📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

खुद्दकनिकाये

महानिद्देस-अट्ठकथा

गन्थारम्भकथा

अविज्जालङ्गिं घातेन्तो, नन्दिरागञ्च मूलतो;

भावेन्तट्ठङ्गिकं मग्गं, फुसि यो अमतं पदं.

पापुणित्वा जिनो बोधिं, मिगदायं विगाहिय;

धम्मचक्कं पवत्तेत्वा, थेरं कोण्डञ्ञमादितो.

अट्ठारसन्नं कोटीनं, बोधेसि तापसो तहिं;

वन्देहं सिरसा तञ्च, सब्बसत्तानमुत्तमं.

तथा धम्मुत्तमञ्चेव, सङ्घञ्चापि अनुत्तरं;

संखित्तेन हि यो वुत्तं, धम्मचक्कं विभागसो.

सारिपुत्तो महापञ्ञो, सत्थुकप्पो जिनत्रजो;

धम्मचक्कं विभाजेत्वा, महानिद्देसमब्रवि;

पाठो विसिट्ठो निद्देसो, तंनामविसेसितो च.

तं सारिपुत्तं जिनराजपुत्तं, थेरं थिरानेकगुणाधिवासं;

पञ्ञापभावुग्गतचारुकित्तिं, सुनीचवुत्तिञ्च अथो नमित्वा.

खमादयादियुत्तेन , युत्तमुत्तादिवादिना;

बहुस्सुतेन थेरेन, देवेन अभियाचितो.

महाविहारवासीनं , सज्झायम्हि पतिट्ठितो;

गहेतब्बं गहेत्वान, पोराणेसु विनिच्छयं.

अवोक्कमेन्तो समयं सकञ्च, अनामसन्तो समयं परञ्च;

पुब्बोपदेसट्ठकथानयञ्च, यथानुरूपं उपसंहरन्तो.

ञाणप्पभेदावहनस्स तस्स, योगीहि नेकेहि निसेवितस्स;

अत्थं अपुब्बं अनुवण्णयन्तो, सुत्तञ्च युत्तिञ्च अनुक्कमेन्तो.

आरभिस्सं समासेन, महानिद्देसवण्णनं;

सद्धम्मबहुमानेन, नात्तुक्कंसनकम्यता.

वक्खामहं अट्ठकथं जनस्स, हिताय सद्धम्मचिरट्ठितत्थं;

सक्कच्च सद्धम्मपजोतिकं तं, सुणाथ धारेथ च साधु सन्तोति.

तत्थ ‘‘पाठो विसिट्ठो निद्देसो, तंनामविसेसितो चा’’ति वुत्तत्ता दुविधो पाठो – ब्यञ्जनपाठो, अत्थपाठो च. तेसु ब्यञ्जनपाठो अक्खरपदब्यञ्जनआकारनिरुत्तिनिद्देसवसेन छब्बिधो. अत्थपाठो सङ्कासनपकासनविवरणविभजनउत्तानीकरणपञ्ञत्तिवसेन छब्बिधो. तत्थ तीसु द्वारेसु परिसुद्धपयोगभावेन विसुद्धकरुणानं चित्तेन पवत्तितदेसना वाचाहि अकथितत्ता अदेसितत्ता अक्खरमिति सञ्ञिता, तं पारायनिकब्राह्मणानं मनसा पुच्छितपञ्हानं वसेन भगवता रतनघरे निसीदित्वा सम्मसितपट्ठानमहापकरणवसेन च अक्खरं नामाति गहेतब्बं.

अथ वा अपरिपुण्णं पदं अक्खरमिति गहेतब्बं ‘‘सट्ठिवस्ससहस्सानी’’ति एवमादीसु (पे. व. ८०२; जा. १.४.५४; नेत्ति. १२०) विय. एत्थ हि कार कार सोकारादीनि अक्खरमिति, एकक्खरं वा पदं अक्खरमिति एके. ‘‘यायं तण्हा पोनोभविका’’ति एवमादीसु (महाव. १४; विभ. २०३; म. नि. ३.३७४; पटि. म. २.३०) विभत्यन्तं अत्थजोतकं अक्खरपिण्डं पदं. ‘‘नामञ्च रूपञ्चा’’ति एवमादीसु (ध. स. दुकमातिका १०९; सु. नि. ८७८; महानि. १०७; चूळनि. अजितमाणवपुच्छानिद्देसो ६; नेत्ति. ४५) बहुअक्खरेहि युत्तं पदं नाम. संखित्तेन वुत्तं पदं विभावेति. पदेन अभिहितं ब्यञ्जयति ब्यत्तं पाकटं करोतीति ब्यञ्जनं, वाक्यमेव. ‘‘चत्तारो इद्धिपादा’’ति सङ्खेपेन कथितमत्थं. ‘‘कतमे चत्तारो? इध, भिक्खवे, भिक्खु छन्दसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति. वीरियचित्तवीमंससमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेती’’तिआदीसु (विभ. ४३१; सं. नि. ५.८१३; दी. नि. ३.३०६; अ. नि. ४.२७६) पाकटकरणभावेन ब्यञ्जनं नाम. ब्यञ्जनविभागपकासो आकारो. ‘‘तत्थ कतमो छन्दो? यो छन्दो छन्दिकता कत्तुकम्यता’’ति एवमादीसु (विभ. ४३३) कथितब्यञ्जनं अनेकविधेन विभागकरणं आकारो नाम. आकाराभिहितस्स निब्बचनं निरुत्ति. ‘‘फस्सो, वेदना’’ति एवमादीसु (ध. स. १) आकारेन कथितं ‘‘फुसतीति फस्सो. वेदियतीति वेदना’’ति नीहरित्वा वचनं निरुत्ति नाम. निब्बचनवित्थारो निस्सेसतो देसोति निद्देसो, वेदियतीति वेदनाति निब्बचनलद्धपदं ‘‘सुखा दुक्खा अदुक्खमसुखा, सुखयतीति सुखा, दुक्खयतीति दुक्खा, नेव दुक्खयति न सुखयतीति अदुक्खमसुखा’’ति अत्थवित्थारो निरवसेसेन कथितत्ता निद्देसो नाम.

एवं छब्बिधानि ब्यञ्जनपदानि जानित्वा च छसु अत्थपदेसु सङ्खेपतो कासना दीपना सङ्कासना, ‘‘मञ्ञमानो खो, भिक्खु, बन्धो मारस्स अमञ्ञमानो मुत्तो पापिमतो’’ति एवमादीसु सङ्खेपेन अत्थदीपना सङ्कासना नाम. एसो पन थेरो ‘‘बुद्धेन भगवता एवं सङ्खेपं कत्वा वुत्तमत्थं ‘अञ्ञातं भगवा, अञ्ञातं सुगता’’’ति कथेतुं समत्थो पटिविज्झि.

उपरि वत्तब्बमत्थं आदितो कासना दीपना पकासना, ‘‘सब्बं, भिक्खवे, आदित्त’’न्ति एवमादीसु (महाव. ५४; सं. नि. ४.२८) पच्छा कथितब्बमत्थं पठमवचनेन दीपना पकासना नाम. एवं पठमं दीपितं अत्थं पुन पाकटं कत्वा दीपनेन ‘‘किञ्च, भिक्खवे, सब्बं आदित्तं? चक्खुं, भिक्खवे, आदित्तं, रूपा आदित्ता’’ति एवमादीसु (महाव. ५४; सं. नि. ४.२८) कथितेसु ‘‘तिक्खिन्द्रियो सङ्खेपेन वुत्तं पटिविज्झती’’ति कथितत्ता द्वे अत्थपदानि तिक्खिन्द्रियस्स उपकारवसेन वुत्तानि.

संखित्तस्स वित्थाराभिधानं सकिं वुत्तस्स च पुनपि अभिधानं विवरणं, ‘‘कुसला धम्मा’’ति (ध. स. १) सङ्खेपेन निक्खित्तस्स. ‘‘कतमे धम्मा कुसला? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होती’’ति (ध. स. १) निद्देसवसेन वित्थारणं वित्थारवसेन पुन कथनं विवरणं नाम.

तं विभागकरणं विभजनं, ‘‘यस्मिं समये’’ति (ध. स. १) विवरिते कुसले धम्मे ‘‘तस्मिं समये फस्सो होति, वेदना होती’’ति (ध. स. १) विभागकरणं विभजनं नाम. विवरस्स वित्थाराभिधानेन विभत्तस्स च उपमाभिधानेन पटिपादनं उत्तानीकरणं, विवरणेन विवरितत्थस्स ‘‘कतमो तस्मिं समये फस्सो होति? यो तस्मिं समये फस्सो फुसना सम्फुसना’’ति (ध. स. २) अतिविवरित्वा कथनञ्च विभजनेन विभत्तस्स ‘‘सेय्यथापि, भिक्खवे, गावी निच्चम्मा, एवमेव ख्वाहं, भिक्खवे, फस्साहारो दट्ठब्बोति वदामी’’ति (सं. नि. २.६३) एवमादिउपमाकथनञ्च उत्तानीकरणं नाम. धम्मं सुणन्तानं धम्मदेसनेन चित्तस्स अनेकविधेन सोमनस्सउप्पादनञ्च अतिखिणबुद्धीनं अनेकविधेन ञाणस्स तिखिणभावकरणञ्च पञ्ञत्ति नाम, तेसं सुणन्तानं तंचित्ततोसनेन तंचित्तनिसामनेन च पञ्ञायतीति पञ्ञत्ति. तत्थ भगवा अक्खरेहि सङ्कासयति, पदेहि पकासयति, ब्यञ्जनेहि विवरति, आकारेहि विभजति, निरुत्तीहि उत्तानीकरोति, निद्देसेहि पञ्ञापयतीति. किं वुत्तं होति? बुद्धा भगवन्तो एकच्चे वेनेय्ये एकस्मिं देसने अक्खरेहि अत्थसङ्कासनं करोन्ति…पे… निद्देसेहि अत्थपञ्ञापनं करोन्तीति अयमेत्थ अधिप्पायो.

अथ वा अक्खरेहि सङ्कासयित्वा पदेहि पकासयति, ब्यञ्जनेहि विवरित्वा आकारेहि विभजति, निरुत्तीहि उत्तानीकत्वा निद्देसेहि पञ्ञापयति . किं वुत्तं होति? एवरूपेन धम्मदेसनेन एकच्चेसु ठानेसु एकच्चानं वेनेय्यानं विनयतीति.

अथ वा अक्खरेहि उग्घाटयित्वा पदेहि पकासेन्तो विनयति उग्घटितञ्ञुं, ब्यञ्जनेहि विवरित्वा आकारेहि विभजन्तो विनयति विपञ्चितञ्ञुं, निरुत्तीहि उत्तानीकत्वा निद्देसेहि पञ्ञापेन्तो विनयति नेय्यं. इति वेनेय्यवसेनपि योजेतब्बमेव.

अत्थतो पनेत्थ कतमो ब्यञ्जनपाठो, कतमो अत्थपाठोति? बुद्धानं भगवन्तानं धम्मं देसेन्तानं यो अत्थावगमको सविञ्ञत्तिकसद्दो, सो ब्यञ्जनपाठो . यो तेन अभिसमेतब्बो लक्खणरसादिसहितो धम्मो, सो अत्थपाठोति वेदितब्बो. पुनपि सन्धायभासितो ब्यञ्जनभासितो सावसेसपाठो अनवसेसपाठो नीतो नेय्योति छब्बिधो पाठो. तत्थ अनेकत्थवत्ता सन्धायभासितो ‘‘मातरं पितरं हन्त्वा, राजानो द्वे च खत्तिये’’ति एवमादि (ध. प. २९४). एकत्थवत्ता ब्यञ्जनभासितो ‘मनोपुब्बङ्गमा धम्मा’’ति एवमादि (ध. प. १.२; नेत्ति. ८९, ९२; पेटको. १४). सावसेसो ‘‘सब्बं, भिक्खवे, आदित्त’’न्ति एवमादि (महाव. ५४; सं. नि. ४.२८). विपरीतो अनवसेसो ‘‘सब्बे धम्मा सब्बाकारेन बुद्धस्स भगवतो ञाणमुखे आपाथं आगच्छन्ती’’ति एवमादि (महानि. १५६; चूळनि. मोघराजमाणवपुच्छानिद्देसो ८५; पटि. म. ३.५). यथा वचनं, तथा अवगन्तब्बो नीतो ‘‘अनिच्चं दुक्खं अनत्ता’’ति एवमादि. युत्तिया अनुस्सरितब्बो नेय्यो ‘‘एकपुग्गलो भिक्खवे’’ति एवमादि (अ. नि. १.१७०).

अत्थो पन अनेकप्पकारो पाठत्थो सभावत्थो ञायत्थो पाठानुरूपो नपाठानुरूपो सावसेसत्थो निरवसेसत्थो नीतत्थो नेय्यत्थो इच्चादि. तत्थ यो अप्पस्सत्थस्स ञापनत्थमुच्चारियते, सो पाठत्थो ‘‘सात्थं सब्यञ्जन’’न्तिआदीसु (पारा. १; दी. नि. १.१९०) विय. रूपारूपधम्मानं लक्खणरसादिसभावत्थो ‘‘सम्मादिट्ठिं भावेती’’तिआदीसु (विभ. ४८५; सं. नि. ५.३) विय. यो ञायमानो हिताय संवत्तति, सो ञातुं अरहतीति ञायत्थो – ‘‘अत्थवादी धम्मवादी’’तिआदीसु (दी. नि. १.९, १९४; ३.२३८; म. नि. १.४११) विय. यथापाठं भासितो पाठानुरूपो ‘‘चक्खु , भिक्खवे, पुराणकम्म’’न्ति (सं. नि. ४.१४६) भगवता वुत्तं. तस्मा चक्खुमपि कम्मन्ति. ब्यञ्जनच्छायाय अत्थं पटिबाहयमानेन वुत्तो अत्थो नपाठानुरूपो, सो पाठतो अननुञ्ञातो अकतपटिक्खेपो वियुत्तो. सो च सङ्गहेतब्बम्पि असङ्गहेत्वा, परिवज्जेतब्बम्पि वा किञ्चि अपरिवज्जेत्वा परिसेसं कत्वा वुत्तो सावसेसत्थो ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाणं (सं. नि. ४.६०; महानि. १०७). सब्बे तसन्ति दण्डस्स, सब्बे भायन्ति मच्चुनो’’तिआदीसु (ध. प. १२९) विय. विपरीतो निरवसेसत्थो ‘‘सन्धावितं संसरितं ममञ्चेव तुम्हाकञ्च (दी. नि. २.१५५; महाव. २८७; नेत्ति. ११४). तत्र, भिक्खवे, को मन्ता को सद्धाता…पे… अञ्ञत्र दिट्ठपदेही’’तिआदीसु (अ. नि. ७.६६) विय. सद्दवसेनेव वेदितब्बो नीतत्थो ‘‘रूपा सद्दा रसा गन्धा, फोट्ठब्बा च मनोरमा’’तिआदीसु (सं. नि. १.१५१, १६५; महाव. ३३) विय. सम्मुतिवसेन वेदितब्बो नेय्यत्थो ‘‘चत्तारोमे, भिक्खवे, वलाहकूपमा पुग्गला’’तिआदीसु (अ. नि. ४.१०१-१०२) विय. एवमिध पाठञ्च अत्थञ्च विवरित्वा ठितो असंहीरो भवति परवादीहि दीघरत्तं तित्थवासेन.

इति असंहीरभावेन याव आगमाधिगमसम्पदं, ताव वत्तुं सक्कोति. सङ्खेपवित्थारनयेन हेतुदाहरणादीहि अवबोधयितुं समत्थो. एवंविधो अत्तानञ्च परञ्च सोधेतुं समत्थभावेन दुस्सील्यदिट्ठिमलविरहितत्ता सुचि. दुस्सीलो हि अत्तानं उपहनति, तेन नादेय्यवाचो च भवति सब्योहारमानो इध निच्चातुरो वेज्जोव. दुद्दिट्ठि परं उपहनति, नावस्सयो च भवति वाळगहाकुलो इव कमलसण्डो. उभयविपन्नो पन सब्बथापि अनुपासनीयो भवति गूथगतमिव छवालातं गूथगतो विय च कण्हसप्पो. उभयसम्पन्नो पन सब्बथापि उपासनीयो सेवितब्बो च विञ्ञूहि, निरुपद्दवो इव रतनाकरो, एवं भूतो एवं अमच्छरो अहीनाचरियमुट्ठि. सुत्तसुत्तानुलोमआचरियवादअत्तनोमतिसङ्खातानञ्च चतुन्नं अपरिच्चागी, तेसं वसेन ब्याख्यातो.

‘‘एकंसवचनं एकं, विभज्जवचनं पदं;

ततियं पटिपुच्छेय्य, चतुत्थं पन ठापये’’ति.

एतेसं वा अपरिच्चागी. ततो एव सोतूनं हिते नियुत्तत्ता नेसं अवबोधनं पति अकिलासु भवतीति. आह चेत्थ –

‘‘पाठत्थविदसंहीरो, वत्ता सुचि अमच्छरो;

चतुन्नं अपरिच्चागी, देसकस्स हितान्वितो’’ति.

एत्थ देसकस्साति देसको अस्स, भवेय्याति अत्थो. हितान्वितोति हिते अनुगतो हितचित्तो. सो एसो सुचित्ता पियो, चतुन्नं अपरिच्चागित्ता गरु, असंहीरत्ता भावनीयो, देसकत्ता वत्ता, हितान्वितत्ता वचनक्खमो, पाठत्थविदत्ता गम्भीरकथं कत्ता, अमच्छरत्ता न चाट्ठाने नियोजको इति –

‘‘पियो गरु भावनीयो, वत्ता च वचनक्खमो;

गम्भीरञ्च कथं कत्ता, नो चाट्ठाने नियोजको’’ति. (अ. नि. ७.३७; नेत्ति. ११३);

‘‘अभिहितो देसको सो, ताव दानि अभिधीयते’’.

तत्थ धम्मगरुत्ता कथं न परिभवति, आचरियगरुत्ता कथिकं न परिभवति, सद्धापञ्ञादिगुणपटिमण्डितत्ता अत्तानं न परिभवति, असठामायावित्ता अमताभिमुखत्ता च अविक्खित्तचित्तो भवति, सुमेधत्ता योनिसो मनसि करोतीति. वुत्तञ्हेतं –

‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो सुणन्तो सद्धम्मं भब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं. कतमेहि पञ्चहि? न कथं परिभोति, न कथिकं परिभोति, न अत्तानं परिभोति, अविक्खित्तचित्तो धम्मं सुणाति एकग्गचित्तो, योनिसो मनसि करोती’’ति (अ. नि. ५.१५१).

तंलक्खणप्पत्तत्ता भावनं भजतीति. आह चेत्थ –

‘‘धम्माचरियगरु सद्धापञ्ञादिगुणमण्डितो;

असठामायाविकस्स, सुमेधो अमताभिमुखो’’. –

इति वत्ता च सोता च.

एवं वुत्तप्पकारं ब्यञ्जनञ्च अत्थञ्च दस्सेत्वा इदानि यो अतिअग्गं कत्वा कथितत्ता महासमुद्दमहापथवी विय महा च सो निद्देसो चाति महानिद्देसो, तं महानिद्देसं वण्णयिस्सामि.

तदेतं महानिद्देसं अत्थसम्पन्नं ब्यञ्जनसम्पन्नं गम्भीरं गम्भीरत्थं लोकुत्तरप्पकासकं सुञ्ञतप्पटिसंयुत्तं पटिपत्तिमग्गफलविसेससाधनं पटिपत्तिपटिपक्खपटिसेधनं योगावचरानं ञाणवररतनाकरभूतं धम्मकथिकानं धम्मकथाविलासविसेसहेतुभूतं संसारभीरुकानं दुक्खनिस्सरणतदुपायदस्सनेन अस्सासजननत्थं तप्पटिपक्खनासनत्थञ्च गम्भीरत्थानञ्च अनेकेसं सुत्तन्तपदानं अत्थविवरणेन सुजनहदयपरितोसजननत्थं, तथागतेन अरहता सम्मासम्बुद्धेन सब्बत्थ अप्पटिहतसब्बञ्ञुतञ्ञाणमहादीपोभासेन सकलजनवित्थतमहाकरुणासिनेहेन वेनेय्यजनहदयगतकिलेसन्धकारविधमनत्थं समुज्जलितस्स सद्धम्ममहापदीपस्स तदधिप्पायविकासनसिनेहपरिसेकेन पञ्चवस्ससहस्समतिचिरसमुज्जलनमिच्छता लोकानुकम्पकेन सत्थुकप्पेन धम्मराजस्स धम्मसेनापतिना आयस्मता सारिपुत्तत्थेरेन भासितं सुत्वा आयस्मा आनन्दो पठममहासङ्गीतिकाले यथासुतमेव सङ्गहं आरोपेसि.

सो पनेस विनयपिटकं सुत्तन्तपिटकं अभिधम्मपिटकन्ति तीसु पिटकेसु सुत्तन्तपिटकपरियापन्नो, दीघनिकायो मज्झिमनिकायो संयुत्तनिकायो अङ्गुत्तरनिकायो खुद्दकनिकायोति पञ्चसु महानिकायेसु खुद्दकमहानिकायपरियापन्नो, सुत्तं गेय्यं वेय्याकरणं गाथा उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लन्ति नवसु सत्थुसासनङ्गेसु यथासम्भवं गाथङ्गवेय्याकरणङ्गद्वयसङ्गहितो.

‘‘द्वासीति बुद्धतो गण्हिं, द्वेसहस्सानि भिक्खुतो;

चतुरासीति सहस्सानि, ये मे धम्मा पवत्तिनो’’ति. (थेरगा. १०२७) –

धम्मभण्डागारिकत्थेरेन पञ्चसु ठानेसु एतदग्गं आरोपितेन पटिञ्ञातानं चतुरासीतिया धम्मक्खन्धसहस्सानं भिक्खुतो गहितेसु द्वीसु धम्मक्खन्धसहस्सेसु अनेकसतधम्मक्खन्धसङ्गहितो. तस्स द्वे वग्गा अट्ठकवग्गो पारायनवग्गो खग्गविसाणसुत्तञ्च, एकेकस्मिं वग्गे सोळस सोळस कत्वा खग्गविसाणसुत्तञ्चाति तेत्तिंस सुत्तानि कामसुत्तादिखग्गविसाणसुत्तपरियोसानानि . एवं अनेकधा ववत्थापितस्स इमस्स महानिद्देसस्स अनुपुब्बपदत्थवण्णनं करिस्सामि. अयञ्हि महानिद्देसो पाठतो अत्थतो च उद्दिसन्तेन निद्दिसन्तेन च सक्कच्चं उद्दिसितब्बो निद्दिसितब्बो च, उग्गण्हन्तेनापि सक्कच्चं उग्गण्हितब्बो धारेतब्बो च. तं किस्स हेतु? गम्भीरत्ता इमस्स महानिद्देसस्स लोकहिताय लोके चिरट्ठितत्थन्ति.

१. अट्ठकवग्गो