📜
११. कलहविवादसुत्तनिद्देसवण्णना
९७. एकादसमे ¶ ¶ ¶ कलहविवादसुत्तनिद्देसे कुतोपहूता कलहा विवादाति कलहो च तस्स पुब्बभागो विवादो चाति इमे कुतो जाता. परिदेवसोका सहमच्छरा चाति परिदेवसोका च सहमच्छरा च कुतो पहूता. मानातिमाना सहपेसुणा चाति माना च अतिमाना च पेसुणा च कुतो पहूता. तेति ते सब्बेपि अट्ठ किलेसधम्मा. तदिङ्घ ब्यूहीति तं मया पुच्छितमत्थं ब्रूहि, याचामि तं अहन्ति. याचनत्थो हि इङ्घाति निपातो.
एकेन आकारेनाति एकेन कारणेन. अपरेन आकारेनाति अपरेन कारणेन. आगारिका दण्डपसुताति गहपतिनो विहेसमाना. पब्बजिता आपत्तिं आपज्जन्ताति अनगारिका सत्तसु आपत्तिक्खन्धेसु अञ्ञतरं आपज्जमाना.
कुतोपहूताति कुतोभूता. कुतोजाताति कुतो पटिलद्धभावा. कुतोसञ्जाताति उपसग्गेन पदं वड्ढितं. कुतोनिब्बत्ताति कुतो निब्बत्तलक्खणं पत्ता. उपसग्गेन पदं वड्ढेत्वा ‘‘कुतोअभिनिब्बत्ता’’ति वुत्तं. कुतोपातुभूताति कुतोपाकटीभूता. किं निदानातिआदीसु अत्तनो फलं निदेतीति निदानं. एतस्मा फलं समुदेतीति समुदयो. एतस्मा फलं जायतीति जाति. एतस्मा फलं पभवतीति पभवो. मूलं पुच्छतीति कलहस्स कारणं पुच्छति. कारणञ्हि पतिट्ठट्ठेन मूलं. अत्तनो फलनिप्फादनत्थं हिनोति पवत्ततीति हेतु. ‘‘हन्द नं गण्हथा’’ति दस्सेन्तं विय अत्तनो फलं निदेतीति निदानं. एतस्मा फलं सम्भवतीति सम्भवो. पभवति फलं एतस्माति पभवो. समुट्ठाति एत्थ फलं, एतेन वा समुट्ठातीति समुट्ठानं. अत्तनो फलं आहरतीति आहारो. अपटिक्खिपितब्बट्ठेन अत्तनो फलं आरमेतीति आरम्मणं. एतं पटिच्च अपटिक्खिपित्वा फलं ¶ एति पवत्ततीति पच्चयो. एतस्मा फलं समुदेतीति समुदयोति एवमेतेसं पदानं वचनत्थो वेदितब्बो. तं सन्धाय ‘‘कलहस्स च विवादस्स च मूलं पुच्छती’’तिआदिना नयेन देसना वुत्ता.
९८. पियप्पहूताति ¶ पियवत्थुतो जाता. मच्छेरयुत्ता कलहा विवादाति इमिना कलहविवादादीनं न केवलं पियवत्थुमेव, मच्छरियम्पि पच्चयं ¶ दस्सेति. कलहविवादसीसेन चेत्थ सब्बेपि ते धम्मा वुत्ताति वेदितब्बा. यथा च एतेसं मच्छरियं, तथा पेसुणानञ्च विवादं. तेनाह ‘‘विवादजातेसु च पेसुणानी’’ति. इमिस्सा गाथाय निद्देसो उत्तानत्थोयेव.
९९. पिया सु लोकस्मिं कुतोनिदाना, ये चापि लोभा विचरन्ति लोकेति ‘‘पियप्पहूता कलहा’’ति ये एत्थ वुत्ता, ते पिया लोकस्मिं कुतोनिदाना, न केवलञ्च पिया, ये चापि खत्तियादयो लोके विचरन्ति लोभहेतु लोभेनाभिभूता विचरन्ति, तेसं सो लोभो च कुतोनिदानोति द्वे अत्थे एकाय पुच्छाय पुच्छति. कुतोनिदानाति चेत्थ किंनिदाना किंहेतुकाति पच्चत्तवचनस्स तोआदेसो वेदितब्बो, समासे चस्स लोपाभावो. अथ वा निदानाति जाता, उप्पन्नाति अत्थो. तस्मा कुतो जाता कुतो उप्पन्नाति वुत्तं होति. आसा च निट्ठा चाति आसा च तस्सा आसाय समिद्धि च. ये सम्परायाय नरस्स होन्तीति ये नरस्स सम्परायाय होन्ति, परायना होन्तीति वुत्तं होति. एका एवायम्पि पुच्छा.
दीपा होन्तीति पतिट्ठा भवन्ति. सरणा होन्तीति दुक्खनासना होन्ति. निट्ठापरायना होन्तीति समिद्धिपरायना होन्ति.
१००. छन्दानिदानानीति कामच्छन्दादिछन्दनिदानानि. ये चापि लोभा विचरन्तीति ये चापि खत्तियादयो लोभा विचरन्ति, तेसं लोभोपि छन्दनिदानोति द्वेपि अत्थे एकतो विस्सज्जेति. इतोनिदानाति छन्दनिदाना एवाति वुत्तं होति. ‘‘इतोनिदाना’’ति हि छन्दं सन्धायाह. छन्दनिदाना हि लोभादयो. ‘‘इतोनिदाना’’ति सद्दसिद्धि ¶ चेत्थ ‘‘कुतोनिदाना’’ति एत्थ वुत्तनयेन वेदितब्बा. आसाय समिद्धि वुच्चति निट्ठाति अज्झासयनिब्बत्तिपटिलाभो कथीयति.
१०१. विनिच्छयाति तण्हादिट्ठिविनिच्छया. ये चापि धम्मा समणेन वुत्ताति ये च अञ्ञेपि कोधादीहि सम्पयुत्ता, तथारूपा वा अकुसला धम्मा बुद्धसमणेन वुत्ता, ते कुतोपहूताति.
अञ्ञजातिकाति ¶ अञ्ञसभावा. अञ्ञविहितकाति अञ्ञेनाकारेन ठिता. समितपापेनाति निब्बापितपापेन. बाहितपापधम्मेनाति पहीनलामकधम्मेन. भिन्नकिलेसमूलेनाति किलेसमूलानि ¶ भिन्दित्वा ठितेन. सब्बाकुसलमूलबन्धना पमुत्तेनाति द्वादसअकुसलबन्धनं मोचेत्वा ठितेन. वुत्ताति कथिता. पवुत्ताति पकारेन कथिता.
१०२. तमूपनिस्साय पहोति छन्दोति तं सुखदुक्खवेदनं तदुभयवत्थुसङ्खातं सातासातं उपनिस्साय संयोगवियोगपत्थनावसेन छन्दो पहोति. एत्तावता ‘‘छन्दो नु लोकस्मिं कुतोनिदानो’’ति अयं पञ्हो विस्सज्जितो होति. रूपेसु दिस्वा विभवं भवञ्चाति रूपेसु वयञ्च उप्पादञ्च दिस्वा. विनिच्छयं कुब्बति जन्तु लोकेति अपायादिके लोके अयं जन्तु भोगाधिगमत्थं तण्हाविनिच्छयं ‘‘अत्ता मे उप्पन्नो’’तिआदिना नयेन दिट्ठिविनिच्छयञ्च कुरुते. एत्तावता ‘‘विनिच्छया चापि कुतोपभूता’’ति अयं पञ्हो विस्सज्जितो होति.
सातासातं निस्सायाति मधुरञ्च अमधुरञ्च उपनिस्सयं कत्वा. इट्ठानिट्ठन्ति इट्ठारम्मणञ्च अनिट्ठारम्मणञ्च.
सुरामेरयमज्जप्पमादट्ठानानुयोगन्ति एत्थ सुराति पिट्ठसुरा पूवसुरा ओदनसुरा किण्णपक्खित्ता सम्भारसंयुत्ताति पञ्च सुरा. मेरयन्ति पुप्फासवो फलासवो मध्वासवो गुळासवो सम्भारसंयुत्तोति पञ्च आसवा. तं सब्बम्पि मदकरणवसेन मज्जं. पमादट्ठानन्ति पमादकारणं, याय चेतनाय तं मज्जं पिवति, तस्सेतं अधिवचनं. अनुयोगन्ति तं सुरामेरयमज्जप्पमादट्ठानानुयोगं ¶ अनुआयोगं पुनप्पुनं करणं. यस्मा च पन तं अनुयुत्तस्स मे उप्पन्ना चेव भोगा परिहायन्ति, अनुप्पन्ना च नुप्पज्जन्ति, तस्मा ‘‘मे भोगा परिक्खयं खीणभावं गच्छन्ती’’ति जानाति. एवं सब्बत्थ. विकालविसिखाचरियानुयोगन्ति अवेलाय विसिखासु चरियानुयुत्तं. समज्जाभिचरणन्ति नच्चादिदस्सनवसेन समज्जाभिगमनं. आलस्यानुयोगन्ति कायालसियताय युत्तप्पयुत्ततं. अपायमुखानि न सेवतीति भोगानं विनासद्वारानि न सेवति.
कसिया वाति कसिकम्मेन वा. वणिज्जाय वाति धम्मिकवणिज्जकम्मेन वा. गोरक्खेन वाति गोपालकम्मेन वा. इस्सत्थेन वाति धनुसिप्पेन ¶ वा. राजपोरिसेन वाति राजसेवककम्मेन वा. सिप्पञ्ञतरेन वाति कुम्भकारादिसिप्पानं अञ्ञतरेन वा. पटिपज्जतीति पयोगं करोति. चक्खुस्मिं उप्पन्ने जानातीति ससम्भारचक्खुस्मिं उप्पन्ने जानाति. ‘‘अत्ता मे उप्पन्नो’’ति दिट्ठिं गण्हाति. चक्खुस्मिं अन्तरहितेति तस्मिं विनट्ठे. अत्ता ¶ मे अन्तरहितोति ‘‘मम अत्ता विनट्ठो’’ति दिट्ठिं गण्हाति. विगतो मे अत्ताति वीतिक्कन्तो मम अत्ता. सोतस्मिन्तिआदीसुपि एसेव नयो.
१०३. एतेपि धम्मा द्वयमेव सन्तेति एते कोधादयो धम्मा सातासातद्वये सन्ते एव होन्ति उप्पज्जन्ति. एत्तावता ततियपञ्होपि विस्सज्जितो होति. इदानि यो एवं विस्सज्जितेसु एतेसु पञ्हेसु कथंकथी भवेय्य, तस्स कथंकथापहानूपायं दस्सेन्तो आह ‘‘कथंकथी ञाणपथाय सिक्खे’’ति, ञाणदस्सनञाणाधिगमनत्थं तिस्सो सिक्खा सिक्खेय्याति वुत्तं होति. किंकारणा? ञत्वा पवुत्ता समणेन धम्मा. बुद्धसमणेन हि ञत्वा धम्मा वुत्ता, नत्थि तस्स धम्मेसु अञ्ञाणं, अत्तनो पन ञाणानुभावेन ते अजानन्तो न जानेय्य, न देसनादोसेन. तस्मा कथंकथी ञाणपथाय सिक्खे, ञत्वा पवुत्ता समणेन धम्माति.
पक्खेपबन्धनेन वा बद्धोति नागरिकबन्धेन बद्धो. परिक्खेपबन्धनेन वाति वतिपरिक्खेपबन्धनेन वा. गामबन्धनेनातिआदीसु तस्मा तस्मा ¶ ठानतो निक्खमितुं अलभन्तो गामबन्धनादीहि बद्धो नाम होति. तस्स बन्धनस्स मोक्खत्थायाति एतस्स वुत्तप्पकारस्स बन्धनस्स मोचनत्थं.
ञाणम्पि ञाणपथोति पुरे उप्पन्नं ञाणं अपरापरुप्पन्नस्स ञाणम्पि ञाणस्स सञ्चरणमग्गोति ञाणम्पि ञाणपथो. ञाणस्स आरम्मणम्पि ञाणपथोति ञाणस्स पच्चयोपि तं आलम्बित्वा उप्पज्जनतो ञाणपथो. ञाणसहभुनोपि धम्मा ञाणपथोति ञाणेन सहुप्पन्ना अवसेसा चित्तचेतसिका धम्मापि ञाणपथो. इदानि उपमाय साधेन्तो ‘‘यथा अरियमग्गो अरियपथो’’तिआदिमाह.
कथंकथी ¶ पुग्गलोति विचिकिच्छावन्तो पुग्गलो. सकङ्खोति सद्वेळ्हको. सविलेखोति चित्तराजिवन्तो. सद्वेळ्हकोति कङ्खावन्तो. सविचिकिच्छोति सन्देहवन्तो. ञाणाधिगमायाति ञाणपटिलाभत्थाय. ञाणफुसनायाति ञाणपटिविज्झनत्थाय. अथ वा ञाणविन्दनत्थाय. ञाणसच्छिकिरियायाति ञाणस्स पच्चक्खकरणत्थाय. सनिदानाहन्ति अहं सनिदानं सपच्चयं कत्वा धम्मदेसनं करोमि. सप्पाटिहारियन्ति निय्यानिकं कत्वा. नो अप्पाटिहारियन्ति अनिय्यानिकं अकत्वा धम्मदेसनं करोमि.
१०४. सातं असातञ्च कुतोनिदानाति एत्थ सातासातन्ति सुखदुक्खवेदना एव अधिप्पेता ¶ . न भवन्ति हेतेति न भवन्ति एते. विभवं भवञ्चापि यमेतमत्थं, एतं मे पब्रूहि यतोनिदानन्ति सातासातानं विभवं भवञ्च एतम्पि यं अत्थं. लिङ्गब्यत्तयो एत्थ कतो. इदं पन वुत्तं होति – सातासातानं विभवो भवो चाति यो एस अत्थो, एतं मे पब्रूहि यतोनिदानन्ति. एत्थ च सातासातानं विभवभववत्थुका विभवभवदिट्ठियो एव विभवभवाति अत्थतो वेदितब्बा. तथा हि इमस्स पञ्हस्स विस्सज्जनपक्खे ‘‘भवदिट्ठिपि फस्सनिदाना, विभवदिट्ठिपि फस्सनिदाना’’ति उपरि निद्देसे (महानि. १०५) वक्खति. इमाय गाथाय निद्देसे वत्तब्बं नत्थि.
१०५. इतोनिदानन्ति फस्सनिदानं. इमायपि वत्तब्बं नत्थि.
१०६. किस्मिं ¶ विभूते न फुसन्ति फस्साति किस्मिं वीतिवत्ते चक्खुसम्फस्सादयो पञ्च फस्सा न फुसन्ति. इमायपि वत्तब्बं नत्थि.
१०७. नामञ्च रूपञ्च पटिच्चाति सम्पयुत्तकनामञ्च वत्थारम्मणरूपञ्च पटिच्च. रूपे विभूते न फुसन्ति फस्साति रूपे वीतिवत्ते पञ्च फस्सा न फुसन्ति.
तिण्णं सङ्गति फस्सोति चक्खुरूपविञ्ञाणानं तिण्णन्नं सङ्गतिया फस्सो जायति. चक्खु च रूपा च रूपस्मिन्ति पसादचक्खुञ्च रूपारम्मणानि च रूपभागे रूपकोट्ठासे कत्वा. चक्खुसम्फस्सं ठपेत्वाति तिण्णं सङ्गतिया उप्पन्नफस्सं मुञ्चित्वा. सम्पयुत्तका धम्मा नामस्मिन्ति अवसेसा वेदनादयो ¶ फस्सेन सहजाता धम्मा नामभागे. सोतञ्च पटिच्चातिआदीसुपि एसेव नयो.
चतूहाकारेहि रूपं विभूतं होतीति चतूहि कारणेहि रूपं वीतिवत्तं होति. ञातविभूतेनाति पाकटं कत्वा वीतिवत्तेन. तीरणविभूतेनाति अनिच्चादितो तीरयित्वा वीतिवत्तेन. पहानविभूतेनाति छन्दरागपहानतो वीतिवत्तेन. समतिक्कमविभूतेनाति चतुन्नं अरूपसमापत्तीनं पटिलाभवसेन वीतिवत्तेन.
१०८. कथं समेतस्साति कथं पटिपन्नस्स. विभोति रूपन्ति रूपं विभवति, न भवेय्य वा. सुखं दुखञ्चाति इट्ठानिट्ठरूपमेव पुच्छति.
जानेय्यामाति ¶ जानिस्साम. आजानेय्यामाति विसेसेन जानिस्साम. विजानेय्यामाति अनेकविधेन जानिस्साम. पटिविजानेय्यामाति सम्मा जानिस्साम. पटिविज्झेय्यामाति चित्तेन बुज्झिस्साम.
१०९. न सञ्ञसञ्ञीति यथा समेतस्स विभोति रूपं, सो पकतिसञ्ञाय सञ्ञीपि न होति. न विसञ्ञसञ्ञीति विसञ्ञायपि विरूपाय सञ्ञाय विसञ्ञी न होति उम्मत्तको वा खित्तचित्तो वा. नोपि असञ्ञीति सञ्ञाविरहितोपि न होति निरोधसमापन्नो वा असञ्ञसत्तो वा. न विभूतसञ्ञीति ‘‘सब्बसो रूपसञ्ञान’’न्तिआदिना (विभ. ५०८) नयेन समतिक्कन्तसञ्ञीपि न होति अरूपज्झानलाभी. एवं समेतस्स विभोति रूपन्ति एतस्मिं सञ्ञसञ्ञितादिभावे अट्ठत्वा यदेतं वुत्तं ‘‘सो एवं ¶ समाहिते चित्ते…पे… आकासानञ्चायतनसमापत्तिपटिलाभत्थाय चित्तं अभिनीहरती’’ति, एवं समेतस्स अरूपमग्गसमङ्गिनो विभोति रूपं. सञ्ञानिदाना हि पपञ्चसङ्खाति एवं पटिपन्नस्सापि च या सञ्ञा, तंनिदाना तण्हादिट्ठिपपञ्चास्स अप्पहीनाव होन्तीति दस्सेति.
असञ्ञिनो वुच्चन्ति निरोधसमापन्नाति सञ्ञावेदना निरोधेत्वा निरोधसमापन्ना सञ्ञाभावेन असञ्ञिनोति कथीयन्ति. असञ्ञसत्ताति सब्बेन सब्बं सञ्ञाभावेन असञ्ञभवे निब्बत्ता.
सो एवं समाहिते चित्तेति तत्थ सोति सो भिक्खु. एवन्ति चतुत्थज्झानक्कमनिदस्सनमेतं, इमिना कमेन चतुत्थज्झानं पटिलभित्वाति वुत्तं ¶ होति. समाहितेति इमिना चतुत्थज्झानसमाधिना समाहिते. परिसुद्धेतिआदीसु पन उपेक्खासतिपारिसुद्धिभावेन परिसुद्धे. परिसुद्धत्तायेव परियोदाते, पभस्सरेति वुत्तं होति. सुखादीनं पच्चयानं घातेन विहतरागादिअङ्गणत्ता अनङ्गणे. अनङ्गणत्ता एव च विगतूपक्किलेसे. अङ्गणेन हि चित्तं उपक्किलिस्सति. सुभावितत्ता मुदुभूते, वसीभावप्पत्तेति वुत्तं होति. वसे वत्तमानञ्हि चित्तं मुदूति वुच्चति. मुदुत्तायेव च कम्मनिये, कम्मक्खमे कम्मयोग्गेति वुत्तं होति. मुदु हि चित्तं कम्मनियं होति सुद्धन्तमिव सुवण्णं. तदुभयम्पि च सुभावितत्तायेव. यथाह ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि, यं एवं भावितं कम्मनियं होति यथयिदं, भिक्खवे, चित्त’’न्ति (अ. नि. १.२२).
एतेसु हि परिसुद्धभावादीसु ठितत्ता ठिते. ठितत्तायेव आनेञ्जप्पत्ते अचले निरिञ्जनेति वुत्तं ¶ होति. मुदुकम्मञ्ञभावेन वा अत्तनो वसे ठितत्ता ठिते. सद्धादीहि परिग्गहितत्ता आनेञ्जप्पत्ते. सद्धापरिग्गहितञ्हि चित्तं अस्सद्धियेन न इञ्जति, वीरियपरिग्गहितं कोसज्जेन न इञ्जति, सतिपरिग्गहितं पमादेन न इञ्जति, समाधिपरिग्गहितं उद्धच्चेन न इञ्जति, पञ्ञापरिग्गहितं अविज्जाय न इञ्जति, ओभासगतं किलेसन्धकारेन न इञ्जति. इमेहि छहि धम्मेहि परिग्गहितुं आनेञ्जप्पत्तं होति. एवं ¶ अट्ठङ्गसमन्नागतं चित्तं अभिनीहारक्खमं होति आकासानञ्चायतनसमापत्तिपटिलाभत्थाय.
अपरो नयो – चतुत्थज्झानसमाधिना समाहिते. नीवरणदूरीभावेन परिसुद्धे. वितक्कादिसमतिक्कमेन परियोदाते. झानपटिलाभपच्चनिकानं पापकानं इच्छावचरानञ्च अभावेन अनङ्गणे. इच्छावचरानन्ति इच्छाय अवचरानं, इच्छावसेन ओतिण्णानं पवत्तानं नानप्पकारानं कोपअप्पच्चयानन्ति अत्थो. अभिज्झादीनं चित्तूपक्किलेसानं विगमेन विगतूपक्किलेसे. उभयम्पि चेतं अङ्गणसुत्तवत्थसुत्तानुसारेनेव (म. नि. १.५७ आदयो, ७० आदयो) वेदितब्बं. वसिप्पत्तिया मुदुभूते. इद्धिपादभावूपगमनेन कम्मनिये. भावनापारिपूरिया पणीतभावूपगमेन ठिते आनेञ्जप्पत्ते, यथा आनेञ्जभावं आनेञ्जप्पत्तं होति, एवं ठितेति अत्थो. एवम्पि अट्ठङ्गसमन्नागमेन चित्तं अभिनीहारक्खमं होति आकासानञ्चायतनसमापत्तिपटिलाभत्थाय पादकं पदट्ठानभूतं.
आरुप्पमग्गसमङ्गीति ¶ अरूपसमापत्तिया गमनमग्गेन अपरिहीनो. पपञ्चायेव पपञ्चसङ्खाति तण्हादिपपञ्चायेव पपञ्चसङ्खा.
११०. एत्तावतग्गं नु वदन्ति हेके, यक्खस्स सुद्धिं इध पण्डितासे. उदाहु अञ्ञम्पि वदन्ति एत्तोति एत्तावता नु इध पण्डिता समणब्राह्मणा अग्गं सुद्धिं सत्तस्स वदन्ति, उदाहु अञ्ञम्पि एत्तो अरूपसमापत्तितो अधिकञ्च वदन्तीति पुच्छति.
एत्तो अरूपसमापत्तितोति एतस्मा अरूपसमापत्तितो.
१११. एत्तावतग्गम्पि वदन्ति हेकेति एके सस्सतवादा समणब्राह्मणा पण्डितमानिनो एत्तावतापि अग्गं सुद्धिं वदन्ति. तेसं पनेके समयं वदन्तीति तेसञ्ञेव एके उच्छेदवादा समयं उच्छेदं वदन्ति. अनुपादिसेसे कुसलावदानाति अनुपादिसेसे कुसलवादा समाना.
भवतज्जिताति ¶ भवतो भीता. विभवं अभिनन्दन्तीति उच्छेदं ¶ पटिच्च तुस्सन्ति. ते सत्तस्स समन्ति ते उच्छेदवादिनो पुग्गलस्स समं अनुप्पत्तिं वदन्ति. उपसमन्ति अतीव समं. वूपसमन्ति सन्तं. निरोधन्ति अनुप्पादं. पटिपस्सद्धिन्ति अपुनुप्पत्तिं.
११२. एते च ञत्वा उपनिस्सिताति एते च दिट्ठिगतिके सस्सतुच्छेददिट्ठियो निस्सिताति ञत्वा. ञत्वा मुनी निस्सये सो वीमंसीति निस्सये च ञत्वा सो वीमंसी पण्डितो बुद्धमुनि. ञत्वा विमुत्तोति दुक्खानिच्चादितो धम्मे ञत्वा विमुत्तो. भवाभवाय न समेतीति पुनप्पुनं उपपत्तिया न समागच्छति. अपरामसन्ति अपरामसन्तो. परामासं नापज्जन्तोति अत्थो.
सद्धम्मप्पज्जोतिकाय महानिद्देसट्ठकथाय
कलहविवादसुत्तनिद्देसवण्णना निट्ठिता.