📜
१. कामसुत्तनिद्देसवण्णना
तत्थ ¶ ¶ कामसुत्तं आदि. तस्मिम्पि ‘‘कामं कामयमानस्सा’’ति गाथा आदि. सा उद्देसनिद्देसपटिनिद्देसवसेन तिधा ठिता. ‘‘कामं कामयमानस्सा’’ति एवमादि उद्देसो. ‘‘कामाति उद्दानतो द्वे कामा – वत्थुकामा च किलेसकामा चा’’ति निद्देसो. ‘‘कतमे वत्थुकामा? मनापिका रूपा’’ति एवमादि पटिनिद्देसो.
१. तत्थ कामन्ति मनापियरूपादितेभूमकधम्मसङ्खातं वत्थुकामं. कामयमानस्साति इच्छमानस्स. तस्स चेतं समिज्झतीति तस्स कामयमानस्स सत्तस्स तं कामसङ्खातं वत्थु समिज्झति चे, सचे सो तं लभतीति वुत्तं होति. अद्धा पीतिमनो होतीति एकंसं तुट्ठचित्तो होति. लद्धाति लभित्वा. मच्चोति सत्तो. यदिच्छतीति यं इच्छति. इदं पन सङ्खेपतो पदत्थसम्बन्धमत्तमेव, वित्थारो पन उपरि पाळियं आगतनयेनेव वेदितब्बो. यथा च इमस्मिं, एवं इतो परं सब्बेसुपीति.
कामाति उद्दिसितब्बपदं. उद्दानतोति निद्दिसितब्बपदं. उद्दानतोति वग्गवसेन ‘‘मच्छुद्दानं किनेय्या’’ति आदीसु विय. अथ वा उपरूपरि दानतो उद्दानं, उद्धं उद्धं सोधनतो ब्यवदानट्ठेन वोदानं विय. वित्थारकरणभावेन वा. कामा इति पाठसेसं कत्वा वत्तब्बं. द्वेति गणनपरिच्छेदो ¶ , न एकं, न तयो. वत्थुकामा चाति मनापियरूपादिवत्थुकामा च. उपतापनट्ठेन विबाधनट्ठेन च किलेसकामा च. तेसु वत्थुकामो परिञ्ञेय्यो, किलेसकामो ¶ पहातब्बो. तत्थ वत्थुकामो ¶ किलेसकामेन पत्थयितब्बोति कामीयतीति कामो. किलेसकामो वत्थुकामानं पच्चासीसनस्स कारणभावेन कामीयते अनेनाति कामो. तत्थ रूपादिक्खन्धे सङ्गहितो वत्थुकामो, सङ्खारक्खन्धे सङ्गहितो किलेसकामो. छहि विञ्ञाणेहि विजानितब्बो वत्थुकामो, मनोविञ्ञाणेन जानितब्बो किलेसकामो. किलेसानं पतिट्ठट्ठेन कारणट्ठेन आरम्मणट्ठेन च वत्थुकामो.
‘‘नेते कामा यानि चित्रानि लोके, सङ्कप्परागो पुरिसस्स कामो;
तिट्ठन्ति चित्रानि तथेव लोके, अथेत्थ धीरा विनयन्ति छन्द’’न्ति. (अ. नि. ६.६३);
नन्दमाणवक- (ध. प. अट्ठ. १.६८ उप्पलवण्णत्थेरीवत्थु) सोरेय्यसेट्ठिपुत्तादीनं (ध. प. ४३) वत्थूनि चेत्थ निदस्सनं. किलेसकामो तापनट्ठेन बाधनट्ठेन च सयं कामेतीति कामो. वुत्तम्पि चेतं ‘‘रत्तो खो, ब्राह्मण, रागेन अभिभूतो परियादिन्नचित्तो अत्तब्याबाधायपि चेतेति, परब्याबाधायपि चेतेति, उभयब्याबाधायपि चेतेती’’ति च ‘‘रत्तो खो, ब्राह्मण, पाणम्पि हनति, अदिन्नम्पि आदियति, परदारम्पि गच्छति, मुसापि भणती’’ति (अ. नि. ३.५४) च एवमादि निदस्सनं.
तमेव पटिनिद्देसवसेन वित्थारेत्वा वत्तुकामो – ‘‘कतमे वत्थुकामा’’तिआदिमाह. तत्थ कतमेति कथेतुकम्यतापुच्छा. पञ्चविधा हि पुच्छा, तासं विभागो उपरि पाळियंयेव आवि भविस्सति. तासु अयं कथेतुकम्यतापुच्छा. तत्थ मनापिकाति मनं अप्पायन्ति वद्धेन्तीति मनापा, मनापा एव मनापिका. रूपाति कम्मचित्तउतुआहारसमुट्ठानवसेन चतुसमुट्ठानिका रूपारम्मणा. रूपयन्तीति रूपा, वण्णविकारं आपज्जमाना हदयङ्गतभावं पकासेन्तीति अत्थो.
तत्थ ¶ केनट्ठेन रूपन्ति? रुप्पनट्ठेन. वुत्तञ्हेतं भगवता –
‘‘किञ्च, भिक्खवे, रूपं वदेथ? रुप्पतीति खो, भिक्खवे, तस्मा ‘रूप’न्ति वुच्चति. केन रुप्पति? सीतेनपि रुप्पति, उण्हेनपि रुप्पति, जिघच्छायपि ¶ रुप्पति, पिपासायपि रुप्पति, डंसमकसवातातपसरीसपसम्फस्सेनपि रुप्पति. रुप्पतीति खो, भिक्खवे, तस्मा ‘रूप’न्ति वुच्चती’’ति (सं. नि. ३.७९).
तत्थ ¶ रुप्पतीति कुप्पति घट्टीयति पीळीयति, भिज्जतीति अत्थो. सीतेन ताव रुप्पनं लोकन्तरिकनिरये पाकटं. महिंसकरट्ठादीसुपि हिमपातसीतलेसु पदेसेसु एतं पाकटमेव. तत्थ हि सत्ता सीतेन भिन्नछिन्नसरीरा जीवितक्खयम्पि पापुणन्ति.
उण्हेन रुप्पनं अवीचिमहानिरये पाकटं. तत्थ हि तत्ताय लोहपथविया निपज्जापेत्वा पञ्चविधबन्धनादिकरणकाले सत्ता महादुक्खं अनुभवन्ति.
जिघच्छाय रुप्पनं पेत्तिविसये चेव दुब्भिक्खकाले च पाकटं. पेत्तिविसयस्मिञ्हि सत्ता द्वे तीणि बुद्धन्तरानि किञ्चिदेव आमिसं हत्थेन गहेत्वा मुखे पक्खिपन्ता नाम न होन्ति, अन्तोउदरं आदित्तसुसिररुक्खो विय होति. दुब्भिक्खे कञ्जिकमत्तम्पि अलभित्वा मरणसत्तानं पमाणं नत्थि.
पिपासाय रुप्पनं कालकञ्जिकादीसु पाकटं. तत्थ हि सत्ता द्वे तीणि बुद्धन्तरानि हदयतेमनमत्तं वा जिव्हातेमनमत्तं वा उदकबिन्दुम्पि लद्धुं न सक्कोन्ति. ‘‘पानीयं पिविस्सामा’’ति नदिं गतानं जलं वालुकातलं सम्पज्जति. महासमुद्दं पक्खन्तानम्पि समुद्दो पिट्ठिपासाणोयेव होति. ते सुस्सन्ता बलवदुक्खपीळिता विरवन्ति. डंसादीहि रुप्पनं डंसमक्खिकादिबहुलेसु पदेसेसु पाकटं. तं पन – ‘‘कतमं तं रूपं सनिदस्सनं? सप्पटिघ’’न्ति आदिना नयेन अभिधम्मे (ध. स. ६५६, ६५८) वित्थारितमेव.
सप्पन्तीति सद्दा, उदाहरीयन्तीति अत्थो. उतुचित्तवसेन द्विसमुट्ठानिका सद्दा. गन्धयन्तीति गन्धा, अत्तनो वत्थूनि सूचयन्तीति अत्थो. रसन्ति ते सत्ताति रसा, अस्सादेन्तीति अत्थो. फुसीयन्तीति फोट्ठब्बा ¶ . एते गन्धादयो चतुसमुट्ठानिकाव ¶ . तेसं विभागो अभिधम्मे (ध. स. ६२२-६२४) वित्थारितोयेव.
तमेवत्थं वित्थारवसेन दस्सेन्तो ‘‘अत्थरणा पावुरणा’’तिआदिमाह. तत्थ अत्थरित्वा निपज्जियन्तीति अत्थरणा. सरीरं वेठेत्वा पारुपीयन्तीति पावुरणा. अन्तोजातादयो चत्तारो दासी च दासो च दासिदासा. खेत्तं नाम यस्मिं पुब्बण्णं रुहति. वत्थु नाम यस्मिं अपरण्णं रुहति. यत्थ वा उभयम्पि रुहति, तं खेत्तं. तदत्थाय कतभूमिभागो वत्थु. खेत्तवत्थुसीसेन चेत्थ वापीतळाकादीनिपि सङ्गहितानि. हिरञ्ञन्ति कहापणो. सुवण्णन्ति जातरूपं. तेसं गहणेन लोहमासको जतुमासको दारुमासकोति सब्बेपि सङ्गहं गच्छन्ति. गामनिगमराजधानियोति ¶ एककुटिकादि गामो. आपणयुत्तो निगमो. एकस्स रञ्ञो आणापवत्तिट्ठानं राजधानी. रट्ठन्ति जनपदेकदेसं. जनपदोति कासिकोसलादिजनपदो. कोसोति चतुब्बिधो कोसो – हत्थी अस्सो रथो पत्ति. कोट्ठागारन्ति तिविधं कोट्ठागारं – धनकोट्ठागारं धञ्ञकोट्ठागारं वत्थकोट्ठागारं. यं किञ्चीति अनवसेसपरियादानवचनं. रजनीयन्ति रञ्जेतुं युत्तट्ठेन.
इतो परं तिकवसेन दस्सेतुं अतीतत्तिकअज्झत्तत्तिकहीनत्तिकओकासत्तिकसंयोगत्तिककामावचरत्तिकवसेन छत्तिके आह. तत्थ अतीतत्तिके ताव अत्तनो सभावं उप्पादादिक्खणं वा पत्वा अतिक्कन्ताति अतीता. तदुभयम्पि न आगताति अनागता. तं तं कारणं पटिच्च उप्पन्नाति पच्चुप्पन्ना. इदं भवेन परिच्छन्नं. पटिसन्धितो हि पट्ठाय अतीतभवेसु निब्बत्ता अनन्तरभवे वा निब्बत्ता होन्तु कप्पकोटिसतसहस्समत्थके वा, सब्बे अतीतायेव नाम. चुतितो पट्ठाय अनागतभवेसु निब्बत्तनका कामा अनन्तरभवे वा निब्बत्तन्तु कप्पकोटिसतसहस्समत्थके वा, सब्बे ¶ अनागतायेव नाम. चुतिपटिसन्धिअन्तरे पवत्ता कामा पच्चुप्पन्ना नाम.
अज्झत्तत्तिके ‘‘एवं पवत्तमाना मयं अत्ताति गहणं गमिस्सामा’’ति इमिना विय अधिप्पायेन अत्तानं अधिकारं कत्वा पवत्ता अत्तनो सन्ताने ¶ पवत्ता पाटिपुग्गलिका कामा अज्झत्ता कामा नाम. ततो बहिभूता पन इन्द्रियबद्धा वा अनिन्द्रियबद्धा वा बहिद्धा नाम. ततियपदं तदुभयवसेन वुत्तं.
हीनत्तिके हीनाति लामका. मज्झिमाति हीनपणीतानं मज्झे भवाति मज्झिमा. अवसेसा उत्तमट्ठेन पणीता. अपि च उपादायुपादाय हीनमज्झिमपणीतता वेदितब्बा. नेरयिकानञ्हि कामा कोटिप्पत्ता हीना नाम. ते उपादाय तिरच्छानेसु नागसुपण्णानं कामा पणीता नाम. सेसतिरच्छानगतानं कामा मज्झिमा नाम. तेसम्पि कामा हीना. ते उपादाय महेसक्खपेतानं कामा पणीता नाम. अवसेसानं कामा मज्झिमा नाम. तेसम्पि हीना. ते उपादाय जानपदानं कामा पणीता नाम. पच्चन्तवासीनं कामा मज्झिमा नाम. तेसम्पि हीना. ते उपादाय गामभोजकानं कामा पणीता नाम. तेसं परिचारिकानं कामा मज्झिमा नाम. तेसम्पि हीना. ते उपादाय जनपदसामिकानं कामा पणीता नाम. तेसं परिचारिकानं कामा मज्झिमा नाम. तेसम्पि हीना. ते उपादाय पदेसराजूनं कामा पणीता नाम. तेसं अमच्चानं कामा मज्झिमा नाम. तेसम्पि हीना. ते उपादाय चक्कवत्तिरञ्ञो ¶ कामा पणीता नाम. तस्स अमच्चानं कामा मज्झिमा नाम. तस्सपि हीना. ते उपादाय भुम्मदेवानं कामा पणीता नाम. तेसं परिचारिकानं देवानं कामा मज्झिमा नाम. तेसम्पि हीना. ते उपादाय चातुमहाराजिकानं देवानं कामा पणीतातिआदिना नयेन याव अकनिट्ठदेवानं कामा मत्थकप्पत्ता पणीता नाम. एवं उपादायुपादाय हीनमज्झिमपणीतता वेदितब्बा.
ओकासत्तिके आपायिका कामाति अवड्ढिसङ्खातेसु अपगतअयेसु ¶ चतूसु अपायेसु निब्बत्तकामा आपायिका. मनुस्सेसु निब्बत्तकामा मानुसिका. देवेसु निब्बत्तकामा दिब्बा.
संयोगत्तिके पच्चुपट्ठितानं कामानं परिभुञ्जनतो ठपेत्वा नेरयिके सेसअपायसत्तानं मनुस्सानं चातुमहाराजिके देवे उपादाय याव तुसितकायिकानञ्च देवानं कामा पच्चुपट्ठिता कामा नाम. पकतिपटियत्तारम्मणतो अतिरेकेन रमितुकामताकाले यथारुचितं आरम्मणं निम्मिनित्वा निम्मिनित्वा रमन्तीति निम्मानरतीनं देवानं कामा निम्मिता कामा नाम. अत्तनो अज्झासयं ञत्वा परेहि निम्मिते आरम्मणे ¶ सेवन्तीति परनिम्मितवसवत्तीनं कामा परनिम्मिता कामा नाम. परिग्गहिताति ‘‘मय्हं एत’’न्ति गहिता कामा. अपरिग्गहिताति तथा अपरिग्गहिता उत्तरकुरुकानं कामा. ममायिताति तण्हावसेन ‘‘मम एत’’न्ति गहिता. अममायिताति वुत्तपटिपक्खा.
सब्बेपि कामावचरा धम्माति ‘‘हेट्ठतो अवीचिनिरयं परियन्तं करित्वा’’तिआदिना (ध. स. १२८७) नयेन वुत्तेसु कामावचरधम्मेसु परियापन्ना. तत्रायं वचनत्थो – उद्दानतो द्वे कामा, वत्थुकामो च किलेसकामो चाति. तत्थ किलेसकामो अत्थतो छन्दरागो. वत्थुकामो तेभूमकं वट्टं. किलेसकामो चेत्थ कामेतीति कामो. इतरो कामीयतीति. यस्मिं पन पदेसे दुविधोपेसो कामो पवत्तिवसेन अवचरति, सो चतुन्नं अपायानं मनुस्सानं छन्नञ्च देवलोकानं वसेन एकादसविधो पदेसो कामो एत्थ अवचरतीति कामावचरो. तत्थ परियापन्नधम्मे सन्धाय ‘‘सब्बेपि कामावचरा धम्मा’’ति वुत्तं. अत्तनो सभावं धारेन्तीति धम्मा. रूपावचरा धम्माति ‘‘हेट्ठतो ब्रह्मलोकं परियन्तं करित्वा उपरितो अकनिट्ठे देवे अन्तोकरित्वा’’तिआदिना (ध. स. १२८९) नयेन वुत्तानं रूपावचरधम्मानं वसेन सब्बेपि धम्मा रूपावचरा. अरूपावचरा धम्माति ‘‘हेट्ठतो आकासानञ्चायतनुपगे देवे परियन्तं करित्वा उपरितो नेवसञ्ञानासञ्ञायतनुपगे देवे अन्तोकरित्वा’’तिआदिना (ध. स. १२९१) नयेन वुत्ता सब्बेपि अरूपावचरा धम्मा ¶ . तत्थ रूपे अवचरन्तीति रूपावचरा. अरूपे ¶ अवचरन्तीति अरूपावचरा. तण्हावत्थुकाति पतिट्ठट्ठेन कारणट्ठेन च तण्हाय वत्थुभूता. तण्हारम्मणाति तण्हापवत्तिवसेन तण्हाय आरम्मणभूता. कामनीयट्ठेनाति पच्चासीसितब्बट्ठेन. रजनीयट्ठेनाति रञ्जेतुं युत्तट्ठेन. मदनीयट्ठेनाति कुलमदादिमदं उप्पादनीयट्ठेन.
तत्थ ‘‘कतमे वत्थुकामा? मनापिका रूपा’’तिआदिं कत्वा ‘‘यं किञ्चि रजनीयं वत्थू’’ति परियोसानं सविञ्ञाणकअविञ्ञाणकवसेन वुत्तं. अवसेसं एकचतुक्कादिकछत्तिकन्ति वेदितब्बं.
एवं वत्थुकामं दस्सेत्वा किलेसकामं दस्सेतुं ‘‘कतमे किलेसकामा’’तिआदिमाह. तत्थ छन्दोति दुब्बलरागो. रागोति ततो बलवतरो ¶ . उपरि तयोपि रागा इमेहि बलवतरा. कामेसूति पञ्चसु कामगुणेसु. कामच्छन्दोति कामसङ्खातो छन्दो, न कत्तुकम्यताछन्दो, न धम्मच्छन्दो. कामनवसेन रज्जनवसेन च कामोयेव रागो कामरागो. कामनवसेन नन्दनवसेन च कामोयेव नन्दी कामनन्दी. एवं सब्बत्थ कामत्थं विदित्वा तण्हायनट्ठेन कामतण्हा. सिनेहनट्ठेन कामस्नेहो. परिडय्हनट्ठेन कामपरिळाहो. मुच्छनट्ठेन काममुच्छा. गिलित्वा परिनिट्ठापनट्ठेन कामज्झोसानं. वट्टस्मिं ओघेहि ओसीदापेतीति कामोघो. वट्टस्मिं योजेतीति कामयोगो. दळ्हवसेन तण्हादिट्ठिग्गहणं उपादानं. चित्तं नीवरति परियोनन्धतीति नीवरणं.
अद्दसन्ति अद्दक्खिं. कामाति आलपनं. तेति तव. मूलन्ति पतिट्ठं. सङ्कप्पाति परिकप्पेन. न तं सङ्कप्पयिस्सामीति तं परिकप्पनं न करिस्सामि. न होहिसीति न भविस्ससि.
इच्छमानस्साति पच्चासीसन्तस्स. सादियमानस्साति अस्सादियमानस्स. पत्थयमानस्साति पत्थनं उप्पादेन्तस्स. पिहयमानस्साति पापुणितुं इच्छं उप्पादेन्तस्स. अभिजप्पमानस्साति तण्हावसेन तित्तिं उप्पादेन्तस्स. अथ ¶ वा अभिवदन्तस्स.
खत्तियस्स वातिआदि चतुज्जातिवसेन वुत्तं. गहट्ठस्स वा पब्बजितस्स वाति लिङ्गवसेन वुत्तं. देवस्स वा मनुस्सस्स वाति उपपत्तिवसेन वुत्तं. इज्झतीति निप्फज्जति. समिज्झतीति सम्मा निप्फज्जति. इज्झति विसेसरूपपटिलाभवसेन. लभति दस्सनीयरूपपटिलाभवसेन. पटिलभति ¶ पसादनीयरूपपटिलाभवसेन. अधिगच्छति सण्ठानरूपपटिलाभवसेन. विन्दति छविप्पसादरूपपटिलाभवसेन. अथ वा पुञ्ञमहत्तेन इज्झति. जातिमहत्तेन लभति. इस्सरियमहत्तेन पटिलभति. सुखमहत्तेन अधिगच्छति. सम्पत्तिमहत्तेन विन्दतीति.
एकंसवचनन्ति एककोट्ठासवचनं. ‘‘एकंसं चीवरं कत्वा (पारा. ३४९, ३६७), एकंसब्याकरणीयो पञ्हो’’तिआदीसु (दी. नि. ३.३१२; अ. नि. ४.४२) विय अनेकंसगहणपटिक्खेपो. निस्संसयवचनन्ति संसयविरहितवचनं, सन्देहपटिक्खेपवचनन्ति अत्थो. निक्कङ्खावचनन्ति ‘‘कथमिदं कथमिद’’न्ति कङ्खापटिक्खेपवचनं. अद्वेज्झवचनन्ति द्विधाभावं ¶ द्वेज्झं, तंअभावेन अद्वेज्झवचनं. द्विधाभावविरहितं ‘‘अद्वेज्झवचना बुद्धा’’तिआदीसु विय विमतिपटिक्खेपो. अद्वेळ्हकवचनन्ति द्विहदयाभावेन अद्वेळ्हकं. ‘‘इतिहास, इतिहासा’’ति द्वेळ्हकपटिक्खेपवचनं. नियोगवचनन्ति एकस्मिं अत्थे द्वे न युज्जन्तीति नियोगवचनं द्विधापथपटिक्खेपो. अञ्ञत्थ पन ‘‘नियोगा अनागतारम्मणा नत्थी’’ति आगतं. अपण्णकवचनन्ति पलासरहितं सारवचनं अविरद्धकारणं ‘‘अपण्णकं ठानमेके’’तिआदीसु (जा. १.१.१) विय, अपण्णकमणि विय सप्पतिट्ठवचनं. अवत्थापनवचनमेतन्ति एतं वचनं ओतरित्वा पतिट्ठितं सन्तिट्ठापनं ठपनं.
यानि ¶ इमस्मिं महानिद्देसे विभत्तिं आरोपितानि पदानि, तानि विभत्तिं गच्छन्तानि तीहि कारणेहि विभत्तिं गच्छन्ति, नाना होन्तानि चतूहि कारणेहि नाना भवन्ति. अपरदीपना पनेत्थ द्वे ठानानि गच्छन्ति. कथं? तानि हि ब्यञ्जनवसेन उपसग्गवसेन अत्थवसेन वाति इमेहि तीहि कारणेहि विभत्तिं गच्छन्ति. तत्थ ‘‘कोधो कुज्झना कुज्झितत्तं, दोसो दुस्सना दुस्सितत्त’’न्ति (ध. स. १०६६) एवं ब्यञ्जनवसेन विभत्तिगमनं वेदितब्बं. तत्थ हि एकोव कोधो ब्यञ्जनवसेन एवं विभत्तिं लभति. ‘‘इज्झति समिज्झति लभति पटिलभति गच्छति अधिगच्छती’’ति एवं पन उपसग्गवसेन विभत्तिगमनं वेदितब्बं. ‘‘पण्डिच्चं कोसल्लं नेपुञ्ञं वेभब्या चिन्ता उपपरिक्खा’’ति (ध. स. १६) एवं अत्थवसेन विभत्तिगमनं वेदितब्बं.
तेसु पीतिपदनिद्देसे ताव इमा तिस्सो विभत्तियो लब्भन्ति. पीति पामोज्जन्ति हि ब्यञ्जनवसेन विभत्तिगमनं होति. आमोदना पमोदना पहासोति उपसग्गवसेन. वित्ति तुट्ठि ओदग्यं अत्तमनताति अत्थवसेन. इमिना नयेन सब्बपदनिद्देसेसु विभत्तिगमनं वेदितब्बं.
नाना ¶ होन्तानिपि नामनानत्तेन लक्खणनानत्तेन किच्चनानत्तेन पटिक्खेपनानत्तेनाति इमेहि चतूहि कारणेहि नाना होन्ति. तत्थ ‘‘कतमो तस्मिं समये ब्यापादो होति? यो तस्मिं समये दोसो दुस्सना’’ति एत्थ ब्यापादोति वा दोसोति वा द्वेपि एते कोधो एव, नामेन पन नानत्तं गताति एवं नामनानत्तेन नानत्तं वेदितब्बं.
रासट्ठेन ¶ च पञ्चपि खन्धा एकोव खन्धो होति. एत्थ पन रूपं रुप्पनलक्खणं, वेदना वेदयितलक्खणा, सञ्ञा सञ्जाननलक्खणा, चेतना चेतयितलक्खणा, विञ्ञाणं विजाननलक्खणन्ति इमिना लक्खणनानत्तेन पञ्चक्खन्धा होन्ति. एवं लक्खणनानत्तेन नानत्तं वेदितब्बं.
‘‘चत्तारो सम्मप्पधाना – इध भिक्खु अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय…पे… चित्तं पग्गण्हाति ¶ पदहती’’ति (विभ. ३९०; दी. नि. २.४०२) एकमेव वीरियं किच्चनानत्तेन चतूसु ठानेसु आगतं. एवं किच्चनानत्तेन नानत्तं वेदितब्बं.
‘‘चत्तारो असद्धम्मा कोधगरुता, न सद्धम्मगरुता, मक्खगरुता, न सद्धम्मगरुता, लाभगरुता, न सद्धम्मगरुता, सक्कारगरुता, न सद्धम्मगरुता’’ति एवमादीसु (अ. नि. ४.४४) पन पटिक्खेपनानत्तेन नानत्तं वेदितब्बं.
इमानि पन चत्तारि नानत्तानि न पीतियायेव लब्भन्ति, सब्बेसुपि यथालाभवसेन लब्भन्ति. पीतिया हि पीतीति नामं, चित्तस्स चित्तन्ति नामं. पीति च फरणलक्खणा, वेदना वेदयितलक्खणा, सञ्ञा सञ्जाननलक्खणा, चेतना चेतयितलक्खणा, विञ्ञाणं विजाननलक्खणं.
तथा पीति फरणकिच्चा, वेदना अनुभवनकिच्चा, सञ्ञा सञ्जाननकिच्चा, चेतना चेतयितकिच्चा, विञ्ञाणं विजाननकिच्चन्ति एवं किच्चनानत्तेन नानत्तं वेदितब्बं. पटिक्खेपनानत्तं पीतिपदे नत्थि.
अलोभादिनिद्देसे पन ‘‘अलोभो अलुब्भना अलुब्भितत्त’’न्तिआदिना (ध. स. ३५) नयेन ¶ लब्भतीति एवं पटिक्खेपनानत्तेन नानत्तं वेदितब्बं. एवं सब्बपदनिद्देसेसु लब्भमानवसेन चतुब्बिधम्पि नानत्तं वेदितब्बं.
अपरदीपना पन पदत्थुति वा होति दळ्हीकम्मं वाति एवं द्वे ठानानि गच्छति. यट्ठिकोटिया उप्पीळेन्तेन विय हि सकिमेव ‘‘पीती’’ति वुत्ते एतं पदं फुल्लितमण्डितविभूसितं नाम न होति, पुनप्पुनं ब्यञ्जनवसेन उपसग्गवसेन अत्थवसेन ‘‘पीति पामोज्जं आमोदना पमोदना हासो पहासो वित्ती’’ति (ध. स. ९) वुत्ते फुल्लितमण्डितविभूसितं नाम होति. यथा हि दहरकुमारं नहापेत्वा मनोरमं वत्थं परिदहापेत्वा पुप्फानि पिळन्धापेत्वा अक्खीनि अञ्जेत्वा अथस्स नलाटे एकमेव ¶ मनोसिलाबिन्दुं करेय्य, न तस्स एत्तावता चित्ततिलको नाम होति, नानावण्णेहि पन परिवारेत्वा बिन्दूसु कतेसु चित्ततिलको नाम होति. एवं सम्पदमिदं वेदितब्बं. अयं पदत्थुति नाम.
ब्यञ्जनवसेन ¶ पन उपसग्गवसेन अत्थवसेन च पुनप्पुनं भणनमेव दळ्हीकम्मं नाम. यथा हि ‘‘आवुसो’’ति वा ‘‘भन्ते’’ति वा ‘‘यक्खो’’ति वा ‘‘सप्पो’’ति वा वुत्ते दळ्हीकम्मं नाम न होति, ‘‘आवुसो आवुसो, भन्ते भन्ते, यक्खो यक्खो, सप्पो सप्पो’’ति वुत्ते पन दळ्हीकम्मं नाम होति, एवमेव सकिंदेव यट्ठिकोटिया उप्पीळेन्तेन विय ‘‘पीती’’ति वुत्तमत्ते दळ्हीकम्मं नाम न होति, पुनप्पुनं ब्यञ्जनवसेन उपसग्गवसेन अत्थवसेन ‘‘पीति पामोज्जं आमोदना पमोदना हासो पहासो वित्ती’’ति वुत्तेयेव दळ्हीकम्मं नाम होतीति एवं अपरदीपना द्वे ठानानि गच्छति. एतिस्सापि वसेन लब्भमानकपदनिद्देसेसु सब्बत्थ अत्थो वेदितब्बो.
तत्थ पीनयतीति पीति. सा सम्पियायनलक्खणा, कायचित्तपीणनरसा फरणरसा वा, ओदग्यपच्चुपट्ठाना. या पञ्चकामगुणपटिसञ्ञुत्ताति या रूपादिपञ्चकामकोट्ठासपटिसंयुत्ता पीति, सा पीनयतीति पीति, इदं सभावपदं. पमुदितस्स भावो पामोज्जं. आमोदनाकारो आमोदना. पमोदनाकारो पमोदना. यथा वा भेसज्जानं वा तेलानं वा उण्होदकसीतोदकानं वा एकतो करणं ‘‘मोदना’’ति वुच्चति, एवमयम्पि पीतिधम्मानं एकतो करणेन मोदना. उपसग्गवसेन पन मण्डेत्वा ‘‘आमोदना पमोदना’’ति वुत्ता.
हासेतीति हासो. पहासेतीति पहासो, हट्ठपहट्ठाकारानमेतं अधिवचनं. वित्तीति वित्तं, धनस्सेतं ¶ नामं. अयं पन सोमनस्सपच्चयत्ता वित्तिसरिक्खताय वित्ति. यथा हि धनिनो धनं पटिच्च सोमनस्सं उप्पज्जति, एवं पीतिमतोपि पीतिं पटिच्च सोमनस्सं उप्पज्जति. तस्मा ‘‘वित्ती’’ति वुत्ता. तुट्ठीति सभावसण्ठिताय पीतिया एतं नामं. पीतिमा पन पुग्गलो कायचित्तानं उग्गतत्ता अब्भुग्गतत्ता ‘‘उदग्गो’’ति वुच्चति, उदग्गस्स भावो ओदग्यं.
अत्तनो मनता अत्तमनता. अनभिरद्धस्स हि मनो दुक्खपदट्ठानत्ता न अत्तनो मनो नाम होति, अभिरद्धस्स सुखपदट्ठानत्ता अत्तनो ¶ मनो नाम होति, इति अत्तनो मनता ¶ अत्तमनता, सकमनता, सकमनस्स भावोति अत्थो. सा पन यस्मा न अञ्ञस्स कस्सचि अत्तनो मनता, चित्तस्सेव पनेसा भावो चेतसिको धम्मो, तस्मा ‘‘अत्तमनता चित्तस्सा’’ति वुत्ता.
चित्तविचित्तताय चित्तं. आरम्मणं मिनमानं जानातीति मनो. मानसन्ति मनो एव, ‘‘अन्तलिक्खचरो पासो, य्वायं चरति मानसो’’ति (महाव. ३३; सं. नि. १.१५१) हि एत्थ पन सम्पयुत्तकधम्मो ‘‘मानसो’’ति वुत्तो.
‘‘कथञ्हि भगवा तुय्हं, सावको सासने रतो;
अप्पत्तमानसो सेक्खो, कालंकयिरा जने सुता’’ति. (सं. नि. १.१५९) –
एत्थ अरहत्तं ‘‘मानस’’न्ति वुत्तं. इध पन मनो एव मानसं, ब्यञ्जनवसेन हेतं पदं वड्ढितं.
हदयन्ति चित्तं. ‘‘चित्तं वा ते खिपिस्सामि, हदयं वा ते फालेस्सामी’’ति (सु. नि. आळवकसुत्तं; सं. नि. १.२३७; २४६) एत्थ उरो ‘‘हदय’’न्ति वुत्तं. ‘‘हदया हदयं मञ्ञे अञ्ञाय तच्छती’’ति (म. नि. १.६३) एत्थ चित्तं. ‘‘वक्कं हदय’’न्ति (खु. पा. ३.द्वतिंसाकारो; दी. नि. २.३७७; म. नि. १.११०) एत्थ हदयवत्थु. इध पन चित्तमेव अब्भन्तरट्ठेन ‘‘हदय’’न्ति वुत्तं. तमेव परिसुद्धट्ठेन पण्डरं, भवङ्गं सन्धायेतं वुत्तं. यथाह – ‘‘पभस्सरमिदं, भिक्खवे, चित्तं, तञ्च खो आगन्तुकेहि उपक्किलेसेहि उपक्किलिट्ठ’’न्ति (अ. नि. १.४९). ततो निक्खन्तत्ता पन अकुसलम्पि ¶ गङ्गाय निक्खन्ता नदी गङ्गा विय गोधावरितो निक्खन्ता गोधावरी विय च ‘‘पण्डर’’न्त्वेव वुत्तं.
मनो मनायतनन्ति इध पन मनोग्गहणं मनस्सेव आयतनभावदीपनत्थं. तेनेतं दीपेति ‘‘नयिदं देवायतनं विय मनस्स आयतनत्ता मनायतनं, अथ खो मनो एव आयतनं मनायतन’’न्ति. तत्थ ¶ निवासट्ठानट्ठेन आकरट्ठेन समोसरणट्ठानट्ठेन सञ्जातिदेसट्ठेन कारणट्ठेन च आयतनं वेदितब्बं. तथा हि लोके ‘‘इस्सरायतनं, वासुदेवायतन’’न्तिआदीसु निवासट्ठानं ‘‘आयतन’’न्ति वुच्चति. ‘‘सुवण्णायतनं, रजतायतन’’न्तिआदीसु आकरो. सासने पन ‘‘मनोरमे आयतने, सेवन्ति नं विभङ्गमा’’तिआदीसु (अ. नि. ५.३८) समोसरणट्ठानं. ‘‘दक्खिणापथो ¶ गुन्नं आयतन’’न्तिआदीसु सञ्जातिदेसो. ‘‘तत्र तत्रेव सक्खिभब्बतं पापुणाति सति सतिआयतने’’तिआदीसु (अ. नि. ३.१०२; ५.२३; म. नि. ३.१५८) कारणं. इध पन सञ्जातिदेसट्ठेन समोसरणठानट्ठेन कारणट्ठेनाति तिधापि वट्टति.
फस्सादयो हि धम्मा एत्थ सञ्जायन्तीति सञ्जातिदेसट्ठेनपि एतं आयतनं. बहिद्धा रूपसद्दगन्धरसफोट्ठब्बा आरम्मणभावेनेत्थ ओसरन्तीति समोसरणठानट्ठेनपि आयतनं. फस्सादीनं पन सहजातादिपच्चयट्ठेन कारणत्ता कारणट्ठेनपि आयतनन्ति वेदितब्बं. तदेव मननलक्खणे इन्दट्ठं कारेतीति इन्द्रियं, मनो एव इन्द्रियं मनिन्द्रियं.
विजानातीति विञ्ञाणं. विञ्ञाणमेव खन्धो विञ्ञाणक्खन्धो. तस्स रासिआदिवसेन अत्थो वेदितब्बो. ‘‘महाउदकक्खन्धोत्वेव सङ्खं गच्छती’’ति (अ. नि. ४.५१) एत्थ हि रासट्ठेन खन्धो वुत्तो. ‘‘सीलक्खन्धो समाधिक्खन्धो’’तिआदीसु (दी. नि. ३.५५५) गुणट्ठेन. ‘‘अद्दसा खो भगवा महन्तं दारुक्खन्ध’’न्ति (सं. नि. ४.२४१-२४२) एत्थ पण्णत्तिमत्तट्ठेन. इध पन रुळ्हितो खन्धो वुत्तो. रासट्ठेन हि विञ्ञाणक्खन्धस्स एकदेसो एकं विञ्ञाणं. तस्मा यथा रुक्खस्स एकदेसं छिन्दन्तो ‘‘रुक्खं छिन्दती’’ति वुच्चति, एवमेव विञ्ञाणक्खन्धस्स एकदेसभूतं एकम्पि विञ्ञाणं रूळ्हितो ‘‘विञ्ञाणक्खन्धो’’ति वुत्तं.
तज्जा मनोविञ्ञाणधातूति तेसं फस्सादीनं धम्मानं अनुच्छविका ¶ मनोविञ्ञाणधातु. इमस्मिञ्हि पदे एकमेव चित्तं मिननट्ठेन मनो, विजाननट्ठेन विञ्ञाणं, सभावट्ठेन निस्सत्तट्ठेन ¶ वा धातूति तीहि नामेहि वुत्तं. सहगतोति अविजहितो. सहजातोति सद्धिं निग्गतो. संसट्ठोति संसग्गो हुत्वा ठितो. सम्पयुत्तोति समं पकारेहि युत्तो. कतमेहि पकारेहीति? एकुप्पादादीहि. नत्थि केचि धम्मा केहिचि धम्मेहि सम्पयुत्ताति? आमन्ता. इति हि इमस्स पञ्हस्स पटिक्खेपे ‘‘ननु अत्थि केचि धम्मा केहिचि धम्मेहि सहगता सहजाता संसट्ठा एकुप्पादा एकनिरोधा एकवत्थुका एकारम्मणा’’ति (कथा. ४७३) एवं एकुप्पादतादीनं वसेन सम्पयोगत्थो वुत्तो. इति इमेहि एकुप्पादतादीहि ¶ समं पकारेहि युत्तो सम्पयुत्तो. एकुप्पादोति एकतो उप्पन्नो, न विनाति अत्थो. एकनिरोधोति एकतो निरोधो. एकवत्थुकोति हदयवत्थुवसेन एकवत्थुको. एकारम्मणोति रूपादिवसेन एकारम्मणो.
एत्थ सहगतसद्दो तब्भावे, वोकिण्णे, आरम्मणे, निस्सये, संसट्ठेति पञ्चसु अत्थेसु दिस्सति जिनवचने. ‘‘यायं तण्हा पोनोभविका नन्दिरागसहगता’’ति (महाव. १४; विभ. २०३; म. नि. ३.३७४; सं. नि. ५.१०८१; पटि. म. २.३०) एत्थ तब्भावे वेदितब्बो, नन्दिरागभूताति अत्थो. ‘‘या, भिक्खवे, वीमंसा कोसज्जसहगता कोसज्जसम्पयुत्ता’’ति (सं. नि. ५.८३२) एत्थ वोकिण्णे, अन्तरन्तरा उप्पज्जमानेन कोसज्जेन वोकिण्णाति अयमेत्थ अत्थो. ‘‘लाभी होति रूपसहगतानं वा समापत्तीनं अरूपसहगतानं वा समापत्तीन’’न्ति (पु. प. ३-६) एत्थ आरम्मणे, रूपारम्मणानं अरूपारम्मणानन्ति अत्थो. ‘‘अट्ठिकसञ्ञासहगतं सतिसम्बोज्झङ्गं भावेती’’ति (सं. नि. ५.२३८) एत्थ निस्सये, अट्ठिकसञ्ञं निस्साय अट्ठिकसञ्ञं भावेत्वा पटिलद्धन्ति अत्थो. ‘‘इदं सुखं इमाय पीतिया सहगतं होति सहजातं सम्पयुत्त’’न्ति (विभ. ५७८) एत्थ संसट्ठे, संमिस्सन्ति अत्थो. इमस्मिम्पि ठाने संसट्ठे आगतो.
सहजातसद्दो ¶ ‘‘सहजातं पुरेजातं पच्छाजात’’न्ति (पट्ठ. १.१.४३५) एत्थ विय सहजाते. संसट्ठसद्दो ‘‘गिहीहि संसट्ठो’’ति च, ‘‘एवं संसट्ठो, भन्ते’’ति (सं. नि. ३.३) चाति एवमादीसु संसग्गे. ‘‘किसे थूले विवज्जेत्वा संसट्ठा योजिता हया’’ति (जा. २.२२.७०) एत्थ सदिसे.
‘‘पुचिमन्दपरिवारो, अम्बो ते दधिवाहन;
मूलं मूलेन संसट्ठं, साखा साखा निसेवरे’’ति. (जा. १.२.७२) –
एत्थ उपचिते. ‘‘चित्तसंसट्ठा धम्मा’’ति (ध. स. दुकमातिका ५९) एत्थ चित्तसम्पयुत्तधम्मे ¶ . इध पन यो फलप्पदाने अवियोगधम्मो विनिब्भोगं अकत्वा एकुप्पादादिधम्मो हुत्वा ‘‘सम्पयुत्तो’’ति वुच्चति. तंविसयो. अथ वा ‘‘सहगतो’’ति वत्वा पच्छतो पच्छतो आगतसुत्तेन विय सो न होतीति दस्सेतुं ¶ ‘‘सहजातो’’ति वुत्तं. एकतो उप्पन्नरूपारूपं विय सोपि न होतीति दस्सेतुं ‘‘संसट्ठो’’ति वुत्तं.
खीरोदकं विय च सोपि न होतीति दस्सेतुं ‘‘सम्पयुत्तो’’ति वुत्तं. विनिब्भोगं कातुं असक्कुणेय्यट्ठेन हि सहुप्पन्ना धम्मा सम्पयुत्तापि अत्थि खीरतेलं विय. तथा विप्पयुत्तापि खीरतो अपनीतं नवनीतं विय. एवं लक्खणसम्पयुत्तो एकुप्पादादिलक्खणोयेव होतीति दस्सेतुं ‘‘एकुप्पादो’’तिआदि वुत्तं. एत्थ एकुप्पादसहजातानं किं नानत्तं? उप्पादे अन्तरविरहितो एकुप्पादो. खीरकालमुत्तस्सापि दधिनो मथने मथने पाकटं नवनीतं विय पुरेभत्तपच्छाभत्तवसेन एकदिवसमेव जातो विय सो न होतीति दस्सेतुं एकक्खणे निब्बत्तोति सहजातो. एकवत्थुकोति पतिट्ठट्ठेन एकपरिच्छेदेन एकवत्थुको, द्विन्नं ¶ भिक्खूनं एकवत्थुकता विय ठानन्तरविरहितो. एकारम्मणोति अनियतेकारम्मणो न चक्खुविञ्ञाणं वियाति एवमेके वण्णयन्ति.
मच्चोति मूलपदं. रूपादीसु सत्तो लग्गो लग्गितोति सत्तो. वुत्तञ्हेतं ‘‘सत्तो सत्तोति, भन्ते, वुच्चति, कित्तावता नु खो, भन्ते, ‘सत्तो’ति वुच्चतीति? रूपे खो, राध, यो छन्दो यो रागो या नन्दी या तण्हा, तत्र सत्तो तत्र विसत्तो, तस्मा ‘सत्तो’ति वुच्चती’’ति (सं. नि. ३.१६१; महानि. ७). सत्तयोगेन वा सत्तो. सुगतिदुग्गतिं नरतीति नरो. मनुनो पुत्तोति मानवो. उपकरणेन सयं पोसयतीति पोसो. पुं वुच्चति निरयो, तं गलतीति पुग्गलो. जीवितिन्द्रियं धारेतीति जीवो. चुतितो जातिं गच्छतीति जागु. जियतीति जन्तु. इन्द्रियेन गच्छतीति इन्दगु. अथ वा इन्दभूतेन कम्मुना गच्छतीति इन्दगु. ‘‘हिन्दगू’’तिपि पाळि. हिन्दन्ति मरणं, तं गच्छतीति हिन्दगु. मनुतो जातोति मनुजो. यं सादियतीति यं रूपादिं अस्सादियति. सेसं वुत्तनयमेव. इतो परं वुत्तमत्थं निगमेन्तो तेनाह भगवा –
‘‘कामं कामयमानस्स…पे… लद्धा मच्चो यदिच्छती’’ति;
इतो परं एत्तकम्पि अवत्वा विसेसमत्तमेव वक्खाम.
२. तस्स ¶ ¶ चे कामयानस्साति तस्स पुग्गलस्स कामे इच्छमानस्स, कामेन वा यायमानस्स. छन्दजातस्साति जाततण्हस्स. जन्तुनोति सत्तस्स. ते कामा परिहायन्तीति ते कामा परिहायन्ति चे. सल्लविद्धोव रुप्पतीति अथ सो अयोमयादिना सल्लेन विद्धो विय पीळीयति. इतो परं वुत्तं वज्जेत्वा अवुत्तेसु यं यं अनुत्तानं, तं तदेव कथयिस्सामि.
चक्खुपीणनं आरम्मणं पापुणनवसेन यायति गच्छति ¶ . दस्सनीयवसेन पियत्तं आरम्मणवसेन अप्पापेतीति निय्यति. सवनीयं हुत्वा कण्णसोतपीणनं आरम्मणवसेन परिकड्ढतीति वुय्हति. सरितब्बं हुत्वा चित्तपीणनं आरम्मणवसेन गहेत्वा उपसंहरीयतीति संहरीयति. यथाति ओपम्मत्थे निपातो. हत्थिना यायति गच्छतीति हत्थियानेन वा, वाइति विकप्पत्थे. अस्सेन यायति गच्छतीति अस्सयानेन वा. गोयुत्तं वय्हादियानं गोयानं, तेन गोयानेन. अजयानादीसुपि एसेव नयो. इट्ठवसेन जातो सञ्जातो.
आरम्मणपियत्तवसेन निब्बत्तो अभिनिब्बत्तो. आरम्मणमनापभावेन पातुभूतो. अथ वा कामरागवसेन जातो सञ्जातो. कामनन्दिवसेन निब्बत्तो अभिनिब्बत्तो. कामतण्हावसेन कामसिनेहवसेन कामच्छन्दवसेन कामपरिळाहवसेन च पातुभूतोति वेदितब्बो.
ते वा कामा परिहायन्तीति ते वत्थुकामादयो परिहायन्ति विगच्छन्ति. सो वा कामेहि परिहायतीति एसो खत्तियादिपुग्गलो वत्थुकामादिकामेहि परिहायति विगच्छति ‘‘पुब्बेव मच्चं विजहन्ति भोगा, मच्चो धने पुब्बतरं जहाती’’ति (जा. १.५.२) एवमादीसु विय. कथन्ति केन पकारेन. तिट्ठन्तस्सेवाति धरन्तस्सेव. ते भोगेति ते वत्थुकामादयो भोगे. राजानो वाति पथब्यादिराजानो. हरन्तीति गहेत्वा गच्छन्ति, अपहरन्ति वा. चोरा वाति सन्धिच्छेदादिका. अग्गि वाति दावग्गिआदि. दहतीति झापेति भस्मं करोति. उदकं वाति ओघादिउदकं ¶ . वहतीति गहेत्वा महासमुद्दं पापेति. अप्पिया वाति अकन्ता अमनापा. दायादा हरन्तीति दायज्जविरहिता अस्सामिका हरन्ति. निहितं ¶ वाति निधानं कत्वा ठपितं. नाधिगच्छतीति न विन्दति न पटिलभति, न पस्सतीति अत्थो. दुप्पयुत्ताति विसमपयोगेन योजिता कसिवाणिज्जादिकम्मन्ता. भिज्जन्तीति भेदं पापुणन्ति, न पवत्तन्तीति अत्थो. ‘‘भञ्जन्ति रथं अयानका’’तिआदीसु (जा. २.२१.२९६) सम्भवो वेदितब्बो.
कुले वा कुलङ्गारो उप्पज्जतीति खत्तियादिकुले कुलझापको कुले अन्तिमपुरिसो निब्बत्तति ¶ . ‘‘कुलङ्करो’’तिपि पाळि. यो ते भोगे विकिरतीति यो एसो कुले पच्छिमको ते हिरञ्ञादिके भोगे खेपेति. विधमतीति वियोगं करोति, दूरे खिपति. विद्धंसेतीति नासेति अदस्सनं गमेति. अथ वा इत्थिधुत्तो हुत्वा विकिरति. सुराधुत्तो हुत्वा विधमति. अक्खधुत्तो हुत्वा विद्धंसेति. विकिरति वा उप्पन्नं आयं अजाननेन. विधमति विस्सज्जनमुखं अजाननेन. विद्धंसेति ठपितट्ठाने आरक्खं असंविधानेनाति एवमादिना योजेतब्बं.
अनिच्चतायेव अट्ठमीति विनासभावो एव अट्ठमो. हायन्तीति अदस्सनं यन्ति. परिहायन्तीति न पुन पञ्ञायन्ति. परिधंसेन्तीति ठानतो अपगच्छन्ति. परिपतन्तीति पग्घरन्ति. अन्तरधायन्तीति अन्तरधानं अदस्सनं गच्छन्ति. विप्पलुज्जन्तीति चुण्णविचुण्णा हुत्वा अपगच्छन्ति.
तिट्ठन्तेव ¶ ते भोगेति तेसं धनानं ठितकाले ‘‘तिट्ठन्ते निब्बुते चापी’’ति एवमादीसु (वि. व. ८०६) विय. सोति सो भोगसामिको पुग्गलो. चवति देवलोकतो. मरति मनुस्सलोकतो. विप्पलुज्जति नागसुपण्णादिलोकतो. अथ वा हायति धञ्ञकोट्ठागारवसेन. परिहायति धनकोट्ठागारवसेन. परिधंसति बलिबद्दहत्थिअस्सादिवसेन. परिपतति दासिदासवसेन. अन्तरधायति दाराभरणवसेन. नस्सति उदकादिवसेनाति एके वण्णयन्ति.
अयोमयेनाति काळलोहादिनिब्बत्तेन. सल्लेनाति कण्डेन. अट्ठिमयेनाति मनुस्सट्ठिं ठपेत्वा अवसेसेन. दन्तमयेनाति हत्थिदन्तादिना. विसाणमयेनाति गोविसाणादिना. कट्ठमयेनाति वेळुकट्ठादिना. विद्धोति वुत्तप्पकारसल्लानं अञ्ञतरञ्ञतरेन पहटो. रुप्पतीति विकिरति, विकारं आपज्जति. कुप्पतीति चलति, कोपं उप्पादेति. घट्टीयतीति ¶ घट्टितो होति. पीळीयतीति पीळितो होति, लद्धप्पहारो कुप्पति. ‘‘ततियदिवसे सलाकं पवेसेत्वा धोवनकाले घट्टीयति. खारप्पदाने पीळीयति. पहारधोवने वा रुप्पति. तस्मिं दुक्खुप्पादने कुप्पति. सलाकपवेसने पीळीयति. खारप्पदाने घट्टीयती’’ति एवमेके वण्णयन्ति.
ब्याधितोति लद्धप्पहारो हुत्वा पीळितो. दोमनस्सितोति दोमनस्सप्पत्तो. विपरिणामञ्ञथाभावाति पकतिभावं जहित्वा अञ्ञथाभावं उपनीतेन, अन्तोसोसादि सोको च वाचाविप्पलापो परिदेवो च कायपीळनादि दुक्खञ्च चित्तपीळनादि दोमनस्सञ्च भुसो आयासो उपायासो च. एते वुत्तप्पकारा सोकादयो उप्पज्जन्ति समुदाचारं गच्छन्ति.
३. ततियगाथायं ¶ सङ्खेपत्थो – यो पन इमे कामे तत्थ छन्दरागविक्खम्भनेन वा समुच्छेदेन वा अत्तनो पादेन सप्पस्स सिरं विय परिवज्जेति, सो भिक्खु सब्बलोकं विप्फारेत्वा ¶ ठितत्ता लोके विसत्तिकासङ्खातं तण्हं सतो हुत्वा समतिवत्ततीति.
योति विभजितब्बं पदं. यो यादिसोतिआदीनि तस्स विभजनपदानि. एत्थ च यस्मा योति अत्थपदं. तञ्च अनियमेन पुग्गलं दीपेति. तस्मा तस्स अत्थं दस्सेन्तो अनियमेन पुग्गलदीपकं यो-सद्दमेव आह. तस्मा एत्थ एवमत्थो वेदितब्बो – योति यो कोचीति. यस्मा यो यो कोचि नाम, सो अवस्सं यथालिङ्गयथायुत्तयथाविहितयथाप्पकारयंठानपत्तयंधम्मसमन्नागतवसेन एकेनाकारेन पञ्ञायति, तस्मा तं तत्थ ञापेतुं तं भेदं पकासेन्तो ‘‘यादिसो’’तिआदिमाह. तत्थ यादिसोति लिङ्गवसेन यादिसो वा तादिसो वा होतु, दीघो वा रस्सो वा काळो वा ओदातो वा मङ्गुरच्छवि वा किसो वा थूलो वाति अत्थो.
यथायुत्तोति योगवसेन येन वा तेन वा युत्तो होतु, नवकम्मयुत्तो वा उद्देसयुत्तो वा वासधुरयुत्तो वाति अत्थो. यथाविहितोति यथाठपितो नवकम्माधिट्ठायिकादिवसेन. यथापकारोति यथापकारेन पतिट्ठितो पदीपनायकादिवसेन. यंठानप्पत्तोति ¶ यं ठानन्तरं पत्तो सेनापतिसेट्ठिट्ठानादिवसेन. यंधम्मसमन्नागतोति येन धम्मेन उपागतो धुतङ्गादिवसेन.
विक्खम्भनतो वाति उपचारप्पनासमाधीति किलेसानं दूरीकरणतो वा घटप्पहारेन सेवालानं विय. समुच्छेदतो वाति पुन अप्पवत्तिं कत्वा अच्चन्ततो मग्गेन किलेसानं उच्छिन्नमूलतो पहानवसेन समुच्छेदतो वा. अट्ठिकङ्कलूपमा कामातिआदीनि एकादस पदानि विपस्सनावसेन वुत्तानि.
बुद्धानुस्सतिं भावेन्तोपीतिआदीनि छ पदानि मरणस्सतिं भावेन्तोपि, उपसमानुस्सतिं भावेन्तोपीति ¶ इमानि च उपचारज्झानवसेन वुत्तानि. आनापानस्सतिं भावेन्तोपि, कायगतासतिं भावेन्तोपि, पठमं झानं भावेन्तोपीतिआदीनि नेवसञ्ञानासञ्ञायतनसमापत्तिं भावेन्तोपीति परियोसानानि अप्पनाज्झानवसेन वुत्तानि. तत्थ अट्ठिकङ्कलूपमा कामाति सुनिक्कन्तं निक्कन्तं निम्मंसं लोहितमक्खितं अट्ठिकङ्कलं उपमा एतेसं कामानन्ति अट्ठिकङ्कलूपमा कामा. अप्पस्सादट्ठेनाति ‘‘अप्पं परित्तं सुखस्सादं आदीनवो एत्थ भिय्यो’’ति दस्सनट्ठेन. पस्सन्तोति ‘‘यावदेव पन सो कुक्कुरो किलमथस्स विघातस्स भागी अस्सा’’ति ञाणचक्खुना पस्सन्तो. परिवज्जेतीति दूरङ्गमेति. वुत्तञ्हेतं भगवता –
‘‘सेय्यथापि ¶ , गहपति, कुक्कुरो जिघच्छादुब्बल्यपरेतो गोघातकसूनं पच्चुपट्ठितो अस्स, तमेनं दक्खो गोघातको वा गोघातकन्तेवासी वा अट्ठिकङ्कलं सुनिक्कन्तं निक्कन्तं निम्मंसं लोहितमक्खितं उपसुम्भेय्य. तं किं मञ्ञसि, गहपति, अपि नु खो सो कुक्कुरो अम्हं अट्ठिकङ्कलं सुनिक्कन्तं निक्कन्तं निम्मंसं लोहितमक्खितं पलेहन्तो जिघच्छादुब्बल्यं पटिविनेय्या’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘तं किस्स हेतु’’? ‘‘अदुञ्हि, भन्ते, अट्ठिकङ्कलं सुनिक्कन्तं निक्कन्तं निम्मंसं लोहितमक्खितं, यावदेव पन सो कुक्कुरो किलमथस्स विघातस्स भागी अस्सा’’ति. ‘‘एवमेव खो, गहपति, अरियसावको इति पटिसञ्चिक्खति ‘अट्ठिकङ्कलूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो’ति. एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा यायं उपेक्खा नानत्ता नानत्तसिता ¶ , तं अभिनिवज्जेत्वा यायं उपेक्खा एकत्ता एकत्तसिता, यत्थ सब्बसो लोकामिसुपादाना अपरिसेसा निरुज्झन्ति, तमेवूपेक्खं भावेती’’ति (म. नि. २.४२).
गिज्झादीहि साधारणा मंसपेसि उपमा एतेसन्ति मंसपेसूपमा. बहूनं साधारणट्ठेन बहुसाधारणा. आदित्तं तिणुक्कं उपमा एतेसन्ति तिणुक्कूपमा. अनुदहनट्ठेनाति हत्थादिझापनट्ठेन. साधिकपोरिसप्पमाणा ¶ वीतच्चिकानं वीतधूमानं अङ्गारानं पूरा अङ्गारकासु उपमा एतेसन्ति अङ्गारकासूपमा. महापरिळाहट्ठेनाति महन्तपरितापनट्ठेन. आरामरामणेय्यादिकं सुपिनं उपमा एतेसन्ति सुपिनकूपमा. इत्तरपच्चुपट्ठानट्ठेनाति अप्पत्वा, न उपगन्त्वा तिट्ठनट्ठेन. याचितेन लद्धं यानादिभण्डं उपमा एतेसन्ति याचितकूपमा. तावकालिकट्ठेनाति अनिबन्धनट्ठेन. सम्पन्नफलरुक्खो उपमा एतेसन्ति रुक्खफलूपमा. सम्भञ्जनपरिभञ्जनट्ठेनाति साखाभञ्जनट्ठेन चेव समन्ततो भञ्जित्वा रुक्खपातनट्ठेन च. असि च सूना च उपमा एतेसन्ति असिसूनूपमा. अधिकुट्टनट्ठेनाति छिन्दनट्ठेन. सत्तिसूलं उपमा एतेसन्ति सत्तिसूलूपमा. विनिविज्झनट्ठेनाति निपतेत्वा गमनट्ठेन. भयजननट्ठेन सप्पसिरं उपमा एतेसन्ति सप्पसिरूपमा. सप्पटिभयट्ठेनाति सह अभिमुखे भयट्ठेन. दुक्खजननं अग्गिक्खन्धं उपमा एतेसन्ति अग्गिक्खन्धूपमा. महाभितापनट्ठेनाति महन्तअभितापकायपीळाउप्पादनट्ठेनाति कामं परिवज्जेतीति. वुत्तञ्हेतं –
‘‘सेय्यथापि, गहपति, गिज्झो वा कङ्को वा कुललो वा मंसपेसिं आदाय उड्डीयेय्य, तमेनं गिज्झापि कङ्कापि कुललापि अनुपतित्वा अनुपतित्वा वितच्छेय्युं विस्सज्जेय्युं. तं किं मञ्ञसि, गहपति, सचे सो गिज्झो वा कङ्को वा कुललो वा तं मंसपेसिं न खिप्पमेव पटिनिस्सज्जेय्य, सो ततोनिदानं मरणं वा निगच्छेय्य ¶ , मरणमत्तं वा दुक्ख’’न्ति ‘‘एवं, भन्ते’’. ‘‘एवमेव खो, गहपति, अरियसावको ¶ इति पटिसञ्चिक्खति ‘मंसपेसूपमा कामा वुत्ता भगवता…पे… तमेवूपेक्खं भावेति. सेय्यथापि, गहपति, पुरिसो आदित्तं तिणुक्कं आदाय पटिवातं गच्छेय्य. तं किं मञ्ञसि, गहपति, सचे ¶ सो पुरिसो तं आदित्तं तिणुक्कं न खिप्पमेव पटिनिस्सज्जेय्य, तस्स सा आदित्ता तिणुक्का हत्थं वा दहेय्य, बाहुं वा दहेय्य, अञ्ञतरं वा अञ्ञतरं वा अङ्गपच्चङ्गं दहेय्य, सो ततोनिदानं मरणं वा निगच्छेय्य, मरणमत्तं वा दुक्ख’’न्ति? ‘‘एवं, भन्ते’’. ‘‘एवमेव खो, गहपति, अरियसावको इति पटिसञ्चिक्खति ‘तिणुक्कूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा…पे… तमेवूपेक्खं भावेति. सेय्यथापि, गहपति, अङ्गारकासु साधिकपोरिसा पूरा अङ्गारानं वीतच्चिकानं वीतधूमानं. अथ पुरिसो आगच्छेय्य जीवितुकामो अमरितुकामो सुखकामो दुक्खप्पटिक्कूलो, तमेनं द्वे बलवन्तो पुरिसा नानाबाहासु गहेत्वा अङ्गारकासुं उपकड्ढेय्युं. तं किं मञ्ञसि गहपति, अपि नु सो पुरिसो इति चिति चेव कायं सन्नामेय्या’’ति? ‘‘एवं, भन्ते’’. ‘‘तं किस्सहेतु’’? ‘‘विदितञ्हि, भन्ते, तस्स पुरिसस्स ‘इमञ्च अहं अङ्गारकासुं पपतिस्सामि, ततोनिदानं मरणं वा निगच्छिस्सामि मरणमत्तं वा दुक्ख’’’न्ति. ‘‘एवमेव खो गहपति अरियसावको इति पटिसञ्चिक्खति ‘अङ्गारकासूपमा कामा वुत्ता भगवता…पे… तमेवूपेक्खं भावेति. सेय्यथापि, गहपति, पुरिसो सुपिनकं पस्सेय्य आरामरामणेय्यकं वनरामणेय्यकं भूमिरामणेय्यकं पोक्खरणिरामणेय्यकं, सो पटिबुद्धो न किञ्चि पटिपस्सेय्य. एवमेव खो, गहपति, अरियसावको इति पटिसञ्चिक्खति ‘सुपिनकूपमा कामा वुत्ता भगवता…पे… तमेवूपेक्खं भावेति. सेय्यथापि, गहपति, पुरिसो याचितकं भोगं याचित्वा यानं वा पोरिसेय्यं पवरमणिकुण्डलं. सो तेहि याचितकेहि भोगेहि पुरक्खतो ¶ परिवुतो अन्तरापणं पटिपज्जेय्य. तमेनं जनो दिस्वा एवं वदेय्य ‘भोगी वत भो पुरिसो, एवं किर भो भोगिनो भोगानि भुञ्जन्ती’ति. तमेनं सामिका यत्थ यत्थेव तानि पस्सेय्युं, तत्थ तत्थेव तानि हरेय्युं. तं किं मञ्ञसि, गहपति, अलं नु खो तस्स पुरिसस्स अञ्ञथत्ताया’’ति? ‘‘एवं, भन्ते’’. ‘‘तं किस्सहेतु’’? ‘‘सामिनो हि, भन्ते, तानि हरन्ती’’ति. ‘‘एवमेव खो, गहपति, अरियसावको इति पटिसञ्चिक्खति ‘याचितकूपमा ¶ कामा वुत्ता भगवता…पे… तमेवूपेक्खं भावेति. सेय्यथापि, गहपति, गामस्स वा निगमस्स वा अविदूरे तिब्बो वनसण्डो, तत्रस्स रुक्खो सम्पन्नफलो च उपपन्नफलो च. न चस्सु कानिचि फलानि भूमियं पतितानि. अथ पुरिसो ¶ आगच्छेय्य फलत्थिको फलगवेसी फलपरियेसनं चरमानो. सो तं वनसण्डं अज्झोगाहेत्वा तं रुक्खं पस्सेय्य सम्पन्नफलञ्च उपपन्नफलञ्च. तस्स एवमस्स ‘अयं खो रुक्खो सम्पन्नफलो च उपपन्नफलो च, नत्थि च कानिचि फलानि भूमियं पतितानि, जानामि खो पनाहं रुक्खं आरोपितुं. यंनूनाहं इमं रुक्खं आरोहित्वा यावदत्थञ्च खादेय्यं, उच्छङ्गञ्च पूरेय्य’न्ति? सो तं रुक्खं आरोहित्वा यावदत्थञ्च खादेय्य, उच्छङ्गञ्च पूरेय्य. अथ दुतियो पुरिसो आगच्छेय्य फलत्थिको फलगवेसी फलपरियेसनं चरमानो तिण्हं कुठारिं आदाय. सो तं वनसण्डं अज्झोगाहेत्वा तं रुक्खं पस्सेय्य सम्पन्नफलञ्च उपपन्नफलञ्च. तस्स एवमस्स ‘अयं खो रुक्खो सम्पन्नफलो च उपपन्नफलो च, नत्थि च कानिचि फलानि भूमियं पतितानि, न खो पनाहं जानामि रुक्खं आरोहितुं. यंनूनाहं इमं रुक्खं मूलतो छेत्वा यावदत्थञ्च खादेय्यं, उच्छङ्गञ्च पूरेय्य’न्ति. सो तं रुक्खं मूलतोव छिन्देय्य. तं किं मञ्ञसि ¶ , गहपति, अमुको सो पुरिसो पठमं रुक्खं आरूळ्हो, सचे सो न खिप्पमेव ओरोहेय्य, तस्स सो रुक्खो पपतन्तो हत्थं वा भञ्जेय्य पादं वा भञ्जेय्य अञ्ञतरं वा अञ्ञतरं वा अङ्गपच्चङ्गं भञ्जेय्य, सो ततोनिदानं मरणं वा निगच्छेय्य, मरणमत्तं वा दुक्ख’’न्ति? ‘‘एवं, भन्ते’’. ‘‘एवमेव खो, गहपति, अरियसावको इति पटिसञ्चिक्खति ‘रुक्खफलूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो’ति. एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा यायं उपेक्खा नानत्ता नानत्तसिता, तं अभिनिवज्जेत्वा यायं उपेक्खा एकत्ता एकत्तसिता. यत्थ सब्बसो लोकामिसूपादाना अपरिसेसा निरुज्झन्ति. तमेवूपेक्खं भावेती’’ति (म. नि. २.४३-४८).
एवं ¶ अट्ठिकङ्कलादिकअग्गिक्खन्धूपमपरियोसानतो विपस्सनं दस्सेत्वा इदानि उपचारसमाधिं दस्सेन्तो ‘‘बुद्धानुस्सतिं भावेन्तो’’तिआदिमाह.
तत्थ पुनप्पुनं उप्पज्जनतो सति एव अनुस्सति. पवत्तितब्बट्ठानम्हियेव च पवत्तत्ता सद्धापब्बजितस्स कुलपुत्तस्स अनुरूपा सतीतिपि अनुस्सति. बुद्धं आरब्भ उप्पन्ना अनुस्सति बुद्धानुस्सति. अरहतादिबुद्धगुणारम्मणाय सतिया एतं अधिवचनं, तं बुद्धानुस्सतिं. भावेन्तोति वड्ढेन्तो ब्यूहेन्तो. धम्मं आरब्भ उप्पन्ना अनुस्सति धम्मानुस्सति, स्वाक्खाततादिधम्मगुणारम्मणाय सतिया एतं अधिवचनं. सङ्घं आरब्भ उप्पन्ना अनुस्सति सङ्घानुस्सति, सुप्पटिपन्नतादिसङ्घगुणारम्मणाय सतिया एतं अधिवचनं. सीलं आरब्भ उप्पन्ना अनुस्सति ¶ सीलानुस्सति, अत्तनो अखण्डतादिसीलगुणारम्मणाय सतिया एतं अधिवचनं. चागं आरब्भ उप्पन्ना अनुस्सति चागानुस्सति, अत्तनो मुत्तचागतादिचागगुणारम्मणाय सतिया एतं अधिवचनं. देवता आरब्भ उप्पन्ना अनुस्सति देवतानुस्सति, देवता सक्खिट्ठाने ¶ ठपेत्वा अत्तनो सद्धादिगुणारम्मणाय सतिया एतं अधिवचनं. आनापाने आरब्भ उप्पन्ना सति आनापानस्सति, आनापाननिमित्तारम्मणाय सतिया एतं अधिवचनं. मरणं आरब्भ उप्पन्ना सति मरणस्सति, एकभवपरियापन्नजीवितिन्द्रियुपच्छेदसङ्खातमरणारम्मणाय सतिया एतं अधिवचनं.
कुच्छितानं केसादीनं पटिक्कूलानं आयत्ता आकरत्ता कायोति सङ्खं गते सरीरे गता पवत्ता सति कायगतासति, तादिसं वा कायं गता सति ‘‘कायगतसती’’ति वत्तब्बे रस्सं अकत्वा ‘‘कायगतासती’’ति वुत्तं. केसादिकेसु कायकोट्ठासेसु पटिक्कूलनिमित्तारम्मणाय सतिया एतं अधिवचनं. उपसमं आरब्भ उप्पन्ना अनुस्सति. उपसमानुस्सति, सब्बदुक्खूपसमारम्मणाय सतिया एतं अधिवचनं.
वितक्कविचारपीतिसुखचित्तेकग्गतासम्पयुत्तं पठमज्झानं भावेन्तो. पीतिसुखचित्तेकग्गतासम्पयुत्तं दुतियज्झानं भावेन्तो. सुखचित्तेकग्गतासम्पयुत्तं ततियज्झानं भावेन्तो. उपेक्खाचित्तेकग्गतासम्पयुत्तं चतुत्थज्झानं भावेन्तो…पे… नेवसञ्ञानासञ्ञायतनं भावेन्तोपि कामे परिवज्जेतीति.
विक्खम्भनप्पहानं ¶ दस्सेत्वा इदानि समुच्छेदेन कामानं पहानं दस्सेतुं ‘‘सोतापत्तिमग्गं भावेन्तोपी’’तिआदिमाह. तत्थ मग्गसोतस्स आपज्जनं सोतापत्ति, सोतापत्तिया मग्गो सोतापत्तिमग्गो. अपायगमनीये कामेति येहि अपायं गच्छन्ति, ते अपायगमनीये कामे समुच्छेदतो सोतापत्तिमग्गं भावेन्तो परिवज्जेति. पटिसन्धिवसेन सकिंयेव इमं लोकं आगच्छतीति सकदागामी, तस्स मग्गो सकदागामिमग्गो. तं मग्गं भावेन्तो. ओळारिकेति परिळाहप्पत्ते. पटिसन्धिवसेनेव कामभवं नागच्छतीति अनागामी, तस्स मग्गो अनागामिमग्गो. तं मग्गं भावेन्तो. अनुसहगतेति सुखुमभावप्पत्ते. किलेसेहि आरकत्ता, किलेसारीनं हतत्ता, संसारचक्कस्स अरानं हतत्ता, पापकरणे रहाभावा, पच्चयादीनं अरहत्ता ¶ च अरहं, अरहतो भावो अरहत्तं. किं तं? अरहत्तफलं. अरहत्तस्स मग्गो अरहत्तमग्गो. तं अरहत्तमग्गं भावेन्तो. सब्बेन सब्बन्ति सब्बेनाकारेन सब्बं. सब्बथा सब्बन्ति सब्बप्पकारेन सब्बं. असेसं निस्सेसन्ति निरवसेसं गन्धमत्तम्पि अट्ठपेत्वा. अथ वा सब्बेन ¶ सब्बं मूलवसेन. सब्बथा सब्बं आकारनिप्पदेसवसेन. असेसं निस्सेसं भावनानिप्पदेसवसेन. तथा पुरिमेन दुच्चरिताभावेन. दुतियेन परियुट्ठानाभावेन. ततियेन अनुसयाभावेन एवमेके वण्णयन्ति.
सप्पो वुच्चति अहीति यो कोचि सरन्तो गच्छति. केनट्ठेनाति केन अत्थेन. संसप्पन्तो गच्छतीति यस्मा सम्मा संसरन्तो गच्छतीति सप्पो. भुजन्तोति वङ्कवङ्को हुत्वा. पन्नसिरोति निपन्नसीसो हुत्वा. सिरेन सुपतीति सीसं भोगन्तरे कत्वा सुपनभावेन सिरसा सुपतीति सरीसपो. बिले सयतीति बिलासयो. ‘‘बिलसयो’’तिपि पाळि, तं सुन्दरं. गुहायं सेतीति गुहासयो. दाठा तस्स आवुधोति तस्स सप्पस्स दुवे दाठा पहरणसत्थसङ्खातो आवुधो. विसं तस्स घोरन्ति तस्स सप्पस्स ब्यापकसङ्खातं विसं दारुणं कक्खळं. जिव्हा तस्स दुविधाति तस्स सप्पस्स द्वेधा जिव्हा. द्वीहि जिव्हाहि रसं सायतीति दुविधाहि जिव्हाहि रसं जानाति अस्सादं विन्दति सादियतीति. जीवितुं कामयतीति जीवितुकामो. अमरितुं कामयतीति अमरितुकामो. सुखं कामयतीति सुखकामो. दुक्खप्पटिक्कूलोति दुक्खं ¶ अनिच्छमानो. पादेनाति अत्तनो पादेन. सप्पसिरन्ति सप्पस्स सीसं. वज्जेय्याति दूरतो वज्जेय्य. विवज्जेय्याति तस्स पमाणेन. परिवज्जेय्याति समन्ततो. अभिनिवज्जेय्याति चतुत्थप्पमाणेन. अथ वा पुरिमेन सीसतो. दुतियततियेन द्वीहि पस्सेहि. चतुत्थेन पच्छतो. ‘‘कामे पन अप्पत्तस्स परियेसनमूलदुक्खवत्थुभावेन वज्जेय्य. पत्तस्स आरक्खमूलदुक्खवत्थुभावेन ¶ विवज्जेय्य. अञ्ञाणपरिळाहदुक्खवत्थुभावेन परिवज्जेय्य. विनासमुखे पियविप्पयोगदुक्खवत्थुभावेन अभिनिवज्जेय्या’’ति एवमेके वण्णयन्ति.
रञ्जनवसेन रागो. बलवरञ्जनट्ठेन सारागो. विसये सत्तानं अनु अनु नयनतो अनुनयो. अनुरुज्झतीति अनुरोधो, कामेतीति अत्थो. यत्थ कत्थचि भवे सत्ता एताय नन्दन्तीति नन्दी, सयं वा नन्दतीति नन्दी. नन्दी च सा रञ्जनट्ठेन रागो चाति नन्दिरागो. तत्थ एकस्मिं आरम्मणे सकिं उप्पन्ना तण्हा नन्दी, पुनप्पुनं उप्पज्जमाना नन्दिरागोति वुच्चति. चित्तस्स सारागोति यो हेट्ठा ‘‘बलवरञ्जनट्ठेन सारागो’’ति वुत्तो, सो न सत्तस्स, चित्तस्सेव सारागोति अत्थो.
इच्छन्ति एताय आरम्मणानीति इच्छा. बहलकिलेसभावेन मुच्छन्ति एताय पाणिनोति मुच्छा. गिलित्वा परिनिट्ठपेत्वा गहणवसेन अज्झोसानं. इमिना सत्ता गिज्झन्ति गेधं आपज्जन्तीति गेधो. बहलट्ठेन वा गेधो. ‘‘गेधं वा पन पवनसण्ड’’न्ति हि बहलट्ठेनेव वुत्तं ¶ . अनन्तरपदं उपसग्गवसेन वड्ढितं, सब्बतोभागेन वा गेधोति पलिगेधो. सज्जन्ति एतेनाति सङ्गो. लग्गनट्ठेन वा सङ्गो. ओसीदनट्ठेन पङ्को. आकड्ढनवसेन एजा. ‘‘एजा इमं पुरिसं परिकड्ढति तस्स तस्सेव भवस्स अभिनिब्बत्तिया’’ति हि वुत्तं. वञ्चनट्ठेन माया. वट्टस्मिं सत्तानं जननट्ठेन जनिका. ‘‘तण्हा जनेति पुरिसं, चित्तमस्स विधावती’’ति (सं. नि. १.५५) हि वुत्तं. वट्टस्मिं सत्ते दुक्खेन संयोजयमाना जनेतीति सञ्जननी. घटनट्ठेन सिब्बिनी. अयञ्हि वट्टस्मिं सत्ते चुतिपटिसन्धिवसेन सिब्बति घटेति तुन्नकारो विय पिलोतिकाय पिलोतिकं, तस्मा ‘‘घटनट्ठेन सिब्बिनी’’ति वुत्ता. अनेकप्पकारं ¶ विसयजालं तण्हाविप्फन्दितनिवेससङ्खातं वा जालमस्सा अत्थीति जालिनी.
आकड्ढनट्ठेन ¶ सीघसोता सरिता वियाति सरिता. अल्लट्ठेन वा सरिता. वुत्तञ्हेतं ‘‘सरितानि सिनेहितानि च सोमनस्सानि भवन्ति जन्तुनो’’ति (ध. प. ३४१). अल्लानि चेव सिनिद्धानि चाति अयञ्हेत्थ अत्थो. अनयब्यसनापादनट्ठेन कुम्मानुबन्धसुत्तकं वियाति सुत्तं. वुत्तञ्हेतं ‘‘सुत्तन्ति खो, भिक्खवे, नन्दिरागस्सेतं अधिवचन’’न्ति (सं. नि. २.१५९). रूपादीसु वित्थतट्ठेन विसता. तस्स तस्स पटिलाभत्थाय सत्ते आयूहापेतीति आयूहिनी. उक्कण्ठितुं अपदानतो सहायट्ठेन दुतिया. अयञ्हि सत्तानं वट्टस्मिं उक्कण्ठितुं न देति, गतगतट्ठाने पियसहायो विय अभिरमापेति. तेनेव वुत्तं –
‘‘तण्हादुतियो पुरिसो, दीघमद्धानसंसरं;
इत्थभावञ्ञथाभावं, संसारं नातिवत्तती’’ति. (इतिवु. १५; अ. नि. ४.९; महानि. १९१; चूळनि. पायायनानुगीतिगाथानिद्देस १०७);
पणिधानकवसेन पणिधि. भवनेत्तीति भवरज्जु. एताय हि सत्ता रज्जुया गीवायं बद्धा गोणा विय इच्छितिच्छितट्ठानं निय्यन्ति. तं तं आरम्मणं वनति भजति अल्लीयतीति वनं, वनति याचतीति वा वनं. वनथोति ब्यञ्जनेन पदं वड्ढितं. अनत्थदुक्खानं वा समुट्ठापनट्ठेन गहनट्ठेन च वनं वियाति वनं. बलवतण्हायेतं नामं. गहनतरट्ठेन पन ततो बलवतरा वनथो नाम. तेन वुत्तं –
‘‘वनं छिन्दथ मा रुक्खं, वनतो जायते भयं;
छेत्वा वनञ्च वनथञ्च, निब्बना होथ भिक्खवो’’ति. (ध. प. २८३);
सन्थवनवसेन ¶ ¶ सन्थवो, संसग्गोति अत्थो. सो दुविधो – तण्हासन्थवो मित्तसन्थवो च. तेसु इध तण्हासन्थवो अधिप्पेतो. सिनेहवसेन स्नेहो. आलयकरणवसेन कम्पमाना अपेक्खतीति अपेक्खा. वुत्तम्पि चेतं ‘‘इमानि ते देव चतुरासीति नगरसहस्सानि कुसावतीराजधानिप्पमुखानि, एत्थ देव छन्दं जनेहि जीविते अपेक्खं करोही’’ति (दी. नि. २.२६६). आलयं करोहीति अयञ्हेत्थ अत्थो. पाटियेक्के पाटियेक्के आरम्मणे बन्धतीति पटिबन्धु, ञातकट्ठेन वा पाटियेक्को बन्धूतिपि पटिबन्धु. निच्चसन्निस्सितट्ठेनपि सत्तानं तण्हासमो बन्धु नाम नत्थि. आरम्मणानं ¶ असनतो आसा. अज्झोत्थरणतो चेव तित्तिं अनुगन्त्वाव परिभुञ्जनतो चाति अत्थो. आसीसनवसेन आसीसना. आसीसितस्स भावो आसीसितत्तं.
इदानि तस्सा पवत्तिट्ठानं दस्सेतुं ‘‘रूपासा’’तिआदि वुत्तं. तत्थ आसीसनवसेन आसाति आसाय अत्थं गहेत्वा रूपे आसा रूपासा. एवं नवपि पदानि वेदितब्बानि. एत्थ च पुरिमानि पञ्च पञ्चकामगुणवसेन वुत्तानि, परिक्खारलोभवसेन छट्ठं. तं विसेसतो पब्बजितानं, ततो परानि तीणि अतित्तियवत्थुवसेन गहट्ठानं. न हि तेसं धनपुत्तजीवितेहि अञ्ञं पियतरं अत्थि. ‘‘इदं मय्हं, इदं मय्ह’’न्ति वा ‘‘असुकेन मे इदं दिन्नं, इदं दिन्न’’न्ति वा एवं सत्ते जप्पापेतीति जप्पा. परतो द्वे पदानि उपसग्गेन वड्ढितानि, ततो परं अञ्ञेनाकारेन विभजितुं आरद्धत्ता पुन ‘‘जप्पा’’ति वुत्तं. जप्पनाकारो जप्पना. जप्पितस्स भावो जप्पितत्तं. पुनप्पुनं विसये लुम्पति आकड्ढतीति लोलुपो, लोलुपस्स भावो लोलुप्पं. लोलुप्पनाकारो लोलुप्पायना. लोलुप्पसमङ्गिनो भावो लोलुप्पायितत्तं.
पुच्छञ्जिकताति ¶ याय तण्हाय लाभट्ठानेसु पुच्छं चालयमाना सुनखा विय कम्पमाना विचरन्ति, तं तस्सा कम्पनतण्हाय नामं. साधु मनापमनापे विसये कामेतीति साधुकामो, तस्स भावो साधुकम्यता. मातामातुच्छातिआदिके अयुत्तट्ठाने रागोति अधम्मरागो. युत्तट्ठानेपि बलवा हुत्वा उप्पन्नो लोभो विसमलोभो. ‘‘रागो विसम’’न्तिआदिवचनतो (विभ. ९२४) वा युत्तट्ठाने वा अयुत्तट्ठाने वा उप्पन्नो छन्दरागो अधम्मट्ठेन अधम्मरागो. विसमट्ठेन विसमलोभोति वेदितब्बो. आरम्मणानं निकामनवसेन निकन्ति. निकामनाकारो निकामना. पत्थयनवसेन पत्थना. पिहायनवसेन पिहना. सुट्ठु पत्थना सम्पत्थना. पञ्चसु कामगुणेसु तण्हा कामतण्हा. रूपारूपभवेसु तण्हा भवतण्हा. उच्छेदसङ्खाते विभवे तण्हा विभवतण्हा. सुद्धे रूपभवस्मिंयेव तण्हा रूपतण्हा. अरूपभवे तण्हा अरूपतण्हा. उच्छेददिट्ठिसहगतो ¶ रागो, निरोधे तण्हा निरोधतण्हा. रूपे तण्हा रूपतण्हा. सद्दे तण्हा सद्दतण्हा. गन्धतण्हादीसुपि एसेव नयो. ओघादयो वुत्तत्थाव.
कुसलधम्मे ¶ आवरतीति आवरणं. छादनवसेन छदनं. सत्ते वट्टस्मिं बन्धतीति बन्धनं. चित्तं उपहन्त्वा किलिस्सति संकिलिट्ठं करोतीति उपक्किलेसो. थामगतट्ठेन अनु अनु सेतीति अनुसयो. उप्पज्जमानं चित्तं परियुट्ठातीति परियुट्ठानं, उप्पज्जितुं अपदानेन कुसलवारं गण्हातीति अत्थो. ‘‘चोरा मग्गे परियुट्ठिंसु, धुत्ता मग्गे परियुट्ठिंसू’’तिआदीसु (चूळव. ४३०) हि मग्गं गण्हिंसूति अत्थो. एवमिधापि गहणट्ठेन परियुट्ठानं वेदितब्बं. पलिवेठनट्ठेन ¶ लता वियाति लता. ‘‘लता उप्पज्ज तिट्ठती’’ति (ध. प. ३४०) आगतट्ठानेपि अयं तण्हा लताति वुत्ता. विविधानि वत्थूनि इच्छतीति वेविच्छं. वट्टदुक्खस्स मूलन्ति दुक्खमूलं. तस्सेव दुक्खस्स निदानन्ति दुक्खनिदानं. तं दुक्खं इतो पभवतीति दुक्खप्पभवो. बन्धनट्ठेन पासो वियाति पासो, मारस्स पासो मारपासो. दुरुग्गिलनट्ठेन बळिसं वियाति बळिसं, मारस्स बळिसं मारबळिसं. तण्हाभिभूता मारस्स विसयं नातिक्कमन्ति, तेसं उपरि मारो वसं वत्तेतीति इमिना परियायेन मारस्स विसयोति मारविसयो. सन्दनट्ठेन तण्हाव नदी तण्हानदी. अज्झोत्थरणट्ठेन तण्हाव जालं तण्हाजालं. यथा सुनखा गद्दूलबद्धा यदिच्छकं निय्यन्ति, एवं तण्हाबद्धा सत्ताति दळ्हबन्धनट्ठेन गद्दूलं वियाति गद्दूलं, तण्हाव गद्दूलं तण्हागद्दूलं. दुप्पूरणट्ठेन तण्हाव समुद्दो तण्हासमुद्दो. अभिज्झायनट्ठेन अभिज्झा. लुब्भन्ति एतेन, सयं वा लुब्भति, लुब्भनमत्तमेव वा तन्ति लोभो. सम्पयुत्तकानं अकुसलानं पतिट्ठट्ठेन मूलं.
विसत्तिकातीति विसत्तिका इति. केनट्ठेनाति केन सभावेन. विसताति वित्थटा रूपादीसु. विसालाति विपुला. विसटाति तेभूमकब्यापकवसेन विसटा. पुरिमवचनमेव तकारस्स टकारं कत्वा ब्यञ्जनविभागं कत्वा वुत्तं. विसक्कतीति परिसप्पति सहति वा. रत्तो हि रागवत्थुना पादेन ताळियमानोपि सहति. ओसक्कनं विप्फन्दनं वा ‘‘विसक्कन’’न्तिपि वदन्ति. ‘‘कुसलाकुसलानं पती’’ति केचि वण्णयन्ति. विसंहरतीति तथा तथा कामेसु आनिसंसं पस्सन्ती विविधेहि आकारेहि नेक्खम्माभिमुखप्पवत्तितो चित्तं ¶ संहरति सङ्खिपति, विसं वा दुक्खं, तं हरति, वहतीति अत्थो. विसंवादिकाति अनिच्चादिं निच्चादितो गण्हन्ती विसंवादिका होति. दुक्खनिब्बत्तकस्स कम्मस्स हेतुभावतो विसमूला ¶ , विसं वा दुक्खदुक्खादिभूता वेदना मूलं एतिस्साति विसमूला. दुक्खसमुदयत्ता विसं फलं एतिस्साति ¶ विसफला. याय तण्हाय रूपादिकस्स दुक्खस्सेव परिभोगो होति, न अमतस्साति सा ‘‘विसपरिभोगा’’ति वुत्ता. सब्बत्थ निरुत्तिवसेन पदसिद्धि वेदितब्बा.
तस्सा विसयं दस्सेतुकामो ‘‘विसाला वा पन सा तण्हा रूपे’’तिआदिमाह. तत्थ विसाला वा पनाति महन्ती एव तण्हायनट्ठेन तण्हा, रूपादयो पञ्च पञ्चकामगुणिकरागवसेन वुत्ता. कुले गणेतिआदीनि एकादस पदानि लोलुप्पादवसेन वुत्तानि. कामधातुत्तिको कम्मवट्टवसेन विभत्तो, कामभवत्तिको विपाकवट्टवसेन विभत्तो, सञ्ञाभवत्तिको सञ्ञावसेन विभत्तो, एकवोकारभवत्तिको खन्धवसेन विभत्तो. अतीतत्तिको कालवसेन, दिट्ठचतुक्को आरम्मणवसेन, अपायत्तिको ओकासवसेन, खन्धत्तिको निस्सत्तनिज्जीववसेन विभत्तोति ञातब्बं. तत्रायं सङ्खेपेन अत्थदीपना विभावना च –
‘‘तत्थ कतमा कामधातु? हेट्ठतो अवीचिनिरयं परियन्तं करित्वा उपरितो परनिम्मितवसवत्तिदेवे अन्तोकरित्वा यं एतस्मिं अन्तरे एत्थावचरा एत्थ परियापन्ना खन्धधातुआयतना रूपं वेदना सञ्ञा सङ्खारा विञ्ञाणं, अयं वुच्चति कामधातु’’ (ध. स. १२८७).
‘‘तत्थ कतमा रूपधातु? हेट्ठतो ब्रह्मलोकं परियन्तं करित्वा उपरितो अकनिट्ठे देवे अन्तोकरित्वा यं एतस्मिं अन्तरे ¶ एत्थावचरा एत्थ परियापन्ना समापन्नस्स वा उपपन्नस्स वा दिट्ठधम्मसुखविहारिस्स वा चित्तचेतसिका धम्मा, अयं वुच्चति रूपधातु’’ (ध. स. १२८९).
‘‘तत्थ कतमा अरूपधातु? हेट्ठतो आकासानञ्चायतनुपगे देवे परियन्तं करित्वा उपरितो नेवसञ्ञानासञ्ञायतनुपगे देवे अन्तोकरित्वा यं एतस्मिं अन्तरे एत्थावचरा एत्थ परियापन्ना समापन्नस्स वा उपपन्नस्स वा दिट्ठधम्मसुखविहारिस्स वा चित्तचेतसिका धम्मा, अयं वुच्चति अरूपधातू’’ति (ध. स. १२९१). अट्ठकथायं पन ‘‘कामधातूति कामभवो, पञ्चक्खन्धा लब्भन्ति. रूपधातूति रूपभवो, पञ्चक्खन्धा लब्भन्ति. अरूपधातूति अरूपभवो, चत्तारो खन्धा लब्भन्ती’’ति वुत्तं.
अथ ¶ वा कामरागसङ्खातेन कामेन युत्ता धातु कामधातु, कामसङ्खाता वा धातु कामधातु. कामं पहाय रूपेन युत्ता धातु रूपधातु, रूपसङ्खाता वा धातु रूपधातु. कामञ्च रूपञ्च ¶ पहाय अरूपेन युत्ता धातु अरूपधातु, अरूपसङ्खाता वा धातु अरूपधातु. ता एव धातुयो पुन भवपरियायेन वुत्ता. भवन्तीति हि भवाति वुच्चन्ति. सञ्ञाय युत्तो भवो, सञ्ञावतं वा भवो, सञ्ञा वा एत्थ भवे अत्थीति सञ्ञाभवो. सो कामभवो च असञ्ञाभवमुत्तो रूपभवो च नेवसञ्ञानासञ्ञाभवमुत्तो अरूपभवो च होति.
न सञ्ञाभवो असञ्ञाभवो, सो रूपभवेकदेसो. ओळारिकत्ताभावतो नेवसञ्ञा, सुखुमत्तेन सब्भावतो नासञ्ञाति नेवसञ्ञानासञ्ञा, ताय युत्तो भवो नेवसञ्ञानासञ्ञाभवो. अथ वा ओळारिकाय सञ्ञाय अभावा सुखुमाय च भावा नेवसञ्ञानासञ्ञा अस्मिं भवेति नेवसञ्ञानासञ्ञाभवो, सो अरूपभवेकदेसो. एकेन रूपक्खन्धेन वोकिण्णो भवो, एको वा वोकारो, अस्स भवस्साति एकवोकारभवो, सो असञ्ञाभवोव. चतूहि अरूपक्खन्धेहि ¶ वोकिण्णो भवो, चत्तारो वा वोकारा अस्स भवस्साति चतुवोकारभवो, सो अरूपभवो एव. पञ्चहि खन्धेहि वोकिण्णो भवो, पञ्च वा वोकारा अस्स भवस्साति पञ्चवोकारभवो, सो कामभवो च रूपभवेकदेसो च होति. अतीतत्तिको हेट्ठा वुत्तनयोव. दिट्ठन्ति चतुसमुट्ठानिकं रूपारम्मणं. सुतन्ति द्विसमुट्ठानिकं सद्दारम्मणं. मुतन्ति फुसित्वा गहेतब्बानि चतुसमुट्ठानिकानि गन्धरसफोट्ठब्बारम्मणानि. विञ्ञातब्बं नाम मनसा जानितब्बं धम्मारम्मणं. तेसु दिट्ठसुतमुतविञ्ञातब्बेसु धम्मेसु. विसटा वित्थताति महन्ता पत्थटा.
अपायलोकेति वड्ढिसङ्खातस्स अयस्स अभावेन अपायो, तस्मिं अपायलोके. खन्धलोकेति रासट्ठेन रूपादयो पञ्चक्खन्धा एव लोको. धातुलोकेति सुञ्ञतट्ठेन चक्खुधातुआदयो अट्ठारस धातुयो एव लोको. आयतनलोकेति आयतनादीहि कारणेहि द्वादसायतनानि एव लोको. सब्बेपि लुज्जनपलुज्जनट्ठेन लोको, वुत्तप्पकारे लोके विसटा वित्थटाति विसत्तिका. सतोति सरतीति सतो, पुग्गलेन सति वुत्ता.
तत्थ ¶ सरणलक्खणा सति. सरन्ति ताय, सयं वा सरति, सरणमत्तमेव वा एसाति सति. सा पनेसा अपिलापनलक्खणा, असम्मोसनरसा, आरक्खपच्चुपट्ठाना, विसयाभिमुखभावपच्चुपट्ठाना वा, थिरसञ्ञापदट्ठाना, कायादिसतिपट्ठानपदट्ठाना वा. आरम्मणे दळ्हपतिट्ठितत्ता पन एसिका विय, चक्खुद्वारादीनं रक्खणतो दोवारिको विय च दट्ठब्बा.
तस्सा पवत्तिट्ठानं दस्सेन्तो ‘‘काये कायानुपस्सनासतिपट्ठानं भावेन्तो सतो’’तिआदिना नयेन ¶ चतुब्बिधं सतिपट्ठानमाह. तत्थ कायेति रूपकाये. रूपकायो हि इध अङ्गपच्चङ्गानं केसादीनञ्च धम्मानं समूहट्ठेन हत्थिकायरथकायादयो विय ‘‘कायो’’ति अधिप्पेतो. यथा च समूहट्ठेन, एवं कुच्छितानं आयट्ठेन. कुच्छितानञ्हि परमजेगुच्छानं ¶ सो आयोतिपि कायो. आयोति उप्पत्तिदेसो. तत्रायं वचनत्थो – आयन्ति ततोति आयो. के आयन्तीति? कुच्छिता केसादयो. इति कुच्छितानं केसादीनं आयोति कायो.
कायानुपस्सनाति कायस्स अनुपस्सना, कायं वा अनुपस्सना, ‘‘काये’’ति च वत्वापि पुन ‘‘कायानुपस्सना’’ति दुतियं कायग्गहणं असम्मिस्सतो ववत्थानघनविनिब्भोगादिदस्सनत्थं कतन्ति वेदितब्बं.
तेन न काये वेदनानुपस्सना चित्तधम्मानुपस्सना वा, अथ खो कायानुपस्सनायेवाति कायसङ्खाते वत्थुस्मिं कायानुपस्सनाकारस्सेव दस्सनेन असम्मिस्सतो ववत्थानं दस्सितं होति, तथा न काये अङ्गपच्चङ्गविनिमुत्तएकधम्मानुपस्सना, नापि केसलोमादिविनिमुत्तइत्थिपुरिसानुपस्सना. योपि चेत्थ केसलोमादिको भूतुपादायसमूहसङ्खातो कायो, तत्थापि न भूतुपादायविनिमुत्तएकधम्मानुपस्सना, अथ खो रथसम्भारानुपस्सकस्स विय अङ्गपच्चङ्गसमूहानुपस्सना, नगरावयवानुपस्सकस्स विय केसलोमादिसमूहानुपस्सना, कदलिक्खन्धपत्तवट्टिविनिभुजनकस्स विय रित्तमुट्ठिविनिवेठकस्स विय च भूतुपादायसमूहानुपस्सनायेवाति समूहवसेनेव कायसङ्खातस्स वत्थुनो नानप्पकारतो दस्सेन्तेन घनविनिब्भोगो दस्सितो होति. न हेत्थ यथावुत्तसमूहविनिमुत्तो कायो वा इत्थी वा पुरिसो ¶ वा अञ्ञो वा कोचि धम्मो दिस्सति, यथावुत्तधम्मसमूहमत्तेयेव पन तथा तथा सत्ता मिच्छाभिनिवेसं करोन्ति. तेनाहु पोराणा –
‘‘यं पस्सति न तं दिट्ठं, यं दिट्ठं तं न पस्सति;
अपस्सं बज्झते मूळ्हो, बज्झमानो न मुच्चती’’ति. (दी. नि. अट्ठ. २.३७३; म. नि. अट्ठ. १.१०६);
घनविनिब्भोगादिदस्सनत्थन्ति वुत्तं. आदिसद्देन चेत्थ अयम्पि अत्थो वेदितब्बो. अयञ्हि एतस्मिं काये कायानुपस्सनायेव ¶ , न अञ्ञधम्मानुपस्सना. यथा अनुदकभूतायपि मरीचिया उदकानुपस्सना होति, न एवं अनिच्चदुक्खानत्तासुभभूतेयेव इमस्मिं काये निच्चसुखत्तसुभभावानुपस्सना ¶ , अथ खो कायानुपस्सना अनिच्चदुक्खानत्तासुभाकारसमूहानुपस्सनायेवाति वुत्तं होति.
अथ वा य्वायं महासतिपट्ठाने ‘‘इध, भिक्खवे, भिक्खु अरञ्ञगतो वा…पे… सो सतोव अस्ससती’’तिआदिना (दी. नि. २.३७४; म. नि. १.१०७) नयेन अस्सासपस्सासादिचुण्णिकजातअट्ठिकपरियोसानो कायो वुत्तो, यो च पटिसम्भिदायं सतिपट्ठानकथायं ‘‘इधेकच्चो पथवीकायं अनिच्चतो अनुपस्सति. आपोकायं. तेजोकायं. वायोकायं. केसकायं. लोमकायं. छविकायं. चम्मकायं. मंसकायं. रुहिरकायं. न्हारुकायं. अट्ठिकायं. अट्ठिमिञ्जकाय’’न्ति कायो वुत्तो, तस्स सब्बस्स इमस्मिंयेव काये अनुपस्सनतो काये कायानुपस्सनाति एवम्पि अत्थो दट्ठब्बो.
अथ वा काये ‘‘अह’’न्ति वा ‘‘मम’’न्ति वा एवं गहेतब्बस्स यस्स कस्सचि अनुपस्सनतो तस्स तस्सेव पन केसलोमादिकस्स नानाधम्मसमूहस्स अनुपस्सनतो काये केसादिसमूहसङ्खातकायानुपस्सनाति एवमत्थो दट्ठब्बो. अपि च ‘‘इमस्मिं काये अनिच्चतो अनुपस्सति, नो निच्चतो’’तिआदिना (पटि. म. ३.३५) अनुक्कमेन पटिसम्भिदायं आगतनयस्स सब्बस्सेव अनिच्चलक्खणादिनो आकारसमूहसङ्खातस्स कायस्स अनुपस्सनतोपि काये कायानुपस्सनाति एवम्पि अत्थो दट्ठब्बो. अयं पन चतुसतिपट्ठानसाधारणो अत्थो.
सतिपट्ठानन्ति ¶ तयो सतिपट्ठाना सतिगोचरोपि, तिधा पटिपन्नेसु सावकेसु सत्थुनो पटिघानुनयवीतिवत्ततापि, सतिपि. ‘‘चतुन्नं, भिक्खवे, सतिपट्ठानानं समुदयञ्च अत्थङ्गमञ्च देसिस्सामि, तं सुणाथ साधुकं मनसि करोथ…पे… को च, भिक्खवे, कायस्स समुदयो? आहारसमुदया कायसमुदयो’’तिआदीसु (सं. नि. ५.४०८) हि सतिगोचरो ‘‘सतिपट्ठान’’न्ति वुच्चति ¶ . तथा ‘‘कायो उपट्ठानं, नो सति, सति उपट्ठानञ्चेव सति चा’’तिआदीसुपि (पटि. म. ३.३५). तस्सत्थो – पतिट्ठाति अस्मिन्ति पट्ठानं. का पतिट्ठाति? सति. सतिया पट्ठानं सतिपट्ठानं, पधानट्ठानन्ति वा पट्ठानं, सतिया पट्ठानं सतिपट्ठानं, हत्थिट्ठानअस्सट्ठानादीनि विय.
‘‘तयो सतिपट्ठाना यदरियो सेवति, यदरियो सेवमानो सत्था गणमनुसासितुमरहती’’ति (म. नि. ३.३०४, ३११) एत्थ तिधा पटिपन्नेसु सावकेसु सत्थुनो पटिघानुनयवीतिवत्तता ‘‘सतिपट्ठान’’न्ति वुत्ता. तस्सत्थो – पट्ठपेतब्बतो पट्ठानं, पवत्तयितब्बतोति ¶ अत्थो. केन पट्ठपेतब्बोति? सतिया, सतिया पट्ठानं सतिपट्ठानन्ति. ‘‘चत्तारो सतिपट्ठाना भाविता बहुलीकता सत्त बोज्झङ्गे परिपूरेन्ती’’तिआदीसु (म. नि. ३.१४७) पन सतियेव ‘‘सतिपट्ठान’’न्ति वुच्चति. तस्सत्थो – पतिट्ठातीति पट्ठानं, उपट्ठाति ओक्कन्तित्वा पक्खन्दित्वा पवत्ततीति अत्थो. सतियेव पट्ठानन्ति सतिपट्ठानं. अथ वा सरणट्ठेन सति, उपट्ठानट्ठेन पट्ठानं. इति सति च सा पट्ठानञ्चातिपि सतिपट्ठानं. इदमिध अधिप्पेतं. तं सतिपट्ठानं. भावेन्तोति वड्ढेन्तो. एत्थ च यं तिधा पटिपन्नेसु सावकेसु सत्थुनो पटिघानुनयवीतिवत्तता ‘‘सतिपट्ठान’’न्ति वुत्तं, तं इमिना सुत्तेन गहेतब्बं. वुत्तञ्हेतं भगवता –
‘‘तयो सतिपट्ठाना यदरियो सेवति, यदरियो सेवमानो सत्था गणमनुसासितुमरहती’’ति (म. नि. ३.३०४, ३११) इति खो पनेतं वुत्तं, किञ्चेतं पटिच्च वुत्तं. इध, भिक्खवे, सत्था सावकानं धम्मं देसेति अनुकम्पको हितेसी अनुकम्पं उपादाय ‘‘इदं वो हिताय इदं वो सुखाया’’ति. तस्स सावका ¶ न सुस्सूसन्ति, न सोतं ओदहन्ति, न अञ्ञा चित्तं उपट्ठपेन्ति, वोक्कम्म च सत्थु सासना वत्तन्ति. तत्र, भिक्खवे, तथागतो न चेव अनत्तमनो होति, न च अनत्तमनतं पटिसंवेदेति ¶ , अनवस्सुतो च विहरति सतो सम्पजानो. इदं, भिक्खवे, पठमं सतिपट्ठानं. यदरियो…पे… मरहति.
‘‘पुन चपरं, भिक्खवे, सत्था…पे… इदं वो सुखायाति. तस्स एकच्चे सावका न सुस्सूसन्ति…पे… वत्तन्ति. एकच्चे सावका सुस्सूसन्ति…पे… न च वोक्कम्म सत्थु सासना वत्तन्ति. तत्र, भिक्खवे, तथागतो न चेव अनत्तमनो होति, न च अनत्तमनतं पटिसंवेदेति, न च अत्तमनो होति, न च अत्तमनतं पटिसंवेदेति. अनत्तमनता च अत्तमनता च तदुभयं अभिनिवज्जेत्वा उपेक्खको विहरति सतो सम्पजानो. इदं वुच्चति, भिक्खवे, दुतियं…पे….
‘‘पुन चपरं…पे… इदं वो सुखायाति. तस्स सावका सुस्सूसन्ति…पे… वत्तन्ति. तत्र, भिक्खवे, तथागतो अत्तमनो चेव होति, अत्तमनतञ्च पटिसंवेदेति, अनवस्सुतो च विहरति सतो सम्पजानो. इदं वुच्चति, भिक्खवे, ततिय’’न्ति (दी. नि. ३.३११).
एवं पटिघानुनयेहि अनवस्सुतता निच्चं उपट्ठितसतिताय तदुभयं वीतिवत्तता ‘‘सतिपट्ठान’’न्ति ¶ वुत्ता. बुद्धानमेव किर निच्चं उपट्ठितसतिता होति, न पच्चेकबुद्धादीनन्ति.
वेदनासु वेदनानुपस्सनातिआदीसु वेदनादीनं पुन वचने पयोजनं कायानुपस्सनायं वुत्तनयेनेव यथायोगं योजेत्वा वेदितब्बं. अयम्पि साधारणत्थो. सुखादीसु अनेकप्पभेदासु वेदनासु विसुं विसुं अनिच्चादितो एकेकवेदनानुपस्सना. सरागादिके सोळसप्पभेदे चित्ते विसुं विसुं अनिच्चादितो एकेकचित्तानुपस्सना. कायवेदनाचित्तानि ठपेत्वा सेसतेभूमकधम्मेसु विसुं विसुं अनिच्चादितो एकेकधम्मानुपस्सना सतिपट्ठानसुत्तन्ते वुत्तनयेन नीवरणादिधम्मानुपस्सनाति. एत्थ च कायेति एकवचनं, सरीरस्स एकत्ता ¶ . चित्तेति एकवचनं, चित्तस्स सभावभेदाभावतो जातिग्गहणेन कतन्ति वेदितब्बं. यथा ¶ च वेदनादयो अनुपस्सितब्बा, तथानुपस्सन्तो वेदनासु वेदनानुपस्सना, चित्ते चित्तानुपस्सना, धम्मेसु धम्मानुपस्सनाति वेदितब्बा. कथं वेदना अनुपस्सितब्बा? सुखा ताव वेदना दुक्खतो, दुक्खा वेदना सल्लतो, अदुक्खमसुखा अनिच्चतो अनुपस्सितब्बा. यथाह –
‘‘यो सुखं दुक्खतो अद्द, दुक्खमद्दक्खि सल्लतो;
अदुक्खमसुखं सन्तं, अद्दक्खि नं अनिच्चतो;
स वे सम्मद्दसो भिक्खु, परिजानाति वेदना’’ति. (सं. नि. ४.२५३);
सब्बा एव चेता दुक्खतोपि अनुपस्सितब्बा. वुत्तञ्हेतं ‘‘यं किञ्चि वेदयितं, तं दुक्खस्मिन्ति वदामी’’ति (सं. नि. ४.२५९). सुखदुक्खतोपि च अनुपस्सितब्बा. यथाह ‘‘सुखा वेदना ठितिसुखा, विपरिणामदुक्खा. दुक्खा वेदना ठितिदुक्खा, विपरिणामसुखा. अदुक्खमसुखा वेदना ञाणसुखा, अञ्ञाणदुक्खा’’ति (म. नि. १.४६५). अपि च अनिच्चादिसत्तविपस्सनावसेनापि अनुपस्सितब्बा. चित्तधम्मेसुपि चित्तं ताव आरम्मणाधिपतिसहजातभूमिकम्मविपाककिरियादिनानत्तभेदानं अनिच्चादिसत्तानुपस्सनानं सरागादिसोळसभेदानञ्च वसेन अनुपस्सितब्बं. धम्मा सलक्खणसामञ्ञलक्खणानं सुञ्ञतधम्मस्स अनिच्चादिसत्तानुपस्सनानं सन्तासन्तादीनञ्च वसेन अनुपस्सितब्बा.
इमे चत्तारो सतिपट्ठाना पुब्बभागे नानाचित्तेसु लब्भन्ति. अञ्ञेनेव हि चित्तेन कायं परिग्गण्हाति, अञ्ञेन वेदनं, अञ्ञेन चित्तं, अञ्ञेन धम्मे परिग्गण्हाति, लोकुत्तरमग्गक्खणे ¶ पन एकचित्तेयेव लब्भन्तीति. आदितो हि कायं परिग्गण्हित्वा आगतस्स विपस्सनासम्पयुत्ता सति कायानुपस्सना नाम, ताय सतिया समन्नागतो पुग्गलो कायानुपस्सी नाम. विपस्सनं उस्सुक्कापेत्वा अरियमग्गं पत्तस्स ¶ मग्गक्खणे मग्गसम्पयुत्ता सति कायानुपस्सना नाम, ताय सतिया समन्नागतो पुग्गलो कायानुपस्सी नाम.
वेदनं परिग्गण्हित्वा चित्तं परिग्गण्हित्वा धम्मे परिग्गण्हित्वा आगतस्स विपस्सनासम्पयुत्ता सति धम्मानुपस्सना नाम, ताय सतिया समन्नागतो पुग्गलो धम्मानुपस्सी नाम. विपस्सनं उस्सुक्कापेत्वा अरियमग्गं पत्तस्स ¶ मग्गक्खणे मग्गसम्पयुत्ता सति धम्मानुपस्सना नाम, ताय सतिया समन्नागतो पुग्गलो धम्मानुपस्सी नाम, एवं ताव देसना पुग्गले तिट्ठति, काये पन ‘‘सुभ’’न्ति विपल्लासप्पहाना कायपरिग्गाहिका सति मग्गेन समिज्झतीति कायानुपस्सना नाम. वेदनाय ‘‘सुख’’न्ति विपल्लासप्पहाना वेदनापरिग्गाहिका सति मग्गेन समिज्झतीति वेदनानुपस्सना नाम. चित्ते ‘‘निच्च’’न्ति विपल्लासप्पहाना चित्तपरिग्गाहिका सति मग्गेन समिज्झतीति चित्तानुपस्सना नाम. धम्मेसु ‘‘अत्ता’’ति विपल्लासप्पहाना धम्मपरिग्गाहिका सति मग्गेन समिज्झतीति धम्मानुपस्सना नाम. इति एकाव मग्गसम्पयुत्ता सति चतुकिच्चसाधकट्ठेन चत्तारि नामानि लभति. तेन वुत्तं ‘‘लोकुत्तरमग्गक्खणे पन एकचित्तेयेव लब्भन्ती’’ति.
पुन उपकारवसेन च अपरिहीनवसेन च गुणवसेन च अपरे तयो चतुक्का वुत्ता. तत्थ असतिपरिवज्जनायाति न सति असति, सति एत्थ नत्थीति वा असति, मुट्ठस्सतिया एतं अधिवचनं. परिवज्जनायाति समन्ततो वज्जनेन. भत्तनिक्खित्तकाकसदिसे हि मुट्ठसतिपुग्गले परिवज्जनेन उपट्ठितसतिपुग्गलसेवनेन ठाननिसज्जादीसु सतिसमुट्ठापनत्थं निन्नपोणपब्भारचित्तताय च सति उप्पज्जति. सतिकरणीयानं धम्मानन्ति सतिया कातब्बानं धम्मानं. कतत्ताति कतभावेन. चतुन्नं मग्गानं कतत्ता, भावितत्ताति अत्थो. सतिपरिबन्धानं धम्मानं हतत्ताति कामच्छन्दादीनं नासितभावेन. सतिनिमित्तानं धम्मानं असम्मुट्ठत्ताति सतिया कारणानं कायादिआरम्मणानं अनट्ठभावेन.
सतिया ¶ समन्नागतत्ताति सतिया सम्मा आगतत्ता अपरिहीनत्ता च. वसितत्ताति वसिभावप्पत्तेन. पागुञ्ञतायाति पगुणभावेन. अपच्चोरोहणतायाति अनिवत्तनभावेन अपच्चोसक्कनभावेन.
सत्तत्ताति ¶ सभावेन विज्जमानत्ता. सन्तत्ताति निब्बुतसभावत्ता. समितत्ताति किलेसानं वूपसमितभावत्ता. सन्तधम्मसमन्नागतत्ताति सप्पुरिसधम्मेहि अपरिहीनत्ता. बुद्धानुस्सतिआदयो हेट्ठा वुत्तनया एव. सरणकवसेन सति, इदं सतिया सभावपदं. पुनप्पुनं सरणतो अनुस्सरणवसेन ¶ अनुस्सति. अभिमुखं गन्त्वा विय सरणतो पटिसरणवसेन पटिस्सति. उपसग्गवसेन वा वड्ढितमत्तमेव. सरणाकारो सरणता. यस्मा पन सरणताति तिण्णं सरणानम्पि नामं, तस्मा तं पटिसेधेतुं पुन सतिग्गहणं कतं. सतिसङ्खाता सरणताति अयञ्हेत्थ अत्थो. सुतपरियत्तस्स धारणभावतो धारणता. अनुपविसनसङ्खातेन ओगाहनट्ठेन अपिलापनभावो अपिलापनता. यथा हि उदके लाबुकटाहादीनि पलवन्ति, न अनुपविसन्ति, न तथा आरम्मणे सति. आरम्मणञ्हि एसा अनुपविसति, तस्मा ‘‘अपिलापनता’’ति वुत्ता. चिरकतचिरभासितानं न सम्मुस्सनभावतो असम्मुस्सनता. उपट्ठानलक्खणे जोतनलक्खणे च इन्दट्ठं कारेतीति इन्द्रियं, सतिसङ्खातं इन्द्रियं सतिन्द्रियं. पमादे न कम्पतीति सतिबलं. याथावसति निय्यानसति कुसलसतीति सम्मासति. बुज्झनकस्स अङ्गोति बोज्झङ्गो, पसट्ठो सुन्दरो वा बोज्झङ्गो सम्बोज्झङ्गो, सतियेव सम्बोज्झङ्गो सतिसम्बोज्झङ्गो.
एकायनमग्गोति एकमग्गो, अयं मग्गो न द्वेधापथभूतोति एवमत्थो दट्ठब्बो. अथ वा एकेन अयितब्बोति एकायनो. एकेनाति गणसङ्गणिकं पहाय वूपकट्ठेन पविवित्तचित्तेन. अयितब्बो पटिपज्जितब्बो, अयन्ति वा एतेनाति अयनो, संसारतो निब्बानं गच्छतीति अत्थो ¶ . एकस्स अयनो एकायनो. एकस्साति सेट्ठस्स. सब्बसत्तानं सेट्ठोव भगवा, तस्मा ‘‘भगवतो’’ति वुत्तं होति. किञ्चापि हि तेन अञ्ञेपि अयन्ति, एवं सन्तेपि भगवतोव सो अयनो तेन उप्पादितत्ता. यथाह ‘‘सो हि ब्राह्मण भगवा अनुप्पन्नस्स मग्गस्स उप्पादेता’’तिआदि (सं. नि. १.२१५; पटि. म. ३.५; म. नि. ३.७९). अयतीति वा अयनो, गच्छति पवत्ततीति अत्थो. एकस्मिं अयनो एकायनो. इमस्मिंयेव धम्मविनये पवत्तति, न अञ्ञत्थाति वुत्तं होति. यथाह ‘‘इमस्मिं खो, सुभद्द, धम्मविनये अरियो अट्ठङ्गिको मग्गो उपलब्भती’’ति (दी. नि. २.२१४). देसनाभेदोयेव हेसो, अत्थतो पन एकोव. अपि च एकं अयतीति एकायनो. पुब्बभागे नानामुखभावनानयेन पवत्तोपि अपरभागे एकं निब्बानमेव गच्छतीति वुत्तं होति. यथाह ब्रह्मा सहम्पति –
‘‘एकायनं ¶ ¶ जातिखयन्तदस्सी, मग्गं पजानाति हितानुकम्पी;
एतेन मग्गेन तरिंसु पुब्बे, तरिस्सन्ति ये च तरन्ति ओघ’’न्ति. (सं. नि. ५.३८४, ४०९);
मग्गोति केनट्ठेन मग्गो? निब्बानं गमनट्ठेन, निब्बानत्थिकेहि मग्गनीयट्ठेन च. उपेतोति आसन्नं गतो. समुपेतोति ततो आसन्नतरं गतो. उभयेनपि सतिया अपरिहीनोति अत्थो. उपगतोति उपगन्त्वा ठितो. समुपगतोति सम्पयुत्तो हुत्वा ठितो. ‘‘उपागतो समुपागतो’’तिपि पाळि. उभयेनापि सतिसमीपं आगतोति अत्थो. उपपन्नोति अवियोगापन्नो. समुपपन्नोति परिपुण्णो. समन्नागतोति अविकलो विज्जमानो. ‘‘उपेतो समुपेतोति द्वीहि पदेहि पवत्तं कथितं. उपगतो समुपगतोति द्वीहि पदेहि पटिवेधो. उपपन्नो समुपपन्नो समन्नागतोति तीहि पदेहि पटिलाभो कथितो’’ति एवमेके वण्णयन्ति.
लोके वा सा विसत्तिकाति या एसा अनेकप्पकारेन वुत्ता विसत्तिका, सा खन्धलोके एव, न अञ्ञत्र खन्धेहि पवत्ततीति ¶ अत्थो. लोके वा तं विसत्तिकन्ति खन्धलोके एव पवत्तं एतं विसत्तिकसङ्खातं तण्हं. तरति कामे परिवज्जेन्तो. उत्तरति किलेसे पजहन्तो. पतरति तेसं पतिट्ठाहेतुं छिन्दन्तो. समतिक्कमति संसारं अतिक्कमन्तो. वीतिवत्तति पटिसन्धिअभब्बुप्पत्तिकं करोन्तो. अथ वा तरति उत्तरति कायानुपस्सनेन. पतरति वेदनानुपस्सनेन. समतिक्कमति चित्तानुपस्सनेन. अथ वा तरति सीलेन. उत्तरति समाधिना. पतरति विपस्सनाय. समतिक्कमति मग्गेन. वीतिवत्तति फलेनाति एवमादिना योजेतब्बं.
४. चतुत्थगाथाय अयं सङ्खेपत्थो – यो एकं सालिखेत्तादिखेत्तं वा घरवत्थादिवत्थुं वा कहापणसङ्खातं हिरञ्ञं वा गोअस्सादिभेदं गवास्सं वा अन्तोजातादिदासे वा भतकादिकम्मकरे वा इत्थिसञ्ञिता थियो वा ञातिबन्धवादिबन्धू वा अञ्ञे वा मनापियरूपादिके पुथुकामे ¶ अनुगिज्झतीति. सालिक्खेत्तन्ति यत्थ सालियो विरुहन्ति. वीहिक्खेत्तादीसुपि एसेव नयो. वीहीति अवसेसवीहयो. मोदयतीति मुग्गो. घरवत्थुन्ति घरपतिट्ठापनत्थं कताकतभूमिभागो. कोट्ठकवत्थादीसुपि एसेव नयो. कोट्ठकोति द्वारकोट्ठादि. पुरेति घरस्स पुरतो. पच्छाति घरस्स पच्छतो. एत्थ आरामेन्ति चित्तं तोसेन्तीति आरामो, पुप्फेनपि फलेनपि छायायपि दकेनपि रमन्तीति अत्थो.
पसुकादयोति ¶ एळकादयो. अन्तोजातकोति अन्तोघरदासिया कुच्छिम्हि जातो. धनक्कीतकोति धनेन कीणित्वा परिवत्तेत्वा गहितो. सामं वाति सयं वा. दासब्यन्ति दासस्स भावो दासब्यं, तं दासब्यं. उपेतीति उपगच्छति. अकामको वाति अत्तनो अरुचिया वा करमरानीतो.
ते ¶ चत्तारो पुनपि दस्सेतुं ‘‘आमाय दासापि भवन्ति हेके’’ति आह. आमाय दासाति अन्तोजातदासा. ‘‘यत्थ दासो आमजातो ठितो थुल्लानि गच्छती’’ति एत्थापि एतेव वुत्ता. धनेन कीताति धनदासा. सामञ्च एकेति सयं दासा. भयापणुन्नाति अकामदासा. भयेन पणुन्ना खिपिता.
भतकाति भतिया जीवनका. कसिकम्मादिकम्मं करोन्तीति कम्मकरा. उपजीविनोति सम्मन्तनादिना उपगन्त्वा निस्सयं कत्वा जीवन्तीति उपजीविनो.
इत्थीति थियति एतिस्सं गब्भोति इत्थी. परिग्गहोति सहायी सस्सामिका. मातापितिबन्धवापि ञातिबन्धु. सगोत्तो गोत्तबन्धु. एकाचरियकुले वा एकजातिमन्तं वा उग्गहितमन्तो मन्तबन्धु. धनुसिप्पादिसद्धिं उग्गहितको सिप्पबन्धु. ‘‘मित्तबन्धवातिपि बन्धू’’ति कत्थचि पोत्थके पाठो दिस्सति.
गिज्झतीति किलेसकामेन पत्थेति. अनुगिज्झतीति अनु अनु गिज्झति पुनप्पुनं पत्थेति. पलिगिज्झतीति समन्ततो पत्थेति. पलिबज्झतीति विसेसेन पत्थेति. ‘‘ओळारिकत्तेन निमित्तग्गाहवसेन गिज्झति, अनुगिज्झति, अनुब्यञ्जनग्गाहवसेन पलिगिज्झति, पलिबज्झती’’ति एवमेके वण्णयन्ति.
५. पञ्चमगाथायं ¶ अयं सङ्खेपत्थो – तं पुग्गलं अबलख्या किलेसा बलीयन्ति सहन्ति मद्दन्ति. सद्धाबलादिविरहेन वा अबलं तं पुग्गलं अबला किलेसा बलीयन्ति, अबलत्ता बलीयन्तीति अत्थो. अथ वा तं कामगिद्धं कामरत्तं ¶ कामपरियेसन्तञ्च सीहादयो च पाकटपरिस्सया, कायदुच्चरितादयो च अपाकटपरिस्सया मद्दन्ति. ततो अपाकटपरिस्सयेहि अभिभूतं तं पुग्गलं जातिआदिदुक्खं भिन्नं नावं उदकं विय अन्वेति.
अबलाति नत्थि एतेसं बलन्ति अबला, बलविरहिता. दुब्बलाति मन्दपयोगाबलेन कत्तब्बकिच्चविरहिता ¶ . अप्पबलाति अप्पं परित्तं एतेसं बलन्ति अप्पबला, युज्झितुं असमत्था. अप्पथामकाति अप्पो परित्तो थामो एतेसं वायामो उस्साहोति अप्पथामका. हीना निहीना पयोगहीनेन. ओमका थामहीनेन. लामका पच्चयहीनेन. छतुक्का अज्झासयहीनेन. परित्ता पत्तिहीनेन. सहन्तीति मद्दन्ति घट्टनं उप्पादेन्ति. परिसहन्तीति सब्बतो मद्दन्ति. अभिभवन्ति अपरापरं उप्पत्तिवसेन. अज्झोत्थरन्ति पुनप्पुनं उप्पत्तिवसेन. परियादियन्ति सुस्सोसेत्वा ठानेन. मद्दन्ति कुसलुप्पत्तिनिवारणेन.
सद्धाबलन्ति सद्दहन्ति एताय, सयं वा सद्दहति, सद्दहनमत्तमेव वा एसाति सद्धा. सा सद्दहनलक्खणा, ओकप्पनलक्खणा वा, सम्पसादनरसा उदकप्पसादकमणि विय. पक्खन्दनरसा वा ओघुत्तरणो विय. अकालुसियपच्चुपट्ठाना, अधिमुत्तिपच्चुपट्ठाना वा. सद्धेय्यवत्थुपदट्ठाना, सोतापत्तियङ्गपदट्ठाना वा. सा हत्थवित्तबीजानि विय दट्ठब्बा. असद्धिये न कम्पतीति सद्धाबलं. वीरियबलन्ति वीरस्स भावो वीरियं, वीरानं वा कम्मं वीरियं, विधिना वा नयेन उपायेन ईरयितब्बं पवत्तयितब्बन्ति वीरियं. तं पनेतं उपत्थम्भनलक्खणञ्च पग्गहणलक्खणञ्च वीरियं, सहजातानं उपत्थम्भनरसं, असंसीदनभावपच्चुपट्ठानं, ‘‘संविग्गो योनिसो पदहती’’ति वचनतो (अ. नि. ४.११३) संवेगपदट्ठानं, वीरियारम्भवत्थुपदट्ठानं वा. सम्मा आरद्धं सब्बसम्पत्तीनं मूलन्ति दट्ठब्बं. कोसज्जे न कम्पतीति वीरियबलं. सतिया ¶ लक्खणादीनि वुत्तानेव.
मुट्ठस्सच्चे ¶ न कम्पतीति सतिबलं. सहजातानि सम्मा आधीयति ठपेतीति समाधि. सो पामोक्खलक्खणो अविक्खेपलक्खणो वा, सहजातानं धम्मानं आरम्मणे सम्पिण्डनरसो न्हानियचुण्णानं उदकं विय, उपसमपच्चुपट्ठानो, ञाणपच्चुपट्ठानो वा. ‘‘समाहितो यथाभूतं पजानाति पस्सती’’ति हि वुत्तं. विसेसतो सुखपदट्ठानो निवाते पदीपच्चीनं ठिति विय चेतसो ठितीति दट्ठब्बो. उद्धच्चे न कम्पतीति समाधिबलं. पजानातीति पञ्ञा. किं पजानाति? ‘‘इदं दुक्ख’’न्तिआदिना (महाव. १५) नयेन अरियसच्चानि. सा यथासभावपटिवेधलक्खणा, अक्खलितपटिवेधलक्खणा वा कुसलिस्सासखित्तउसुपटिवेधो विय, विसयोभासनरसा पदीपो विय, असम्मोहपच्चुपट्ठाना अरञ्ञगतसुदेसको विय. अविज्जाय न कम्पतीति पञ्ञाबलं. हिरिबलं ओत्तप्पबलन्ति अहिरिके न कम्पतीति हिरिबलं. अनोत्तप्पे न कम्पतीति ओत्तप्पबलं. अयं उभयवसेन अत्थवण्णना होति. कायदुच्चरितादीहि हिरीयतीति हिरी, लज्जायेतं अधिवचनं. तेहि एव ओत्तप्पतीति ओत्तप्पं, पापतो उब्बेगस्सेतं अधिवचनं.
तेसं ¶ नानाकरणदीपनत्थं – ‘‘समुट्ठानं अधिपति, लज्जादिलक्खणेन चा’’ति इमं मातिकं ठपेत्वा अयं वित्थारकथा वुत्ता – अज्झत्तसमुट्ठाना हिरी नाम, बहिद्धासमुट्ठानं ओत्तप्पं नाम. अत्ताधिपति हिरी नाम, लोकाधिपति ओत्तप्पं नाम. लज्जासभावसण्ठिता हिरी नाम, भयसभावसण्ठितं ओत्तप्पं नाम. सप्पतिस्सवलक्खणा हिरी नाम, वज्जभीरुकभयदस्साविलक्खणं ओत्तप्पं नाम.
तत्थ अज्झत्तसमुट्ठानं हिरिं चतूहि कारणेहि समुट्ठापेति – जातिं पच्चवेक्खित्वा, वयं पच्चवेक्खित्वा, सूरभावं पच्चवेक्खित्वा, बाहुसच्चं पच्चवेक्खित्वा. कथं? ‘‘पापकरणं नामेतं न जातिसम्पन्नानं कम्मं, हीनजच्चानं केवट्टादीनं इदं कम्मं, मादिसस्स जातिसम्पन्नस्स ¶ इदं कम्मं कातुं न युत्त’’न्ति एवं ताव जातिं पच्चवेक्खित्वा पाणातिपातादिपापं अकरोन्तो हिरिं समुट्ठापेति. तथा ‘‘पापकरणं नामेतं दहरेहि कत्तब्बं कम्मं, मादिसस्स वये ठितस्स इदं कम्मं कातुं न युत्त’’न्ति एवं वयं पच्चवेक्खित्वा पाणातिपातादिपापं अकरोन्तो हिरिं समुट्ठापेति. तथा ‘‘पापकम्मं नामेतं दुब्बलजातिकानं कम्मं, मादिसस्स सूरभावसम्पन्नस्स ¶ इदं कम्मं कातुं न युत्त’’न्ति एवं सूरभावं पच्चवेक्खित्वा पाणातिपातादिपापं अकरोन्तो हिरिं समुट्ठापेति. तथा ‘‘पापकम्मं नामेतं अन्धबालानं कम्मं, न पण्डितानं. मादिसस्स पण्डितस्स बहुस्सुतस्स इदं कम्मं कातुं न युत्त’’न्ति एवं बाहुसच्चं पच्चवेक्खित्वा पाणातिपातादिपापं अकरोन्तो हिरिं समुट्ठापेति. एवं अज्झत्तसमुट्ठानं हिरिं चतूहि कारणेहि समुट्ठापेति. समुट्ठापेत्वा च पन अत्तनो चित्ते हिरिं पवेसेत्वा पापकम्मं न करोति. एवं अज्झत्तसमुट्ठाना हिरी नाम होति. कथं बहिद्धासमुट्ठानं ओत्तप्पं नाम? ‘‘सचे त्वं पापकम्मं करिस्ससि, चतूसु परिसासु गरहप्पत्तो भविस्ससि –
‘‘गरहिस्सन्ति तं विञ्ञू, असुचिं नागरिको यथा;
वज्जितो सीलवन्तेहि, कथं भिक्खु करिस्ससी’’ति. (ध. स. अट्ठ. १ कामावचरकुसल धम्मुद्देसकथा) –
एवं पच्चवेक्खन्तो हि बहिद्धासमुट्ठितेन ओत्तप्पेन पापकम्मं न करोति, एवं बहिद्धासमुट्ठानं ओत्तप्पं नाम होति.
कथं अत्ताधिपति हिरी नाम? इधेकच्चो कुलपुत्तो अत्तानं अधिपतिं जेट्ठकं कत्वा ‘‘मादिसस्स ¶ सद्धापब्बजितस्स बहुस्सुतस्स धुतङ्गधरस्स न युत्तं पापकम्मं ¶ कातु’’न्ति पापं न करोति. एवं अत्ताधिपति हिरी नाम होति. तेनाह भगवा ‘‘सो अत्तानंयेव अधिपतिं करित्वा अकुसलं पजहति, कुसलं भावेति, सावज्जं पजहति, अनवज्जं भावेति, सुद्धं अत्तानं परिहरती’’ति (ध. स. अट्ठ. १ कामावचरकुसल धम्मुद्देसकथा; अ. नि. ३.४०).
कथं लोकाधिपति ओत्तप्पं नाम? इधेकच्चो कुलपुत्तो लोकं अधिपतिं जेट्ठकं कत्वा पापकम्मं न करोति. यथाह –
‘‘महा खो पनायं लोकसन्निवासो, महन्तस्मिं खो पन लोकसन्निवासे सन्ति समणब्राह्मणा इद्धिमन्तो दिब्बचक्खुका परचित्तविदुनो, ते दूरतोपि पस्सन्ति, आसन्नापि न दिस्सन्ति, चेतसापि चित्तं जानन्ति. तेपि मं एवं जानेय्युं ‘पस्सथ भो इमं कुलपुत्तं सद्धाय अगारस्मा अनगारियं पब्बजितो समानो वोकिण्णो विहरति पापकेहि अकुसलेहि धम्मेही’ति. देवतापि खो सन्ति इद्धिमन्तिनियो दिब्बचक्खुका परचित्तविदुनियो, ता दूरतोपि पस्सन्ति, आसन्नापि ¶ न दिस्सन्ति, चेतसापि चित्तं जानन्ति. तापि मं एवं जानेय्युं ‘पस्सथ भो इमं कुलपुत्तं सद्धाय अगारस्मा अनगारियं पब्बजितो समानो वोकिण्णो विहरति पापकेहि अकुसलेहि धम्मेही’ति. सो इति पटिसञ्चिक्खति ‘आरद्धं खो पन मे वीरियं भविस्सति असल्लीनं, उपट्ठिता सति असम्मुट्ठा, पस्सद्धो कायो असारद्धो, समाहितं चित्तं एकग्ग’न्ति. सो लोकंयेव अधिपतिं करित्वा अकुसलं पजहति, कुसलं भावेति, सावज्जं पजहति, अनवज्जं भावेति, सुद्धं अत्तानं परिहरती’’ति (ध. स. अट्ठ. १ कामावचरकुसल धम्मुद्देसकथा; अ. नि. ३.४०).
एवं लोकाधिपति ओत्तप्पं नाम होति. ‘‘लज्जासभावसण्ठिता हिरी, भयसभावसण्ठितं ओत्तप्प’’न्ति एत्थ पन लज्जाति लज्जनाकारो, तेन सभावेन सण्ठिता हिरी. भयन्ति अपायभयं, तेन सभावेन सण्ठितं ओत्तप्पं. तदुभयम्पि पापपरिवज्जने पाकटं होति. एकच्चो हि यथा नाम एको कुलपुत्तो उच्चारपस्सावादीनि करोन्तो लज्जितब्बयुत्तकं एकं दिस्वा लज्जनाकारप्पत्तो भवेय्य हीळितो, एवमेव अज्झत्तं लज्जीधम्मं ओक्कमित्वा पापकम्मं न करोति. एकच्चो अपायभयभीतो हुत्वा पापकम्मं न करोति.
तत्रिदं ¶ ओपम्मं – यथा हि द्वीसु अयोगुळेसु एको सीतलो भवेय्य गूथमक्खितो, एको उण्हो आदित्तो. तत्थ पण्डितो सीतलं गूथमक्खितत्ता जिगुच्छन्तो न गण्हाति, इतरं डाहभयेन. तत्थ सीतलस्स ¶ गूथमक्खनजिगुच्छाय अगण्हनं विय अज्झत्तं लज्जीधम्मं ओक्कमित्वा पापस्स अकरणं, उण्हस्स डाहभयेन अगण्हनं विय अपायभयेन पापस्स अकरणं वेदितब्बं.
‘‘सप्पतिस्सवलक्खणा हिरी, वज्जभीरुकभयदस्साविलक्खणं ओत्तप्प’’न्ति इदम्पि द्वयं पापपरिवज्जने एव पाकटं होति. एकच्चो हि जातिमहत्तपच्चवेक्खणा सत्थुमहत्तपच्चवेक्खणा दायज्जमहत्तपच्चवेक्खणा सब्रह्मचारिमहत्तपच्चवेक्खणाति चतूहि कारणेहि सप्पतिस्सवलक्खणं हिरिं समुट्ठापेत्वा पापं न करोति. एकच्चो अत्तानुवादभयं परानुवादभयं दण्डभयं दुग्गतिभयन्ति चतूहाकारेहि वज्जभीरुकभावदस्साविलक्खणं ओत्तप्पं ¶ समुट्ठापेत्वा पापं न करोति. तत्थ जातिमहत्तपच्चवेक्खणादीनि चेव अत्तानुवादभयादीनि च वित्थारेत्वा कथेतब्बानि. एवं वुत्तं सत्तविधं बलं यस्स पुग्गलस्स नत्थि, ते किलेसा तं पुग्गलं सहन्ति…पे… परियादियन्ति मद्दन्तीति.
द्वे परिस्सयाति पाकटापाकटवसेन द्वे एव उपद्दवा, न एकं, न तीणि. ते विभागतो दस्सेतुं ‘‘कतमे पाकटपरिस्सया’’तिआदिमाह. तत्थ कोकाति केका. अयमेव वा पाठो. चोराति चोरियकम्मेहि युत्ता. माणवाति साहसिककम्मेहि युत्ता. कतकम्माति सन्धिच्छेदादिकतचोरिककम्मा. अकतकम्माति तं कम्मं कातुं निक्खन्ता. एत्थ अस्सूति भवेय्युन्ति अत्थो. चक्खुरोगोति चक्खुस्मिं उप्पन्नरोगो, रुजतीति रोगो. चक्खुरोगोतिआदयो वत्थुवसेन वेदितब्बा. निब्बत्तितपसादानञ्हि रोगो नाम नत्थि. कण्णरोगोति बहिकण्णरोगो. मुखरोगोति मुखे उप्पन्नरोगो. दन्तरोगोति दन्तसूलं. कासोति खयरोगो. सासोति स्वासो उग्गाररोगो. पिनासोति बहिनासिकाय रोगो. डाहोति अब्भन्तरे उप्पज्जनको उण्हो. मुच्छाति ¶ सतिविस्सज्जनका. पक्खन्दिकाति लोहितपक्खन्दिका अतिसारो. सूलाति आमसूला कुच्छिवातो. विसूचिकाति महन्तो विरेचनको. किलासोति सबलो. सोसोति सुक्खनको सोसब्याधि. अपमारोति अमनुस्सग्गाहो वेरियक्खाबाधो. दद्दूति दद्दुपीळका. कण्डूति खुद्दकपीळका. कच्छूति महाकच्छु. रखसाति नखेहि विलिखितट्ठाने रोगो. ‘‘नखसा’’तिपि पाळि. वितच्छिकाति हत्थतलपादतलेसु हीरं हीरं कत्वा फालेन्तो उप्पज्जनकरोगो. लोहितपित्तन्ति सोणितपित्तं, रत्तपित्तन्ति ¶ वुत्तं होति. मधुमेहोति सरीरब्भन्तरे उक्कट्ठरोगो. वुत्तञ्हेतं ‘‘अपि च मधुमेहो आबाधो उक्कट्ठो’’ति (पाचि. १५).
अंसाति अरिसरोगो. पीळकाति लोहितपीळका. भगं दालयतीति भगन्दला, वच्चमग्गं फालेतीति अत्थो. पित्तसमुट्ठानाति पित्तेन समुट्ठानं उप्पत्ति एतेसन्ति पित्तसमुट्ठाना. ते किर द्वत्तिंस होन्ति. सेम्हसमुट्ठानादीसुपि एसेव नयो. सन्निपातिकाति वातपित्तसेम्हानं सन्निपातेन ¶ एकीभावेन उप्पन्ना. आबाधट्ठेन आबाधा. उतुपरिणामजाति उतुपरिणामेन. अच्चुण्हाति सीतेन उप्पज्जनकरोगा. विसमपरिहारजाति अतिट्ठाननिसज्जादिना विसमपरिहारेन जाता. ओपक्कमिकाति वधबन्धनादिना उपक्कमेन जाता. कम्मविपाकजाति बलवकम्मविपाकसम्भूता. सीतं उण्हं…पे… सम्फस्सोति इमे पाकटा एव. इति वाति एवं वा. इमे वुच्चन्तीति निगमेन्तो आह.
कतमे पटिच्छन्नपरिस्सयाति अपाकटा अच्छादितउपद्दवा ¶ कतमेति पुच्छति. तत्थ कायदुच्चरितन्ति पाणातिपातअदिन्नादानमिच्छाचारचेतना वेदितब्बा. वचीदुच्चरितन्ति मुसावादपिसुणवाचाफरुसवाचासम्फप्पलापचेतना वेदितब्बा. मनोदुच्चरितन्ति अभिज्झाब्यापादमिच्छादिट्ठियो वेदितब्बा. काये पवत्तं, कायतो वा पवत्तं, दुट्ठु चरितं, किलेसपूतिकत्ता वा दुट्ठु चरितन्ति कायदुच्चरितं. वचीमनोदुच्चरितेसुपि एसेव नयो.
कामीयन्तीति कामा, पञ्च कामगुणा. कामेसु छन्दो कामच्छन्दो. कामयतीति वा कामो, कामो एव छन्दो, कामच्छन्दो न कत्तुकम्यताछन्दो, न धम्मच्छन्दो वा. कामतण्हाव एवंनामिका. कुसलधम्मे नीवरतीति नीवरणं, कामच्छन्दो एव नीवरणं कामच्छन्दनीवरणं. एवं सेसेसुपि. ब्यापज्जति तेन चित्तं पूतिभावं उपगच्छति, ब्यापादयति वा विनयाचाररूपसम्पत्तिहितसुखादीनीति वा ब्यापादो. थिननता थिनं. मिद्धनता मिद्धं, अनुस्साहसंहननता असत्तिविघातता चाति अत्थो. थिनञ्च मिद्धञ्च थिनमिद्धं. तत्थ थिनं अनुस्साहनलक्खणं, वीरियविनोदनरसं, संसीदनपच्चुपट्ठानं. मिद्धं अकम्मञ्ञतालक्खणं, ओनहनरसं, लीनभावपच्चुपट्ठानं, पचलायिकानिद्दापच्चुपट्ठानं वा. उभयम्पि अरतितन्दीविजम्भितादीसु अयोनिसोमनसिकारपदट्ठानन्ति.
उद्धतस्स भावो उद्धच्चं. तं अवूपसमलक्खणं वाताभिघातचलजलं विय, अनवट्ठानरसं वाताभिघातचलधजपटाकं विय, भन्तत्तपच्चुपट्ठानं पासाणाभिघातसमुद्धतभस्मं विय ¶ , चेतसो अवूपसमो अयोनिसोमनसिकारपदट्ठानं. चित्तविक्खेपोति दट्ठब्बं. कुच्छितं कतं कुकतं, तस्स ¶ भावो कुक्कुच्चं. तं पच्छानुतापलक्खणं, कताकतानुसोचनरसं, विप्पटिसारपच्चुपट्ठानं, कताकतपदट्ठानं दासब्यं विय दट्ठब्बं ¶ . उद्धच्चञ्च कुक्कुच्चञ्च उद्धच्चकुक्कुच्चं. विगता चिकिच्छाति विचिकिच्छा, सभावं वा विचिनन्तो एताय किच्छति किलमतीति विचिकिच्छा, सा संसयलक्खणा, संसप्पनरसा, अनिच्छयपच्चुपट्ठाना, अनेकंसग्गाहपच्चुपट्ठाना वा, अयोनिसोमनसिकारपदट्ठाना. पटिपत्तिअन्तरायकराति दट्ठब्बा.
रज्जनलक्खणो रागो. दुस्सनलक्खणो दोसो. मुय्हनलक्खणो मोहो. कुज्झनलक्खणो कोधो, चण्डिक्कलक्खणो वा, आघातकरणरसो, दूसनपच्चुपट्ठानो. उपनन्धनलक्खणो उपनाहो, वेरअप्पटिनिस्सज्जनरसो, कोधानुबन्धभावपच्चुपट्ठानो. वुत्तञ्चेतं ‘‘पुब्बकालं कोधो, अपरकालं उपनाहो’’तिआदि (विभ. ८९१).
परगुणमक्खनलक्खणो मक्खो. तेसं विनासनरसो, तदच्छादनपच्चुपट्ठानो. युगग्गाहलक्खणो पळासो, परगुणेहि अत्तनो गुणानं समीकरणरसो, परेसं गुणप्पमाणेन उपट्ठानपच्चुपट्ठानो.
परसम्पत्तिखीयनलक्खणा इस्सा, तस्स अक्खमनलक्खणा वा, तत्थ अनभिरतिरसा, ततो विमुखभावपच्चुपट्ठाना. अत्तनो सम्पत्तिनिगूहनलक्खणं मच्छरियं, अत्तनो सम्पत्तिया परेहि साधारणभावं अक्खमनरसं, सङ्कोचनपच्चुपट्ठानं.
कतपापपटिच्छादनलक्खणा माया, तस्स निगूहनरसा, तदावरणपच्चुपट्ठाना. अत्तनो अविज्जमानगुणप्पकासनलक्खणं साठेय्यं, तेसं समुदाहरणरसं, सरीराकारेहिपि तेसं विभूतकरणपच्चुपट्ठानं.
चित्तस्स उद्धुमातभावलक्खणो थम्भो, अप्पतिस्सववुत्तिरसो, अमद्दवपच्चुपट्ठानो. करणुत्तरियलक्खणो सारम्भो, विपच्चनीकतारसो, अगारवपच्चुपट्ठानो.
उण्णतिलक्खणो मानो, अहंकाररसो, उद्धुमातभावपच्चुपट्ठानो. अब्भुण्णतिलक्खणो अतिमानो, अतिविय अहंकाररसो, अच्चुद्धुमातभावपच्चुपट्ठानो.
मत्तभावलक्खणो ¶ ¶ मदो, मदग्गहणरसो, उम्मादपच्चुपट्ठानो ¶ . पञ्चसु कामगुणेसु चित्तस्स वोस्सग्गलक्खणो पमादो, वोस्सग्गानुप्पदनरसो, सतिविप्पवासपच्चुपट्ठानोति एवं इमेसं धम्मानं लक्खणादीनि वेदितब्बानि. अयमेत्थ सङ्खेपो, वित्थारो पन ‘‘तत्थ कतमो कोधो’’तिआदिना विभङ्गे (विभ. ८९१) वुत्तनयेनेव वेदितब्बो.
विसेसतो चेत्थ आमिसगिद्धो अत्तना अलभन्तो अञ्ञस्स लाभिनो कुज्झति, तस्स सकिं उप्पन्नो कोधो कोधोयेव. तदुत्तरि उपनाहो. सो एवं कुद्धो उपनय्हन्तो च सन्तेपि अञ्ञस्स लाभिनो गुणं मक्खेति ‘‘अहम्पि तादिसो’’ति च युगग्गाहं गण्हाति. अयमस्स मक्खो च पलासो च, सो एवं मक्खी पलासी तस्स लाभसक्कारादीसु ‘‘किं इमस्स इमिना’’ति इस्सति पदुस्सति, अयमस्स इस्सा. सचे पनस्स काचि सम्पत्ति होति, तस्सा तेन साधारणभावं न सहति, इदमस्स मच्छेरं. लाभहेतु खो पन अत्तनो सन्तेपि दोसे पटिच्छादेति, अयमस्स माया. असन्तेपि गुणे पकासेति, इदमस्स साठेय्यं. सो एवं पटिपन्नो सचे पन यथाधिप्पायं लाभं लभति, तेन थद्धो होति अमुदुचित्तो ‘‘न इदं एवं कातब्ब’’न्ति ओवदितुं असक्कुणेय्यो, अयमस्स थम्भो. सचे पन नं कोचि किञ्चि वदति ‘‘न इदं एवं कातब्ब’’न्ति, तेन सारद्धचित्तो होति, भाकुटिकमुखो ‘‘को मे त्व’’न्ति पसय्हभाणी, अयमस्स सारम्भो. ततो थम्भेन ‘‘अहमेव सेय्यो’’ति अत्तानं मञ्ञन्तो मानी होति. सारम्भेन ‘‘के इमे’’ति परे अतिमञ्ञन्तो अतिमानी, अयमस्स मानो च अतिमानो च. सो तेहि मानातिमानेहि जातिमदादिअनेकरूपं मदं जनेति, मत्तो समानो कामगुणादिभेदेसु वत्थूसु पमज्जति, अयमस्स मदो च पमादो चाति वेदितब्बं.
सब्बे किलेसाति सब्बेपि अकुसला धम्मा. उपतापनट्ठेन विबाधनट्ठेन च किलेसा. किलेसपूतिकत्ता दुच्चरिता. किलेसदरथकरणट्ठेन दरथा. अन्तोडाहादिकरणट्ठेन ¶ परिळाहा. सदा तापनट्ठेन सन्तापा. अकोसल्लसम्भूतट्ठेन अभिसङ्खरणट्ठेन च सब्बे अकुसलाभिसङ्खारा.
केनट्ठेनाति ¶ केन अत्थेन. अभिभवनादितिविधं अत्थं दस्सेतुं ‘‘परिसहन्तीति परिस्सया’’तिआदिमाह. परिसहन्तीति दुक्खं उप्पादेन्ति अभिभवन्ति. परिहानाय संवत्तन्तीति कुसलानं धम्मानं परिच्चजनाय संवत्तन्ति. तत्रासयाति तस्मिं सरीरे अकुसला धम्मा आसयन्ति निवसन्ति उप्पज्जन्तीति अत्थो. ते परिस्सयाति कायदुच्चरितादयो उपद्दवा. कुसलानं धम्मानं अन्तरायायाति उपरि वत्तब्बानं सम्मापटिपदादितो कोसल्लसम्भूतानं धम्मानं अन्तरधानाय अदस्सनत्थाय संवत्तन्ति. सम्मापटिपदायाति सुन्दराय पसट्ठाय वा पटिपदाय, न ¶ मिच्छापटिपदाय. अनुलोमपटिपदायाति अविरुद्धपटिपदाय, न पटिलोमपटिपदाय. अपच्चनीकपटिपदायाति न पच्चनीकपटिपदाय, अपच्चत्थिकपटिपदाय. अन्वत्थपटिपदायाति अत्थअनुगताय पटिपदाय, उपरूपरि वड्ढिताय पटिपदाय. यथा अत्थो, तथा पटिपज्जितब्बाय पटिपदायाति वुत्तं होति. ‘‘अत्तत्थपटिपदाया’’तिपि पाळि, तं न सुन्दरं. धम्मानुधम्मपटिपदायाति धम्मो नाम नवलोकुत्तरधम्मो. अनुधम्मो नाम विपस्सनादि. तस्स धम्मस्स अनुरूपा धम्मपटिपदा धम्मानुधम्मपटिपदा, तस्सा धम्मानुधम्मपटिपदाय.
सीलेसु परिपूरिकारितायाति पातिमोक्खसीलेसु पारिपूरिं कत्वा ठितताय. इन्द्रियेसु गुत्तद्वारतायाति ‘‘चक्खुना रूपं दिस्वा’’तिआदिना (दी. नि. १.२१३; अ. नि. ३.१६; म. नि. २.२४; चूळनि. मेत्तगूमाणवपुच्छानिद्देस १८) नयेन वुत्तेसु मनच्छट्ठेसु इन्द्रियेसु सुगोपितद्वारभावस्स. भोजने मत्तञ्ञुतायाति पटिग्गहणादीसु पमाणयुत्तताय. अलंसाटकादिं मुञ्चित्वा मितभोजनताय.
जागरियानुयोगस्साति ‘‘दिवसं चङ्कमेन निसज्जाय आवरणीयेहि धम्मेही’’ति (अ. नि. ३.१६; म. नि. २.२४) एवमादिना नयेन पञ्च जागरणधम्मे अनुयोगस्स. सतिसम्पजञ्ञस्साति ¶ सब्बकम्मट्ठानभावनानुयुत्तानं सब्बयोगीनं सब्बदा उपकारकस्स सतिसम्पजञ्ञस्स.
सतिपट्ठानानन्ति आरम्मणेसु ओक्कन्तित्वा पक्कन्दित्वा उपट्ठानतो पट्ठानं, सतियेव पट्ठानं सतिपट्ठानं. कायवेदनाचित्तधम्मेसु पनस्सा असुभदुक्खानिच्चानत्ताकारगहणवसेन ¶ सुभसुखनिच्चत्तसञ्ञापहानकिच्चसाधनवसेन च पवत्तितो चतुधा पभेदो होति, तेसं चतुन्नं सतिपट्ठानानं.
चतुन्नं सम्मप्पधानानन्ति पदहन्ति एतेनाति पधानं, सोभनं पधानं सम्मप्पधानं, सम्मा वा पदहन्ति एतेनाति सम्मप्पधानं, सोभनं वा तं किलेसविरूपत्तविरहतो, पधानञ्च हितसुखनिप्फादकट्ठेन सेट्ठभावावहनतो, पधानभावकरणतो चाति सम्मप्पधानं, वीरियस्सेतं अधिवचनं. उप्पन्नुप्पन्नानं अनुप्पन्नुप्पन्नानञ्च चतुन्नं अकुसलकुसलानं पहानानुप्पत्तिउप्पादट्ठितिकिच्चसाधनवसेन पवत्तितो पनस्स चतुधा पभेदो होति, तेसं चतुन्नं सम्मप्पधानानं.
चतुन्नं इद्धिपादानन्ति एत्थ छन्दवीरियचित्तवीमंसासु एकेको इज्झतीति इद्धि, समिज्झति ¶ निप्फज्जतीति अत्थो. इज्झन्ति वा एताय सत्ता इद्धा वुद्धा उक्कंसगता होन्तीति इद्धि. पठमेन अत्थेन इद्धियेव पादोति इद्धिपादो, इद्धिकोट्ठासोति अत्थो. दुतियेन अत्थेन इद्धिया पादोति इद्धिपादो, पादोति पतिट्ठा अधिगमुपायोति अत्थो. तेन हि यस्मा उपरूपरिविसेससङ्खातं इद्धिं पज्जन्ति पापुणन्ति, तस्मा पादोति वुच्चति. तेसं चतुन्नं इद्धिपादानं.
सत्तन्नं बोज्झङ्गानन्ति बोधिया, बोधिस्स वा अङ्गाति बोज्झङ्गा. इदं वुत्तं होति, या एसा धम्मसामग्गी याय लोकुत्तरमग्गक्खणे उप्पज्जमानाय लीनुद्धच्चपतिट्ठानायूहनकामसुखत्तकिलमथानुयोगउच्छेदसस्सताभिनिवेसादीनं अनेकेसं उपद्दवानं पटिपक्खभूताय सतिधम्मविचयवीरियपीतिपस्सद्धिसमाधिउपेक्खासङ्खाताय धम्मसामग्गिया अरियसावको बुज्झतीति कत्वा ‘‘बोधी’’ति ¶ वुच्चति, बुज्झतीति किलेससन्ताननिद्दाय उट्ठहति, चत्तारि वा अरियसच्चानि पटिविज्झति, निब्बानमेव वा सच्छिकरोति, तस्सा धम्मसामग्गिसङ्खाताय बोधिया अङ्गातिपि बोज्झङ्गा झानङ्गमग्गङ्गादीनि विय. यो पनेस यथावुत्तप्पकाराय एताय धम्मसामग्गिया बुज्झतीति कत्वा अरियसावको ‘‘बोधी’’ति वुच्चति, तस्स बोधिस्स अङ्गातिपि बोज्झङ्गा सेनङ्गरथङ्गादयो विय. तेनाहु ¶ अट्ठकथाचरिया ‘‘बुज्झनकस्स पुग्गलस्स अङ्गाति बोज्झङ्गा’’ति. तेसं सत्तन्नं बोज्झङ्गानं.
अरियस्स अट्ठङ्गिकस्स मग्गस्साति अरियोति तंतंमग्गवज्झकिलेसेहि आरकत्ता अरियभावकरत्ता अरियफलपटिलाभकरत्ता च अरियो. अट्ठङ्गानि अस्साति अट्ठङ्गिको. स्वायं चतुरङ्गिका विय सेना, पञ्चङ्गिकं विय च तूरियं अङ्गमत्तमेव होति, अङ्गविनिमुत्तो नत्थि. निब्बानं मग्गति, किलेसे वा मारेन्तो गच्छतीति मग्गो, तस्स अरियस्स अट्ठङ्गिकस्स मग्गस्स भावनानुयोगस्स. इमेसं कुसलानं धम्मानन्ति वुत्तप्पकारानं लोकियलोकुत्तरकुसलधम्मानं. अन्तरायायाति लोकुत्तरकुसलधम्मानं अन्तरायाय अन्तरधानाय लोकियकुसलधम्मानं परिच्चागाय.
तेसु लोकुत्तरकुसलधम्मानं उप्पज्जितुं अप्पदानट्ठेन परिस्सया नाम. ते हि उप्पज्जित्वा निरुज्झमाना उपद्दवं नावहन्ति. तत्थेतेति तस्मिं अत्तभावे एते. पापकाति लामका. अत्तभावसन्निस्सयाति अत्तभावं उपनिस्साय आरम्मणं कत्वा उप्पज्जन्तीति अत्तभावसन्निस्सया. दकेति उदके.
वुत्तं ¶ हेतन्ति कथितञ्हि एतं. सान्तेवासिकोति अन्तेवासिकसङ्खातेन किलेसेन सह वसतीति सान्तेवासिको. साचरियकोति समुदाचरणसङ्खातेन किलेसेन सह वसतीति साचरियको.
चक्खुना रूपं दिस्वाति चक्खुविञ्ञाणेन रूपं पस्सित्वा. उपरि सोतेन सद्दं सुत्वातिआदीसुपि एसेव नयो. उप्पज्जन्तीति समुदाचरन्ति. सरसङ्कप्पाति नानारम्मणे संसरणवसेन उप्पन्ना परिकप्पा. संयोजनियाति आरम्मणभावं ¶ उपगन्त्वा संयोजनसम्बन्धनेन संयोजनानं हिता. त्यस्साति ते पापका अस्स पुग्गलस्स. अन्तो वसन्तीति अब्भन्तरे चित्ते निवसन्ति. अन्वासवन्तीति किलेससन्तानं अनुगन्त्वा भुसं सवन्ति अनुबन्धन्ति. ते नन्ति तं पुग्गलं एते अकुसला धम्मा. समुदाचरन्तीति सम्मा आचरन्ति पवत्तन्तीति अत्थो.
किलिस्सनट्ठेन मला. सत्तुअत्थेन अमित्ता. वेरिअत्थेन सपत्ता. हननट्ठेन वधका. पच्चामित्तट्ठेन पच्चत्थिका. अथ वा मला सूरियस्सोपक्किलेसवलाहका विय. अमित्ता सूरियस्स धूमं विय. सपत्ता ¶ सूरियस्स हिमं विय. वधका सूरियस्स रजं विय. पच्चत्थिका सूरियस्स राहु विय. ‘‘मला सुवण्णस्स मलं विय चित्तप्पभानासका. अमित्ता काळलोहमलं विय चित्ते सिनिद्धभावनासका, सपत्ता युगनद्धं युज्झन्ता सपत्ता विय चित्ते पतिट्ठितधम्मधंसका. वधका मनुस्सघातका विय धम्मघातका. पच्चत्थिका रञ्ञा उपगतस्स विनासो विय मोक्खमग्गस्स पटिसेधका’’ति एवमेके वण्णयन्ति.
अनत्थजननोति न अत्थं अनत्थं, तं अनत्थं उप्पादेतीति अनत्थजननो. को सो? लोभो. चित्तप्पकोपनोति चित्तस्स पकोपनो चलनो, कुसलं निवारेत्वा चित्तं रुन्धतीति अत्थो. भयमन्तरतो जातन्ति अब्भन्तरे अत्तनो चित्तेयेव जातं, अनत्थजननादिभयहेतु. तं जनो नावबुज्झतीति तं भयं बालमहाजनो अवगन्त्वा ओतरित्वा न जानाति. अत्थन्ति लुद्धो पुग्गलो लोकियलोकुत्तरअत्थं न जानाति. धम्मन्ति तस्स हेतुं. अन्धतमन्ति बहलन्धकारं. यन्ति यस्मा, यं नरं वा. सहतेति अभिभवति.
अज्झत्तन्ति सकसन्ताने. उप्पज्जमाना उप्पज्जन्तीति पुब्बन्ततो उद्धं उप्पज्जमाना अहिताय उप्पज्जन्ति दुक्खाय ¶ . तदुभयेन अफासुविहाराय. अहितायाति चेतसिकदुक्खत्थाय. दुक्खायाति कायिकदुक्खत्थाय. अफासुविहारायाति तदुभयेन न सुखविहारत्थाय. अथ वा ‘‘उप्पज्जमाना उप्पज्जन्तीति भवङ्गचलनतो पट्ठाय याव वोट्ठब्बना, ताव ¶ उप्पज्जमाना नाम. वोट्ठब्बनं पन पत्वा अनिवत्तनभावेन उप्पज्जन्ति नामा’’ति एवमेके वण्णयन्ति.
तचसारंव सम्फलन्ति अत्तनो फलेन नासितं तचसारसङ्खातं वेळु विय. अरतीति कुसलेसु धम्मेसु उक्कण्ठितता. रतीति पञ्चकामगुणे अभिरति. लोमहंसोति कण्टकसदिसो हुत्वा उद्धग्गलोमो. इतोनिदानाति अयं अत्तभावो निदानं पच्चयो एतेसन्ति इतोनिदाना. इतोजाति इतो अत्तभावतो जाता. इतो समुट्ठाय मनोवितक्काति यथा दीघसुत्तकेन पादे बद्धं काकं कुमारका तस्स सुत्तस्स परियन्तं अङ्गुलिं वेठेत्वा ओस्सज्जन्ति, सो दूरं ¶ गन्त्वापि पुन तेसं पादमूलेयेव पतति, एवमेव इतो अत्तभावतो समुट्ठाय पापवितक्का चित्तं ओस्सज्जन्ति.
‘‘सान्तेवासिको’’तिआदिकं पठमसुत्तं किलेसेन सहवासं सन्धाय वुत्तं. ‘‘तयोमे, भिक्खवे, अन्तरामला’’तिआदिकं दुतियं कुसलधम्ममलीनकरणवसेन अत्थानत्थस्स अजाननवसेन च. ‘‘तयो खो, महाराज, पुरिसस्स धम्मा अज्झत्तं उप्पज्जमाना’’तिआदिकं ततियं अत्तनो निस्सयघातनवसेन. ‘‘रागो च दोसो च इतोनिदाना’’तिआदिकं चतुत्थं किलेसानं पतिट्ठादस्सनवसेन वुत्तन्ति ञातब्बं.
ततो ततो परिस्सयतोति तम्हा तम्हा उपद्दवा. तं पुग्गलन्ति वुत्तप्पकारकिलेससमङ्गीपुग्गलं. दुक्खं अन्वेतीति दुक्खं अनु एति मातु पच्छतो खीरपिवको विय. अनुगच्छतीति समीपं गच्छति चोरघातको विय वज्झप्पत्तस्स ¶ . अन्वायिकं होतीति सम्पत्तं होति धम्मगन्थिकाय परिच्छेदो विय. जातिदुक्खन्ति जातिसद्दस्स ताव अनेके अत्था पवेदिता. यथा –
भवो कुलं निकायो च, सीलं पञ्ञत्ति लक्खणं;
पसूति सन्धि चेवाति, जातिअत्था पवेदिता.
तथा हिस्स ‘‘एकम्पि जातिं द्वेपि जातियो’’तिआदीसु (पारा. १२; दी. नि. १.३१; म. नि. २.२५७) भवो अत्थो. ‘‘अक्खित्तो अनुपक्कुट्ठो जातिवादेना’’ति (दी. नि. १.३०३) एत्थ कुलं. ‘‘अत्थि, विसाखे, निगण्ठा नाम समणजाती’’ति (अ. नि. ३.७१) एत्थ निकायो. ‘‘यतोहं, भगिनि, अरियाय जातिया जातो नाभिजानामी’’ति ¶ (म. नि. २.३५१) एत्थ अरियसीलं. ‘‘तिरिया नाम तिणजाति नाभिया उग्गन्त्वा नभं आहच्च ठिता अहोसी’’ति (अ. नि. ५.१९६) एत्थ पञ्ञत्ति. ‘‘जाति द्वीहि खन्धेहि सङ्गहिता’’ति (धातु. ७१) एत्थ सङ्खतलक्खणं. ‘‘सम्पतिजातो, आनन्द, बोधिसत्तो’’ति (दी. नि. २.३१; म. नि. ३.२०७) एत्थ पसूति. ‘‘भवपच्चया जाती’’ति (महाव. १; उदा. १; म. नि. १.४०३; सं. नि. २.५३; विभ. २२५; कथा. ४५०) च, ‘‘जातिपि दुक्खा’’ति (महाव. १४; विभ. १९०; दी. नि. २.३८७; म. नि. २.३७३; सं. नि. ५.१०८१; पटि. म. २.३०) च एत्थ परियायतो पटिसन्धिक्खणो, निप्परियायतो पन तत्थ तत्थ निब्बत्तमानानं सत्तानं ये ये खन्धा पातुभवन्ति, तेसं तेसं पठमपातुभावो जाति नाम.
कस्मा ¶ पनेसा जाति दुक्खाति चे? अनेकेसं दुक्खानं वत्थुभावतो. अनेकानि हि दुक्खानि. सेय्यथिदं – दुक्खदुक्खं विपरिणामदुक्खं सङ्खारदुक्खं पटिच्छन्नदुक्खं अप्पटिच्छन्नदुक्खं परियायदुक्खं निप्परियायदुक्खन्ति.
तत्थ कायिकचेतसिका दुक्खवेदना सभावतो च नामतो च दुक्खत्ता ‘‘दुक्खदुक्ख’’न्ति वुच्चति.
सुखवेदना विपरिणामेन दुक्खुप्पत्तिहेतुतो विपरिणामदुक्खं. उपेक्खावेदना चेव अवसेसा च तेभूमका सङ्खारा उदयब्बयपीळितत्ता सङ्खारदुक्खं.
कण्णसूलदन्तसूलरागजपरिळाहदोसमोहजपरिळाहादि ¶ कायिकचेतसिको आबाधो पुच्छित्वा जानितब्बतो उपक्कमस्स च अपाकटभावतो पटिच्छन्नदुक्खं. अपाकटदुक्खन्तिपि वुच्चति.
द्वत्तिंसकम्मकारणादिसमुट्ठानो आबाधो अपुच्छित्वाव जानितब्बतो उपक्कमस्स च पाकटभावतो अप्पटिच्छन्नदुक्खं. पाकटदुक्खन्तिपि वुच्चति.
ठपेत्वा दुक्खदुक्खं सेसं दुक्खसच्चविभङ्गे आगतं जातिआदि सब्बम्पि तस्स तस्स दुक्खस्स वत्थुभावतो परियायदुक्खं. दुक्खदुक्खं पन निप्परियायदुक्खन्ति वुच्चति.
तत्रायं ¶ जाति यं तं बालपण्डितसुत्तादीसु (म. नि. ३.२४६ आदयो) भगवतापि उपमावसेन पकासितं आपायिकं दुक्खं, यञ्च सुगतियम्पि मनुस्सलोके गब्भोक्कन्तिमूलकादिभेदं दुक्खं उप्पज्जति, तस्स वत्थुभावतो दुक्खा.
तत्रिदं गब्भोक्कन्तिमूलकादिभेदं दुक्खं – अयञ्हि सत्तो मातुकुच्छिम्हि निब्बत्तमानो न उप्पलपदुमपुण्डरिकादीसु निब्बत्तति, अथ खो हेट्ठा आमासयस्स उपरि पक्कासयस्स उदरपटलपिट्ठिकण्टकानं वेमज्झे परमसम्बाधे तिब्बन्धकारे नानाकुणपगन्धपरिभाविते असुचिपरमदुग्गन्धपवनविचरिते अधिमत्तजेगुच्छे कुच्छिप्पदेसे पूतिमच्छपूतिकुम्मासचन्दनिकादीसु किमि विय निब्बत्तति. सो तत्थ निब्बत्तो दस मासे मातुकुच्छिसम्भवेन उस्मना पुटपाकं विय पच्चमानो पिट्ठपिण्डि विय सेदियमानो समिञ्जनपसारणादिविरहितो ¶ अधिमत्तं दुक्खं पच्चनुभोतीति, इदं ताव गब्भोक्कन्तिमूलकं दुक्खं.
यं पन सो मातु सहसा उपक्खलनगमननिसीदनवुट्ठानपरिवत्तनादीसु सुराधुत्तहत्थगतो एळको विय अहितुण्डिकहत्थगतो सप्पपोतको विय च आकड्ढनपरिकड्ढनओधुननद्धुननादिना उपक्कमेन अधिमत्तं दुक्खं अनुभवति, यञ्च मातु सीतुदकपानकाले सीतनरकुपपन्नो विय उण्हयागुभत्तादिअज्झोहरणकाले अङ्गारवुट्ठिसम्परिकिण्णो विय लोणम्बिलादिअज्झोहरणकाले खारापटिच्छकादिकम्मकारणपत्तो विय तिब्बं दुक्खं अनुभोति, इदं गब्भपरिहरणमूलकं दुक्खं.
यं ¶ पनस्स मूळ्हगब्भाय मातुया मित्तामच्चसुहज्जादीहिपि अदस्सनारहे दुक्खुप्पत्तिट्ठाने छेदनफालनादीहि दुक्खं उप्पज्जति, इदं गब्भविपत्तिमूलकं दुक्खं.
यं विजायमानाय मातुया कम्मजेहि वातेहि परिवत्तेत्वा नरकपपातं विय अतिभयानकं योनिमग्गं पटिपातियमानस्स परमसम्बाधेन च योनिमुखेन ताळच्छिग्गळेन विय महानागस्स निकड्ढियमानस्स नरकसत्तस्स विय च सङ्घातपब्बतेहि विचुण्णियमानस्स दुक्खं उप्पज्जति, इदं विजायनमूलकं दुक्खं.
यं पन जातस्स तरुणवणसदिससुखुमालसरीरस्स हत्थग्गहणन्हापनधोवनचोळपरिमज्जनादिकाले सूचिमुखखुरधाराहि विज्झनफालनसदिसं दुक्खं उप्पज्जति, इदं मातुकुच्छितो बहिनिक्खमनमूलकं दुक्खं.
यं ¶ पन ततो परं पवत्तियं अत्तनाव अत्तानं वधेन्तस्स अचेलकवतादिवसेन आतापनपरितापनानुयोगमनुयुत्तस्स कोधवसेन अभुञ्जन्तस्स उब्बन्धन्तस्स च दुक्खं होति, इदं अत्तूपक्कममूलकं दुक्खं.
यं पन परतो वधबन्धनादीनि अनुभवन्तस्स दुक्खं उप्पज्जति, इदं परूपक्कममूलकं दुक्खन्ति.
इति इमस्स सब्बस्सापि दुक्खस्स अयं जाति वत्थुमेव होति, इदं जातिदुक्खं अन्वेति.
जरादुक्खन्ति ¶ दुविधा जरा – सङ्खतलक्खणञ्च खण्डिच्चादिसम्मतो सन्ततियं एकभवपरियापन्नो खन्धपुराणभावो च, सा इध अधिप्पेता. सा पनेसा दुक्खा सङ्खारदुक्खभावतो चेव दुक्खवत्थुतो च. यं हिदं अङ्गपच्चङ्गसिथिलभावतो इन्द्रियविकारविरूपता योब्बनविनासबलूपघातसतिमतिविप्पवासपरपरिभवादिअनेकपच्चयं कायिकचेतसिकं दुक्खमुप्पज्जति, जरा तस्स वत्थु. तेनेतं वुच्चति –
‘‘अङ्गानं ¶ सिथिलभावा, इन्द्रियानं विकारतो;
योब्बनस्स विनासेन, बलस्स उपघाततो.
‘‘विप्पवासा सतादीनं, पुत्तदारेहि अत्तनो;
अप्पसादनीयतो चेव, भिय्यो बालत्तपत्तिया.
‘‘पप्पोति दुक्खं यं मच्चो, कायिकं मानसं तथा;
सब्बमेतं जराहेतु, यस्मा तस्मा जरा दुखा’’ति. (विभ. अट्ठ. १९२; विसुद्धि. २.५४२);
इदं जरादुक्खं अन्वेतीति सम्बन्धो. ब्याधीति विविधं दुक्खं आदहति विदहतीति ब्याधि. ब्याधयति तापयति कम्पयतीति वा ब्याधि.
मरणदुक्खन्ति एत्थापि दुविधं मरणं सङ्खतलक्खणञ्च, यं सन्धाय वुत्तं ‘‘जरामरणं द्वीहि ¶ खन्धेहि सङ्गहित’’न्ति (धातु. ७१). एकभवपरियापन्नजीवितिन्द्रियपबन्धविच्छेदो च, यं सन्धाय वुत्तं ‘‘निच्चं मरणतो भय’’न्ति (सु. नि. ५८१; जा. १.११.८८). तं इध अधिप्पेतं. जातिपच्चया मरणं उपक्कममरणं सरसमरणं आयुक्खयमरणं पुञ्ञक्खयमरणन्तिपि तस्सेव नामं. पुन खणिकमरणं सम्मुतिमरणं समुच्छेदमरणन्ति अयम्पि भेदो वेदितब्बो. पवत्ते रूपारूपधम्मानं भेदो खणिकमरणं नाम. तिस्सो मतो फुस्सो मतोति इदं परमत्थतो सत्तस्स अभावा, सस्सं मतं, रुक्खो मतोति इदम्पि जीवितिन्द्रियस्स अभावा सम्मुतिमरणं नाम. खीणासवस्स अप्पटिसन्धिका कालकिरिया समुच्छेदमरणं नाम. बाहिरसम्मुतिमरणं ठपेत्वा इतरं सम्मुतिमरणञ्च इध यथावुत्तप्पबन्धविच्छेदनभावेन सङ्गहितं, दुक्खस्स पन वत्थुभावतो दुक्खं. तेनेतं वुच्चति –
‘‘पापस्स ¶ पापकम्मादि-निमित्तमनुपस्सतो;
भद्दस्सापसहन्तस्स, वियोगं पियवत्थुकं;
मीयमानस्स यं दुक्खं, मानसं अविसेसतो.
‘‘सब्बेसञ्चापि ¶ यं सन्धि-बन्धनच्छेदनादिकं;
वितुज्जमानमम्मानं, होति दुक्खं सरीरजं.
‘‘असय्हमप्पतिकारं, दुक्खस्सेतस्सिदं यतो;
मरणं वत्थु तेनेतं, दुक्खमिच्चेव भासित’’न्ति. (विभ. अट्ठ. १९३; विसुद्धि. २.५४३);
सोकपरिदेवदुक्खदोमनस्सुपायासदुक्खन्ति एत्थ सोकादीसु सोको नाम ञातिब्यसनादीहि फुट्ठस्स अन्तोनिज्झानलक्खणो चित्तसन्तापो. दुक्खो पनस्स दुक्खदुक्खत्ता चेव दुक्खस्स च वत्थुभावतो. तेनेतं वुच्चति –
‘‘सत्तानं हदयं सोको, सल्लं विय वितुज्जति;
अग्गितत्तोव नाराचो, भुसञ्च डहते पुन.
‘‘समावहति ¶ च ब्याधि-जरामरणभेदनं;
दुक्खम्पि विविधं यस्मा, तस्मा दुक्खोति वुच्चती’’ति. (विभ. अट्ठ. १९४; विसुद्धि. २.५४४);
परिदेवो नाम ञातिब्यसनादीहि फुट्ठस्स वचीपलापो. दुक्खो पनस्स संसारदुक्खभावतो दुक्खवत्थुतो च. तेनेतं वुच्चति –
‘‘यं सोकसल्लविहतो परिदेवमानो, कण्ठोट्ठतालुतलसोसजमप्पसय्हं;
भिय्योधिमत्तमधिगच्छतियेव दुक्खं, दुक्खोति तेन भगवा परिदेवमाहा’’ति. (विभ. अट्ठ. १९५; विसुद्धि. २.५४५);
दुक्खं नाम कायपीळनलक्खणं कायिकं दुक्खं. दुक्खं पनस्स दुक्खदुक्खत्ता चेव मानसदुक्खावहनतो च. तेनेतं वुच्चति –
‘‘पीळेति कायिकमिदं, दुक्खं दुक्खञ्च मानसं भिय्यो;
जनयति यस्मा तस्मा, दुक्खन्ति विसेसतो वुत्त’’न्ति. (विभ. अट्ठ. १९६-१९७; विसुद्धि. २.५४६);
दोमनस्सं ¶ ¶ नाम चित्तपीळनलक्खणं मानसं दुक्खं. दुक्खं पनस्स दुक्खदुक्खत्ता चेव कायिकदुक्खावहनतो च. चेतोदुक्खसमप्पिता हि केसे पकिरिय कन्दन्ति, उरानि पतिपिसेन्ति, आवट्टन्ति, विवट्टन्ति, छिन्नपपातं पपतन्ति, सत्थं आहरन्ति, विसं खादन्ति, रज्जुया उब्बन्धन्ति, अग्गिं पविसन्ति, नानप्पकारं दुक्खं अनुभवन्ति. तेनेतं वुच्चति –
‘‘पीळेति यतो चित्तं, कायस्स च पीळनं समावहति;
दुक्खन्ति दोमनस्सम्पि, दोमनस्सं ततो अहू’’ति. (विभ. अट्ठ. १९६-१९७; विसुद्धि. २.५४७);
उपायासो नाम ञातिब्यसनादीहि फुट्ठस्स अधिमत्तचेतोदुक्खप्पभावितो दोसोयेव. सङ्खारक्खन्धपरियापन्नो एको धम्मोति एके. दुक्खो पनस्स सङ्खारदुक्खभावतो चित्तं परिदहनतो कायस्स विहननतो च. तेनेतं वुच्चति –
‘‘चित्तस्स ¶ च परिदहना, कायस्स विहननतो च अधिमत्तं;
यं दुक्खमुपायासो, जनेति दुक्खो ततो वुत्तो’’ति. (विभ. अट्ठ. १९८; विसुद्धि. २.५४८);
एत्थ च मन्दग्गिना अन्तोभाजने पाको विय सोको, तिक्खग्गिना पच्चमानस्स भाजनतो बहि निक्खमनं विय परिदेवो, बहि निक्खन्तावसेसस्स निक्खमितुम्पि अप्पहोन्तस्स अन्तोभाजनेयेव याव परिक्खया पाको विय उपायासो दट्ठब्बो.
नेरयिकं दुक्खन्ति निरये पञ्चविधबन्धनादिकं दुक्खं अन्वेति, तं देवदूतसुत्तेन दीपेतब्बं. तेनेतं वुच्चति –
‘‘जायेथ नो चे नरकेसु सत्तो, तत्थग्गिदाहादिकमप्पसय्हं;
लभेथ दुक्खं नु कुहिं पतिट्ठं, इच्चाह दुक्खाति मुनीध जाति’’न्ति. (विभ. अट्ठ. १९१; विसुद्धि. २.५४१);
तिरच्छानयोनिकं ¶ दुक्खन्ति तिरच्छानेसु कसापतोदताळनविज्झनादिकं अनेकविधं दुक्खं अन्वेति, तं बालपण्डितसुत्ततो गहेतब्बं. तेनेतं वुच्चति –
‘‘दुक्खं ¶ तिरच्छेसु कसापतोददण्डाभिघातादिभवं अनेकं;
यं तं कथं तत्थ भवेय्य जातिं, विना तहिं जाति ततोपि दुक्खा’’ति. (विभ. अट्ठ. १९१; विसुद्धि. २.५४१);
पेत्तिविसयिकं दुक्खन्ति पेतेसु पन खुप्पिपास वातातपादिनिब्बत्तं दुक्खञ्च लोकन्तरे तिब्बन्धकारे असय्हसीतादिदुक्खञ्च अन्वेति. तेनेतं वुच्चति –
‘‘पेतेसु दुक्खं पन खुप्पिपासावातातपादिप्पभवं विचित्तं;
यस्मा अजातस्स न तत्थ अत्थि, तस्मापि दुक्खं मुनि जातिमाह.
‘‘तिब्बन्धकारे ¶ च असय्हसीते, लोकन्तरे यं असुरेसु दुक्खं;
न तं भवे तत्थ न चस्स जाति, यतो अयं जाति ततोपि दुक्खा’’ति. (विभ. अट्ठ. १९१; विसुद्धि. २.५४१);
मानुसिकं दुक्खन्ति मनुस्सेसु वधबन्धनादिकं दुक्खं. गब्भोक्कन्तिमूलकं दुक्खन्ति ‘‘अयञ्हि सत्तो मातुकुच्छिम्हि निब्बत्तमानो न उप्पलपदुमपुण्डरिकादीसु निब्बत्तती’’तिआदिना नयेन यं जातिदुक्खं वुत्तं, इदं ताव गब्भोक्कन्तिमूलकं दुक्खं अन्वेति. गब्भे ठितिमूलकं दुक्खन्ति यं पन ‘‘सो मातु सहसा उपक्खलनगमननिसीदना’’तिआदिना नयेन यं तिब्बं दुक्खं वुत्तं, इदं गब्भे ठितिमूलकं दुक्खं अन्वेति. गब्भा वुट्ठानमूलकं दुक्खन्ति ‘‘यं पनस्स मूळ्हगब्भाय मातुया मित्तामच्चसुहज्जादीहिपि अदस्सनारहे दुक्खुप्पत्तिट्ठाने’’तिआदिना नयेन यं दुक्खं वुत्तं, इदं ¶ मातुकुच्छितो बहि निक्खन्तमूलकं दुक्खं अन्वेति. तेनेतं वुच्चति –
‘‘यञ्चापि गूथनरके विय मातुगब्भे,
सत्तो वसं चिरमतो बहि निक्खमनञ्च;
पप्पोति दुक्खमतिघोरमिदम्पि नत्थि,
जातिं विना इतिपि जाति अयञ्हि दुक्खा.
‘‘किं ¶ भासितेन बहुना ननु यं कुहिञ्चि,
अत्थीध किञ्चिरपि दुक्खमिदं कदाचि;
नेवत्थि जातिविरहे यदतो महेसि,
दुक्खाति सब्बपठमं इममाह जाति’’न्ति. (विभ. अट्ठ. १९१; विसुद्धि. २.५४१);
जातस्सूपनिबन्धकं दुक्खन्ति जातस्स उपनिबन्धनं न्हानलेपनखादनपिवनादिजग्गनदुक्खं अन्वेति. जातस्स पराधेय्यकं दुक्खन्ति परस्स अञ्ञस्स आयत्तं इस्सरियदुक्खं अन्वेति. ‘‘सब्बं परवसं दुक्ख’’न्ति हि वुत्तं. अत्तूपक्कमं दुक्खन्ति यं अत्तनाव अत्तानं वधेन्तस्स अचेलकवतादिवसेन आतापनपरितापनानुयोगमनुयुत्तस्स कोधवसेन अभुञ्जन्तस्स उब्बन्धन्तस्स च दुक्खं होति, इदं अत्तूपक्कमं दुक्खं अन्वेति. परूपक्कमं दुक्खन्ति यं परतो वधबन्धनादीनि अनुभवन्तस्स उप्पज्जति, इदं परूपक्कमं दुक्खं अन्वेति. दुक्खदुक्खन्ति ¶ कायिकचेतसिका दुक्खा वेदना सभावतो च नामतो च दुक्खत्ता दुक्खदुक्खं, इदं दुक्खदुक्खं अन्वेति. सङ्खारदुक्खन्ति उपेक्खावेदना चेव अवसेसा च तेभूमकसङ्खारा उदयब्बयपीळितत्ता सङ्खारदुक्खं, इदं सङ्खारदुक्खं अन्वेति. विपरिणामदुक्खन्ति सुखवेदना विपरिणामदुक्खस्स हेतुतो विपरिणामदुक्खं, इदं विपरिणामदुक्खं अन्वेति.
मातुमरणन्ति ¶ मातुया मरणं. पितुमरणन्ति पितुनो मरणं. भातुमरणन्ति जेट्ठकनिट्ठभातूनं मरणं. भगिनिमरणन्ति जेट्ठकनिट्ठभगिनीनं मरणं. पुत्तमरणन्ति पुत्तानं मरणं. धीतुमरणन्ति धीतूनं मरणं. ञातिब्यसनं दुक्खन्ति ञातीनं ब्यसनं, चोररोगभयादीहि ञातिक्खयो, ञातिविनासोति अत्थो. तेन ञातिब्यसनेन फुट्ठस्स अज्झोत्थटस्स अभिभूतस्स उप्पन्नं दुक्खं ञातिब्यसनं दुक्खं, तं ञातिब्यसनं दुक्खं अन्वेति. सेसेसुपि एसेव नयो. अयं पन विसेसो – भोगानं ब्यसनं भोगब्यसनं, राजचोरादिवसेन भोगक्खयो, भोगविनासोति अत्थो. वुत्तनयेन तं भोगब्यसनं दुक्खं अन्वेति. रोगब्यसनन्ति रोगो एव ब्यसनं रोगब्यसनं. रोगो हि आरोग्यं ब्यसति विनासेतीति ब्यसनं, वुत्तनयेन तं रोगब्यसनं दुक्खं अन्वेति. सीलब्यसनं दुक्खन्ति सीलस्स ब्यसनं सीलब्यसनं, दुस्सील्यस्सेतं नामं. वुत्तनयेन ¶ तं सीलब्यसनं दुक्खं अन्वेति. सम्मादिट्ठिं विनासयमाना उप्पन्ना दिट्ठियेव ब्यसनं दिट्ठिब्यसनं, वुत्तनयेन तं दिट्ठिब्यसनं दुक्खं अन्वेति. एत्थ च पुरिमानि द्वे अनिप्फन्नानि, पच्छिमानि तीणि निप्फन्नानि तिलक्खणाहतानि. पुरिमानि च तीणि नेव कुसलानि नाकुसलानि. सीलदिट्ठिब्यसनद्वयं अकुसलं.
यथाति ओपम्मे. भिन्नं नावन्ति सिथिलबन्धनं नावं, जज्जरीभूतं वा पदरुग्घाटिमं वा. दकमेसिन्ति उदकदायिं उदकप्पवेसनिं. ततो ततो उदकं अन्वेतीति ततो ततो भिन्नट्ठानतो उदकं पविसति. पुरतोपीति नावाय पुरिमभागतोपि. पच्छतोपीति तस्सा पच्छिमभागतोपि. हेट्ठतोपीति अधोभागतोपि. पस्सतोपीति उभयपस्सतोपि. यं अन्तरन्तरा न वुत्तं, तं पाठानुसारेन वेदितब्बं.
तस्मा ¶ कायगतासतिआदिभावनाय जन्तु, सदा सतो हुत्वा विक्खम्भनसमुच्छेदवसेन रूपादीसु वत्थुकामेसु सब्बप्पकारम्पि किलेसकामं परिवज्जेन्तो कामानि परिवज्जेय्य. एवं ते कामे पहाय तप्पहानकरमग्गेनेव चतुब्बिधम्पि ओघं तरेय्य तरितुं सक्कुणेय्य. ततो यथा पुरिसो गरुकं नावं उदकं सिञ्चित्वा लहुकाय नावाय अप्पकसिरेनेव पारगू भवेय्य पारं ¶ गच्छेय्य, एवमेवं अत्तभावनावं किलेसूदकगरुकं सिञ्चित्वा लहुकेन अत्तभावेन पारगू भवेय्य. सब्बधम्मपारं निब्बानं गतो भवेय्य, अरहत्तप्पत्तिया गच्छेय्य अनुपादिसेसाय निब्बानधातुया परिनिब्बानेनाति अरहत्तनिकूटेन देसनं निट्ठापेसि.
तस्माति यस्मा जातिआदिकं दुक्खं एतं पुग्गलं अन्वेति, तस्मा. तंकारणा तंहेतूतिआदीसुपि एसेव नयो. यस्मा वुत्तप्पकारदुक्खं एतं अन्वेति, तंहेतु. यस्मा अन्वेति तप्पच्चया, यस्मा अन्वेति तंनिदानन्ति एवं पदयोजना कातब्बा. हेतूतिआदीनि कारणवेवचनानि. कारणञ्हि तेन तस्स फलं हिनोति पवत्ततीति हेतु. तं तं पटिच्च फलं एति पवत्ततीति पच्चयो. ‘‘हन्द नं गण्हथा’’ति दस्सेन्तं विय अत्तनो फलं निदेतीति निदानं.
‘‘तंकारणाति अकारणनिक्कारणपटिसेधो. तंहेतूति अहेतुमहाभूतहेतुपटिसेधो. तप्पच्चयाति अप्पच्चयेन सद्धिं असाधारणपच्चयपटिसेधो ¶ . तंनिदानाति अनिदानेन सह आगमाधिगमनिदानपटिसेधो’’ति एवमेके वण्णयन्ति. एतं आदीनवं सम्पस्समानोति एतं वुत्तप्पकारं उपद्दवं विपस्सनाञाणेन सम्मा पस्समानो दक्खमानो.
सदाति मूलपदं. पुन सदाति अत्थपदं. सदाति सब्बदिवसे. सब्बदाति सब्बस्मिं काले. सब्बकालन्ति पुब्बण्हादिसब्बकालं. निच्चकालन्ति दिवसे दिवसे. धुवकालन्ति अब्बोच्छिन्नकालं. सततन्ति निरन्तरं. समितन्ति एकीभूतं. अब्बोकिण्णन्ति अञ्ञेन असम्मिस्सं. पोङ्खानुपोङ्खन्ति पटिपाटिया घटितं ‘‘पोङ्खानुपोङ्खं अविराधितं ¶ उपट्ठाती’’तिआदीसु (सं. नि. ५.१११५) विय. उदकूमिकजातन्ति निब्बत्तउदकऊमितरङ्गं विय. अवीचीति अविरळं. सन्ततीति अनुपच्छिन्नं. सहितन्ति घटितं एकीभूतं वा ‘‘सहितं मे, असहितं ते’’तिआदीसु (दी. नि. १.२०२) विय. फस्सितन्ति फुसितं ‘‘निवाते फुसितग्गले’’तिआदीसु विय. पुरेभत्तं पच्छाभत्तन्ति द्वे पदानि दिवाकालविभागवसेन. पुरिमं यामं मज्झिमं यामं पच्छिमं यामन्ति तीणि रत्तिविभागवसेन. काळे जुण्हेति अड्ढमासवसेन. वस्से…पे… गिम्हेति तीणि उतुवसेन. पुरिमे वयोखन्धे…पे… पच्छिमे वयोखन्धेति तीणि वयोविभागवसेन वुत्तानीति ञातब्बं.
सतोति चतूहि कारणेहि सतो. ‘‘काये कायानुपस्सनासतिपट्ठानं भावेन्तो सतो’’तिआदीनि ‘‘एवं समुच्छेदतो कामे परिवज्जेय्या’’ति परियोसानानि वुत्तत्थानेव. अपि ¶ च सत्तत्ता सतोति तीसु वत्थूसु सत्तभावेन वा तयो किलेसे पटिक्कमापेतुं सत्तिभावेन वा सतत्ता सतो. सन्तत्ताति किलेसोपक्किलेसे पलापेत्वा ठानेन च आरम्मणेन च पमोचेत्वा सन्तत्ता सतो. समितत्ताति इट्ठफलदायकपुञ्ञेन च अनिट्ठफलदायकपापेन च समितत्ता सतो. सन्तधम्मसमन्नागतोति सप्पुरिसधम्मे भजनतो बुद्धादिअरियपुग्गले सेवनतो सन्तधम्मसमन्नागतत्ता सतो.
वत्थुकामे परिजानित्वाति एते वुत्तप्पकारे तेभूमके वत्थुकामे तीरणपरिञ्ञाय जानित्वा. पहायाति किलेसकामे पहानपरिञ्ञाय ¶ परिच्चजित्वा. पजहित्वाति छड्डेत्वा. किं कचवरं विय पिटकेनाति? न हि, अपि च खो तं विनोदेत्वा तरित्वा विज्झित्वा नीहरित्वा. किं बलिबद्दमिव पतोदेनाति ¶ ? न हि, अथ खो तं ब्यन्तिं करित्वा विगतन्तं करित्वा. यथास्स अन्तोपि नावसिस्सति, अन्तमसो भङ्गमत्तम्पि, तथा तं करित्वा. कथं पन तं तथा कतन्ति? अनभावं गहेत्वा अनु अभावं गमेत्वा. समुच्छेदप्पहानेन यथा समुच्छिन्ना होति, तथा करित्वाति वुत्तं होति. एस नयो कामच्छन्दनीवरणादीसु.
कामोघन्तिआदीसु पञ्चकामगुणिकरागो अवसीदनट्ठेन ‘‘कामोघो’’ति वुच्चति. भवोघोति रूपारूपभवेसु छन्दरागो झाननिकन्ति च. दिट्ठोघोति सस्सतदिट्ठादिसहगता भवे पत्थनायेव, दिट्ठोघो भवोघे एव समोधानं गच्छति. अविज्जोघो चतूसु सच्चेसु अञ्ञाणं. तत्थ कामगुणे अस्सादतो मनसि करोतो अनुप्पन्नो च कामोघो उप्पज्जति, उप्पन्नो च कामोघो संवड्ढति. महग्गतधम्मे अस्सादतो मनसि करोतो अनुप्पन्नो च भवोघो उप्पज्जति, उप्पन्नो च संवड्ढति. तेभूमकधम्मेसु चतुविपल्लासपदट्ठानभावेन अनुप्पन्नो च अविज्जोघो उप्पज्जति, उप्पन्नो च संवड्ढतीति वेदितब्बो. वुत्तनयपच्चनीकतो सुक्कपक्खो वित्थारेतब्बो.
अप्पणिहितविमोक्खं पटिपन्नो कामोघं, अनिमित्तविमोक्खं पटिपन्नो भवोघं, सुञ्ञतविमोक्खं पटिपन्नो अविज्जोघञ्च तरेय्य. पठममग्गवसेन तरेय्य, दुतियमग्गवसेन उत्तरेय्य, ततियमग्गवसेन पतरेय्य, चतुत्थमग्गवसेन समतिक्कमेय्य, फलवसेन वीतिवत्तेय्याति. अथ वा ‘‘कामोघवसेन तरेय्य, भवोघवसेन उत्तरेय्य, दिट्ठोघवसेन पतरेय्य, अविज्जोघवसेन समतिक्कमेय्य, सब्बोघवसेन वीतिवत्तेय्या’’ति एवमेके वण्णयन्ति.
गरुकन्ति न सल्लहुकं. भारिकन्ति भारभण्डं एत्थ ठपयन्तीति भारिकं. उदकं सित्वाति ¶ उदकं ¶ सिञ्चित्वा. ओसिञ्चित्वाति अतिरेकं सिञ्चित्वा. छड्डेत्वाति पातेत्वा. लहुकायाति सल्लहुकाय. खिप्पन्ति सीघं. लहुन्ति तंखणं. अप्पकसिरेनेवाति निदुक्खेनेव. पारं वुच्चति अमतं निब्बानन्ति सक्कायओरतो पारभूतं पारं. तण्हावानतो निक्खन्तं निब्बानं ¶ कथीयति. योसोति यो एसो. सब्बसङ्खारसमथोतिआदि सब्बं निब्बानमेव. यस्मा हि तं आगम्म सब्बसङ्खारविप्फन्दितानि समन्ति वूपसमन्ति, तस्मा ‘‘सब्बसङ्खारसमथो’’ति वुच्चति. यस्मा चेतं आगम्म सब्बे उपधयो पटिनिस्सट्ठा होन्ति, सब्बा तण्हा खीयन्ति, सब्बे किलेसरज्जा विरज्जन्ति, सब्बं दुक्खं निरुज्झति, तस्मा ‘‘सब्बूपधिपटिनिस्सग्गो, तण्हक्खयो, विरागो, निरोधो’’ति वुच्चति. या पनेसा तण्हा भवेन भवं, फलेन वा सद्धिं कम्मं विनति संसिब्बतीति कत्वा वानन्ति वुच्चति, ततो निक्खन्तं वानतोति निब्बानं. पारं गच्छेय्य निमित्तवसेन एकतो वुट्ठानगोत्रभुञाणेन निब्बानपारं पापुणेय्य. अधिगच्छेय्य निमित्तपवत्तेहि उभतोवुट्ठानमग्गञाणेन निब्बानपारं विसेसेन पापुणेय्य. फुसेय्य निब्बानारम्मणफलचित्तवसेन निब्बानपारं फुसेय्य. सच्छिकरेय्य गुणवसेन फुसित्वा पच्चवेक्खणञाणेन निब्बानपारं पच्चक्खं करेय्य. अथ वा ‘‘पठममग्गेन पारं गच्छेय्य, दुतियेन अधिगच्छेय्य, ततियेन फुसेय्य, चतुत्थेन सच्छि करेय्या’’ति एवमेके वण्णयन्ति. योपि पारं गन्तुकामोति यो कोचि विपस्सनाञाणे ठितो पुग्गलो निब्बानपारं गन्तुकामो, सोपि अवस्सं तत्थ गमिस्सतीति पारगू. वुत्तञ्हेतं – ‘‘ओतिण्णोम्हि जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेही’’तिआदि ¶ . पुब्बभागे अज्झासयवसेन विपस्सनायोगेन च, सोपि पारगू नाम. योपि पारं गच्छतीति योपि मग्गसमङ्गी निब्बानपारं गच्छति, सोपि पारगू नाम. योपि पारं गतोति योपि मग्गेन किच्चं निट्ठापेत्वा फले ठितो निब्बानपारङ्गतो, सोपि पारगू नाम.
तं जिनवचनेन दस्सेतुं ‘‘वुत्तम्पि हेतं भगवता – तिण्णो पारङ्गतो थले तिट्ठति ब्राह्मणो’’तिआदिमाह. अभिञ्ञापारगूति अधिगतेन ञाणेन ञातपरिञ्ञाय निब्बानपारं गन्तुकामो गच्छति, गतोति पारगू. परिञ्ञापारगूति सब्बधम्मानं तीरणपरिञ्ञाय समतिक्कमित्वा वुत्तनयेन पारगू. पहानपारगूति समुदयपक्खिकानं किलेसानं पहानपरिञ्ञाय समतिक्कमित्वा वुत्तनयेन पारगू. यो हि सब्बधम्मं परिजानाति, सो तीहि परिञ्ञाहि परिजानाति ञातपरिञ्ञाय तीरणपरिञ्ञाय पहानपरिञ्ञायाति. तत्थ कतमा ञातपरिञ्ञा? सब्बधम्मं जानाति ‘‘इमे अज्झत्तिका, इमे बाहिरा, इदमस्स लक्खणं, इमानि रसपच्चुपट्ठानपदट्ठानानी’’ति, अयं ¶ ञातपरिञ्ञा. कतमा तीरणपरिञ्ञा? एवं ञातं कत्वा लब्भमानवसेन सब्बधम्मं तीरेति ‘‘अनिच्चतो दुक्खतो रोगतो’’तिआदिना (सं. नि. ३.१२२), अयं ¶ तीरणपरिञ्ञा. कतमा पहानपरिञ्ञा? एवं तीरयित्वा अग्गमग्गेन धम्मेसु छन्दरागं पजहति, अयं पहानपरिञ्ञाति. इमा परिञ्ञायो सन्धाय ‘‘सो अभिञ्ञापारगू परिञ्ञापारगू पहानपारगू’’ति आह.
भावनापारगूति भावनाय कोटिं पत्वा मग्गवसेन निब्बानपारं गतो. सच्छिकिरियापारगूति फलनिब्बानवसेन सच्छि किरियाफलनिब्बानपारं गतो. समापत्तिपारगूति अट्ठन्नं समापत्तीनं पारं पत्तो. सब्बधम्मानन्ति पञ्चक्खन्धादिसब्बधम्मानं. सब्बदुक्खानन्ति जातिदुक्खादिसब्बदुक्खानं. सब्बकिलेसानन्ति कायदुच्चरितादिसब्बकिलेसानं. अरियमग्गानन्ति सोतापत्तिमग्गादिचतुन्नं अरियमग्गानं ¶ . निरोधस्साति निब्बानस्स. सब्बसमापत्तीनन्ति सब्बासम्पि अट्ठन्नं रूपारूपसमापत्तीनं. सोति सो अरियो. वसिप्पत्तोति वसीभावप्पत्तो. अथ वा कन्तभावं इस्सरियभावं निप्फन्नभावं पत्तो. पारमिप्पत्तोति पारमीति अवसानं निट्ठानं, उत्तमभावं वा तं पत्तो. कत्थ पत्तोति आह ‘‘अरियस्मिं सीलस्मि’’न्तिआदि. तत्थ अरियस्मिं सीलस्मिन्ति निद्दोसे सीलस्मिं. अरियस्मिं समाधिस्मिन्ति निद्दोसे समाधिस्मिं. अरियाय पञ्ञायाति निद्दोसाय पञ्ञाय. अरियाय विमुत्तियाति निद्दोसाय फलविमुत्तिया. पुरिमेन वाचाकम्मन्ताजीवा गहिता, दुतियेन वायामसतिसमाधयो गहिता, ततियेन वितक्कसम्मादिट्ठियो गहिता, चतुत्थेन तंसम्पयुत्ता सेसधम्मा गहिताति वेदितब्बा.
अन्तगतोति मग्गेन सङ्खारलोकन्तं गतो. अन्तप्पत्तोति तमेव लोकन्तं फलेन पत्तो. कोटिगतोति मग्गेन सङ्खारकोटिं गतो. कोटिप्पत्तोति तमेव कोटिं फलेन पत्तो. परियन्तगतोति मग्गेन खन्धायतनादिलोकपरियन्तं परिच्छेदं परिवटुमं कत्वा गतो. परियन्तप्पत्तोति तमेव लोकं फलेन परियन्तं कत्वा पत्तो. वोसानगतोति मग्गेन अवसानं गतो. वोसानप्पत्तोति फलेन अवसानं पत्तो. ताणगतोति मग्गेन तायनं गतो. ताणप्पत्तोति फलेन तायनं पत्तो. लेणगतोति मग्गेन निलीयनं गतो. लेणप्पत्तोति तं फलेन निलीयनं पत्तो. सरणगतोति मग्गेन पतिट्ठं गतो. सरणप्पत्तोति फलेन सरणं पत्तो ¶ . अभयगतोति मग्गेन निब्भयं गतो. अभयप्पत्तोति फलेन निब्भयं निब्बानं पत्तो. अच्चुतगतोति चुतिविरहितं निब्बानं मग्गेन गतो. अच्चुतप्पत्तोति तं फलेन पत्तो. अमतगतोति मरणरहितं निब्बानं मग्गेन गतो. अमतप्पत्तोति तं फलेन पत्तो. निब्बानगतोति तण्हावानतो निक्खन्तं निब्बानं मग्गेन गतो. निब्बानप्पत्तोति तमेव फलेन पत्तो. सो ¶ वुट्ठवासोति सो अरहा दससु अरियवासेसु वसि परिवसि वुट्ठो वुट्ठाति च वुट्ठवासो. चिण्णचरणोति सीलेन सह अट्ठसु समापत्तीसु चिण्णवसीति चिण्णचरणो. गतद्धोति संसारद्धानं ¶ अतिक्कन्तो. गतदिसोति सुपिनन्तेनपि अगतपुब्बं निब्बानदिसं गतो. गतकोटिकोति अनुपादिसेसनिब्बानकोटिं गतो हुत्वा ठितो. पालितब्रह्मचरियोति रक्खितब्रह्मचरियो. उत्तमदिट्ठिप्पत्तोति उत्तमं सम्मादिट्ठिं पत्तो. पटिविद्धाकुप्पोति अकुप्पं अचलनं अरहत्तफलं पटिविज्झित्वा ठितो. सच्छिकतनिरोधोति निरोधं निब्बानं सच्छिकत्वा ठितो.
दुक्खं तस्स परिञ्ञातन्ति तिविधं दुक्खं तेन समतिक्कमित्वा परिच्छिन्नं. अभिञ्ञेय्यन्ति सभावलक्खणावबोधवसेन सोभनेन आकारेन जानितब्बं. अभिञ्ञातन्ति अधिकेन ञाणेन ञातं. परिञ्ञेय्यन्ति सामञ्ञलक्खणावबोधवसेन किच्चसमापन्नवसेन च ब्यापित्वा परिजानितब्बं. परिञ्ञातन्ति समन्ततो ञातं. भावेतब्बन्ति वड्ढेतब्बं. सच्छिकातब्बन्ति पच्चक्खं कातब्बं. दुविधा हि सच्छिकिरिया पटिलाभसच्छिकिरिया आरम्मणसच्छिकिरिया चाति.
उक्खित्तपलिघोति एत्थ पलिघोति वट्टमूलिका अविज्जा. अयञ्हि दुक्खिपनट्ठेन ‘‘पलिघो’’ति वुच्चति. तेनेस तस्सा उक्खित्तत्ता ‘‘उक्खित्तपलिघो’’ति वुत्तो. संकिण्णपरिखोति परिखा वुच्चति पुनब्भवदायको भवेसु जायनवसेन चेव संसरणवसेन च ‘‘जातिसंसारो’’ति लद्धनामानं पुनब्भवक्खन्धानं पच्चयो कम्माभिसङ्खारो. सो हि पुनप्पुनं उप्पत्तिकरणवसेन परिक्खिपित्वा ठितत्ता ‘‘परिखा’’ति वुच्चति. तेनेस तस्सा संकिण्णत्ता विकिण्णत्ता ‘‘संकिण्णपरिखो’’ति वुत्तो. अब्बूळ्हेसिकोति एसिकाति वट्टमूलिका तण्हा. अयञ्हि गम्भीरानुगतट्ठेन ‘‘एसिका’’ति वुच्चति. तेनेस तस्सा अब्बूळ्हत्ता लुञ्चित्वा छड्डितत्ता ‘‘अब्बूळ्हेसिको’’ति ¶ वुच्चति. निरग्गळोति अग्गळं वुच्चन्ति ओरम्भागजनकानि कामभवे उप्पत्तिपच्चयानि ओरम्भागियानि. एतानि हि महाकवाटं विय नगरद्वारं चित्तं पिदहित्वा ठितत्ता ‘‘अग्गळ’’न्ति वुच्चन्ति ¶ . तेनेस तेसं निरग्गळत्ता भिन्नत्ता ‘‘निरग्गळो’’ति वुत्तो. अरियोति निक्किलेसो परिसुद्धो. पन्नद्धजोति पातितमानद्धजो. पन्नभारोति खन्धभारकिलेसभारअभिसङ्खारभारपञ्चकामगुणभारा पन्ना ओरोपिता अस्साति पन्नभारो. अपि च इध मानभारस्सेव ओरोपितत्ता ‘‘पन्नभारो’’ति अधिप्पेतो. विसंयुत्तोति चतूहि योगेहि सब्बकिलेसेहि च विसंयुत्तो. इध पन मानयोगेनेव विसंयुत्तत्ता ‘‘विसंयुत्तो’’ति अधिप्पेतो.
एत्तावता थेरेन मग्गेन किलेसे खेपेत्वा निरोधसयनवरगतस्स खीणासवस्स निब्बानारम्मणं ¶ फलसमापत्तिं अप्पेत्वा विहरणकालो दस्सितो. यथा हि द्वे नगरानि एकं चोरनगरं, एकं खेमनगरं. अथ एकस्स महायोधस्स एवं इच्छा उप्पज्जेय्य ‘‘याविमं चोरनगरं तिट्ठति, ताव खेमनगरं भयतो न मुच्चति. चोरनगरं अनगरं करिस्सामी’’ति सन्नाहं कत्वा खग्गं गहेत्वा चोरनगरं उपसङ्कमित्वा नगरद्वारे उस्सापिते एसिकत्थम्भे खग्गेन छिन्दित्वा सद्धिं द्वारबाहाहि कवाटं भिन्दित्वा पलिघं उक्खिपित्वा पाकारं भिन्दन्तो परिखं संकिरित्वा नगरसोभनत्थाय उस्सापिते धजे पातेत्वा नगरं अग्गिना झापेत्वा खेमनगरं पविसित्वा उपरिपासादमारुय्ह ञातिगणपरिवुतो सुरसभोजनं भुञ्जेय्य. एवं चोरनगरं विय सक्कायो, खेमनगरं विय निब्बानं, महायोधो विय योगावचरो. तस्सेवं होति ‘‘याव सक्कायवट्टं वट्टति, ताव द्वत्तिंसकम्मकारणेहि अट्ठनवुतिरोगेहि पञ्चवीसतिमहब्भयेहि च परिमुच्चनं नत्थी’’ति. सो महायोधो विय सन्नाहं सीलसन्नाहं कत्वा पञ्ञातिण्हखग्गं गहेत्वा खग्गेन एसिकत्थम्भे विय अरहत्तमग्गेन तण्हेसिकं छिन्दित्वा, सो योधो सद्वारबाहकं नगरकवाटं विय पञ्चोरम्भागियसंयोजनग्गळं उग्घोटेत्वा, सो योधो पलिघं विय अविज्जापलिघं उक्खिपित्वा, सो योधो पाकारं भिन्दन्तो परिखं ¶ विय कम्माभिसङ्खारपाकारं भिन्दन्तो जातिसंसारपरिखं संकिरित्वा, सो योधो नगरसोभनत्थाय उस्सापिते धजे विय मानद्धजे ¶ पातेत्वा सक्कायनगरं झापेत्वा, सो योधो खेमनगरं पविसित्वा उपरिपासादे सुरसभोजनं भुञ्जन्तो विय निब्बाननगरं पविसित्वा अमतनिरोधारम्मणं फलसमापत्तिसुखं अनुभवमानो कालं वीतिनामेति. वुत्तञ्हेतं भगवता (अ. नि. ५.७१) –
‘‘कथञ्च, भिक्खवे, भिक्खु उक्खित्तपलिघो होति? इध, भिक्खवे, भिक्खुनो अविज्जा पहीना होति उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. एवं खो, भिक्खवे, भिक्खु उक्खित्तपलिघो होति.
‘‘कथञ्च, भिक्खवे, भिक्खु संकिण्णपरिखो होति? इध, भिक्खवे, भिक्खुनो पोनोभविको जातिसंसारो पहीनो होति…पे… एवं खो, भिक्खवे, भिक्खु संकिण्णपरिखो होति.
‘‘कथञ्च, भिक्खवे, भिक्खु अब्बूळ्हेसिको होति? इध, भिक्खवे, भिक्खुनो तण्हा पहीना होति…पे… एवं खो, भिक्खवे, भिक्खु अब्बूळ्हेसिको होति.
‘‘कथञ्च ¶ , भिक्खवे, भिक्खु निरग्गळो होति? इध, भिक्खवे, भिक्खुनो पञ्चोरम्भागियानि संयोजनानि पहीनानि होन्ति…पे… एवं खो, भिक्खवे, भिक्खु निरग्गळो होति.
‘‘कथञ्च, भिक्खवे, भिक्खु अरियो पन्नद्धजो पन्नभारो विसंयुत्तो होति? इध, भिक्खवे, भिक्खुनो अस्मिमानो पहीनो होति उच्छिन्नमूलो तालावत्थुकतो अनभावंकतो आयतिं अनुप्पादधम्मो. एवं खो, भिक्खवे, भिक्खु अरियो पन्नद्धजो पन्नभारो विसंयुत्तो होति (अ. नि. ५.७१).
‘‘एवं विमुत्तचित्तं खो, भिक्खवे, भिक्खुं सइन्दा देवा सब्रह्मका सपजापतिका अन्वेसं नाधिगच्छन्ति ‘इदंनिस्सितं तथागतस्स विञ्ञाण’’’न्ति (म. नि. १.२४६).
पञ्चङ्गविप्पहीनोति कामच्छन्दादिपञ्चङ्गानि विविधेहि उपायेहि पजहित्वा ठितो. वुत्तञ्हेतं –
‘‘कथञ्चावुसो ¶ , भिक्खु पञ्चङ्गविप्पहीनो होति? इधावुसो, भिक्खुनो कामच्छन्दो पहीनो होति, ब्यापादो पहीनो होति, थिनमिद्धं पहीनं होति, उद्धच्चकुक्कुच्चं पहीनं होति, विचिकिच्छा पहीना ¶ होति. एवं खो, आवुसो, भिक्खु पञ्चङ्गविप्पहीनो होती’’ति (दी. नि. ३.३४८, ३६०).
छळङ्गसमन्नागतोति छन्नं अङ्गानं पूरेत्वा छसु द्वारेसु रूपादिआरम्मणे पटिघानुनयं वज्जेत्वा उपेक्खावसेन सतो सम्पजानो हुत्वा विहरणवसेन छळङ्गानि पूरेत्वा परिपुण्णं कत्वा ठितत्ता ‘‘छळङ्गसमन्नागतो’’ति वुत्तो. वुत्तञ्हेतं –
‘‘कथञ्चावुसो, भिक्खु छळङ्गसमन्नागतो होति? इधावुसो, भिक्खु चक्खुना रूपं दिस्वा नेव सुमनो होति न दुम्मनो, उपेक्खको विहरति सतो सम्पजानो. सोतेन सद्दं सुत्वा…पे… घानेन गन्धं घायित्वा, जिव्हाय रसं सायित्वा, कायेन फोट्ठब्बं फुसित्वा, मनसा धम्मं विञ्ञाय नेव सुमनो होति न दुम्मनो, उपेक्खको विहरति सतो सम्पजानो. एवं खो, आवुसो, भिक्खु छळङ्गसमन्नागतो होती’’ति (दी. नि. ३.३४८, ३६०).
एकारक्खोति ¶ सतिआरक्खेन एको उत्तमो आरक्खो अस्साति एकारक्खो. वुत्तञ्हेतं –
‘‘कथञ्चावुसो, भिक्खु एकारक्खो होति? इधावुसो, भिक्खु सतारक्खेन चेतसा समन्नागतो विहरति. एवं खो, आवुसो, भिक्खु एकारक्खो होती’’ति (दी. नि. ३.३४८, ३६०).
चतुरापस्सेनोति पञ्ञाय पटिसेवनपरिवज्जनविनोदनपजहनानं वसेन चतुन्नं अपस्सयानं इतो चितो च अपरिवत्तमानानं वसेन चतुरापस्सेनो, तेसं पापुणित्वा ठितो. वुत्तञ्हेतं –
‘‘कथञ्चावुसो, भिक्खु चतुरापस्सेनो होति? इधावुसो, भिक्खु सङ्खायेकं पटिसेवति, सङ्खायेकं परिवज्जेति. सङ्खायेकं ¶ विनोदेति, सङ्खायेकं पजहती’’तिआदिना (दी. नि. ३.३४८, ३६०) नयेन वित्थारेतब्बं.
पणुन्नपच्चेकसच्चोति ‘‘इदमेव दस्सनं सच्चं, इदमेव सच्च’’न्ति एवं पाटिएक्कं गहितत्ता पच्चेकसङ्खातानि दिट्ठिसच्चानि पणुन्नानि निहटानि पहीनानि अस्साति पणुन्नपच्चेकसच्चो.
समवयसट्ठेसनोति एत्थ अवयाति अनूना. सट्ठाति विस्सट्ठा. सम्मा अवया सट्ठा एसना अस्साति समवयसट्ठेसनो. सम्मा विस्सट्ठसब्बएसनोति अत्थो. केवलीति ¶ परिपुण्णो. वुसितवाति वुसितब्रह्मचरियो, गरुसंवासे अरियमग्गेपि दससु अरियवासेसुपि वुसितवन्तो. उत्तमपुरिसोति खीणकिलेसत्ता विसेसपुरिसो आजञ्ञपुरिसो. परमपुरिसोति उत्तमपुरिसो, परमं वा पटिलाभं पत्तत्ता उत्तमं पत्तब्बं अरहत्तपटिलाभं पत्तो अनुत्तरपुञ्ञक्खेत्तभूतो उत्तमपुरिसो, तेनेवत्थेन परमपुरिसो. अनुत्तरं समापत्तिं समापज्जितुं अमतं पटिलाभं पत्तत्ता परमपत्तिप्पत्तो. अथ वा ‘‘घरावासे आदीनवं सञ्जानित्वा सासनपविसनवसेन उत्तमपुरिसो. अत्तभावे आदीनवं सञ्जानित्वा विपस्सनापविसनवसेन परमपुरिसो. किलेसे आदीनवं सञ्जानित्वा अरियभूमन्तरं पविट्ठो परमपत्तिप्पत्तोति एवमेके वण्णयन्ति.
नेवाचिनतीति ¶ कुसलाकुसलानं पहीनत्ता तेसं विपाकं न वड्ढेति. नापचिनतीति फले ठितत्ता न विद्धंसेति. अपचिनित्वा ठितोति पटिप्पस्सद्धिपहाने ठितत्ता किलेसे विद्धंसेत्वा ठितो. इतो परं तीहिपि पदेहि मग्गफलवसेनेव योजेतब्बं. नेव पजहतीति पहातब्बाभावेन किलेसे न पजहति. न उपादियतीति तण्हामानदिट्ठीहि गहेतब्बाभावतो तेहि न गण्हाति. पजहित्वा ठितोति चजित्वा ठितो. नेव संसिब्बतीति तण्हावसेन नेव संसिब्बति. न उस्सिनेतीति मानवसेन न उक्कंसति. विसिनित्वा ठितोति तण्हासंसीवनं अकत्वा ठितोति एवमेके वण्णयन्ति. नेव विधूपेतीति किलेसग्गिं न निब्बापेति. न सन्धूपेतीति किलेसग्गिं न जालापेति. विधूपेत्वा ठितोति तं निब्बापेत्वा ठितो.
असेक्खेन ¶ ¶ सीलक्खन्धेनाति सिक्खितब्बाभावेन असेक्खेन वाचाकम्मन्ताजीवसीलक्खन्धेन सीलरासिना समन्नागतत्ता ठितो, अपरिहीनभावेन ठितो. समाधिक्खन्धेनाति वायामसतीहि सम्पयुत्तेन समाधिना. विमुत्तिक्खन्धेनाति फलविमुत्तिसम्पयुत्तक्खन्धेन. विमुत्तिञाणदस्सनक्खन्धेनाति पच्चवेक्खणञाणेन. सच्चं सम्पटिपादियित्वाति चतुअरियसच्चं सभाववसेन सकसन्ताने सम्पादियित्वा पटिविज्झित्वा ठितो. एजं समतिक्कमित्वाति कम्पनतण्हं अतिक्कमित्वा. किलेसग्गिन्ति रागादिकिलेसग्गिं. परियादियित्वाति खेपेत्वा निब्बापेत्वा. अपरिगमनतायाति संसारे अगमनभावेन पुनागमनाभावेनाति अत्थो. कटं समादायाति जयग्गाहं गहेत्वा. मुत्तिपटिसेवनतायाति सब्बकिलेसेहि मुच्चित्वा रूपादिआरम्मणसेवनवसेन. अथ वा सब्बकिलेसेहि मुत्तफलसमापत्तिसेवनवसेन. मेत्ताय पारिसुद्धियाति उपक्किलेसमुत्ताय परिसुद्धभावे ठिताय मेत्ताय ठितो. करुणादीसुपि एसेव नयो.
अच्चन्तपारिसुद्धियाति अतिक्कन्तपरिसुद्धभावेन परिसुद्धिया अन्तं पापुणित्वा ठितो. अतम्मयतायाति तण्हादिट्ठिमाना ‘‘तम्मया’’ति वुच्चन्ति. तेसं अभावो अतम्मयता, ताय तण्हादिट्ठिमानविरहितताय ठितो. वुत्तञ्हेतं –
‘‘सो तादिसो लोकविदू सुमेधो, सब्बेसु धम्मेसु अतम्मयो मुनी’’ति (अ. नि. ३.४०). एत्थापि तण्हामानदिट्ठिविरहितोति अत्थो. विमुत्तत्ताति सब्बकिलेसेहि मुत्तभावेन. सन्तुस्सितत्ताति यथालाभयथाबलयथासारुप्पसन्तोसवसेन सन्तुट्ठभावेन ठितो.
खन्धपरियन्तेति ¶ एकचतुपञ्चक्खन्धानं तीहि परिञ्ञग्गीहि झापेत्वा अन्ते अवसाने ठितो ¶ , नत्थि एतस्स अन्तोति वा परियन्तं, तस्मिं परियन्ते. धातुपरियन्तादीसुपि एसेव नयो. अयं पन विसेसो – धातुपरियन्तेति अट्ठारसन्नं धातूनं परियन्ते. आयतनपरियन्तेति द्वादसन्नं आयतनानं. गतिपरियन्तेति निरयादिपञ्चन्नं गतीनं. उपपत्तिपरियन्तेति सुगतिदुग्गतीसु निब्बत्तिया. पटिसन्धिपरियन्तेति कामरूपारूपभवेसु पटिसन्धिया ¶ . भवपरियन्तेति एकवोकारचतुपञ्चसञ्ञाअसञ्ञानेवसञ्ञानासञ्ञाकामरूपअरूपभवानं. संसारपरियन्तेति खन्धधातुआयतनानं अब्बोच्छिन्नपवत्तिया. वट्टपरियन्तेति कम्मविपाककिलेसवट्टानं परियन्ते. अन्तिमे भवेति अवसाने उपपत्तिभवे. अन्तिमे समुस्सये ठितोति अवसाने समुस्सये सरीरे ठितो. अन्तिमदेहधरोति अन्तिमं अवसानदेहं सरीरं धारेतीति अन्तिमदेहधरो. अरहाति आरकत्ता अरीनं, अरानञ्च हतत्ता, पच्चयादीनं अरहत्ता, पापकरणे रहाभावा अरहा.
तस्सायं पच्छिमकोति तस्स खीणासवस्स अयं समुस्सयो अत्तभावो अवसानो. चरिमोति अप्पो मन्दो चरिमो आलोपो, चरिमं कबळं विय. पुन पटिसन्धिया नत्थिभावं सन्धाय ‘‘जातिमरणसंसारो, नत्थि तस्स पुनब्भवो’’ति आह. जननं जाति, मरन्ति तेनाति मरणं, खन्धादीनं अब्बोच्छिन्ना संसारपवत्ति च तस्स खीणासवस्स पुन नत्थीति वुत्तं गाथं निगमेन्तो आह तेनाह भगवा –
‘‘तस्मा जन्तु…पे… नावं सित्वाव पारगू’’ति.
इमस्मिं सुत्ते यं अन्तरन्तरा न वुत्तं, तं पाठानुसारेन गहेतब्बं.
सद्धम्मप्पज्जोतिकाय महानिद्देसट्ठकथाय
कामसुत्तनिद्देसवण्णना निट्ठिता.