📜
१२. चूळब्यूहसुत्तनिद्देसवण्णना
द्वादसमे ¶ ¶ ¶ चूळब्यूहसुत्तनिद्देसे सकंसकंदिट्ठिपरिब्बसानाति इदम्पि तस्मिंयेव महासमये ‘‘सब्बेपिमे दिट्ठिगतिका ‘साधुरूपाम्हा’ति भणन्ति, किं नु खो साधुरूपाव इमे अत्तनो एव दिट्ठिया पतिट्ठहन्ति, उदाहु अञ्ञम्पि दिट्ठिं गण्हन्ती’’ति उप्पन्नचित्तानं एकच्चानं देवतानं तमत्थं पकासेतुं पुरिमनयेनेव निम्मितबुद्धेन अत्तानं पुच्छापेत्वा वुत्तं.
११३. तत्थ आदितो द्वेपि गाथा पुच्छागाथायेव. तासु सकं सकं दिट्ठिपरिब्बसानाति अत्तनो अत्तनो दिट्ठिया वसमाना. विग्गय्ह नाना कुसला वदन्तीति तं दिट्ठिं बलवग्गाहं गहेत्वा ‘‘तत्थ कुसलाम्हा’’ति पटिजानमाना पुथु पुथु वदन्ति, एकं न वदन्ति. यो एवं जानाति स वेदि धम्मं, इदं पटिक्कोसमकेवली सोति तञ्च दिट्ठिं सन्धाय यो एवं जानाति, सो धम्मं वेदियि. इदं पन पटिक्कोसन्तो हीनो होतीति च वदन्ति.
नाना वदन्तीति नानाकारणं भणन्ति. विविधं वदन्तीति नानाविधं भणन्ति. अञ्ञोञ्ञं वदन्तीति एकं अवत्वा अञ्ञं अञ्ञं गहेत्वा वदन्ति. अकेवली सोति यो अकुसलो अयं. असमत्तोति न परिपूरो. अपरिपुण्णोति न सम्पुण्णो.
११४. बालोति हीनो. अक्कुसलोति अविद्वा.
११५. इदानि तिस्सो विस्सज्जनगाथा होन्तीति. ता पुरिमड्ढेन वुत्तमत्थं पच्छिमड्ढेन पटिब्यूहित्वा ठिता. तेन ब्यूहेन उत्तरसुत्ततो च अप्पकत्ता इदं सुत्तं ‘‘चूळब्यूह’’न्ति नामं लभि. तत्थ पठमगाथायं ताव परस्स चे धम्मन्ति परस्स दिट्ठिं. सब्बेविमे बालाति एवं सन्ते सब्बेव इमे ¶ बाला होन्तीति अधिप्पायो. किंकारणा? सब्बेविमे दिट्ठिपरिब्बसानाति.
११६. सन्दिट्ठिया ¶ चेव न वीवदाता, संसुद्धपञ्ञा कुसला मुतीमाति सकाय दिट्ठिया अनवीवदाता अवोदाता संकिलिट्ठाव समाना संसुद्धपञ्ञा च कुसला च मुतिमन्तो च ते होन्ति चे. अथ वा ‘‘सन्दिट्ठिया चे वदाता’’ति पाठो, तस्सत्थो – सकाय पन दिट्ठिया वोदाता ¶ संसुद्धपञ्ञा कुसला मुतिमन्तो होन्ति चे, न तेसं कोचीति एवं सन्ते तेसं एकोपि निहीनपञ्ञो न होति, किंकारणा? दिट्ठी हि तेसम्पि तथा समत्ता, यथा इतरेसन्ति.
११७. न वाहमेतन्ति गाथाय सङ्खेपत्थो – यं ते मिथु द्वे द्वे जना अञ्ञमञ्ञं ‘‘बालो’’ति आहु, अहं एतं तथियन्ति तच्छन्ति नेव ब्रूमि. किंकारणा? यस्मा सब्बेव ते सकं सकं दिट्ठिं ‘‘इदमेव सच्चं मोघमञ्ञ’’न्ति अकंसु, तेन च कारणेन परं ‘‘बालो’’ति दहन्ति. एत्थ च तथियं, तथेवन्ति (सु. नि. अट्ठ. २.८८९) द्वेपि पाठा.
तच्छन्ति अतुच्छं. तथन्ति अविपरीतं, भूतन्ति सन्तं. याथावन्ति संविज्जमानं. अविपरितन्ति न विसङ्केतं.
११८. यमाहूति पुच्छागाथाय ‘‘यं दिट्ठिसच्चं तथिय’’न्ति एके आहु.
११९. एकञ्हि सच्चन्ति विस्सज्जनगाथाय एकं सच्चं निरोधो मग्गो वा. यस्मिं पजा नो विवदे पजानन्ति यम्हि सच्चे पजानन्तो पजा नो विवदेय्युं. सयं थुनन्तीति अत्तना वदन्ति.
१२०. कस्मा नूति पुच्छागाथाय पवादियासेति वादिनो. उदाहु ते तक्कमनुस्सरन्तीति ते वादिनो उदाहु अत्तनो तक्कमत्तं अनुगच्छन्ति.
तक्कपरियाहतन्ति वितक्केन समन्ततो आहतं. वीमंसानुचरितन्ति अत्तनो उपट्ठितपञ्ञाय विचरितं. सयंपटिभानन्ति अत्तनो पटिभानं.
१२१. न ¶ हेवाति विस्सज्जनगाथाय अञ्ञत्र सञ्ञाय निच्चानीति ठपेत्वा सञ्ञामत्तेन निच्चन्ति गहितग्गहणानि. तक्कञ्च दिट्ठीसु पकप्पयित्वाति अत्तनो निच्चसङ्कप्पमत्तं दिट्ठीसु जनेत्वा.
यस्मा ¶ पन दिट्ठीसु वितक्कं जनेन्ता दिट्ठियो सञ्जनेन्ति, तस्मा वुत्तं ‘‘दिट्ठिगतानि जनेन्ति सञ्जनेन्ती’’तिआदि. जनेन्तीति उपरूपरि दिट्ठिं उप्पादेन्ता जनेन्ति. सञ्जनेन्तीतिआदीनि उपसग्गवसेन पदं वड्ढेत्वा वुत्तानि. मय्हं सच्चन्ति मम वचनं तच्छं.
१२२. इदानि ¶ एवं नानासच्चेसु असन्तेसु तक्कमत्तं अनुस्सरन्तानं दिट्ठिगतिकानं विप्पटिपत्तिं दस्सेतुं ‘‘दिट्ठे सुते’’तिआदिका गाथायो अभासि. तत्थ दिट्ठेति दिट्ठं, दिट्ठसुद्धिन्ति अधिप्पायो. एस नयो सुतादीसु. एते च निस्साय विमानदस्सीति एते दिट्ठिधम्मे निस्सयित्वा सुद्धिभावसङ्खातं विमानं असम्मानं पस्सन्तोपि. विनिच्छये ठत्वा पहस्समानो, बालो परो अक्कुसलोति चाहाति एवं विमानदस्सीपि तस्मिं दिट्ठिविनिच्छये ठत्वा तुट्ठिजातो हासजातो हुत्वा परो ‘‘हीनो च अविद्वा चा’’ति एवं वदतियेव.
न सम्मानेतीतिपि विमानदस्सीति न बहुमानं करोतीति एवम्पि विमानदस्सी न बहुमानदस्सी. दोमनस्सं जनेतीति पठमं दिट्ठिनिस्सयं अल्लीयित्वा दोमनस्सं पत्वा पच्छा दिट्ठिविनिच्छये ठितकाले सोमनस्सं उप्पादेतीति अत्थो.
विनिच्छयदिट्ठिया ठत्वाति सन्निट्ठानं कत्वा गहितदिट्ठिया ठत्वा.
१२३. एवं सन्ते येनेवाति गाथा. तत्थ सयमत्तनाति सयमेव अत्तानं. विमानेतीति गरहति. तदेव पावाति तदेव वचनं दिट्ठिं वदति, तं वा पुग्गलं.
१२४. अतिसारदिट्ठियाति गाथायत्थो – सो एवं ताय लक्खणातिसारिनिया अतिसारदिट्ठिया समत्तो परिपुण्णो उद्धुमातो, तेन च दिट्ठिमानेन मत्तो ‘‘परिपुण्णो ¶ अहं केवली’’ति एवं परिपुण्णमानी. सयमेव अत्तानं मनसा ‘‘अहं पण्डितो’’ति अभिसिञ्चति. किंकारणा? दिट्ठी हि सा तस्स तथा समत्ताति.
सब्बा ता दिट्ठियो लक्खणातिक्कन्ताति ता सब्बा द्वासट्ठिदिट्ठियो लक्खणं अतीता अतिसरन्तीति अतिक्कन्ता. अनोमोति अनूनो.
१२५. परस्स चेति गाथाय सम्बन्धो अत्थो च – किञ्च भिय्यो? यो सो विनिच्छये ठत्वा पहस्समानो ‘‘बालो परो अक्कुसलो’’ति चाह, तस्स परस्स चे हि वचसा सो तेन वुच्चमानो ¶ निहीनो होति, तुमो सहा होति निहीनपञ्ञो, सोपि तेनेव सह निहीनपञ्ञो होति. सोपि हि तं ‘‘बालो’’ति वदति. अथ तस्स ¶ वचनं अप्पमाणं, सो पन सयमेव वेदगू च धीरो च होति. एवं सन्ते न कोचि बालो समणेसु अत्थि. सब्बेपि हि ते अत्तनो इच्छाय पण्डिता.
वाचायाति कथनेन. वचनेनाति भासितेन. निन्दितकारणाति गरहहेतुना. गरहितकारणाति अवञ्ञातहेतुना. उपवदितकारणाति उपवादहेतुना.
१२६. अञ्ञं इतोति गाथाय सम्बन्धो अत्थो च – ‘‘अथ चे सयं वेदगू होति धीरो. न कोचि बालो समणेसु अत्थी’’ति एवञ्हि वुत्तेपि सिया कस्सचि ‘‘कस्मा’’ति. तत्थ वुच्चते – यस्मा अञ्ञं इतो याभिवदन्ति धम्मं, अपरद्धा सुद्धिमकेवली ते. एवम्पि तित्थ्या पुथुसो वदन्ति, ये इतो अञ्ञं दिट्ठिं अभिवदन्ति, ते अपरद्धा विरद्धा सुद्धिमग्गं, अकेवलिनो च तेति एवं पुथुतित्थिया यस्मा वदन्तीति वुत्तं होति. कस्मा पनेवं वदन्तीति चे? सन्दिट्ठिरागेन हि तेभिरत्ता, यस्मा सकेन दिट्ठिरागेन ते अभिरत्ताति वुत्तं होति.
ते सुद्धिमग्गन्ति ते अञ्ञतित्थिया अकिलिट्ठमग्गं. विसुद्धिमग्गन्ति निद्दोसमग्गं. परिसुद्धिमग्गन्ति सुक्कमग्गं. वोदातमग्गन्ति पण्डरमग्गं. परियोदातमग्गन्ति पभावन्तमग्गं. विरद्धाति वुत्तविधिना मग्गेन विरज्झित्वा ठिता. अपरद्धाति अपरज्झित्वा ठिता. खलिताति ¶ परिहीना. गलिताति ततो भट्ठा. अञ्ञायाति अञ्ञाणेन. अपरद्धाति पराजयमापन्ना. अथ वा ‘‘ञायापरद्धा’’तिपि पाठो. ञायेन मग्गेन विरद्धाति अत्थो.
१२७. एवं अभिरत्ता च – इधेव सुद्धिन्ति गाथा. तत्थ सकायनेति सकमग्गे. दळ्हं वदानाति दळ्हवादा.
थिरवादाति सन्निट्ठानवादा. बलिकवादाति बलवन्तवादा. अवट्ठितवादाति पतिट्ठहित्वा कथितवादा.
१२८. ये एवञ्च दळ्हवादा, तेसु यो कोचि तित्थियो सकायने वापि दळ्हं वदानो कमेत्थ बालोति परं दहेय्य, सङ्खेपतो तत्थ सस्सतुच्छेदसङ्खाते वित्थारतो नत्थिकइस्सरकारकनियतिआदिभेदे सके अयने ‘‘इदमेव सच्च’’न्ति दळ्हं वदानो कं परं एत्थ दिट्ठिगते ¶ ‘‘बालो’’ति सह धम्मेन पस्सेय्य, ननु सब्बोपि तस्स मतेन पण्डितो ¶ एव सुप्पटिपन्नो एव च. एवं सन्ते सयमेव सो मेधगमावहेय्य, परं वदं बालमसुद्धिधम्मं. सोपि परं ‘‘बालो च असुद्धिधम्मो च अय’’न्ति वदन्तो अत्तनाव कलहं आवहेय्य. कस्मा? यस्मा सब्बोपि तस्स मतेन पण्डितोयेव सुप्पटिपन्नोयेव च.
१२९. एवं सब्बथापि विनिच्छये ठत्वा सयं पमाय, उद्धं स लोकस्मिं विवादमेतीति दिट्ठिया ठत्वा सयञ्च सत्थारादिं मिनित्वा सो भिय्यो विवादमेतीति. एवं पन विनिच्छयेसु आदीनवं ञत्वा अरियमग्गेन हित्वान सब्बानि विनिच्छयानि, न मेधगं कुब्बति जन्तु लोकेति अरहत्तनिकूटेन देसनं निट्ठापेसि.
सयं पमायाति अत्तना मिनित्वा. पमिनित्वाति पमाणं कत्वा. ‘‘पविनेत्वा’’तिपि पाठो, तं न सुन्दरं. उद्धं वादेन सद्धिन्ति अत्तनो उपरि कथेन्तेन सह. देसनापरियोसाने पुराभेदसुत्ते (महानि. ८३) वुत्तसदिसो एव अभिसमयो अहोसीति.
सद्धम्मप्पज्जोतिकाय महानिद्देसट्ठकथाय
चूळब्यूहसुत्तनिद्देसवण्णना निट्ठिता.