📜
१४. तुवटकसुत्तनिद्देसवण्णना
१५०. चुद्दसमे ¶ ¶ तुवटकसुत्तनिद्देसे पुच्छामि तन्ति इदम्पि तस्मिंयेव महासमये ‘‘का नु खो अरहत्तप्पत्तिया पटिपत्ती’’ति उप्पन्नचित्तानं एकच्चानं देवतानं तमत्थं पकासेतुं पुरिमनयेनेव निम्मितबुद्धेन अत्तानं पुच्छापेत्वा वुत्तं.
तत्थ आदिपुच्छागाथाय ताव पुच्छामीति एत्थ अदिट्ठजोतनादिवसेन पुच्छा विभजिता. आदिच्चबन्धूति आदिच्चस्स गोत्तबन्धु. विवेकं ¶ सन्तिपदञ्चाति विवेकञ्च सन्तिपदञ्च. कथं दिस्वाति केन कारणेन दिस्वा, कथं पवत्तदस्सनो हुत्वाति वुत्तं होति.
तिस्सो पुच्छाति गणनपरिच्छेदो. अदिट्ठजोतनाति यं न दिट्ठं न पटिविद्धं, तस्स पाकटकरणत्थाय पुच्छा. दिट्ठसंसन्दनाति यं ञाणचक्खुना दिट्ठं, तस्स घटनत्थाय. विमतिच्छेदनाति या कङ्खा, तस्साच्छेदनत्थं. पकतिया लक्खणं अञ्ञातन्ति धम्मानं तथलक्खणं पकतिया न ञातं. अदिट्ठन्ति न दिट्ठं. ‘‘न निट्ठ’’न्तिपि पाठो. अतुलितन्ति तुलाय तुलितं विय न तुलितं. अतीरितन्ति तीरणाय न तीरितं. अविभूतन्ति न पाकटं. अविभावितन्ति पञ्ञाय न वड्ढितं. तस्स ञाणायाति तस्स धम्मस्स लक्खणजाननत्थाय. दस्सनायाति दस्सनत्थाय. तुलनायाति तुलनत्थाय. तीरणायाति तीरणत्थाय. विभावनायाति विभागकरणत्थाय. अञ्ञेहि पण्डितेहीति अञ्ञेहि बुद्धिसम्पन्नेहि. संसयपक्खन्दोति सन्देहं पविट्ठो.
मनुस्सपुच्छाति मनुस्सानं पुच्छा. अमनुस्सपुच्छाति नागसुपण्णादीनं पुच्छा. गहट्ठाति अवसेसगहट्ठा. पब्बजिताति लिङ्गवसेन वुत्ता. नागाति सुफस्सादयो नागा. सुपण्णाति सुपण्णसंयुत्तवसेन (सं. नि. ३.३९२ आदयो). यक्खाति यक्खसंयुत्तवसेन (सं. नि. १०.२३५ आदयो) च वेदितब्बा ¶ . असुराति पहारादादयो. गन्धब्बाति पञ्चसिखगन्धब्बपुत्तादयो ¶ . महाराजानोति चत्तारो महाराजानो. अहीनिन्द्रियन्ति सण्ठानवसेन अविकलिन्द्रियं. सो निम्मितोति सो भगवता निम्मितो बुद्धो.
वोदानत्थपुच्छाति विसेसधम्मपुच्छा. अतीतपुच्छाति अतीते धम्मे आरब्भ पुच्छा. अनागतादीसुपि एसेव नयो. कुसलपुच्छाति अनवज्जधम्मपुच्छा. अकुसलपुच्छाति सावज्जधम्मपुच्छा. अब्याकतपुच्छाति तदुभयविपरीतधम्मपुच्छा.
अज्झेसामि तन्ति तं आणापेमि. कथयस्सु मेति मय्हं कथेहि. गोत्तञातकोति गोत्तेन ञातको. गोत्तबन्धूति गोत्तज्झत्तिको. एकेनाकारेनाति एकेन कोट्ठासेन.
सन्तिपदन्ति सन्तिसङ्खातं निब्बानपदं. ये धम्मा सन्ताधिगमायाति ये सतिपट्ठानादयो धम्मा निब्बानपटिलाभत्थाय. सन्तिफुसनायाति ञाणफस्सेन ¶ निब्बानफुसनत्थाय. सच्छिकिरियायाति पच्चक्खकरणत्थाय. महन्तं सीलक्खन्धन्ति महन्तं सीलरासिं. समाधिक्खन्धादीसुपि एसेव नयो. सीलक्खन्धादयो लोकियलोकुत्तरा, विमुत्तिञाणदस्सनं लोकियमेव.
तमोकायस्स पदालनन्ति अविज्जारासिस्स विद्धंसनं. विपल्लासस्स भेदनन्ति चतुब्बिधविपल्लासस्स भेदनं. तण्हासल्लस्स अब्बुहनन्ति तण्हाकण्टकस्स लुञ्चनं. अभिसङ्खारस्स वूपसमन्ति पुञ्ञादिअभिसङ्खारस्स निब्बापनं. भारस्स निक्खेपनन्ति पञ्चक्खन्धभारस्स ठपनं. संसारवट्टस्स उपच्छेदनन्ति संसारपवत्तस्स छेदनं. सन्तापस्स निब्बापनन्ति किलेससन्तापस्स निब्बुति. परिळाहस्स पटिपस्सद्धिन्ति किलेसदरथस्स सन्निसीदनं. देवदेवोति देवानं अतिदेवो.
१५१. अथ भगवा यस्मा यथा पस्सन्तो किलेसे उपरुन्धति, तथा दिस्वा तथा पवत्तदस्सनो हुत्वा परिनिब्बाति, तस्मा तमत्थं आविकरोन्तो नानप्पकारेन तं देवपरिसं किलेसप्पहाने ¶ नियोजेन्तो ‘‘मूलं पपञ्चसङ्खाया’’ति आरभित्वा पञ्च गाथा अभासि.
तत्थ आदिगाथाय ताव सङ्खेपत्थो – पपञ्चसङ्खाति पपञ्चाति सङ्खातत्ता पपञ्चा एव पपञ्चसङ्खा. तस्सा अविज्जादयो किलेसा मूलं, तं पपञ्चसङ्खाय मूलं अस्मीति पवत्तमानञ्च ¶ सब्बं मन्ताय उपरुन्धे. या काचि अज्झत्तं तण्हा उप्पज्जेय्युं. तासं विनयाय पहानाय सदा सतो सिक्खे उपट्ठितस्सति हुत्वा सिक्खेय्याति.
अज्झत्तसमुट्ठाना वाति चित्ते उप्पन्ना वा. पुरेभत्तन्ति दिवाभत्ततो पुरेकालं. अच्चन्तसंयोगत्थे उपयोगवचनं, अत्थतो पन भुम्ममेव पुरेभत्तेति, एस नयो पच्छाभत्तादीसु. पच्छाभत्तन्ति दिवाभत्ततो पच्छाकालं. पुरिमं यामन्ति रत्तिया पठमकोट्ठासं. मज्झिमं यामन्ति रत्तिया दुतियकोट्ठासं. पच्छिमं यामन्ति रत्तिया ततियकोट्ठासं. काळेति काळपक्खे. जुण्हेति सुक्कपक्खे. वस्सेति चत्तारो वस्सानमासे. हेमन्तेति चत्तारो हेमन्तमासे. गिम्हेति चत्तारो गिम्हानमासे. पुरिमे वयोखन्धेति पठमे वयोकोट्ठासे, पठमवयेति अत्थो. तीसु च वयेसु वस्ससतायुकस्स पुरिसस्स एकेकस्मिं वये चतुमासाधिकानि तेत्तिंस वस्सानि होन्ति.
१५२. एवं ¶ पठमगाथाय ताव तीहि सिक्खाहि युत्तं देसनं अरहत्तनिकूटेन देसेत्वा पुन मानप्पहानवसेन देसेतुं ‘‘यं किञ्ची’’ति गाथमाह. तत्थ यं किञ्चि धम्ममभिजञ्ञा अज्झत्तन्ति यं किञ्चि उच्चाकुलीनतादिकं अत्तनो गुणं जानेय्य. अथ वापि बहिद्धाति अथ वा बहिद्धापि आचरियुपज्झायानं वा गुणं जानेय्य. न तेन थामं कुब्बेथाति तेन गुणेन मानं न करेय्य.
सतानन्ति सन्तगुणवन्तानं. सन्तानन्ति निब्बुतसन्तानं. न वुत्ताति न कथिता. नप्पवुत्ताति न विस्सज्जिता.
१५३. इदानिस्स अकरणविधिं दस्सेन्तो ‘‘सेय्यो न तेना’’ति गाथमाह. तस्सत्थो – तेन च मानेन ‘‘सेय्योह’’न्ति वा ‘‘नीचोह’’न्ति ¶ वा ‘‘सरिक्खोह’’न्ति वापि न मञ्ञेय्य. तेहि च उच्चाकुलीनतादीहि गुणेहि फुट्ठो अनेकरूपेहि ‘‘अहं उच्चा कुला पब्बजितो’’तिआदिना नयेन अत्तानं विकप्पेन्तो न तिट्ठेय्याति.
१५४. एवं मानप्पहानवसेनपि देसेत्वा इदानि सब्बकिलेसूपसमवसेन देसेतुं ‘‘अज्झत्तमेवा’’ति गाथमाह. तत्थ अज्झत्तमेवुपसमेति अत्तनि एव रागादिसब्बकिलेसे उपसमेय्य. न अञ्ञतो भिक्खु सन्तिमेसेय्याति ठपेत्वा च सतिपट्ठानादीनि अञ्ञेन उपायेन सन्तिं न परियेसेय्य. कुतो निरत्ता वाति निरत्ता कुतोयेव.
न ¶ एसेय्याति सीलब्बतादीहि न मग्गेय्य. न गवेसेय्याति न ओलोकेय्य. न परियेसेय्याति पुनप्पुनं न इक्खेय्य.
१५५. इदानि अज्झत्तं उपसन्तस्स खीणासवस्स तादिभावं दस्सेन्तो ‘‘मज्झे यथा’’ति गाथमाह. तस्सत्थो – यथा महासमुद्दस्स उपरिहेट्ठिमभागानं वेमज्झसङ्खाते चतुयोजनसहस्सप्पमाणे मज्झे पब्बतन्तरे ठितस्स वा मज्झे समुद्दस्स ऊमि नो जायति, ठितोव सो होति अविकम्पमानो, एवं अनेजो खीणासवो लाभादीसु ठितो अस्स अविकम्पमानो, सो तादिसो रागादिउस्सदं भिक्खु न करेय्य कुहिञ्चीति.
उब्बेधेनाति हेट्ठाभागेन. गम्भीरोति उदकपिट्ठितो पट्ठाय चतुरासीतियोजनसहस्सानि गम्भीरो. ‘‘उब्बेधो’’तिपि पाठो, तं न ¶ सुन्दरं. हेट्ठाति अन्तोउदकं. उपरीति उद्धंउदकं. मज्झेति वेमज्झे. न कम्पतीति ठितट्ठानतो न चलति. न विकम्पतीति इतो चितो च न चलति. न चलतीति निच्चलं होति. न वेधतीति न फन्दति. नप्पवेधतीति न परिवत्तति. न सम्पवेधतीति न परिब्भमति. अनेरितोति न एरितो. अघट्टितोति अक्खोभो. अचलितोति न कम्पितो. अलुळितोति न कललीभूतो. तत्र ऊमि नो जायतीति तस्मिं ठाने वीचि न उप्पज्जति.
सत्तन्नं पब्बतानं अन्तरिकासूति युगन्धरादीनं सत्तन्नं पब्बतानं अन्तरन्तरा. सीदन्तराति अन्तमसो सिम्बलीतूलम्पि तेसु पतितपतितं सीदतीति सीदा, पब्बतन्तरे जातत्ता अन्तरा. ‘‘अन्तरसीदा’’तिपि पाठो.
१५६. इदानि ¶ एवं अरहत्तनिकूटेन देसितं धम्मदेसनं अब्भानुमोदेन्तो तस्स च अरहत्तस्स आदिपटिपदं पुच्छन्तो निम्मितबुद्धो ‘‘अकित्तयी’’ति गाथमाह. तत्थ अकित्तयीति आचिक्खि. विवटचक्खूति विवटेहि अनावरणेहि पञ्चहि चक्खूहि समन्नागतो. सक्खिधम्मन्ति सकायत्तं सयं अभिञ्ञातं अत्तपच्चक्खधम्मं. परिस्सयविनयन्ति परिस्सयविनयनं. पटिपदं वदेहीति इदानि पटिपत्तिं वदेहि. भद्दन्तेति भद्दं तव अत्थूति भगवन्तं आलपन्तो आह. अथ वा भद्दं सुन्दरं तव पटिपदं वदेहीतिपि वुत्तं होति. पातिमोक्खं अथ वापि समाधिन्ति तमेव पटिपदं भिन्दित्वा पुच्छति. पटिपदन्ति एतेन वा मग्गं पुच्छति. इतरेहि सीलं समाधिञ्च पुच्छति.
मंसचक्खुनापीति ¶ ससम्भारिकमंसचक्खुनापि. दिब्बचक्खुनापीति दिब्बसदिसत्ता दिब्बं. देवानञ्हि सुचरितकम्मनिब्बत्तं पित्तसेम्हरुहिरादीहि अपलिबुद्धं उपक्किलेसविनिमुत्तताय दूरेपि आरम्मणसम्पटिच्छनसमत्थं दिब्बं पसादचक्खु होति. इदञ्चापि वीरियभावनाबलनिब्बत्तं ञाणचक्खु तादिसमेवाति दिब्बसदिसत्ता दिब्बं. दिब्बविहारवसेन पटिलद्धत्ता, अत्तना च दिब्बविहारसन्निस्सितत्तापि दिब्बं. आलोकपरिग्गहेन महाजुतिकत्तापि दिब्बं. तिरोकुट्टादिगतरूपदस्सनेन महागतिकत्तापि दिब्बं. तं सब्बं सद्दसत्थानुसारेन वेदितब्बं. दस्सनट्ठेन चक्खु, चक्खुकिच्चकरणेन चक्खुमिवातिपि चक्खु, दिब्बञ्च तं चक्खु चाति दिब्बचक्खु. तेन दिब्बचक्खुनापि विवटचक्खु. इदानि पञ्चविधं चक्खुं वित्थारेन कथेतुं ‘‘कथं भगवा मंसचक्खुनापिविवटचक्खू’’तिआदिमाह ¶ . मंसचक्खुम्हि भगवतो पञ्चवण्णा संविज्जन्तीति एत्थ ससम्भारादिकचक्खुम्हि बुद्धस्स भगवतो पञ्च कोट्ठासा पच्चेकं पच्चेकं उपलब्भन्ति.
नीलो च वण्णोति उमापुप्फवण्णो. पीतको च वण्णोति कणिकारपुप्फवण्णो. लोहितको च वण्णोति इन्दगोपकवण्णो. कण्हो च वण्णोति अञ्जनवण्णो. ओदातो च वण्णोति ओसधितारकवण्णो. यत्थ च अक्खिलोमानि पतिट्ठितानीति यस्मिं ठाने अक्खिलोमानि पतिट्ठहित्वा ¶ उट्ठितानि. तं नीलं होति सुनीलन्ति एत्थ नीलन्ति सब्बसङ्गाहकवसेन वुत्तं. सुनीलन्ति अन्तरविरहितं सुट्ठु नीलं. पासादिकन्ति पसादजनकं. दस्सनेय्यन्ति दस्सनीयं. उमापुप्फसमानन्ति दकसीतलपुप्फसदिसं. तस्स परतोति तस्स समन्ता बाहिरपस्से. पीतकन्ति सब्बसङ्गाहकं. सुपीतकन्ति अन्तरविरहितं सुट्ठु पीतकं. उभयतो च अक्खिकूटानीति द्वे च अक्खिकोटियो. लोहितकानीति सब्बसङ्गाहकवसेन वुत्तं. सुलोहितकानीति अपञ्ञायमानविवरानि सुट्ठु लोहितकानि. मज्झे कण्हन्ति अक्खीनं मज्झिमट्ठानं अञ्जनसदिसं कण्हं. सुकण्हन्ति अन्तरविरहितं सुट्ठु कण्हं. अलूखन्ति पासादिकं. सिनिद्धन्ति पणीतं. भद्दारिट्ठकसमानन्ति अपनीततचभद्दारिट्ठकफलसदिसं. ‘‘अद्दारिट्ठकसमान’’न्तिपि पाळि, तस्सा तिन्तकाकसदिसन्ति अत्थो. ओदातन्ति सब्बसङ्गाहकवसेन वुत्तं. सुओदातन्ति अन्तरविरहितं रजतमण्डलसदिसं सुट्ठु ओदातं. सेतं पण्डरन्ति द्वीहिपि अतिओदाततं दस्सेति. पाकतिकेन मंसचक्खुनाति पकतिमंसचक्खुना. अत्तभावपरियापन्नेनाति अत्तभावसन्निस्सितेन. पुरिमसुचरितकम्माभिनिब्बत्तेनाति पुरिमेसु तत्थ तत्थुप्पन्नेसु अत्तभावेसु कायसुचरितादिकम्मुना उप्पादितेन. समन्ता योजनं पस्सतीति समन्ततो चतुगावुतप्पमाणे योजने तिरोकुट्टादिगतं रूपं आवरणविरहितं पकतिमंसचक्खुना दक्खति.
दिवा ¶ चेव रत्तिञ्चाति दिवसभागे च रत्तिभागे च. चतुरङ्गसमन्नागतोति चतूहि अङ्गेहि समन्नागतो परिपुण्णअन्धकारो आलोकविरहितो. सूरियो वा अत्थङ्गतोति सूरभावं जनयन्तो उट्ठितो सूरियो ¶ विगतो. काळपक्खो च उपोसथोति काळपक्खे चातुद्दसीउपोसथदिवसो च. तिब्बो च वनसण्डोति गहनो च रुक्खरासि. महा च काळमेघो अब्भुट्ठितोति महन्तो काळमेघो अब्भपटलो च उट्ठितो होति. कुट्टो वाति इट्ठकाचयो वा. कवाटं वाति द्वारवातपानादिकवाटं वा. पाकारो वाति मत्तिकादिपाकारो वा. पब्बतो वाति पंसुपब्बतादिपब्बतो वा. गच्छं वाति तरुणगच्छादिगच्छं वा ¶ . लता वाति करविन्दादि लता वा. आवरणं रूपानं दस्सनायाति रूपारम्मणानं दस्सनत्थाय पटिसेधं नत्थि. एकञ्चे तिलफलं निमित्तं कत्वाति सचे एकं तिलबीजं सञ्ञाणं कत्वा. तिलवाहे पक्खिपेय्याति द्वे सकटे तिलरासिम्हि खिपेय्य. केचि पन ‘‘वाहो नाम कुम्भातिरेकद्वेसकट’’न्ति वदन्ति. तञ्ञेव तिलफलं उद्धरेय्याति तंनिमित्तकतं तिलबीजंयेव उद्धरित्वा गण्हेय्य.
दिब्बेन चक्खुनाति इदं वुत्तत्थमेव. विसुद्धेनाति चुतूपपातदस्सनेन दिट्ठिविसुद्धिहेतुत्ता विसुद्धेन. यो हि चुतिमत्तमेव पस्सति न उपपातं, सो उच्छेददिट्ठिं गण्हाति. यो उपपातमेव पस्सति न चुतिं, सो नवसत्तपातुभावसस्सतदिट्ठिं गण्हाति. यो पन तदुभयं पस्सति, सो यस्मा दुविधम्पि तं दिट्ठिगतं अतिवत्तति, तस्मास्स तं दस्सनं दिट्ठिविसुद्धिहेतु होति, उभयञ्चेतं बुद्धपुत्ता पस्सन्ति. तेन वुत्तं – ‘‘चुतूपपातदस्सनेन दिट्ठिविसुद्धिहेतुत्ता विसुद्ध’’न्ति. मनुस्सूपचारं अतिक्कमित्वा रूपदस्सनेन अतिक्कन्तमानुसकं, मानुसकं वा मंसचक्खुं अतिक्कन्तत्ता अतिक्कन्तमानुसकन्ति वेदितब्बं.
तेन दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सतीति मनुस्समंसचक्खुना विय सत्ते ओलोकेति. चवमाने उपपज्जमानेति एत्थ चुतिक्खणे उपपत्तिक्खणे वा दिब्बचक्खुना दट्ठुं न सक्का. ये पन आसन्नचुतिका इदानि चविस्सन्ति, ते चवमाना. ये च गहितपटिसन्धिका सम्पतिनिब्बत्ताव, ते उपपज्जमानाति अधिप्पेता. ते एवरूपे चवमाने उपपज्जमाने च पस्सतीति दस्सेति. हीनेति मोहनिस्सन्दयुत्तत्ता हीने. तब्बिपरीते पणीते. सुवण्णेति अदोसनिस्सन्दयुत्तत्ता इट्ठकन्तमनापवण्णयुत्ते. तब्बिपरीते दुब्बण्णे, अभिरूपे विरूपेति अत्थो. सुगतेति सुगतिगते, अलोभनिस्सन्दयुत्तत्ता वा अड्ढे महद्धने. दुग्गतेति ¶ दुग्गतिगते, लोभनिस्सन्दयुत्तत्ता वा दलिद्दे अप्पन्नपाने. यथाकम्मूपगेति यं यं कम्मं उपचितं, तेन तेन उपगते ¶ . तत्थ पुरिमेहि ‘‘चवमाने’’तिआदीहि दिब्बचक्खुकिच्चं वुत्तं ¶ . इमिना पन पदेन यथाकम्मूपगञाणकिच्चं.
तस्स च ञाणस्स अयमुप्पत्तिक्कमो – इध भिक्खु हेट्ठानिरयाभिमुखं आलोकं वड्ढेत्वा नेरयिके सत्ते पस्सति महादुक्खं अनुभवमाने, तं दस्सनं दिब्बचक्खुकिच्चमेव. सो एवं मनसि करोति ‘‘किं नु खो कम्मं कत्वा इमे सत्ता एतं दुक्खं अनुभवन्ती’’ति, अथस्स ‘‘इदं नाम कत्वा’’ति तं कम्मारम्मणं ञाणं उप्पज्जति. तथा उपरिदेवलोकाभिमुखं आलोकं वड्ढेत्वा नन्दनवन मिस्सकवन फारुसकवनादीसु सत्ते पस्सति महासम्पत्तिं अनुभवमाने. तम्पि दस्सनं दिब्बचक्खुकिच्चमेव. सो एवं मनसि करोति ‘‘किं नु खो कम्मं कत्वा इमे सत्ता एतं सम्पत्तिं अनुभवन्ती’’ति. अथस्स ‘‘इदं नाम कत्वा’’ति तं कम्मारम्मणं ञाणमुप्पज्जति. इदं यथाकम्मूपगञाणं नाम. इमस्स विसुं परिकम्मं नाम नत्थि. यथा च इमस्स, एवं अनागतंसञाणस्सापि. दिब्बचक्खुपादकानेव हि इमानि दिब्बचक्खुना सहेव इज्झन्ति.
इमे वत भोन्तोतिआदीसु इमेति दिब्बचक्खुना दिट्ठानं निदस्सनवचनं. वताति अनुसोचनत्थे निपातो. भोन्तोति भवन्तो. दुट्ठु चरितं, दुट्ठुं वा चरितं किलेसपूतिकत्ताति दुच्चरितं; कायेन दुच्चरितं, कायतो वा उप्पन्नं दुच्चरितन्ति कायदुच्चरितं. इतरेसुपि एसेव नयो. समन्नागताति समङ्गीभूता.
अरियानं उपवादकाति बुद्धपच्चेकबुद्धबुद्धसावकानं अरियानं अन्तमसो गिहिसोतापन्नानम्पि अनत्थकामा हुत्वा अन्तिमवत्थुना वा गुणपरिधंसनेन वा उपवादका, अक्कोसका गरहकाति वुत्तं होति. तत्थ ‘‘नत्थि इमेसं समणधम्मो, अस्समणा एते’’ति वदन्तो अन्तिमवत्थुना उपवदति. ‘‘नत्थि इमेसं झानं वा विमोक्खो वा मग्गो वा फलं वा’’तिआदीनि वदन्तो गुणपरिधंसनेन उपवदतीति वेदितब्बो. सो च झानं वा उपवदेय्य अझानं वा, उभयथापि अरियूपवादोव होति; अतिभारियं कम्मं, अनन्तरियकम्मसदिसं, सग्गावरणं मग्गावरणञ्च, सतेकिच्छं पन होति. तस्मा यो अरियं उपवदति, तेन गन्त्वा सचे अत्तना वुड्ढतरो होति ¶ , उक्कुटिकं निसीदित्वा ‘‘अहं आयस्मन्तं ¶ इदञ्चिदञ्च अवचं, तं मे खमाही’’ति खमापेतब्बो. सचे पन नवकतरो होति, वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा ‘‘अहं, भन्ते, तुम्हे इदञ्चिदञ्च अवचं, तं मे खमथा’’ति खमापेतब्बो. सचे सो नक्खमति, दिसापक्कन्तो वा होति, सयं वा गन्त्वा सद्धिविहारिके वा ¶ पेसेत्वा खमापेतब्बो. सचे नापि गन्तुं न पेसेतुं सक्का होति, ये तस्मिं विहारे भिक्खू वसन्ति, तेसं सन्तिकं गन्त्वा सचे नवकतरा होन्ति, उक्कुटिकं निसीदित्वा सचे वुड्ढतरा, वुड्ढे वुत्तनयेनेव पटिपज्जित्वा ‘‘अहं, भन्ते, असुकं नाम आयस्मन्तं इदञ्चिदञ्च अवचं, तं खमतु मे सो आयस्मा’’ति वत्वा खमापेतब्बो. सम्मुखा अखमन्तेपि एतदेव कातब्बं. सचे एकचारिकभिक्खु होति, नेव तस्स वसनट्ठानं न गतट्ठानं पञ्ञायति, एकस्स पण्डितस्स भिक्खुनो सन्तिकं गन्त्वा ‘‘अहं, भन्ते, असुकं नाम आयस्मन्तं इदञ्चिदञ्च अवचं, तं मे अनुस्सरतो अनुस्सरतो विप्पटिसारो होति, किं करोमी’’ति वत्तब्बं. सो वक्खति ‘‘तुम्हे मा चिन्तयित्थ, थेरो तुम्हाकं खमति, चित्तं वूपसमेथा’’ति. तेनपि अरियस्स गतदिसाभिमुखेन अञ्जलिं पग्गहेत्वा ‘‘खमथा’’ति वत्तब्बं. यदि सो परिनिब्बुतो होति, परिनिब्बुतमञ्चट्ठानं गन्त्वा याव सिवथिकं गन्त्वापि खमापेतब्बो. एवं कते नेव सग्गावरणं न मग्गावरणं होति, पाकतिकमेव होतीति.
मिच्छादिट्ठिकाति विपरीतदस्सना. मिच्छादिट्ठिकम्मसमादानाति मिच्छादिट्ठिवसेन समादिन्ननानाविधकम्मा, ये च मिच्छादिट्ठिमूलकेसु कायकम्मादीसु अञ्ञेपि समादपेन्ति. एत्थ च वचीदुच्चरितग्गहणेनेव अरियूपवादे, मनोदुच्चरितग्गहणेन च मिच्छादिट्ठिया सङ्गहितायपि इमेसं द्विन्नं पुनवचनं महासावज्जभावदस्सनत्थन्ति वेदितब्बं. महासावज्जो हि अरियूपवादो आनन्तरियसदिसो. वुत्तम्पि चेतं –
‘‘सेय्यथापि, सारिपुत्त, भिक्खु सीलसम्पन्नो समाधिसम्पन्नो पञ्ञासम्पन्नो दिट्ठेव धम्मे अञ्ञं आराधेय्य, एवंसम्पदमिदं, सारिपुत्त, वदामि. तं वाचं अप्पहाय तं चित्तं अप्पहाय तं दिट्ठिं अप्पटिनिस्सज्जित्वा यथाभतं निक्खित्तो एवं ¶ निरये’’ति (म. नि. १.१४९).
मिच्छादिट्ठितो च महासावज्जतरं नाम अञ्ञं नत्थि. यथाह –
‘‘नाहं ¶ , भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि, यं एवंमहासावज्जं यथयिदं, भिक्खवे, मिच्छादिट्ठि. मिच्छादिट्ठिपरमानि भिक्खवे, महासावज्जानी’’ति (अ. नि. १.३१०).
कायस्स भेदाति उपादिन्नक्खन्धपरिच्चागा. परं मरणाति तदनन्तराभिनिब्बत्तक्खन्धग्गहणे ¶ . अथ वा कायस्स भेदाति जीवितिन्द्रियस्सुपच्छेदा. परं मरणाति चुतिचित्ततो उद्धं. अपायन्ति एवमादि सब्बं निरयवेवचनमेव. निरयो हि सग्गमोक्खहेतुभूता पुञ्ञसम्मता अया अपेतत्ता, सुखानं वा आयस्स अभावा अपायो. दुक्खस्स गति पटिसरणन्ति दुग्गति, दोसबहुलताय वा दुट्ठेन कम्मुना निब्बत्ता गतीति दुग्गति. विवसा निपतन्ति तत्थ दुक्कटकारिनोति विनिपातो, विनस्सन्ता वा एत्थ निपतन्ति सम्भिज्जमानङ्गपच्चङ्गातिपि विनिपातो. नत्थि एत्थ अस्सादसञ्ञितो अयोति निरयो.
अथ वा अपायग्गहणेन तिरच्छानयोनिं दीपेति, तिरच्छानयोनि हि अपायो सुगतितो अपेतत्ता. न दुग्गति, महेसक्खानं नागराजादीनं सम्भवतो. दुग्गतिग्गहणेन पेत्तिविसयं दीपेति, सो हि अपायो चेव दुग्गति च सुखतो अपेतत्ता दुक्खस्स च गतिभूतत्ता, न तु विनिपातो, असुरकायसदिसं अविनिपतितत्ता. विनिपातग्गहणेन असुरकायं दीपेति. सो हि यथावुत्तेन अत्थेन अपायो चेव दुग्गति च सब्बसमुस्सयेहि च विनिपतितत्ता विनिपातोति वुच्चति. निरयग्गहणेन अवीचिआदिअनेकप्पकारं निरयमेव दीपेतीति. उपपन्नाति उपगता, तत्थ अभिनिब्बत्ताति अधिप्पायो. वुत्तविपरियायेन सुक्कपक्खो वेदितब्बो. अयं पन विसेसो – तत्थ सुगतिग्गहणेन मनुस्सगतिपि सङ्गय्हति. सग्गग्गहणेन देवगतियेव. तत्थ सुन्दरा गतीति सुगति. रूपादीहि विसयेहि सुट्ठु अग्गोति सग्गो. सो सब्बोपि लुज्जनपलुज्जनट्ठेन लोकोति अयं वचनत्थो. इति दिब्बेन चक्खुनातिआदि सब्बं निगमनवचनं.
एवं दिब्बेन चक्खुना पस्सतीति अयमेत्थ सङ्खेपत्थो – दिब्बचक्खुञाणं ¶ परित्तपच्चुप्पन्नअज्झत्तबहिद्धारम्मणवसेन चतूसु आरम्मणेसु पवत्तति ¶ . यथाकम्मूपगञाणं परित्तमहग्गतातीतअज्झत्तबहिद्धारम्मणवसेन पञ्चसु आरम्मणेसु पवत्तति. अनागतंसञाणं परित्तमहग्गतअप्पमाणमग्गअनागतअज्झत्तबहिद्धानवत्तब्बारम्मणवसेन अट्ठसु आरम्मणेसु पवत्ततीति.
आकङ्खमानो च भगवाति भगवा इच्छमानो. एकम्पि लोकधातुं पस्सेय्याति एकं चक्कवाळं ओलोकेय्य. सहस्सिम्पि चूळनिकन्ति एत्थ यावता चन्दिमसूरिया परिहरन्ति, दिसा भान्ति विरोचमाना, ताव सहस्सधा लोको, एसा सहस्सिचूळनिका नाम. चूळनिकन्ति खुद्दकं. द्विसहस्सिम्पि मज्झिमिकं लोकधातुन्ति एत्थ सहस्सचक्कवाळानं सहस्सभागेन गणेत्वा दससतसहस्सचक्कवाळपरिमाणा द्विसहस्सी मज्झिमिका लोकधातु नाम. एत्तकेन बुद्धानं जातिक्खेत्तं ¶ नाम दस्सितं. बोधिसत्तानञ्हि पच्छिमभवे देवलोकतो चवित्वा मातुकुच्छियं पटिसन्धिग्गहणदिवसे च मातुकुच्छितो निक्खमनदिवसे च महाभिनिक्खमनदिवसे च सम्बोधिधम्मचक्कपवत्तनआयुसङ्खारोस्सज्जनपरिनिब्बानदिवसेसु च एत्तकं ठानं कम्पति.
तिसहस्सिम्पि. महासहस्सिम्पि लोकधातुन्ति सहस्सितो पट्ठाय ततियाति तिसहस्सी, पठमसहस्सिं सहस्सधा कत्वा गणितं मज्झिमिकं सहस्सधा कत्वा गणितत्ता महन्तेहि सहस्सेहि गणिताति महासहस्सी. एत्तावता कोटिसतसहस्सचक्कवाळपरिमाणो लोको दस्सितो होति. गणकपुत्ततिस्सत्थेरो पन एवमाह – ‘‘न हि तिसहस्सिमहासहस्सिलोकधातुया एतं परिमाणं ¶ . इदञ्हि आचरियानं सज्झायमूलकं वाचाय परिहीनट्ठानं, दसकोटिसतसहस्सचक्कवाळपरिमाणं पन ठानं तिसहस्सिमहासहस्सिलोकधातु नामा’’ति. एत्तावता हि भगवतो आणाक्खेत्तं नाम दस्सितं. एतस्मिञ्हि अन्तरे आटानाटियपरित्त- (दी. नि. ३.२७५ आदयो) इसिगिलिपरित्त- (म. नि. ३.१३३ आदयो) धजग्गपरित्त- (सं. नि. १.२४९) बोज्झङ्गपरित्तखन्धपरित्त- (अ. नि. ४.६७) मोरपरित्त- (जा. १.२.१७-१८) मेत्तपरित्त- (खु. पा. ९.१ आदयो; सु. नि. १४३ आदयो) रतनपरित्तानं (खु. पा. ६.१ आदयो; सु. नि. २२४ आदयो) आणा फरति.
यावतकं वा पन आकङ्खेय्याति यत्तकं वा इच्छेय्य. इमिना विसयक्खेत्तं दस्सितं. बुद्धानञ्हि विसयक्खेत्तस्स पमाणपरिच्छेदो नाम नत्थि ¶ , नत्थिकभावे चस्स इमं उपमं आहरन्ति – कोटिसतसहस्सचक्कवाळम्हि याव ब्रह्मलोका सासपेहि पूरेत्वा सचे कोचि पुरत्थिमाय दिसाय एकचक्कवाळे एकं सासपं पक्खिपन्तो आगच्छेय्य, सब्बेपि ते सासपा परिक्खयं गच्छेय्युं. न त्वेव पुरत्थिमाय दिसाय चक्कवाळानि. दक्खिणादीसुपि एसेव नयो. तत्थ बुद्धानं अविसयो नाम नत्थि. तावतकं पस्सेय्याति तत्तकं ओलोकेय्य. एवं परिसुद्धं भगवतो दिब्बचक्खूति दिब्बचक्खुकथं निट्ठापेसि.
कथं भगवा पञ्ञाचक्खुनापि विवटचक्खूति केनप्पकारेन पञ्ञाचक्खुना अपिहितचक्खु? महापञ्ञो पुथुपञ्ञोतिआदिकं तत्थ अतिरोचति यदिदं पञ्ञायाति परियोसानं हेट्ठा वुत्तत्थमेव.
बुद्धचक्खुनाति इन्द्रियपरोपरियत्तञाणेन च आसयानुसयञाणेन च. इमेसं द्विन्नं ञाणानं बुद्धचक्खूति नामं, सब्बञ्ञुतञ्ञाणस्स समन्तचक्खूति, तिण्णं मग्गञाणानं धम्मचक्खूति ¶ . लोकं वोलोकेन्तो अद्दस सत्तेति सत्ते अद्दक्खि. अप्परजक्खेतिआदीसु येसं वुत्तनयेनेव पञ्ञाचक्खुम्हि रागादिरजं अप्पं, ते अप्परजक्खा. येसं तं महन्तं, ते महारजक्खा. येसं सद्धादीनि इन्द्रियानि तिक्खानि, ते तिक्खिन्द्रिया. येसं तानि मुदूनि, ते मुदिन्द्रिया. येसं तेयेव सद्धादयो आकारा सुन्दरा, ते स्वाकारा. ये कथितकारणं सल्लक्खेन्ति, सुखेन सक्का होन्ति विञ्ञापेतुं ते सुविञ्ञापया. ये परलोकञ्चेव वज्जञ्च भयतो पस्सन्ति, ते परलोकवज्जभयदस्साविनो नाम.
उप्पलिनियन्ति ¶ उप्पलवने. इतरेसुपि एसेव नयो. अन्तोनिमुग्गपोसीनीति यानि अन्तोनिमुग्गानेव पोसियन्ति. उदकं अच्चुग्गम्म तिट्ठन्तीति उदकं अतिक्कमित्वा तिट्ठन्ति. तत्थ यानि यानि अच्चुग्गम्म ठितानि, तानि तानि सूरियरस्मिसम्फस्सं आगमयमानानि ठितानि अज्ज पुप्फनकानि. यानि समोदकं ठितानि, तानि स्वे पुप्फनकानि. यानि उदका अनुग्गतानि अन्तोनिमुग्गपोसीनि, तानि ततियदिवसेव पुप्फनकानि. उदका पन अनुग्गतानि अञ्ञानिपि सरोगउप्पलानि नाम अत्थि, यानि नेव पुप्फिस्सन्ति, मच्छकच्छपभक्खानेव भविस्सन्ति, तानि पाळिं नारूळ्हानि, आहरित्वा पन दीपेतब्बानीति दीपितानि.
यथेव ¶ हि तानि चतुब्बिधपुप्फानि, एवमेव उग्घटितञ्ञू विपञ्चितञ्ञू नेय्यो पदपरमोति चत्तारो पुग्गला. यस्स पुग्गलस्स उदाहटवेलाय धम्माभिसमयो होति, अयं वुच्चति पुग्गलो उग्घटितञ्ञू. यस्स पुग्गलस्स संखित्तेन भासितस्स वित्थारेन अत्थे विभजीयमाने धम्माभिसमयो होति, अयं वुच्चति पुग्गलो विपञ्चितञ्ञू. यस्स पुग्गलस्स उद्देसतो परिपुच्छतो योनिसो मनसिकरोतो कल्याणमित्ते सेवतो भजतो पयिरुपासतो धम्माभिसमयो होति, अयं वुच्चति पुग्गलो नेय्यो. यस्स पुग्गलस्स बहुम्पि सुणतो बहुम्पि भणतो बहुम्पि धारयतो बहुम्पि वाचतो न ताय जातिया धम्माभिसमयो होति, अयं वुच्चति पुग्गलो पदपरमो. तत्थ भगवा उप्पलवनादिसदिसं दससहस्सिलोकधातुं ओलोकेन्तो अज्ज पुप्फनकानि उग्घटितञ्ञू, स्वे पुप्फनकानि विपञ्चितञ्ञूति एवं सब्बाकारतो च अद्दस. तत्थ तिण्णं पुग्गलानं इमस्मिंयेव अत्तभावे भगवतो धम्मदेसना अत्थं साधेति, पदपरमानं अनागतत्थाय वासना होति.
रागचरितोतिआदीसु रज्जनवसेन आरम्मणे चरणं एतस्स अत्थीति रागचरितो. दुस्सनवसेन आरम्मणे चरणं एतस्स अत्थीति दोसचरितो. मुय्हनवसेन आरम्मणे चरणं एतस्स अत्थीति मोहचरितो. वितक्कनवसेन ऊहनवसेन आरम्मणे चरणं एतस्स अत्थीति वितक्कचरितो ¶ . ओकप्पनसद्धावसेन आरम्मणे चरणं एतस्स अत्थीति सद्धाचरितो. ञाणमेव चरणं, ञाणेन वा चरणं, ञाणस्स वा चरणं, ञाणतो वा चरणं एतस्स अत्थीति ञाणचरितो. रागचरितस्साति ¶ रागुस्सदस्स रागबहुलस्स. परतोपि एसेव नयो.
असुभकथं कथेतीति उद्धुमातकादिदसविधं असुभपटिसंयुत्तकथं आचिक्खति. वुत्तञ्हेतं – ‘‘असुभा भावेतब्बा रागस्स पहानाया’’ति (अ. नि. ९.१). मेत्ताभावनं आचिक्खतीति मेत्ताभावनं चित्तसिनेहनं कथेति. वुत्तञ्हेतं – ‘‘मेत्ता भावेतब्बा ब्यापादस्स पहानाया’’ति. उद्देसेति सज्झायने. परिपुच्छायाति अट्ठकथाय. कालेन धम्मस्सवनेति युत्तप्पत्तकाले उत्तरि परियत्तिधम्मस्सवने. धम्मसाकच्छायाति अञ्ञेहि सद्धिं साकच्छाय. गरुसंवासेति गरूनं पयिरुपासने. निवेसेतीति आचरियानं सन्तिके पतिट्ठापेति. आनापानस्सतिं आचिक्खतीति ¶ आनापानस्सतिसम्पयुत्तकम्मट्ठानं कथेति. वुत्तञ्हेतं – ‘‘आनापानस्सति भावेतब्बा वितक्कुपच्छेदाया’’ति (अ. नि. ९.१). पसादनीयं निमित्तं आचिक्खतीति चूळवेदल्ल- (म. नि. १.४६० आदयो) महावेदल्ला- (म. नि. १.४४९ आदयो) दिपसादजनकं सुत्तं कथेति. बुद्धसुबोधिन्ति बुद्धस्स भगवतो बुद्धत्तपटिवेधं. धम्मसुधम्मतन्ति नवविधलोकुत्तरधम्मस्स स्वाक्खाततं. सङ्घसुप्पटिपत्तिन्ति अट्ठविधअरियसङ्घस्स सुप्पटिपन्नतादिसुट्ठुपटिपत्तिं. सीलानि च अत्तनोति अत्तनो सन्तकसीलानि च. आचिक्खति विपस्सनानिमित्तन्ति उदयब्बयादिपटिसंयुत्तं कथेति. अनिच्चाकारन्ति हुत्वा अभावाकारं. दुक्खाकारन्ति उदयब्बयपटिपीळनाकारं. अनत्ताकारन्ति अवसवत्तनाकारं.
सेले यथा पब्बतमुद्धनिट्ठितोति सेलमये एकग्घने पब्बतमुद्धनि ठितोव, न हि तत्थ ठितस्स दस्सनत्थं अभिमुखे गीवुक्खिपनपसारणादिकिच्चं अत्थि. तथूपमन्ति तप्पटिभागं सेलपब्बतूपमं. अयं पनेत्थ सङ्खेपत्थो – यथा सेलपब्बतमुद्धन्ति ठितोव चक्खुना पुरिसो समन्ततो जनतं पस्सेय्य. सुमेध सुन्दरपञ्ञ सब्बञ्ञुतञ्ञाणेन समन्तचक्खु भगवा धम्ममयं पञ्ञामयं पासादमारुय्ह सयं अपेतसोको ¶ सोकावतिण्णं जातिजराभिभूतञ्च जनतं अवेक्खस्सु उपधारयतु उपपरिक्खतु.
अयं पनेत्थ अधिप्पायो – यथा हि पब्बतपादसामन्ता महन्तं खेत्तं कत्वा तत्थ केदारपाळीसु कुटियो कत्वा रत्तिं अग्गिं जालेय्य, चतुरङ्गसमन्नागतञ्च अन्धकारं अस्स, अथ तस्स पब्बतस्स मत्थके ठत्वा चक्खुमतो पुरिसस्स भूमिं ओलोकयतो नेव खेत्तं न केदारपाळियो ¶ न कुटियो न तत्थ सयितमनुस्सा पञ्ञायेय्युं, कुटिकासु पन अग्गिजालमत्तमेव पञ्ञायेय्य. एवं धम्मपासादं आरुय्ह सत्तकायं ओलोकयतो तथागतस्स ये ते अकतकल्याणा सत्ता, ते एकविहारे दक्खिणजाणुपस्से निसिन्नापि बुद्धचक्खुस्स आपाथं नागच्छन्ति, रत्तिं खित्तसरा विय होन्ति. ये पन कतकल्याणा वेनेय्यपुग्गला, ते एवस्स दूरेपि ठिता आपाथं गच्छन्ति, ते एव अग्गि विय हिमवन्तपब्बतो विय च. वुत्तम्पि चेतं –
‘‘दूरे सन्तो पकासेन्ति, हिमवन्तोव पब्बतो;
असन्तेत्थ न दिस्सन्ति, रत्तिं खित्ता यथा सरा’’ति. (ध. प. ३०४; नेत्ति. ११);
सब्बञ्ञुतञ्ञाणन्ति ¶ एत्थ पञ्चनेय्यपथप्पभेदं सब्बं अञ्ञासीति सब्बञ्ञू. सङ्खतासङ्खतादिभेदा सब्बधम्मा हि सङ्खारो विकारो लक्खणं निब्बानं पञ्ञत्तीति पञ्चेव नेय्यपथा होन्ति. सब्बञ्ञुस्स भावो सब्बञ्ञुता, सब्बञ्ञुता एव ञाणं ‘‘सब्बञ्ञुताञाण’’न्ति वत्तब्बे ‘‘सब्बञ्ञुतञ्ञाण’’न्ति वुत्तं. सब्बञ्ञूति च कमसब्बञ्ञू सकिंसब्बञ्ञू सततसब्बञ्ञू सत्तिसब्बञ्ञू ञातसब्बञ्ञूति पञ्चविधा सब्बञ्ञुनो सियुं. तेसु कमेन सब्बजाननकालासम्भवतो कमसब्बञ्ञुता न होति, सकिं सब्बारम्मणग्गहणाभावतो सकिंसब्बञ्ञुता न होति, चक्खुविञ्ञाणादीनं यथारम्मणचित्तसम्भवतो भवङ्गचित्तविरोधतो युत्तिअभावतो च सततसब्बञ्ञुता न होति, परिसेसतो सब्बजाननसमत्थताय ¶ सत्तिसब्बञ्ञुता वा सिया, विदितसब्बधम्मत्ता ञातसब्बञ्ञुता वा, सत्तिसब्बञ्ञुनो सब्बजाननत्तं नत्थीति तम्पि न युज्जति, ‘‘न तस्स अदिट्ठमिधत्थि किञ्चि…पे… समन्तचक्खू’’ति वुत्तत्ता ञातसब्बञ्ञुता एव युज्जति. एवञ्हि सति किच्चतो असम्मोहतो कारणसिद्धितो आवज्जनपटिबद्धतो सब्बञ्ञुतमेव होतीति. तेन ञाणेनाति तेन सब्बजाननञाणेन.
पुन अपरेन परियायेन सब्बञ्ञुभावसाधनत्थं ‘‘न तस्सा’’ति गाथमाह. तत्थ न तस्स अद्दिट्ठमिधत्थि किञ्चीति तस्स तथागतस्स इध इमस्मिं तेधातुके लोके इमस्मिं पच्चुप्पन्नकाले वा पञ्ञाचक्खुना अदिट्ठं नाम किञ्चि अप्पमत्तकम्पि न अत्थि न संविज्जति. अत्थीति इदं वत्तमानकालिकं आख्यातपदं, इमिना पच्चुप्पन्नकालिकस्स सब्बधम्मस्स ञातभावं दस्सेति. गाथाबन्धसुखत्थं पनेत्थ द-कारो पयुत्तो. अथो अविञ्ञातन्ति एत्थ अथोति वचनोपादाने ¶ निपातो. अविञ्ञातन्ति अतीतकालिकं अविञ्ञातं नाम किञ्चि धम्मजातं नाहोसीति पाठसेसो. अब्ययभूतस्स अत्थि-सद्दस्स गहणे पाठसेसं विनापि युज्जतियेव. इमिना अतीतकालिकस्स सब्बधम्मस्स ञातभावं दस्सेति. अजानितब्बन्ति अनागतकालिकं अजानितब्बं नाम धम्मजातं न भविस्सति नत्थीति. इमिना अनागतकालिकस्स सब्बधम्मस्स ञातभावं दस्सेति. जाननकिरियाविसेसमत्तमेव वा एत्थ अ-कारो. सब्बं अभिञ्ञासि यदत्थि नेय्यन्ति एत्थ यं तेकालिकं वा कालविनिमुत्तं वा नेय्यं जानितब्बं किञ्चि धम्मजातं अत्थि, तं सब्बं तथागतो अभिञ्ञासि अधिकेन सब्बञ्ञुतञ्ञाणेन ¶ जानि पटिविज्झि, एत्थ अत्थि-सद्देन तेकालिकस्स कालविमुत्तस्स च गहणा अत्थि-सद्दो अब्ययभूतोयेव दट्ठब्बो. तथागतो तेन समन्तचक्खूति कालवसेन ओकासवसेन च निप्पदेसत्ता समन्ता सब्बतो पवत्तं ञाणचक्खु अस्साति समन्तचक्खु, तेन यथावुत्तेन कारणेन तथागतो समन्तचक्खु सब्बञ्ञूति वुत्तं होति ¶ . इमिस्सा गाथाय पुग्गलाधिट्ठानाय देसनाय सब्बञ्ञुतञ्ञाणं साधितं.
न इतिहितिहन्ति ‘‘एवं किर आसि, एवं किर आसी’’ति न होति. न इतिकिरायाति ‘‘एवं किर एत’’न्ति न होति. न परम्परायाति परम्परकथायापि न होति. न पिटकसम्पदायाति अम्हाकं पिटकतन्तिया सद्धिं समेतीति न होति. न तक्कहेतूति तक्कग्गाहेनपि न होति. न आकारपरिवितक्केनाति ‘‘सुन्दरमिदं कारण’’न्ति एवं कारणपरिवितक्केनपि न होति. न दिट्ठिनिज्झानक्खन्तियाति अम्हाकं निज्झायित्वा खमित्वा गहितदिट्ठिया सद्धिं समेतीतिपि न होति.
अथ वापि समाधिन्ति एत्थ समाधिन्ति कुसलचित्तेकग्गता समाधि. केनट्ठेन समाधीति? समाधानट्ठेन. किमिदं समाधानं नाम? एकारम्मणे चित्तचेतसिकानं समं सम्मा च आधानं, ठपनन्ति वुत्तं होति. तस्मा यस्स धम्मस्स आनुभावेन एकारम्मणे चित्तचेतसिका समं सम्मा च अविक्खिप्पमाना अविप्पकिण्णा च हुत्वा तिट्ठन्ति, इदं समाधानन्ति वेदितब्बं. तस्स खो पन समाधिस्स –
‘‘लक्खणं तु अविक्खेपो, विक्खेपद्धंसनं रसो;
अकम्पनमुपट्ठानं, पदट्ठानं सुखं पन’’. (पटि. म. अट्ठ. १.१.३);
समाधि अनाविलअचलभावेन आरम्मणे तिट्ठतीति ठिति. परतो पदद्वयं उपसग्गवसेन ¶ वड्ढितं. अपि च सम्पयुत्तधम्मे आरम्मणम्हि सम्पिण्डेत्वा तिट्ठतीति सण्ठिति. आरम्मणं ओगाहेत्वा अनुपविसित्वा तिट्ठतीति अवट्ठिति. कुसलपक्खस्मिञ्हि चत्तारोव धम्मा आरम्मणं ओगाहन्ति सद्धा सति समाधि पञ्ञाति. तेनेव सद्धा ‘‘ओकप्पना’’ति वुत्ता, सति ‘‘अपिलापनता’’ति, समाधि ‘‘अवट्ठिती’’ति, पञ्ञा ‘‘परियोगाहना’’ति. अकुसलपक्खे पन तयो धम्मा आरम्मणं ओगाहन्ति तण्हा ¶ दिट्ठि अविज्जाति. तेनेवेते ‘‘ओघा’’ति वुत्ता. चित्तेकग्गता पनेत्थ न बलवती होति. यथा ¶ हि रजुट्ठानट्ठाने उदकेन सिञ्चित्वा सम्मट्ठे थोकमेव कालं रजो सन्निसीदति, सुक्खन्ते सुक्खन्ते पुन पकतिभावेनेव वुट्ठाति, एवमेव अकुसलपक्खे चित्तेकग्गता न बलवती होति.
उद्धच्चविचिकिच्छावसेन पवत्तस्स विसाहारस्स पटिपक्खतो अविसाहारो. उद्धच्चविचिकिच्छावसेनेव गच्छन्तं चित्तं विक्खिपति नाम. अयं पन तथाविधो विक्खेपो न होतीति अविक्खेपो. उद्धच्चविचिकिच्छावसेनेव चित्तं विसाहटं नाम होति, इतो चितो च हरीयति, अयं पन एवं अविसाहटमानसस्स भावोति अविसाहटमानसता. समथोति तिविधो समथो चित्तसमथो अधिकरणसमथो सब्बसङ्खारसमथोति. तत्थ अट्ठसु समापत्तीसु चित्तेकग्गता चित्तसमथो नाम. तञ्हि आगम्म चित्तचलनं चित्तविप्फन्दितं सम्मति वूपसम्मति, तस्मा सो ‘‘चित्तसमथो’’ति वुच्चति. सम्मुखाविनयादिसत्तविधो समथो अधिकरणसमथो नाम. तञ्हि आगम्म तानि तानि अधिकरणानि सम्मन्ति वूपसम्मन्ति, तस्मा सो ‘‘अधिकरणसमथो’’ति वुच्चति. यस्मा पन सब्बे सङ्खारा निब्बानं आगम्म सम्मन्ति वूपसम्मन्ति वूपसम्मन्ति, तस्मा तं ‘‘सब्बसङ्खारसमथो’’ति वुच्चति. इमस्मिं अत्थे चित्तसमथो अधिप्पेतो. समाधिलक्खणे इन्दट्ठं कारेतीति समाधिन्द्रियं. उद्धच्चे न कम्पतीति समाधिबलं. सम्मासमाधीति याथावसमाधि निय्यानिकसमाधि.
१५७. अथस्स भगवा यस्मा इन्द्रियसंवरो सीलस्स रक्खा, यस्मा वा इमिनानुक्कमेन देसियमाना अयं देसना तासं देवतानं सप्पाया, तस्मा इन्द्रियसंवरतो पभुति पटिपदं दस्सेन्तो ‘‘चक्खूही’’तिआदि आरद्धो. तत्थ चक्खूहि नेव लोलस्साति अदिट्ठदक्खितब्बादिवसेन चक्खूहि लोलो नेव अस्स. गामकथाय आवरये सोतन्ति तिरच्छानकथाय सोतं आवरेय्य.
चक्खुलोलियेनाति चक्खुद्वारे उप्पन्नलोलवसेन चक्खुलोलियेन. अदिट्ठं दक्खितब्बन्ति अदिट्ठपुब्बं रूपारम्मणं पस्सितुं युत्तं. दिट्ठं समतिक्कमितब्बन्ति दिट्ठपुब्बरूपारम्मणं अतिक्कमितुं ¶ युत्तं. आरामेन आरामन्ति पुप्फारामादिआरामेन ¶ फलारामादिं ¶ वा पुप्फारामादिं वा. दीघचारिकन्ति दीघचरणं. अनवट्ठितचारिकन्ति असन्निट्ठानचरणं. अनुयुत्तो होति रूपदस्सनायाति रूपारम्मणदस्सनत्थाय पुनप्पुनं युत्तो होति.
अन्तरघरं पविट्ठोति उम्मारब्भन्तरं पविट्ठो. वीथिं पटिपन्नोति अन्तरवीथिं ओतिण्णो. घरमुखानि ओलोकेन्तोति घरद्वारानि अवलोकेन्तो. उद्धं उल्लोकेन्तोति उपरिदिसं उद्धंमुखो हुत्वा विलोकेन्तो.
चक्खुना रूपं दिस्वाति कारणवसेन चक्खूति लद्धवोहारेन रूपदस्सनसमत्थेन चक्खुविञ्ञाणेन रूपं दिस्वा. पोराणा पनाहु – ‘‘चक्खु रूपं न पस्सति अचित्तकत्ता, चित्तं न पस्सति अचक्खुकत्ता. द्वारारम्मणसङ्घट्टे पन पसादवत्थुकेन चित्तेन पस्सति. ईदिसी पनेसा ‘धनुना विज्झती’तिआदीसु विय ससम्भारकथा नाम होति. तस्मा चक्खुविञ्ञाणेन रूपं दिस्वाति अयमेत्थ अत्थो’’ति. निमित्तग्गाहीति इत्थिपुरिसनिमित्तं वा सुभनिमित्तादिकं वा किलेसवत्थुभूतं निमित्तं छन्दरागवसेन गण्हाति, दिट्ठमत्तेयेव न सण्ठाति. अनुब्यञ्जनग्गाहीति किलेसानं अनुअनुब्यञ्जनतो पाकटभावकरणतो अनुब्यञ्जनन्ति लद्धवोहारं हत्थपादसितहसितकथितआलोकितविलोकितादिभेदं आकारं गण्हाति. यत्वाधिकरणमेनन्तिआदिम्हि यंकारणा यस्स चक्खुन्द्रियासंवरस्स हेतु एतं पुग्गलं सतिकवाटेन चक्खुन्द्रियं असंवुतं अपिहितचक्खुद्वारं हुत्वा विहरन्तं एते अभिज्झादयो धम्मा अन्वास्सवेय्युं अनुप्पबन्धेय्युं अज्झोत्थरेय्युं. तस्स संवराय न पटिपज्जतीति तस्स चक्खुन्द्रियस्स सतिकवाटेन पिदहनत्थाय न पटिपज्जति. एवंभूतोयेव च न रक्खति चक्खुन्द्रियं. न चक्खुन्द्रिये संवरं आपज्जतीतिपि वुच्चति. तत्थ किञ्चापि चक्खुन्द्रिये संवरो वा असंवरो वा नत्थि. न हि चक्खुपसादं निस्साय सति वा मुट्ठस्सच्चं वा उप्पज्जति. अपिच यदा रूपारम्मणं चक्खुस्स आपाथं आगच्छति, तदा भवङ्गे द्विक्खत्तुं उप्पज्जित्वा निरुद्धे किरियामनोधातु ¶ आवज्जनकिच्चं साधयमाना उप्पज्जित्वा निरुज्झति, ततो चक्खुविञ्ञाणं दस्सनकिच्चं, ततो मनोधातु सम्पटिच्छनकिच्चं, ततो विपाकाहेतुकमनोविञ्ञाणधातु सन्तीरणकिच्चं, ततो किरियाहेतुकमनोविञ्ञाणधातु ¶ वोट्ठब्बनकिच्चं साधयमाना उप्पज्जित्वा निरुज्झति, तदनन्तरं जवनं जवति.
तत्रापि नेव भवङ्गसमये न आवज्जनादीनं अञ्ञतरसमये संवरो वा असंवरो वा अत्थि. जवनक्खणे पन सचे दुस्सील्यं वा मुट्ठस्सच्चं वा अञ्ञाणं वा अक्खन्ति वा कोसज्जं ¶ वा उप्पज्जति, असंवरो होति. एवं होन्तो पन सो ‘‘चक्खुन्द्रिये असंवरो’’ति वुच्चति. कस्मा? यस्मा तस्मिं असंवरे सति द्वारम्पि अगुत्तं होति, भवङ्गम्पि आवज्जनादीनिपि वीथिचित्तानि. यथा किं? यथा नगरे चतूसु द्वारेसु असंवुतेसु किञ्चापि अन्तोघरद्वारकोट्ठकगब्भादयो संवुता, तथापि अन्तोनगरे सब्बं भण्डं अरक्खितं अगोपितमेव होति. नगरद्वारेन हि पविसित्वा चोरा यदिच्छन्ति तं करेय्युं, एवमेव जवने दुस्सील्यादीसु उप्पन्नेसु तस्मिं असंवरे सति द्वारम्पि अगुत्तं होति भवङ्गम्पि आवज्जनादीनिपि वीथिचित्तानि.
सद्धादेय्यानीति कम्मञ्च फलञ्च इधलोकञ्च परलोकञ्च सद्दहित्वा दिन्नानि. ‘‘अयं मे ञातीति वा, मित्तोति वा, इदं वा पटिकरिस्सति, इदं वानेन कतपुब्ब’’न्ति वा एवं न दिन्नानीति अत्थो. एवं दिन्नानि हि न सद्धादेय्यानि नाम होन्ति. भोजनानीति च देसनासीसमत्तमेतं, अत्थतो पन सद्धादेय्यानि भोजनानि भुञ्जित्वा चीवरानि पारुपित्वा सेनासनानि सेवमाना गिलानपच्चयभेसज्जं परिभुञ्जमानाति सब्बमेतं वुत्तमेव होति.
सेय्यथिदन्ति निपातो. तस्सत्थो, कतमो होति. नच्चं नाम यंकिञ्चि नच्चं, तं मग्गं गच्छन्तेनापि गीवं पसारेत्वा दट्ठुं न वट्टति. गीतन्ति यंकिञ्चि गीतं. वादितन्ति यंकिञ्चि वादितं. पेक्खन्ति नटसमज्जं. अक्खानन्ति भारतरामायनादिकं. यस्मिं ठाने कथीयति, तत्थ गन्तुम्पि न वट्टति. पाणिस्सरन्ति कंसताळं, ‘‘पाणिताळ’’न्तिपि वदन्ति. वेताळन्ति घनताळं, ‘‘मन्तेन मतसरीरुट्ठापन’’न्तिपि एके. कुम्भथूणन्ति चतुरस्सअम्बणकताळं ¶ , ‘‘कुम्भसद्द’’न्तिपि एके. सोभनकन्ति नटानं अब्भोक्किरणं; सोभनकरं वा, पटिभानचित्तन्ति वुत्तं होति. चण्डालन्ति अयोगुळकीळा, ‘‘चण्डालानं साणधोवनकीळा’’तिपि वदन्ति. वंसन्ति वेणुं उस्सापेत्वा कीळनं.
धोवनन्ति ¶ अट्ठिधोवनं, एकच्चेसु किर जनपदेसु कालङ्कते ञातके न झापेन्ति, निखणित्वा ठपेन्ति. अथ तेसं पूतिभूतं कायं ञत्वा नीहरित्वा अट्ठीनि धोवित्वा गन्धेहि मक्खेत्वा ठपेन्ति. ते नक्खत्तकाले एकस्मिं ठाने अट्ठीनि ठपेत्वा एकस्मिं ठाने सुरादीनि ठपेत्वा रोदन्ता परिदेवन्ता सुरं पिवन्ति. वुत्तम्पि चेतं ‘‘अत्थि भिक्खवे दक्खिणेसु जनपदेसु धोवनं नाम, तत्थ होति अन्नम्पि पानम्पि खज्जम्पि भोज्जम्पि लेय्यम्पि पेय्यम्पि नच्चम्पि गीतम्पि वादितम्पि. अत्थेकं भिक्खवे धोवनं, नेतं नत्थीति वदामी’’ति (अ. नि. १०.१०७). एकच्चे पन ‘‘इन्दजालेन अट्ठिधोवनं धोवन’’न्ति वदन्ति. हत्थियुद्धादीसु ¶ भिक्खुनो नेव हत्थिआदीहि सद्धिं युज्झितुं, न ते युज्झापेतुं, न युज्झन्ते दट्ठुं वट्टति. निब्बुद्धन्ति मल्लयुद्धं. उय्योधिकन्ति यत्थ सम्पहारो दिय्यति. बलग्गन्ति बलगणनट्ठानं. सेनाब्यूहन्ति सेनानिवेसो, सकटब्यूहादिवसेन सेनाय निवेसनं. अनीकदस्सनन्ति ‘‘तयो हत्थी पच्छिमं हत्थानीक’’न्तिआदिना (पाचि. ३२४) नयेन वुत्तस्स अनीकस्स दस्सनं.
न निमित्तग्गाही होतीति छन्दरागवसेन वुत्तप्पकारं निमित्तं न गण्हाति. एवं सेसपदानिपि वुत्तपटिपक्खनयेन वेदितब्बानि. यथा च हेट्ठा जवने दुस्सील्यादीसु उप्पन्नेसु तस्मिं असंवरे सति द्वारम्पि अगुत्तं होति, भवङ्गम्पि आवज्जनादीनिपि वीथिचित्तानीति वुत्तं, एवमिध तस्मिं सीलादीसु उप्पन्नेसु द्वारम्पि गुत्तं होति, भवङ्गम्पि आवज्जनादीनिपि वीथिचित्तानि. यथा किं? यथा नगरद्वारेसु संवुतेसु किञ्चापि अन्तोघरादयो असंवुता होन्ति, तथापि अन्तोनगरे सब्बं भण्डं सुरक्खितं सुगोपितमेव होति, नगरद्वारेसु पिहितेसु चोरानं पवेसो ¶ नत्थि. एवमेव जवने सीलादीसु उप्पन्नेसु द्वारम्पि गुत्तं होति, भवङ्गम्पि आवज्जनादीनिपि वीथिचित्तानि. तस्मा जवनक्खणे उप्पज्जमानोपि ‘‘चक्खुन्द्रिये संवरो’’ति वुत्तो. इतो परं हेट्ठा च उपरि च वुत्तपरियायेन अत्थो वेदितब्बो.
विसूकदस्सनाति पटाणीदस्सनतो. गामकथाति गामवासीनं कथा. बात्तिंसाति द्वत्तिंस. अनिय्यानिकत्ता सग्गमोक्खमग्गानं तिरच्छानभूता कथाति तिरच्छानकथा. तत्थ राजानं आरब्भ ‘‘महासम्मतो ¶ मन्धाता धम्मासोको एवं महानुभावो’’तिआदिना नयेन पवत्ता कथा राजकथा. एस नयो चोरकथादीसु. तेसु ‘‘असुको राजा अभिरूपो दस्सनीयो’’तिआदिना नयेन गेहस्सितकथाव तिरच्छानकथा होति. ‘‘सोपि नाम एवं महानुभावो खयं गतो’’ति एवं पवत्ता पन कम्मट्ठानभावे तिट्ठति. चोरेसुपि ‘‘मूलदेवो एवं महानुभावो, मेघमालो एवं महानुभावो’’ति तेसं कम्मं पटिच्च ‘‘अहो सूरा’’ति गेहस्सितकथाव तिरच्छानकथा. युद्धेपि भारतयुद्धादीसु ‘‘असुकेन असुको एवं मारितो एवं विद्धो’’ति कामस्सादवसेनेव कथा तिरच्छानकथा. ‘‘तेपि नाम खयं गता’’ति एवं पवत्ता पन सब्बत्थ कम्मट्ठानमेव होति.
अपि च अन्नादीसु ‘‘एवं वण्णवन्तं गन्धवन्तं रसवन्तं फस्ससम्पन्नं खादिम्ह भुञ्जिम्ह पिविम्ह परिभुञ्जिम्हा’’ति कामस्सादवसेन कथेतुं न वट्टति, सात्थकं पन कत्वा ‘‘पुब्बे एवं वण्णादिसम्पन्नं अन्नं पानं वत्थं सयनं मालं गन्धं सीलवन्तानं अदम्ह, चेतियपूजं अकरिम्हा’’ति ¶ कथेतुं वट्टति. ञातिकथादीसु पन ‘‘अम्हाकं ञातका सूरा समत्था’’ति वा, ‘‘पुब्बे मयं एवं विचित्रेहि यानेहि विचरिम्हा’’ति वा अस्सादवसेन वत्तुं न वट्टति, सात्थकं पन कत्वा ‘‘तेपि नो ञातका खयं गता’’ति वा, ‘‘पुब्बे मयं एवरूपा उपाहना सङ्घस्स अदम्हा’’ति वा कथेतुं वट्टति. गामकथापि सुनिविट्ठदुन्निविट्ठसुभिक्खदुब्भिक्खादिवसेन ‘‘असुकगामवासिनो सूरा समत्था’’ति वा एवं अस्सादवसेन वत्तुं न वट्टति, सात्थकं पन कत्वा ¶ ‘‘सद्धा पसन्ना’’ति वा, ‘‘खयवयं गता’’ति वा वत्तुं वट्टति.
निगमनगरजनपदकथासुपि एसेव नयो. इत्थिकथापि वण्णसण्ठानादीनि पटिच्च अस्सादवसेन न वट्टति, ‘‘सद्धा पसन्ना, खयवयं गता’’ति एवमेव वट्टति. सूरकथापि ‘‘नन्दिमित्तो नाम योधो सूरो अहोसी’’ति अस्सादवसेन न वट्टति. ‘‘सद्धो अहोसि, खयवयं गतो’’ति एवमेव वट्टति. विसिखाकथापि ‘‘असुका विसिखा सुनिविट्ठा दुन्निविट्ठा सूरा समत्था’’ति अस्सादवसेन न वट्टति. ‘‘सद्धा पसन्ना, खयवयं गता’’इच्चेव वट्टति.
कुम्भट्ठानकथाति ¶ उदकट्ठानकथा, ‘‘उदकतित्थकथा’’तिपि वुच्चति, कुम्भदासिकथा वा. सापि ‘‘पासादिका, नच्चितुं गायितुं छेका’’ति अस्सादवसेन न वट्टति, ‘‘सद्धा पसन्ना’’तिआदिना नयेन वट्टति. पुब्बपेतकथाति अतीतञातिकथा. तत्थ वत्तमानञातिकथासदिसोव विनिच्छयो.
नानत्तकथाति पुरिमपच्छिमकथाहि विमुत्ता अवसेसा नानासभावा निरत्थककथा. लोकक्खायिकाति ‘‘अयं लोको केन निम्मितो? असुकेन नाम निम्मितो. काको सेतो अट्ठीनं सेतत्ता, बलाका रत्ता लोहितस्स रत्तत्ता’’ति एवमादिका लोकायतवितण्डसल्लापकथा.
समुद्दक्खायिका नाम कस्मा समुद्दो सागरो? सागरदेवेन खतत्ता सागरो, ‘‘खतो मे’’ति हत्थमुद्दाय सयं निवेदितत्ता समुद्दोति एवमादिका निरत्थका समुद्दक्खानकथा. भवोति वुद्धि. अभवोति हानि. इति भवो इति अभवोति यं वा तं वा निरत्थककारणं वत्वा पवत्तितकथा इतिभवाभवकथा.
आवरेय्याति आवरणं करेय्य. निवारेय्याति आरम्मणतो वारेय्य. संवरेय्याति सम्मा निस्सेसं ¶ कत्वा वारेय्य. रक्खेय्याति रक्खं करेय्य. गोपेय्याति संगोपेय्य. पिदहेय्याति पिदहनं करेय्य. पच्छिन्देय्याति सोतं छिन्देय्य.
तेन ¶ तेन न तुस्सन्तीति तेन तेन अम्बिलादिना रसेन न सन्तोसं आपज्जन्ति. अपरापरं परियेसन्तीति उपरूपरि गवेसन्ति.
१५८. फस्सेनाति रोगफस्सेन. भवञ्च नाभिजप्पेय्याति तस्स फस्सस्स विनोदनत्थाय कामभवादिभवञ्च न पत्थेय्य. भेरवेसु च न सम्पवेधेय्याति तस्स फस्सस्स पच्चयभूतेसु सीहब्यग्घादीसु भेरवेसु च न सम्पवेधेय्य, अवसेसेसु वा घानिन्द्रियमनिन्द्रियविसयेसु न सम्पवेधेय्य. एवं परिपूरो इन्द्रियसंवरो च वुत्तो होति. पुरिमेहि वा इन्द्रियसंवरं दस्सेत्वा इमिना ‘‘अरञ्ञे वसता भेरवं दिस्वा वा सुत्वा वा नप्पवेधितब्ब’’न्ति दस्सेति.
एकेनाकारेनाति ¶ एकेन कारणेन. भयम्पि भेरवम्पि तञ्ञेवाति भयन्ति च भेरवन्ति च खुद्दकम्पि महन्तम्पि उत्तासनिमित्तमेव. तमेवत्थं दस्सेतुं ‘‘वुत्तं हेत’’न्तिआदिमाह. भयन्ति तप्पच्चया उप्पन्नभयं. भयानकन्ति आकारनिद्देसो. छम्भितत्तन्ति भयवसेन गत्तचलनं. लोमहंसोति लोमानं हंसनं उद्धग्गभावो. इमिना पदद्वयेन किच्चतो भयं दस्सेत्वा पुन ‘‘चेतसो उब्बेगो उत्रासो’’ति सभावतो दस्सेति. उब्बेग्गोति भीरुको, उत्रासोति चित्तक्खोभो. जातिभयन्ति जातिं पटिच्च उप्पन्नभयं. सेसेसुपि एसेव नयो. राजतो उप्पन्नभयं राजभयं. सेसेसुपि एसेव नयो. अत्तानुवादभयन्ति पापकम्मिनो अत्तानं अनुवदन्तस्स उप्पज्जनकभयं. परानुवादभयन्ति परस्स अनुवादतो उप्पज्जनकभयं.
दण्डभयन्ति आगारिकस्स रञ्ञा पवत्तितदण्डं, अनागारिकस्स विनयदण्डं पटिच्च उप्पज्जनकभयं. दुग्गतिभयन्ति चत्तारो अपाये पटिच्च उप्पज्जनकभयं. ऊमिभयन्ति महासमुद्दे उदकं ओरोहन्तस्स पवत्तभयं. महासमुद्दे किर महिन्दवीचि नाम सट्ठि योजनानि उग्गच्छति, तरङ्गवीचि नाम पण्णास योजनानि, रोहणवीचि नाम चत्तालीस योजनानि उग्गच्छति. एवरूपा ऊमियो पटिच्च पवत्तं ऊमिभयं ¶ . कुम्भीलतो पवत्तं भयं कुम्भीलभयं. उदकावट्टतो भयं आवट्टभयं. सुसुका वुच्चति चण्डमच्छो, ततो भयं सुसुकाभयं. आजीविकभयन्ति जीवितवुत्तितो भयं आजीविकभयं. असिलोकभयन्ति गरहतो भयं.
१५९. लद्धा ¶ न सन्निधिं कयिराति एतेसं अन्नादीनं यंकिञ्चि धम्मेन लभित्वा ‘‘अरञ्ञे च सेनासने वसता दुल्लभ’’न्ति चिन्तेत्वा सन्निधिं न करेय्य.
ओदनोति सालि वीहि यवो गोधुमो कङ्गु वरको कुद्रूसकोति सत्तन्नं धञ्ञानं धञ्ञानुलोमानञ्च तण्डुलेहि निब्बत्तो. कुम्मासोति यवेहि निब्बत्तो. सत्तूति सालिआदीहि कतसत्तु. मच्छो दकसम्भवो. मंसं पाकटमेव. अम्बपानन्ति आमेहि वा पक्केहि वा अम्बेहि कतपानं. तत्थ आमेहि करोन्तेन अम्बतरुणानि भिन्दित्वा उदके पक्खिपित्वा आतपे आदिच्चपाकेन पचित्वा परिस्सावेत्वा तदहु पटिग्गहितेहि ¶ मधुसक्करकप्पूरादीहि योजेत्वा कातब्बं. जम्बुपानन्ति जम्बुफलेहि कतपानं. चोचपानन्ति अट्ठिकेहि कदलिफलेहि कतपानं. मोचपानन्ति अनट्ठिकेहि कदलिफलेहि कतपानं. मधुकपानन्ति मधुकानं जातिरसेन कतपानं. तं पन उदकसम्भिन्नं वट्टति, सुद्धं न वट्टति. मुद्दिकपानन्ति मुद्दिका उदके मद्दित्वा अम्बपानं विय कतपानं. सालूकपानन्ति रत्तुप्पलनीलुप्पलादीनं सालूके मद्दित्वा कतपानं. फारुसकपानन्ति फारुसकेहि अम्बपानं विय कतपानं. कोसम्बपानन्ति कोसम्बफलेहि कतपानं. कोलपानन्ति कोलफलेहि कतपानं. बदरपानन्ति महाकोलफलेहि अम्बपानं विय कतपानं. इमानि एकादस पानानि, तानिपि आदिच्चपाकानि वट्टन्ति.
घतपानन्ति सप्पिपानं. तेलपानन्ति तिलतेलादीनं पानं. पयोपानन्ति खीरपानं. यागुपानन्ति सीतलादियागुपानं. रसपानन्ति साकादिरसपानं. पिट्ठखज्जकन्ति सत्तन्नं ताव धञ्ञानं धञ्ञानुलोमानं अपरण्णानञ्च पिट्ठं पनसपिट्ठं लबुजपिट्ठं ¶ अम्बाटकपिट्ठं सालपिट्ठं खीरवल्लिपिट्ठञ्चाति एवमादीनं पिट्ठेहि कतं पिट्ठखज्जकं. पूवखज्जकम्पि एतेहियेव कतं. मूलखज्जकन्ति मूलकमूलं खारकमूलं चुच्चुमूलन्ति एवमादि. तचखज्जकन्ति उच्छुतचादयो. पत्तखज्जकन्ति निम्बपण्णकुटजपण्णपटोलपण्णसुलसपण्णादयो. पुप्फखज्जकन्ति मूलकपुप्फखारकपुप्फसेतवरणसिग्गुउप्पलपदुमकादयो. फलखज्जकन्ति पनसलबुजतालनाळिकेरअम्बाटकतिन्तिणिकमातुलुङ्गकपिट्ठफलअलाबुकुम्भण्डफुस्स- फलतिम्बरूसकतिलवातिङ्गणचोचमोचमधुकादीनं फलानं खज्जकं.
न कुहनायाति न विम्हापनाय. न लपनायाति पच्चयत्थं न लपनाय. विहारं आगते मनुस्से दिस्वा ‘‘किमत्थाय भोन्तो आगता’’ति भिक्खू निमन्तेतुन्ति. ‘‘यदि एवं गच्छथ, अहं पच्छतो गहेत्वा आगच्छामी’’ति एवं न ¶ लपनाय. अथ वा अत्तानं उपनेत्वा ‘‘अहं तिस्सो, मयि राजा पसन्नो, मयि असुको राजा असुको च राजमहामत्तो पसन्नो’’ति एवं न लपनाय. न नेमित्तिकतायाति येन केनचि परेसं पच्चयदानसञ्ञाजनकेन कायवचीकम्मेन न नेमित्तिकताय. न निप्पेसिकतायाति या परेसं अक्कोसनादिकिरिया यस्मा वेळुपेसिका विय अब्भङ्गं परस्स गुणं निप्पेसेति निपुञ्छति, यस्मा वा गन्धजातं निपिसित्वा गन्धमग्गना विय परगुणे निपिसित्वा विचुण्णेत्वा ¶ एसा लाभमग्गना होति, तस्मा ‘‘निप्पेसिकता’’ति वुच्चति. न एवरूपाय निप्पेसिकताय. न लाभेन लाभं निजिगीसनतायाति एत्थ निजिगीसनताति मग्गना, अञ्ञतो लद्धञ्हि अञ्ञत्थ हरणवसेन लाभेन लाभमग्गना नाम होति. न एवरूपाय लाभेन लाभमग्गनाय.
न दारुदानेनाति न पच्चयहेतुकेन दारुदानेन विहारे उट्ठितञ्हि अरञ्ञतो वा आहरित्वा रक्खितगोपितदारुं ‘‘एवं मे पच्चयं दस्सन्ती’’ति उपट्ठाकानं दातुं न वट्टति. एवञ्हि जीविकं कप्पेन्तो अनेसनाय मिच्छाजीवेन जीवति, सो दिट्ठेव धम्मे गरहं पापुणाति, सम्पराये च अपायपरिपूरको होति. अत्तनो पुग्गलिकं दारुं कुसलङ्गहत्थाय ¶ ददन्तो कुलदूसकदुक्कटं आपज्जति, परपुग्गलिकं थेय्यचित्तेन ददन्तो भण्डग्घेन कारेतब्बो. सङ्घिकेपि एसेव नयो. सचे पन तं इस्सरताय देति, गरुभण्डविस्सज्जनं आपज्जति. कतरं पन दारु गरुभण्डं होति, कतरं न होतीति? यं ताव अरोपिमं सयंजातं, तं सङ्घेन परिच्छिन्नट्ठानेयेव गरुभण्डं, ततो परं न गरुभण्डं. रोपिमट्ठाने च सब्बेन सब्बं गरुभण्डं, पमाणतो सूचिदण्डकप्पमाणं गरुभण्डं.
न वेळुदानेनातिआदीसुपि न वेळुदानेनाति न पच्चयहेतुकेन वेळुदानेनातिआदि सब्बं न दारुदानेनाति एत्थ वुत्तनयेनेव वेदितब्बं. वेळु पन पमाणतो तेलनाळिप्पमाणो गरुभण्डं, न ततो हेट्ठा. मनुस्सा विहारं गन्त्वा वेळुं याचन्ति, भिक्खू ‘‘सङ्घिको’’ति दातुं न विसहन्ति, मनुस्सा पुनप्पुनं याचन्ति वा तज्जेन्ति वा, तदा भिक्खूहि ‘‘दण्डकम्मं कत्वा गण्हथा’’ति वत्तुं वट्टति, वेळुदानं नाम न होति. सचे ते दण्डकम्मत्थाय वासिफरसुआदीनि वा खादनीयं वा भोजनीयं वा देन्ति, गहेतुं न वट्टति.
विनयट्ठकथायं पन ‘‘दड्ढगेहा मनुस्सा गण्हित्वा गच्छन्ता न वारेतब्बा’’ति वुत्तं. सचे सङ्घस्स वेळुगुम्बे वेळुदूसिका उप्पज्जति, तं अकोट्टापेन्तानं वेळु नस्सति. ‘‘किं कातब्ब’’न्ति भिक्खाचारे मनुस्सानं आचिक्खितब्बं. सचे कोट्टेतुं न इच्छन्ति, ‘‘समं भागं लभिस्सथा’’ति ¶ वत्तब्बा. न इच्छन्तियेव, ‘‘द्वे कोट्ठासे लभिस्सथा’’ति वत्तब्बा. एवम्पि अनिच्छन्तेसु नट्ठेन अत्थो नत्थि, ‘‘तुम्हाकं खणे सति दण्डकम्मं करिस्सथ, कोट्टेत्वा गण्हथा’’ति ¶ वत्तब्बा, वेळुदानं नाम न होति. वेळुगुम्बे अग्गिम्हि उट्ठितेपि उदकेन वुय्हमानवेळूसुपि एसेव नयो.
पत्तदाने गरुभण्डताय अयं विनिच्छयो – पत्तम्पि हि यत्थ विक्कायति, गन्धकारादयो गन्धपलिवेठनादीनं अत्थाय गण्हन्ति, तादिसे दुल्लभट्ठानेयेव गरुभण्डं होति. एस ताव किंसुकपत्तकण्णपिळन्धनतालपत्तादीसु ¶ विनिच्छयो. तालपण्णम्पि इमस्मिंयेव ठाने कथेतब्बं – तालपण्णम्पि हि सयंजाते तालवने सङ्घेन परिच्छिन्नट्ठानेयेव गरुभण्डं, न ततो परं, रोपिमतालेसु सब्बम्पि गरुभण्डं, तस्स पमाणं हेट्ठिमकोटिया अट्ठङ्गुलप्पमाणोपि रित्तपोत्थको. तिणम्पि एत्थेव पक्खिपित्वा कथेतब्बं. यत्थ पन तिणं नत्थि, तत्थ तालनाळिकेरपण्णादीहिपि छादेन्ति. तस्मा तानिपि तिणेनेव सङ्गहितानि. इति मुञ्जपलालादीसु यंकिञ्चि मुट्ठिप्पमाणं तिणं. नाळिकेरपण्णादीसु च एकपण्णम्पि सङ्घस्स दिन्नं वा तत्थ जातं वा बहिआरामे सङ्घस्स तिणवत्थुम्हि जाततिणं वा रक्खितगोपितं वा गरुभण्डं होति. तं पन सङ्घकम्मे च चेतियकम्मे च कते अतिरेकं पुग्गलिककम्मे दातुं वट्टति. हेट्ठा वुत्तदारुवेळूसुपि एसेव नयो.
पुप्फदाने ‘‘एत्तकेसु रुक्खेसु पुप्फानि विस्सज्जित्वा यागुभत्तत्थाय उपनेन्तु, एत्तकेसु सेनासनपटिसङ्खरणे उपनेन्तू’’ति एवं नियमितट्ठानेयेव पुप्फानि गरुभण्डानि होन्ति. यदि सामणेरा पुप्फानि ओचिनित्वा रासिं करोन्ति, पञ्चङ्गसमन्नागतो पुप्फभाजको भिक्खु भिक्खुसङ्घं गणेत्वा कोट्ठासे करोति. सो सम्पत्तपरिसाय सङ्घं अनापुच्छित्वाव दातुं लभति. असम्मतेन पन आपुच्छित्वा दातब्बं. भिक्खुनो पन कस्स पुप्फानि दातुं लब्भति, कस्स न लब्भतीति? मातापितूनं गेहं हरित्वापि गेहतो पक्कोसापेत्वापि ‘‘वत्थुपूजं करोथा’’ति दातुं लब्भति, पिळन्धनत्थाय न लब्भति. सेसञातीनं पन हरित्वा न दातब्बं, पक्कोसापेत्वा पूजनत्थाय दातब्बं. सेसजनस्स पूजनट्ठानं सम्पत्तस्स अपच्चासीसन्तेन दातब्बं, पुप्फदानं नाम न होति.
विहारे ¶ बहूनि पुप्फानि पुप्फन्ति, भिक्खुना पिण्डाय चरन्तेन मनुस्से दिस्वा ‘‘विहारे बहूनि पुप्फानि पूजेथा’’ति वत्तब्बं, वचनमत्ते दोसो नत्थि, ‘‘मनुस्सा खादनीयभोजनीयं आदाय आगमिस्सन्ती’’ति चित्तेन पन न वत्तब्बं. सचे वदति, खादनीयभोजनीयं न परिभुञ्जितब्बं. मनुस्सा अत्तनो धम्मताय ‘‘विहारे पुप्फानि अत्थी’’ति पुच्छित्वा ‘‘असुकदिवसे विहारं आगमिस्साम, सामणेरानं ¶ पुप्फानि ओचिनितुं मा ¶ देथा’’ति वदन्ति. भिक्खु सामणेरानं कथेतुं पमुट्ठो, सामणेरेहि पुप्फानि ओचितानि, मनुस्सा भिक्खुं उपसङ्कमित्वा मयं तुम्हाकं असुकदिवसे एवं आरोचयिम्ह ‘‘सामणेरानं पुप्फानि ओचिनितुं मा देथा’’ति, कस्मा न वारयित्थाति? ‘‘सति मे पमुट्ठा, पुप्फानि ओचिनितमत्तानेव, न ताव पूजा कता’’ति वत्तब्बं, ‘‘गण्हथ पूजेथा’’ति न वत्तब्बं. सचे वदति, आमिसं न परिभुञ्जितब्बं. अपरो भिक्खु सामणेरानं आचिक्खति ‘‘असुकगामवासिनो ‘पुप्फानि मा ओचिनित्था’ति आहंसू’’ति मनुस्सापि आमिसं आहरित्वा दानं दत्वा वदन्ति ‘‘अम्हाकं मनुस्सा न बहुका, सामणेरे अम्हेहि सह पुप्फानि ओचिनितुं आणापेथा’’ति. ‘‘सामणेरेहि भिक्खा लद्धा. ये भिक्खाचारं न गच्छन्ति, ते सयमेव जानिस्सन्ति उपासका’’ति वत्तब्बं. एत्तकं नयं लभित्वा सामणेरे पुत्ते वा भातिके वा कत्वा पुप्फानि ओचिनापेतुं दोसो नत्थि, पुप्फदानं नाम न होति.
फलदाने फलम्पि पुप्फं विय नियमितमेव गरुभण्डं होति. विहारे बहुकस्मिं फलाफले सति अफासुकमनुस्सा आगन्त्वा याचन्ति, भिक्खू ‘‘सङ्घिक’’न्ति दातुं न उस्सहन्ति, मनुस्सा विप्पटिसारिनो अक्कोसन्ति परिभासन्ति, तत्थ किं कातब्बन्ति? फलेहि वा रुक्खेहि वा परिच्छिन्दित्वा कथिका कातब्बा ‘‘असुके च रुक्खे असुके च रुक्खे एत्तकानि फलानि गण्हन्ता, एत्तकेसु वा रुक्खेसु फलानि गण्हन्ता न वारेतब्बा’’ति. चोरा वा इस्सरा वा बलक्कारेन गण्हन्ता न वारेतब्बा. कुद्धा हि ते सकलविहारम्पि नासेय्युं, आदीनवो पन कथेतब्बोति.
सिनानदाने सिनानचुण्णानि कोट्टितानि न गरुभण्डानि, अकोट्टितो रुक्खे ठितोव रुक्खतचो गरुभण्डं, चुण्णं पन अगिलानस्स रजननिपक्कं वट्टति. गिलानस्स यंकिञ्चि चुण्णं दातुं वट्टतियेव.
न ¶ चुण्णदानेनाति वुत्तनयेन सिरीसचुण्णादीनं दानेन. मत्तिकादानेमत्तिका हि यत्थ दुल्लभा होति, तत्थेव गरुभण्डं. सापि हेट्ठिमकोटिया तिंसपलगुळपिण्डप्पमाणाव, ततो हेट्ठा न गरुभण्डन्ति.
दन्तकट्ठदाने ¶ दन्तकट्ठं अच्छिन्नकमेव गरुभण्डं. येसं सामणेरानं सङ्घतो दन्तकट्ठवारो पापुणाति, ते अत्तनो आचरियुपज्झायानं पाटियेक्कं दातुं न लभन्ति. येहि पन ‘‘एत्तकानि दन्तकट्ठानि आहरितब्बानी’’ति परिच्छिन्दित्वा वारा गहिता, ते अतिरेकानि आचरियुपज्झायानं ¶ दातुं लभन्ति. एकेन भिक्खुना दन्तकट्ठमाळकतो बहूनि दन्तकट्ठानि न गहेतब्बानि, देवसिकं एकेकमेव गहेतब्बं. पाटियेक्कं वसन्तेनापि भिक्खुसङ्घं गणयित्वा यत्तकानि अत्तनो पापुणन्ति, तत्तकानेव गहेत्वा गन्तब्बं. अन्तरा आगन्तुकेसु वा आगतेसु दिसं वा पक्कमन्तेसु आहरित्वा गहितट्ठानेयेव ठपेतब्बानि. न मुखोदकदानेनाति न मुखधोवनउदकदानेन.
न चाटुकम्यतायातिआदीसु चाटुकम्यता वुच्चति अत्तानं दासं विय नीचट्ठाने ठपेत्वा परस्स खलितवचनम्पि सण्ठपेत्वा पियकामताय पग्गय्हवचनं. न मुग्गसूप्यतायाति न मुग्गसूपसमानताय. मुग्गसूपसमानताति सच्चालिकेन जीविकं कप्पनताय एतं अधिवचनं. यथा हि मुग्गसूपे पच्चन्ते बहू मुग्गा पाकं गच्छन्ति थोका न गच्छन्ति, एवमेव सच्चालिकेन जीविककप्पके पुग्गले बहु अलिकं होति, अप्पकं सच्चं. यथा वा मुग्गसूपस्स अपविसनट्ठानं नाम नत्थि, एवमेव सच्चालिकवुत्तिनो पुग्गलस्स अप्पतिट्ठानं नाम नत्थि. सिङ्घाटकं विय इच्छितिच्छितट्ठानस्स पतिट्ठाति. तेनस्स सा मुसावादिता ‘‘मुग्गसूप्यता’’ति वुत्ता. न पारिभट्यतायाति न परिभटकम्मभावेन. परिभटस्स हि कम्मं पारिभट्यं, तस्स भावो पारिभट्यता, अलङ्कारकरणादीहि दारककीळापनस्सेतं अधिवचनं. न पीठमद्दिकतायाति न सहसा घरं पविसित्वा पीठके निसीदनकताय.
न वत्थुविज्जायातिआदीसु वत्थुविज्जा नाम गामनिगमनगरादीनं सुनिविट्ठदुन्निविट्ठजाननसत्थं. तिरच्छानविज्जा ¶ नाम अनिय्यानिकत्ता सग्गमोक्खमग्गानं तिरच्छानभूता अङ्गसत्थनिमित्तादिका अवसेसविज्जा. अङ्गविज्जा ¶ नाम इत्थिपुरिसानं सुभगदुब्भगलक्खणजाननं. नक्खत्तविज्जा नाम नक्खत्तानं योगजाननसत्थं.
न दूतगमनेनाति न दूतेय्यं कत्वा गमनेन. न पहिणगमनेनाति न गिहीनं सासनं गहेत्वा घरा घरं पहितस्स गमनेन. न जङ्घपेसनियेनाति गामन्तरदेसन्तरादीसु तेसं तेसं गिहीनं सासनपटिसासनं हरणेन. इदञ्हि जङ्घपेसनियं नाम अत्तनो मातापितूनं, ये चास्स मातापितरो उपट्ठहन्ति, तेसं सासनं गहेत्वा कत्थचि गमनवसेन वट्टति. चेतियस्स वा सङ्घस्स वा अत्तनो वा कम्मं करोन्तानं वड्ढकीनम्पि सासनं हरितुं वट्टति. मनुस्सा ‘‘दानं दस्साम, पूजं करिस्साम, भिक्खुसङ्घस्स आचिक्खथा’’ति च वदन्ति; ‘‘असुकत्थेरस्स नाम देथा’’ति पिण्डपातं वा भेसज्जं वा चीवरं वा देन्ति, ‘‘विहारे पूजं करोथा’’ति मालागन्धविलेपनादीनि ¶ वा धजपटाकादीनि वा निय्यातेन्ति. सब्बं हरितुं वट्टति, जङ्घपेसनियं नाम न होति. सेससासनं गहेत्वा गच्छन्तस्स पदवारे पदवारे दोसो.
न वेज्जकम्मेनाति न वेज्जेन हुत्वा कायतिकिच्छनादिभेसज्जकरणेन. भेसज्जं पन पञ्चन्नं सहधम्मिकानं कातब्बं भिक्खुस्स भिक्खुनिया सिक्खमानाय सामणेरस्स सामणेरिया. समसीलसद्धापञ्ञानञ्हि एतेसं तीसु सिक्खासु युत्तानं भेसज्जं अकातुं न लब्भति. मातापितूनं तदुपट्ठाकानं अत्तनो वेय्यावच्चकरस्स पण्डुपलासस्साति एतेसं पञ्चन्नम्पि कातुं वट्टति. जेट्ठभातु, कनिट्ठभातु, जेट्ठभगिनिया, कनिट्ठभगिनिया, चूळमातुया, महामातुया, चूळपितुनो, महापितुनो, पितुच्छाय, मातुच्छायाति एतेसं पन दसन्नम्पि करोन्तेन तेसंयेव सन्तकं भेसज्जं गहेत्वा केवलं योजेत्वा दातब्बं. सचे नप्पहोति, अत्तनो सन्तकं तावकालिकं दातब्बं. एतेसं पुत्तपरम्परा याव सत्तमा कुलपरिवट्टा, ताव चत्तारो पच्चये आहरापेन्तस्स अकतविञ्ञत्ति वा, भेसज्जं करोन्तस्स वेज्जकम्मं वा, कुलदूसकापत्ति वा न होति.
न ¶ पिण्डपटिपिण्डकेनाति एत्थ पिण्डपातो कस्स दातब्बो, कस्स न दातब्बो? मातापितूनं तदुपट्ठाकानं वेय्यावच्चकरस्स पण्डुपलासस्स सम्पत्तस्स दामरिकचोरस्स इस्सरस्सापि दातब्बो. एतेसं दत्वा पच्छा लद्धम्पि पिण्डपटिपिण्डं नाम न होति. न दानानुप्पदानेनाति अत्तनो ¶ दिन्नकानं न पुन दानेन. धम्मेनाति धम्मेन उप्पन्नं. समेनाति कायसुचरितादिना. लद्धाति कायेन लद्धा. लभित्वाति चित्तेन पापुणित्वा. अधिगन्त्वाति सम्पापुणित्वा. विन्दित्वाति ञाणेन विन्दित्वा. पटिलभित्वाति पुनप्पुनं लभित्वा.
अन्नसन्निधिन्ति एत्थ दुविधा अन्नकथा विनयवसेन च सल्लेखवसेन च. विनयवसेन ताव यंकिञ्चि अन्नं अज्ज पटिग्गहितं अपरज्जु सन्निधिकारकं होति, तस्स परिभोगे पाचित्तियं. अत्तना लद्धं पन सामणेरानं दत्वा तेहि लद्धं ठपापेत्वा दुतियदिवसे भुञ्जितुं वट्टति, सल्लेखो पन न होति.
पानसन्निधिम्हिपि एसेव नयो. एत्थ पानं नाम अम्बपानादीनि अट्ठ पानानि, यानि चे तेसं अनुलोमानि.
वत्थसन्निधिन्तिआदिम्हि अनधिट्ठिताविकप्पितं सन्निधि च होति सल्लेखञ्च कोपेति. अयं ¶ परियाय कथाव, निप्परियायतो पन तिचीवरसन्तुट्ठेन भवितब्बं, चतुत्थं लभित्वा अञ्ञस्स दातब्बं. सचे यस्स कस्सचि दातुं न सक्कोति, यस्स पन दातुकामो होति, सो उद्देसत्थाय वा परिपुच्छत्थाय वा गतो, आगतमत्ते दातब्बं, अदातुं न वट्टति. चीवरे पन अप्पहोन्ते सतिया पच्चासाय अनुञ्ञातकालं ठपेतुं वट्टति. सूचिसुत्तचीवरकारकानं अलाभेन ततो परम्पि विनयकम्मं कत्वा ठपेतुं वट्टति. ‘‘इमस्मिं जिण्णे पुन ईदिसं कुतो लभिस्सामी’’ति पन ठपेतुं न वट्टति, सन्निधि च होति, सल्लेखञ्च विकोपेति.
यानसन्निधिम्हि यानं नाम वय्हं रथो सकटं सन्दमानिका सिविका पाटङ्कीति नेतं पब्बजितस्स यानं. उपाहना पन पब्बजितस्स यानंयेव. एकभिक्खुस्स हि एको अरञ्ञत्थाय, एका धोतपादकत्थायाति उक्कंसतो द्वे उपाहनसङ्घाटा ¶ वट्टन्ति, ततियं लभित्वा अञ्ञस्स दातब्बो, ‘‘इमस्मिं जिण्णे अञ्ञं कुतो लभिस्सामी’’ति हि ठपेतुं न वट्टति, सन्निधि च होति, सल्लेखञ्च विकोपेति.
सयनसन्निधिम्हि सयनन्ति मञ्चो. एकस्स भिक्खुनो एको गब्भे एको दिवाट्ठानेति उक्कंसतो द्वे मञ्चा वट्टन्ति, ततो उत्तरि लभित्वा अञ्ञस्स भिक्खुनो वा गणस्स वा दातब्बो, अदातुं न वट्टति, सन्निधि चेव होति, सल्लेखञ्च कोपेति.
गन्धसन्निधिम्हि ¶ भिक्खुनो कण्डुकच्छुछविदोसादिआबाधे सति गन्धो वट्टति. तेन गन्धेन तस्मिं रोगे वूपसन्ते अञ्ञेसं वा आबाधिकानं दातब्बो. द्वारे पञ्चङ्गुलघरधूपनादीसु वा उपनेतब्बो. ‘‘पुन रोगे सति भविस्सती’’ति ठपेतुं न वट्टति, गन्धसन्निधि च होति, सल्लेखञ्च कोपेति.
आमिसन्ति अन्नादिवुत्तावसेसंव दट्ठब्बं. सेय्यथिदं – इधेकच्चो भिक्खु ‘‘तथारूपे काले उपकाराय भविस्सन्ती’’ति तिलतण्डुलमुग्गमासनाळिकेरलोणमच्छमंसवल्लूरसप्पितेलगुळ- भाजनादीनि आहरापेत्वा ठपेति. सो वस्सकाले कालस्सेव सामणेरेहि यागुं पचापेत्वा भुञ्जित्वा ‘‘सामणेर उदककद्दमे दुक्खं गामं पविसितुं, गच्छ असुककुलं गन्त्वा मय्हं विहारे निसिन्नभावं आरोचेहि, असुककुलतो दधिआदीनि आहरा’’ति पेसेति. भिक्खूहि ‘‘किं, भन्ते, गामं पविसथा’’ति वुत्तेपि ‘‘दुप्पवेसो आवुसो इदानि गामो’’ति वदति. ते ‘‘होतु, भन्ते, अच्छथ तुम्हे, मयं भिक्खं परियेसित्वा आहरिस्सामा’’ति गच्छन्ति. अथ सामणेरोपि दधिआदीनि आहरित्वा भत्तञ्च ब्यञ्जनञ्च सम्पादेत्वा उपनेति, तं भुञ्जन्तस्सेव ¶ उपट्ठाका भत्तं पहिणन्ति, ततोपि मनापं मनापं भुञ्जति. अथ भिक्खू पिण्डपातं गहेत्वा आगच्छन्ति, ततोपि मनापं मनापं गीवायामकं भुञ्जतियेव. एवं चतुमासम्पि वीतिनामेति. अयं वुच्चति भिक्खु ‘‘मुण्डकुटुम्बिकजीविकं जीवति, न समणजीविक’’न्ति. एवरूपो आमिससन्निधि नाम होति.
भिक्खुनो पन वसनट्ठाने एका तण्डुलनाळि एको गुळपिण्डो चतुभागमत्तं सप्पीति एत्तकं निधेतुं वट्टति अकाले सम्पत्तचोरानं अत्थाय. ते हि एत्तकम्पि आमिसपटिसन्थारं अलभन्ता जीवितापि वोरोपेय्युं, तस्मा ¶ सचेपि एत्तकं नत्थि, आहरापेत्वापि ठपेतुं वट्टति. अफासुककाले च यदेत्थ कप्पियं, तं अत्तनापि परिभुञ्जितुं वट्टति. कप्पियकुटियं पन बहुं ठपेन्तस्सापि सन्निधि नाम नत्थि.
१६०. झायी न पादलोलस्साति झानाभिरतो च न च पादलोलो अस्स. विरमे कुक्कुच्चा नप्पमज्जेय्याति हत्थकुक्कुच्चादिकुक्कुच्चं विनोदेय्य, सक्कच्चकारिताय चेत्थ नप्पमज्जेय्य.
एकत्तमनुयुत्तोति ¶ एकीभावं अनुयुत्तो. परमत्थगरुकोति उत्तमत्थगरुको. ‘‘सकत्थगरुको’’ति वा पाठो.
पटिसल्लानारामोति आरमणं आरामो, ततो ततो आरम्मणतो पटिसंहरित्वा एकीभावे पटिसल्लाने आरामो यस्स सो पटिसल्लानारामो. अस्साति भवेय्य. तस्मिं रतोति पटिसल्लानरतो. एतेहि सीलेसु परिपूरकारितं दस्सेति. तं किस्स हेतु? सीलविपन्नस्स एकग्गतापि न सम्पज्जति. अज्झत्तं चेतोसमथमनुयुत्तोति अत्तनो चित्तसमथे युत्तो. एत्थ हि अज्झत्तन्ति वा अत्तनोति वा एतं एकत्थं, ब्यञ्जनमेव नानं. भुम्मत्थे पनेतं उपयोगवचनं. अनूति इमिना उपसग्गेन योगे सिद्धं.
अनिराकतज्झानोति बहि अनिहतज्झानो अविनासितज्झानो वा. नीहरणविनासत्थञ्हि इदं निराकरणं नाम. ‘‘थम्भं निरंकत्वा निवातवुत्ती’’तिआदीसु (सु. नि. ३२८) चस्स पयोगो दट्ठब्बो. विपस्सनाय समन्नागतोति सत्तविधाय अनुपस्सनाय युत्तो. सत्तविधा अनुपस्सना नाम अनिच्चानुपस्सना दुक्खानुपस्सना अनत्तानुपस्सना निब्बिदानुपस्सना विरागानुपस्सना निरोधानुपस्सना पटिनिस्सग्गानुपस्सनाति. ता विसुद्धिमग्गे (विसुद्धि. २.७४१ आदयो, ८४९ आदयो) वित्थारिता ¶ . ब्यूहेता सुञ्ञागारानन्ति वड्ढेता सुञ्ञागारानं. एत्थ च समथविपस्सनावसेन कम्मट्ठानं गहेत्वा रत्तिन्दिवं सुञ्ञागारं पविसित्वा निसीदमानो भिक्खु ‘‘ब्रूहेता सुञ्ञागारान’’न्ति ¶ वेदितब्बो. एकभूमकादिभेदे पासादे कुरुमानोपि सुञ्ञागारानं ब्रूहेताति दट्ठब्बो.
सक्कच्चकारीतिआदीसु दानादीनं कुसलधम्मानं भावनाय पुग्गलस्स वा देय्यधम्मस्स वा सक्कच्चकारितावसेन सक्कच्चकारी. अस्साति भवेय्य. सततभावो सातच्चं, सातच्चकारितावसेन सातच्चकारी. निरन्तरकारिताय अट्ठितकारी. यथा नाम ककण्टको थोकं गन्त्वा थोकं तिट्ठति, न निरन्तरं गच्छति, एवमेव यो पुग्गलो एकदिवसं दानं दत्वा पूजं वा कत्वा धम्मं वा सुत्वा समणधम्मं वा कत्वा पुन चिरस्सं करोति, तं न निरन्तरं पवत्तेति. सो ‘‘असातच्चकारी, ठितकारी’’ति वुच्चति. यो पन एवं न होति, सो अट्ठितकारी. अनोलीनवुत्तिकोति निरन्तरकरणसङ्खातस्स ¶ विप्फारस्स अत्थिताय न ओलीनवुत्तिको. अनिक्खित्तच्छन्दोति कुसलकिरियाय वीरियच्छन्दस्स अनिक्खित्तभावेन अनिक्खित्तच्छन्दो. अनिक्खित्तधुरोति वीरियधुरस्स अनोरोपको, अनोसक्कितमानसोति अत्थो.
अप्पटिवानीति अनिवत्तनं. अधिट्ठानन्ति कुसलकरणे पतिट्ठाभावो. अनुयोगोति अनुयुञ्जनं. अप्पमादोति सतिया अविप्पवासो.
१६१. तन्दिं मायं हस्सं खिड्डन्ति आलसियञ्च मायञ्च हस्सञ्च कायिकं वाचसिकं खिड्डञ्च. सविभूसन्ति सद्धिं विभूसाय.
रत्तिन्दिवं छकोट्ठासं करित्वाति पुरिमयाममज्झिमयामपच्छिमयामवसेन रत्तिं तयो तथा दिवाति छब्बिधं कोट्ठासं कत्वा. पञ्चकोट्ठासं पटिजग्गेय्याति रत्तिं मज्झिमयामं विस्सज्जेत्वा अवसेसपञ्चकोट्ठासेसु न निद्दं ओक्कमेय्य. एककोट्ठासं निपज्जेय्याति एकं मज्झिमयामकोट्ठासं सतो सम्पजानो निपज्जित्वा निद्दं ओक्कमेय्य.
इध भिक्खु दिवसम्पि पुब्बण्हे मज्झन्हे सायन्हेति तयोपि दिवसकोट्ठासा गहिता. चङ्कमेन निसज्जायाति सकलं दिवसं इमिना इरियापथद्वयेनेव विहरन्तो चित्तस्स आवरणतो आवरणीयेहि धम्मेहि पञ्चहि नीवरणेहि सब्बाकुसलधम्मेहि वा. चित्तं परिसोधेय्याति तेहि धम्मेहि ¶ चित्तं ¶ विसोधेय्य. ठानं पनेत्थ किञ्चापि न गहितं, चङ्कमनिसज्जासन्निस्सितं पन कत्वा गहेतब्बमेव. पठमं यामन्ति सकलस्मिम्पि पठमयामे.
सेय्यन्ति एत्थ कामभोगीसेय्या पेतसेय्या सीहसेय्या तथागतसेय्याति चतस्सो सेय्या. तत्थ ‘‘येभुय्येन, भिक्खवे, कामभोगी वामेन पस्सेन सेन्ती’’ति (अ. नि. १.४२४६) अयं कामभोगीसेय्या. तेसु हि येभुय्येन दक्खिणपस्सेन सयानो नाम नत्थि. ‘‘येभुय्येन, भिक्खवे, पेता उत्ताना सेन्ती’’ति (अ. नि. ४.२४६) अयं पेतसेय्या. अप्पमंसलोहितत्ता हि अट्ठिसङ्घाटघट्टिता एकेन पस्सेन सयितुं न सक्कोन्ति, उत्तानाव सेन्ति. ‘‘सीहो, भिक्खवे, मिगराजा दक्खिणेन पस्सेन सेय्यं कप्पेति…पे… अत्तमनो होती’’ति (अ. नि. ४.२४६) अयं सीहसेय्या. तेजुस्सदत्ता हि सीहो मिगराजा द्वे पुरिमपादे एकस्मिं पच्छिमपादे एकस्मिं ठाने ¶ ठपेत्वा नङ्गुट्ठं अन्तरसत्थिम्हि पक्खिपित्वा पुरिमपादपच्छिमपादनङ्गुट्ठानं ठितोकासं सल्लक्खेत्वा द्विन्नं पुरिमपादानं मत्थके सीसं ठपेत्वा सयति. दिवसम्पि सयित्वा पबुज्झमानो न उत्रस्तो पबुज्झति, सीसं पन उक्खिपित्वा पुरिमपादादीनं ठितोकासं सल्लक्खेति. सचे किञ्चि ठानं विजहित्वा ठितं होति, ‘‘नयिदं तुय्हं जातिया, न सूरभावस्स अनुरूप’’न्ति अनत्तमनो हुत्वा तत्थेव सयति, न गोचराय पक्कमति. अविजहित्वा ठिते पन ‘‘तुय्हं जातिया च सूरभावस्स च अनुरूपमिद’’न्ति हट्ठतुट्ठो उट्ठाय सीहविजम्भितं विजम्भित्वा केसरभारं विधुनित्वा तिक्खत्तुं सीहनादं नदित्वा गोचराय पक्कमति. चतुत्थज्झानसेय्या पन तथागतसेय्याति वुच्चति. तासु इध सीहसेय्या आगता. अयञ्हि तेजुस्सदइरियापथत्ता उत्तमसेय्या नाम.
पादे पादन्ति दक्खिणपादे वामपादं. अच्चाधायाति अतिआधाय ईसकं अतिक्कम्म ठपेत्वा. गोप्फकेन हि गोप्फके, जाणुना वा जाणुम्हि सङ्घट्टियमाने अभिण्हं वेदना उप्पज्जति, चित्तं एकग्गं न होति, सेय्या अफासु होति. यथा पन न सङ्घट्टेति, एवं अतिक्कम्म ठपिते वेदना नुप्पज्जति, चित्तं एकग्गं होति, सेय्या ¶ फासु होति. तेन वुत्तं – ‘‘पादे पादं अच्चाधाया’’ति. सतो सम्पजानोति सतिया चेव सम्पजानपञ्ञाय च समन्नागतो हुत्वा. इमिना सुपरिग्गाहकं सतिसम्पजञ्ञं कथितं. उट्ठानसञ्ञं मनसिकरित्वाति ‘‘असुकवेलाय नाम उट्ठहिस्सामी’’ति एवं उट्ठानवेलापरिच्छेदकं उट्ठानसञ्ञं चित्ते ठपेत्वा. एवं कत्वा निपन्नो हि यथापरिच्छिन्नकालेयेव उट्ठाति.
वीरियिन्द्रियनिद्देसे चेतसिकोति इदं वीरियस्स नियमतो चेतसिकभावदीपनत्थं वुत्तं, इदञ्हि ¶ वीरियं ‘‘यदपि, भिक्खवे, कायिकं वीरियं, तदपि वीरियसम्बोज्झङ्गो, यदपि चेतसिकं वीरियं, तदपि वीरियसम्बोज्झङ्गोति. इतिहिदं उद्देसं गच्छती’’ति एवमादीसु सुत्तेसु (सं. नि. ५.२३३) चङ्कमादीनि करोन्तस्स उप्पज्जनताय कायिकन्ति वुच्चमानम्पि कायविञ्ञाणं विय कायिकं नाम नत्थि, चेतसिकमेव पनेतन्ति दीपेतुं ‘‘चेतसिको’’ति वुत्तं. वीरियारम्भोति वीरियसङ्खातो आरम्भो. अयञ्हि आरम्भसद्दो कम्मे आपत्तियं किरियायं वीरिये हिंसायं विकोपनेति अनेकेसु अत्थेसु आगतो.
‘‘यं ¶ किञ्चि दुक्खं सम्भोति, सब्बं आरम्भपच्चया;
आरम्भानं निरोधेन, नत्थि दुक्खस्स सम्भवो’’ति. (सु. नि. ७४९) –
एत्थ हि कम्मं आरम्भोति आगतं. ‘‘आरम्भति च विप्पटिसारी च होती’’ति (अ. नि. ५.१४२; पु. प. १९१) एत्थ आपत्ति. ‘‘महायञ्ञा महारम्भा, न ते होन्ति महप्फला’’ति (अ. नि. ४.३९; सं. नि. १.१२०) एत्थ यूपुस्सापनादिकिरिया. ‘‘आरम्भथ निक्कमथ, युञ्जथ बुद्धसासने’’ति (सं. नि. १.१८५; कथा. ३३३; नेत्ति. २९; पेटको. ३८; मि. प. ५.१.४) एत्थ वीरियं. ‘‘समणं गोतमं उद्दिस्स पाणं आरम्भन्ती’’ति (म. नि. २.५१) एत्थ हिंसा. ‘‘बीजगामभूतगामसमारम्भा पटिविरतो होती’’ति (दी. नि. १.१०; म. नि. १.२९३) एत्थ छेदनभञ्जनादिकं विकोपनं. इध पन वीरियमेव अधिप्पेतं. तेनाह ‘‘वीरियारम्भोति वीरियसङ्खातो आरम्भो’’ति. वीरियञ्हि आरम्भनवसेन आरम्भोति वुच्चति. इदमस्स सभावपदं. कोसज्जतो निक्खमनवसेन निक्कमो. परं परं ठानं अक्कमनवसेन परक्कमो. उग्गन्त्वा यमनवसेन ¶ उय्यामो. वायमनवसेन वायामो. उस्सहनवसेन उस्साहो. अधिमत्तुस्सहनवसेन उस्सोळ्ही. थिरभावट्ठेन थामो. चित्तचेतसिकानं धारणवसेन अविच्छेदतो वा पवत्तनवसेन कुसलसन्तानं धारेतीति धिति.
अपरो नयो – निक्कमो चेसो कामानं पनुदनाय. परक्कमो चेसो बन्धनच्छेदाय. उय्यामो चेसो ओघस्स नित्थरणाय. वायामो चेसो पारं गमनट्ठेन. उस्साहो चेसो पुब्बङ्गमट्ठेन. उस्सोळ्ही चेसो अधिमत्तट्ठेन. थामो चेसो पलिघुग्घाटनताय. धिति चेसो अट्ठितकारितायाति.
‘‘कामं तचो च न्हारु च, अट्ठि च अवसिस्सतू’’ति (अ. नि. २.५) एवं पवत्तिकाले ¶ असिथिलपरक्कमवसेन असिथिलपरक्कमता, थिरपरक्कमो दळ्हपरक्कमोति अत्थो. यस्मा पनेतं वीरियं कुसलकम्मकरणट्ठाने छन्दं न निक्खिपति, धुरं न निक्खिपति, न ओतारेति न विस्सज्जेति, अनोसक्कितमानसतं आवहति, तस्मा ‘‘अनिक्खित्तच्छन्दता अनिक्खित्तधुरता’’ति वुत्तं. यथा पन तज्जातिके उदकसम्भिन्नट्ठाने धुरवाहगोणं ‘‘गण्हथा’’ति वदन्ति, सो जाणुना भूमिं उप्पीळेत्वापि धुरं वहति, भूमियं पतितुं न देति, एवमेव ¶ वीरियं कुसलकम्मकरणट्ठाने धुरं न निक्खिपति पग्गण्हाति, तस्मा ‘‘धुरसम्पग्गाहो’’ति वुत्तं. पग्गहलक्खणे इन्दट्ठं कारेतीति वीरियिन्द्रियं. कोसज्जे न कम्पतीति वीरियबलं. याथावनिय्यानिककुसलवायामताय सम्मावायामो.
तन्दीति जातिआलसियं. तन्दियनाति तन्दियनाकारो. तन्दिमनकताति तन्दिया अभिभूतचित्तता. अलसस्स भावो आलस्यं, आलस्यायनाकारो आलस्यायना. आलस्यायितस्स भावो आलस्यायितत्तं. इति सब्बेहि इमेहि पदेहि किलेसवसेन कायालसियं कथितं.
वञ्चनिका चरियाति वञ्चनिका किरिया. मा मं जञ्ञाति वाचं भासतीति जानंयेव पण्णत्तिं वीतिक्कमन्तो भिक्खु भारियं करोति, अम्हाकं पन वीतिक्कमट्ठानं नाम नत्थीति उपसन्तो विय भासति. कायेन परक्कमतीति ¶ ‘‘मया कतं इदं पापकम्मं मा केचि जानिंसू’’ति कायेन वत्तं करोति. विज्जमानदोसपटिच्छादनतो चक्खुमोहनमाया वियाति माया, मायाविनो भावो मायाविता. कत्वा पापं पुन पटिच्छादनतो अति अस्सरति एताय सत्तोति अच्चसरा. कायवाचाकिरियाहि अञ्ञथा दस्सनतो वञ्चेतीति वञ्चना. एताय सत्ता निकरोन्तीति निकति, मिच्छा करोन्तीति अत्थो. ‘‘नाहं एवं करोमी’’ति पापानं निक्खिपनतो निकिरणा. ‘‘नाहं एवं करोमी’’ति परिवज्जनतो परिहरणा. कायादीहि संवरणतो गूहना. सब्बतो भागेन गूहना परिगूहना. तिणपण्णेहि विय गूथं कायवचीकम्मेहि पापं छादियतीति छादना. सब्बतो भागेन छादना परिच्छादना. न उत्तानं कत्वा दस्सेतीति अनुत्तानीकम्मं. न पाकटं कत्वा दस्सेतीति अनाविकम्मं. सुट्ठु छादना वोच्छादना. कतपापपटिच्छादनवसेन पुनपि पापस्स करणतो पापकिरिया. अयं वुच्चतीति अयं कतपटिच्छादनलक्खणा माया नाम वुच्चति. याय समन्नागतो पुग्गलो भस्मापटिच्छन्नो विय अङ्गारो, उदकपटिच्छन्नो विय खाणु, पिलोतिकाय पलिवेठितं विय च सत्थं होति. अतिवेलं दन्तविदंसकं हसतीति पमाणातिक्कन्तं दन्तं विवरित्वा परेसं दस्सेत्वा हासं सोमनस्सं उप्पादेत्वा हसति.
कायिका ¶ ¶ च खिड्डाति कायेन पवत्ता कीळा. एसेव नयो वाचसिकायपि. हत्थीहिपि कीळन्तीति हत्थीहि कीळितत्थाय पुरतो धावनआधावनपिट्ठनिसीदनादिकीट्ठाय कीळन्ति. एसेव नयो अस्सरथेसुपि. अट्ठपदेपि कीळन्तीति एकेकाय पन्तिया अट्ठ अट्ठ पदानि अस्साति अट्ठपदं, तस्मिं अट्ठपदे. दसपदेपि एसेव नयो. आकासेपीति अट्ठपददसपदेसु विय आकासेयेव कीळन्ति. परिहारपथेपीति भूमियं नानापथमण्डलं कत्वा तत्थ परिहरितब्बपथं परिहरन्ता कीळन्ति. सन्तिकायपि कीळन्तीति सन्तिककीळाय कीळन्ति, एकज्झं ठपिता ¶ सारियो वा पासाणसक्खरायो वा अचालेन्ता नखेनेव अपनेन्ति च उपनेन्ति च. सचे तत्थ काचि चलति, पराजयो होतीति.
खलिकायाति जूतफलके पासककीळाय कीळन्ति. घटिकायाति घटिका वुच्चति दीघदण्डकेन रस्सदण्डकं पहरणकीळा, ताय कीळन्ति. सलाकहत्थेनाति लाखाय वा मञ्जट्ठिया वा पिट्ठोदकेन वा सलाकहत्थं तेमेत्वा ‘‘किं होतू’’ति भूमियं वा भित्तियं वा तं पहरित्वा हत्थिअस्सादिरूपानि दस्सेन्ता कीळन्ति. अक्खेनाति गुळेन. पङ्कचीरेनाति पङ्कचीरं वुच्चति पण्णनाळिका, तं धमन्ता कीळन्ति. वङ्ककेनाति गामदारकानं कीळनकेन खुद्दकनङ्गलेन. मोक्खचिकायाति सम्परिवत्तककीळाय, आकासे वा दण्डं गहेत्वा भूमियं वा सीसं ठपेत्वा हेट्ठुपरियभावेन परिवत्तन्ता कीळन्तीति वुत्तं होति. चिङ्गुलकेनाति चिङ्गुलकं वुच्चति तालपण्णादीहि कतं वातप्पहारेन परिब्भमनचक्कं, तेन कीळन्ति. पत्ताळ्हकेनाति पत्ताळ्हकं वुच्चति पण्णनाळि, ताय वालिकादीनि मिनन्ता कीळन्ति. रथकेनाति खुद्दकरथेन. धनुकेनाति खुद्दकधनुना. अक्खरिकायाति अक्खरिका वुच्चति आकासे वा पिट्ठियं वा अक्खरजाननकीळा, ताय कीळन्ति. मनेसिकायाति मनेसिका वुच्चति मनसा चिन्तितजाननकीळा, ताय कीळन्ति. यथावज्जेनाति यथावज्जं वुच्चति काणकुणिखुज्जादीनं यं यं वज्जं, तं तं पयोजेत्वा दस्सनकीळा, ताय कीळन्ति. मुखभेरिकन्ति मुखसद्देन भेरी विय वादनं. मुखालम्बरन्ति मुखानुलित्तभेरिसद्दकरणं. मुखडिण्डिमकन्ति मुखेन पहतभेरिसद्दकरणं. मुखवलिमकन्ति ओट्ठमंसं जिम्हं कत्वा सद्दकरणं. ‘‘मुखतलिक’’न्तिपि पाठो, मुखं परिवत्तेत्वा धमनं ¶ . मुखभेरुळकन्ति मुखेन भेरिवादनं. नाटकन्ति अभिनयं दस्सेत्वा उग्गण्हापनं. ‘‘नट्टक’’न्तिपि पाठो. लापन्ति उक्कुट्ठितकरणं. गीतन्ति गायनं. दवकम्मन्ति ¶ हस्सकीळाकरणं. अयं वाचसिका खिड्डाति अयं कीळा वाचाय जाता वचीद्वारे उप्पन्ना.
केसा च मस्सु चातिआदीसु केसानं कत्तरिकाय ठानातिरित्तानि अकत्वा कत्तरिकाय छेदनं ¶ मस्सूनं दाठिकं ठपेत्वा कप्पासनञ्च एकतोवण्डिकादिमाला च मूलगन्धादिगन्धा च छविकरणविलेपना च. गीवादीसु पिळन्धनआभरणा च सीसे पटिमुञ्चनपसाधनपिळन्धना च सरीरनिवासनविचित्रवत्था च संवेल्लियबन्धनपसाधनञ्च. ‘‘परासन’’न्तिपि पाठो. सीसवेठनपटसङ्खातवेठनञ्च.
उच्छादनादीसु मातुकुच्छितो निक्खन्तदारकानं सरीरगन्धो द्वादसमत्तवस्सकाले नस्सति, तेसं सरीरगन्धहरणत्थाय गन्धचुण्णादीहि उच्छादेन्ति, एवरूपं उच्छादनं न वट्टति. पुञ्ञवन्ते पन दारके ऊरूसु निपज्जापेत्वा तेलेन मक्खेत्वा हत्थपादऊरुनाभिआदीनं सण्ठानसम्पादनत्थं परिमद्दन्ति, एवरूपं परिमद्दनं न वट्टति.
न्हापनन्ति तेसंयेव दारकानं गन्धादीहि न्हापनं. सम्बाहनन्ति महामल्लानं विय हत्थपादे मुग्गरादीहि पहरित्वा बाहुवड्ढनं. आदासन्ति यंकिञ्चि आदासं परिहरितुं न वट्टति. अञ्जनं अलङ्कारञ्जनमेव. मालाति बद्धमाला वा अबद्धमाला वा. विलेपनन्ति यंकिञ्चि छविरागकरणं. मुखचुण्णकं मुखलेपनन्ति मुखे काळपीळकादीनं हरणत्थाय मत्तिकाकक्कं देन्ति. तेन लोहिते चलिते सासपकक्कं देन्ति, तेन दोसे खादिते तिलकक्कं देन्ति, तेन लोहिते सन्निसिन्ने हलिद्दिकक्कं देन्ति, तेन छविवण्णे आरूळ्हे मुखचुण्णकेन मुखं चुण्णेन्ति, तं सब्बं न वट्टति.
हत्थबन्धादीसु हत्थे विचित्रसङ्खकपालादीनि बन्धित्वा विचरन्ति, तं वा अञ्ञं वा सब्बम्पि हत्थाभरणं न वट्टति. अपरे सिखं बन्धित्वा विचरन्ति, सुवण्णचीरकमुत्तावळिआदीहि च तं परिक्खिपन्ति, तं सब्बं न वट्टति. अपरे चतुहत्थदण्डं वा अञ्ञं वा पन अलङ्कतदण्डकं गहेत्वा विचरन्ति ¶ , तथा इत्थिपुरिसरूपादिविचित्तं भेसज्जनाळिकं सुपरिक्खित्तं वामपस्से ओलग्गेन्ति, अपरे ¶ अनेकचित्रकोसं अतितिखिणं असिं, पञ्चवण्णसुत्तसिब्बितं मकरदन्तकादिविचित्तं छत्तं, सुवण्णरजतादिविचित्रा मोरपिञ्छादिपरिक्खित्ता उपाहना, केचि रतनमत्तायामं चतुरङ्गुलवित्थतं केसन्तपरिच्छेदं दस्सेत्वा मेघमुखे विज्जुलतं विय नलाटे उण्हीसपट्टं बन्धित्वा चूळामणिं धारेन्ति, चामरवालबीजनिं धारेन्ति, तं सब्बं न वट्टति.
इमस्स वा पूतिकायस्साति इमस्स चातुमहाभूतमयस्स कुणपसरीरस्स. केळनाति कीळापना ¶ . परिकेळनाति सब्बतो भागेन कीळापना. गेधितताति अभिकङ्खितता. गेधितत्तन्ति गिद्धभावो अभिकङ्खितभावो. चपलताति अलङ्कारकरणं. चापल्यन्ति चपलभावं.
सविभूसन्तिआदीसु विभूसाय सह सविभूसं. छविरागकरणसङ्खातेन परिवारेन सह सपरिवारं. परिभण्डेन सह सपरिभण्डं. परिक्खारेन सह सपरिक्खारं.
१६२. आथब्बणन्ति आथब्बणिकमन्तप्पयोगं. सुपिनन्ति सुपिनसत्थं. लक्खणन्ति मणिलक्खणादिं. नो विदहेति नप्पयोजेय्य. विरुतञ्चाति मिगादीनं वट्टेत्वा वस्सितं.
आथब्बणिकाति परूपघातमन्तजाननका. आथब्बणं पयोजेन्तीति आथब्बणिका किर सत्ताहं अलोणकं भुञ्जित्वा दब्बे अत्थरित्वा पथवियं सयमाना तपं चरित्वा सत्तमे दिवसे सुसानभूमिं सज्जेत्वा सत्तमे पदे ठत्वा हत्थं वट्टेत्वा वट्टेत्वा मुखेन विज्जं परिजप्पन्ति, अथ तेसं कम्मं समिज्झति. एवरूपं सन्धाय ‘‘आथब्बणं पयोजेन्ती’’ति आह. तत्थ पयोजेन्तीति युत्तप्पयुत्ता होन्ति. नगरे वा रुद्धेति नगरे समन्ततो रुन्धित्वा आवरित्वा गहिते. सङ्गामे वा पच्चुपट्ठितेति रणे उपगन्त्वा ठिते. पच्चत्थिकेसु पच्चामित्तेसूति पटाणीभूतेसु वेरीसु. ईतिं उप्पादेन्तीति सरीरचलनं कम्पनं, तस्स उप्पादनं करोन्ति. उपद्दवन्ति कायपीळनं करोन्ति. रोगन्ति ¶ ब्याधिं. पज्जरकन्ति जरं. सूलन्ति उद्धुमातकं. विसूचिकन्ति विज्झनं. पक्खन्दिकन्ति लोहितपक्खन्दिकं. करोन्तीति उप्पादेन्ति.
सुपिनपाठकाति सुपिनब्याकरणका. आदिसन्तीति ब्याकरोन्ति. यो पुब्बण्हसमयं सुपिनं पस्सतीतिआदीसु अच्चन्तसंयोगे उपयोगवचनं, पुब्बण्हसमयेति अत्थो. एवं विपाको होतीति इट्ठानिट्ठवसेन एवरूपो ¶ विपाको होति. अवकुज्ज निपन्नोति अधोमुखो हुत्वा निपन्नो पस्सति. एवं सुपिनपाठका सुपिनं आदिसन्ति.
तञ्च पन सुपिनं पस्सन्तो चतूहि कारणेहि पस्सति धातुक्खोभतो वा अनुभूतपुब्बतो वा देवतोपसंहारतो वा पुब्बनिमित्ततो वाति. तत्थ पित्तादीनं खोभकरणपच्चययोगेन खुभितधातुको धातुक्खोभतो सुपिनं पस्सति, पस्सन्तो च नानाविधं सुपिनं पस्सति. अनुभूतपुब्बतो पस्सन्तो पुब्बे अनुभूतपुब्बं आरम्मणं पस्सति. देवतोपसंहारतो पस्सन्तो देवतानं आनुभावेन आरम्मणानि पस्सति. पुब्बनिमित्ततो पस्सन्तो पुञ्ञापुञ्ञवसेन उप्पज्जितुकामस्स अत्थस्स वा अनत्थस्स वा पुब्बनिमित्तभूतं सुपिनं पस्सति ¶ . तत्थ यं धातुक्खोभतो अनुभूतपुब्बतो च सुपिनं पस्सति, न तं सच्चं होति. यं देवतोपसंहारतो पस्सति, तं सच्चं वा होति अलिकं वा. कुद्धा हि देवता उपायेन विनासेतुकामा विपरीतम्पि कत्वा दस्सेन्ति. यं पन पुब्बनिमित्ततो पस्सति, तं एकन्तसच्चमेव होति. एतेसं चतुन्नं मूलकारणानं संसग्गभेदतोपि सुपिनभेदो होतियेव. तञ्च पनेतं चतुब्बिधं सुपिनं सेक्खपुथुज्जनाव पस्सन्ति अप्पहीनविपल्लासत्ता. असेक्खा न पस्सन्ति पहीनविपल्लासत्ता.
किं पनेतं पस्सन्तो सुत्तो पस्सति, उदाहु पटिबुद्धो, उदाहु नेव सुत्तो न पटिबुद्धोति? किञ्चेत्थ – यदि ताव सुत्तो पस्सति, अभिधम्मविरोधो आपज्जति. भवङ्गचित्तेन हि सुपति, तं रूपनिमित्तादिआरम्मणं रागादिसम्पयुत्तं वा न होति, सुपिनं पस्सन्तस्स च ईदिसानि चित्तानि उप्पज्जन्ति. अथ पटिबुद्धो पस्सति, विनयविरोधो आपज्जति. यञ्हि पटिबुद्धो पस्सति, तं सब्बोहारिकचित्तेन पस्सति, सब्बोहारिकचित्तेन च कते वीतिक्कमे ¶ अनापत्ति नाम नत्थि, सुपिनं पस्सन्तेन पन कते वीतिक्कमे एकन्तं अनापत्ति एव. अथ नेव सुत्तो न पटिबुद्धो पस्सति, को नाम पस्सति. एवञ्च सति सुपिनस्स अभावोव आपज्जति, न अभावो. कस्मा? यस्मा कपिनिद्दापरेतो पस्सति. वुत्तञ्हेतं – ‘‘मज्झूपगतो, महाराज, कपिनिद्दापरेतो सुपिनं पस्सती’’ति (मि. प. ५.३.५).
कपिनिद्दापरेतोति ¶ मक्कटनिद्दाय युत्तो. यथा हि मक्कटस्स निद्दा लहुपरिवत्ता होति, एवं या निद्दा पुनप्पुनं कुसलादिचित्तवोकिण्णत्ता लहुविपरिवत्ता. यस्सा पवत्तियं पुनप्पुनं भवङ्गतो उत्तरणं होति, ताय युत्तो सुपिनं पस्सति. तेनायं सुपिनो कुसलोपि होति अकुसलोपि अब्याकतोपि. तत्थ सुपिनन्ते चेतियवन्दनधम्मस्सवनधम्मदेसनादीनि करोन्तस्स कुसलो, पाणातिपातादीनि करोन्तस्स अकुसलो, द्वीहि अन्तेहि मुत्तो आवज्जनतदारम्मणक्खणे अब्याकतोति वेदितब्बो. स्वायं दुब्बलवत्थुकत्ता चेतनाय पटिसन्धिं आकड्ढितुं असमत्थो, पवत्ते पन अञ्ञेहि कुसलाकुसलेहि उपत्थम्भितो विपाकं देति.
मणिलक्खणादीसु एवरूपो मणि पसत्थो, एवरूपो अपसत्थो, सामिनो आरोग्यइस्सरियादीनं हेतु होति, न होतीति एवं वण्णसण्ठानादिवसेन मणिआदीनं लक्खणं आदिसन्तीति अत्थो. तत्थ आवुधलक्खणन्ति ठपेत्वा असिआदीनि अवसेसं आवुधं ¶ . इत्थिलक्खणादीनिपि यम्हि कुले इत्थिपुरिसादयो वसन्ति, तस्स वुद्धिहानिवसेनेव वेदितब्बानि. अजलक्खणादीसु पन ‘‘एवरूपानं अजादीनं मंसं खादितब्बं, एवरूपानं न खादितब्ब’’न्ति अयम्पि विसेसो वेदितब्बो.
अपि चेत्थ गोधाय लक्खणे चित्तकम्मपिळन्धनादीसुपि ‘‘एवरूपाय गोधाय सति इदं नाम होती’’ति अयम्पि विसेसो वेदितब्बो. कण्णिकालक्खणं पिळन्धनकण्णिकायपि गेहकण्णिकायपि वसेन वेदितब्बं. कच्छपलक्खणम्पि गोधलक्खणसदिसमेव. मिगलक्खणं सब्बसङ्गाहिकं सब्बचतुप्पदानं लक्खणवसेन वुत्तं. एवं लक्खणपाठका लक्खणं आदिसन्तीति एवं लक्खणसत्थवाचका लक्खणं आदिसन्ति कथेन्ति.
नक्खत्तानीति ¶ कत्तिकादीनि अट्ठवीसति नक्खत्तानि. इमिना नक्खत्तेन घरप्पवेसो कातब्बोति गेहप्पवेसमङ्गलं कातब्बं. मकुटं बन्धितब्बन्ति पसाधनमङ्गलं कातब्बं. वारेय्यन्ति ‘‘इमस्स दारकस्स असुककुलतो असुकनक्खत्तेन दारिकं आनेथा’’ति आवाहकरणञ्च ‘‘इमं दारिकं असुकस्स नाम दारकस्स असुकनक्खत्तेन देथ, एवं एतेसं वुड्ढि भविस्सती’’ति विवाहकरणञ्च वत्वा वारेय्यसङ्खातं आवाहविवाहमङ्गलं कातब्बन्ति आदिसन्ति. बीजनीहारोति बीजानं वप्पत्थाय बहि नीहरणं. ‘‘निहरो’’तिपि ¶ पाळि. मिगवाक्कन्ति इदं सब्बसङ्गाहिकनामं, सब्बसकुणचतुप्पदानं रुतञाणवसेनेव वुत्तं. मिगवाक्कपाठकाति सकुन्तचतुप्पदानं सद्दब्याकरणका. मिगवाक्कं आदिसन्तीति तेसं सद्दं सुत्वा ब्याकरोन्ति. रुतन्ति सद्दं. ‘‘रुद’’न्ति वा पाळि. वस्सितन्ति वाचं. गब्भकरणीयाति विनस्समानस्स गब्भस्स पुन अविनासाय ओसधदानेन गब्भसण्ठानकारका. गब्भो हि वातेन पाणकेहि कम्मुना चाति तीहि कारणेहि विनस्सति. तत्थ वातेन विनस्सन्ते वातविनासनं सीतलं भेसज्जं देति. पाणकेहि विनस्सन्ते पाणकानं पटिकम्मं करोति. कम्मुना विनस्सन्ते पन बुद्धापि पटिबाहितुं न सक्कोन्ति. तस्मा न तं इध गहितं. सालाकियन्ति सलाकवेज्जकम्मं. सल्लकत्तियन्ति सल्लकत्तवेज्जकम्मं. कायतिकिच्छन्ति मूलभेसज्जादीनि योजेत्वा कायतिकिच्छवेज्जकम्मं. भूतियन्ति भूतवेज्जकम्मं. कोमारभच्चन्ति कोमारकवेज्जकम्मं. कुहाति विम्हापका. थद्धाति दारुक्खन्धं विय थद्धसरीरा. लपाति पच्चयपटिबद्धवचनका. सिङ्गिति मण्डनपकतिका. उन्नळाति उग्गतमाननळा. असमाहिताति उपचारप्पनासमाधिविरहिता.
न गण्हेय्यातिआदीसु उद्देसग्गहणवसेन न गण्हेय्य. सज्झायवसेन न उग्गण्हेय्य. चित्ते ¶ ठपनवसेन न धारेय्य. समीपं कत्वा ठपनवसेन न उपधारेय्य. उपपरिक्खावसेन न उपलक्खेय्य. अञ्ञेसं वाचनवसेन नप्पयोजेय्य.
१६३. पेसुणियन्ति ¶ पेसुञ्ञं. सेसनिद्देसो च वुत्तत्थोयेव.
१६४. कयविक्कयेति पञ्चहि सहधम्मिकेहि सद्धिं वञ्चनवसेन वा उदयपत्थनावसेन वा न तिट्ठेय्य. उपवादं भिक्खु न करेय्याति उपवादकरे किलेसे अनिब्बत्तेन्तो अत्तनि परेहि समणब्राह्मणेहि उपवादं न जनेय्य. गामे च नाभिसज्जेय्याति गामे च गिहिसंसग्गादीहि नाभिसज्जेय्य. लाभकम्या जनं न लपयेय्याति लाभकामताय जनं न लपयेय्य.
ये कयविक्कया विनये पटिक्खित्ताति ये दानपटिग्गहणवसेन कयविक्कयसिक्खापदे (पारा. ५९३ आदयो) न वट्टतीति पटिक्खित्ता, इधाधिप्पेतं कयविक्कयं दस्सेतुं ‘‘पञ्चन्नं सद्धिं पत्तं वा चीवरं वा’’तिआदिमाह. तत्थ पञ्चन्नं सद्धिन्ति ¶ पञ्चहि सहधम्मिकेहि सह. पञ्च सहधम्मिका नाम भिक्खुभिक्खुनीसिक्खमानसामणेरसामणेरियो. वञ्चनियं वाति पटिरूपकं दस्सेत्वा वञ्चनियं वा. उदयं वा पत्थयन्तोति वुड्ढिं पत्थेन्तो वा. परिवत्तेतीति परिवत्तनं करोति.
इद्धिमन्तोति इज्झनपभाववन्तो. दिब्बचक्खुकाति दिब्बसदिसञाणचक्खुका. अथ वा दिब्बविहारसन्निस्सयेन लद्धञाणचक्खुका. परचित्तविदुनोति अत्तनो चित्तेन परेसं चित्तजाननका. ते दूरतोपि पस्सन्तीति एकयोजनतोपि योजनसततोपि योजनसहस्सतोपि योजनसतसहस्सतोपि चक्कवाळतोपि द्वेतीणिचत्तारिपञ्चदसवीसतिचत्तालीससहस्सतोपि ततो अतिरेकतोपि चक्कवाळतो पस्सन्ति दक्खन्ति. आसन्नापि न दिस्सन्तीति समीपे ठितापि निसिन्नापि न पञ्ञायन्ति. चेतसापि चित्तं पजानन्तीति अत्तनो चित्तेनापि परेसं चित्तं पजानन्ति. देवतापि खो सन्ति इद्धिमन्तिनियोति देवतापि एवं संविज्जन्ति इज्झनपभाववन्तिनियो. परचित्तविदुनियोति परेसं चित्तं जानन्तियो. ओळारिकेहि वा किलेसेहीति कायदुच्चरितादिकेहि वा उपतापेहि. मज्झिमेहि वाति कामवितक्कादिकेहि वा. सुखुमेहि वाति ञातिवितक्कादिकेहि वा. कायदुच्चरितादयो कम्मपथवसेन ¶ , कामवितक्कादयो वट्टमूलककिलेसवसेन वेदितब्बा.
ञातिवितक्कादीसु ¶ ‘‘मय्हं ञातयो सुखजीविनो सम्पत्तियुत्ता’’ति एवं पञ्चकामगुणसन्निस्सितेन गेहसन्निस्सितपेमेन ञातके आरब्भ उप्पन्नवितक्को ञातिवितक्को. ‘‘मय्हं ञातयो खयं गता वयं गता सद्धा पसन्ना’’ति एवं पवत्तो पन ञातिवितक्को नाम न होति.
‘‘अम्हाकं जनपदो सुभिक्खो सम्पन्नसस्सो’’ति तुट्ठमानसस्स गेहस्सितपेमवसेन उप्पन्नवितक्को जनपदवितक्को. ‘‘अम्हाकं जनपदे मनुस्सा सद्धा पसन्ना खयं गता वयं गता’’ति एवं पवत्तो पन जनपदवितक्को नाम न होति.
अमरत्ताय वितक्को, अमरो वा वितक्कोति अमरवितक्को. तत्थ उक्कुटिकप्पधानादीहि दुक्खे निजिण्णे सम्पराये अत्ता सुखी होति. अमरोति ¶ दुक्करकारिकं करोन्तस्स ताय दुक्करकारिकाय पटिसंयुत्तो वितक्को अमरत्ताय वितक्को नाम. दिट्ठिगतिको पन ‘‘सस्सतं वदेसी’’तिआदीनि पुट्ठो ‘‘एवन्तिपि मे नो, तथातिपि मे नो, अञ्ञथातिपि मे नो, नोतिपि मे नो, नो नोतिपि मे नो’’ति विक्खेपं आपज्जति, तस्स सो दिट्ठिगतपटिसंयुत्तो वितक्को, यथा अमरो नाम मच्छो उदके गहेत्वा मारेतुं न सक्का, इतो चितो च धावति गाहं न गच्छति, एवमेव एकस्मिं पक्खे असण्ठहनतो न मरतीति अमरो नाम होति, तं दुविधम्पि एकतो कत्वा ‘‘अमरवितक्को’’ति वुत्तं.
परानुद्दयतापटिसञ्ञुत्तोति अनुद्दयतापटिरूपकेन गेहस्सितपेमेन पटिसंयुत्तो. उपट्ठाकेसु नन्दकेसु सोचन्तेसु च तेहि सद्धिं दिगुणं नन्दति दिगुणं सोचति, तेसु सुखितेसु दिगुणं सुखितो होति, दुक्खितेसु दिगुणं दुक्खितो होति. उप्पन्नेसु किच्चकरणीयेसु अत्तना वोयोगं आपज्जति. तानि तानि किच्चानि साधेन्तो पञ्ञत्तिं वीतिक्कमति, सल्लेखं कोपेति. यो तस्मिं संसट्ठविहारे तस्मिं वा वोयोगापज्जने गेहस्सितो वितक्को, अयं परानुद्दयतापटिसञ्ञुत्तो वितक्को नाम.
लाभसक्कारसिलोकपटिसञ्ञुत्तोति चीवरादिलाभेन चेव सक्कारेन च कित्तिसद्देन च सद्धिं आरम्मणकरणवसेन पटिसञ्ञुत्तो. अनवञ्ञत्तिपटिसञ्ञुत्तोति ¶ ‘‘अहो वत मं परे न अवजानेय्युं, न सोधेत्वा विसोधेत्वा कथेय्यु’’न्ति एवं अनवञ्ञातभावपत्थनाय सद्धिं उप्पज्जनकवितक्को ¶ . सो तस्मिं ‘‘मा मं परे अवजानिंसू’’ति उप्पन्ने वितक्के पञ्चकामगुणसङ्खातगेहनिस्सितो हुत्वा उप्पन्नवितक्को अनवञ्ञत्तिपटिसञ्ञुत्तो वितक्को.
तत्र तत्र सज्जतीति तेसु तेसु आरम्मणेसु लग्गति. तत्र तत्र गण्हातीति वुत्तप्पकारं आरम्मणं पविसति. बज्झतीति तेहि तेहि आरम्मणेहि सद्धिं बज्झति एकीभवति. अनयब्यसनन्ति तत्थ तत्थ अवड्ढिं विनासं. आपज्जतीति पापुणाति.
आमिसचक्खुकस्साति ¶ चीवरादिआमिसलोलस्स. लोकधम्मगरुकस्साति लोकुत्तरधम्मं मुञ्चित्वा रूपादिलोकधम्ममेव गरुं कत्वा चरन्तस्स. आलपनाति विहारं आगतमनुस्से दिस्वा ‘‘किमत्थाय भोन्तो आगता, किं भिक्खू निमन्तेतुं, यदि एवं गच्छथ, अहं पच्छतो भिक्खू गहेत्वा आगच्छामी’’ति एवं आदितोव लपना. अथ वा अत्तानं उपनेत्वा ‘‘अहं तिस्सो, मयि राजा पसन्नो, मयि असुको च असुको च राजमहामत्तो पसन्नो’’ति एवं अत्तुपनायिका लपनाति आलपना. लपनाति पुट्ठस्स सतो वुत्तप्पकारमेव लपनं.
सल्लपनाति गहपतिकानं उक्कण्ठने भीतस्स ओकासं दत्वा सुट्ठु लपना. उल्लपनाति ‘‘महाकुटुम्बिको महानाविको महादानपती’’ति एवं उद्धं कत्वा लपना. समुल्लपनाति सब्बतो भागेन उद्धं कत्वा लपना. उन्नहनाति ‘‘उपासका पुब्बे ईदिसे काले नवदानं देथ, इदानि किं न देथा’’ति एवं याव ‘‘दस्साम भन्ते, ओकासं न लभामा’’तिआदीनि वदन्ति, ताव उद्धं उद्धं नहना, वेठनाति वुत्तं होति. अथ वा उच्छुहत्थं दिस्वा ‘‘कुतो आभतं उपासका’’ति पुच्छति. उच्छुखेत्ततो भन्तेति. किं तत्थ उच्छु मधुरन्ति. खादित्वा भन्ते जानितब्बन्ति. न उपासका ‘‘भिक्खुस्स उच्छुं देथा’’ति वत्तुं वट्टतीति या एवरूपा निब्बेठेन्तस्सपि निवेठनककथा, सा उन्नहना. सब्बतो भागेन पुनप्पुनं उन्नहना समुन्नहना. उक्काचनाति ¶ ‘‘एतं कुलं मंयेव जानाति, सचे एत्थ देय्यधम्मो उप्पज्जति, मय्हंयेव देती’’ति एवं उक्खिपित्वा काचना उक्काचना, उद्दीपनाति वुत्तं होति. सब्बतो भागेन पन पुनप्पुनं उक्काचना समुक्काचना. अनुप्पियभाणिताति पच्चयवसेन पुनप्पुनं पियवचनभणना. सण्हवाचताति मुदुवचनता. सखिलवाचताति मन्दपमाणयुत्तवचनता सिथिलवचनता वा. सिथिलवाचताति अल्लीयवचनता. अफरुसवाचताति मधुरवचनता.
पुराणं मातापेत्तिकन्ति पुरे उप्पन्नं मातापितूनं सन्तकं. अन्तरहितन्ति पटिच्छन्नं तिरोभूतं ¶ . ञायामीति पाकटो होमि. असुकस्स कुलूपकोति असुकस्स अमच्चस्स कुलपयिरुपासको. असुकायाति असुकाय उपासिकाय. मं उज्झित्वाति मं विस्सज्जित्वा.
१६५. पयुत्तन्ति ¶ चीवरादीहि सम्पयुत्तं, तदत्थं वा पयोजितं. इमिस्सा गाथाय निद्देसो सब्बो हेट्ठा वुत्तनयोव.
१६६. मोसवज्जे न निय्येथाति मुसावादे न निय्येथ.जीवितेनाति जीविकाय.
सठोति असन्तगुणदीपनतो न सम्मा भासिता. सब्बतो भागेन सठो परिसठो. यं तत्थाति यं तस्मिं पुग्गले. सठन्ति असन्तगुणदीपनं केराटियं. सठताति सठाकारो. साठेय्यन्ति सठभावो. कक्करताति पदुमनाळस्स विय अपरामसनक्खमो फरुसभावो. कक्करियन्तिपि तस्सेव वेवचनं. परिक्खत्तता पारिक्खत्तियन्ति पदद्वयेन निखणित्वा ठपितं विय दळ्हकेराटियं वुत्तं. केचि पन ‘‘कक्करताति सम्भावयित्वा वचनं. कक्करियन्ति सम्भावयित्वा वचनभावो. परिक्खत्तताति अलङ्करणाकारो. पारिक्खत्तियन्ति अलङ्करणभावो’’ति अत्थं वण्णयन्ति. इदं वुच्चतीति इदं अत्तनो अविज्जमानगुणप्पकासनलक्खणं साठेय्यं नाम वुच्चति. येन समन्नागतस्स पुग्गलस्स कुच्छिं वा पिट्ठिं वा जानितुं न सक्का.
‘‘वामेन ¶ सूकरो होति, दक्खिणेन अजामिगो;
सरेन नेलको होति, विसाणेन जरग्गवो’’ति. (दी. नि. अट्ठ. २.२९६; विभ. अट्ठ. ८९४) –
एवं वुत्तयक्खसूकरसदिसो होति. अतिमञ्ञतीति अतिक्कमित्वा मञ्ञति.
किं पनायं बहुलाजीवोति अयं पन पुग्गलो को नाम बहुलाजीवको. सब्बं संभक्खेतीति लद्धं सब्बं खादति. अप्पपुञ्ञोति मन्दपुञ्ञो. अप्पेसक्खोति परिवारविरहितो. पञ्ञासम्पन्नोति सम्पन्नपञ्ञो परिपुण्णपञ्ञो. पञ्हं विस्सज्जेतीति पञ्हं कथेति ब्याकरोति.
१६७. सुत्वा रुसितो बहुं वाचं, समणानं वा पुथुजनानन्ति रुसितो घट्टितो परेहि तेसं ¶ समणानं वा खत्तियादिभेदानं वा अञ्ञेसं पुथुजनानं बहुम्पि अनिट्ठं वाचं सुत्वा. न पटिवज्जाति न पटिवदेय्य. किं कारणा? न हि सन्तो पटिसेनिं करोन्ति.
कक्खळेनाति ¶ दारुणेन. सन्तोति निब्बुतकिलेसा. पटिसेनिन्ति पटिसत्तुं. पटिमल्लन्ति पटियोधं. पटिकण्टकन्ति पटिवेरिं. पटिपक्खन्ति किलेसपटिपक्खं, किलेसवसेन सङ्गं न करोन्तीति अत्थो.
१६८. एतञ्च धम्ममञ्ञायाति सब्बमेतं यथावुत्तं धम्मं ञत्वा. विचिनन्ति विचिनन्तो. सन्तीति निब्बुतिं ञत्वाति निब्बुतिं रागादीनं सन्तीति ञत्वा.
समञ्चाति कायसुचरितादिं. विसमञ्चाति कायदुच्चरितादिं. पथञ्चाति दसकुसलकम्मपथं. विपथञ्चाति दसअकुसलकम्मपथं. सावज्जञ्चाति अकुसलञ्च. अनवज्जञ्चाति कुसलञ्च. हीनपणीतकण्हसुक्कविञ्ञूगरहितविञ्ञूपसत्थन्ति इदम्पि कुसलाकुसलमेव. तत्थ कायसुचरितादि समकरणतो समं. कायदुच्चरितादि विसमकरणतो विसमं. दसकुसलकम्मपथा सुगतिगमनपथत्ता पथं. दसअकुसलकम्मपथा सुगतिगमनपटिपक्खत्ता अपायगमनपथत्ता विपथं. अकुसलं सदोसत्ता सावज्जं. कुसलं निद्दोसत्ता अनवज्जं. तथा मोहेन वा दोसमोहेन वा लोभमोहेन वा सम्पयुत्तत्ता हीनं ¶ . अलोभअदोसअमोहसम्पयुत्तत्ता पणीतं. कण्हविपाकत्ता कण्हं. सुक्कविपाकत्ता सुक्कं. बुद्धादीहि विञ्ञूहि गरहितत्ता विञ्ञूगरहितं. तेहि एव थोमितत्ता विञ्ञूपसत्थन्ति ञातब्बं.
१६९. किं कारणा नप्पमज्जेय्य इति चे – अभिभू हि सोति गाथा. तत्थ अभिभूति रूपादीनं अभिभविता. अनभिभूतोति तेहि अनभिभूतो. सक्खिधम्ममनीतिहमद्दसीति पच्चक्खमेव अनीतिहं धम्मं अद्दक्खि. सदा नमस्स’मनुसिक्खेति सदा नमस्सन्तो तिस्सो सिक्खायो सिक्खेय्य.
केहिचि किलेसेहीति केहिचि रागादिउपतापकरेहि किलेसेहि. अभिभोसि नेति ते किलेसे अभिभवि. सेसं सब्बत्थ पाकटमेव.
केवलं पन एत्थ ‘‘चक्खूहि नेव लोलो’’तिआदीहि इन्द्रियसंवरो, ‘‘अन्नानमथो पानान’’न्तिआदीहि सन्निधिपटिक्खेपमुखेन पच्चयपटिसेवनसीलं, मेथुनमोसवज्जपेसुणियादीहि पातिमोक्खसंवरसीलं ¶ , ‘‘आथब्बणं सुपिनं लक्खण’’न्तिआदीहि आजीवपारिसुद्धिसीलं, ‘‘झायी न पादलोलस्सा’’ति इमिना समाधि, ‘‘विचिनं भिक्खू’’ति इमिना पञ्ञा, ‘‘सदा सतो ¶ सिक्खे’’ति इमिना पुन सङ्खेपतो तिस्सोपि सिक्खा, ‘‘अथ आसनेसु सयनेसु, अप्पसद्देसु भिक्खु विहरेय्य, निद्दं न बहुलीकरेय्या’’तिआदीहि सीलसमाधिपञ्ञानं उपकारानुपकारसङ्गण्हनविनोदनानि वुत्तानीति. एवं भगवा निम्मितस्स परिपुण्णपटिपदं वत्वा अरहत्तनिकूटेन देसनं निट्ठापेसि, देसनापरियोसाने पुराभेदसुत्ते (महानि. ८३ आदयो) वुत्तसदिसोयेवाभिसमयो अहोसीति.
सद्धम्मप्पज्जोतिकाय महानिद्देसट्ठकथाय
तुवटकसुत्तनिद्देसवण्णना निट्ठिता.