखमातुरोपि’’.

१६२५.

‘‘अद्धा सतं भाससि नागि धम्मं, अनुत्तरं अत्थपदं सुचिण्णं;

एतादिसियासु हि आपदासु, पञ्ञायते मादिसानं विसेसो’’.

१६२६.

‘‘अक्खाहि नो तायं मुधा नु लद्धो, अक्खेहि नो तायं अजेसि जूते;

धम्मेन लद्धो इति तायमाह, कथं नु त्वं हत्थमिमस्स मागतो’’.

१६२७.

‘‘यो मिस्सरो तत्थ अहोसि राजा, तमायमक्खेहि अजेसि जूते;

सो मं जितो राजा इमस्सदासि, धम्मेन लद्धोस्मि असाहसेन.

१६२८.

‘‘यथेव वरुणो नागो, पञ्हं पुच्छित्थ पण्डितं;

तथेव नागकञ्ञापि, पञ्हं पुच्छित्थ पण्डितं.

१६२९.

‘‘यथेव वरुणं नागं, धीरो तोसेसि पुच्छितो;

तथेव नागकञ्ञम्पि, धीरो तोसेसि पुच्छितो.

१६३०.

‘‘उभोपि ते अत्तमने विदित्वा, महोरगं नागकञ्ञञ्च धीरो [विधूरो (क.)];

अछम्भी अभीतो अलोमहट्ठो, इच्चब्रवि वरुणं नागराजानं.

१६३१.

‘‘मा रोधयि [मा हेठयि (पी.)] नाग आयाहमस्मि, येन तवत्थो इदं सरीरं;

हदयेन मंसेन करोहि किच्चं, सयं करिस्सामि यथामति ते’’.

१६३२.

‘‘पञ्ञा हवे हदयं पण्डितानं, ते त्यम्ह पञ्ञाय मयं सुतुट्ठा;

अनूननामो लभतज्ज दारं, अज्जेव तं कुरुयो पापयातु’’.

१६३३.

‘‘स पुण्णको अत्तमनो उदग्गो, इरन्धतिं नागकञ्ञं लभित्वा;

हट्ठेन भावेन पतीतरूपो, इच्चब्रवि कुरूनं कत्तुसेट्ठं.

१६३४.

‘‘भरियाय मं त्वं अकरि समङ्गिं, अहञ्च ते विधुर करोमि किच्चं;

इदञ्च ते मणिरतनं ददामि, अज्जेव तं कुरुयो पापयामि’’.

१६३५.

‘‘अजेय्यमेसा तव होतु मेत्ति, भरियाय कच्चान पियाय सद्धिं;

आनन्दि वित्तो [आनन्दचित्तो (स्या. पी.)] सुमनो पतीतो, दत्वा मणिं मञ्च नयिन्दपत्थं.

१६३६.

‘‘स पुण्णको कुरूनं कत्तुसेट्ठं, निसीदयी पुरतो आसनस्मिं;

आदाय कत्तारमनोमपञ्ञं, उपानयी नगरं इन्दपत्थं.

१६३७.

‘‘मनो मनुस्सस्स यथापि गच्छे, ततोपिस्स खिप्पतरं [ततोपि संखिप्पतरं (सी. पी.)] अहोसि;

स पुण्णको कुरूनं कत्तुसेट्ठं, उपानयी नगरं इन्दपत्थं’’.

१६३८.

‘‘एतिन्दपत्थं नगरं पदिस्सति, रम्मानि च अम्बवनानि भागसो;

अहञ्च भरियाय समङ्गिभूतो, तुवञ्च पत्तोसि सकं निकेतं’’.

१६३९.

‘‘स पुण्णको कुरूनं कत्तुसेट्ठं, ओरोपिय धम्मसभाय मज्झे;

आजञ्ञमारुय्ह अनोमवण्णो, पक्कामि वेहायसमन्तलिक्खे.

१६४०.

‘‘तं दिस्वा राजा परमप्पतीतो, उट्ठाय बाहाहि पलिस्सजित्वा;

अविकम्पयं धम्मसभाय मज्झे, निसीदयी पमुखमासनस्मिं’’.

१६४१.

‘‘त्वं नो विनेतासि रथंव नद्धं, नन्दन्ति तं कुरुयो दस्सनेन;

अक्खाहि मे पुच्छितो एतमत्थं, कथं पमोक्खो अहु माणवस्स’’.

१६४२.

‘‘यं माणवोत्याभिवदी जनिन्द, न सो मनुस्सो नरवीरसेट्ठ;

यदि ते सुतो पुण्णको नाम यक्खो, रञ्ञो कुवेरस्स हि सो सजिब्बो.

१६४३.

‘‘भूमिन्धरो वरुणो नाम नागो, ब्रहा सुची वण्णबलूपपन्नो;

तस्सानुजं धीतरं कामयानो, इरन्धती नाम सा नागकञ्ञा.

१६४४.

‘‘तस्सा सुमज्झाय पियाय हेतु, पतारयित्थ मरणाय मय्हं;

सो चेव भरियाय समङ्गिभूतो, अहञ्च अनुञ्ञातो मणि च लद्धो’’.

१६४५.

‘‘रुक्खो हि मय्हं पद्धारे [घरद्वारे (स्या.)] सुजातो, पञ्ञाक्खन्धो सीलमयस्स साखा;

अत्थे च धम्मे च ठितो निपाको, गवप्फलो हत्थिगवस्सछन्नो.

१६४६.

‘‘नच्चगीततूरियाभिनादिते, उच्छिज्ज सेनं [मेनं (सी. पी.)] पुरिसो अहासि;

सो नो अयं आगतो सन्निकेतं, रुक्खस्सिमस्सापचितिं करोथ.

१६४७.

‘‘ये केचि वित्ता मम पच्चयेन, सब्बेव ते पातुकरोन्तु अज्ज;

तिब्बानि कत्वान उपायनानि, रुक्खस्सिमस्सापचितिं करोथ.

१६४८.

‘‘ये केचि बद्धा मम अत्थि रट्ठे, सब्बेव ते बन्धना मोचयन्तु;

यथेव यं बन्धनस्मा पमुत्तो, एवमेते मुञ्चरे बन्धनस्मा.

१६४९.

‘‘उन्नङ्गला मासमिमं करोन्तु, मंसोदनं ब्राह्मणा भक्खयन्तु;

अमज्जपा मज्जरहा पिवन्तु, पुण्णाहि थालाहि पलिस्सुताहि.

१६५०.

‘‘महापथं निच्च समव्हयन्तु, तिब्बञ्च रक्खं विदहन्तु रट्ठे;

यथाञ्ञमञ्ञं न विहेठयेय्युं, रुक्खस्सिमस्सापचितिं करोथ’’.

१६५१.

ओरोधा च कुमारा च, वेसियाना च ब्राह्मणा;

बहुं अन्नञ्च पानञ्च, पण्डितस्साभिहारयुं.

१६५२.

हत्थारोहा अनीकट्ठा, रथिका पत्तिकारका;

बहुं अन्नञ्च पानञ्च, पण्डितस्साभिहारयुं.

१६५३.

समागता जानपदा, नेगमा च समागता;

बहुं अन्नञ्च पानञ्च, पण्डितस्साभिहारयुं.

१६५४.

बहुजनो पसन्नोसि, दिस्वा पण्डितमागते;

पण्डितम्हि अनुप्पत्ते, चेलुक्खेपो पवत्तथाति.

विधुरजातकं नवमं.

५४७. वेस्सन्तरजातकं (१०)

दसवरकथा

१६५५.

‘‘फुस्सती [फुसति (सी. पी.)] वरवण्णाभे, वरस्सु दसधा वरे;

पथब्या चारुपुब्बङ्गि, यं तुय्हं मनसो पियं’’.

१६५६.

‘‘देवराज नमो त्यत्थु, किं पापं पकतं मया;

रम्मा चावेसि मं ठाना, वातोव धरणीरुहं’’.

१६५७.

‘‘न चेव ते कतं पापं, न च मे त्वमसि अप्पिया;

पुञ्ञञ्च ते परिक्खीणं, येन तेवं वदामहं.

१६५८.

‘‘सन्तिके मरणं तुय्हं, विनाभावो भविस्सति;

पटिगण्हाहि मे एते, वरे दस पवेच्छतो’’.

१६५९.

‘‘वरं चे मे अदो सक्क, सब्बभूतानमिस्सर;

सिविराजस्स भद्दन्ते, तत्थ अस्सं निवेसने.

१६६०.

‘‘नीलनेत्ता नीलभमु, निलक्खी च यथा मिगी;

फुस्सती नाम नामेन, तत्थपस्सं पुरिन्दद.

१६६१.

‘‘पुत्तं लभेथ वरदं, याचयोगं [याचयोगिं (क.)] अमच्छरिं;

पूजितं पटिराजूहि, कित्तिमन्तं यसस्सिनं.

१६६२.

‘‘गब्भं मे धारयन्तिया, मज्झिमङ्गं अनुन्नतं;

कुच्छि अनुन्नतो अस्स, चापंव लिखितं समं.

१६६३.

‘‘थना मे नप्पपतेय्युं, पलिता न सन्तु वासव;

काये रजो न लिम्पेथ, वज्झञ्चापि पमोचये.

१६६४.

‘‘मयूरकोञ्चाभिरुदे, नारिवरगणायुते;

खुज्जचेलापकाकिण्णे , सूदमागधवण्णिते.

१६६५.

‘‘चित्रग्गळेरुघुसिते, सुरामंसपबोधने;

सिविराजस्स भद्दन्ते, तत्थस्सं महेसी पिया’’.

१६६६.

‘‘ये ते दस वरा दिन्ना, मया सब्बङ्गसोभने;

सिविराजस्स विजिते, सब्बे ते लच्छसी वरे.

१६६७.

‘‘इदं वत्वान मघवा, देवराजा सुजम्पति;

फुस्सतिया वरं दत्वा, अनुमोदित्थ वासवो.

दसवरकथा नाम.

हेमवन्तं

१६६८.

‘‘परूळ्हकच्छनखलोमा , पङ्कदन्ता रजस्सिरा;

पग्गय्ह दक्खिणं बाहुं, किं मं याचन्ति ब्राह्मणा’’.

१६६९.

‘‘रतनं देव याचाम, सिवीनं रट्ठवड्ढनं;

ददाहि पवरं नागं, ईसादन्तं उरूळ्हवं’’.

१६७०.

‘‘ददामि न विकम्पामि, यं मं याचन्ति ब्राह्मणा;

पभिन्नं कुञ्जरं दन्तिं, ओपवय्हं गजुत्तमं’’.

१६७१.

‘‘हत्थिक्खन्धतो ओरुय्ह, राजा चागाधिमानसो;

ब्राह्मणानं अदा दानं, सिवीनं रट्ठवड्ढनो’’.

१६७२.

‘‘तदासि यं भिंसनकं, तदासि लोमहंसनं;

हत्थिनागे पदिन्नम्हि, मेदनी सम्पकम्पथ.

१६७३.

‘‘तदासि यं भिंसनकं, तदासि लोमहंसनं;

हत्थिनागे पदिन्नम्हि, खुब्भित्थ नगरं तदा.

१६७४.

‘‘समाकुलं पुरं आसि, घोसो च विपुलो महा;

हत्थिनागे पदिन्नम्हि, सिवीनं रट्ठवड्ढने’’.

१६७५.

‘‘उग्गा च राजपुत्ता च, वेसियाना च ब्राह्मणा;

हत्थारोहा अनीकट्ठा, रथिका पत्तिकारका.

१६७६.

‘‘केवलो चापि निगमो, सिवयो च समागता;

दिस्वा नागं नीयमानं, ते रञ्ञो पटिवेदयुं.

१६७७.

‘‘विधमं देव ते रट्ठं, पुत्तो वेस्सन्तरो तव;

कथं नो हत्थिनं दज्जा, नागं रट्ठस्स पूजितं.

१६७८.

‘‘कथं नो कुञ्जरं दज्जा, ईसादन्तं उरूळ्हवं;

खेत्तञ्ञुं सब्बयुद्धानं, सब्बसेतं गजुत्तमं.

१६७९.

‘‘पण्डुकम्बलसञ्छन्नं, पभिन्नं सत्तुमद्दनं;

दन्तिं सवाळबीजनिं, सेतं केलाससादिसं.

१६८०.

‘‘ससेतच्छत्तं सउपाधेय्यं, साथब्बनं सहत्थिपं;

अग्गयानं राजवाहिं, ब्राह्मणानं अदा गजं [धनं (सी. पी.), दानं (स्या.)].

१६८१.

‘‘अन्नं पानञ्च यो [सो (सी. स्या. क.)] दज्जा, वत्थसेनासनानि च;

एतं खो दानं पतिरूपं, एतं खो ब्राह्मणारहं.

१६८२.

‘‘अयं ते वंसराजा नो, सिवीनं रट्ठवड्ढनो [रट्ठवड्ढनं (सी.), रट्ठवड्ढन (पी.)];

कथं वेस्सन्तरो पुत्तो, गजं भाजेति सञ्जय.

१६८३.

‘‘सचे त्वं न करिस्ससि, सिवीनं वचनं इदं;

मञ्ञे तं सह पुत्तेन, सिवी हत्थे करिस्सरे’’.

१६८४.

‘‘कामं जनपदो मासि, रट्ठञ्चापि विनस्सतु;

नाहं सिवीनं वचना, राजपुत्तं अदूसकं;

पब्बाजेय्यं सका रट्ठा, पुत्तो हि मम ओरसो.

१६८५.

‘‘कामं जनपदो मासि, रट्ठञ्चापि विनस्सतु;

नाहं सिवीनं वचना, राजपुत्तं अदूसकं;

पब्बाजेय्यं सका रट्ठा, पुत्तो हि मम अत्रजो.

१६८६.

‘‘न चाहं तस्मिं दुब्भेय्यं, अरियसीलवतो हि सो;

असिलोकोपि मे अस्स, पापञ्च पसवे बहुं;

कथं वेस्सन्तरं पुत्तं, सत्थेन घातयामसे’’.

१६८७.

‘‘मा नं दण्डेन सत्थेन, न हि सो बन्धनारहो;

पब्बाजेहि च नं रट्ठा, वङ्के वसतु पब्बते’’.

१६८८.

‘‘एसो चे सिवीनं छन्दो, छन्दं न पनुदामसे;

इमं सो वसतु रत्तिं, कामे च परिभुञ्जतु.

१६८९.

‘‘ततो रत्या विवसाने, सूरियस्सुग्गमनं पति [सूरियुग्गमने सति (क.)];

समग्गा सिवयो हुत्वा, रट्ठा पब्बाजयन्तु नं’’.

१६९०.

‘‘उट्ठेहि कत्ते तरमानो, गन्त्वा वेस्सन्तरं वद;

सिवयो देव ते कुद्धा, नेगमा च समागता.

१६९१.

‘‘उग्गा च राजपुत्ता च, वेसियाना च ब्राह्मणा;

हत्थारोहा अनीकट्ठा, रथिका पत्तिकारका;

केवलो चापि निगमो, सिवयो च समागता.

१६९२.

‘‘अस्मा रत्या विवसाने, सूरियस्सुग्गमनं पति;

समग्गा सिवयो हुत्वा, रट्ठा पब्बाजयन्ति तं.

१६९३.

‘‘स कत्ता तरमानोव, सिविराजेन पेसितो;

आमुत्तहत्थाभरणा, सुवत्थो चन्दनभूसितो.

१६९४.

‘‘सीसं न्हातो उदके सो, आमुत्तमणिकुण्डलो;

उपागमि पुरं रम्मं, वेस्सन्तरनिवेसनं.

१६९५.

‘‘तत्थद्दस कुमारं सो, रममानं सके पुरे;

परिकिण्णं अमच्चेहि, तिदसानंव वासवं.

१६९६.

‘‘सो तत्थ गन्त्वा तरमानो, कत्ता वेस्सन्तरंब्रवि;

दुक्खं ते वेदयिस्सामि, मा मे कुज्झि रथेसभ.

१६९७.

‘‘वन्दित्वा रोदमानो सो, कत्ता राजानमब्रवि;

भत्ता मेसि महाराज, सब्बकामरसाहरो.

१६९८.

‘‘दुक्खं ते वेदयिस्सामि, तत्थ अस्सासयन्तु मं;

सिवयो देव ते कुद्धा, नेगमा च समागता.

१६९९.

‘‘उग्गा च राजपुत्ता च, वेसियाना च ब्राह्मणा;

हत्थारोहा अनीकट्ठा, रथिका पत्तिकारका;

केवलो चापि निगमो, सिवयो च समागता.

१७००.

‘‘अस्मा रत्या विवसाने, सूरियस्सुग्गमनं पति;

समग्गा सिवयो हुत्वा, रट्ठा पब्बाजयन्ति तं’’.

१७०१.

‘‘किस्मिं मे सिवयो कुद्धा, नाहं पस्सामि दुक्कटं;

तं मे कत्ते वियाचिक्ख, कस्मा पब्बाजयन्ति मं’’.

१७०२.

‘‘उग्गा च राजपुत्ता च, वेसियाना च ब्राह्मणा;

हत्थारोहा अनीकट्ठा, रथिका पत्तिकारका;

नागदानेन खिय्यन्ति, तस्मा पब्बाजयन्ति तं’’.

१७०३.

‘‘हदयं चक्खुम्पहं दज्जं, किं मे बाहिरकं धनं;

हिरञ्ञं वा सुवण्णं वा, मुत्ता वेळुरिया मणि.

१७०४.

‘‘दक्खिणं वापहं बाहुं, दिस्वा याचकमागते;

ददेय्यं न विकम्पेय्यं, दाने मे रमते मनो.

१७०५.

‘‘कामं मं सिवयो सब्बे, पब्बाजेन्तु हनन्तु वा;

नेव दाना विरमिस्सं, कामं छिन्दन्तु सत्तधा’’.

१७०६.

‘‘एवं तं सिवयो आहु, नेगमा च समागता;

कोन्तिमाराय तीरेन, गिरिमारञ्जरं पति;

येन पब्बाजिता यन्ति, तेन गच्छतु सुब्बतो’’.

१७०७.

‘‘सोहं तेन गमिस्सामि, येन गच्छन्ति दूसका;

रत्तिन्दिवं मे खमथ, याव दानं ददामहं’’.

१७०८.

‘‘आमन्तयित्थ राजानं, मद्दिं सब्बङ्गसोभनं;

यं ते किञ्चि मया दिन्नं, धनं धञ्ञञ्च विज्जति.

१७०९.

‘‘हिरञ्ञं वा सुवण्णं वा, मुत्ता वेळुरिया बहू;

सब्बं तं निदहेय्यासि, यञ्च ते पेत्तिकं धनं.

१७१०.

‘‘तमब्रवि राजपुत्ती, मद्दी सब्बङ्गसोभना;

कुहिं देव निदहामि, तं मे अक्खाहि पुच्छितो’’.

१७११.

‘‘सीलवन्तेसु दज्जासि, दानं मद्दि यथारहं;

न हि दाना परं अत्थि, पतिट्ठा सब्बपाणिनं.

१७१२.

‘‘पुत्तेसु मद्दि दयेसि, सस्सुया ससुरम्हि च;

यो च तं भत्ता मञ्ञेय्य, सक्कच्चं तं उपट्ठहे.

१७१३.

‘‘नो चे तं भत्ता मञ्ञेय्य, मया विप्पवसेन ते;

अञ्ञं भत्तारं परियेस, मा किसित्थो [मा किलित्थ (सी. पी.)] मया विना’’.

१७१४.

‘‘अहञ्हि वनं गच्छामि, घोरं वाळमिगायुतं;

संसयो जीवितं मय्हं, एककस्स ब्रहावने’’.

१७१५.

‘‘तमब्रवि राजपुत्ती, मद्दी सब्बङ्गसोभना;

‘‘अभुम्मे कथं नु भणसि, पापकं वत भाससि.

१७१६.

‘‘नेस धम्मो महाराज, यं त्वं गच्छेय्य एकको;

अहम्पि तेन गच्छामि, येन गच्छसि खत्तिय.

१७१७.

‘‘मरणं वा तया सद्धिं, जीवितं वा तया विना;

तदेव मरणं सेय्यो, यं चे जीवे तया विना.

१७१८.

‘‘अग्गिं उज्जालयित्वान [निज्जालयित्वान (सी. पी.)], एकजालसमाहितं;

तत्थ मे [तत्थेव (स्या. क.)] मरणं सेय्यो, यं चे जीवे तया विना.

१७१९.

‘‘यथा आरञ्ञकं नागं, दन्तिं अन्वेति हत्थिनी;

जेस्सन्तं गिरिदुग्गेसु, समेसु विसमेसु च.

१७२०.

‘‘एवं तं अनुगच्छामि, पुत्ते आदाय पच्छतो;

सुभरा ते भविस्सामि, न ते हेस्सामि दुब्भरा.

१७२१.

‘‘इमे कुमारे पस्सन्तो, मञ्जुके पियभाणिने;

आसीने [आसने (क.)] वनगुम्बस्मिं, न रज्जस्स सरिस्ससि.

१७२२.

‘‘इमे कुमारे पस्सन्तो, मञ्जुके पियभाणिने;

कीळन्ते वनगुम्बस्मिं, न रज्जस्स सरिस्ससि.

१७२३.

‘‘इमे कुमारे पस्सन्तो, मञ्जुके पियभाणिने;

अस्समे रमणीयम्हि, न रज्जस्स सरिस्ससि.

१७२४.

‘‘इमे कुमारे पस्सन्तो, मञ्जुके पियभाणिने;

कीळन्ते अस्समे रम्मे, न रज्जस्स सरिस्ससि.

१७२५.

‘‘इमे कुमारे पस्सन्तो, मालधारी अलङ्कते;

अस्समे रमणीयम्हि, न रज्जस्स सरिस्ससि.

१७२६.

‘‘इमे कुमारे पस्सन्तो, मालधारी अलङ्कते;

कीळन्ते अस्समे रम्मे, न रज्जस्स सरिस्ससि.

१७२७.

‘‘यदा दक्खिसि नच्चन्ते, कुमारे मालधारिने;

अस्समे रमणीयम्हि, न रज्जस्स सरिस्ससि.

१७२८.

‘‘यदा दक्खिसि नच्चन्ते, कुमारे मालधारिने;

कीळन्ते अस्समे रम्मे, न रज्जस्स सरिस्ससि.

१७२९.

‘‘यदा दक्खिसि मातङ्गं, कुञ्जरं सट्ठिहायनं;

एकं अरञ्ञे चरन्तं, न रज्जस्स सरिस्ससि.

१७३०.

‘‘यदा दक्खिसि मातङ्गं, कुञ्जरं सट्ठिहायनं;

सायं पातो विचरन्तं, न रज्जस्स सरिस्ससि.

१७३१.

‘‘यदा करेणुसङ्घस्स, यूथस्स पुरतो वजं;

कोञ्चं काहति मातङ्गो, कुञ्जरो सट्ठिहायनो;

तस्स तं नदतो सुत्वा, न रज्जस्स सरिस्ससि.

१७३२.

‘‘दुभतो वनविकासे, यदा दक्खिसि कामदो;

वने वाळमिगाकिण्णे, न रज्जस्स सरिस्ससि.

१७३३.

‘‘मिगं दिस्वान सायन्हं, पञ्चमालिनमागतं;

किम्पुरिसे च नच्चन्ते, न रज्जस्स सरिस्ससि.

१७३४.

‘‘यदा सोस्ससि निग्घोसं, सन्दमानाय सिन्धुया;

गीतं किम्पुरिसानञ्च, न रज्जस्स सरिस्ससि.

१७३५.

‘‘यदा सोस्ससि निग्घोसं, गिरिगब्भरचारिनो;

वस्समानस्सुलूकस्स, न रज्जस्स सरिस्ससि.

१७३६.

‘‘यदा सीहस्स ब्यग्घस्स, खग्गस्स गवयस्स च;

वने सोस्ससि वाळानं, न रज्जस्स सरिस्ससि.

१७३७.

‘‘यदा मोरीहि परिकिण्णं, बरिहीनं मत्थकासिनं;

मोरं दक्खिसि नच्चन्तं, न रज्जस्स सरिस्ससि.

१७३८.

‘‘यदा मोरीहि परिकिण्णं, अण्डजं चित्रपक्खिनं;

मोरं दक्खिसि नच्चन्तं, न रज्जस्स सरिस्ससि.

१७३९.

‘‘यदा मोरीहि परिकिण्णं, नीलगीवं सिखण्डिनं;

मोरं दक्खिसि नच्चन्तं, न रज्जस्स सरिस्ससि.

१७४०.

‘‘यदा दक्खिसि हेमन्ते, पुप्फिते धरणीरुहे;

सुरभिं सम्पवायन्ते, न रज्जस्स सरिस्ससि.

१७४१.

‘‘यदा हेमन्तिके मासे, हरितं दक्खिसि मेदनिं [मेदिनिं (सी. पी.)];

इन्दगोपकसञ्छन्नं, न रज्जस्स सरिस्ससि.

१७४२.

‘‘यदा दक्खिसि हेमन्ते, पुप्फिते धरणीरुहे;

कुटजं बिम्बजालञ्च, पुप्फितं लोद्दपद्मकं [लोमपद्धकं (सी. पी.)];

सुरभिं सम्पवायन्ते, न रज्जस्स सरिस्ससि.

१७४३.

‘‘यदा हेमन्तिके मासे, वनं दक्खिसि पुप्फितं;

ओपुप्फानि च पद्मानि, न रज्जस्स सरिस्ससि’’.

हेमवन्तं नाम.

दानकण्डं

१७४४.

‘‘तेसं लालप्पितं सुत्वा, पुत्तस्स सुणिसाय च;

कलुनं [करुणं (सी. पी.), कलूनं (स्या. क.)] परिदेवेसि, राजपुत्ती यसस्सिनी.

१७४५.

‘‘सेय्यो विसं मे खायितं, पपाता पपतेय्यहं;

रज्जुया बज्झ मिय्याहं, कस्मा वेस्सन्तरं पुत्तं;

पब्बाजेन्ति अदूसकं.

१७४६.

‘‘अज्झायकं दानपतिं, याचयोगं अमच्छरिं;

पूजितं पटिराजूहि, कित्तिमन्तं यसस्सिनं;

कस्मा वेस्सन्तरं पुत्तं, पब्बाजेन्ति अदूसकं.

१७४७.

‘‘मातापेत्तिभरं जन्तुं, कुले जेट्ठापचायिकं;

कस्मा वेस्सन्तरं पुत्तं, पब्बाजेन्ति अदूसकं.

१७४८.

‘‘रञ्ञो हितं देविहितं, ञातीनं सखिनं हितं;

हितं सब्बस्स रट्ठस्स, कस्मा वेस्सन्तरं पुत्तं;

पब्बाजेन्ति अदूसकं.

१७४९.

‘‘मधूनिव पलातानि, अम्बाव पतिता छमा;

एवं हेस्सति ते रट्ठं, पब्बाजेन्ति अदूसकं.

१७५०.

‘‘हंसो निखीणपत्तोव, पल्ललस्मिं अनूदके;

अपविट्ठो अमच्चेहि, एको राजा विहिय्यसि.

१७५१.

‘‘तं तं ब्रूमि महाराज, अत्थो ते मा उपच्चगा;

मा नं सिवीनं वचना, पब्बाजेसि अदूसकं’’.

१७५२.

‘‘धम्मस्सापचितिं कुम्मि, सिवीनं विनयं धजं;

पब्बाजेमि सकं पुत्तं, पाणा पियतरो हि मे’’.

१७५३.

‘‘यस्स पुब्बे धजग्गानि, कणिकाराव पुप्फिता;

यायन्तमनुयायन्ति, स्वज्जेकोव गमिस्सति.

१७५४.

‘‘यस्स पुब्बे धजग्गानि, कणिकारवनानिव;

यायन्तमनुयायन्ति , स्वज्जेकोव गमिस्सति.

१७५५.

‘‘यस्स पुब्बे अनीकानि, कणिकाराव पुप्फिता;

यायन्तमनुयायन्ति, स्वज्जेकोव गमिस्सति.

१७५६.

‘‘यस्स पुब्बे अनीकानि, कणिकारवनानिव;

यायन्तमनुयायन्ति, स्वज्जेकोव गमिस्सति.

१७५७.

‘‘इन्दगोपकवण्णाभा, गन्धारा पण्डुकम्बला;

यायन्तमनुयायन्ति, स्वज्जेकोव गमिस्सति.

१७५८.

‘‘यो पुब्बे हत्थिना याति, सिविकाय रथेन च;

स्वज्ज वेस्सन्तरो राजा, कथं गच्छति पत्तिको.

१७५९.

‘‘कथं चन्दनलित्तङ्गो, नच्चगीतप्पबोधनो;

खुराजिनं फरसुञ्च, खारिकाजञ्च हाहिति [हारिति (स्या. क.)].

१७६०.

‘‘कस्मा नाभिहरिस्सन्ति, कासाव अजिनानि च;

पविसन्तं ब्रहारञ्ञं, कस्मा चीरं न बज्झरे.

१७६१.

‘‘कथं नु चीरं धारेन्ति, राजपब्बाजिता जना;

कथं कुसमयं चीरं, मद्दी परिदहिस्सति.

१७६२.

‘‘कासियानि च धारेत्वा, खोमकोटुम्बरानि च;

कुसचीरानि धारेन्ती, कथं मद्दी करिस्सति.

१७६३.

‘‘वय्हाहि परियायित्वा, सिविकाय रथेन च;

सा कथज्ज अनुज्झङ्गी, पथं गच्छति पत्तिका.

१७६४.

‘‘यस्सा मुदुतला हत्था, चरणा च सुखेधिता;

सा कथज्ज अनुज्झङ्गी, पथं गच्छति पत्तिका.

१७६५.

‘‘यस्सा मुदुतला पादा, चरणा च सुखेधिता;

पादुकाहि सुवण्णाहि, पीळमानाव गच्छति;

सा कथज्ज अनुज्झङ्गी, पथं गच्छति पत्तिका.

१७६६.

‘‘यास्सु इत्थिसहस्सानं, पुरतो गच्छति मालिनी;

सा कथज्ज अनुज्झङ्गी, वनं गच्छति एकिका.

१७६७.

‘‘यास्सु सिवाय सुत्वान, मुहुं उत्तसते पुरे;

सा कथज्ज अनुज्झङ्गी, वनं गच्छति भीरुका.

१७६८.

‘‘यास्सु इन्दसगोत्तस्स, उलूकस्स पवस्सतो;

सुत्वान नदतो भीता, वारुणीव पवेधति;

सा कथज्ज अनुज्झङ्गी, वनं गच्छति भीरुका.

१७६९.

‘‘सकुणी हतपुत्ताव, सुञ्ञं दिस्वा कुलावकं;

चिरं दुक्खेन झायिस्सं, सुञ्ञं आगम्मिमं पुरं.

१७७०.

‘‘सकुणी हतपुत्ताव, सुञ्ञं दिस्वा कुलावकं;

किसा पण्डु भविस्सामि, पिये पुत्ते अपस्सती.

१७७१.

‘‘सकुणी हतपुत्ताव, सुञ्ञं दिस्वा कुलावकं;

तेन तेन पधाविस्सं, पिये पुत्ते अपस्सती.

१७७२.

‘‘कुररी [कुरुरी (स्या. क.)] हतछापाव, सुञ्ञं दिस्वा कुलावकं;

चिरं दुक्खेन झायिस्सं, सुञ्ञं आगम्मिमं पुरं.

१७७३.

‘‘कुररी हतछापाव, सुञ्ञं दिस्वा कुलावकं;

किसा पण्डु भविस्सामि, पिये पुत्ते अपस्सती.

१७७४.

‘‘कुररी हतछापाव, सुञ्ञं दिस्वा कुलावकं;

तेन तेन पधाविस्सं, पिये पुत्ते अपस्सती.

१७७५.

‘‘सा नून चक्कवाकीव, पल्ललस्मिं अनूदके;

चिरं दुक्खेन झायिस्सं, सुञ्ञं आगम्मिमं पुरं.

१७७६.

‘‘सा नून चक्कवाकीव, पल्ललस्मिं अनूदके;

किसा पण्डु भविस्सामि, पिये पुत्ते अपस्सती.

१७७७.

‘‘सा नून चक्कवाकीव, पल्ललस्मिं अनूदके;

तेन तेन पधाविस्सं, पिये पुत्ते अपस्सती.

१७७८.

‘‘एवं मे विलपन्तिया, राजा पुत्तं अदूसकं;

पब्बाजेसि वनं रट्ठा, मञ्ञे हिस्सामि जीवितं’’.

१७७९.

‘‘तस्सा लालप्पितं सुत्वा, सब्बा अन्तेपुरे बहू [अहु (स्या. क.)];

बाहा पग्गय्ह पक्कन्दुं, सिविकञ्ञा समागता.

१७८०.

‘‘सालाव सम्पमथिता, मालुतेन पमद्दिता;

सेन्ति पुत्ता च दारा च, वेस्सन्तरनिवेसने.

१७८१.

‘‘ओरोधा च कुमारा च, वेसियाना च ब्राह्मणा;

बाहा पग्गय्ह पक्कन्दुं, वेस्सन्तरनिवेसने.

१७८२.

‘‘हत्थारोहा अनीकट्ठा, रथिका पत्तिकारका;

बाहा पग्गय्ह पक्कन्दुं, वेस्सन्तरनिवेसने.

१७८३.

‘‘ततो रत्या विवसाने, सूरियस्सुग्गमनं पति;

अथ वेस्सन्तरो राजा, दानं दातुं उपागमि.

१७८४.

‘‘वत्थानि वत्थकामानं, सोण्डानं देथ वारुणिं;

भोजनं भोजनत्थीनं, सम्मदेव पवेच्छथ.

१७८५.

‘‘मा च किञ्चि वनिब्बके, हेट्ठयित्थ इधागते;

तप्पेथ अन्नपानेन, गच्छन्तु पटिपूजिता.

१७८६.

‘‘अथेत्थ वत्तती सद्दो, तुमुलो भेरवो महा;

दानेन तं नीहरन्ति, पुन दानं अदा तुवं [अयं गाथा सी. स्या. पी. पोत्थकेसु न दिस्सति].

१७८७.

‘‘तेसु मत्ता किलन्ताव, सम्पतन्ति वनिब्बका;

निक्खमन्ते महाराजे, सिवीनं रट्ठवड्ढने.

१७८८.

‘‘अच्छेच्छुं वत भो रुक्खं, नानाफलधरं दुमं;

यथा वेस्सन्तरं रट्ठा, पब्बाजेन्ति अदूसकं.

१७८९.

‘‘अच्छेच्छुं वत भो रुक्खं, सब्बकामददं दुमं;

यथा वेस्सन्तरं रट्ठा, पब्बाजेन्ति अदूसकं.

१७९०.

‘‘अच्छेच्छुं वत भो रुक्खं, सब्बकामरसाहरं;

यथा वेस्सन्तरं रट्ठा, पब्बाजेन्ति अदूसकं.

१७९१.

‘‘ये वुड्ढा ये च दहरा, ये च मज्झिमपोरिसा;

बाहा पग्गय्ह पक्कन्दुं, निक्खमन्ते महाराजे;

सिवीनं रट्ठवड्ढने.

१७९२.

‘‘अतियक्खा वस्सवरा, इत्थागारा च राजिनो;

बाहा पग्गय्ह पक्कन्दुं, निक्खमन्ते महाराजे;

सिवीनं रट्ठवड्ढने.

१७९३.

‘‘थियोपि तत्थ पक्कन्दुं, या तम्हि नगरे अहु;

निक्खमन्ते महाराजे, सिवीनं रट्ठवड्ढने.

१७९४.

‘‘ये ब्राह्मणा ये च समणा, अञ्ञे वापि वनिब्बका;

बाहा पग्गय्ह पक्कन्दुं, अधम्मो किर भो इति.

१७९५.

‘‘यथा वेस्सन्तरो राजा, यजमानो सके पुरे;

सिवीनं वचनत्थेन, सम्हा रट्ठा निरज्जति.

१७९६.

‘‘सत्त हत्थिसते दत्वा, सब्बालङ्कारभूसिते;

सुवण्णकच्छे मातङ्गे, हेमकप्पनवाससे.

१७९७.

‘‘आरूळ्हे गामणीयेहि, तोमरङ्कुसपाणिभि;

एस वेस्सन्तरो राजा, सम्हा रट्ठा निरज्जति.

१७९८.

‘‘सत्त अस्ससते दत्वा, सब्बालङ्कारभूसिते;

आजानीयेव जातिया, सिन्धवे सीघवाहने.

१७९९.

‘‘आरूळ्हे गामणीयेहि, इल्लियाचापधारिभि;

एस वेस्सन्तरो राजा, सम्हा रट्ठा निरज्जति.

१८००.

‘‘सत्त रथसते दत्वा, सन्नद्धे उस्सितद्धजे;

दीपे अथोपि वेयग्घे, सब्बालङ्कारभूसिते.

१८०१.

‘‘आरूळ्हे गामणीयेहि, चापहत्थेहि वम्मिभि;

एस वेस्सन्तरो राजा, सम्हा रट्ठा निरज्जति.

१८०२.

‘‘सत्त इत्थिसते दत्वा, एकमेका रथे ठिता;

सन्नद्धा निक्खरज्जूहि, सुवण्णेहि अलङ्कता.

१८०३.

‘‘पीतालङ्कारा पीतवसना, पीताभरणविभूसिता;

अळारपम्हा हसुला, सुसञ्ञा तनुमज्झिमा;

एस वेस्सन्तरो राजा, सम्हा रट्ठा निरज्जति.

१८०४.

‘‘सत्त धेनुसते दत्वा, सब्बा कंसुपधारणा [कुसुमधारिने (क.)];

एस वेस्सन्तरो राजा, सम्हा रट्ठा निरज्जति.

१८०५.

‘‘सत्त दासिसते दत्वा, सत्त दाससतानि च;

एस वेस्सन्तरो राजा, सम्हा रट्ठा निरज्जति.

१८०६.

‘‘हत्थी अस्सरथे [अस्से रथे (स्या.)] दत्वा, नारियो च अलङ्कता;

एस वेस्सन्तरो राजा, सम्हा रट्ठा निरज्जति.

१८०७.

‘‘तदासि यं भिंसनकं, तदासि लोमहंसनं;

महादाने पदिन्नम्हि, मेदनी सम्पकम्पथ.

१८०८.

‘‘तदासि यं भिंसनकं, तदासि लोमहंसनं;

यं पञ्जलिकतो राजा, सम्हा रट्ठा निरज्जति.

१८०९.

‘‘अथेत्थ वत्तती सद्दो, तुमुलो भेरवो महा;

दानेन तं नीहरन्ति, पुन दानं अदा तुवं.

१८१०.

‘‘तेसु मत्ता किलन्ताव, सम्पतन्ति वनिब्बका;

निक्खमन्ते महाराजे, सिवीनं रट्ठवड्ढने’’.

१८११.

‘‘आमन्तयित्थ राजानं, सञ्जयं धम्मिनं वरं [धम्मिकंवरं (स्या. क.)];

अवरुद्धसि मं देव, वङ्कं गच्छामि पब्बतं.

१८१२.

‘‘ये हि केचि महाराज, भूता ये च भविस्सरे;

अतित्तायेव कामेहि, गच्छन्ति यमसाधनं.

१८१३.

‘‘स्वाहं सके अभिस्ससिं, यजमानो सके पुरे;

सिवीनं वचनत्थेन, सम्हा रट्ठा निरज्जति.

१८१४.

‘‘अघं तं पटिसेविस्सं, वने वाळमिगाकिण्णे;

खग्गदीपिनिसेविते, अहं पुञ्ञानि करोमि;

तुम्हे पङ्कम्हि सीदथ’’.

१८१५.

‘‘अनुजानाहि मं अम्म, पब्बज्जा मम रुच्चति;

स्वाहं सके अभिस्ससिं, यजमानो सके पुरे;

सिवीनं वचनत्थेन, सम्हा रट्ठा निरज्जति.

१८१६.

‘‘अघं तं पटिसेविस्सं, वने वाळमिगाकिण्णे;

खग्गदीपिनिसेविते, अहं पुञ्ञानि करोमि;

तुम्हे पङ्कम्हि सीदथ [वङ्कं गच्छामि पब्बतं (क.)].

१८१७.

‘‘अनुजानामि तं पुत्त, पब्बज्जा ते समिज्झतु;

अयञ्च मद्दी कल्याणी, सुसञ्ञा तनुमज्झिमा;

अच्छतं सह पुत्तेहि, किं अरञ्ञे करिस्सति’’.

१८१८.

‘‘नाहं अकामा दासिम्पि, अरञ्ञं नेतुमुस्सहे;

सचे इच्छति अन्वेतु, सचे निच्छति अच्छतु’’.

१८१९.

‘‘ततो सुण्हं महाराजा, याचितुं पटिपज्जथ;

मा चन्दनसमाचारे, रजोजल्लं अधारयि.

१८२०.

‘‘मा कासियानि धारेत्वा [कासियानि च धारेत्वा (क.)], कुसचीरं अधारयि;

दुक्खो वासो अरञ्ञस्मिं, मा हि त्वं लक्खणे गमि.

१८२१.

‘‘तमब्रवि राजपुत्ती, मद्दी सब्बङ्गसोभना;

नाहं तं सुखमिच्छेय्यं, यं मे वेस्सन्तरं विना’’.

१८२२.

‘‘तमब्रवि महाराजा, सिवीनं रट्ठवड्ढनो;

इङ्घ मद्दी निसामेति, वने ये होन्ति दुस्सहा.

१८२३.

‘‘बहू कीटा पटङ्गा च, मकसा मधुमक्खिका;

तेपि तं तत्थ हिंसेय्युं, तं ते दुक्खतरं सिया.

१८२४.

‘‘अपरे पस्स सन्तापे, नदीनुपनिसेविते;

सप्पा अजगरा नाम, अविसा ते महब्बला.

१८२५.

‘‘ते मनुस्सं मिगं वापि, अपि मासन्नमागतं;

परिक्खिपित्वा भोगेहि, वसमानेन्ति अत्तनो.

१८२६.

‘‘अञ्ञेपि कण्हजटिनो [कण्हजटिला (क.)], अच्छा नाम अघम्मिगा;

न तेहि पुरिसो दिट्ठो, रुक्खमारुय्ह मुच्चति.

१८२७.

‘‘सङ्घट्टयन्ता सिङ्गानि, तिक्खग्गातिप्पहारिनो [तिक्खग्गानि पहारिनो (सी. स्या.)];

महिंसा विचरन्तेत्थ, नदिं सोतुम्बरं पति.

१८२८.

‘‘दिस्वा मिगानं यूथानं, गवं सञ्चरतं वने;

धेनुव वच्छगिद्धाव, कथं मद्दि करिस्ससि.

१८२९.

‘‘दिस्वा सम्पतिते घोरे, दुमग्गेसु प्लवङ्गमे;

अखेत्तञ्ञाय ते मद्दि, भविस्सते महब्भयं.

१८३०.

‘‘या त्वं सिवाय सुत्वान, मुहुं उत्तसयी [उत्तससे (सी. स्या. क.)] पुरे;

सा त्वं वङ्कमनुप्पत्ता, कथं मद्दि करिस्ससि.

१८३१.

‘‘ठिते मज्झन्हिके [मज्झन्तिके (सी. स्या. पी.)] काले, सन्निसिन्नेसु पक्खिसु;

सणतेव ब्रहारञ्ञं, तत्थ किं गन्तुमिच्छसि’’.

१८३२.

‘‘तमब्रवि राजपुत्ती, मद्दी सब्बङ्गसोभना;

यानि एतानि अक्खासि, वने पटिभयानि मे;

सब्बानि अभिसम्भोस्सं, गच्छञ्ञेव रथेसभ.

१८३३.

‘‘कासं कुसं पोटकिलं, उसिरं मुञ्जपब्बजं [मुञ्जबब्बजं (सी.)];

उरसा पनुदहिस्सामि, नस्स हेस्सामि दुन्नया.

१८३४.

‘‘बहूहि वत चरियाहि, कुमारी विन्दते पतिं;

उदरस्सुपरोधेन, गोहनुवेठनेन च.

१८३५.

‘‘अग्गिस्स पारिचरियाय, उदकुम्मुज्जनेन च;

वेधब्यं [वेधब्बं (सी. पी.)] कटुकं लोके, गच्छञ्ञेव रथेसभ.

१८३६.

‘‘अपिस्सा होति अप्पत्तो, उच्छिट्ठमपि भुञ्जितुं;

यो नं हत्थे गहेत्वान, अकामं परिकड्ढति;

वेधब्यं कटुकं लोके, गच्छञ्ञेव रथेसभ.

१८३७.

‘‘केसग्गहणमुक्खेपा , भूम्या च परिसुम्भना;

दत्वा च नोपक्कमति, बहुदुक्खं अनप्पकं;

वेधब्यं कटुकं लोके, गच्छञ्ञेव रथेसभ.

१८३८.

‘‘सुकच्छवी वेधवेरा, दत्वा सुभगमानिनो;

अकामं परिकड्ढन्ति, उलूकञ्ञेव वायसा;

वेधब्यं कटुकं लोके, गच्छञ्ञेव रथेसभ.

१८३९.

‘‘अपि ञातिकुले फीते, कंसपज्जोतने वसं;

नेवाभिवाक्यं न लभे, भातूहि सखिनीहिपि [सखिकाहि च (सी. पी.)];

वेधब्यं कटुकं लोके, गच्छञ्ञेव रथेसभ.

१८४०.

‘‘नग्गा नदी अनूदका, नग्गं रट्ठं अराजकं;

इत्थीपि विधवा नग्गा, यस्सापि दस भातरो;

वेधब्यं कटुकं लोके, गच्छञ्ञेव रथेसभ.

१८४१.

‘‘धजो रथस्स पञ्ञाणं, धूमो पञ्ञाणमग्गिनो;

राजा रथस्स पञ्ञाणं, भत्ता पञ्ञाणमित्थिया;

वेधब्यं कटुकं लोके, गच्छञ्ञेव रथेसभ.

१८४२.

‘‘या दलिद्दी दलिद्दस्स, अड्ढा अड्ढस्स कित्तिमं;

तं वे देवा पसंसन्ति, दुक्करञ्हि करोति सा.

१८४३.

‘‘सामिकं अनुबन्धिस्सं, सदा कासायवासिनी;

पथब्यापि अभिज्जन्त्या [अभेज्जन्त्या (सी. पी.)], वेधब्यं कटुकित्थिया.

१८४४.

‘‘अपि सागरपरियन्तं, बहुवित्तधरं महिं;

नानारतनपरिपूरं , निच्छे वेस्सन्तरं विना.

१८४५.

‘‘कथं नु तासं हदयं, सुखरा वत इत्थियो;

या सामिके दुक्खितम्हि, सुखमिच्छन्ति अत्तनो.

१८४६.

‘‘निक्खमन्ते महाराजे, सिवीनं रट्ठवड्ढने;

तमहं अनुबन्धिस्सं, सब्बकामददो हि मे’’.

१८४७.

‘‘तमब्रवि महाराजा, मद्दिं सब्बङ्गसोभनं;

इमे ते दहरा पुत्ता, जाली कण्हाजिना चुभो;

निक्खिप्प लक्खणे गच्छ, मयं ते पोसयामसे’’ [पोसियामसे (सी. पी. क.)].

१८४८.

‘‘तमब्रवि राजपुत्ती, मद्दी सब्बङ्गसोभना;

पिया मे पुत्तका देव, जाली कण्हाजिना चुभो;

त्यम्हं तत्थ रमेस्सन्ति, अरञ्ञे जीवसोकिनं’’.

१८४९.

‘‘तमब्रवि महाराजा, सिवीनं रट्ठवड्ढनो;

सालीनं ओदनं भुत्वा, सुचिं मंसूपसेचनं;

रुक्खफलानि भुञ्जन्ता, कथं काहन्ति दारका.

१८५०.

‘‘भुत्वा सतपले कंसे, सोवण्णे सतराजिके;

रुक्खपत्तेसु भुञ्जन्ता, कथं काहन्ति दारका.

१८५१.

‘‘कासियानि च धारेत्वा, खोमकोटुम्बरानि च;

कुसचीरानि धारेन्ता, कथं काहन्ति दारका.

१८५२.

‘‘वय्हाहि परियायित्वा, सिविकाय रथेन च;

पत्तिका परिधावन्ता, कथं काहन्ति दारका.

१८५३.

‘‘कूटागारे सयित्वान, निवाते फुसितग्गळे;

सयन्ता रुक्खमूलस्मिं, कथं काहन्ति दारका.

१८५४.

‘‘पल्लङ्केसु सयित्वान, गोनके चित्तसन्थते;

सयन्ता तिणसन्थारे, कथं काहन्ति दारका.

१८५५.

‘‘गन्धकेन विलिम्पित्वा, अगरुचन्दनेन च;

रजोजल्लानि धारेन्ता, कथं काहन्ति दारका.

१८५६.

‘‘चामरमोरहत्थेहि, बीजितङ्गा सुखेधिता [सुखे ठिता (स्या. पी.)];

फुट्ठा डंसेहि मकसेहि, कथं काहन्ति दारका’’.

१८५७.

‘‘तमब्रवि राजपुत्ती, मद्दी सब्बङ्गसोभना;

मा देव परिदेवेसि, मा च त्वं विमनो अहु;

यथा मयं भविस्साम, तथा हेस्सन्ति दारका.

१८५८.

‘‘इदं वत्वान पक्कामि, मद्दी सब्बङ्गसोभना;

सिविमग्गेन अन्वेसि, पुत्ते आदाय लक्खणा’’.

१८५९.

ततो वेस्सन्तरो राजा, दानं दत्वान खत्तियो;

पितु मातु च वन्दित्वा, कत्वा च नं पदक्खिणं.

१८६०.

चतुवाहिं रथं युत्तं, सीघमारुय्ह सन्दनं;

आदाय पुत्तदारञ्च, वङ्कं पायासि पब्बतं.

१८६१.

ततो वेस्सन्तरो राजा, येनासि बहुको जनो;

‘‘आमन्त खो तं गच्छाम, अरोगा होन्तु ञातयो’’.

१८६२.

‘‘इङ्घ मद्दि निसामेहि, रम्मरूपंव दिस्सति;

आवासं सिविसेट्ठस्स, पेत्तिकं भवनं मम’’.

१८६३.

‘‘तं ब्राह्मणा अन्वगमुं, ते नं अस्से अयाचिसुं;

याचितो पटिपादेसि, चतुन्नं चतुरो हये’’’.

१८६४.

‘‘इङ्घ मद्दि निसामेहि, चित्तरूपंव दिस्सति;

मिगरोहिच्चवण्णेन, दक्खिणस्सा वहन्ति मं’’.

१८६५.

‘‘अथेत्थ पञ्चमो आगा, सो तं रथमयाचथ;

तस्स तं याचितोदासि, न चस्सुपहतो मनो.

१८६६.

‘‘ततो वेस्सन्तरो राजा, ओरोपेत्वा [ओतारेत्वा (क.)] सकं जनं;

अस्सासयि अस्सरथं, ब्राह्मणस्स धनेसिनो’’.

१८६७.

‘‘त्वं मद्दि कण्हं गण्हाहि, लहु एसा कनिट्ठिका;

अहं जालिं गहेस्सामि, गरुको भातिको हि सो’’.

१८६८.

‘‘राजा कुमारमादाय, राजपुत्ती च दारिकं;

सम्मोदमाना पक्कामुं, अञ्ञमञ्ञं पियंवदा’’.

दानकण्डं नाम.

वनपवेसनं

१८६९.

‘‘यदि केचि मनुजा एन्ति, अनुमग्गे पटिपथे;

मग्गं ते पटिपुच्छाम, कुहिं वङ्कतपब्बतो.

१८७०.

‘‘ते तत्थ अम्हे पस्सित्वा, कलुनं परिदेवयुं;

दुक्खं ते पटिवेदेन्ति, दूरे वङ्कतपब्बतो’’.

१८७१.

‘‘यदि पस्सन्ति पवने, दारका फलिने [फलिते (सी. स्या. पी.)] दुमे;

तेसं फलानं हेतुम्हि, उपरोदन्ति दारका.

१८७२.

‘‘रोदन्ते दारके दिस्वा, उब्बिद्धा [उब्बिग्गा (सी. स्या. पी.)] विपुला दुमा;

सयमेवोनमित्वान, उपगच्छन्ति दारके.

१८७३.

‘‘इदं अच्छेरकं दिस्वा, अब्भुतं लोमहंसनं;

साधुकारं पवत्तेसि, मद्दी सब्बङ्गसोभना.

१८७४.

‘‘अच्छेरं वत लोकस्मिं, अब्भुतं लोमहंसनं;

वेस्सन्तरस्स तेजेन, सयमेवोनता दुमा’’.

१८७५.

‘‘सङ्खिपिंसु पथं यक्खा, अनुकम्पाय दारके;

निक्खन्तदिवसेनेव, चेतरट्ठं उपागमुं’’.

१८७६.

‘‘ते गन्त्वा दीघमद्धानं, चेतरट्ठं उपागमुं;

इद्धं फीतं जनपदं, बहुमंससुरोदनं’’.

१८७७.

‘‘चेतियो परिवारिंसु, दिस्वा लक्खणमागतं;

सुखुमाली वत अय्या, पत्तिका परिधावति.

१८७८.

‘‘वय्हाहि परियायित्वा, सिविकाय रथेन च;

साज्ज मद्दी अरञ्ञस्मिं, पत्तिका परिधावति’’.

१८७९.

‘‘तं दिस्वा चेतपामोक्खा, रोदमाना उपागमुं;

कच्चि नु देव कुसलं, कच्चि देव अनामयं;

कच्चि पिता अरोगो ते, सिवीनञ्च अनामयं.

१८८०.

‘‘को ते बलं महाराज, को नु ते रथमण्डलं;

अनस्सको अरथको, दीघमद्धानमागतो;

कच्चामित्तेहि पकतो, अनुप्पत्तोसिमं दिसं’’.

१८८१.

‘‘कुसलञ्चेव मे सम्म, अथो सम्म अनामयं;

अथो पिता अरोगो मे, सिवीनञ्च अनामयं.

१८८२.

‘‘अहञ्हि कुञ्जरं दज्जं, ईसादन्तं उरूळ्हवं;

खेत्तञ्ञुं सब्बयुद्धानं, सब्बसेतं गजुत्तमं.

१८८३.

‘‘पण्डुकम्बलसञ्छन्नं, पभिन्नं सत्तुमद्दनं;

दन्तिं सवाळबीजनिं, सेतं केलाससादिसं.

१८८४.

‘‘ससेतच्छत्तं सउपाधेय्यं, साथप्पनं सहत्थिपं;

अग्गयानं राजवाहिं, ब्राह्मणानं अदासहं.

१८८५.

‘‘तस्मिं मे सिवयो कुद्धा, पिता चुपहतोमनो;

अवरुद्धसि मं राजा, वङ्कं गच्छामि पब्बतं;

ओकासं सम्मा जानाथ, वने यत्थ वसामसे’’.

१८८६.

‘‘स्वागतं ते महाराज, अथो ते अदुरागतं;

इस्सरोसि अनुप्पत्तो, यं इधत्थि पवेदय.

१८८७.

‘‘साकं भिसं मधुं मंसं, सुद्धं सालिनमोदनं;

परिभुञ्ज महाराज, पाहुनो नोसि आगतो’’.

१८८८.

‘‘पटिग्गहितं यं दिन्नं, सब्बस्स अग्घियं कतं;

अवरुद्धसि मं राजा, वङ्कं गच्छामि पब्बतं;

ओकासं सम्मा जानाथ, वने यत्थ वसामसे’’.

१८८९.

‘‘इधेव ताव अच्छस्सु, चेतरट्ठे रथेसभ;

याव चेता गमिस्सन्ति, रञ्ञो सन्तिक याचितुं.

१८९०.

‘‘निज्झापेतुं महाराजं, सिवीनं रट्ठवड्ढनं;

तं तं चेता पुरक्खत्वा, पतीता लद्धपच्चया;

परिवारेत्वान गच्छन्ति, एवं जानाहि खत्तिय’’.

१८९१.

‘‘मा वो रुच्चित्थ गमनं, रञ्ञो सन्तिक याचितुं;

निज्झापेतुं महाराजं, राजापि तत्थ निस्सरो.

१८९२.

‘‘अच्चुग्गता हि सिवयो, बलग्गा नेगमा च ये;

ते विधंसेतुमिच्छन्ति, राजानं मम कारणा’’.

१८९३.

‘‘सचे एसा पवत्तेत्थ, रट्ठस्मिं रट्ठवड्ढन;

इधेव रज्जं कारेहि, चेतेहि परिवारितो.

१८९४.

‘‘इद्धं फीतञ्चिदं रट्ठं, इद्धो जनपदो महा;

मतिं करोहि त्वं देव, रज्जस्स मनुसासितुं’’.

१८९५.

‘‘न मे छन्दो मति अत्थि, रज्जस्स अनुसासितुं;

पब्बाजितस्स रट्ठस्मा, चेतपुत्ता सुणाथ मे.

१८९६.

‘‘अतुट्ठा सिवयो आसुं, बलग्गा नेगमा च ये;

पब्बाजितस्स रट्ठस्मा, चेता रज्जेभिसेचयुं.

१८९७.

‘‘असम्मोदियम्पि वो अस्स, अच्चन्तं मम कारणा;

सिवीहि भण्डनञ्चापि, विग्गहो मे न रुच्चति.

१८९८.

‘‘अथस्स भण्डनं घोरं, सम्पहारो अनप्पको;

एकस्स कारणा मय्हं, हिंसेय्य बहुको जनो.

१८९९.

‘‘पटिग्गहितं यं दिन्नं, सब्बस्स अग्घियं कतं;

अवरुद्धसि मं राजा, वङ्कं गच्छामि पब्बतं;

ओकासं सम्मा जानाथ, वने यत्थ वसामसे’’.

१९००.

‘‘तग्घ ते मयमक्खाम, यथापि कुसला तथा;

राजिसी यत्थ सम्मन्ति, आहुतग्गी समाहिता.

१९०१.

‘‘एस सेलो महाराज, पब्बतो गन्धमादनो;

यत्थ त्वं सह पुत्तेहि, सह भरियाय चच्छसि.

१९०२.

‘‘तं चेता अनुसासिंसु, अस्सुनेत्ता रुदंमुखा;

इतो गच्छ महाराज, उजुं येनुत्तरा मुखो.

१९०३.

‘‘अथ दक्खिसि भद्दन्ते, वेपुल्लं नाम पब्बतं;

नानादुमगणाकिण्णं, सीतच्छायं मनोरमं.

१९०४.

‘‘तमतिक्कम्म भद्दन्ते, अथ दक्खिसि आपगं;

नदिं केतुमतिं नाम, गम्भीरं गिरिगब्भरं.

१९०५.

‘‘पुथुलोममच्छाकिण्णं, सुपतित्थं महोदकं;

तत्थ न्हत्वा पिवित्वा च, अस्सासेत्वा सपुत्तके.

१९०६.

‘‘अथ दक्खिसि भद्दन्ते, निग्रोधं मधुपिप्फलं;

रम्मके सिखरे जातं, सीतच्छायं मनोरमं.

१९०७.

‘‘अथ दक्खिसि भद्दन्ते, नाळिकं नाम पब्बतं;

नानादिजगणाकिण्णं, सेलं किम्पुरिसायुतं.

१९०८.

‘‘तस्स उत्तरपुब्बेन, मुचलिन्दो नाम सो सरो;

पुण्डरीकेहि सञ्छन्नो, सेतसोगन्धिकेहि च.

१९०९.

‘‘सो वनं मेघसङ्कासं, धुवं हरितसद्दलं;

सीहोवामिसपेक्खीव वनसण्डं विगाहय;

पुप्फरुक्खेहि सञ्छन्नं, फलरुक्खेहि चूभयं.

१९१०.

‘‘तत्थ बिन्दुस्सरा वग्गू, नानावण्णा बहू दिजा;

कूजन्तमुपकूजन्ति, उतुसंपुप्फिते दुमे.

१९११.

‘‘गन्त्वा गिरिविदुग्गानं, नदीनं पभवानि च;

सो अद्दस [दक्खसि (सी. पी.)] पोक्खरणिं, करञ्जककुधायुतं.

१९१२.

‘‘पुथुलोममच्छाकिण्णं, सुपतित्थं महोदकं;

समञ्च चतुरंसञ्च, सादुं अप्पटिगन्धियं.

१९१३.

‘‘तस्सा उत्तरपुब्बेन, पण्णसालं अमापय;

पण्णसालं अमापेत्वा, उञ्छाचरियाय ईहथ’’.

वनपवेसनं नाम.

जूजकपब्बं

१९१४.

‘‘अहु वासी कलिङ्गेसु, जूजको नाम ब्राह्मणो;

तस्सासि दहरा भरिया, नामेनामित्ततापना.

१९१५.

‘‘ता नं तत्थ गतावोचुं, नदिं उदकहारिया;

थियो नं परिभासिंसु, समागन्त्वा कुतूहला.

१९१६.

‘‘अमित्ता नून ते माता, अमित्तो नून ते पिता;

ये तं जिण्णस्स पादंसु, एवं दहरियं सतिं.

१९१७.

‘‘अहितं वत ते ञाती, मन्तयिंसु रहोगता;

ये तं जिण्णस्स पादंसु, एवं दहरियं सतिं.

१९१८.

‘‘अमित्ता वत ते ञाती, मन्तयिंसु रहोगता;

ये तं जिण्णस्स पादंसु, एवं दहरियं सतिं.

१९१९.

‘‘दुक्कटं वत ते ञाती, मन्तयिंसु रहोगता;

ये तं जिण्णस्स पादंसु, एवं दहरियं सतिं.

१९२०.

‘‘पापकं वत ते ञाती, मन्तयिंसु रहोगता;

ये तं जिण्णस्स पादंसु, एवं दहरियं सतिं.

१९२१.

‘‘अमनापं वत ते ञाती, मन्तयिंसु रहोगता;

ये तं जिण्णस्स पादंसु, एवं दहरियं सतिं.

१९२२.

‘‘अमनापवासं वसि, जिण्णेन पतिना सह [एवं दहरिया सती (सी. पी.)];

या त्वं वससि जिण्णस्स, मतं ते जीविता वरं.

१९२३.

‘‘न हि नून तुय्हं कल्याणि, पिता माता च सोभने;

अञ्ञं भत्तारं विन्दिंसु, ये तं जिण्णस्स पादंसु;

एवं दहरियं सतिं.

१९२४.

‘‘दुयिट्ठं ते नवमियं, अकतं अग्गिहुत्तकं;

ये तं जिण्णस्स पादंसु, एवं दहरियं सतिं.

१९२५.

‘‘समणे ब्राह्मणे नून, ब्राह्मणचरियपरायणे;

सा त्वं लोके अभिसपि, सीलवन्ते बहुस्सुते;

या त्वं वससि जिण्णस्स, एवं दहरिया सती.

१९२६.

‘‘न दुक्खं अहिना दट्ठं, न दुक्खं सत्तिया हतं;

तञ्च दुक्खञ्च तिब्बञ्च, यं पस्से जिण्णकं पतिं.

१९२७.

‘‘नत्थि खिड्डा नत्थि रति, जिण्णेन पतिना सह;

नत्थि अल्लापसल्लापो, जग्घितुम्पि [जग्घितम्पि (सी. पी.)] न सोभति.

१९२८.

‘‘यदा च दहरो दहरा, मन्तयन्ति [मन्तयिंसु (स्या. क.)] रहोगता;

सब्बेसं सोका नस्सन्ति, ये केचि हदयस्सिता.

१९२९.

‘‘दहरा त्वं रूपवती, पुरिसानंभिपत्थिता;

गच्छ ञातिकुले अच्छ, किं जिण्णो रमयिस्सति’’.

१९३०.

‘‘न ते ब्राह्मण गच्छामि, नदिं उदकहारिया;

थियो मं परिभासन्ति, तया जिण्णेन ब्राह्मण’’.

१९३१.

‘‘मा मे त्वं अकरा कम्मं, मा मे उदकमाहरि;

अहं उदकमाहिस्सं, मा भोति कुपिता अहु’’.

१९३२.

‘‘नाहं तम्हि कुले जाता, यं त्वं उदकमाहरे;

एवं ब्राह्मण जानाहि, न ते वच्छामहं घरे.

१९३३.

‘‘सचे मे दासं दासिं वा, नानयिस्ससि ब्राह्मण;

एवं ब्राह्मण जानाहि, न ते वच्छामि सन्तिके’’.

१९३४.

‘‘नत्थि मे सिप्पठानं वा, धनं धञ्ञञ्च ब्राह्मणि;

कुतोहं दासं दासिं वा, आनयिस्सामि भोतिया;

अहं भोतिं उपट्ठिस्सं, मा भोति कुपिता अहु’’.

१९३५.

‘‘एहि ते अहमक्खिस्सं, यथा मे वचनं सुतं;

एस वेस्सन्तरो राजा, वङ्के वसति पब्बते.

१९३६.

‘‘तं त्वं गन्त्वान याचस्सु, दासं दासिञ्च ब्राह्मण;

सो ते दस्सति याचितो, दासं दासिञ्च खत्तियो’’.

१९३७.

‘‘जिण्णोहमस्मि दुब्बलो [अबलो (सी. पी. क.)], दीघो चद्धा सुदुग्गमो;

मा भोति पटिदेवेसि, मा च त्वं [मा भोति (स्या. क.)] विमना अहु;

अहं भोतिं उपट्ठिस्सं, मा भोति कुपिता अहु’’.

१९३८.

‘‘यथा अगन्त्वा सङ्गामं, अयुद्धोव पराजितो;

एवमेव तुवं ब्रह्मे, अगन्त्वाव पराजितो.

१९३९.

‘‘सचे मे दासं दासिं वा, नानयिस्ससि ब्राह्मण;

एवं ब्राह्मण जानाहि, न ते वच्छामहं घरे;

अमनापं ते करिस्सामि, तं ते दुक्खं भविस्सति.

१९४०.

‘‘नक्खत्ते उतुपुब्बेसु, यदा मं दक्खिसिलङ्कतं;

अञ्ञेहि सद्धिं रममानं, तं ते दुक्खं भविस्सति.

१९४१.

‘‘अदस्सनेन मय्हं ते, जिण्णस्स परिदेवतो;

भिय्यो वङ्का च पलिता, बहू हेस्सन्ति ब्राह्मण’’.

१९४२.

‘‘ततो सो ब्राह्मणो भीतो, ब्राह्मणिया वसानुगो;

अट्टितो कामरागेन, ब्राह्मणिं एतदब्रवि’’.

१९४३.

‘‘पाथेय्यं मे करोहि त्वं, संकुल्या सगुळानि च [सङ्कुला सङ्गुळानि च (स्या.), अङ्गुळा सकलानि च (क.)];

मधुपिण्डिका च सुकतायो, सत्तुभत्तञ्च ब्राह्मणि.

१९४४.

‘‘आनयिस्सं मेथुनके, उभो दासकुमारके;

ते तं परिचरिस्सन्ति, रत्तिन्दिवमतन्दिता’’.

१९४५.

‘‘इदं वत्वा ब्रह्मबन्धु, पटिमुञ्चि उपाहना;

ततो सो मन्तयित्वान, भरियं कत्वा पदक्खिणं.

१९४६.

‘‘पक्कामि सो रुण्णमुखो, ब्राह्मणो सहितब्बतो;

सिवीनं नगरं फीतं, दासपरियेसनं चरं’’.

१९४७.

‘‘सो तत्थ गन्त्वा अवच [अवचासि (स्या. क.)], ये तत्थासुं समागता;

कुहिं वेस्सन्तरो राजा, कत्थ पस्सेमु खत्तियं’’.

१९४८.

‘‘ते जना तं अवचिंसु, ये तत्थासुं समागता;

तुम्हेहि ब्रह्मे पकतो, अतिदानेन खत्तियो;

पब्बाजितो सका रट्ठा, वङ्के वसति पब्बते.

१९४९.

‘‘तुम्हेहि ब्रह्मे पकतो, अतिदानेन खत्तियो;

आदाय पुत्तदारञ्च, वङ्के वसति पब्बते’’.

१९५०.

‘‘सो चोदितो ब्राह्मणिया, ब्राह्मणो कामगिद्धिमा;

अघं तं पटिसेवित्थ, वने वाळमिगाकिण्णे;

खग्गदीपिनिसेविते.

१९५१.

‘‘आदाय बेळुवं दण्डं, अग्गिहुत्तं कमण्डलुं;

सो पाविसि ब्रहारञ्ञं, यत्थ अस्सोसि कामदं.

१९५२.

‘‘तं पविट्ठं ब्रहारञ्ञं, कोका नं परिवारयुं;

विक्कन्दि सो विप्पनट्ठो, दूरे पन्था अपक्कमि.

१९५३.

‘‘ततो सो ब्राह्मणो गन्त्वा, भोगलुद्धो असञ्ञतो;

वङ्कस्सोरोहणे नट्ठे, इमा गाथा अभासथ’’.

१९५४.

‘‘को राजपुत्तं निसभं, जयन्तमपराजितं;

भये खेमस्स दातारं, को मे वेस्सन्तरं विदू.

१९५५.

‘‘यो याचतं पतिट्ठासि, भूतानं धरणीरिव;

धरणूपमं महाराजं, को मे वेस्सन्तरं विदू.

१९५६.

‘‘यो याचतं गती आसि, सवन्तीनंव सागरो;

सागरूपमं [उदधूपमं (सी. स्या. पी.), तथूपमं (क.)] महाराजं, को मे वेस्सन्तरं विदू.

१९५७.

‘‘कल्याणतित्थं सुचिमं, सीतूदकं मनोरमं;

पुण्डरीकेहि सञ्छन्नं, युत्तं किञ्जक्खरेणुना;

रहदूपमं [सरूपमं (क.)] महाराजं, को मे वेस्सन्तरं विदू.

१९५८.

‘‘अस्सत्थंव पथे जातं, सीतच्छायं मनोरमं;

सन्तानं विसमेतारं, किलन्तानं पटिग्गहं;

तथूपमं महाराजं, को मे वेस्सन्तरं विदू.

१९५९.

‘‘निग्रोधंव पथे जातं, सीतच्छायं मनोरमं;

सन्तानं विसमेतारं, किलन्तानं पटिग्गहं;

तथूपमं महाराजं, को मे वेस्सन्तरं विदू.

१९६०.

‘‘अम्बं इव पथे जातं, सीतच्छायं मनोरमं;

सन्तानं विसमेतारं, किलन्तानं पटिग्गहं;

तथूपमं महाराजं, को मे वेस्सन्तरं विदू.

१९६१.

‘‘सालं इव पथे जातं, सीतच्छायं मनोरमं;

सन्तानं विसमेतारं, किलन्तानं पटिग्गहं;

तथूपमं महाराजं, को मे वेस्सन्तरं विदू.

१९६२.

‘‘दुमं इव पथे जातं, सीतच्छायं मनोरमं;

सन्तानं विसमेतारं, किलन्तानं पटिग्गहं;

तथूपमं महाराजं, को मे वेस्सन्तरं विदू.

१९६३.

‘‘एवञ्च मे विलपतो, पविट्ठस्स ब्रहावने;

अहं जानन्ति यो वज्जा, नन्दिं सो जनये मम.

१९६४.

‘‘एवञ्च मे विलपतो, पविट्ठस्स ब्रहावने;

अहं जानन्ति यो वज्जा, ताय सो एकवाचाय;

पसवे पुञ्ञं अनप्पकं’’.

१९६५.

‘‘तस्स चेतो पटिस्सोसि, अरञ्ञे लुद्दको चरं;

तुम्हेहि ब्रह्मे पकतो, अतिदानेन खत्तियो;

पब्बाजितो सका रट्ठा, वङ्के वसति पब्बते.

१९६६.

‘‘तुम्हेहि ब्रह्मे पकतो, अतिदानेन खत्तियो;

आदाय पुत्तदारञ्च, वङ्के वसति पब्बते.

१९६७.

‘‘अकिच्चकारी दुम्मेधो, रट्ठा पवनमागतो;

राजपुत्तं गवेसन्तो, बको मच्छमिवोदके.

१९६८.

‘‘तस्स त्याहं न दस्सामि, जीवितं इध ब्राह्मण;

अयञ्हि ते मया नुन्नो [मया’रुळ्हो (क.)], सरो पिस्सति लोहितं.

१९६९.

‘‘सिरो ते वज्झयित्वान, हदयं छेत्वा सबन्धनं;

पन्थसकुणं [बन्धसकुणं (क.)] यजिस्सामि, तुय्हं मंसेन ब्राह्मण.

१९७०.

‘‘तुय्हं मंसेन मेदेन, मत्थकेन च ब्राह्मण;

आहुतिं पग्गहेस्सामि, छेत्वान हदयं तव.

१९७१.

‘‘तं मे सुयिट्ठं सुहुतं, तुय्हं मंसेन ब्राह्मण;

न च त्वं राजपुत्तस्स, भरियं पुत्ते च नेस्ससि’’.

१९७२.

‘‘अवज्झो ब्राह्मणो दूतो, चेतपुत्त सुणोहि मे;

तस्मा हि दूतं न हन्ति, एस धम्मो सनन्तनो.

१९७३.

‘‘निज्झत्ता सिवयो सब्बे, पिता नं दट्ठुमिच्छति;

माता च दुब्बला तस्स, अचिरा चक्खूनि जीयरे.

१९७४.

‘‘तेसाहं पहितो दूतो, चेतपुत्त सुणोहि मे;

राजपुत्तं नयिस्सामि, यदि जानासि संस मे.

‘‘पियस्स मे पियो दूतो, पुण्णपत्तं ददामि ते’’;

१९७५.

‘‘इमञ्च मधुनो तुम्बं, मिगसत्थिञ्च ब्राह्मण;

तञ्च ते देसमक्खिस्सं, यत्थ सम्मति कामदो’’.

जूजकपब्बं नाम.

चूळवनवण्णना

१९७६.

‘‘एस सेलो महाब्रह्मे, पब्बतो गन्धमादनो;

यत्थ वेस्सन्तरो राजा, सह पुत्तेहि सम्मति.

१९७७.

‘‘धारेन्तो ब्राह्मणवण्णं, आसदञ्च [आसटञ्च (क.)] मसं जटं;

चम्मवासी छमा सेति, जातवेदं नमस्सति.

१९७८.

‘‘एते नीला पदिस्सन्ति, नानाफलधरा दुमा;

उग्गता अब्भकूटाव, नीला अञ्जनपब्बता.

१९७९.

‘‘धवस्सकण्णा खदिरा, साला फन्दनमालुवा;

सम्पवेधन्ति वातेन, सकिं पीताव माणवा.

१९८०.

‘‘उपरि दुमपरियायेसु, सङ्गीतियोव सुय्यरे;

नज्जुहा कोकिलसङ्घा [कोकिला सिङ्घा (क.)], सम्पतन्ति दुमा दुमं.

१९८१.

‘‘अव्हयन्तेव गच्छन्तं, साखापत्तसमीरिता;

रमयन्तेव आगन्तं, मोदयन्ति निवासिनं;

यत्थ वेस्सन्तरो राजा, सह पुत्तेहि सम्मति.

१९८२.

‘‘धारेन्तो ब्राह्मणवण्णं, आसदञ्च मसं जटं;

चम्मवासी छमा सेति, जातवेदं नमस्सति.

१९८३.

‘‘अम्बा कपित्था पनसा, साला जम्बू विभीतका;

हरीतकी आमलका, अस्सत्था बदरानि च.

१९८४.

‘‘चारुतिम्बरुक्खा चेत्थ, निग्रोधा च कपित्थना;

मधुमधुका थेवन्ति, नीचे पक्का चुदुम्बरा.

१९८५.

‘‘पारेवता भवेय्या च, मुद्दिका च मधुत्थिका;

मधुं अनेलकं तत्थ, सकमादाय भुञ्जरे.

१९८६.

‘‘अञ्ञेत्थ पुप्फिता अम्बा, अञ्ञे तिट्ठन्ति दोविला;

अञ्ञे आमा च पक्का च, भेकवण्णा तदूभयं.

१९८७.

‘‘अथेत्थ हेट्ठा पुरिसो, अम्बपक्कानि गण्हति;

आमानि चेव पक्कानि, वण्णगन्धरसुत्तमे.

१९८८.

‘‘अतेव मे अच्छरियं, हिङ्कारो पटिभाति मं;

देवानमिव आवासो, सोभति नन्दनूपमो.

१९८९.

‘‘विभेदिका नाळिकेरा, खज्जुरीनं ब्रहावने;

मालाव गन्थिता ठन्ति, धजग्गानेव दिस्सरे;

नानावण्णेहि पुप्फेति, नभं ताराचितामिव.

१९९०.

‘‘कुटजी कुट्ठतगरा, पाटलियो च पुप्फिता;

पुन्नागा गिरिपुन्नागा, कोविळारा च पुप्फिता.

१९९१.

‘‘उद्दालका सोमरुक्खा, अगरुफल्लिया [अगरुभल्लिया (सी. स्या. पी.)] बहू;

पुत्तजीवा [पुटजीवा (क.)] च ककुधा, असना चेत्थ पुप्फिता.

१९९२.

‘‘कुटजा सलळा नीपा [निम्बा (क.)], कोसम्बा लबुजा धवा;

साला च पुप्फिता तत्थ, पलालखलसन्निभा.

१९९३.

‘‘तस्साविदूरे पोक्खरणी, भूमिभागे मनोरमे;

पदुमुप्पलसञ्छन्ना, देवानमिव नन्दने.

१९९४.

‘‘अथेत्थ पुप्फरसमत्ता, कोकिला मञ्जुभाणिका;

अभिनादेन्ति पवनं, उतुसम्पुप्फिते दुमे.

१९९५.

‘‘भस्सन्ति मकरन्देहि, पोक्खरे पोक्खरे मधू;

अथेत्थ वाता वायन्ति, दक्खिणा अथ पच्छिमा;

पदुमकिञ्जक्खरेणूहि, ओकिण्णो होति अस्समो.

१९९६.

‘‘थूला सिङ्घाटका चेत्थ, संसादिया पसादिया [संसारिया पसारिया (क.)];

मच्छकच्छपब्याविद्धा, बहू चेत्थ मुपयानका;

मधुं भिसेहि सवति, खिरसप्पिमुळालिभि.

१९९७.

‘‘सुरभी तं वनं वाति, नानागन्धसमोदितं [नानागन्धसमेरितं (सी. स्या. पी.)];

सम्मद्दतेव [समोदतेव (क.)] गन्धेन, पुप्फसाखाहि तं वनं;

भमरा पुप्फगन्धेन, समन्ता मभिनादिता.

१९९८.

‘‘अथेत्थ सकुणा सन्ति, नानावण्णा बहू दिजा;

मोदन्ति सह भरियाहि, अञ्ञमञ्ञं पकूजिनो.

१९९९.

‘‘नन्दिका जीवपुत्ता च, जीवपुत्ता पिया च नो;

पिया पुत्ता पिया नन्दा, दिजा पोक्खरणीघरा.

२०००.

‘‘मालाव गन्थिता ठन्ति, धजग्गानेव दिस्सरे;

नानावण्णेहि पुप्फेहि, कुसलेहेव सुगन्थिता [सुगन्थिका (सी. पी.)];

यत्थ वेस्सन्तरो राजा, सह पुत्तेहि सम्मति.

२००१.

‘‘धारेन्तो ब्राह्मणवण्णं, आसदञ्च मसं जटं;

चम्मवासी छमा सेति, जातवेदं नमस्सति’’.

२००२.

‘‘इदञ्च मे सत्तुभत्तं, मधुना पटिसंयुतं;

मधुपिण्डिका च सुकतायो, सत्तुभत्तं ददामि ते’’.

२००३.

‘‘तुय्हेव सम्बलं होतु, नाहं इच्छामि सम्बलं;

इतोपि ब्रह्मे गण्हाहि, गच्छ ब्रह्मे यथासुखं.

२००४.

‘‘अयं एकपदी एति, उजुं गच्छति अस्समं;

इसीपि अच्चुतो तत्थ, पङ्कदन्तो रजस्सिरो;

धारेन्तो ब्राह्मणवण्णं, आसदञ्च मसं जटं.

२००५.

‘‘चम्मवासी छमा सेति, जातवेदं नमस्सति;

तं त्वं गन्त्वान पुच्छस्सु, सो ते मग्गं पवक्खति’’.

२००६.

इदं सुत्वा ब्रह्मबन्धु, चेतं कत्वा पदक्खिणं;

उदग्गचित्तो पक्कामि, येनासि अच्चुतो इसि.

चूळवनवण्णना.

महावनवण्णना

२००७.

गच्छन्तो सो भारद्वाजो, अद्दस्स अच्चुतं इसिं;

दिस्वान तं भारद्वाजो, सम्मोदि इसिना सह.

२००८.

‘‘कच्चि नु भोतो कुसलं, कच्चि भोतो अनामयं;

कच्चि उञ्छेन यापेसि, कच्चि मूलफला बहू.

२००९.

‘‘कच्चि डंसा मकसा च, अप्पमेव सरीसपा;

वने वाळमिगाकिण्णे, कच्चि हिंसा न विज्जति’’.

२०१०.

‘‘कुसलञ्चेव मे ब्रह्मे, अथो ब्रह्मे अनामयं;

अथो उञ्छेन यापेमि, अथो मूलफला बहू.

२०११.

‘‘अथो डंसा मकसा च, अप्पमेव सरीसपा;

वने वाळमिगाकिण्णे, हिंसा मय्हं न विज्जति.

२०१२.

‘‘बहूनि वस्सपूगानि, अस्समे वसतो मम;

नाभिजानामि उप्पन्नं, आबाधं अमनोरमं.

२०१३.

‘‘स्वागतं ते महाब्रह्मे, अथो ते अदुरागतं;

अन्तो पविस भद्दन्ते, पादे पक्खालयस्सु ते.

२०१४.

‘‘तिन्दुकानि पियालानि, मधुके कासुमारियो;

फलानि खुद्दकप्पानि, भुञ्ज ब्रह्मे वरं वरं.

२०१५.

‘‘इदम्पि पानीयं सीतं, आभतं गिरिगब्भरा;

ततो पिव महाब्रह्मे, सचे त्वं अभिकङ्खसि’’.

२०१६.

‘‘पटिग्गहितं यं दिन्नं, सब्बस्स अग्घियं कतं;

सञ्जयस्स सकं पुत्तं, सिवीहि विप्पवासितं;

तमहं दस्सनमागतो, यदि जानासि संस मे’’.

२०१७.

‘‘न भवं एति पुञ्ञत्थं, सिविराजस्स दस्सनं;

मञ्ञे भवं पत्थयति, रञ्ञो भरियं पतिब्बतं;

मञ्ञे कण्हाजिनं दासिं, जालिं दासञ्च इच्छसि.

२०१८.

‘‘अथ वा तयो मातापुत्ते, अरञ्ञा नेतुमागतो;

तस्स भोगा विज्जन्ति, धनं धञ्ञञ्च ब्राह्मण’’.

२०१९.

‘‘अकुद्धरूपोहं भोतो [भोतो (सी. पी.)], नाहं याचितुमागतो;

साधु दस्सनमरियानं, सन्निवासो सदा सुखो.

२०२०.

‘‘अदिट्ठपुब्बो सिविराजा, सिवीहि विप्पवासितो;

तमहं दस्सनमागतो, यदि जानासि संस मे’’.

२०२१.

‘‘एस सेलो महाब्रह्मे, पब्बतो गन्धमादनो;

यत्थ वेस्सन्तरो राजा, सह पुत्तेहि सम्मति.

२०२२.

‘‘धारेन्तो ब्राह्मणवण्णं, आसदञ्च मसं जटं;

चम्मवासी छमा सेति, जातवेदं नमस्सति.

२०२३.

‘‘एते नीला पदिस्सन्ति, नानाफलधरा दुमा;

उग्गता अब्भकूटाव नीला अञ्जनपब्बता.

२०२४.

‘‘धवस्सकण्णा खदिरा, साला फन्दनमालुवा;

सम्पवेधन्ति वातेन, सकिं पीताव माणवा.

२०२५.

‘‘उपरि दुमपरियायेसु, सङ्गीतियोव सुय्यरे;

नज्जुहा कोकिलसङ्घा, सम्पतन्ति दुमा दुमं.

२०२६.

‘‘अव्हयन्तेव गच्छन्तं, साखापत्तसमीरिता;

रमयन्तेव आगन्तं, मोदयन्ति निवासिनं;

यत्थ वेस्सन्तरो राजा, सह पुत्तेहि सम्मति.

२०२७.

‘‘धारेन्तो ब्राह्मणवण्णं, आसदञ्च मसं जटं;

चम्मवासी छमा सेति, जातवेदं नमस्सति.

२०२८.

‘‘करेरिमाला वितता, भूमिभागे मनोरमे;

सद्दलाहरिता भूमि, न तत्थुद्धंसते रजो.

२०२९.

‘‘मयूरगीवसङ्कासा, तूलफस्ससमूपमा;

तिणानि नातिवत्तन्ति, समन्ता चतुरङ्गुला.

२०३०.

‘‘अम्बा जम्बू कपित्था च, नीचे पक्का चुदुम्बरा;

परिभोगेहि रुक्खेहि, वनं तं रतिवड्ढनं.

२०३१.

‘‘वेळुरियवण्णसन्निभं , मच्छगुम्बनिसेवितं;

सुचिं सुगन्धं सलिलं, आपो तत्थपि सन्दति.

२०३२.

‘‘तस्साविदूरे पोक्खरणी, भूमिभागे मनोरमे;

पदुमुप्पलसञ्छन्ना, देवानमिव नन्दने.

२०३३.

‘‘तीणि उप्पलजातानि, तस्मिं सरसि ब्राह्मण;

विचित्तं नीलानेकानि, सेता लोहितकानि च.

२०३४.

‘‘खोमाव तत्थ पदुमा, सेतसोगन्धिकेहि च;

कलम्बकेहि सञ्छन्नो, मुचलिन्दो नाम सो सरो.

२०३५.

‘‘अथेत्थ पदुमा फुल्ला, अपरियन्ताव दिस्सरे;

गिम्हा हेमन्तिका फुल्ला, जण्णुतग्घा उपत्थरा.

२०३६.

‘‘सुरभी सम्पवायन्ति, विचित्तपुप्फसन्थता;

भमरा पुप्फगन्धेन, समन्ता मभिनादिता.

२०३७.

‘‘अथेत्थ उदकन्तस्मिं, रुक्खा तिट्ठन्ति ब्राह्मण;

कदम्बा पाटली फुल्ला, कोविळारा च पुप्फिता.

२०३८.

‘‘अङ्कोला कच्छिकारा च, पारिजञ्ञा च पुप्फिता;

वारणा वयना [सायना (सी. पी.), वुय्हना (स्या.)] रुक्खा, मुचलिन्दमुभतो [मुचलिन्दमभितो (सी. पी.)] सरं.

२०३९.

‘‘सिरीसा सेतपारिसा [सेतवारिसा (सी. पी.)], साधु वायन्ति पद्मका;

निग्गुण्डी सिरीनिग्गुण्डी [सरनिग्गुण्डी (क.)], असना चेत्थ पुप्फिता.

२०४०.

‘‘पङ्गुरा [पङ्कुरा (स्या.), पङ्गुला (क.)] बहुला सेला, सोभञ्जना च पुप्फिता;

केतका कणिकारा च, कनवेरा च पुप्फिता.

२०४१.

‘‘अज्जुना अज्जुकण्णा च, महानामा च पुप्फिता;

सुपुप्फितग्गा तिट्ठन्ति, पज्जलन्तेव किंसुका.

२०४२.

‘‘सेतपण्णी सत्तपण्णा, कदलियो कुसुम्भरा;

धनुतक्कारी पुप्फेहि, सीसपावरणानि च.

२०४३.

‘‘अच्छिवा सल्लवा [सबला (सी.), सिमला (पी.)] रुक्खा, सल्लकियो च पुप्फिता;

सेतगेरु च तगरा, मंसिकुट्ठा कुलावरा.

२०४४.

‘‘दहरा रुक्खा च वुद्धा च, अकुटिला चेत्थ पुप्फिता;

अस्समं उभतो ठन्ति, अग्यागारं समन्ततो.

२०४५.

‘‘अथेत्थ उदकन्तस्मिं, बहुजातो फणिज्जको;

मुग्गतियो करतियो, सेवालसीसका बहू.

२०४६.

‘‘उद्दापवत्तं [उद्धापवत्तं (स्या. पी.)] उल्लुळितं, मक्खिका हिङ्गुजालिका;

दासिमकञ्जको [दासिमा कोञ्जको (क.)] चेत्थ, बहू नीचेकळम्बका.

२०४७.

‘‘एलम्फुरकसञ्छन्ना [एलम्बरकसञ्छन्ना (सी. पी.), एळम्बकेहि सञ्छन्ना (स्या.)], रुक्खा तिट्ठन्ति ब्राह्मण;

सत्ताहं धारियमानानं, गन्धो तेसं न छिज्जति.

२०४८.

‘‘उभतो सरं मुचलिन्दं, पुप्फा तिट्ठन्ति सोभना;

इन्दीवरेहि सञ्छन्नं, वनं तं उपसोभति.

२०४९.

‘‘अड्ढमासं धारियमानानं, गन्धो तेसं न छिज्जति;

नीलपुप्फी सेतवारी, पुप्फिता गिरिकण्णिका;

कलेरुक्खेहि [कटेरुकेहि (सी.), कटेरुक्खेहि (पी.)] सञ्छन्नं, वनं तं तुलसीहि च.

२०५०.

‘‘सम्मद्दतेव गन्धेन, पुप्फसाखाहि तं वनं;

भमरा पुप्फगन्धेन, समन्ता मभिनादिता.

२०५१.

‘‘तीणि कक्कारुजातानि, तस्मिं सरसि ब्राह्मण;

कुम्भमत्तानि चेकानि, मुरजमत्तानि ता उभो.

२०५२.

‘‘अथेत्थ सासपो बहुको, नादियो [नारियो (क.)] हरितायुतो;

असी तालाव तिट्ठन्ति, छेज्जा इन्दीवरा बहू.

२०५३.

‘‘अप्फोटा सुरियवल्ली च, काळीया [कोळीया (क.)] मधुगन्धिया;

असोका मुदयन्ती च, वल्लिभो खुद्दपुप्फियो.

२०५४.

‘‘कोरण्डका अनोजा च, पुप्फिता नागमल्लिका [नागवल्लिका (सी. पी.)];

रुक्खमारुय्ह तिट्ठन्ति, फुल्ला किंसुकवल्लियो.

२०५५.

‘‘कटेरुहा च वासन्ती, यूथिका मधुगन्धिया;

निलिया सुमना भण्डी, सोभति पदुमुत्तरो.

२०५६.

‘‘पाटली समुद्दकप्पासी, कणिकारा च पुप्फिता;

हेमजालाव दिस्सन्ति, रुचिरग्गि सिखूपमा.

२०५७.

‘‘यानि तानि च पुप्फानि, थलजानुदकानि च;

सब्बानि तत्थ दिस्सन्ति, एवं रम्मो महोदधि.

२०५८.

‘‘अथस्सा पोक्खरणिया, बहुका वारिगोचरा;

रोहिता नळपी [नळपे (क.)] सिङ्गू, कुम्भिला मकरा सुसू.

२०५९.

‘‘मधु च मधुलट्ठि च, तालिसा च पियङ्गुका;

कुटन्दजा भद्दमुत्ता [उन्नका भद्दमुट्ठा च (क.)], सेतपुप्फा च लोलुपा.

२०६०.

‘‘सुरभी च रुक्खा तगरा, बहुका तुङ्गवण्टका [तुङ्गवल्लिका (क.)];

पद्मका नरदा कुट्ठा, झामका च हरेणुका.

२०६१.

‘‘हलिद्दका गन्धसिला, हिरिवेरा च गुग्गुला;

विभेदिका चोरका कुट्ठा, कप्पुरा च कलिङ्गुका.

२०६२.

‘‘अथेत्थ सीहब्यग्घा च, पुरिसालू च हत्थियो;

एणेय्या पसदा चेव, रोहिच्चा सरभा मिगा.

२०६३.

‘‘कोट्ठसुणा सुणोपि च, तुलिया नळसन्निभा;

चामरी चलनी लङ्घी, झापिता मक्कटा पिचु.

२०६४.

‘‘कक्कटा कटमाया च, इक्का गोणसिरा बहू;

खग्गा वराहा नकुला, काळकेत्थ बहूतसो.

२०६५.

‘‘महिंसा सोणसिङ्गाला, पम्पका च समन्ततो;

आकुच्छा पचलाका च, चित्रका चापि दीपियो.

२०६६.

‘‘पेलका च विघासादा, सीहा गोगणिसादका;

अट्ठपादा च मोरा च, भस्सरा च कुकुत्थका.

२०६७.

‘‘चङ्कोरा कुक्कुटा नागा, अञ्ञमञ्ञं पकूजिनो;

बका बलाका नज्जुहा, दिन्दिभा कुञ्जवाजिता [कुञ्जवादिका (सी. पी.)].

२०६८.

‘‘ब्यग्घिनसा लोहपिट्ठा, पम्मका [पम्पका (सी. पी.), चप्पका (स्या.), पब्बका (क.)] जीवजीवका;

कपिञ्जरा तित्तिरायो, कुला च पटिकुत्थका.

२०६९.

‘‘मन्दालका चेलकेटु, भण्डुतित्तिरनामका;

चेलावका पिङ्गलायो [पिङ्गुलायो (सी. पी.)], गोटका अङ्गहेतुका.

२०७०.

‘‘करविया च सग्गा च, उहुङ्कारा च कुक्कुहा;

नानादिजगणाकिण्णं, नानासरनिकूजितं.

२०७१.

‘‘अथेत्थ सकुणा सन्ति, नीलका [साळिका (क.)] मञ्जुभाणिका;

मोदन्ति सह भरियाहि, अञ्ञमञ्ञं पकूजिनो.

२०७२.

‘‘अथेत्थ सकुणा सन्ति, दिजा मञ्जुस्सरा सिता;

सेतच्छिकुटा भद्रक्खा, अण्डजा चित्रपेखुणा.

२०७३.

‘‘अथेत्थ सकुणा सन्ति, दिजा मञ्जुस्सरा सिता;

सिखण्डी नीलगीवाहि, अञ्ञमञ्ञं पकूजिनो.

२०७४.

‘‘कुकुत्थका कुळीरका, कोट्ठा पोक्खरसातका;

कालामेय्या बलियक्खा, कदम्बा सुवसाळिका.

२०७५.

‘‘हलिद्दा लोहिता सेता, अथेत्थ नलका बहू;

वारणा भिङ्गराजा च, कदम्बा सुवकोकिला.

२०७६.

‘‘उक्कुसा कुररा हंसा, आटा परिवदेन्तिका;

पाकहंसा अतिबला, नज्जुहा जीवजीवका.

२०७७.

‘‘पारेवता रविहंसा, चक्कवाका नदीचरा;

वारणाभिरुदा रम्मा, उभो कालूपकूजिनो.

२०७८.

‘‘अथेत्थ सकुणा सन्ति, नानावण्णा बहू दिजा;

मोदन्ति सह भरियाहि, अञ्ञमञ्ञं पकूजिनो.

२०७९.

‘‘अथेत्थ सकुणा सन्ति, नानावण्णा बहू दिजा;

सब्बे मञ्जू निकूजन्ति, मुचलिन्दमुभतोसरं.

२०८०.

‘‘अथेत्थ सकुणा सन्ति, करविया नाम ते दिजा [करवी नाम ते दिजा (सी. पी.)];

मोदन्ति सह भरियाहि, अञ्ञमञ्ञं पकूजिनो.

२०८१.

‘‘अथेत्थ सकुणा सन्ति, करविया नाम ते दिजा;

सब्बे मञ्जू निकूजन्ति, मुचलिन्दमुभतोसरं.

२०८२.

‘‘एणेय्यपसदाकिण्णं, नागसंसेवितं वनं;

नानालताहि सञ्छन्नं, कदलीमिगसेवितं.

२०८३.

‘‘अथेत्थ सासपो बहुको [सामा बहुका (स्या. क.)], नीवारो वरको बहु;

सालि अकट्ठपाको च, उच्छु तत्थ अनप्पको.

२०८४.

‘‘अयं एकपदी एति, उजुं गच्छति अस्समं;

खुदं [खुद्दं (स्या. क.)] पिपासं अरतिं, तत्थ पत्तो न विन्दति;

यत्थ वेस्सन्तरो राजा, सह पुत्तेहि सम्मति.

२०८५.

‘‘धारेन्तो ब्राह्मणवण्णं, आसदञ्च मसं जटं;

चम्मवासी छमा सेति, जातवेदं नमस्सति’’.

२०८६.

इदं सुत्वा ब्रह्मबन्धु, इसिं कत्वा पदक्खिणं;

उदग्गचित्तो पक्कामि, यत्थ वेस्सन्तरो अहु’’.

महावनवण्णना.

दारकपब्बं

२०८७.

‘‘उट्ठेहि जालि पतिट्ठ, पोराणं विय दिस्सति;

ब्राह्मणं विय पस्सामि, नन्दियो माभिकीररे’’.

२०८८.

‘‘अहम्पि तात पस्सामि, यो सो ब्रह्माव दिस्सति;

अद्धिको विय [अत्थिको विय (सी. पी.)] आयाति, अतिथी नो भविस्सति’’.

२०८९.

‘‘कच्चि नु भोतो कुसलं, कच्चि भोतो अनामयं;

कच्चि उञ्छेन यापेथ, कच्चि मूलफला बहू.

२०९०.

‘‘कच्चि डंसा मकसा च, अप्पमेव सरीसपा;

वने वाळमिगाकिण्णे, कच्चि हिंसा न विज्जति’’.

२०९१.

‘‘कुसलञ्चेव नो ब्रह्मे, अथो ब्रह्मे अनामयं;

अथो उञ्छेन यापेम, अथो मूलफला बहू.

२०९२.

‘‘अथो डंसा मकसा च, अप्पमेव सरीसपा;

वने वाळमिगाकिण्णे, हिंसा अम्हं [मय्हं (स्या. क.)] न विज्जति’’.

२०९३.

‘‘सत्त नो मासे वसतं, अरञ्ञे जीवसोकिनं [जीविसोकिनं (स्या.)];

इदम्पि पठमं पस्साम, ब्राह्मणं देववण्णिनं;

आदाय वेळुवं दण्डं, अग्गिहुत्तं कमण्डलुं.

२०९४.

‘‘स्वागतं ते महाब्रह्मे, अथो ते अदुरागतं;

अन्तो पविस भद्दन्ते, पादे पक्खालयस्सु ते.

२०९५.

‘‘तिन्दुकानि पियालानि, मधुके कासुमारियो;

फलानि खुद्दकप्पानि, भुञ्ज ब्रह्मे वरं वरं.

२०९६.

‘‘इदम्पि पानीयं सीतं, आभतं गिरिगब्भरा;

ततो पिव महाब्रह्मे, सचे त्वं अभिकङ्खसि.

२०९७.

‘‘अथ त्वं केन वण्णेन, केन वा पन हेतुना;

अनुप्पत्तो ब्रहारञ्ञं, तं मे अक्खाहि पुच्छितो’’.

२०९८.

‘‘यथा वारिवहो पूरो, सब्बकालं न खीयति;

एवं तं याचितागच्छिं, पुत्ते मे देहि याचितो’’.

२०९९.

‘‘ददामि न विकम्पामि, इस्सरो नय ब्राह्मण;

पातो गता राजपुत्ती, सायं उञ्छातो एहिति.

२१००.

‘‘एकरत्तिं वसित्वान, पातो गच्छसि ब्राह्मण;

तस्सा न्हाते उपघाते, अथ ने मालधारिने.

२१०१.

‘‘एकरत्तिं वसित्वान, पातो गच्छसि ब्राह्मण;

नानापुप्फेहि सञ्छन्ने, नानागन्धेहि भूसिते;

नानामूलफलाकिण्णे, गच्छ स्वादाय ब्राह्मण’’.

२१०२.

‘‘न वासमभिरोचामि, गमनं मय्ह रुच्चति;

अन्तरायोपि मे अस्स, गच्छञ्ञेव रथेसभ.

२१०३.

‘‘न हेता याचयोगी नं, अन्तरायस्स कारिया;

इत्थियो मन्तं [इत्थिकामन्तं (क.)] जानन्ति, सब्बं गण्हन्ति वामतो.

२१०४.

‘‘सद्धाय दानं ददतो, मासं अदक्खि मातरं;

अन्तरायम्पि सा कयिरा, गच्छञ्ञेव रथेसभ.

२१०५.

‘‘आमन्तयस्सु ते पुत्ते, मा ते मातरमद्दसुं;

सद्धाय दानं ददतो, एवं पुञ्ञं पवड्ढति.

२१०६.

‘‘आमन्तयस्सु ते पुत्ते, मा ते मातरमद्दसुं;

मादिसस्स धनं दत्वा, राज सग्गं गमिस्ससि’’.

२१०७.

‘‘सचे त्वं निच्छसे दट्ठुं, मम भरियं पतिब्बतं;

अय्यकस्सपि दस्सेहि, जालिं कण्हाजिनं चुभो.

२१०८.

‘‘इमे कुमारे दिस्वान, मञ्जुके पियभाणिने;

पतीतो सुमनो वित्तो, बहुं दस्सति ते धनं’’.

२१०९.

‘‘अच्छेदनस्स भायामि, राजपुत्त सुणोहि मे;

राजदण्डाय मं दज्जा, विक्किणेय्य हनेय्य वा;

जिनो धनञ्च दासे च, गारय्हस्स ब्रह्मबन्धुया’’.

२११०.

‘‘इमे कुमारे दिस्वान, मञ्जुके पियभाणिने;

धम्मे ठितो महाराजा, सिवीनं रट्ठवड्ढनो;

लद्धा पीतिसोमनस्सं, बहुं दस्सति ते धनं’’.

२१११.

‘‘नाहं तम्पि करिस्सामि, यं मं त्वं अनुसाससि;

दारकेव अहं नेस्सं, ब्राह्मण्या परिचारके’’.

२११२.

‘‘ततो कुमारा ब्यथिता [ब्यधिता (सी. पी. क.)], सुत्वा लुद्दस्स भासितं;

तेन तेन पधाविंसु, जाली कण्हाजिना चुभो’’.

२११३.

‘‘एहि तात पियपुत्त, पूरेथ मम पारमिं;

हदयं मेभिसिञ्चेथ, करोथ वचनं मम.

२११४.

‘‘याना नावा च मे होथ, अचला भवसागरे;

जातिपारं तरिस्सामि, सन्तारेस्सं सदेवकं’’.

२११५.

‘‘एहि अम्म पियधीति, पूरेथ मम पारमिं [पिया मे दानपारमी (स्या. क.)];

हदयं मेभिसिञ्चेथ, करोथ वचनं मम.

२११६.

‘‘याना नावा च मे होथ, अचला भवसागरे;

जातिपारं तरिस्सामि, उद्धरिस्सं सदेवकं’’.

२११७.

‘‘ततो कुमारे आदाय, जालिं कण्हाजिनं चुभो;

ब्राह्मणस्स अदा दानं, सिवीनं रट्ठवड्ढनो.

२११८.

‘‘ततो कुमारे आदाय, जालिं कण्हाजिनं चुभो;

ब्राह्मणस्स अदा वित्तो, पुत्तके दानमुत्तमं.

२११९.

‘‘तदासि यं भिंसनकं, तदासि लोमहंसनं;

यं कुमारे पदिन्नम्हि, मेदनी सम्पकम्पथ.

२१२०.

‘‘तदासि यं भिंसनकं, तदासि लोमहंसनं;

यं पञ्जलिकतो राजा, कुमारे सुखवच्छिते;

ब्राह्मणस्स अदा दानं, सिवीनं रट्ठवड्ढनो’’.

२१२१.

‘‘ततो सो ब्राह्मणो लुद्दो, लतं दन्तेहि छिन्दिय;

लताय हत्थे बन्धित्वा, लताय अनुमज्जथ [अनुपज्जथ (क.)].

२१२२.

‘‘ततो सो रज्जुमादाय, दण्डञ्चादाय ब्राह्मणो;

आकोटयन्तो ते नेति, सिविराजस्स पेक्खतो’’.

२१२३.

‘‘ततो कुमारा पक्कामुं, ब्राह्मणस्स पमुञ्चिय;

अस्सुपुण्णेहि नेत्तेहि, पितरं सो उदिक्खति.

२१२४.

‘‘वेधमस्सत्थपत्तंव, पितु पादानि वन्दति;

पितु पादानि वन्दित्वा, इदं वचनमब्रवि.

२१२५.

‘‘अम्मा च तात निक्खन्ता, त्वञ्च नो तात दस्ससि;

याव अम्मम्पि पस्सेमु, अथ नो तात दस्ससि.

२१२६.

‘‘अम्मा च तात निक्खन्ता, त्वञ्च नो तात दस्ससि;

मा नो त्वं तात अददा, याव अम्मापि एतु नो;

तदायं ब्राह्मणो कामं, विक्किणातु हनातु वा.

२१२७.

‘‘बलङ्कपादो [बिलङ्कपादो (क.)] अन्धनखो [अद्धनखो (सी. स्या. पी.)], अथो ओवद्धपिण्डिको [ओबन्धपिण्डिको (क.)];

दीघुत्तरोट्ठो चपलो, कळारो भग्गनासको.

२१२८.

‘‘कुम्भोदरो भग्गपिट्ठि, अथो विसमचक्खुको;

लोहमस्सु हरितकेसो, वलीनं तिलकाहतो.

२१२९.

‘‘पिङ्गलो च विनतो च, विकटो च ब्रहा खरो;

अजिनानि च सन्नद्धो, अमनुस्सो भयानको.

२१३०.

‘‘मनुस्सो उदाहु यक्खो, मंसलोहितभोजनो;

गामा अरञ्ञमागम्म, धनं तं तात याचति.

२१३१.

‘‘नीयमाने पिसाचेन, किं नु तात उदिक्खसि;

अस्मा नून ते हदयं, आयसं दळ्हबन्धनं.

२१३२.

‘‘यो नो बद्धे न जानासि, ब्राह्मणेन धनेसिना;

अच्चायिकेन लुद्देन, यो नो गावोव सुम्भति.

२१३३.

‘‘इधेव अच्छतं कण्हा, न सा जानाति किस्मिञ्चि;

मिगीव खीरसम्मत्ता, यूथा हीना पकन्दति.

२१३४.

‘‘न मे इदं तथा दुक्खं, लब्भा हि पुमुना इदं;

यञ्च अम्मं न पस्सामि, तं मे दुक्खतरं इतो.

२१३५.

‘‘न मे इदं तथा दुक्खं, लब्भा हि पुमुना इदं;

यञ्च तातं न पस्सामि, तं मे दुक्खतरं इतो.

२१३६.

‘‘सा नून कपणा अम्मा, चिररत्ताय रुच्छति [रुज्जति (स्या. क.)];

कण्हाजिनं अपस्सन्ती, कुमारिं चारुदस्सनिं.

२१३७.

‘‘सो नून कपणो तातो, चिररत्ताय रुच्छति;

कण्हाजिनं अपस्सन्तो, कुमारिं चारुदस्सनिं.

२१३८.

‘‘सा नून कपणा अम्मा, चिरं रुच्छति अस्समे;

कण्हाजिनं अपस्सन्ती, कुमारिं चारुदस्सनिं.

२१३९.

‘‘सो नून कपणो तातो, चिरं रुच्छति अस्समे;

कण्हाजिनं अपस्सन्तो, कुमारिं चारुदस्सनिं.

२१४०.

‘‘सा नून कपणा अम्मा, चिररत्ताय रुच्छति;

अड्ढरत्ते व रत्ते वा, नदीव अवसुच्छति.

२१४१.

‘‘सो नून कपणो तातो, चिररत्ताय रुच्छति;

अड्ढरत्ते व रत्ते वा, नदीव अवसुच्छति.

२१४२.

‘‘इमे ते जम्बुका रुक्खा, वेदिसा सिन्दुवारका [सिन्धुवारिता (बहूसु)];

विविधानि रुक्खजातानि, तानि अज्ज जहामसे.

२१४३.

‘‘अस्सत्था पनसा चेमे, निग्रोधा च कपित्थना;

विविधानि फलजातानि, तानि अज्ज जहामसे.

२१४४.

‘‘इमे तिट्ठन्ति आरामा, अयं सीतूदका [सीतोदिका (सी. पी.)] नदी;

यत्थस्सु पुब्बे कीळाम, तानि अज्ज जहामसे.

२१४५.

‘‘विविधानि पुप्फजातानि, अस्मिं उपरिपब्बते;

यानस्सु पुब्बे धारेम, तानि अज्ज जहामसे.

२१४६.

‘‘विविधानि फलजातानि, अस्मिं उपरिपब्बते;

यानस्सु पुब्बे भुञ्जाम, तानि अज्ज जहामसे.

२१४७.

‘‘इमे नो हत्थिका अस्सा, बलिबद्दा च नो इमे;

येहिस्सु पुब्बे कीळाम, तानि अज्ज जहामसे’’.

२१४८.

‘‘नीयमाना कुमारा ते, पितरं एतदब्रवुं;

अम्मं आरोग्यं वज्जासि, त्वञ्च तात सुखी भव.

२१४९.

‘‘इमे नो हत्थिका अस्सा, बलिबद्दा च नो इमे;

तानि अम्माय दज्जेसि, सोकं तेहि विनेस्सति.

२१५०.

‘‘इमे नो हत्थिका अस्सा, बलिबद्दा च नो इमे;

तानि अम्मा उदिक्खन्ती, सोकं पटिविनेस्सति.

२१५१.

‘‘ततो वेस्सन्तरो राजा, दानं दत्वान खत्तियो;

पण्णसालं पविसित्वा, कलुनं परिदेवयि’’.

२१५२.

‘‘कं न्वज्ज छाता तसिता, उपरुच्छन्ति दारका;

सायं संवेसनाकाले, को ने दस्सति भोजनं.

२१५३.

‘‘कं न्वज्ज छाता तसिता, उपरुच्छन्ति दारका;

सायं संवेसनाकाले, अम्मा छातम्ह देथ नो.

२१५४.

‘‘कथं नु पथं गच्छन्ति, पत्तिका अनुपाहना;

सन्ता सूनेहि पादेहि, को ने हत्थे गहेस्सति.

२१५५.

‘‘कथं नु सो न लज्जेय्य, सम्मुखा पहरं मम;

अदूसकानं पुत्तानं, अलज्जी वत ब्राह्मणो.

२१५६.

‘‘योपि मे दासिदासस्स, अञ्ञो वा पन पेसियो;

तस्सापि सुविहीनस्स, को लज्जी पहरिस्सति.

२१५७.

‘‘वारिजस्सेव मे सतो, बद्धस्स कुमिनामुखे;

अक्कोसति पहरति, पिये पुत्ते अपस्सतो.

२१५८.

‘‘अदु चापं गहेत्वान, खग्गं बन्धिय वामतो;

आनेस्सामि सके पुत्ते, पुत्तानञ्हि वधो दुखो.

२१५९.

‘‘अट्ठानमेतं [अद्धा हि मेतं (पी.)] दुक्खरूपं, यं कुमारा विहञ्ञरे;

सतञ्च धम्ममञ्ञाय, को दत्वा अनुतप्पति’’.

२१६०.

‘‘सच्चं किरेवमाहंसु, नरा एकच्चिया इध;

यस्स नत्थि सका माता, यथा नत्थि [पिता अत्थि (क.)] तथेव सो.

२१६१.

‘‘एहि कण्हे मरिस्साम, नत्थत्थो जीवितेन नो;

दिन्नम्हाति [दिन्नम्हापि (सी. स्या.), दिन्नमासि (क.)] जनिन्देन, ब्राह्मणस्स धनेसिनो;

अच्चायिकस्स लुद्दस्स, यो नो गावोव सुम्भति.

२१६२.

‘‘इमे ते जम्बुका रुक्खा, वेदिसा सिन्दुवारका;

विविधानि रुक्खजातानि, तानि कण्हे जहामसे.

२१६३.

‘‘अस्सत्था पनसा चेमे, निग्रोधा च कपित्थना;

विविधानि फलजातानि, तानि कण्हे जहामसे.

२१६४.

‘‘इमे तिट्ठन्ति आरामा, अयं सीतूदका नदी;

यत्थस्सु पुब्बे कीळाम, तानि कण्हे जहामसे.

२१६५.

‘‘विविधानि पुप्फजातानि, अस्मिं उपरिपब्बते;

यानस्सु पुब्बे धारेम, तानि कण्हे जहामसे.

२१६६.

‘‘विविधानि फलजातानि, अस्मिं उपरिपब्बते;

यानस्सु पुब्बे भुञ्जाम, तानि कण्हे जहामसे.

२१६७.

‘‘इमे नो हत्थिका अस्सा, बलिबद्दा च नो इमे;

येहिस्सु पुब्बे कीळाम, तानि कण्हे जहामसे’’.

२१६८.

‘‘नीयमाना कुमारा ते, ब्राह्मणस्स पमुञ्चिय;

तेन तेन पधाविंसु, जाली कण्हाजिना चुभो’’.

२१६९.

‘‘ततो सो रज्जुमादाय, दण्डञ्चादाय ब्राह्मणो;

आकोटयन्तो ते नेति, सिविराजस्स पेक्खतो’’.

२१७०.

‘‘तं तं कण्हाजिनावोच, अयं मं तात ब्राह्मणो;

लट्ठिया पटिकोटेति, घरे जातंव दासियं.

२१७१.

‘‘न चायं ब्राह्मणो तात, धम्मिका होन्ति ब्राह्मणा;

यक्खो ब्राह्मणवण्णेन, खादितुं तात नेति नो;

नीयमाने पिसाचेन, किं नु तात उदिक्खसि’’.

२१७२.

‘‘इमे नो पादका दुक्खा, दीघो चद्धा सुदुग्गमो;

नीचे चोलम्बते सूरियो, ब्राह्मणो च धारेति [तरेति (सी. स्या. पी.)] नो.

२१७३.

‘‘ओकन्दामसे [ओक्कन्तामसि (क.)] भूतानि, पब्बतानि वनानि च;

सरस्स सिरसा वन्दाम, सुपतित्थे च आपके [आवके (क.)].

२१७४.

‘‘तिणलतानि ओसध्यो, पब्बतानि वनानि च;

अम्मं आरोग्यं वज्जाथ, अयं नो नेति ब्राह्मणो.

२१७५.

‘‘वज्जन्तु भोन्तो अम्मञ्च, मद्दिं अस्माक मातरं;

सचे अनुपतितुकामासि, खिप्पं अनुपतियासि नो.

२१७६.

‘‘अयं एकपदी एति, उजुं गच्छति अस्समं;

तमेवानुपतेय्यासि, अपि पस्सेसि ने लहुं.

२१७७.

‘‘अहो वत रे जटिनी, वनमूलफलहारिके [हारिया (स्या. क.)];

सुञ्ञं दिस्वान अस्समं, तं ते दुक्खं भविस्सति.

२१७८.

‘‘अतिवेलं नु अम्माय, उञ्छा लद्धो अनप्पको [उञ्छालद्धं अनप्पकं (स्या.)];

या नो बद्धे न जानासि, ब्राह्मणेन धनेसिना.

२१७९.

‘‘अच्चायिकेन लुद्देन, यो नो गावोव सुम्भति;

अपज्ज अम्मं पस्सेमु, सायं उञ्छातो आगतं.

२१८०.

‘‘दज्जा अम्मा ब्राह्मणस्स, फलं खुद्देन मिस्सितं;

तदायं असितो धातो, न बाळ्हं धारयेय्य [तरयेय्य (सी. स्या. पी.)] नो.

२१८१.

‘‘सूना च वत नो पादा, बाळ्हं धारेति ब्राह्मणो;

इति तत्थ विलपिंसु, कुमारा मातुगिद्धिनो’’.

दारकपब्बं नाम.

मद्दीपब्बं

२१८२.

‘‘तेसं लालप्पितं सुत्वा, तयो वाळा वने मिगा;

सीहो ब्यग्घो च दीपि च, इदं वचनमब्रवुं.

२१८३.

‘‘मा हेव नो राजपुत्ती, सायं उञ्छातो आगमा;

मा हेवम्हाक निब्भोगे, हेठयित्थ वने मिगा.

२१८४.

‘‘सीहो च नं विहेठेय्य, ब्यग्घो दीपि च लक्खणं;

नेव जालीकुमारस्स, कुतो कण्हाजिना सिया;

उभयेनेव जीयेथ, पतिं पुत्ते च लक्खणा’’.

२१८५.

‘‘खणित्तिकं मे पतितं, दक्खिणक्खि च फन्दति;

अफला फलिनो रुक्खा, सब्बा मुय्हन्ति मे दिसा.

२१८६.

‘‘तस्सा सायन्हकालस्मिं, अस्समागमनं पति;

अत्थङ्गतम्हि सूरिये, वाळा पन्थे उपट्ठहुं.

२१८७.

‘‘नीचे चोलम्बते सूरियो, दूरे च वत अस्समो;

यञ्च नेसं इतो हस्सं [हिस्सं (क.)], तं ते भुञ्जेय्यु भोजनं.

२१८८.

‘‘सो नून खत्तियो एको, पण्णसालाय अच्छति;

तोसेन्तो दारके छाते, ममं दिस्वा अनायतिं.

२१८९.

‘‘ते नून पुत्तका मय्हं, कपणाय वराकिया;

सायं संवेसनाकाले, खीरपीताव अच्छरे.

२१९०.

‘‘ते नून पुत्तका मय्हं, कपणाय वराकिया;

सायं संवेसनाकाले, वारिपीताव अच्छरे.

२१९१.

‘‘ते नून पुत्तका मय्हं, कपणाय वराकिया;

पच्चुग्गता मं तिट्ठन्ति, वच्छा बालाव मातरं.

२१९२.

‘‘ते नून पुत्तका मय्हं, कपणाय वराकिया;

पच्चुग्गता मं तिट्ठन्ति, हंसावुपरिपल्लले.

२१९३.

‘‘ते नून पुत्तका मय्हं, कपणाय वराकिया;

पच्चुग्गता मं तिट्ठन्ति, अस्समस्साविदूरतो.

२१९४.

‘‘एकायनो एकपथो, सरा सोब्भा च पस्सतो;

अञ्ञं मग्गं न पस्सामि, येन गच्छेय्य अस्समं.

२१९५.

‘‘मिगा नमत्थु राजानो, काननस्मिं महब्बला;

धम्मेन भातरो होथ, मग्गं मे देथ याचिता.

२१९६.

‘‘अवरुद्धस्साहं भरिया, राजपुत्तस्स सिरीमतो;

तं चाहं नातिमञ्ञामि, रामं सीतावनुब्बता.

२१९७.

‘‘तुम्हे च पुत्ते पस्सथ, सायं संवेसनं पति;

अहञ्च पुत्ते पस्सेय्यं, जालिं कण्हाजिनं चुभो.

२१९८.

‘‘बहुं चिदं मूलफलं, भक्खो चायं अनप्पको;

ततो उपड्ढं दस्सामि, मग्गं मे देथ याचिता.

२१९९.

‘‘राजपुत्ती च नो माता, राजपुत्तो च नो पिता;

धम्मेन भातरो होथ, मग्गं मे देथ याचिता’’.

२२००.

‘‘तस्सा लालप्पमानाय, बहुं कारुञ्ञसञ्हितं;

सुत्वा नेलपतिं वाचं, वाळा पन्था अपक्कमुं’’.

२२०१.

‘‘इमम्हि नं पदेसम्हि, पुत्तका पंसुकुण्ठिता;

पच्चुग्गता मं तिट्ठन्ति, वच्छा बालाव मातरं.

२२०२.

‘‘इमम्हि नं पदेसम्हि, पुत्तका पंसुकुण्ठिता;

पच्चुग्गता मं तिट्ठन्ति, हंसावुपरिपल्लले.

२२०३.

‘‘इमम्हि नं पदेसम्हि, पुत्तका पंसुकुण्ठिता;

पच्चुग्गता मं तिट्ठन्ति, अस्समस्साविदूरतो.

२२०४.

‘‘द्वे मिगा विय [ते मिगाविय (सी. स्या. पी.)] उक्कण्णा [ओक्कण्णा (क.)], समन्ता मभिधाविनो;

आनन्दिनो पमुदिता, वग्गमानाव कम्परे;

त्यज्ज पुत्ते न पस्सामि, जालिं कण्हाजिनं चुभो.

२२०५.

‘‘छकलीव मिगी छापं, पक्खी मुत्ताव पञ्जरा;

ओहाय पुत्ते निक्खमिं, सीहीवामिसगिद्धिनी;

त्यज्ज पुत्ते न पस्सामि, जालिं कण्हाजिनं चुभो.

२२०६.

‘‘इदं नेसं पदक्कन्तं, नागानमिव पब्बते;

चितका परिकिण्णायो, अस्समस्साविदूरतो;

त्यज्ज पुत्ते न पस्सामि, जालिं कण्हाजिनं चुभो.

२२०७.

‘‘वालिकायपि ओकिण्णा, पुत्तका पंसुकुण्ठिता;

समन्ता मभिधावन्ति, ते न पस्सामि दारके.

२२०८.

‘‘ये मं पुरे पच्चुट्ठेन्ति [पच्चुदेन्ति (सी. स्या. पी.)], अरञ्ञा दूरमायतिं;

त्यज्ज पुत्ते न पस्सामि, जालिं कण्हाजिनं चुभो.

२२०९.

‘‘छकलिंव मिगिं छापा, पच्चुग्गन्तुन मातरं;

दूरे मं पविलोकेन्ति [अपलोकेन्ति (क.), पटिविलोकेन्ति (स्या.)], ते न पस्सामि दारके.

२२१०.

‘‘इदं नेसं कीळानकं, पतितं पण्डुबेळुवं;

त्यज्ज पुत्ते न पस्सामि, जालिं कण्हाजिनं चुभो.

२२११.

‘‘थना च मय्हिमे पूरा, उरो च सम्पदालति;

त्यज्ज पुत्ते न पस्सामि, जालिं कण्हाजिनं चुभो.

२२१२.

‘‘उच्छङ्गेको विचिनाति, थनमेकावलम्बति;

त्यज्ज पुत्ते न पस्सामि, जालिं कण्हाजिनं चुभो.

२२१३.

‘‘यस्सु सायन्हसमयं, पुत्तका पंसुकुण्ठिता;

उच्छङ्गे मे विवत्तन्ति, ते न पस्सामि दारके.

२२१४.

‘‘अयं सो अस्समो पुब्बे, समज्जो पटिभाति मं;

त्यज्ज पुत्ते अपस्सन्त्या, भमते विय अस्समो.

२२१५.

‘‘किमिदं अप्पसद्दोव, अस्समो पटिभाति मं;

काकोलापि न वस्सन्ति, मता मे नून दारका.

२२१६.

‘‘किमिदं अप्पसद्दोव, अस्समो पटिभाति मं;

सकुणापि न वस्सन्ति, मता मे नून दारका.

२२१७.

‘‘किमिदं तुण्हिभूतोसि, अपि रत्तेव मे मनो;

काकोलापि न वस्सन्ति, मता मे नून दारका.

२२१८.

‘‘किमिदं तुण्हिभूतोसि, अपि रत्तेव मे मनो;

सकुणापि न वस्सन्ति, मता मे नून दारका.

२२१९.

‘‘कच्चि नु मे अय्यपुत्त, मिगा खादिंसु दारके;

अरञ्ञे इरिणे विवने, केन नीता मे दारका.

२२२०.

‘‘अदु ते पहिता दूता, अदु सुत्ता पियंवदा;

अदु बहि नो निक्खन्ता, खिड्डासु पसुता नु ते.

२२२१.

‘‘नेवासं केसा दिस्सन्ति, हत्थपादा च जालिनो;

सकुणानञ्च ओपातो, केन नीता मे दारका.

२२२२.

‘‘इदं ततो दुक्खतरं, सल्लविद्धो यथा वणो;

त्यज्ज पुत्ते न पस्सामि, जालिं कण्हाजिनं चुभो.

२२२३.

‘‘इदम्पि दुतियं सल्लं, कम्पेति हदयं मम;

यञ्च पुत्ते न पस्सामि, त्वञ्च मं नाभिभाससि.

२२२४.

‘‘अज्जेव [अज्ज चे (स्या.)] मे इमं रत्तिं, राजपुत्त न संससि;

मञ्ञे ओक्कन्तसन्तं [उक्कन्तसत्तं (सी. पी.)] मं, पातो दक्खिसि नो मतं’’.

२२२५.

‘‘नून मद्दी वरारोहा, राजपुत्ती यसस्सिनी;

पातो गतासि उञ्छाय, किमिदं सायमागता’’.

२२२६.

‘‘ननु त्वं सद्दमस्सोसि, ये सरं पातुमागता;

सीहस्सपि नदन्तस्स, ब्यग्घस्स च निकुज्जितं.

२२२७.

‘‘अहु पुब्बनिमित्तं मे, विचरन्त्या ब्रहावने;

खणित्तो मे हत्था पतितो, उग्गीवञ्चापि [उङ्गीवञ्चापि (क.)] अंसतो.

२२२८.

‘‘तदाहं ब्यथिता भीता, पुथु कत्वान पञ्जलिं;

सब्बदिसा नमस्सिस्सं, अपि सोत्थि इतो सिया.

२२२९.

‘‘मा हेव नो राजपुत्तो, हतो सीहेन दीपिना;

दारका वा परामट्ठा, अच्छकोकतरच्छिहि.

२२३०.

‘‘सीहो ब्यग्घो च दीपि च, तयो वाळा वने मिगा;

ते मं परियावरुं मग्गं, तेन सायम्हि आगता.

२२३१.

‘‘अहं पतिञ्च पुत्ते च, आचेरमिव माणवो;

अनुट्ठिता दिवारत्तिं, जटिनी ब्रह्मचारिनी.

२२३२.

‘‘अजिनानि परिदहित्वा, वनमूलफलहारिया;

विचरामि दिवारत्तिं, तुम्हं कामा हि पुत्तका.

२२३३.

‘‘अहं सुवण्णहलिद्दिं, आभतं पण्डुबेळुवं;

रुक्खपक्कानि चाहासिं, इमे वो पुत्त कीळना.

२२३४.

‘‘इमं मूलाळिवत्तकं, सालुकं चिञ्चभेदकं;

भुञ्ज खुद्देहि संयुत्तं, सह पुत्तेहि खत्तिय.

२२३५.

‘‘पदुमं जालिनो देहि, कुमुदञ्च कुमारिया;

मालिने पस्स नच्चन्ते, सिवि पुत्तानि अव्हय.

२२३६.

‘‘ततो कण्हाजिनायपि, निसामेहि रथेसभ;

मञ्जुस्सराय वग्गुया, अस्समं उपयन्तिया [उपगन्थिया (स्या. क.)].

२२३७.

‘‘समानसुखदुक्खम्हा, रट्ठा पब्बाजिता उभो;

अपि सिवि पुत्ते पस्सेसि, जालिं कण्हाजिनं चुभो.

२२३८.

‘‘समणे ब्राह्मणे नून, ब्रह्मचरियपरायणे;

अहं लोके अभिस्सपिं, सीलवन्ते बहुस्सुते;

त्यज्ज पुत्ते न पस्सामि, जालिं कण्हाजिनं चुभो’’.

२२३९.

‘‘इमे ते जम्बुका रुक्खा, वेदिसा सिन्दुवारका;

विविधानि रुक्खजातानि, ते कुमारा न दिस्सरे.

२२४०.

‘‘अस्सत्था पनसा चेमे, निग्रोधा च कपित्थना;

विविधानि फलजातानि, ते कुमारा न दिस्सरे.

२२४१.

‘‘इमे तिट्ठन्ति आरामा, अयं सीतूदका नदी;

यत्थस्सु पुब्बे कीळिंसु, ते कुमारा न दिस्सरे.

२२४२.

‘‘विविधानि पुप्फजातानि, अस्मिं उपरिपब्बते;

यानस्सु पुब्बे धारिंसु, ते कुमारा न दिस्सरे.

२२४३.

‘‘विविधानि फलजातानि, अस्मिं उपरिपब्बते;

यानस्सु पुब्बे भुञ्जिंसु, ते कुमारा न दिस्सरे.

२२४४.

‘‘इमे ते हत्थिका अस्सा, बलिबद्दा च ते इमे;

येहिस्सु पुब्बे कीळिंसु, ते कुमारा न दिस्सरे’’.

२२४५.

‘‘इमे सामा ससोलूका, बहुका कदलीमिगा;

येहिस्सु पुब्बे कीळिंसु, ते कुमारा न दिस्सरे.

२२४६.

‘‘इमे हंसा च कोञ्चा च, मयूरा चित्रपेखुणा;

येहिस्सु पुब्बे कीळिंसु, ते कुमारा न दिस्सरे’’.

२२४७.

‘‘इमा ता वनगुम्बायो, पुप्फिता सब्बकालिका;

यत्थस्सु पुब्बे कीळिंसु, ते कुमारा न दिस्सरे.

२२४८.

‘‘इमा ता पोक्खरणी रम्मा, चक्कवाकूपकूजिता;

मन्दालकेहि सञ्छन्ना, पदुमुप्पलकेहि च;

यत्थस्सु पुब्बे कीळिंसु, ते कुमारा न दिस्सरे.

२२४९.

‘‘न ते कट्ठानि भिन्नानि, न ते उदकमाहतं;

अग्गिपि ते न हापितो, किं नु मन्दोव झायसि.

२२५०.

‘‘पियो पियेन सङ्गम्म, समो मे [समोहं (स्या.), सम्मोहं (क.)] ब्यपहञ्ञति;

त्यज्ज पुत्ते न पस्सामि, जालिं कण्हाजिनं चुभो’’.

२२५१.

‘‘न खो नो देव पस्सामि, येन ते नीहता मता;

काकोलापि न वस्सन्ति, मता मे नून दारका.

२२५२.

‘‘न खो नो देव पस्सामि, येन ते नीहता मता;

सकुणापि न वस्सन्ति, मता मे नून दारका’’.

२२५३.

‘‘सा तत्थ परिदेवित्वा, पब्बतानि वनानि च;

पुनदेवस्समं गन्त्वा, रोदि सामिकसन्तिके [सामिकसन्तिके रोदि (सी. स्या. पी.)].

२२५४.

‘‘‘न खो नो देव पस्सामि, येन ते नीहता मता;

काकोलापि न वस्सन्ति, मता मे नून दारका.

२२५५.

‘‘‘न खो नो देव पस्सामि, येन ते नीहता मता;

सकुणापि न वस्सन्ति, मता मे नून दारका.

२२५६.

‘‘‘न खो नो देव पस्सामि, येन ते नीहता मता;

विचरन्ति रुक्खमूलेसु, पब्बतेसु गुहासु च’.

२२५७.

‘‘इति मद्दी वरारोहा, राजपुत्ती यसस्सिनी;

बाहा पग्गय्ह कन्दित्वा, तत्थेव पतिता छमा’’.

२२५८.

‘‘तमज्झपत्तं राजपुत्तिं, उदकेनाभिसिञ्चथ;

अस्सत्थं नं विदित्वान, अथ नं एतदब्रवि’’.

२२५९.

‘‘आदियेनेव ते मद्दि, दुक्खं नक्खातुमिच्छिसं;

दलिद्दो याचको वुड्ढो, ब्राह्मणो घरमागतो.

२२६०.

‘‘तस्स दिन्ना मया पुत्ता, मद्दि मा भायि अस्सस;

मं पस्स मद्दि मा पुत्ते, मा बाळ्हं परिदेवसि;

लच्छाम पुत्ते जीवन्ता, अरोगा च भवामसे.

२२६१.

‘‘पुत्ते पसुञ्च धञ्ञञ्च, यञ्च अञ्ञं घरे धनं;

दज्जा सप्पुरिसो दानं, दिस्वा याचकमागतं;

अनुमोदाहि मे मद्दि, पुत्तके दानमुत्तमं’’.

२२६२.

‘‘अनुमोदामि ते देव, पुत्तके दानमुत्तमं;

दत्वा चित्तं पसादेहि, भिय्यो दानं ददो भव.

२२६३.

‘‘यो त्वं मच्छेरभूतेसु, मनुस्सेसु जनाधिप;

ब्राह्मणस्स अदा दानं, सिवीनं रट्ठवड्ढनो’’.

२२६४.

‘‘निन्नादिता ते पथवी, सद्दो ते तिदिवङ्गतो;

समन्ता विज्जुता आगुं, गिरीनंव पतिस्सुता.

२२६५.

‘‘तस्स ते अनुमोदन्ति, उभो नारदपब्बता;

इन्दो च ब्रह्मा पजापति, सोमो यमो वेस्सवणो;

सब्बे देवानुमोदन्ति, तावतिंसा सइन्दका.

२२६६.

‘‘इति मद्दी वरारोहा, राजपुत्ती यसस्सिनी;

वेस्सन्तरस्स अनुमोदि, पुत्तके दानमुत्तमं’’.

मद्दीपब्बं नाम.

सक्कपब्बं

२२६७.

ततो रत्या विवसाने, सूरियस्सुग्गमनं पति;

सक्को ब्राह्मणवण्णेन, पातो तेसं अदिस्सथ.

२२६८.

‘‘कच्चि नु भोतो कुसलं, कच्चि भोतो अनामयं;

कच्चि उञ्छेन यापेथ, कच्चि मूलफला बहू.

२२६९.

‘‘कच्चि डंसा मकसा च, अप्पमेव सरीसपा;

वने वाळमिगाकिण्णे, कच्चि हिंसा न विज्जति’’.

२२७०.

‘‘कुसलञ्चेव नो ब्रह्मे, अथो ब्रह्मे अनामयं;

अथो उञ्छेन यापेम, अथो मूलफला बहू.

२२७१.

‘‘अथो डंसा मकसा च, अप्पमेव सरीसपा;

वने वाळमिगाकिण्णे, हिंसा मय्हं न विज्जति.

२२७२.

‘‘सत्त नो मासे वसतं, अरञ्ञे जीवसोकिनं;

इदं दुतियं पस्साम, ब्राह्मणं देववण्णिनं;

आदाय वेळुवं दण्डं, धारेन्तं अजिनक्खिपं.

२२७३.

‘‘स्वागतं ते महाब्रह्मे, अथो मे अदुरागतं;

अन्तो पविस भद्दन्ते, पादे पक्खालयस्सु ते.

२२७४.

‘‘तिन्दुकानि पियालानि, मधुके कासुमारियो;

फलानि खुद्दकप्पानि, भुञ्ज ब्रह्मे वरं वरं.

२२७५.

‘‘इदम्पि पानीयं सीतं, आभतं गिरिगब्भरा;

ततो पिव महाब्रह्मे, सचे त्वं अभिकङ्खसि.

२२७६.

‘‘अथ त्वं केन वण्णेन, केन वा पन हेतुना;

अनुप्पत्तो ब्रहारञ्ञं, तं मे अक्खाहि पुच्छितो’’.

२२७७.

‘‘यथा वारिवहो पूरो, सब्बकालं न खीयति;

एवं तं याचितागच्छिं, भरियं मे देहि याचितो’’.

२२७८.

‘‘ददामि न विकम्पामि, यं मं याचसि ब्राह्मण;

सन्तं नप्पटिगुय्हामि, दाने मे रमती मनो’’.

२२७९.

‘‘मद्दिं हत्थे गहेत्वान, उदकस्स कमण्डलुं;

ब्राह्मणस्स अदा दानं, सिवीनं रट्ठवड्ढनो.

२२८०.

‘‘तदासि यं भिंसनकं, तदासि लोमहंसनं;

मद्दिं परिचजन्तस्स, मेदनी सम्पकम्पथ.

२२८१.

‘‘नेव सा मद्दी भाकुटि, न सन्धीयति न रोदति;

पेक्खतेवस्स तुण्ही सा, एसो जानाति यं वरं’’.

२२८२.

‘‘कोमारी यस्साहं भरिया, सामिको मम इस्सरो;

यस्सिच्छे तस्स मं दज्जा, विक्किणेय्य हनेय्य वा’’.

२२८३.

‘‘तेसं सङ्कप्पमञ्ञाय, देविन्दो एतदब्रवि;

सब्बे जिता ते पच्चूहा, ये दिब्बा ये च मानुसा.

२२८४.

‘‘निन्नादिता ते पथवी, सद्दो ते तिदिवङ्गतो;

समन्ता विज्जुता आगुं, गिरीनंव पतिस्सुता.

२२८५.

‘‘तस्स ते अनुमोदन्ति, उभो नारदपब्बता;

इन्दो च ब्रह्मा पजापति, सोमो यमो वेस्सवणो;

सब्बे देवानुमोदन्ति, दुक्करञ्हि करोति सो.

२२८६.

‘‘दुद्ददं ददमानानं, दुक्करं कम्म कुब्बतं;

असन्तो नानुकुब्बन्ति, सतं धम्मो दुरन्नयो.

२२८७.

‘‘तस्मा सतञ्च असतं, नाना होति इतो गति;

असन्तो निरयं यन्ति, सन्तो सग्गपरायणा.

२२८८.

‘‘यमेतं कुमारे अदा, भरियं अदा वने वसं;

ब्रह्मयानमनोक्कम्म, सग्गे ते तं विपच्चतु’’.

२२८९.

‘‘ददामि भोतो भरियं, मद्दिं सब्बङ्गसोभनं;

त्वञ्चेव मद्दिया छन्नो, मद्दी च पतिना सह.

२२९०.

‘‘यथा पयो च सङ्खो च, उभो समानवण्णिनो;

एवं तुवञ्च मद्दी च, समानमनचेतसा.

२२९१.

‘‘अवरुद्धेत्थ अरञ्ञस्मिं, उभो सम्मथ अस्समे;

खत्तिया गोत्तसम्पन्ना, सुजाता मातुपेत्तितो;

यथा पुञ्ञानि कयिराथ, ददन्ता अपरापरं’’.

२२९२.

‘‘सक्कोहमस्मि देविन्दो, आगतोस्मि तवन्तिके;

वरं वरस्सु राजिसि, वरे अट्ठ ददामि ते’’.

२२९३.

‘‘वरं चे मे अदो सक्क, सब्बभूतानमिस्सर;

पिता मं अनुमोदेय्य, इतो पत्तं सकं घरं;

आसनेन निमन्तेय्य, पठमेतं वरं वरे.

२२९४.

‘‘पुरिसस्स वधं न रोचेय्यं, अपि किब्बिसकारकं;

वज्झं वधम्हा मोचेय्यं, दुतियेतं वरं वरे.

२२९५.

‘‘ये वुड्ढा ये च दहरा, ये च मज्झिमपोरिसा;

ममेव उपजीवेय्युं, ततियेतं वरं वरे.

२२९६.

‘‘परदारं न गच्छेय्यं, सदारपसुतो सियं;

थीनं वसं न गच्छेय्यं, चतुत्थेतं वरं वरे.

२२९७.

‘‘पुत्तो मे सक्क जायेथ, सो च दीघायुको सिया;

धम्मेन जिने पथविं, पञ्चमेतं वरं वरे.

२२९८.

‘‘ततो रत्या विवसाने, सूरियस्सुग्गमनं पति;

दिब्बा भक्खा पातुभवेय्युं, छट्ठमेतं वरं वरे.

२२९९.

‘‘ददतो मे न खीयेथ, दत्वा नानुतपेय्यहं;

ददं चित्तं पसादेय्यं, सत्तमेतं वरं वरे.

२३००.

‘‘इतो विमुच्चमानाहं, सग्गगामी विसेसगू;

अनिवत्ति ततो अस्सं, अट्ठमेतं वरं वरे’’.

२३०१.

‘‘तस्स तं वचनं सुत्वा, देविन्दो एतदब्रवि;

अचिरं वत ते ततो, पिता तं दट्ठुमेस्सति’’.

२३०२.

‘‘इदं वत्वान मघवा, देवराजा सुजम्पति;

वेस्सन्तरे वरं दत्वा, सग्गकायं अपक्कमि’’.

सक्कपब्बं नाम.

महाराजपब्बं

२३०३.

‘‘कस्सेतं मुखमाभाति, हेमं वुत्तत्तमग्गिना;

निक्खंव जातरूपस्स, उक्कामुखपहंसितं.

२३०४.

‘‘उभो सदिसपच्चङ्गा, उभो सदिसलक्खणा;

जालिस्स सदिसो एको, एका कण्हाजिना यथा.

२३०५.

‘‘सीहा बिलाव निक्खन्ता, उभो सम्पतिरूपका;

जातरूपमयायेव, इमे दिस्सन्ति दारका’’.

२३०६.

‘‘कुतो नु भवं भारद्वाज, इमे आनेसि दारके;

अज्ज रट्ठं अनुप्पत्तो, कुहिं गच्छसि ब्राह्मण’’ [इदं गाथद्धं पी पोत्थके नत्थि].

२३०७.

‘‘मय्हं ते दारका देव, दिन्ना वित्तेन सञ्जय;

अज्ज पन्नरसा रत्ति, यतो लद्धा [दिन्ना (सी. पी.)] मे दारका’’.

२३०८.

‘‘केन वा वाचपेय्येन, सम्माञायेन सद्दहे;

को तेतं दानमददा, पुत्तके दानमुत्तमं’’.

२३०९.

‘‘यो याचतं पतिट्ठासि, भूतानं धरणीरिव;

सो मे वेस्सन्तरो राजा, पुत्तेदासि वने वसं.

२३१०.

‘‘यो याचतं गती आसि, सवन्तीनंव सागरो;

सो मे वेस्सन्तरो राजा, पुत्तेदासि वने वसं’’.

२३११.

‘‘दुक्कटं वत भो रञ्ञा, सद्धेन घरमेसिना;

कथं नु पुत्तके दज्जा, अरञ्ञे अवरुद्धको.

२३१२.

‘‘इमं भोन्तो निसामेथ, यावन्तेत्थ समागता;

कथं वेस्सन्तरो राजा, पुत्तेदासि वने वसं.

२३१३.

‘‘दासिं दासं च [दासं दासि च (सी. पी.)] सो दज्जा, अस्सं चस्सतरीरथं;

हत्थिञ्च कुञ्जरं दज्ज, कथं सो दज्ज दारके’’.

२३१४.

‘‘यस्स नस्स [नत्थि (सी. पी.)] घरे दासो, अस्सो चस्सतरीरथो;

हत्थी च कुञ्जरो नागो, किं सो दज्जा पितामह’’.

२३१५.

‘‘दानमस्स पसंसाम, न च निन्दाम पुत्तका;

कथं नु हदयं आसि, तुम्हे दत्वा वनिब्बके’’.

२३१६.

‘‘दुक्खस्स हदयं आसि, अथो उण्हम्पि पस्ससि;

रोहिनीहेव तम्बक्खी, पिता अस्सूनि वत्तयि’’.

२३१७.

‘‘यं तं कण्हाजिनावोच, अयं मं तात ब्राह्मणो;

लट्ठिया पटिकोटेति, घरे जातंव दासियं.

२३१८.

‘‘न चायं ब्राह्मणो तात, धम्मिका होन्ति ब्राह्मणा;

यक्खो ब्राह्मणवण्णेन, खादितुं तात नेति नो;

नीयमाने पिसाचेन, किन्नु तात उदिक्खसि’’.

२३१९.

‘‘राजपुत्ती च वो माता, राजपुत्तो च वो पिता;

पुब्बे मे अङ्गमारुय्ह, किं नु तिट्ठथ आरका’’.

२३२०.

‘‘राजपुत्ती च नो माता, राजपुत्तो च नो पिता;

दासा मयं ब्राह्मणस्स, तस्मा तिट्ठाम आरका’’.

२३२१.

‘‘मा सम्मेवं अवचुत्थ, डय्हते हदयं मम;

चितकायंव मे कायो, आसने न सुखं लभे.

२३२२.

‘‘मा सम्मेवं अवचुत्थ, भिय्यो सोकं जनेथ मं;

निक्किणिस्सामि दब्बेन, न वो दासा भविस्सथ.

२३२३.

‘‘किमग्घियञ्हि वो तात, ब्राह्मणस्स पिता अदा;

यथाभूतं मे अक्खाथ, पटिपादेन्तु ब्राह्मणं’’.

२३२४.

‘‘सहस्सग्घञ्हि मं तात, ब्राह्मणस्स पिता अदा;

अथ [अच्छं (सी. स्या. क.)] कण्हाजिनं कञ्ञं, हत्थिना च सतेन च’’ [हत्थिआदिसतेन च (स्या.), हत्थिनादिसतेन च (क.)].

२३२५.

‘‘उट्ठेहि कत्ते तरमानो, ब्राह्मणस्स अवाकर;

दासिसतं दाससतं, गवं हत्थुसभं सतं;

जातरूपसहस्सञ्च , पुत्तानं देहि निक्कयं.

२३२६.

‘‘ततो कत्ता तरमानो, ब्राह्मणस्स अवाकरि;

दासिसतं दाससतं, गवं हत्थुसभं सतं;

जातरूपसहस्सञ्च, पुत्तानंदासि निक्कयं’’.

२३२७.

‘‘निक्किणित्वा नहापेत्वा, भोजयित्वान दारके;

समलङ्करित्वा भण्डेन, उच्छङ्गे उपवेसयुं.

२३२८.

‘‘सीसं न्हाते सुचिवत्थे, सब्बाभरणभूसिते;

राजा अङ्के करित्वान, अय्यको परिपुच्छथ.

२३२९.

‘‘कुण्डले घुसिते माले, सब्बाभरणभूसिते;

राजा अङ्के करित्वान, इदं वचनमब्रवि.

२३३०.

‘‘कच्चि उभो अरोगा ते, जालि मातापिता तव;

कच्चि उञ्छेन यापेथ, कच्चि मूलफला बहू.

२३३१.

‘‘कच्चि डंसा मकसा च, अप्पमेव सरीसपा;

वने वाळमिगाकिण्णे, कच्चि हिंसा न विज्जति’’.

२३३२.

‘‘अथो उभो अरोगा मे, देव मातापिता मम;

अथो उञ्छेन यापेन्ति, अथो मूलफला बहू.

२३३३.

‘‘अथो डंसा मकसा च, अप्पमेव सरीसपा;

वने वाळमिगाकिण्णे, हिंसा नेसं न विज्जति.

२३३४.

‘‘खणन्तालुकलम्बानि, बिलानि तक्कलानि च;

कोलं भल्लातकं बेल्लं, सा नो आहत्व पोसति.

२३३५.

‘‘यञ्चेव सा आहरति, वनमूलफलहारिया;

तं नो सब्बे समागन्त्वा, रत्तिं भुञ्जाम नो दिवा.

२३३६.

‘‘अम्माव नो किसा पण्डु, आहरन्ती दुमप्फलं;

वातातपेन सुखुमाली, पदुमं हत्थगतामिव.

२३३७.

‘‘अम्माय पतनूकेसा, विचरन्त्या ब्रहावने;

वने वाळमिगाकिण्णे, खग्गदीपिनिसेविते.

२३३८.

‘‘केसेसु जटं बन्धित्वा, कच्छे जल्लमधारयि;

चम्मवासी छमा सेति, जातवेदं नमस्सति.

२३३९.

‘‘पुत्ता पिया मनुस्सानं, लोकस्मिं उदपज्जिसुं;

न हि नूनम्हाकं अय्यस्स, पुत्ते स्नेहो अजायथ’’.

२३४०.

‘‘दुक्कटञ्च हि नो पुत्त, भूनहच्चं कतं मया;

योहं सिवीनं वचना, पब्बाजेसिमदूसकं.

२३४१.

‘‘यं मे किञ्चि इध अत्थि, धनं धञ्ञञ्च विज्जति;

एतु वेस्सन्तरो राजा, सिविरट्ठे पसासतु’’.

२३४२.

‘‘न देव मय्हं वचना, एहिति सिविसुत्तमो;

सयमेव देवो गन्त्वा, सिञ्च भोगेहि अत्रजं’’.

२३४३.

‘‘ततो सेनापतिं राजा, सज्जयो अज्झभासथ;

हत्थी अस्सा रथा पत्ती, सेना सन्नाहयन्तु नं;

नेगमा च मं अन्वेन्तु, ब्राह्मणा च पुरोहिता.

२३४४.

‘‘ततो सट्ठिसहस्सानि, योधिनो [युथिनो (क.)] चारुदस्सना;

खिप्पमायन्तु सन्नद्धा, नानावण्णेहिलङ्कता.

२३४५.

‘‘नीलवत्थधरा नेके [नीलवण्णधरानेके (सी. पी.), नीलवत्थधरा एके (?)], पीतानेके निवासिता;

अञ्ञे लोहितउण्हीसा, सुद्धानेके निवासिता;

खिप्पमायन्तु सन्नद्धा, नानावण्णेहिलङ्कता.

२३४६.

‘‘हिमवा यथा गन्धधरो, पब्बतो गन्धमादनो;

नानारुक्खेहि सञ्छन्नो, महाभूतगणालयो.

२३४७.

‘‘ओसधेहि च दिब्बेहि, दिसा भाति पवाति च;

खिप्पमायन्तु सन्नद्धा, दिसा भन्तु पवन्तु च.

२३४८.

‘‘ततो नागसहस्सानि, योजयन्तु चतुद्दस;

सुवण्णकच्छा मातङ्गा, हेमकप्पनवाससा.

२३४९.

‘‘आरूळ्हा गामणीयेहि, तोमरङ्कुसपाणिभि;

खिप्पमायन्तु सन्नद्धा, हत्थिक्खन्धेहि दस्सिता.

२३५०.

‘‘ततो अस्ससहस्सानि, योजयन्तु चतुद्दस;

आजानीयाव जातिया, सिन्धवा सीघवाहना.

२३५१.

‘‘आरूळ्हा गामणीयेहि, इल्लियाचापधारिभि;

खिप्पमायन्तु सन्नद्धा, अस्सपिट्ठे अलङ्कता.

२३५२.

‘‘ततो रथसहस्सानि, योजयन्तु चतुद्दस;

अयोसुकतनेमियो, सुवण्णचितपक्खरे.

२३५३.

‘‘आरोपेन्तु धजे तत्थ, चम्मानि कवचानि च;

विप्पालेन्तु [विप्फालेन्तु (सी. स्या. पी.)] च चापानि, दळ्हधम्मा पहारिनो;

खिप्पमायन्तु सन्नद्धा, रथेसु रथजीविनो’’.

२३५४.

‘‘लाजाओलोपिया [लाजा ओलोकिरा (क.)] पुप्फा, मालागन्धविलेपना;

अग्घियानि च तिट्ठन्तु, येन मग्गेन एहिति.

२३५५.

‘‘गामे गामे सतं कुम्भा, मेरयस्स सुराय च;

मग्गम्हि पतितिट्ठन्तु [पतिता ठन्तु (स्या. क.)], येन मग्गेन एहिति.

२३५६.

‘‘मंसा पूवा सङ्कुलियो, कुम्मासा मच्छसंयुता;

मग्गम्हि पतितिट्ठन्तु, येन मग्गेन एहिति.

२३५७.

‘‘सप्पि तेलं दधि खीरं, कङ्गुबीजा [कङ्गुवीहि (सी. पी.), कङ्गुपिट्ठा (स्या.)] बहू सुरा;

मग्गम्हि पतितिट्ठन्तु, येन मग्गेन एहिति.

२३५८.

‘‘आळारिका च सूदा च, नटनट्टकगायिनो;

पाणिस्सरा कुम्भथूणियो, मन्दका सोकज्झायिका [सोकच्छायिका (क.)].

२३५९.

‘‘आहञ्ञन्तु सब्बवीणा, भेरियो दिन्दिमानि च;

खरमुखानि धमेन्तु [वदन्तु (सी. पी.)], नदन्तु एकपोक्खरा.

२३६०.

‘‘मुदिङ्गा पणवा सङ्खा, गोधा परिवदेन्तिका;

दिन्दिमानि च हञ्ञन्तु, कुतुम्प [कुटुम्बा (सी. स्या. पी.)] दिन्दिमानि च’’.

२३६१.

‘‘सा सेना महती आसि, उय्युत्ता सिविवाहिनी;

जालिना मग्गनायेन, वङ्कं पायासि पब्बतं.

२३६२.

‘‘कोञ्चं नदति मातङ्गो, कुञ्जरो सट्ठिहायनो;

कच्छाय बद्धमानाय, कोञ्चं नदति वारणो.

२३६३.

‘‘आजानीया हसियन्ति [हसिस्सिंसु (सी. पी.)], नेमिघोसो अजायथ;

अब्भं रजो अच्छादेसि, उय्युत्ता सिविवाहिनी.

२३६४.

‘‘सा सेना महती आसि, उय्युत्ता हारहारिनी;

जालिना मग्गनायेन, वङ्कं पायासि पब्बतं.

२३६५.

‘‘ते पाविंसु ब्रहारञ्ञं, बहुसाखं महोदकं [बहुदिजं (पी.)];

पुप्फरुक्खेहि सञ्छन्नं, फलरुक्खेहि चूभयं.

२३६६.

‘‘तत्थ बिन्दुस्सरा वग्गू, नानावण्णा बहू दिजा;

कूजन्तमुपकूजन्ति, उतुसम्पुप्फिते दुमे.

२३६७.

‘‘ते गन्त्वा दीघमद्धानं, अहोरत्तानमच्चये;

पदेसं तं उपागच्छुं, यत्थ वेस्सन्तरो अहु’’.

महाराजपब्बं नाम.

छखत्तियकम्मं

२३६८.

‘‘तेसं सुत्वान निग्घोसं, भीतो वेस्सन्तरो अहु;

पब्बतं अभिरुहित्वा, भीतो सेनं उदिक्खति.

२३६९.

‘‘इङ्घ मद्दि निसामेहि, निग्घोसो यादिसो वने;

आजानीया हसियन्ति, धजग्गानि च दिस्सरे.

२३७०.

‘‘इमे नून अरञ्ञस्मिं, मिगसङ्घानि लुद्दका;

वागुराहि परिक्खिप्प, सोब्भं पातेत्वा तावदे;

विक्कोसमाना तिब्बाहि, हन्ति नेसं वरं वरं.

२३७१.

‘‘यथा मयं अदूसका, अरञ्ञे अवरुद्धका;

अमित्तहत्थत्तं गता, पस्स दुब्बलघातकं’’.

२३७२.

‘‘अमित्ता नप्पसाहेय्युं, अग्गीव उदकण्णवे;

तदेव त्वं विचिन्तेहि, अपि सोत्थि इतो सिया’’.

२३७३.

‘‘ततो वेस्सन्तरो राजा, ओरोहित्वान पब्बता;

निसीदि पण्णसालायं, दळ्हं कत्वान मानसं’’.

२३७४.

‘‘निवत्तयित्वान रथं, वुट्ठपेत्वान सेनियो;

एकं अरञ्ञे विहरन्तं, पिता पुत्तं उपागमि.

२३७५.

‘‘हत्थिक्खन्धतो ओरुय्ह, एकंसो पञ्जलीकतो;

परिकिण्णो [परिक्खित्तो (सी. पी.)] अमच्चेहि, पुत्तं सिञ्चितुमागमि.

२३७६.

‘‘तत्थद्दस कुमारं सो, रम्मरूपं समाहितं;

निसिन्नं पण्णसालायं, झायन्तं अकुतोभयं.

२३७७.

‘‘तञ्च दिस्वान आयन्तं, पितरं पुत्तगिद्धिनं;

वेस्सन्तरो च मद्दी च, पच्चुग्गन्त्वा अवन्दिसुं.

२३७८.

‘‘मद्दी च सिरसा पादे, ससुरस्साभिवादयि;

‘मद्दी अहञ्हि ते देव, पादे वन्दामि ते सुण्हा’ [हुसा (सी. स्या. पी.)];

तेसु तत्थ पलिसज्ज, पाणिना परिमज्जथ’’.

२३७९.

‘‘कच्चि वो कुसलं पुत्त, कच्चि पुत्त अनामयं;

कच्चि उञ्छेन यापेथ, कच्चि मूलफला बहू.

२३८०.

‘‘कच्चि डंसा मकसा च, अप्पमेव सरीसपा;

वने वाळमिगाकिण्णे, कच्चि हिंसा न विज्जति’’.

२३८१.

‘‘अत्थि नो जीविका देव, सा च यादिसकीदिसा;

कसिरा जीविका होम [अहोसि (?)], उञ्छाचरियाय जीवितं.

२३८२.

‘‘अनिद्धिनं महाराज, दमेतस्संव सारथि;

त्यम्हा अनिद्धिका दन्ता, असमिद्धि दमेति नो.

२३८३.

‘‘अपि नो किसानि मंसानि, पितु मातु अदस्सना;

अवरुद्धानं महाराज, अरञ्ञे जीवसोकिनं’’.

२३८४.

‘‘येपि ते सिविसेट्ठस्स, दायादापत्तमानसा;

जाली कण्हाजिना चुभो, ब्राह्मणस्स वसानुगा;

अच्चायिकस्स लुद्दस्स, यो ने गावोव सुम्भति.

२३८५.

‘‘ते राजपुत्तिया पुत्ते, यदि जानाथ संसथ;

परियापुणाथ नो खिप्पं, सप्पदट्ठंव माणवं’’.

२३८६.

‘‘उभो कुमारा निक्कीता, जाली कण्हाजिना चुभो;

ब्राह्मणस्स धनं दत्वा, पुत्त मा भायि अस्सस’’.

२३८७.

‘‘कच्चि नु तात कुसलं, कच्चि तात अनामयं;

कच्चि नु तात मे मातु, चक्खु न परिहायति’’.

२३८८.

‘‘कुसलञ्चेव मे पुत्त, अथो पुत्त अनामयं;

अथो च पुत्त ते मातु, चक्खु न परिहायति’’.

२३८९.

‘‘कच्चि अरोगं योग्गं ते, कच्चि वहति वाहनं;

कच्चि फीतो जनपदो, कच्चि वुट्ठि न छिज्जति’’.

२३९०.

‘‘अथो अरोगं योग्गं मे, अथो वहति वाहनं;

अथो फीतो जनपदो, अथो वुट्ठि न छिज्जति’’.

२३९१.

‘‘इच्चेवं मन्तयन्तानं, माता नेसं अदिस्सथ;

राजपुत्ती गिरिद्वारे, पत्तिका अनुपाहना.

२३९२.

‘‘तञ्च दिस्वान आयन्तं, मातरं पुत्तगिद्धिनिं;

वेस्सन्तरो च मद्दी च, पच्चुग्गन्त्वा अवन्दिसुं.

२३९३.

‘‘मद्दी च सिरसा पादे, सस्सुया अभिवादयि;

मद्दी अहञ्हि ते अय्ये, पादे वन्दामि ते सुण्हा’’.

२३९४.

‘‘मद्दिञ्च पुत्तका दिस्वा, दूरतो सोत्थिमागता;

कन्दन्ता मभिधाविंसु, वच्छबालाव मातरं.

२३९५.

‘‘मद्दी च पुत्तके दिस्वा, दूरतो सोत्थिमागते;

वारुणीव पवेधेन्ती, थनधाराभिसिञ्चथ’’.

२३९६.

‘‘समागतानं ञातीनं, महाघोसो अजायथ;

पब्बता समनादिंसु, मही पकम्पिता अहु.

२३९७.

‘‘वुट्ठिधारं पवत्तेन्तो, देवो पावस्सि तावदे;

अथ वेस्सन्तरो राजा, ञातीहि समगच्छथ.

२३९८.

‘‘नत्तारो सुणिसा पुत्तो, राजा देवी च एकतो;

यदा समागता आसुं, तदासि लोमहंसनं.

२३९९.

‘‘पञ्जलिका तस्स याचन्ति, रोदन्ता भेरवे वने;

वेस्सन्तरञ्च मद्दिञ्च, सब्बे रट्ठा समागता;

त्वं नोसि इस्सरो राजा, रज्जं कारेथ नो उभो’’.

छखत्तियकम्मं नाम.

२४००.

‘‘धम्मेन रज्जं कारेन्तं, रट्ठा पब्बाजयित्थ मं;

त्वञ्च जानपदा चेव, नेगमा च समागता’’.

२४०१.

‘‘दुक्कटञ्च हि नो पुत्त, भूनहच्चं कतं मया;

योहं सिवीनं वचना, पब्बाजेसिमदूसकं’’.

२४०२.

‘‘येन केनचि वण्णेन, पितु दुक्खं उदब्बहे;

मातु भगिनिया चापि, अपि पाणेहि अत्तनो’’.

२४०३.

‘‘ततो वेस्सन्तरो राजा, रजोजल्लं पवाहयि;

रजोजल्लं पवाहेत्वा, सङ्खवण्णं [सच्चवण्णं (सी. स्या.)] अधारयि’’.

२४०४.

‘‘सीसं न्हातो सुचिवत्थो, सब्बाभरणभूसितो;

पच्चयं नागमारुय्ह, खग्गं बन्धि परन्तपं.

२४०५.

‘‘ततो सट्ठिसहस्सानि, योधिनो चारुदस्सना;

सहजाता पकिरिंसु, नन्दयन्ता रथेसभं.

२४०६.

‘‘ततो मद्दिम्पि न्हापेसुं, सिविकञ्ञा समागता;

वेस्सन्तरो तं पालेतु, जाली कण्हाजिना चुभो;

अथोपि तं महाराजा, सञ्जयो अभिरक्खतु’’.

२४०७.

‘‘इदञ्च पच्चयं लद्धा, पुब्बे संक्लेसमत्तनो;

आनन्दियं आचरिंसु, रमणीये गिरिब्बजे.

२४०८.

‘‘इदञ्च पच्चयं लद्धा, पुब्बे संक्लेसमत्तनो;

आनन्दि वित्ता सुमना, पुत्ते सङ्गम्म लक्खणा.

२४०९.

‘‘इदञ्च पच्चयं लद्धा, पुब्बे संक्लेसमत्तनो;

आनन्दि वित्ता पतीता, सह पुत्तेहि लक्खणा’’.

२४१०.

‘‘एकभत्ता पुरे आसिं, निच्चं थण्डिलसायिनी;

इति मेतं वतं आसि, तुम्हं कामा हि पुत्तका.

२४११.

‘‘तं मे वतं समिद्धज्ज, तुम्हे सङ्गम्म पुत्तका;

मातुजम्पि तं पालेतु, पितुजम्पि च पुत्तक;

अथोपि तं महाराजा, सञ्जयो अभिरक्खतु.

२४१२.

‘‘यं किञ्चित्थि कतं पुञ्ञं, मय्हञ्चेव पितुच्च ते;

सब्बेन तेन कुसलेन, अजरो अमरो भव’’.

२४१३.

‘‘कप्पासिकञ्च कोसेय्यं, खोमकोटुम्बरानि च;

सस्सु सुण्हाय पाहेसि, येहि मद्दी असोभथ.

२४१४.

‘‘ततो हेमञ्च कायूरं, गीवेय्यं रतनामयं;

सस्सु सुण्हाय पाहेसि, येहि मद्दी असोभथ.

२४१५.

‘‘ततो हेमञ्च कायूरं, अङ्गदं मणिमेखलं;

सस्सु सुण्हाय पाहेसि, येहि मद्दी असोभथ.

२४१६.

‘‘उण्णतं मुखफुल्लञ्च, नानारत्ते च माणिके [माणिये (सी. पी.)];

सस्सु सुण्हाय पाहेसि, येहि मद्दी असोभथ.

२४१७.

‘‘उग्गत्थनं गिङ्गमकं, मेखलं पाटिपादकं [पटिपादुकं (सी. स्या.), पालिपादकं (पी.)];

सस्सु सुण्हाय पाहेसि, येहि मद्दी असोभथ.

२४१८.

‘‘सुत्तञ्च सुत्तवज्जञ्च, उपनिज्झाय सेय्यसि;

असोभथ राजपुत्ती, देवकञ्ञाव नन्दने.

२४१९.

‘‘सीसं न्हाता सुचिवत्था, सब्बालङ्कारभूसिता;

असोभथ राजपुत्ती, तावतिंसेव अच्छरा.

२४२०.

‘‘कदलीव वातच्छुपिता, जाता चित्तलतावने;

दन्तावरणसम्पन्ना, राजपुत्ती असोभथ.

२४२१.

‘‘सकुणी मानुसिनीव, जाता चित्तपत्ता पती;

निग्रोधपक्कबिम्बोट्ठी, राजपुत्ती असोभथ.

२४२२.

‘‘तस्सा च नागमानेसुं, नातिबद्धंव कुञ्जरं;

सत्तिक्खमं सरक्खमं, ईसादन्तं उरूळ्हवं.

२४२३.

‘‘सा मद्दी नागमारुहि, नातिबद्धंव कुञ्जरं;

सत्तिक्खमं सरक्खमं, ईसादन्तं उरूळ्हवं’’.

२४२४.

‘‘सब्बम्हि तंअरञ्ञम्हि, यावन्तेत्थ मिगा अहुं;

वेस्सन्तरस्स तेजेन, नञ्ञमञ्ञं विहेठयुं.

२४२५.

‘‘सब्बम्हि तंअरञ्ञम्हि, यावन्तेत्थ दिजा अहुं;

वेस्सन्तरस्स तेजेन, नञ्ञमञ्ञं विहेठयुं.

२४२६.

‘‘सब्बम्हि तंअरञ्ञम्हि, यावन्तेत्थ मिगा अहुं;

एकज्झं सन्निपातिंसु, वेस्सन्तरे पयातम्हि;

सिवीनं रट्ठवड्ढने.

२४२७.

‘‘सब्बम्हि तंअरञ्ञम्हि, यावन्तेत्थ दिजा अहुं;

एकज्झं सन्निपातिंसु, वेस्सन्तरे पयातम्हि;

सिवीनं रट्ठवड्ढने.

२४२८.

‘‘सब्बम्हि तंअरञ्ञम्हि, यावन्तेत्थ मिगा अहुं;

नास्सु मञ्जू निकूजिंसु, वेस्सन्तरे पयातम्हि;

सिवीनं रट्ठवड्ढने.

२४२९.

‘‘सब्बम्हि तंअरञ्ञम्हि, यावन्तेत्थ दिजा अहुं;

नास्सु मञ्जू निकूजिंसु, वेस्सन्तरे पयातम्हि;

सिवीनं रट्ठवड्ढने.

२४३०.

‘‘पटियत्तो राजमग्गो, विचित्तो पुप्फसन्थतो;

वसि वेस्सन्तरो यत्थ, यावताव जेतुत्तरा.

२४३१.

‘‘ततो सट्ठिसहस्सानि, योधिनो चारुदस्सना;

समन्ता परिकिरिंसु, वेस्सन्तरे पयातम्हि;

सिवीनं रट्ठवड्ढने.

२४३२.

‘‘ओरोधा च कुमारा च, वेसियाना च ब्राह्मणा;

समन्ता परिकिरिंसु, वेस्सन्तरे पयातम्हि;

सिवीनं रट्ठवड्ढने.

२४३३.

‘‘हत्थारोहा अनीकट्ठा, रथिका पत्तिकारका;

समन्ता परिकिरिंसु, वेस्सन्तरे पयातम्हि;

सिवीनं रट्ठवड्ढने.

२४३४.

‘‘समागता जानपदा, नेगमा च समागता;

समन्ता परिकिरिंसु, वेस्सन्तरे पयातम्हि;

सिवीनं रट्ठवड्ढने.

२४३५.

‘‘करोटिया चम्मधरा, इल्लीहत्था [इन्दिहत्था (स्या. क.), खग्गहत्था (सी. पी.)] सुवम्मिनो;

पुरतो पटिपज्जिंसु, वेस्सन्तरे पयातम्हि;

सिवीनं रट्ठवड्ढने.

२४३६.

‘‘ते पाविसुं पुरं रम्मं, महापाकारतोरणं;

उपेतं अन्नपानेहि, नच्चगीतेहि चूभयं.

२४३७.

‘‘वित्ता जानपदा आसुं, नेगमा च समागता;

अनुप्पत्ते कुमारम्हि, सिवीनं रट्ठवड्ढने.

२४३८.

‘‘चेलुक्खेपो अवत्तित्थ, आगते धनदायके;

नन्दिं पवेसि [नन्दि-प्पवेसि (सी. स्या. पी.)] नगरे, बन्धना मोक्खो अघोसथ.

२४३९.

‘‘जातरूपमयं वस्सं, देवो पावस्सि तावदे;

वेस्सन्तरे पविट्ठम्हि, सिवीनं रट्ठवड्ढने.

२४४०.

‘‘ततो वेस्सन्तरो राजा, दानं दत्वान खत्तियो;

कायस्स भेदा सप्पञ्ञो, सग्गं सो उपपज्जथा’’ति.

वेस्सन्तरजातकं दसमं.

महानिपात निट्ठिता.

जातकपाळि निट्ठिता.