📜

१०. पुराभेदसुत्तनिद्देसवण्णना

८३. दसमे पुराभेदसुत्तनिद्देसे कथंदस्सीति इमस्स सुत्तस्स इतो परेसञ्च पञ्चन्नं कलहविवादचूळब्यूहमहाब्यूहतुवटकअत्तदण्डसुत्तानं सम्मापरिब्बाजनीयसुत्तवण्णनायं (सु. नि. अट्ठ. २.३६२ आदयो) वुत्तनयेनेव सामञ्ञतो उप्पत्ति वेदितब्बा. विसेसतो पन यथेव तस्मिं महासमये रागचरितदेवतानं सप्पायवसेन धम्मं देसेतुं निम्मितबुद्धेन अत्तानं पुच्छापेत्वा सम्मापरिब्बाजनीयसुत्तन्त- (सु. नि. ३६१ आदयो) मभासि, एवं तस्मिंयेव महासमये ‘‘किं नु खो पुरा सरीरभेदा कत्तब्ब’’न्ति उप्पन्नचित्तानं देवतानं चित्तं ञत्वा तासं अनुग्गहत्थं अड्ढतेळसभिक्खुसतपरिवारं निम्मितबुद्धं आकासेन आनेत्वा तेन अत्तानं पुच्छापेत्वा इमं सुत्तमभासि.

कथं? बुद्धा नाम महन्ता एते सत्तविसेसा, यं सदेवकस्स लोकस्स दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा न किञ्चि कत्थचि नीलादिवसेन विभत्तरूपारम्मणेसु विभत्तरूपारम्मणं वा, भेरिसद्दादिवसेन विभत्तसद्दारम्मणादीसु सद्दादिआरम्मणं वा अत्थि, यं एतेसं ञाणमुखे आपाथं नागच्छति. यथाह – ‘‘यं, भिक्खवे, सदेवकस्स लोकस्स…पे… सदेवमनुस्साय दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तमहं जानामि तमहं अब्भञ्ञासि’’न्ति (अ. नि. ४.२४). एवं सब्बत्थ अप्पटिहतञाणो भगवा सब्बापि ता देवता भब्बाभब्बवसेन द्वे कोट्ठासे अकासि. ‘‘कम्मावरणेन वा समन्नागता’’तिआदिना (पु. प. १२) हि नयेन वुत्ता सत्ता अभब्बा नाम. ते एकविहारे वसन्तेपि बुद्धा न ओलोकेन्ति. विपरीता पन भब्बा नाम. ते दूरे वसन्तेपि गन्त्वा सङ्गण्हन्ति. तस्मिं देवतासन्निपाते ये अभब्बा, ते पहाय भब्बे परिग्गहेसि. परिग्गहेत्वा ‘‘एत्तका एत्थ रागचरिता, एत्तका दोसादिचरिता’’ति चरियवसेन छ कोट्ठासे अकासि. अथ नेसं सप्पायधम्मदेसनं उपधारेन्तो ‘‘रागचरितानं देवानं सम्मापरिब्बाजनीयसुत्तं (सु. नि. ३६१ आदयो) कथेस्सामि, दोसचरितानं कलहविवादसुत्तं (सु. नि. ८६८ आदयो), मोहचरितानं महाब्यूहसुत्तं (सु. नि. ९०१ आदयो), वितक्कचरितानं चूळब्यूहसुत्तं (सु. नि. ८८४ आदयो), सद्धाचरितानं तुवटकसुत्तं (सु. नि. ९२१ आदयो), बुद्धिचरितानं पुराभेदसुत्तं (सु. नि. ८५४ आदयो) कथेस्सामी’’ति देसनं ववत्थापेत्वा पुन तं परिसं मनसाकासि ‘‘अत्तज्झासयेन नु खो जानेय्य, परज्झासयेन, अट्ठुप्पत्तिकेन, पुच्छावसेना’’ति. ततो ‘‘पुच्छावसेन जानेय्या’’ति ञत्वा ‘‘अत्थि नु खो कोचि देवतानं अज्झासयं गहेत्वा चरियवसेन पञ्हं पुच्छितुं समत्थो’’ति ‘‘तेसु पञ्चसतेसु भिक्खूसु एकोपि न सक्कोती’’ति अद्दस. ततो असीतिमहासावके, द्वे अग्गसावके च समन्नाहरित्वा ‘‘तेपि न सक्कोन्ती’’ति दिस्वा चिन्तेसि – ‘‘सचे पच्चेकबुद्धो भवेय्य, सक्कुणेय्य नु खो’’ति. ‘‘सोपि न सक्कुणेय्यो’’ति ञत्वा ‘‘सक्कसुयामादीसु कोचि सक्कुणेय्या’’ति समन्नाहरि. सचे हि तेसु कोचि सक्कुणेय्य, तं पुच्छापेत्वा अत्तना विस्सज्जेय्य. न पन तेसुपि कोचि सक्कोति. अथस्स एतदहोसि – ‘‘मादिसो बुद्धोयेव सक्कुणेय्य, अत्थि पन कत्थचि अञ्ञो बुद्धो’’ति अनन्तासु लोकधातूसु अनन्तञाणं पत्थरित्वा लोकं ओलोकेन्तो न अञ्ञं बुद्धं अद्दस. अनच्छरियञ्चेतं, इदानि अत्तना समं न पस्सेय्य, यो जातदिवसेपि ब्रह्मजालवण्णनायं (दी. नि. अट्ठ. १.७) वुत्तनयेन अत्तना समं अपस्सन्तो ‘‘अग्गोहमस्मि लोकस्सा’’ति (दी. नि. २.३१) अप्पटिवत्तियं सीहनादं नदि. एवं अञ्ञं अत्तना समं अपस्सित्वा चिन्तेसि ‘‘सचे अहं पुच्छित्वा अहमेव विस्सज्जेय्यं, एवं ता देवता न सक्खिस्सन्ति पटिविज्झितुं. अञ्ञस्मिं पन बुद्धेयेव पुच्छन्ते मयि च विस्सज्जन्ते अच्छेरकं भविस्सति, सक्खिस्सन्ति च देवता पटिविज्झितुं, तस्मा निम्मितबुद्धं मापेस्सामी’’ति अभिञ्ञापादकं झानं समापज्जित्वा वुट्ठाय ‘‘पत्तचीवरग्गहणं आलोकितं विलोकितं समिञ्जितं पसारितञ्च मम सदिसंयेव होतू’’ति कामावचरचित्तेहि परिकम्मं कत्वा ‘‘पाचीनयुगन्धरपरिक्खेपतो उल्लङ्घयमानं चन्दमण्डलं भिन्दित्वा निक्खमन्तो विय आगच्छतू’’ति रूपावचरचित्तेन अधिट्ठासि. देवसङ्घो तं दिस्वा ‘‘अञ्ञोपि नु खो भो, चन्दो उग्गतो’’ति आह. अथ चन्दं ओहाय आसन्नतरे जाते ‘‘न चन्दो, सूरियो उग्गतो’’ति. पुन आसन्नतरे जाते ‘‘न सूरियो, देवविमानं एत’’न्ति. पुन आसन्नतरे जाते ‘‘न देवविमानं, देवपुत्तो एसो’’ति. पुन आसन्नतरे जाते ‘‘न देवपुत्तो, महाब्रह्मा एसो’’ति. पुन आसन्नतरे जाते ‘‘न महाब्रह्मा, अपरोपि भो बुद्धो आगतो’’ति आह.

तत्थ पुथुज्जनदेवता चिन्तयिंसु – ‘‘एकबुद्धस्स ताव अयं देवतासन्निपातो. द्विन्नं कीवमहन्तो भविस्सती’’ति. अरियदेवता चिन्तयिंसु – ‘‘एकिस्सा लोकधातुया द्वे बुद्धा नाम नत्थि, अद्धा भगवा अत्तना सदिसं अञ्ञं एकं बुद्धं निम्मिनी’’ति. अथस्स देवसङ्घस्स पस्सन्तस्सेव निम्मितबुद्धो आगन्त्वा दसबलं अवन्दित्वाव सम्मुखट्ठाने समसमं कत्वा मापिते आसने निसीदि. भगवतो बात्तिंसमहापुरिसलक्खणानि, निम्मितस्सापि, भगवतो सरीरा छब्बण्णरस्मियो निक्खमन्ति, निम्मितस्सापि, भगवतो सरीररस्मियो निम्मितसरीरे पटिहञ्ञन्ति, निम्मितस्स रस्मियो भगवतो काये पटिहञ्ञन्ति. ता द्विन्नम्पि बुद्धानं सरीरतो उग्गम्म भवग्गं आहच्च ततो ततो पटिनिवत्तित्वा देवतानं मत्थकमत्थकपरियन्तेन ओतरित्वा चक्कवाळमुखवट्टियं पतिट्ठहिंसु. सकलचक्कवाळगब्भं सुवण्णमयवङ्कगोपानसिविनद्धमिव चेतियघरं विरोचित्थ. दससहस्सचक्कवाळदेवता एकचक्कवाळे रासिभूता द्विन्नं बुद्धानं रस्मिअब्भन्तरं पविसित्वा अट्ठंसु. निम्मितो निसीदन्तोयेव ‘‘कथंदस्सी कथंसीलो, उपसन्तोति वुच्चती’’तिआदिना नयेन अधिपञ्ञादिकं पुच्छन्तो गाथमाह.

तत्थ पुच्छाय ताव सो निम्मितो कथंदस्सीति अधिपञ्ञं, कथंसीलोति अधिसीलं, उपसन्तोति अधिचित्तं पुच्छति. सेसं पाकटमेव.

निम्मितबुद्धादिविभावनत्थं पेटके –

‘‘उपेति धम्मं परिपुच्छमानो, कुसलं अत्थुपसञ्हितं;

न जीवति न निब्बुतो न मतो, तं पुग्गलं कतमं वदन्ति बुद्धा. (परि. ४७९);

‘‘संसारखीणो न च वन्तरागो, न चापि सेक्खो न च दिट्ठधम्मो;

अखीणासवो अन्तिमदेहधारी, तं पुग्गलं कतमं वदन्ति बुद्धा.

‘‘न दुक्खसच्चेन समङ्गिभूतो, न मग्गसच्चेन कुतो निरोधो;

समुदयसच्चतो सुविदूरविदूरो, तं पुग्गलं कतमं वदन्ति बुद्धा.

‘‘अहेतुको नोपि च रूपनिस्सितो, अपच्चयो नोपि च सो असङ्खतो;

असङ्खतारम्मणो नोपि च रूपी, तं पुग्गलं कतमं वदन्ति बुद्धा’’ति. –

वुत्तं.

तत्थ पठमगाथा निम्मितबुद्धं सन्धाय, दुतियगाथा पच्छिमभविकबोधिसत्तं सन्धाय, ततियगाथा अरहत्तफलट्ठं सन्धाय, चतुत्थगाथा अरूपे निब्बानपच्चवेक्खणमनोद्वारपुरेचारिकचित्तसमङ्गिं सन्धाय वुत्ताति ञातब्बा. कीदिसेन दस्सनेनाति कीदिसवसेन दस्सनेन. किंसण्ठितेनाति किंसरिक्खेन. किंपकारेनाति किंविधेन. किंपटिभागेनाति किंआकारेन.

यं पुच्छामीति यं पुग्गलं पुच्छामि, तं मय्हं वियाकरोहि. याचामीति आयाचामि. अज्झेसामीति आणापेमि. पसादेमीति तव सन्ताने सोमनस्सं उप्पादेमि. ब्रूहीति निद्देसस्स उद्देसपदं. आचिक्खाति देसेतब्बानं ‘‘इमानि नामानी’’ति नामवसेन कथेहि. देसेहीति दस्सेहि . पञ्ञपेहीति जानापेहि. ञाणमुखवसेन हि अप्पनं ठपेन्तो ‘‘पञ्ञपेही’’ति वुच्चति. पट्ठपेहीति पञ्ञापेहि, पवत्तापेहीति अत्थो. ञाणमुखे ठपेहीति वा. विवराति विवटं करोहि, विवरित्वा दस्सेहीति अत्थो. विभजाति विभागकिरियाय विभावेन्तो दस्सेहीति अत्थो. उत्तानीकरोहीति पाकटभावं करोहि.

अथ वा आचिक्खाति देसनादीनं छन्नं पदानं मूलपदं. देसनादीनि छ पदानि एतस्स अत्थस्स विवरणत्थं वुत्तानि. तत्थ देसेहीति उग्घटितञ्ञूनं वसेन सङ्खेपतो पठमं उद्देसवसेन देसेहि. उग्घटितञ्ञू हि सङ्खेपेन वुत्तं पठमं वुत्तञ्च पटिविज्झन्ति. पञ्ञपेहीति विपञ्चितञ्ञूनं वसेन तेसं चित्ततोसनेन बुद्धिनिसानेन च पठमं संखित्तस्स वित्थारतो निद्देसवसेनेव पञ्ञपेहि. पट्ठपेहीति तेसंयेव निद्दिट्ठस्स निद्देसस्स पटिनिद्देसवसेन वित्थारितवसेन ठपेति पट्ठपेहि. विवराति निद्दिट्ठस्सपि पुनप्पुनं वचनेन विवराहि. विभजाति पुनप्पुनं वुत्तस्सापि विभागकरणेन विभजाहि. उत्तानीकरोहीति विवटस्स वित्थारतरवचनेन विभत्तस्स च निदस्सनवचनेन उत्तानिं करोहि. अयं देसना नेय्यानम्पि पटिवेधाय होतीति.

८४. विस्सज्जने पन भगवा सरूपेन अधिपञ्ञादीनि अविस्सज्जेत्वाव अधिपञ्ञादिप्पभावेन येसं किलेसानं उपसमा ‘‘उपसन्तो’’ति वुच्चति, नानादेवतानं आसयानुलोमेन तेसं उपसममेव दीपेन्तो ‘‘वीततण्हो’’तिआदिका गाथायो अभासि. तत्थ आदितो अट्ठन्नं गाथानं ‘‘तं ब्रूमि उपसन्तो’’ति इमाय गाथाय सम्बन्धो वेदितब्बो, ततो परासं ‘‘स वे सन्तोति वुच्चती’’ति इमिना सब्बपच्छिमेन पदेन.

अनुपदवण्णनानयो – वीततण्हो पुराभेदाति यो सरीरभेदा पुब्बमेव पहीनतण्हो. पुब्बमन्तमनिस्सितोति अतीतद्धादिभेदं पुब्बअन्तं अनिस्सितो. वेमज्झे नुपसङ्खेय्योति पच्चुप्पन्नेपि अद्धनि ‘‘रत्तो’’तिआदिना नयेन न उपसङ्खातब्बो . तस्स नत्थि पुरक्खतन्ति तस्स अरहतो द्विन्नं पुरेक्खारानं अभावा अनागते अद्धनि पुरक्खतमपि नत्थि, तं ब्रूमि उपसन्तोति एवमेत्थ योजना वेदितब्बा. एस नयो सब्बत्थ.

पुरा कायस्स भेदाति करजकायस्स भेदतो पुब्बेयेव. अत्तभावस्साति सकलत्तभावस्स. कळेवरस्स निक्खेपाति कळेवरस्स निक्खेपतो सरीरस्स ठपनतो. जीवितिन्द्रियस्स उपच्छेदाति दुविधस्स जीवितिन्द्रियस्स उपच्छेदतो पुब्बमेव.

पुब्बन्तो वुच्चति अतीतो अद्धाति पुब्बसङ्खातो अन्तो कोट्ठासो ‘‘अतीतो अद्धाति, अतिक्कन्तो कालो’’ति कथीयति. अतीतं अद्धानं आरब्भाति अतीतकालं पटिच्च तण्हा पहीना.

अपरम्पि भद्देकरत्तपरियायं (म. नि. ३.२७२ आदयो) दस्सेन्तो ‘‘अथ वा’’तिआदिमाह. तत्थ एवंरूपो अहोसिन्ति काळोपि समानो इन्दनीलमणिवण्णो अहोसिन्ति एवं मनुञ्ञरूपवसेनेव एवंरूपो अहोसिं. कुसलसुखसोमनस्सवेदनावसेनेव एवंवेदनो. तं सम्पयुत्तानंयेव सञ्ञादीनं वसेन एवंसञ्ञो. एवंसङ्खारो. एवंविञ्ञाणो अहोसिं अतीतमद्धानन्ति तत्थ नन्दिं न समन्नानेतीति तेसु रूपादीसु तण्हं वा तण्हासम्पयुत्तदिट्ठिं वा नानुपवत्तयति. अपरेन परियायेन महाकच्चानभद्देकरत्तपरियायं दस्सेन्तो ‘‘अथ वा इति मे चक्खु अहोसी’’तिआदिमाह. तत्थ चक्खूति चक्खुपसादो. रूपाति चतुसमुट्ठानिकरूपा. इमिना नयेन सेसायतनानिपि वेदितब्बानि. विञ्ञाणन्ति निस्सयविञ्ञाणं. न तदभिनन्दतीति तं चक्खुञ्चेव रूपञ्च तण्हादिट्ठिवसेन नाभिनन्दति. इति मे मनो अहोसि इति धम्माति एत्थ पन मनोति भवङ्गचित्तं. धम्माति तेभूमकधम्मारम्मणं. हसितलपितकीळितानीति दन्तविदंसकहसितञ्च वाचालपितञ्च कायकीळादिकीळितञ्चाति हसितलपितकीळितानि. न तदस्सादेतीति तानि हसितादीनि नाभिनन्दति. न तं निकामेतीति कन्तं न करोति. न च तेन वित्तिं आपज्जतीति तेन च तुट्ठिं न पापुणाति.

तं तं पच्चयं पटिच्च उप्पन्नोति पच्चुप्पन्नो. रत्तोति नुपसङ्खेय्योति रागेन रत्तोति गणनं न उपनेतब्बो. उपरिपि एसेव नयो. एवरूपो सियन्तिआदीसु पणीतमनुञ्ञरूपादिवसेनेव तण्हादिट्ठिपवत्तनसङ्खाता नन्दी समन्नानयना वेदितब्बा. न पणिदहतीति पत्थनावसेन न ठपेति. अप्पणिधानपच्चयाति न पत्थनाठपनकारणेन.

८५. असन्तासीति तेन तेन अलाभतो असन्तसन्तो. अविकत्थीति सीलादीहि अविकत्थनसीलो. अकुक्कुचोति हत्थकुक्कुच्चादिविरहितो. मन्तभाणीति मन्ताय परिग्गहेत्वा वाचं भासिता. अनुद्धतोति उद्धच्चविरहितो. स वे वाचायतोति सो वाचाय यतो संयतो चतुदोसविरहितं वाचं भासिता होति.

अक्कोधनोति यञ्हि खो वुत्तन्ति ‘‘न कोधनो अकोधनो कोधविरहितो’’ति यं कथितं, तं पठमं ताव कोधं कथेतुकामो ‘‘अपिच कोधो ताव वत्तब्बो’’ति आह. कोधो ताव वत्तब्बोति पठमं कोधो कथेतब्बो. दसहाकारेहि कोधो जायतीति दसहि कारणेहि कोधो उप्पज्जति. अनत्थं मे अचरीति अवड्ढिं मे अकासि, इमिना उपायेन सब्बपदेसु अत्थो वेदितब्बो. अट्ठाने वा पन कोधो जायतीति अकारणे कोधो उप्पज्जति. एकच्चो हि ‘‘देवो अतिवस्सती’’ति कुप्पति, ‘‘न वस्सती’’ति कुप्पति, ‘‘सूरियो तप्पती’’ति कुप्पति, ‘‘न तप्पती’’ति कुप्पति, वाते वायन्तेपि कुप्पति, अवायन्तेपि कुप्पति, सम्मज्जितुं असक्कोन्तो बोधिपण्णानं कुप्पति, चीवरं पारुपितुं असक्कोन्तो वातस्स कुप्पति, उपक्खलित्वा खाणुकस्स कुप्पति. इदं सन्धाय वुत्तं – ‘‘अट्ठाने वा पन कोधो जायती’’ति. तत्थ हेट्ठा नवसु ठानेसु सत्ते आरब्भ उप्पन्नत्ता कम्मपथभेदो होति.

अट्ठानघातो पन सङ्खारेसु उप्पन्नो कम्मपथभेदं न करोति. चित्तं आघातेन्तो उप्पन्नोति चित्तस्स आघातो. ततो बलवतरो पटिघातो. पटिहञ्ञनवसेन पटिघं. पटिविरुज्झतीति पटिविरोधो. कुप्पनवसेन कोपो. पकोपो सम्पकोपोति उपसग्गवसेन पदं वड्ढितं. दुस्सनवसेन दोसो. पदोसो सम्पदोसोति उपसग्गवसेन पदं वड्ढितं. चित्तस्सब्यापत्तीति चित्तस्स विपन्नता विपरिवत्तनाकारो. मनं पदूसयमानो उप्पज्जतीति मनोपदोसो. कुज्झनवसेन कोधो. कुज्झनाकारो कुज्झना. कुज्झितस्स भावो कुज्झितत्तं. दुस्सतीति दोसो. दुस्सनाति दुस्सनाकारो. दुस्सितत्तन्ति दुस्सितभावो. पकतिभावविजहनट्ठेन ब्यापज्जनं ब्यापत्ति. ब्यापज्जनाति ब्यापज्जनाकारो. विरुज्झतीति विरोधो. पुनप्पुनं विरुज्झतीति पटिविरोधो. विरुद्धाकारपटिविरुद्धाकारवसेन वा इदं वुत्तं. चण्डिको वुच्चति चण्डो, थद्धपुग्गलो, तस्स भावो चण्डिक्कं. न एतेन सुरोपितं वचनं होति, दुरुत्तं अपरिपुण्णमेव होतीति असुरोपो. कुद्धकाले हि परिपुण्णवचनं नाम नत्थि, सचेपि कस्सचि होति, तं अप्पमाणं. अपरे पन ‘‘अस्सुजननट्ठेन अस्सुरोपनतो अस्सुरोपो’’ति वदन्ति, तं अकारणं सोमनस्सस्सापि अस्सुजननतो. हेट्ठावुत्तअत्तमनतापटिपक्खतो न अत्तमनताति अनत्तमनता. सा पन यस्मा चित्तस्सेव, न सत्तस्स, तस्मा ‘‘चित्तस्सा’’ति वुत्तं.

अधिमत्तपरित्तता वेदितब्बाति अधिमत्तभावो परित्तभावो च, बलवभावो मन्दभावोति अत्थो. कञ्चि कालेति एकदा. ‘‘कञ्चि काल’’न्तिपि पाठो. चित्ताविलकरणमत्तो होतीति चित्तस्स आविलकरणप्पमाणो, चित्तकिलिट्ठकरणप्पमाणोति अत्थो. ‘‘चित्तालसकरणमत्तो’’तिपि पाठो, तं न सुन्दरं. तस्स चित्तकिलमथकरणमत्तोति अत्थो. न च ताव मुखकुलानविकुलानो होतीति मुखस्स सङ्कोचनविसङ्कोचनो न च ताव होति. न च ताव हनुसञ्चोपनो होतीति द्विन्नं हनूनं अपरापरं चलनो न च ताव होति. न च ताव फरुसवाचं निच्छारणो होतीति परेसं मम्मच्छेदकं फरुसवाचं मुखतो नीहरणेन बहि निक्खमनो न च ताव होति. न च ताव दिसाविदिसानुविलोकनो होतीति परस्स अब्भुक्किरणत्थं दण्डादिअत्थाय दिसञ्च अनुदिसञ्च पुनप्पुनं विलोकनो न च ताव होति.

न च ताव दण्डसत्थपरामसनो होतीति आघातनत्थं दण्डञ्च एकतोधारादिसत्थञ्च आदियनो न च ताव होति. न च ताव दण्डसत्थअब्भुक्किरणो होतीति वुत्तप्पकारं दण्डसत्थं उक्खिपित्वा पहरणो न च ताव होति. न च तावदण्डसत्थअभिनिपातनो होतीति एतं दुविधं परस्स पहरणत्थं न च ताव खिपनो होति. न च ताव छिन्नविच्छिन्नकरणो होतीति दण्डसत्थादिखिपनेन परसरीरं द्विधाकरणो च विविधाकारेन वणकरणो च न ताव होति. ‘‘छिद्दविच्छिद्दकरणो’’तिपि पाठो. न च ताव सम्भञ्जनपलिभञ्जनो होतीति सरीरं भञ्जित्वा चुण्णविचुण्णकरणो न च ताव होति. न च ताव अङ्गमङ्गअपकड्ढनो होतीति अङ्गपच्चङ्गं सम्पग्गहेत्वा अपनेत्वा कड्ढनो न च ताव होति. न च ताव जीविता वोरोपनो होतीति जीवितिन्द्रियतो वोरोपनो न च ताव होति. न च ताव सब्बचागपरिच्चागाय सण्ठितो होतीति सब्बं परस्स जीवितं नासेत्वा अत्तनो जीवितनासनत्थाय सण्ठितो न च ताव होति. इदं वुत्तं होति – यदा अञ्ञं जीविता वोरोपेत्वा अत्तानं जीविता वोरोपनत्थाय ठितो, तदा सब्बचागपरिच्चागा नाम होति. वुत्तञ्हेतं भगवता –

‘‘कोधं छेत्वा सुखं सेति, कोधं छेत्वा न सोचति;

कोधस्स विसमूलस्स, मधुरग्गस्स ब्राह्मण;

वधं अरिया पसंसन्ति, तञ्हि छेत्वा न सोचती’’ति. (सं. नि. १.१८७, २६७);

यतोति यदा. परपुग्गलं घाटेत्वाति परपुग्गलं नासेत्वा. अत्तानं घाटेतीति अत्तानं मारेति. परमुस्सदगतोति अतिबलवभावं गतो. परमवेपुल्लप्पत्तोति अतिविपुलभावं पत्तो. कोधस्स पहीनत्ताति अनागामिमग्गेन वुत्तप्पकारस्स कोधस्स पहीनभावेन. कोधवत्थुस्स परिञ्ञातत्ताति कोधस्स पतिट्ठाभूतस्स कारणभूतस्स पियापियअट्ठानसङ्खातस्स वत्थुस्स ञाततीरणपरिञ्ञाहि ब्यापेत्वा ञातभावेन. कोधहेतुस्स उपच्छिन्नत्ताति कोधस्स जनकहेतुनो दोमनस्ससहगतचित्तुप्पादस्स उच्छिन्नभावेन.

तासीति भायनसीलो होति. उत्तासीति अतिभायनसीलो. परित्तासीति समन्ततो भायनसीलो. भायतीति भयं उप्पज्जति. सन्तासं आपज्जतीति विरूपभावं पापुणाति. कत्थीहोतीति अत्तनो वण्णभणनसीलो होति. विकत्थीति विविधा नानप्पकारतो वण्णभणनसीलो. जातिया वाति खत्तियभावादिजातिसम्पत्तिया वा. गोत्तेन वाति गोतमगोत्तादिना उक्कट्ठगोत्तेन वा. कोलपुत्तियेन वाति महाकुलभावेन वा. वण्णपोक्खरताय वाति वण्णसम्पन्नसरीरताय वा. सरीरञ्हि ‘‘पोक्खर’’न्ति वुच्चति, तस्स वण्णसम्पत्तिया अभिरूपभावेनाति अत्थो. धनेन वातिआदीनि उत्तानत्थानेव.

कुक्कुच्चन्ति निद्देसस्स उद्देसपदं. तत्थ कुक्कुच्चन्ति कुच्छितं कतं कुकतं, तस्स भावो कुक्कुच्चं. तं पच्छानुतापलक्खणं, कताकतानुसोचनरसं, विप्पटिसारपच्चुपट्ठानं, कताकतपदट्ठानं, दासब्यं विय दट्ठब्बं. हत्थकुक्कुच्चम्पीति हत्थेहि कुच्छितं कतं कुकतं, तस्स भावो हत्थकुक्कुच्चं. पादकुक्कुच्चादीसुपि एसेव नयो.

अकप्पियेकप्पियसञ्ञिताति अच्छमंसं सूकरमंसन्ति खादति, दीपिमंसं मिगमंसन्ति खादति, अकप्पियभोजनं कप्पियभोजनन्ति भुञ्जति, विकाले कालसञ्ञिताय भुञ्जति, अकप्पियपानकं कप्पियपानकन्ति पिवति. अयं अकप्पिये कप्पियसञ्ञिता. कप्पिये अकप्पियसञ्ञिताति सूकरमंसं अच्छमंसन्ति खादति, मिगमंसं दीपिमंसन्ति खादति, कप्पियभोजनं अकप्पियभोजनन्ति भुञ्जति, काले विकालसञ्ञिताय भुञ्जति, कप्पियपानकं अकप्पियपानकन्ति पिवति. अयं कप्पिये अकप्पियसञ्ञिता. अवज्जे वज्जसञ्ञिताति निद्दोसे दोससञ्ञिता. वज्जे अवज्जसञ्ञिताति सदोसे निद्दोससञ्ञिता. कुक्कुच्चायनाति कुक्कुच्चायनाकारो. कुक्कुच्चायितत्तन्ति कुक्कुच्चायितभावो. चेतसो विप्पटिसारोति चित्तस्स विरूपो पटिसरणभावो. मनोविलेखोति चित्तस्स विलेखो.

कतत्ता च अकतत्ता चाति कायदुच्चरितादीनं कतभावेन च कायसुचरितादीनं अकतभावेन च. कतं मे कायदुच्चरितन्ति मया कायेन किलेसपूतिकत्ता दुट्ठु चरितं कायेन कतं. अकतं मे कायसुचरितन्ति मया कायेन सुट्ठु चरितं न कतं. वचीदुच्चरितवचीसुचरितादीसुपि एसेव नयो निरोधपरियोसानेसु .

चित्तस्साति न सत्तस्स न पोसस्स. उद्धच्चन्ति उद्धताकारो. अवूपसमोति न वूपसमो. चेतो विक्खिपतीति चेतसो विक्खेपो, भन्तत्तं चित्तस्साति चित्तस्स भन्तभावो भन्तयानभन्तगोणादीनं विय. इमिना एकारम्मणस्मिंयेव विप्फन्दनं कथितं. उद्धच्चञ्हि एकारम्मणे विप्फन्दति, विचिकिच्छा नानारम्मणेति. इदं वुच्चति उद्धच्चन्ति अयं उद्धतभावो कथीयति.

मुसावादं पहायाति एत्थ मुसाति विसंवादनपुरेक्खारस्स अत्थभञ्जको वचीपयोगो कायपयोगो वा. विसंवादनाधिप्पायेन पनस्स परविसंवादककायवचीपयोगसमुट्ठापिका चेतना मुसावादो.

अपरो नयो – मुसाति अभूतं अतच्छं वत्थु. वादोति तस्स भूततो तच्छतो विञ्ञापनं. लक्खणतो पन अतथं वत्थुं तथतो परं विञ्ञापेतुकामस्स तथाविञ्ञत्तिसमुट्ठापिका चेतना मुसावादो, तं मुसावादं. पहायाति इमं मुसावादचेतनासङ्खातं दुस्सील्यं पजहित्वा . पटिविरतोति पहीनकालतो पट्ठाय ततो दुस्सील्यतो ओरतो विरतोव. नत्थि तस्स वीतिक्कमिस्सामीति चक्खुसोतविञ्ञेय्या धम्मा, पगेव कायविञ्ञेय्याति इमिना नयेन अञ्ञेसुपि एवरूपेसु पदेसु अत्थो वेदितब्बो.

सच्चं वदतीति सच्चवादी. सच्चेन सच्चं सन्दहति घटेतीति सच्चसन्धो, न अन्तरन्तरा मुसा वदतीति अत्थो. यो हि पुरिसो कदाचि मुसा वदति, कदाचि सच्चं, तस्स मुसावादेन अन्तरितत्ता सच्चं सच्चेन न घटियति, तस्मा सो न सच्चसन्धो, अयं पन न तादिसो, जीवितहेतुपि मुसा अवत्वा सच्चेन सच्चं सन्दहतियेवाति सच्चसन्धो.

थेतोति थिरो, थिरकथोति अत्थो. एको हि पुग्गलो हलिद्दिरागो विय, थुसरासिम्हि निखातखाणु विय, अस्सपिट्ठे ठपितकुम्भण्डमिव च न थिरकथो होति, एको पासाणलेखा विय, इन्दखीला विय च थिरकथो होति, असिना सीसं छिन्दन्तेपि द्वे कथा न कथेति, अयं वुच्चति थेतो.

पच्चयिकोति पत्तियायितब्बको, सद्धायितब्बकोति अत्थो. एकच्चो हि पुग्गलो न पच्चयिको होति, ‘‘इदं केन वुत्तं, असुकेना’’ति वुत्ते ‘‘मा तस्स वचनं सद्दहथा’’ति वत्तब्बतं आपज्जति. एको पच्चयिको होति, ‘‘इदं केन वुत्तं, असुकेना’’ति वुत्ते ‘‘यदि तेन वुत्तं, इदमेव पमाणं, इदानि उपपरिक्खितब्बं नत्थि, एवमेव इद’’न्ति वत्तब्बतं आपज्जति, अयं वुच्चति पच्चयिको.

अविसंवादको लोकस्साति ताय सच्चवादिताय लोकं न विसंवादेतीति अत्थो.

पिसुणं वाचं पहायातिआदीसु याय वाचाय यस्स तं वाचं भासति, तस्स हदये अत्तनो पियभावं परस्स च सुञ्ञभावं करोति, सा पिसुणा वाचा. याय पन अत्तानम्पि परम्पि फरुसं करोति, या वाचा सयम्पि फरुसा, नेव कण्णसुखा न हदयङ्गमा, अयं फरुसा वाचा. येन सम्फं पलपति निरत्थकं, सो सम्फप्पलापो. या तेसं मूलभूता चेतनापि पिसुणवाचादिनाममेव लभति, सा एव च इध अधिप्पेता.

इमेसंभेदायाति येसं इतो वुत्तानं सन्तिके सुतं, तेसं भेदाय. भिन्नानं वा सन्धाताति द्विन्नं मित्तानं वा समानुपज्झायकादीनं वा केनचिदेव कारणेन भिन्नानं एकमेकं उपसङ्कमित्वा ‘‘तुम्हाकं ईदिसे कुले जातानं एवं बहुस्सुतानं इदं न युत्त’’न्तिआदीनि वत्वा सन्धानं कत्ता अनुकत्ता.

अनुप्पदाताति सन्धानानुप्पदाता. द्वे जने समग्गे दिस्वा ‘‘तुम्हाकं एवरूपे कुले जातानं एवरूपेहि गुणेहि समन्नागतानं अनुच्छविकमेत’’न्तिआदीनि वत्वा दळ्हीकम्मं कत्ताति अत्थो. समग्गो आरामो अस्साति समग्गारामो, यत्थ समग्गा नत्थि, तत्थ वसितुम्पि न इच्छतीति अत्थो. ‘‘समग्गरामो’’तिपि पाळि, अयमेवेत्थ अत्थो. समग्गरतोति समग्गेसु रतो, ते पहाय अञ्ञत्र गन्तुम्पि न इच्छतीति अत्थो. समग्गे दिस्वापि सुत्वापि नन्दतीति समग्गनन्दी. समग्गकरणिं वाचं भासिताति या वाचा सत्ते समग्गेयेव करोति, तं सामग्गिगुणपरिदीपिकमेव वाचं भासति, न इतरन्ति.

परस्स मम्मच्छेदककायवचीपयोगसमुट्ठापिका एकन्तफरुसचेतना फरुसा वाचा, नेलाति एलं वुच्चति दोसो, नस्सा एलन्ति नेला, निद्दोसाति अत्थो ‘‘नेलङ्गो सेतपच्छादो’’ति एत्थ (उदा. ६५; पेटको. २५) वुत्तनेलं विय. कण्णसुखाति ब्यञ्जनमधुरताय कण्णानं सुखा, सूचिविज्झनं विय कण्णसूलं न जनेति. अत्थमधुरताय सकलसरीरे कोपं अजनेत्वा पेमं जनेतीति पेमनीया. हदयं गच्छति अपटिहञ्ञमाना सुखेन चित्तं पविसतीति हदयङ्गमा. गुणपरिपुण्णताय पुरे भवाति पोरी, पुरे संवड्ढनारी विय सुकुमारातिपि पोरी, पुरस्स एसातिपि पोरी, नगरवासीनं कथाति अत्थो. नगरवासिनो हि युत्तकथा होन्ति, पितिमत्तं पिताति भातिमत्तं भाताति वदन्ति. एवरूपी कथा बहुनो जनस्स कन्ता होतीति बहुजनकन्ता. कन्तभावेनेव बहुनो जनस्स मनापा चित्तवुड्ढिकराति बहुजनमनापा.

अनत्थविञ्ञापिका कायवचीपयोगसमुट्ठापिका अकुसलचेतना सम्फप्पलापो. कालेन वदतीति कालवादी, वत्तब्बयुत्तकालं सल्लक्खेत्वा वदतीति अत्थो. भूतं तथं तच्छं सभावमेव वदतीति भूतवादी. दिट्ठधम्मिकसम्परायिकत्थसन्निस्सितमेव कत्वा वदतीति अत्थवादी. नवलोकुत्तरधम्मसन्निस्सितं कत्वा वदतीति धम्मवादी. संवरविनयपहानविनयसन्निस्सितं कत्वा वदतीति विनयवादी.

निधानं वुच्चति ठपनोकासो, निधानमस्स अत्थीति निधानवती, हदये निधातब्बयुत्तकं वाचं भासिताति अत्थो. कालेनाति एवरूपिं भासमानोपि च ‘‘अहं निधानवतिं वाचं भासिस्सामी’’ति न अकालेन भासति, युत्तकालं पन अपेक्खित्वाव भासतीति अत्थो. सापदेसन्ति सउपमं, सकारणन्ति अत्थो. परियन्तवतिन्ति परिच्छेदं दस्सेत्वा यथास्सा परिच्छेदो पञ्ञायति, एवं भासतीति अत्थो. अत्थसंहितन्ति अनेकेहिपि नयेहि विभजन्तेन परियादातुं असक्कुणेय्यताय अत्थसम्पन्नं भासति. यं वा सो अत्थवादी अत्थं वदति, तेन अत्थेन सहितत्ता अत्थसंहितं वाचं भासति, न अञ्ञं निक्खिपित्वा अञ्ञं भासतीति वुत्तं होति. चतुद्दोसापगतं वाचं भासतीति मुसावादादीहि चतूहि दोसेहि अपगतं वाचं भासति. द्वत्तिंसाय तिरच्छानकथायाति द्वत्तिंसाय सग्गमोक्खानं तिरच्छानभूताय कथाय.

दसकथावत्थूनीति अप्पिच्छतादीनि दस विवट्टनिस्सिताय कथाय वत्थुभूतानि कारणानि. अप्पिच्छकथन्ति एत्थ अप्पिच्छोति इच्छाविरहितो अनिच्छो नित्तण्हो. एत्थ हि ब्यञ्जनं सावसेसं विय, अत्थो पन निरवसेसो. न हि खीणासवस्स अणुमत्तापि इच्छा नाम अत्थि.

अपिचेत्थ अत्रिच्छता पापिच्छता महिच्छता अप्पिच्छताति अयं भेदो वेदितब्बो – तत्थ सकलाभे अतित्तस्स परलाभपत्थना अत्रिच्छता नाम, ताय समन्नागतस्स एकभाजने पक्कपूवेपि अत्तनो पत्ते पतिते न सुपक्को विय खुद्दको विय च खायति, स्वेव पन परस्स पत्ते पक्खित्तो सुपक्को विय महन्तो विय च खायति. असन्तगुणसम्भावनता पन पटिग्गहणे च अमत्तञ्ञुता पापिच्छता नाम, सा ‘‘इधेकच्चो असद्धो समानो सद्धोति मं जनो जानातू’’तिआदिना (विभ. ८५१) नयेन अत्रेव आगतायेव. ताय च समन्नागतो पुग्गलो कोहञ्ञे पतिट्ठाति. सन्तगुणसम्भावनता पन पटिग्गहणे च अमत्तञ्ञुता महिच्छता नाम, सापि ‘‘इधेकच्चो सद्धो समानो सद्धोति मं जनो जानातूति इच्छति, सीलवा समानो सीलवाति मं जनो जानातू’’ति (विभ. ८५१) इमिना नयेन आगतायेव. ताय समन्नागतो पुग्गलो दुस्सन्तप्पयो होति, विजातमातापिस्स चित्तं गहेतुं न सक्कोति. तेनेतं वुच्चति –

‘‘अग्गिक्खन्धो समुद्दो च, महिच्छो चापि पुग्गलो;

सकटेन पच्चये देतु, तयोपेते अतप्पया’’ति. (म. नि. अट्ठ. १.२५२; अ. नि. अट्ठ. १.१.६३; उदा. अट्ठ. ३१);

सन्तगुणनिगूहनता पन पटिग्गहणे च मत्तञ्ञुता अप्पिच्छता नाम, ताय समन्नागतो पुग्गलो अत्तनि विज्जमानम्पि गुणं पटिच्छादेतुकामताय सद्धो समानो ‘‘सद्धोति मं जनो जानातू’’ति न इच्छति. सीलवा… पविवित्तो… बहुस्सुतो… आरद्धवीरियो… समाधिसम्पन्नो… पञ्ञवा… खीणासवो समानो ‘‘खीणासवोति मं जनो जानातू’’ति न इच्छति सेय्यथापि मज्झन्तिकत्थेरो. एवं अप्पिच्छो च पन भिक्खु अनुप्पन्नं लाभं उप्पादेति, उप्पन्नं थावरं करोति, दायकानं चित्तं आराधेति, यथा यथा हि सो अत्तनो अप्पिच्छताय अप्पं गण्हाति, तथा तथा तस्स वत्ते पसन्ना मनुस्सा बहू देन्ति.

अपरोपि चतुब्बिधो अप्पिच्छो पच्चयअप्पिच्छो धुतङ्गअप्पिच्छो परियत्तिअप्पिच्छो अधिगमअप्पिच्छोति . तत्थ चतूसु पच्चयेसु अप्पिच्छो पच्चयअप्पिच्छो. सो दायकस्स वसं जानाति, देय्यधम्मस्स वसं जानाति, अत्तनो थामं जानाति. यदि हि देय्यधम्मो बहु होति, दायको अप्पं दातुकामो, दायकस्स वसेन अप्पं गण्हाति. देय्यधम्मो अप्पो, दायको बहुं दातुकामो, देय्यधम्मस्स वसेन अप्पं गण्हाति. देय्यधम्मोपि बहु, दायकोपि बहुं दातुकामो, अत्तनो थामं ञत्वा पमाणेनेव गण्हाति.

धुतङ्गसमादानस्स अत्तनि अत्थिभावं न जानापेतुकामो धुतङ्गअप्पिच्छो नाम. यो पन बहुस्सुतभावं न जानापेतुकामो, अयं परियत्तिअप्पिच्छो नाम. यो पन सोतापन्नादीसु अञ्ञतरो हुत्वा सोतापन्नादिभावं जानापेतुं न इच्छति, अयं अधिगमअप्पिच्छो नाम. खीणासवो पन अत्रिच्छतं पापिच्छतं महिच्छतं पहाय सब्बसो इच्छापटिपक्खभूताय अलोभसङ्खाताय परिसुद्धाय अप्पिच्छताय समन्नागतत्ता अप्पिच्छो नाम. ‘‘आवुसो, अत्रिच्छता पापिच्छता महिच्छताति, इमे धम्मा पहातब्बाति, तेसु आदीनवं दस्सेत्वा एवरूपं अप्पिच्छतं समादाय वत्तितब्ब’’न्ति वदन्तो अप्पिच्छकथं कथेति नाम.

सन्तुट्ठीकथन्तिआदीसु विसेसत्थमेव दीपयिस्साम, योजना पन वुत्तनयेनेव वेदितब्बा. सन्तुट्ठीकथन्ति इतरीतरपच्चयसन्तोसं निस्सितं कथं. सो पनेस सन्तोसो द्वादसविधो होति. सेय्यथिदं – चीवरे यथालाभसन्तोसो, यथाबलसन्तोसो, यथासारुप्पसन्तोसोति तिविधो. एवं पिण्डपातादीसुपि.

तस्सायं पभेदवण्णना – इध भिक्खु चीवरं लभति सुन्दरं वा असुन्दरं वा. सो तेनेव यापेति, अञ्ञं न पत्थेति, लभन्तोपि न गण्हाति. अयमस्स चीवरे यथालाभसन्तोसो. अथ पन यो पकतिदुब्बलो वा होति, आबाधजराभिभूतो वा, गरुचीवरं पारुपन्तो किलमति. सो सभागेन भिक्खुना सद्धिं तं परिवत्तेत्वा लहुकेन यापेन्तोपि सन्तुट्ठोव होति. अयमस्स चीवरे यथाबलसन्तोसो. अपरो पणीतपच्चयलाभी होति. सो पत्तुण्णचीवरादीनं अञ्ञतरं महग्घचीवरं, बहूनि वा पन चीवरानि लभित्वा ‘‘इदं थेरानं चिरपब्बजितानं, इदं बहुस्सुतानं अनुरूपं, इदं गिलानानं, इदं अप्पलाभीनं होतू’’ति दत्वा तेसं पुराणचीवरं वा सङ्कारकूटादितो वा नन्तकानि उच्चिनित्वा तेहि सङ्घाटिं कत्वा धारेन्तोपि सन्तुट्ठोव होति. अयमस्स चीवरे यथासारुप्पसन्तोसो.

इध पन भिक्खु पिण्डपातं लभति लूखं वा पणीतं वा, सो तेनेव यापेति, अञ्ञं न पत्थेति, लभन्तोपि न गण्हाति. अयमस्स पिण्डपाते यथालाभसन्तोसो. यो पन अत्तनो पकतिविरुद्धं वा ब्याधिविरुद्धं वा पिण्डपातं लभति, येनस्स परिभुत्तेन अफासु होति, सो तं सभागस्स भिक्खुनो दत्वा तस्स हत्थतो सप्पायभोजनं भुञ्जित्वा समणधम्मं करोन्तोपि सन्तुट्ठोव होति. अयमस्स पिण्डपाते यथाबलसन्तोसो. अपरो बहुं पणीतं पिण्डपातं लभति, सो तं चीवरं विय थेरचिरपब्बजितबहुस्सुतअप्पलाभीगिलानानं दत्वा तेसं वा सेसकं पिण्डाय वा चरित्वा मिस्सकाहारं भुञ्जन्तोपि सन्तुट्ठोव होति. अयमस्स पिण्डपाते यथासारुप्पसन्तोसो.

इध पन भिक्खु सेनासनं लभति मनापं वा अमनापं वा, सो तेन नेव सोमनस्सं न दोमनस्सं उप्पादेति, अन्तमसो तिणसन्थारकेनापि यथालद्धेनेव तुस्सति. अयमस्स सेनासने यथालाभसन्तोसो. यो पन अत्तनो पकतिविरुद्धं वा ब्याधिविरुद्धं वा सेनासनं लभति, यत्थस्स वसतो अफासु होति, सो तं सभागस्स भिक्खुनो दत्वा तस्स सन्तके सप्पायसेनासने वसन्तोपि सन्तुट्ठोव होति. अयमस्स सेनासने यथाबलसन्तोसो.

अपरो महापुञ्ञो लेणमण्डपकूटागारादीनि बहूनि पणीतसेनासनानि लभति, सो तं चीवरं विय थेरचिरपब्बजितबहुस्सुतअप्पलाभीगिलानानं दत्वा यत्थ कत्थचि वसन्तोपि सन्तुट्ठोव होति. अयमस्स सेनासने यथासारुप्पसन्तोसो. योपि ‘‘उत्तमसेनासनं नाम पमादट्ठानं, तत्थ निसिन्नस्स थिनमिद्धं ओक्कमति, निद्दाभिभूतस्स पुन पटिबुज्झतो पापवितक्का पातुभवन्ती’’ति पटिसञ्चिक्खित्वा तादिसं सेनासनं पत्तम्पि न सम्पटिच्छति, सो तं पटिक्खिपित्वा अब्भोकासरुक्खमूलादीसु वसन्तोपि सन्तुट्ठोव होति. अयमस्स सेनासने यथासारुप्पसन्तोसो.

इध पन भिक्खु भेसज्जं लभति लूखं वा पणीतं वा, सो यं लभति, तेनेव तुस्सति, अञ्ञं न पत्थेति, लभन्तोपि न गण्हाति. अयमस्स गिलानपच्चये यथालाभसन्तोसो. यो पन तेलेन अत्थिको फाणितं लभति, सो तं सभागस्स भिक्खुनो दत्वा तस्स हत्थतो तेलं गहेत्वा अञ्ञदेव वा परियेसित्वा भेसज्जं करोन्तोपि सन्तुट्ठोव होति. अयमस्स गिलानपच्चये यथाबलसन्तोसो.

अपरो महापुञ्ञो बहुं तेलमधुफाणितादिपणीतभेसज्जं लभति, सो तं चीवरं विय थेरचिरपब्बजितबहुस्सुतअप्पलाभीगिलानानं दत्वा तेसं आभतेन येन केनचि यापेन्तोपि सन्तुट्ठोव होति. यो पन एकस्मिं भाजने चतुमधुरं ठपेत्वा एकस्मिं मुत्तहरीतकं ‘‘गण्ह, भन्ते, यदिच्छसी’’ति वुच्चमानो ‘‘सचस्स तेसु अञ्ञतरेनपि रोगो वूपसम्मति, अथ मुत्तहरीतकं नाम बुद्धादीहि वण्णित’’न्ति चतुमधुरं पटिक्खिपित्वा मुत्तहरीतकेन भेसज्जं करोन्तो परमसन्तुट्ठोव होति. अयमस्स गिलानपच्चये यथासारुप्पसन्तोसो. इमेसं पन पच्चेकपच्चयेसु तिण्णं तिण्णं सन्तोसानं यथासारुप्पसन्तोसोव अग्गो. अरहा एकेकस्मिं पच्चये इमेहि तीहिपि सन्तुट्ठोव.

पविवेककथन्ति पविवेकनिस्सितं कथं. तयो हि विवेका कायविवेको चित्तविवेको उपधिविवेकोति. तत्थ एको गच्छति, एको तिट्ठति, एको निसीदति, एको सेय्यं कप्पेति, एको गामं पिण्डाय पविसति, एको पटिक्कमति, एको अभिक्कमति, एको चङ्कमं अधिट्ठाति, एको चरति, एको विहरतीति अयं कायविवेको नाम. अट्ठ समापत्तियो पन चित्तविवेको नाम. निब्बानं उपधिविवेको नाम.

वुत्तम्पि हेतं – ‘‘कायविवेको च विवेकट्ठकायानं नेक्खम्माभिरतानं. चित्तविवेको च परिसुद्धचित्तानं परमवोदानप्पत्तानं. उपधिविवेको च निरुपधीनं पुग्गलानं विसङ्खारगतान’’न्ति (महानि. ५७).

असंसग्गकथन्ति एत्थ पन सवनसंसग्गो दस्सनसंसग्गो समुल्लपनसंसग्गो सम्भोगसंसग्गो कायसंसग्गोति पञ्चविधो संसग्गो. तेसु इध भिक्खु सुणाति ‘‘अमुकस्मिं गामे वा निगमे वा इत्थी वा कुमारी वा अभिरूपा दस्सनीया पासादिका परमाय वण्णपोक्खरताय समन्नागता’’ति, सो तं सुत्वा संसीदति विसीदति, न सक्कोति ब्रह्मचरियं सन्धारेतुं, सिक्खादुब्बल्यं अनाविकत्वा हीनायावत्तति. एवं परेहि कथियमानरूपादिसम्पत्तिं अत्तना वा हसितलपितगीतसद्दं सुणन्तस्स सोतविञ्ञाणवीथिवसेन उप्पन्नो रागो सवनसंसग्गो नाम.

‘‘इध भिक्खु न हेव खो सुणाति, अपि च खो सामं पस्सति इत्थिं वा कुमारिं वा अभिरूपं दस्सनीयं पासादिकं परमाय वण्णपोक्खरताय समन्नागतं, सो तं दिस्वा संसीदति विसीदति, न सक्कोति ब्रह्मचरियं सन्धारेतुं, सिक्खादुब्बल्यं अनाविकत्वा हीनायावत्तति. एवं विसभागरूपं ओलोकेन्तस्स पन चक्खुविञ्ञाणवीथिवसेन उप्पन्नरागो दस्सनसंसग्गो नाम.

अञ्ञमञ्ञं अल्लापसल्लापवसेन उप्पन्नरागो पन समुल्लपनसंसग्गो नाम. भिक्खुनो भिक्खुनिया सन्तकं भिक्खुनिया वा भिक्खुस्स सन्तकं गहेत्वा परिभोगकरणवसेन उप्पन्नरागो सम्भोगसंसग्गो नाम. हत्थग्गाहादिवसेन उप्पन्नरागो पन कायसंसग्गो नाम. अरहा इमेहि पञ्चहि संसग्गेहि चतूहिपि परिसाहि सद्धिं असंसट्ठो, गाहमुत्तको चेव संसग्गमुत्तको च. असंसग्गस्स वण्णं भणन्तो असंसग्गकथं कथेति नाम.

वीरियारम्भकथन्ति एत्थ यो पग्गहितवीरियो परिपुण्णकायिकचेतसिकवीरियो होति, गमने उप्पन्नं किलेसं ठानं पापुणितुं न देति, ठाने उप्पन्नं किलेसं निसज्जं, निसज्जाय उप्पन्नं किलेसं सयनं पापुणितुं न देति, दण्डेन कण्हसप्पं उप्पीळेत्वा गण्हन्तो विय अमित्तं गीवाय अक्कमन्तो विय च विचरति, तादिसस्स आरद्धवीरियस्स वण्णं भणन्तो वीरियारम्भकथं कथेति नाम.

सीलकथन्तिआदीसु सीलन्ति चतुपारिसुद्धिसीलं. समाधीति विपस्सनापादका अट्ठ समापत्तियो. पञ्ञाति लोकियलोकुत्तरञाणं. विमुत्तीति अरहत्तफलविमुत्ति. विमुत्तिञाणदस्सनन्ति एकूनवीसतिविधं पच्चवेक्खणञाणं. सीलादीनं गुणं पकासेन्तो सीलादिकथं कथेति नाम.

सतिपट्ठानकथन्तिआदीनि सङ्गजालमतिच्च सो मुनीतिपरियोसानानि पुब्बे वुत्तानुसारेन वेदितब्बानि.

८६. निरासत्तीति नित्तण्हो. विवेकदस्सी फस्सेसूति पच्चुप्पन्नेसु चक्खुसम्फस्सादीसु अत्तादिभावविवेकं पस्सति. दिट्ठीसु च न नीयतीति द्वासट्ठिया दिट्ठीसु कायचि दिट्ठिया न नीयति.

विपरिणतंवा वत्थुं न सोचतीति पकतिभावं जहित्वा नट्ठे किस्मिञ्चि वत्थुस्मिं न सोकं आपज्जति. विपरिणतस्मिं वाति विनस्समाने वत्थुम्हि.

चक्खुसम्फस्सोति चक्खुं वत्थुं कत्वा चक्खुविञ्ञाणसहजातो फस्सो चक्खुसम्फस्सो. सेसेसुपि एसेव नयो. एत्थ च पुरिमा चक्खुपसादादिवत्थुकाव, मनोसम्फस्सो हदयवत्थुकोपि अवत्थुकोपि सब्बो चतुभूमको फस्सो. अधिवचनसम्फस्सोति परियायेन एतस्स नामं होतियेव . तयो हि अरूपिनो खन्धा सयं पिट्ठिवट्टका हुत्वा अत्तनो सहजातसम्फस्सस्स अधिवचनसम्फस्सोति नामं करोन्ति. पटिघसम्फस्सोति निप्परियायेन पन पटिघसम्फस्सो नाम पञ्चद्वारिकफस्सो. अधिवचनसम्फस्सो नाम मनोद्वारिकफस्सो. सुखवेदनीयो फस्सोति सुखवेदनाय हितो उप्पादको फस्सो. इतरद्वयेपि एसेव नयो. कुसलो फस्सोति एकवीसतिकुसलचित्तसहजातो फस्सो. अकुसलोति द्वादसअकुसलसहजातो फस्सो. अब्याकतोति छप्पञ्ञासअब्याकतसहजातो फस्सो. कामावचरोति चतुपञ्ञासकामावचरसहजातो फस्सो. रूपावचरोति कुसलादिपञ्चदसरूपावचरसम्पयुत्तो . अरूपावचरोति कुसलाब्याकतवसेन द्वादसअरूपावचरसम्पयुत्तो.

सुञ्ञतोति अनत्तानुपस्सनावसेन विपस्सन्तस्स उप्पन्नो मग्गो सुञ्ञतो, तेन सहजातो फस्सो सुञ्ञतो फस्सो. इतरद्वयेपि एसेव नयो. अनिमित्तोति एत्थ अनिच्चानुपस्सनावसेन विपस्सन्तस्स उप्पन्नो मग्गो अनिमित्तो. अप्पणिहितोति दुक्खानुपस्सनावसेन विपस्सन्तस्स उप्पन्नो मग्गो अप्पणिहितो. लोकियोति लोको वुच्चति लुज्जनपलुज्जनट्ठेन वट्टो, तस्मिं परियापन्नभावेन लोके नियुत्तोति लोकियो, तेभूमको धम्मो. लोकुत्तरोति लोकतो उत्तरो उत्तिण्णोति लोकुत्तरो, लोके अपरियापन्नभावेनपि लोकुत्तरो. अत्तेन वाति अत्तभावेन वा. अत्तनियेन वाति अत्तायत्तेन वा.

८७. पतिलीनोति रागादीनं पहीनत्ता ततो अपगतो. अकुहकोति अविम्हापको तीहि कुहनवत्थूहि. अपिहालूति अपिहनसीलो, पत्थनातण्हाय रहितोति वुत्तं होति. अमच्छरीति पञ्चमच्छेरविरहितो. अप्पगब्भोति कायपागब्भियादिविरहितो. अजेगुच्छोति सम्पन्नसीलादिताय अजेगुच्छनीयो असेचनको मनापो. पेसुणेय्ये च नो युतोति द्वीहि आकारेहि उपसंहरितब्बे पिसुणकम्मे अयुत्तो.

रागस्स पहीनत्ताति अरहत्तमग्गेन रागकिलेसस्स पहीनभावेन. अस्मिमानो पहीनो होतीति अस्मीति उन्नतिमानो समुच्छेदवसेन पहीनो होति.

तीणि कुहनवत्थूनीति तीणि विम्हापनकारणानि. पच्चयपटिसेवनसङ्खातं कुहनवत्थूतिआदीसु चीवरादीहि निमन्तितस्स तदत्थिकस्सेव सतो पापिच्छतं निस्साय पटिक्खिपनेन ते च गहपतिके अत्तनि सुप्पतिट्ठितपसादे ञत्वा पुन तेसं ‘‘अहो अय्यो अप्पिच्छो, न किञ्चि पटिग्गण्हितुं इच्छति, सुलद्धं वत नो अस्स, सचे अप्पमत्तकम्पि किञ्चि पटिग्गण्हेय्या’’ति नानाविधेहि उपायेहि पणीतानि चीवरादीनि उपनेन्तानं तदनुग्गहकामतंयेव अविकत्वा पटिग्गहणेन च ततो पभुति अपि सकटभारेहि उपनामनहेतुभूतं विम्हापनं पच्चयपटिसेवनसङ्खातं कुहनवत्थूति वेदितब्बं. पापिच्छस्सेव पन सतो सम्भावनाधिप्पायेन कतेन इरियापथेन विम्हापनं इरियापथसङ्खातं कुहनवत्थूति वेदितब्बं. पापिच्छस्सेव पन सतो उत्तरिमनुस्सधम्माधिगमपरिदीपनवाचाय तथा तथा विम्हापनं सामन्तजप्पनसङ्खातं कुहनवत्थूति वेदितब्बं.

कतमं पच्चयपटिसेवनसङ्खातन्ति एत्थ पच्चयपटिसेवनन्ति एवं सङ्खातं पच्चयपटिसेवनसङ्खातं. निमन्तेन्तीति इध गहपतिका ‘‘भिक्खं गण्हथा’’ति भिक्खू निमन्तेन्ति. अयमेव वा पाठो. ‘‘निमन्तेती’’ति वा ‘‘वदन्ती’’ति वा केचि पठन्ति. तादिसे निमन्तापेन्ति. निमन्तेन्तीति पाठस्स सम्भवो दट्ठब्बो. चीवरं पच्चक्खातीति चीवरं पटिक्खिपति. एतं सारुप्पं, यं समणोति यं चीवरधारणं समणो करोति, एतं सारुप्पं अनुच्छविकं. पापणिका वा नन्तकानीति आपणद्वारे पतिकानि अन्तविरहितानि पिलोतिकानि. उच्चिनित्वाति संकड्ढित्वा. उञ्छाचरियायाति भिक्खाचरणेन. पिण्डियालोपेनाति पिण्डं कत्वा लद्धआलोपेन. पूतिमुत्तेन वाति गोमुत्तेन वा. ओसधं करेय्याति भेसज्जकिच्चं करेय्य. तदुपादायाति ततो पट्ठाय. धुतवादोति धुतगुणवादी. भिय्यो भिय्यो निमन्तेन्तीति उपरूपरि निमन्तेन्ति. सम्मुखीभावाति सम्मुखीभावेन, विज्जमानतायाति अत्थो. पसवतीति पटिलभति. सद्धाय सम्मुखीभावेन सक्का कातुन्ति ‘‘सद्धाय सम्मुखीभावा’’तिआदिमाह. देय्यधम्मा सुलभा दक्खिणेय्या च, सद्धा पन दुल्लभा. पुथुज्जनस्स हि सद्धा अथावरा, पदवारे पदवारे नाना होति. तेनेवस्स महामोग्गल्लानसदिसोपि अग्गसावको पाटिभोगो भवितुं असक्कोन्तो आह ‘‘द्विन्नं खो नेसं आवुसो धम्मानं पाटिभोगो भोगानञ्च जीवितस्स च, सद्धाय पन त्वं पाटिभोगो’’ति.

एवं तुम्हे पुञ्ञेन परिबाहिरा भविस्सथाति एत्थ पुञ्ञेनाति निस्सक्कत्थे करणवचनं. पुञ्ञतो परिहीना परम्मुखा भविस्सथ. भाकुटिकाति मुखानं पधानपुरिमट्ठितभावदस्सनेन भाकुटिकरणं, मुखसङ्कोचोति वुत्तं होति. भाकुटिकरणं सीलमस्साति भाकुटिको, भाकुटिकस्स भावो भाकुटियं. कुहनाति विम्हापना. कुहस्स आयना कुहायना. कुहितस्स भावो कुहितत्तं.

पापिच्छोति असन्तगुणदीपनकामो. इच्छापकतोति इच्छाय अपकतो, उपद्दुतोति अत्थो. सम्भावनाधिप्पायोति बहुमानज्झासयो. गमनं सण्ठपेतीति अभिक्कमादिगमनं अभिसङ्खरोति, पासादिकभावं करोतीति वुत्तं होति. इतरेसुपि एसेव नयो. पणिधाय गच्छतीति पत्थनं ठपेत्वा गच्छति. सेसेसुपि एसेव नयो. समाहितो विय गच्छतीति उपचारप्पत्तो विय गच्छति. सेसेसुपि एसेव नयो.

आपाथकज्झायीव होतीति सम्मुखा आगतानं मनुस्सानं झानं समापज्जन्तो विय सन्तभावं दस्सेति. इरियापथस्साति चतुइरियापथस्स. आठपनाति आदिट्ठपना, आदरेन वा ठपना. ठपनाति ठपनाकारो. सण्ठपनाति अभिसङ्खरणं, पासादिकभावकरणन्ति वुत्तं होति. अरियधम्मसन्निस्सितन्ति लोकुत्तरधम्मपटिबद्धं. कुञ्चिकन्ति अवापुरणं. मित्ताति सिनेहवन्तो. सन्दिट्ठाति दिट्ठमत्ता. सम्भत्ताति दळ्हमित्ता. उद्दण्डेति एको पतिस्सयविसेसो.

कोरजिककोरजिकोति सङ्कोचसङ्कोचको, अतिसङ्कोचकोति वुत्तं होति. ‘‘कोरचककोरचको’’ति वा पाठो. भाकुटिकभाकुटिकोति अतिविय मुखसङ्कोचनसीलो. कुहककुहकोति अतिविय विम्हापको. लपकलपकोति अतिविय सल्लापको. मुखसम्भाविकोति अत्तनो मुखवसेन अञ्ञेहि सह सम्भाविको, अप्पितचित्तोति एके. सन्तानन्ति किलेससन्तताय सन्तानं. समापत्तीनन्ति समापज्जितब्बानं. गम्भीरन्ति निन्नपतिट्ठानं. गूळ्हन्ति दस्सेतुं दुक्खं. निपुणन्ति सुखुमं. पटिच्छन्नन्ति पदत्थेन दुप्पटिविज्झाधिप्पायं. लोकुत्तरन्ति धम्मदीपकं. सुञ्ञतापटिसञ्ञुत्तन्ति निब्बानपटिसञ्ञुत्तं. अथ वा लोकुत्तरसुञ्ञतापटिसञ्ञुत्तन्ति लोकुत्तरधम्मभूतनिब्बानपटिसञ्ञुत्तं.

कायिकं पागब्भियन्ति काये भवं कायिकं. वाचसिकचेतसिकेसुपि एसेव नयो. अचित्तीकारकतोति बहुमानकिरियरहितो. अनुपाहनानं चङ्कमन्तानन्ति उपाहनविरहितानं चङ्कमन्तानं समीपे, अनादरे वा सामिवचनं. सउपाहनोति उपाहनारूळ्हो हुत्वा चङ्कमति. नीचे चङ्कमे चङ्कमन्तानन्ति अकतपरिच्छेदाय भूमिया चङ्कमन्ते परिच्छेदं कत्वा वालुकं आकिरित्वा आलम्बनं योजेत्वा कतचङ्कमे नीचेपि चङ्कमे चङ्कमन्ते. उच्चे चङ्कमे चङ्कमतीति इट्ठकचयनसम्पन्ने वेदिकापरिक्खित्ते उच्चे चङ्कमे चङ्कमति. सचे पाकारपरिक्खित्तो होति द्वारकोट्ठकयुत्तो, पब्बतन्तरवनन्तरभूमन्तरस्स वा सुप्पटिच्छन्नो, तादिसे चङ्कमे चङ्कमितुं वट्टति, अप्पटिच्छन्नेपि उपचारं मुञ्चित्वा वट्टति. घट्टयन्तोपि तिट्ठतीति अतिसमीपे तिट्ठति. पुरतोपितिट्ठतीति पुरत्थिमतोपि तिट्ठति. ठितकोपि भणतीति खाणुको विय अनोनमित्वा भणति. बाहाविक्खेपकोति बाहुं खिपित्वा खिपित्वा भणति.

अनुपखज्जाति सब्बेसं निसिन्नट्ठानं पविसित्वा. नवेपि भिक्खू आसनेन पटिबाहतीति अत्तनो पत्तासने अनिसीदित्वा पुरे वा पच्छा वा पविसन्तो आसनेन पटिबाहति नाम.

अनापुच्छम्पि कट्ठं पक्खिपतीति अनापुच्छित्वा अनपलोकेत्वा अग्गिम्हि दारुं खिपति. द्वारं पिदहतीति जन्ताघरे पिदहति.

ओतरतीति उदकतित्थं पविसति. न्हायतीति सरीरं सिनेहेति. उत्तरतीति उदकतित्थतो तीरं उग्गच्छति.

वोक्कम्मापीति अतिक्कमित्वापि. ओवरकानीति गब्भे पतिट्ठितसयनघरानि.

गूळ्हानीति पटिच्छन्नानि. पटिच्छन्नानीति अञ्ञेहि पटिच्छादितानि.

अनज्झिट्ठो वाति थेरेहि ‘‘धम्मं भणाही’’ति अनाणत्तो अनायाचितो च.

पापधम्मोति लामकधम्मो. असुचिसङ्कसरसमाचारोति अञ्ञेहि ‘‘अयं दुस्सीलो’’ति सङ्काय सरितब्बो आचारो संयोगो एतस्साति असुचिसङ्कसरसमाचारो. सङ्कस्सरसमाचारोति सकारं संयोगं कत्वापि पठन्ति. पटिच्छन्नकम्मन्तोति पटिच्छादितकायवचीकम्मन्तो. अस्समणोति न समणो. समणपटिञ्ञोति ‘‘अहं समणो’’ति पटिजानन्तो. अब्रह्मचारीति सेट्ठचरिया विरहितो. ब्रह्मचारिपटिञ्ञोति वुत्तपटिपक्खो. अन्तोपूतीति अब्भन्तरे कुसलधम्मविरहितत्ता अन्तोपूतिभावमापन्नो. अवस्सुतोति रागेन तिन्तो. कसम्बुजातोति सङ्कारसभावो. आचारगोचरसम्पन्नोति एत्थ भिक्खु सगारवो सप्पतिस्सो हिरोत्तप्पसम्पन्नो सुनिवत्थो सुपारुतो पासादिकेन अभिक्कन्तेन पटिक्कन्तेन आलोकितेन विलोकितेन समिञ्जितेन पसारितेन ओक्खित्तचक्खु इरियापथसम्पन्नो इन्द्रियेसु गुत्तद्वारो भोजने मत्तञ्ञू जागरियमनुयुत्तो सतिसम्पजञ्ञेन समन्नागतो अप्पिच्छो सन्तुट्ठो आरद्धवीरियो आभिसमाचारिकेसु सक्कच्चकारी गरुचित्तीकारबहुलो विहरति, अयं वुच्चति आचारो. एवं ताव आचारो वेदितब्बो.

गोचरो पन तिविधो उपनिस्सयगोचरो आरक्खगोचरो उपनिबन्धगोचरोति. तत्थ कतमो उपनिस्सयगोचरो? दसकथावत्थुगुणसमन्नागतो कल्याणमित्तो, यं निस्साय अस्सुतं सुणाति, सुतं परियोदापेति, कङ्खं वितरति, दिट्ठिं उजुं करोति, चित्तं पसादेति; यस्स वा पन अनुसिक्खमानो सद्धाय वड्ढति, सीलेन, सुतेन, चागेन, पञ्ञाय वड्ढति. अयं वुच्चति उपनिस्सयगोचरो.

कतमो आरक्खगोचरो? इध भिक्खु अन्तरघरं पविट्ठो वीथिं पटिपन्नो ओक्खित्तचक्खु युगमत्तदस्सावी सुसंवुतो गच्छति, न हत्थिं ओलोकेन्तो, न अस्सं, न रथं, न पत्तिं, न इत्थिं, न पुरिसं ओलोकेन्तो, न उद्धं उल्लोकेन्तो, न अधो ओलोकेन्तो, न दिसाविदिसं पेक्खमानो गच्छति. अयं वुच्चति आरक्खगोचरो.

कतमो उपनिबन्धगोचरो? चत्तारो सतिपट्ठाना यत्थ चित्तं उपनिबन्धति. वुत्तञ्हेतं भगवता – ‘‘को च, भिक्खवे, भिक्खुनो गोचरो सको पेत्तिको विसयो? यदिदं चत्तारो सतिपट्ठाना’’ति (सं. नि. ५.३७२), अयं वुच्चति उपनिबन्धगोचरोति. इति इमिना च आचारेन इमिना च गोचरेन उपेतो…पे… समन्नागतो. तेनपि वुच्चति आचारगोचरसम्पन्नोति.

अणुमत्तेसु वज्जेसु भयदस्सावीति अणुप्पमाणेसु असञ्चिच्च आपन्नसेखियअकुसलचित्तुप्पादादिभेदेसु वज्जेसु भयदस्सनसीलो. समादाय सिक्खति सिक्खापदेसूति यंकिञ्चि सिक्खापदेसु सिक्खितब्बं, तं सब्बं सम्मा आदाय सिक्खति. एत्थ च ‘‘पातिमोक्खसंवरसंवुतो’’ति एत्तावता च पुग्गलाधिट्ठानाय देसनाय पातिमोक्खसंवरसीलं दस्सितं. ‘‘आचारगोचरसम्पन्नो’’तिआदि पन सब्बं यथापटिपन्नस्स तं सीलं सम्पज्जति, तं पटिपत्तिं दस्सेतुं वुत्तन्ति वेदितब्बं.

८८. सातियेसु अनस्सावीति सातवत्थूसु कामगुणेसु तण्हासन्थवविरहितो. सण्होति सण्हेहि कायकम्मादीहि समन्नागतो. पटिभानवाति परियत्तिपरिपुच्छाधिगमपटिभानेहि समन्नागतो. न सद्धोति सामं अधिगतधम्मं न कस्सचि सद्दहति. न विरज्जतीति खया रागस्स विरत्तत्ता इदानि न विरज्जति.

येसं एसाति येसं पुग्गलानं सातवत्थूसु कामगुणेसु इच्छा तण्हा. अप्पहीनाति सन्थवसम्पयुत्ता तण्हा अरहत्तमग्गेन अप्पहीना. तेसं चक्खुतो रूपतण्हा सवतीति एतेसं चक्खुद्वारतो पवत्तजवनवीथिसम्पयुत्ता रूपारम्मणा तण्हा उप्पज्जति. आसवतीति ओकासतो याव भवग्गा धम्मतो याव गोत्रभू सवति. सन्दतीति नदीसोतं विय अधोमुखं सन्दति. पवत्ततीति पुनप्पुनं उप्पत्तिवसेन पवत्तति. सेसद्वारेसुपि एसेव नयो. सुक्कपक्खे वुत्तविपरियायेन तण्हा अरहत्तमग्गेन सुप्पहीना. तेसं चक्खुतो रूपतण्हा न सवति.

सण्हेनकायकम्मेन समन्नागतोति अफरुसेन मुदुना कायकम्मेन समङ्गीभूतो एकीभूतो. वचीकम्मादीसुपि एसेव नयो. सण्हेहि सतिपट्ठानेहीतिआदीसु सतिपट्ठानादयो लोकियलोकुत्तरमिस्सका. परियापुणनअत्थादिपरिपुच्छालोकियलोकुत्तरधम्माधिगमवसेन सल्लक्खणविभावनववत्थानकरणसमत्था तिस्सो पटिभानप्पभेदसङ्खाता पञ्ञा यस्स अत्थि, सो पटिभानवा. तस्स परियत्तिं निस्साय पटिभायतीति तस्स पुग्गलस्स परियापुणनं अल्लीयित्वा ञाणं जायति ञाणं अभिमुखं होति. चत्तारो सतिपट्ठानाति सत्ततिंस बोधिपक्खियधम्मा लोकियलोकुत्तरमिस्सकवसेन वुत्ता. मग्गफलानि निब्बत्तितलोकुत्तरवसेन. चतस्सो पटिसम्भिदायो छ च अभिञ्ञायो विमोक्खन्तिकवसेन वुत्ताति ञातब्बा.

तत्थ चतस्सो पटिसम्भिदायोति चत्तारो ञाणप्पभेदाति अत्थो. इद्धिविधादिआसवक्खयपरियोसानानि अधिकानि छ ञाणानि. तस्साति परस्स, अत्थो पटिभायतीति सम्बन्धो. अत्थोति सङ्खेपतो हेतुफलं. तञ्हि यस्मा हेतुअनुसारेन अरीयति अधिगमीयति पापुणीयति, तस्मा अत्थोति वुच्चति. पभेदतो पन यंकिञ्चि पच्चयुप्पन्नं निब्बानं भासितत्थो विपाको किरियाति इमे पञ्च धम्मा अत्थोति वेदितब्बा, तं अत्थं पच्चवेक्खन्तस्स सो अत्थो पभेदतो ञातो पाकटो होति. धम्मोति सङ्खेपतो पच्चयो. सो हि यस्मा तं तं विदहति पवत्तेति चेव पापेति च, तस्मा धम्मोति वुच्चति. पभेदतो पन यो कोचि फलनिब्बत्तको हेतु अरियमग्गो भासितं कुसलं अकुसलन्ति इमे पञ्च धम्मा धम्मोति वेदितब्बा, तं धम्मं पच्चवेक्खन्तस्स सो धम्मो पभेदतो ञातो पाकटो होति, तस्मिं अत्थे च धम्मे च या सभावनिरुत्ति अब्यभिचारी वोहारो, तस्स अभिलापे भासने उदीरणे तं लपितं भासितं उदीरितं सभावनिरुत्तिसद्दं आरम्मणं कत्वा पच्चवेक्खन्तस्स सा निरुत्ति ञाता पाकटा होति.

एत्थ अत्थे ञाते अत्थो पटिभायतीति इदानि तस्स सद्दं आहरित्वा वुत्तप्पभेदे अत्थे पाकटीभूते वुत्तप्पभेदो अत्थो तस्स पुग्गलस्स पटिभायति ञाणाभिमुखो होति. धम्मे ञातेधम्मो पटिभायतीति वुत्तप्पभेदे धम्मे पाकटीभूते वुत्तप्पभेदो धम्मो पटिभायति. निरुत्तिया ञाताय निरुत्ति पटिभायतीति वुत्तप्पभेदाय निरुत्तिया पाकटाय वुत्तप्पभेदा निरुत्ति पटिभायति. इमेसु तीसु ञाणेसु ञाणन्ति अत्थधम्मनिरुत्तीसु इमेसु तीसु सब्बत्थकञाणमारम्मणं कत्वा पच्चवेक्खन्तस्स तेसु तीसु ञाणेसु पभेदगतं ञाणं, यथावुत्तेसु वा तेसु तीसु ञाणेसु गोचरकिच्चादिवसेन वित्थारगतं ञाणं पटिभानपटिसम्भिदा. इमाय पटिभानपटिसम्भिदायाति इमाय वुत्तप्पकाराय यथावुत्तवित्थारपञ्ञाय उपेतो होति. सो वुच्चति पटिभानवाति निगमेन्तो आह. यस्स परियत्ति नत्थीति परियत्ति नाम बुद्धवचनं. तञ्हि उग्गण्हन्तस्स पटिसम्भिदा विसदा होन्ति. यस्स पुग्गलस्स एवरूपा परियत्ति नत्थि. परिपुच्छा नत्थीति परिपुच्छा नाम पाळिअट्ठकथादीसु गण्ठिपदअत्थपदविनिच्छयकथा. उग्गहितपाळिआदीसु हि अत्थं कथेन्तस्स पटिसम्भिदा विसदा होन्ति. अधिगमो नत्थीति अधिगमो नाम अरहत्तप्पत्ति. अरहत्तञ्हि पत्तस्स पटिसम्भिदा विसदा होन्ति. यस्स वुत्तप्पकारा तिविधा सम्पत्ति नत्थि. किं तस्स पटिभायिस्सतीति केन कारणेन तस्स पुग्गलस्स पभेदगतं ञाणं उपट्ठहिस्सति.

सामन्ति सयमेव. सयं अभिञ्ञातन्ति सयमेव तेन ञाणेन अवगमितं. अत्तपच्चक्खं धम्मन्ति अत्तना पटिविज्झितं पच्चवेक्खितं धम्मं. न कस्सचि सद्दहतीति अत्तपच्चक्खताय परेसं न सद्दहति, सद्धाय न गच्छति. अविज्जापच्चया सङ्खारातिआदिकं द्वादसपदिकपच्चयाकारदस्सनवसेन वुत्तं. अविज्जानिरोधातिआदयो संसारनिवत्तिं सन्धाय वुत्ता. इदं दुक्खन्तिआदि सच्चदस्सनवसेन. इमे आसवातिआदयो अपरेन परियायेन किलेसवसेन पच्चयदस्सनवसेन. इमे धम्मा अभिञ्ञेय्यातिआदयो अभिञ्ञेय्यपरिञ्ञेय्यपहातब्बभावेतब्बसच्छिकातब्बधम्मानं दस्सनवसेन. छन्नं फस्सायतनानन्तिआदयो फस्सायतनानं उप्पत्तिञ्च अत्थङ्गमञ्च अस्सादञ्च उपद्दवञ्च निस्सरणञ्च दस्सनवसेन. पञ्चन्नं उपादानक्खन्धानं पञ्चवीसतिविधेन उदयञ्च वयञ्च, तेसु छन्दरागवसेन अस्सादञ्च, तेसं विपरिणामं आदीनवञ्च, निस्सरणसङ्खातं निब्बानञ्च. चतुन्नं महाभूतानं अविज्जादिसमुदयञ्च, अविज्जादिनिरोधे अत्थङ्गमञ्च एवमादिदस्सनवसेन वुत्ता. एते धम्मा तत्थ तत्थ वुत्तनयेन वेदितब्बा.

अमतोगधन्ति नत्थि एतस्स मरणसङ्खातं मतन्ति अमतं. किलेसविसपटिपक्खत्ता अगदन्तिपि अमतं. तस्मिं निन्नताय अमतोगधं. अमतपरायनन्ति वुत्तप्पकारं अमतं परं अयनं गति पतिट्ठा अस्साति अमतपरायनं. अमतपरियोसानन्ति तं अमतं संसारस्स निट्ठाभूतत्ता परियोसानमस्साति अमतपरियोसानं.

८९. लाभकम्या न सिक्खतीति लाभपत्थनाय सुत्तन्तादीनि न सिक्खति. अविरुद्धो च तण्हाय, रसेसु नानुगिज्झतीति विरोधाभावेन च अविरुद्धो हुत्वा तण्हाय मूलरसादीसु गेधं नापज्जति.

केन नु खोति लाभपत्थनाय कारणचिन्तेन पिहस्स परियेसने निपातो. लाभाभिनिब्बत्तियाति चतुन्नं पच्चयानं विसेसेन उप्पत्तिया. लाभं परिपाचेन्तोति पच्चये परिपाचयन्तो.

अत्तदमत्थायाति विपस्सनासम्पयुत्ताय पञ्ञाय अत्तनो दमनत्थाय. अत्तसमत्थायाति समाधिसम्पयुत्ताय पञ्ञाय अत्तनो समाधानत्थाय. अत्तपरिनिब्बापनत्थायाति दुविधेनापि ञाणेन अत्तनो अनुपादापरिनिब्बानत्थाय. वुत्तञ्हेतं ‘‘अनुपादापरिनिब्बानत्थं खो आवुसो भगवति ब्रह्मचरियं वुस्सती’’ति (म. नि. १.२५९). अप्पिच्छञ्ञेव निस्सायाति एत्थ पच्चयअप्पिच्छो अधिगमअप्पिच्छो परियत्तिअप्पिच्छो धुतङ्गअप्पिच्छोति चत्तारो अप्पिच्छा, तेसं नानत्थं हेट्ठा वित्थारितं एव, तं अप्पिच्छं अल्लीयित्वा. सन्तुट्ठिञ्ञेवाति चतूसु पच्चयेसु च तिविधं सन्तोसं अल्लीयित्वा, एतेसं विभागो हेट्ठा वित्थारितोयेव. सल्लेखञ्ञेवाति किलेसलेखनं. इदमत्थितञ्ञेवाति इमेहि कुसलधम्मेहि अत्थि इदमत्थि, तस्स भावो इदमत्थिता, तं इदमत्थितंयेव निस्साय अल्लीयित्वा.

रसोति निद्देसस्स उद्देसपदं. मूलरसोति यंकिञ्चि मूलं पटिच्च निब्बत्तरसो. खन्धरसादीसुपि एसेव नयो. अम्बिलन्ति तक्कम्बिलादि. मधुरन्ति एकन्ततो गोसप्पिआदि. मधु पन कसावयुत्तं चिरनिक्खित्तं कसावं होति, फाणितं खारियुत्तं चिरनिक्खित्तं खारियं होति. सप्पि पन चिरनिक्खित्तं वण्णगन्धे जहन्तम्पि रसं न जहतीति तदेव एकन्तमधुरं. तित्तकन्ति निम्बपण्णादि. कटुकन्ति सिङ्गिवेरमरिचादि. लोणिकन्ति सामुद्दिकलोणादि. खारिकन्ति वातिङ्गणकळीरादि. लम्बिकन्ति बदरामलककपिट्ठसालवादि. कसावन्ति हरीतकादि. इमे सब्बेपि रसा वत्थुवसेन वुत्ता. तंतंवत्थुको पनेत्थ रसो च अम्बिलादीनि नामेहि वुत्तोति वेदितब्बो. सादूति इट्ठरसो. असादूति अनिट्ठरसो. इमिना पदद्वयेन सब्बोपि रसो परियादिन्नो. सीतन्ति सीतरसो. उण्हन्ति उण्हरसो. एवमयं मूलरसादिना भेदेन भिन्नोपि रसो लक्खणादीहि अभिन्नोयेव. सब्बोपि हेस जिव्हापटिहननलक्खणो, जिव्हाविञ्ञाणस्स विसयभावरसो, तस्सेव गोचरपच्चुपट्ठानो. ते जिव्हग्गेन रसग्गानीति एते समणब्राह्मणा पसादजिव्हग्गेन उत्तमरसानि. परियेसन्ताति गवेसमाना. आहिण्डन्तीति तत्थ तत्थ विचरन्ति. ते अम्बिलं लभित्वा अनम्बिलं परियेसन्तीति तक्कादिअम्बिलं लद्धा अनम्बिलं गवेसन्ति. एवं सब्बं परिवत्तेत्वा परिवत्तेत्वा योजितं.

पटिसङ्खा योनिसो आहारं आहारेतीति पटिसङ्खानपञ्ञाय जानित्वा उपायेन आहारं आहारेति. इदानि उपायं दस्सेतुं ‘‘नेव दवाया’’तिआदि वुत्तं.

तत्थ नेव दवायाति दवत्थाय न आहारेति. तत्थ नटलङ्घकादयो दवत्थाय आहारेन्ति नाम. यञ्हि भोजनं भुत्तस्स नच्चगीतकब्बसिलोकसङ्खातो दवो अतिरेकतरेन पटिभाति, तं भोजनं अधम्मेन विसमेन परियेसित्वा ते आहारेन्ति. अयं पन भिक्खु न एवमाहारेति.

मदायाति मानमदपुरिसमदानं वड्ढनत्थाय न आहारेति. तत्थ राजराजमहामत्ता मदत्थाय आहारेन्ति नाम. ते हि अत्तनो मानमदपुरिसमदानं वड्ढनत्थाय पिण्डरसभोजनादीनि पणीतभोजनानि भुञ्जन्ति. अयं पन भिक्खु एवं नाहारेति.

मण्डनायाति सरीरमण्डनत्थाय न आहारेति. तत्थ रूपूपजीविनियो मातुगामा अन्तेपुरिकादयो च सप्पिफाणितादीनि पिवन्ति, सिनिद्धमुदुमद्दवभोजनं आहारेन्ति. एवं नो अङ्गलट्ठि सुसण्ठिता भविस्सति, सरीरे छविवण्णो पसन्नो भविस्सतीति. अयं पन भिक्खु एवं न आहारेति.

न विभूसनायाति सरीरे मंसविभूसनत्थाय न आहारेति. तत्थ निब्बुद्धमल्लमुट्ठिकमल्लचेटकादयो सुसिनिद्धेहि मच्छमंसादीहि सरीरं पीणेन्ति ‘‘एवं नो मंसं उस्सदं भविस्सति पहारसहनत्थाया’’ति. अयं पन भिक्खु एवं सरीरे मंसविभूसनत्थाय न आहारेति.

यावदेवाति आहाराहरणपयोजनस्स परिच्छेदनियमदस्सनं. इमस्स कायस्स ठितियाति इमस्स चतुमहाभूतिकस्स करजकायस्स ठपनत्थाय आहारेति, इदमस्स आहाराहरणे पयोजनन्ति अत्थो. यापनायाति जीवितिन्द्रिययापनत्थाय आहारेति. विहिंसूपरतियाति विहिंसा नाम अभुत्तपच्चया उप्पज्जनकखुद्दा, तस्सा उपरतिया वूपसमनत्थाय आहारेति. ब्रह्मचरियानुग्गहायाति ब्रह्मचरियं नाम तिस्सो सिक्खा सकलसासनं, तस्स अनुग्गण्हत्थाय आहारेति.

इतीति उपायनिदस्सनं, इमिना उपायेनाति अत्थो. पुराणञ्च वेदनं पटिहङ्खामीति पुराणवेदनं नाम अभुत्तपच्चया उप्पज्जनकवेदना, तं पटिहनिस्सामीति आहारेति. नवञ्च वेदनं न उप्पादेस्सामीति नववेदना नाम अतिभुत्तपच्चयेन उप्पज्जनकवेदना, न तं उप्पादेस्सामीति आहारेति. अथ वा नववेदना नाम भुत्तपच्चया न उप्पज्जनकवेदना, तस्सा अनुप्पन्नाय अनुप्पज्जनत्थमेव आहारेति.

यात्रा च मे भविस्सतीति यापना च मे भविस्सति. अनवज्जता चाति एत्थ अत्थि सावज्जं, अत्थि अनवज्जं. तत्थ अधम्मिकपरियेसना अधम्मिकपटिग्गहणं अधम्मेन परिभोगोति इदं सावज्जं नाम. धम्मेन पन परियेसित्वा धम्मेन पटिग्गहेत्वा पच्चवेक्खित्वा परिभुञ्जनं अनवज्जं नाम. एकच्चो अनवज्जेयेव सावज्जं करोति, ‘‘लद्धं मे’’ति कत्वा पमाणातिक्कन्तं भुञ्जति, तं जीरापेतुं असक्कोन्तो उद्धंविरेचनअधोविरेचनादीहि किलमति, सकलविहारे भिक्खू तस्स सरीरपटिजग्गनभेसज्जपरियेसनादीसु उस्सुक्कं आपज्जन्ति, ‘‘किं इद’’न्ति वुत्ते ‘‘असुकस्स नाम उदरं उद्धुमात’’न्तिआदिं वदन्ति. ‘‘एस निच्चकालम्पि एवं पकतिकोयेव, अत्तनो कुच्छिप्पमाणं नाम न जानाती’’ति निन्दन्ति गरहन्ति. अयं अनवज्जेयेव सावज्जं करोति नाम. एवं अकत्वा ‘‘अनवज्जता च मे भविस्सती’’ति आहारेति.

फासुविहारो चाति एत्थापि अत्थि फासुविहारो, अत्थि न फासुविहारो. तत्थ आहरहत्थको अलंसाटको तत्रवट्टको काकमासको भुत्तवमितकोति इमेसं पञ्चन्नं ब्राह्मणानं भोजनं न फासुविहारो नाम. एतेसु हि आहरहत्थको नाम बहुं भुञ्जित्वा अत्तनो धम्मताय उट्ठातुं असक्कोन्तो ‘‘आहर हत्थ’’न्ति वदति. अलंसाटको नाम अच्चुद्धुमातकुच्छिताय उट्ठितोपि साटकं निवासेतुं न सक्कोति. तत्रवट्टको नाम उट्ठातुं असक्कोन्तो तत्रेव परिवट्टति. काकमासको नाम यथा काकेहि आमसितुं सक्कोति, एवं याव मुखद्वारा आहारेति. भुत्तवमितको नाम मुखेन सन्धारेतुं असक्कोन्तो तत्थेव वमति. एवं अकत्वा ‘‘फासुविहारो च मे भविस्सती’’ति आहारेति. फासुविहारो नाम चतूहि पञ्चहि आलोपेति ऊनूदरता. एत्तकञ्हि भुञ्जित्वा पानीयं पिवतो चत्तारो इरियापथा सुखेन पवत्तन्ति. तस्मा धम्मसेनापति एवमाह –

‘‘चत्तारो पञ्च आलोपे, अभुत्वा उदकं पिवे;

अलं फासुविहाराय, पहितत्तस्स भिक्खुनो’’ति. (थेरगा. ९८३; मि. प. ६.५.१०);

इमस्मिं पन ठाने अङ्गानि समोधानेतब्बानि. नेव दवायाति हि एकं अङ्गं, न मदायाति एकं, न मण्डनायाति एकं, न विभूसनायाति एकं, यावदेव इमस्स कायस्स ठितिया यापनायाति एकं, विहिंसूपरतिया ब्रह्मचरियानुग्गहायाति एकं, इति पुराणञ्च वेदनं पटिहङ्खामि नवञ्च वेदनं न उप्पादेस्सामीति एकं, यात्रा च मे भविस्सतीति एकं अङ्गं, अनवज्जता च फासुविहारो चाति अयमेत्थ भोजनानिसंसो.

महासिवत्थेरो पनाह – ‘‘हेट्ठा चत्तारि अङ्गानि पटिक्खेपो नाम, उपरि पन अट्ठङ्गानि समोधानेतब्बानी’’ति. तत्थ यावदेव इमस्स कायस्स ठितियाति एकं अङ्गं, यापनायाति एकं, विहिंसूपरतियाति एकं, ब्रह्मचरियानुग्गहायाति एकं, इति पुराणञ्च वेदनं पटिहङ्खामीति एकं, नवञ्च वेदनं न उप्पादेस्सामीति एकं, यात्रा च मे भविस्सतीति एकं, अनवज्जता चाति एकं, फासुविहारो पन भोजनानिसंसोति. एवं अट्ठङ्गसमन्नागतं आहारं आहारेति.

९०. उपेक्खकोति छळङ्गुपेक्खाय समन्नागतो. सतोति कायानुपस्सनादिसतियुत्तो.

उपेक्खकोति छळङ्गुपेक्खाय समन्नागतोति एत्थ छळङ्गुपेक्खाधम्मो नाम कोति? ञाणादयो. ‘‘ञाण’’न्ति वुत्ते किरियतो चत्तारि ञाणसम्पयुत्तानि लब्भन्ति, ‘‘सततविहारो’’ति वुत्ते अट्ठ महाचित्तानि लब्भन्ति, ‘‘रज्जनदुस्सनं नत्थी’’ति वुत्ते दस चित्तानि लब्भन्ति. सोमनस्सं आसेवनवसेन लब्भति. चक्खुना रूपं दिस्वाति कारणवसेन चक्खूति लद्धवोहारेन रूपदस्सनसमत्थेन चक्खुविञ्ञाणेन रूपं दिस्वा. पोराणा पनाहु – चक्खु रूपं न पस्सति अचित्तकत्ता, चित्तम्पि न पस्सति अचक्खुकत्ता. द्वारारम्मणसङ्घट्टनेन पन पसादवत्थुकेन चित्तेन पस्सति. ईदिसेसु पन ठानेसु ‘‘धनुना विज्झती’’तिआदीसु विय ससम्भारकथा नाम होति. तस्मा चक्खुविञ्ञाणेन रूपं दिस्वाति अयमेवेत्थ अत्थो.

नेव सुमनो होतीति लोभुप्पत्तिवसेन छन्दरागुप्पत्तिवसेन सोमनस्सो न होति. न दुम्मनोति पटिघुप्पत्तिवसेन दुट्ठचित्तो न होति. उपेक्खकोति उपपत्तितो इक्खको होति, अपक्खपतितो हुत्वा इरियापथं पवत्तेति. सतो सम्पजानोति सतिमा ञाणसम्पन्नो. मनापं नाभिगिज्झतीति मनवड्ढनकं इट्ठारम्मणं नाभिगिज्झति न पत्थेति. नाभिहंसतीति न तुस्सति. न रागं जनेतीति तत्थ तत्थ रञ्जनं न उप्पादेति. तस्सठितोव कायो होतीति तस्स खीणासवस्स चक्खादिकायो कम्पारहितत्ता ठितो निच्चलो होति. अमनापन्ति अनिट्ठारम्मणं . न मङ्कु होतीति दोमनस्सितो न होति. अप्पतिट्ठितचित्तोति कोधवसेन ठितमनो न होति. अलीनमनसोति अलीनचित्तो. अब्यापन्नचेतसोति ब्यापादरहितचित्तो.

रजनीये न रज्जतीति रजनीयस्मिं वत्थुस्मिं न रागं उप्पादेति. दुस्सनीये न दुस्सतीति दोसुप्पादे वत्थुस्मिं न दोसं उप्पादेति. मोहनीये न मुय्हतीति मोहनीयस्मिं वत्थुस्मिं न मोहं उप्पादेति. कोपनीये न कुप्पतीति कोधनीयस्मिं वत्थुस्मिं न चलति. मदनीये न मज्जतीति मदनीयस्मिं वत्थुस्मिं न संसीदति. किलेसनीये न किलिस्सतीति उपतपनीयस्मिं वत्थुस्मिं न उपतप्पति. दिट्ठे दिट्ठमत्तोति रूपारम्मणे चक्खुविञ्ञाणेन दिट्ठे दिट्ठमत्तो. सुते सुतमत्तोति सद्दायतने सोतविञ्ञाणेन सुते सुतमत्तो. मुते मुतमत्तोति घानजिव्हाकायविञ्ञाणेन पापुणित्वा गहिते गहितमत्तो. विञ्ञाते विञ्ञातमत्तोति मनोविञ्ञाणेन ञाते ञातमत्तो. दिट्ठे न लिम्पतीति चक्खुविञ्ञाणेन दिट्ठे रूपारम्मणे तण्हादिट्ठिलेपेन न लिम्पति. दिट्ठे अनूपयोति रूपारम्मणे नित्तण्हो होति. अनपायोति अपदुट्ठचित्तो.

संविज्जतीति लब्भति. पस्सतीति ओलोकेति. छन्दरागोति सिनेहो. रूपारामन्ति रूपं आरामं अस्साति रूपारामं. रूपे रतन्ति रूपरतं. रूपे सन्तुट्ठीति रूपसम्मुदितं.

दन्तं नयन्ति समितिन्ति उय्यानकीळामण्डलादीसु महाजनमज्झं गच्छन्ता दन्तमेव गोणजातिं वा अस्सजातिं वा याने योजेत्वा नयन्ति. राजाति तथारूपानेव ठानानि गच्छन्तो राजापि दन्तमेव अभिरुहति. मनुस्सेसूति मनुस्सेसुपि चतूहि अरियमग्गेहि दन्तो निब्बिसेवनोव सेट्ठो. योतिवाक्यन्ति यो एवरूपं अतिक्कमवचनं पुनप्पुनं वुच्चमानम्पि तितिक्खति न पटिप्फन्दति न विहञ्ञति, एवरूपो दन्तो सेट्ठोति अत्थो.

अस्सतराति वळवाय गद्रभेन जाता. आजानीयाति यं अस्सदम्मसारथि कारणं कारेति, तस्स खिप्पं जाननसमत्था. सिन्धवाति सिन्धवरट्ठे जाता अस्सा. महानागाति कुञ्जरसङ्खाता महाहत्थिनो. अत्तदन्तोति एते अस्सतरा वा आजानीया वा सिन्धवा वा कुञ्जरा वा वरा दन्ता, न अदन्ता. यो पन चतुमग्गसङ्खातेन अत्तदन्तेन दन्तताय अत्तदन्तो निब्बिसेवनो, अयं ततोपि वरं, सब्बेहिपि एतेहि उत्तरितरोति अत्थो.

न हि एतेहि यानेहीति यानि एतानि हत्थियानादियानानि, न हि एतेहि यानेहि कोचि पुग्गलो सुपिनन्तेनपि अगतपुब्बत्ता ‘‘अगत’’न्ति सङ्खातं निब्बानदिसं, तं ठानं गच्छेय्य. यथा पुब्बभागे इन्द्रियदमेन दन्तेन अपरभागे अरियमग्गभावनाय सुदन्तेन दन्तो निब्बिसेवनो सप्पञ्ञो पुग्गलो तं अगतपुब्बं दिसं गच्छति, दन्तभूमिं पापुणाति. तस्मा अत्तदमनमेव वरन्ति अत्थो.

विधासु न विकम्पन्तीति सेय्यस्स सेय्योहमस्मीतिआदीसु मानविधासु न चलन्ति नप्पवेधन्ति. विप्पमुत्ता पुनब्भवाति पुनब्भवपटिसन्धिया पुनप्पुनं उप्पत्तितो सुट्ठु मुत्ता मुञ्चित्वा ठिता. दन्तभूमिमनुप्पत्ताति एकन्तदमनं अरहत्तफलभूमिं पापुणित्वा ठिता. ते लोके विजिताविनोति ते अरहन्तो सत्तलोके विजितविजया विजितवन्तो नाम होन्ति.

यस्मा च भावितिन्द्रियो निब्भयो निब्बिकारो दन्तो होति, तस्मा तमत्थं दस्सेन्तो ‘‘यस्सिन्द्रियानी’’ति गाथमाह. तस्सत्थो – यस्स चक्खादीनि छळिन्द्रियानि गोचरभावनाय अनिच्चादितिलक्खणं आरोपेत्वा वासनाभावनाय सतिसम्पजञ्ञगन्धं गाहापेत्वा भावितानि, तानि च खो अज्झत्तगोचरभावनाय, एवं पन बहिद्धा च सब्बलोकेति यत्थ यत्थ इन्द्रियानं वेकल्लता वेकल्लतो वा सम्भवो, तत्थ नाभिज्झादिवसेन भावितानीति एवं निब्बिज्झ ञत्वा पटिविज्झित्वा इमं परञ्च लोकं सकसन्ततिखन्धलोकं परसन्ततिखन्धलोकञ्च दन्तमरणं मरितुकामो कालं कङ्खति, जीवितक्खयकालं आगमेति पतिमानेति, न भायति मरणस्स. यथाह –

‘‘मरणे मे भयं नत्थि, निकन्ति नत्थी जीविते’’. (थेरगा. २०);

‘‘नाभिकङ्खामि मरणं, नाभिकङ्खामि जीवितं;

कालञ्च पतिमानेमि, निब्बिसं भतको यथा’’ति. (थेरगा. ६०६, ६५४, १००२; मि. प. २.२.४ थोकं विसदिसं);

भावितोस दन्तोति एवं भावितिन्द्रियो सो दन्तो.

९१. निस्सयताति तण्हादिट्ठिनिस्सया. ञत्वा धम्मन्ति अनिच्चादीहि आकारेहि धम्मं जानित्वा. अनिस्सितोति एवं तेहि निस्सयेहि अनिस्सितो. तेन अञ्ञत्र धम्मञाणा नत्थि निस्सयानं अभावोति दीपेति. भवाय विभवाय वाति सस्सताय उच्छेदाय वा. इमिस्सा गाथाय निद्देसो उत्तानो.

९२. तं ब्रूमि उपसन्तोति तं एवरूपं एकेकगाथाय वुत्तं उपसन्तोति कथेमि. अतरी सो विसत्तिकन्ति सो इमं विसतादिभावेन विसत्तिकासङ्खातं महातण्हं अतरि.

अत्तनो दिट्ठिया रागो अभिज्झाकायगन्थोति सयं गहितदिट्ठिया रञ्जनसङ्खातो रागो अभिज्झाकायगन्थो. परवादेसु आघातो अप्पच्चयोति परेसं वादपटिवादेसु कोपो च अतुट्ठाकारो च ब्यापादो कायगन्थो. अत्तनो सीलं वा वतं वाति सयं गहितमेथुनविरतिसङ्खातं सीलं वा गोवतादिवतं वा. सीलब्बतं वाति तदुभयं वा. परामासोति इमिना सुद्धीतिआदिवसेन परतो आमसति. अत्तनो दिट्ठि इदंसच्चाभिनिवेसो कायगन्थोति सयं गहितदिट्ठिं ‘‘इदमेव सच्चं मोघमञ्ञ’’न्ति (उदा. ५४; म. नि. ३.२७, ३०१) अयोनिसो अभिनिवेसो इदंसच्चाभिनिवेसो कायगन्थो. गन्था तस्स न विज्जन्तीति तस्स खीणासवस्स द्वे दिट्ठिगन्था सोतापत्तिमग्गेन न सन्ति. ब्यापादो कायगन्थो अनागामिमग्गेन. अभिज्झाकायगन्थो अरहत्तमग्गेन.

९३. इदानि तमेव उपसन्तं पसंसन्तो आह ‘‘न तस्स पुत्ता’’ति एवमादि. तत्थ पुत्ता अत्रजादयो चत्तारो. एत्थ च पुत्तपरिग्गहादयो पुत्तादिनामेन वुत्ताति वेदितब्बा. ते हिस्स न विज्जन्ति, तेसं वा अभावेन पुत्तादयो न विज्जन्तीति. अत्ताति ‘‘अत्ता अत्थी’’ति गहिता सस्सतदिट्ठिं नत्थि. निरत्ताति ‘‘उच्छिज्जती’’ति गहिता उच्छेददिट्ठि.

नत्थीति गहेतब्बं नत्थि. मुञ्चितब्बं नत्थीति मोचेतब्बं नत्थि. यस्स नत्थि गहितन्ति यस्स पुग्गलस्स तण्हादिट्ठिवसेन गहितं न विज्जति. तस्स नत्थि मुञ्चितब्बन्ति तस्स पुग्गलस्स मुञ्चितब्बं न विज्जति. गाहमुञ्चनसमतिक्कन्तोति गहणञ्च मोचनञ्च वीतिवत्तो. वुद्धिपरिहानिवीतिवत्तोति वुड्ढिञ्च हानिञ्च अतिक्कन्तो.

९४. येन नं वज्जुं पुथुज्जना, अथो समणब्राह्मणाति येन तं रागादिना वज्जेन पुथुज्जना सब्बेपि देवमनुस्सा इतोव बहिद्धा समणब्राह्मणा च रत्तोति वा दुट्ठोति वा वदेय्युं. तं तस्स अपुरक्खतन्ति तं रागादिवज्जं तस्स अरहतो अपुरक्खतं. तस्मा वादेसु नेजतीति तंकारणा निन्दावचनेसु न कम्पति.

नेजतीति निद्देसस्स उद्देसपदं. न इञ्जतीति चलनं न करोति. न चलतीति न तत्थ नमति. न वेधतीति कम्पेतुं असक्कुणेय्यताय न फन्दति. नप्पवेधतीति न कम्पति. न सम्पवेधतीति न परिवत्तति.

९५. न उस्सेसु वदतेति विसिट्ठेसु अत्तानं अन्तोकत्वा ‘‘अहं विसिट्ठो’’ति अतिमानवसेन न वदति. एस नयो इतरेसु द्वीसु. कप्पं नेति अकप्पियोति सो एवरूपो दुविधम्पि कप्पं न एति. कस्मा? यस्मा अकप्पियो, पहीनकप्पोति वुत्तं होति. इमिस्सापि गाथाय निद्देसो उत्तानोव.

९६. सकन्ति मय्हन्ति परिग्गहितं. असता च न सोचतीति अविज्जमानादिना असता च न सोचति. धम्मेसु च न गच्छतीति सब्बधम्मेसु छन्दादिवसेन न गच्छति. स वे सन्तोति वुच्चतीति सो एवरूपो नरुत्तमो ‘‘सन्तो’’ति वुच्चति. इमिस्सापि गाथाय निद्देसो उत्तानोव. अरहत्तनिकूटेन देसनं निट्ठापेसि. देसनापरियोसाने कोटिसतसहस्सदेवतानं अरहत्तप्पत्ति अहोसि, सोतापन्नादीनं गणना नत्थीति.

सद्धम्मप्पज्जोतिकाय महानिद्देसट्ठकथाय

पुराभेदसुत्तनिद्देसवण्णना निट्ठिता.