📜
१५. अत्तदण्डसुत्तनिद्देसवण्णना
१७०. पन्नरसमे ¶ ¶ अत्तदण्डसुत्तनिद्देसे अत्तदण्डा भयं जातन्ति पठमगाथाय अत्थो – यं लोकस्स दिट्ठधम्मिकं वा सम्परायिकं वा भयं जातं, तं सब्बं अत्तदण्डा भयं जातं अत्तनो दुच्चरितकारणा जातं, एवं सन्तेपि जनं पस्सथ मेधगं, इमं साकियादिजनं पस्सथ अञ्ञमञ्ञं मेधगं हिंसकं बाधकन्ति. एवं तं पटिविरुद्धं विप्पटिपन्नं जनं परिभासित्वा अत्तनो सम्मा पटिपत्तिदस्सनेन तस्स संवेगं जनेतुं आह ‘‘संवेगं कित्तयिस्सामि, यथा संविजितं मया’’ति. पुब्बे बोधिसत्तेनेव सताति अधिप्पायो.
तयोति गणनपरिच्छेदो. दण्डाति दुच्चरिता. कायदण्डोति कायदुच्चरितं. वचीदण्डादीसुपि एसेव नयो. तिविधं कायदुच्चरितन्ति पाणातिपातादिकायतो पवत्तं दुट्ठुं चरितं, किलेसपूतिकत्ता वा दुट्ठु चरितन्ति लद्धनामं तिविधं दुच्चरितं कायदुच्चरितं. चतुब्बिधन्ति मुसावादादिचतुब्बिधं. तिविधन्ति अभिज्झादितिविधं. दिट्ठधम्मिकन्ति दिट्ठेव धम्मे इमस्मिंयेव अत्तभावे पटिसंवेदनीयं. सम्परायिकन्ति अनागते अत्तभावे पटिसंवेदनीयं. आगुचारीति पापकारी अपराधकारी. तमेनं राजा परिभासतीति पापकारिं राजा परिभासति, भयं उप्पादेति. दुक्खं दोमनस्सं पटिसंवेदेतीति कायिकं दुक्खं चेतसिकं दोमनस्सं विन्दति. एतं भयं दुक्खं दोमनस्सन्ति एवरूपं भयञ्च दुक्खञ्च दोमनस्सञ्च. कुतो तस्साति ¶ तस्स चोरस्स कुतो उप्पन्नं. अत्तदण्डतो जातन्ति अत्तना कतदुच्चरिततो उप्पन्नं.
अन्तमसोति हेट्ठिमतो. सवचनीयम्पि करोति ‘‘न ¶ ते लब्भा इतो पक्कमितु’’न्ति इतो इमम्हा गामादिना गन्तुं न लब्भा. न सक्का बहि निक्खमितुन्ति पलिबोधं सङ्गं करोति. धनजानिपच्चयापीति धनपरिहानिकारणापि. राजा तस्स विविधा कम्मकारणा कारापेति. कसाहिपि ताळेतीति कसादण्डकेहि पोथेति. वेत्तेहिपि ताळेतीति सकण्टकवेत्तलताहि पोथेति. अड्ढदण्डकेहीतिआदयो हेट्ठा वुत्तनयायेव. सुनखेहिपिखादापेतीति ¶ कतिपयानि दिवसानि आहारे अदत्वा छातसुनखेहि खादापेति. ते मुहुत्तेन अट्ठिकसङ्खलिकमेव करोति. सूले उत्तासेतीति सूलं आरोपेति. राजा इमेसं चतुन्नं दण्डानं इस्सरोति इमासं चतुन्नं आणानं कातुं राजा समत्थो.
सकेन कम्मेनाति सयंकतेन कम्मेन. तमेनं निरयपालाति एत्थ एकच्चे थेरा ‘‘निरयपाला नाम नत्थि, यन्तरूपं विय कम्ममेव कारणं कारेती’’ति वदन्ति. तेसं तं ‘‘अत्थि निरयेसु निरयपालाति, आमन्ता. अत्थि च कारणिका’’तिआदिना नयेन अभिधम्मे (कथा. ८६६ आदयो) पटिसेधितमेव. यथा हि मनुस्सलोके कम्मकारणकारका अत्थि, एवमेव निरयेसु निरयपाला अत्थीति. तत्तं अयोखिलन्ति तिगावुतं अत्तभावं सम्पज्जलिताय लोहपथविया उत्तानकं निपज्जापेत्वा दक्खिणहत्थे तालप्पमाणं अयसूलं पवेसेन्ति, तथा वामहत्थादीसु. यथा च उत्तानकं निपज्जापेत्वा एवं उरेनपि वामपस्सेनपि दक्खिणपस्सेनपि निपज्जापेत्वा तं कम्मकारणं करोन्तियेव.
संवेसेत्वाति जलिताय लोहपथविया तिगावुतं अत्तभावं निपज्जापेत्वा. कुठारीहीति महतीहि गेहच्छादनस्स एकपक्खमत्ताहि कुठारीहि तच्छेन्ति, लोहितं नदी हुत्वा सन्दति, लोहपथवितो जाला उट्ठहित्वा तच्छितट्ठानं गण्हाति, महादुक्खं उप्पज्जति, तच्छन्ता पन सुत्ताहतं करित्वा दारु विय अट्ठंसम्पि छळंसम्पि करोन्ति. वासीहीति महासुप्पपमाणाहि ¶ वासीहि. रथे योजेत्वाति सद्धिं युगयोत्तउपक्खरचक्ककुब्बरपाजनेहि सब्बतो ¶ पज्जलिते रथे योजेत्वा. महन्तन्ति महाकूटागारप्पमाणं. आरोपेन्तीति सम्पज्जलितेहि अयमुग्गरेहि पोथेन्ता आरोपेन्ति. सकिम्पि उद्धन्ति सुपक्कुत्थिताय उक्खलिया पक्खित्ततण्डुलं विय उद्धं अधो तिरियञ्च गच्छति. महानिरयेति अवीचिमहानिरयम्हि.
चतुक्कण्णोति चतुरस्समञ्जूसासदिसो. विभत्तोति चतुद्वारवसेन विभत्तो. भागसो मितोति द्वारवीथीनं वसेन भागे ठपेत्वा ठपेत्वा विभत्तो. परियन्तोति परिक्खित्तो. अयसाति उपरि नवयोजनिकेन अयपत्तेन छादितो. समन्ता योजनसतं फरित्वा तिट्ठतीति एवं फरित्वा तिट्ठति, यथा समन्ता योजनसते ठत्वा ओलोकेन्तस्स अक्खीनि यमकगोळका विय निक्खमन्ति. कदरियातपनाति सब्बेपि ते उस्सदेहि सद्धिं अट्ठ महानिरया कदरिया निच्चं तपन्तीति कदरियातपना. बलवदुक्खताय घोरा. कप्पट्ठिकानं अच्चीनं अत्थिताय अच्चिमन्तो. आसादेतुं घट्टेतुं दुक्करताय दुरासदा. दिट्ठमत्ता वा सुतमत्ता वा लोमानि हंसेन्तीति लोमहंसनरूपा. भीसनताय भिस्मा. भयजननताय पटिभया. सुखाभावेन दुखा.
पुरत्थिमाय ¶ भित्तियातिआदिगाथानं एवं अवीचिनिरयोति परियन्तं कत्वा अयं सङ्खेपत्थो – अग्गिजालानं वा पन सत्तानं वा तेसं दुक्खस्स वा वीचि अन्तरं नत्थि एत्थाति अवीचि. तत्र हि पुरत्थिमादीहि भित्तीहि जालारासि उट्ठहित्वा पापकम्मिनो पुग्गले झापेन्तो पच्छिमादीसु भित्तीसु पटिहञ्ञति पहरति, ता च भित्तियो विनिविज्झित्वा परतो योजनसतं गण्हाति, हेट्ठा उट्ठिता उपरि पटिहञ्ञति, उपरि उट्ठिता हेट्ठा पटिहञ्ञति. एवं तावेत्थ जालानं वीचि नाम नत्थि. तस्स पन अन्तो योजनसतट्ठानं खीरवल्लिपिट्ठस्स पूरितनाळि विय सत्तेहि निरन्तरं पूरितं चतूहि इरियापथेहि पच्चन्तानं सत्तानं पमाणं नत्थि, न च अञ्ञमञ्ञं ब्याबाधेन्ति, सकसकट्ठानेयेव पच्चन्ति. एवमेत्थ सत्तानं वीचि नाम नत्थि. यथा पन जिव्हग्गे छ मधुबिन्दूनि सत्तमस्स तम्बलोहबिन्दुनो अनुदहनबलवताय अब्बोहारिकानि होन्ति, तथा तत्थ ¶ अनुदहनबलवताय सेसा ¶ छ अकुसलविपाकुपेक्खा अब्बोहारिका होन्ति, दुक्खमेव निरन्तरं पञ्ञायति. एवमेत्थ दुक्खस्स वीचि नाम नत्थि. निरस्सादट्ठेन निरयो.
तत्थ सत्ता महालुद्दाति तस्मिं निब्बत्ता सत्ता महन्ता लुद्दा. महाकिब्बिसकारिनोति महन्तदारुणकम्मकारिनो. अच्चन्तपापकम्मन्ताति एकंसेन पापकम्मिनो. पच्चन्ति न च मिय्यरेति छन्नं जालानमन्तरे पच्चन्ति, न च मिय्यन्ति. जातवेदसमो कायोति तेसं सरीरं अग्गिसदिसं. तेसं निरयवासिनन्ति तेसं पापकम्मानं निरयवासीनं. पस्स कम्मानं दळ्हत्तन्ति पापकम्मानं थिरभावं ओलोकेहि. न भस्मा होति नपी मसीति छारिकापि न होति अङ्गारोपि. पुरत्थिमेनाति यदा तं द्वारं अपारुतं होति, अथ तदभिमुखा धावन्ति, तेसं तत्थ छविआदीनि झायन्ति. द्वारसमीपं पत्तानञ्च तेसं तं पीधीयति, पच्छिमं अपारुतं विय खायति. एस नयो सब्बत्थ. अभिनिक्खमितासा तेति निरया निक्खमितुं आसा एतेसन्ति निक्खमितासा. मोक्खगवेसिनोति मुञ्चनुपायं एसन्ता गवेसन्तापि. न ते ततो निक्खमितुं, लभन्ति कम्मपच्चयाति ते सत्ता निरयतो निक्खमनद्वारं पापकम्मपच्चया नाधिगच्छन्ति. तेसञ्च पापकम्मन्तं, अविपक्कं कतं बहुन्ति तेसञ्च सत्तानं लामकं दारुणकम्मं अविपाकं बहुविधं नानप्पकारं अदिन्नविपाकं कतं उपचितं अत्थि.
संवेगन्ति विनिलनं. उब्बेगन्ति ठितट्ठानतो गमनं. उत्रासन्ति उब्बेजनं असन्निट्ठानं. भयन्ति चित्तुत्रासनं. पीळनन्ति घट्टनं. घट्टनन्ति पीळाकरणं. उपद्दवन्ति ईतिं. उपसग्गन्ति रुन्धनं.
१७१. इदानि ¶ यथानेन संविजितं, तं पकारं दस्सेन्तो ‘‘फन्दमान’’न्तिआदिमाह. तत्थ फन्दमानन्ति तण्हादिट्ठीहि कम्पमानं. अप्पोदकेति अप्पे उदके. अञ्ञमञ्ञेहि ब्यारुद्धे ¶ दिस्वाति नानासत्ते च अञ्ञमञ्ञेहि सद्धिं विरुद्धे दिस्वा. मं भयमाविसीति मं भयं पविट्ठं.
किलेसफन्दनाय फन्दमानन्ति रागादिकिलेसचलनाय चलमानं. पयोगोति कायवचीमनोपयोगो.
विरुद्धाति विरोधमापन्ना. पटिविरुद्धाति पटिमुखं हुत्वा विरोधमापन्ना, सुट्ठु विरुद्धा वा. आहताति कोधेन आहता पहता. पच्चाहताति ¶ पटिमल्ला हुत्वा आहता. आघातिताति घट्टिता. पच्चाघातिताति विसेसेन घट्टिता. पाणीहिपि उपक्कमन्तीति हत्थेहिपि पहरन्ति.
१७२. समन्तमसारो लोकोति निरयं आदिं कत्वा समन्ततो लोको असारो निच्चसारादिरहितो. दिसा सब्बा समेरिताति सब्बा दिसा अनिच्चताय कम्पिता. इच्छं भवनमत्तनोति अत्तनो ताणं इच्छन्तो. नाद्दसासिं अनोसितन्ति किञ्चि ठानं जरादीहि अनज्झावुट्ठं नाद्दक्खिन्ति.
असारोति न सारो, सारविरहितो वा. निस्सारोति सब्बेन सब्बं सारविरहितो. सारापगतोति सारतो अपगतो. निच्चसारसारेन वाति सततसारसङ्खातेन सारेन वा. उपरिपदद्वयेपि एसेव नयो. ये पुरत्थिमाय दिसाय सङ्खाराति ये पुरत्थिमाय दिसाय पच्चयेहि सङ्गम्म समागम्म कता सङ्खारा. तेपि एरिताति तेपि सङ्खारा कम्पिता. समेरिताति सम्मा कम्पिता. चलिताति चलनं गता. घट्टिताति उदयब्बयेन पीळिता. अनिच्चतायाति हुत्वा अभावताय. जातिया अनुगताति निब्बत्तिया अनुपविट्ठा. जराय अनुसटाति परिपक्कताय अनुपत्थटा. ब्याधिना अभिभूताति चातुविसमेन उप्पन्नब्याधिना अज्झोत्थटा. मरणेन अब्भाहताति मच्चुना अभिआहता पहता. अताणाति रक्खविरहिता. अलेणाति लेणविरहिता. असरणाति नत्थि एतेसं सरणन्ति असरणा. असरणीभूताति सयं सरणकिच्चं न करोन्तीति असरणीभूता.
अत्तनो भवनन्ति निद्देसपदस्स उद्देसपदं. ताणन्ति पालनं. लेणन्ति लेणट्ठानं. सरणन्ति ¶ दुक्खनासनं. गतिन्ति पतिट्ठं. परायनन्ति परं अयनं. अज्झोसितंयेव ¶ अद्दसन्ति जरादीहि मद्दितंयेव अद्दक्खिं. सब्बं योब्बञ्ञन्ति योब्बनभावो योब्बञ्ञं, सचेतनानं सब्बं योब्बञ्ञं. जराय ओसितन्ति परिपाकाय जराय अवसितं मद्दितं. एवं सब्बत्थ.
१७३. ओसाने त्वेव ब्यारुद्धे, दिस्वा मे अरती अहूति योब्बञ्ञादीनं ओसानेयेव अन्तगमके एव विनासके एव जरादीहि ब्यारुद्धे आहतचित्ते ¶ सत्ते दिस्वा अरति मे अहोसि. अथेत्थ सल्लन्ति अथ एतेसु सत्तेसु रागादिसल्लं. हदयस्सितन्ति चित्तनिस्सितं.
योब्बञ्ञं जरा ओसापेतीति जरा अत्थङ्गमेति विनासेति. एवं सब्बत्थ.
१७४. ‘‘कथं आनुभावं सल्ल’’न्ति चे? येन सल्लेन ओतिण्णोति गाथा. तत्थ दिसा सब्बा विधावतीति सब्बा दुच्चरितदिसापि पुरत्थिमादिदिसापि विदिसापि धावति. तमेव सल्लमब्बुय्ह, न धावति न सीदतीति तमेव सल्लं उद्धरित्वा ता च दिसा न धावति, चतुरोघे च न सीदति.
अञ्ञाणन्तिआदीसु ञाणदस्सनपटिपक्खतो अञ्ञाणं अदस्सनं. अभिमुखो हुत्वा धम्मेन न समेति न समागच्छतीति अनभिसमयो. अनुरूपतो धम्मे बुज्झतीति अनुबोधो. तप्पटिपक्खताय अननुबोधो. अनिच्चादीहि सद्धिं योजेत्वा न बुज्झतीति असम्बोधो. असन्तं असमञ्च बुज्झतीतिपि असम्बोधो. चतुसच्चधम्मं न पटिविज्झतीति अप्पटिवेधो. रूपादीसु एकधम्मम्पि अनिच्चादिसामञ्ञतो न सङ्गण्हातीति असङ्गाहणा. तमेव धम्मं न परियोगाहतीति अपरियोगाहणा. न समं पेक्खतीति असमपेक्खना. धम्मानं सभावं पति न अपेक्खतीति अपच्चवेक्खणा.
कुसलाकुसलकम्मेसु विपरीतवुत्तिया सभावगहणाभावेन वा एकम्पि कम्मं एतस्स पच्चक्खं नत्थि, सयं वा कस्सचि धम्मस्स पच्चक्खकरणं नाम न होतीति अपच्चक्खकम्मं. यं एतस्मिं अनुप्पज्जमाने चित्तसन्तानं मेज्झं भवेय्य सुचि वोदानं, तं दुट्ठुं मेज्झं इमिनाति दुम्मेज्झं. बालानं भावो बाल्यं. मुय्हतीति मोहो. बलवतरो मोहो पमोहो. समन्ततो ¶ मुय्हतीति सम्मोहो. विज्जाय पटिपक्खभावतो न विज्जाति अविज्जा. ओघयोगत्थो वुत्तोयेव. थामगतट्ठेन अनुसेतीति अनुसयो. चित्तं परियुट्ठाति अभिभवतीति परियुट्ठानं. हितग्गहणाभावेन हिताभिमुखं गन्तुं न सक्कोति अञ्ञदत्थु लङ्गतियेवाति लङ्गी, खञ्जतीति ¶ अत्थो. दुरुग्घाटनट्ठेन वा लङ्गी. यथा हि महापलिघसङ्खाता लङ्गी दुरुग्घाटा होति, एवमयम्पि लङ्गी वियाति लङ्गी. सेसं उत्तानत्थमेव.
या ¶ एवरूपा कङ्खाति एत्थ कङ्खनवसेन कङ्खा. कङ्खं आनयतीति कङ्खायना. पुरिमकङ्खा हि उत्तरकङ्खं आनयति नाम. आकारवसेन वा एतं वुत्तं. कङ्खासमङ्गिचित्तं कङ्खाय आयितत्ता कङ्खायितं नाम. तस्स भावो कङ्खायितत्तं. विमतीति विगता मति विमति. विचिकिच्छाति विगता चिकिच्छा विचिकिच्छा, सभावं वा विचिनन्तो किच्छति किलमति एतायाति विचिकिच्छा. सा संसयलक्खणा, कम्पनरसा, अनिच्छयपच्चुपट्ठाना, अनेकंसग्गाहपच्चुपट्ठाना वा, अयोनिसोमनसिकारपदट्ठाना, पटिपत्तिया अन्तरायकराति दट्ठब्बा.
कम्पनट्ठेन द्विधा एळयतीति द्वेळ्हकं. पटिपत्तिनिवारणेन द्विधापथो वियाति द्वेधापथो. ‘‘निच्चं वा इदं अनिच्चं वा’’तिआदिपवत्तिया एकस्मिं आकारे सण्ठातुं असमत्थताय समन्ततो सेतीति संसयो. एकंसं गहेतुं असमत्थताय न एकंसग्गाहोति अनेकंसग्गाहो. निच्छेतुं असक्कोन्ती आरम्मणतो ओसक्कतीति आसप्पना. ओगाहितुं असक्कोन्ती परिसमन्ततो सप्पतीति परिसप्पना. परियोगाहितुं असमत्थताय अपरियोगाहणा. निच्छयवसेन आरम्मणे पवत्तितुं असमत्थताय छम्भितत्तं चित्तस्स, थद्धभावोति अत्थो. विचिकिच्छा हि उप्पज्जित्वा चित्तं थद्धं करोति, यस्मा पन सा उप्पज्जमाना आरम्मणं गहेत्वा मनं विलिखन्ती विय, तस्मा मनोविलेखोति वुत्ता.
विद्धोति सल्लेन लद्धप्पहारो. फुट्ठोति घट्टितो. परेतोति पीळितो. धावतीति पुरतो गच्छति. विधावतीति अनेकविधेन ¶ गच्छति. सन्धावतीति वेगेन धावति. संसरतीति इतो चितो च चरति.
अचेलकोति निच्चोलो, नग्गोति अत्थो. मुत्ताचारोति विसट्ठाचारो, उच्चारकम्मादीसु लोकियकुलपुत्ताचारेन विरहितो ठितकोव उच्चारं करोति, पस्सावं करोति, खादति भुञ्जति. हत्थापलेखनोति हत्थे पिण्डम्हि ठिते जिव्हाय हत्थं अपलिखति, उच्चारं वा कत्वा हत्थम्हियेव दण्डकसञ्ञी हुत्वा हत्थेन अपलिखति. ते किर दण्डकं ‘‘सत्तो’’ति पञ्ञपेन्ति. भिक्खागहणत्थं ‘‘एहि भदन्ते’’ति वुत्तो न एतीति न एहिभदन्तिको. तेन हि ‘‘तिट्ठ ¶ भदन्ते’’ति वुत्तोपि न ¶ तिट्ठतीति न तिट्ठभदन्तिको. तदुभयम्पि किर सो ‘‘एतस्स वचनं कतं भविस्सती’’ति न करोति.
अभिहटन्ति पुरेतरं गहेत्वा आहटं भिक्खं. उद्दिस्सकतन्ति ‘‘इदं तुम्हे उद्दिस्स कत’’न्ति एवं आरोचितं भिक्खं. न निमन्तनन्ति ‘‘असुकं नाम कुलं वा वीथिं वा गामं वा पविसेय्याथा’’ति एवं निमन्तितभिक्खम्पि न सादियति न गण्हाति. न कुम्भिमुखाति कुम्भितो उद्धरित्वा दिय्यमानं भिक्खं न गण्हाति. न कळोपिमुखाति कळोपीति उक्खलि वा पच्छि वा, ततोपि न गण्हाति. कस्मा? कुम्भिकळोपियो मं निस्साय कटच्छुना पहारं लभन्तीति. न एळकमन्तरन्ति उम्मारं अन्तरं करित्वा दिय्यमानं न गण्हाति. कस्मा? अयं मं निस्साय अन्तरकरणं लभतीति. दण्डमुसलेसुपि एसेव नयो.
न द्विन्नन्ति द्वीसु भुञ्जमानेसु एकस्मिं उट्ठाय देन्ते न गण्हाति. कस्मा? कबळन्तरायो होतीति. न गब्भिनियातिआदीसु पन ‘‘गब्भिनिया कुच्छियं दारको किलमती’’ति, पायन्तिया दारकस्स खीरन्तरायो होती’’ति, ‘‘पुरिसन्तरगताय रतिअन्तरायो होती’’ति न गण्हाति. न संकित्तीसूति संकित्तेत्वा कतभत्तेसु. दुब्भिक्खसमये किर अचेलकसावका अचेलकानमत्थाय ततो ततो तण्डुलादीनि समादपेत्वा भत्तं पचन्ति, उक्कट्ठो अचेलको ततोपि न पटिग्गण्हाति. न यत्थ साति यत्थ सुनखो ‘‘पिण्डं लभिस्सामी’’ति उपट्ठितो होति, तत्थ तस्स अदत्वा आहटं न गण्हाति. कस्मा? एतस्स पिण्डन्तरायो होतीति. सण्डसण्डचारिनीति समूहसमूहचारिनी ¶ . सचे हि अचेलकं दिस्वा ‘‘इमस्स भिक्खं दस्सामा’’ति मनुस्सा भत्तगेहं पविसन्ति, तेसु च पविसन्तेसु कळोपिमुखादीसु निलीना मक्खिका उप्पतित्वा सण्डसण्डा चरन्ति. ततो आहटं भिक्खं न गण्हाति. कस्मा? मं निस्साय मक्खिकानं गोचरन्तरायो जातोति. थुसोदकन्ति सब्बसस्ससम्भारेहि कतं सोवीरकं. एत्थ च सुरापानमेव सावज्जं, अयं पन सब्बेसुपि सावज्जसञ्ञी.
एकागारिकोति यो एकस्मिंयेव गेहे भिक्खं लभित्वा निवत्तति. एकालोपिकोति यो एकेनेव आलोपेन यापेति. द्वागारिकादीसुपि एसेव नयो. एकिस्सापि दत्तियाति एकाय दत्तिया. दत्ति नाम एका खुद्दकपाति होति, यत्थ अग्गभिक्खं पक्खिपित्वा ठपेन्ति. एकाहिकन्ति ¶ एकदिवसन्तरिकं. अड्ढमासिकन्ति अड्ढमासन्तरिकं. परियायभत्तभोजनन्ति वारभत्तभोजनं ¶ , एकाहवारेन द्वीहवारेन सत्ताहवारेन अड्ढमासवारेनाति एवं दिवसवारेन आभतं भत्तभोजनं.
साकभक्खोतिआदीनि वुत्तत्थानेव. उब्भट्ठकोति उद्धं ठितको. उक्कुटिकप्पधानमनुयुत्तोति उक्कुटिकं वीरियं अनुयुत्तो. गच्छन्तोपि उक्कुटिकोव हुत्वा उप्पतित्वा उप्पतित्वा गच्छति. कण्टकापस्सयिकोति अयकण्टके वा पकतिकण्टके वा भूमियं कोट्टेत्वा तत्थ चम्मं अत्थरित्वा ठानचङ्कमादीनि करोति. सेय्यन्ति सयन्तोपि तत्थेव सेय्यं कप्पेति. फलकसेय्यन्ति रुक्खफलके सेय्यं. थण्डिलसेय्यन्ति थण्डिले उच्चे भूमिट्ठाने सेय्यं. एकपस्सयिकोति एकपस्सेनेव सयति. रजोजल्लधरोति सरीरं तेलेन मक्खेत्वा रजुट्ठानट्ठाने तिट्ठति, अथस्स सरीरे रजोजल्लं लग्गति, तं धारेति. यथासन्थतिकोति लद्धं आसनं अकोपेत्वा यदेव लभति, तत्थेव निसीदनसीलो. वेकटिकोति विकटखादनसीलो, विकटन्ति गूथं वुच्चति. अपानकोति पटिक्खित्तसीतुदकपानो. सायं ततियं अस्साति सायततियकं. पातो मज्झन्हिके सायन्ति दिवसस्स तिक्खत्तुं ‘‘पापं ¶ पवाहेस्सामी’’ति उदकोरोहनानुयोगं अनुयुत्तो विहरति.
ते सल्ले अभिसङ्खरोतीति ते रागादिसत्तसल्ले अभिनिब्बत्तेति. अभिसङ्खरोन्तोति अभिनिब्बत्तेन्तो. सल्लाभिसङ्खारवसेनाति सल्लाभिनिब्बत्तापनकारणा. पुरत्थिमं दिसं धावतीति पुरिमं दिसं गच्छति. ते सल्लाभिसङ्खारा अप्पहीनाति एते रागादिसल्ला पयोगा नप्पहीना. सल्लाभिसङ्खारानं अप्पहीनत्ताति सल्लपयोगानं अप्पहीनभावेन. गतिया धावतीति गतियं धावति. गतिया गतिन्ति गतितो गतिं.
न सीदतीति न निमुज्जति. न संसीदतीति न समन्ततो मुज्जति. न ओसीदतीति न ओसक्कति. न अवसीदतीति न पच्चोसक्कति. न अवगच्छतीति न हेट्ठा गच्छति.
१७५. एवं महानुभावेन सल्लेन ओतिण्णेसु च सत्तेसु – तत्थ सिक्खानुगीयन्ति, यानि लोके गधितानीति गाथा. तस्सत्थो – ये लोके ¶ पञ्च कामगुणा पटिलाभाय गिज्झन्तीति कत्वा ‘‘गधितानी’’ति वुच्चन्ति, चिरकालसेवितत्ता वा ‘‘गधितानी’’ति वुच्चन्ति. तत्थ तं निमित्तं हत्थिसिक्खादिका अनेका सिक्खा कथीयन्ति, उग्गय्हन्ति वा. पस्सथ याव समत्थो वायं लोको, यतो पण्डितो कुलपुत्तो तेसु वा गधितेसु तासु वा सिक्खासु ¶ अधिमुत्तो न सिया, अञ्ञदत्थु अनिच्चादिदस्सनेन निब्बिज्झ सब्बसो कामे. अत्तनो निब्बानमेव सिक्खेति.
पटिविज्झित्वाति ञाणेन निक्खमेत्वा वा निब्बिज्झित्वा वा.
१७६. इदानि यथा निब्बानाय सिक्खितब्बं, तं दस्सेन्तो ‘‘सच्चो सिया’’तिआदिमाह. तत्थ सच्चोति वाचासच्चेन ञाणसच्चेन मग्गसच्चेन च समन्नागतो. रित्तपेसुणोति पहीनपेसुणो. वेविच्छन्ति मच्छरियं.
१७७. निद्दं तन्दिं सहे थीनन्ति पचलायिकञ्च कायालसियञ्च चित्तालसियञ्चाति इमे तयो धम्मे अभिभवेय्य. निब्बानमानसोति निब्बाननिन्नचित्तो.
कायस्स अकल्यताति खन्धत्तयसङ्खातस्स नामकायस्स गिलानभावो. गिलानो हि अकल्लकोति वुच्चति. विनयेपि (पारा. १५१) वुत्तं – ‘‘नाहं, भन्ते, अकल्लको’’ति. अकम्मञ्ञताति कायगेलञ्ञसङ्खातो ¶ अकम्मञ्ञताकारो. मेघो विय आकासं कायं ओनय्हतीति ओनाहो. सब्बतो भागेन ओनाहो परियोनाहो. अब्भन्तरे समोरुन्धतीति अन्तोसमोरोधो. मेधतीति मिद्धं, अकम्मञ्ञभावेन विहिंसतीति अत्थो. सुपन्ति तेनाति सुप्पं. अक्खिदलादीनं पचलभावं करोतीति पचलायिका. सुप्पना सुप्पितत्तन्ति आकारभावनिद्देसा. ओलीयनाति ओलीयनाकारो. दुतियं उपसग्गवसेन वड्ढितं. लीनन्ति अविप्फारिकताय पटिकुटिकं. इतरे द्वे आकारभावनिद्देसा. थिनन्ति सप्पिपिण्डो विय अविप्फारिकताय घनभावेन ठितं. थियनाति आकारनिद्देसो. थियितस्स भावो थियितत्तं, अविप्फारवसेन थद्धताति अत्थो.
सब्बसङ्खारधातुयाति ¶ निब्बाननिन्नमानसो सब्बतेभूमिकसङ्खातधातुया. चित्तं पटिवापेत्वाति चित्तं निवत्तापेत्वा. एतं सन्तन्ति एतं निब्बानं. किलेससन्तताय सन्तं. अतप्पकट्ठेन पणीतं.
न पण्डिता उपधिसुखस्स हेतूति दब्बजातिका कामसुखस्स कारणा दानानि न देन्ति. कामञ्च ते उपधिपरिक्खयायाति एकंसेन ते पण्डिता कामक्खयाय कामक्खेपनत्थं दानानि देन्ति ¶ . अपुनब्भवायाति निब्बानत्थाय. झानानि भावेन्तीति पठमज्झानादीनि वड्ढेन्ति. पुनब्भवायाति पुनब्भवकारणा. ते पण्डिता निब्बानं अभिमुखं हुत्वा दानं ददन्ति.
१७८. साहसाति रत्तस्स रागचरितादिभेदा साहसाकारणा. निद्देसो उत्तानत्थोयेव.
१७९. पुराणं नाभिनन्देय्याति अतीतं रूपादिं नाभिनन्देय्य. नवेति पच्चुप्पन्ने. हीयमानेति विनस्समाने. आकासं न सितो सियाति तण्हानिस्सितो न भवेय्य. तण्हा हि रूपादीनं आकासनतो ‘‘आकासो’’ति वुच्चति.
वेमानेति ¶ अभवमाने. विगच्छमानेति अपगच्छमाने.
‘‘आकासती’’ति ‘‘आकस्सती’’ति च दुविधो पाठो.
१८०. किं कारणा आकासं न सितो सियाति चे? गेधं ब्रूमीति गाथा. तस्सत्थो – अहञ्हि इमं आकाससङ्खातं तण्हं रूपादीसु गिज्झनतो गेधं ब्रूमि ‘‘गेधो’’ति वदामि. किञ्च भिय्यो – अवहननट्ठेन ‘‘ओघो’’ति च आजवनट्ठेन ‘‘आजव’’न्ति च ‘‘इदं मय्हं, इदं मय्ह’’न्ति जप्पकारणतो ‘‘जप्पन’’न्ति च दुम्मुञ्चनट्ठेन ‘‘आरम्मण’’न्ति च कम्पकरणट्ठेन ‘‘कम्पन’’न्ति च ब्रूमि, एसाव लोकस्स पलिबोधट्ठेन दुरतिक्कमनीयट्ठेन च ‘‘कामपङ्को दुरच्चयो’’ति.
आजवन्ति आपटिसन्धितो जवति धावतीति आजवं, वट्टमूलताय पुनब्भवे पटिसन्धिदानतण्हायेतं अधिवचनं. जप्पनन्ति पत्थना, तण्हायेतं अधिवचनं. आरम्मणम्पि वुच्चति तण्हाति रूपादीसु आरम्मणेसु उप्पन्नतण्हा मुच्चितुं असक्कुणेय्यट्ठेन आरम्मणाति कथीयति. कामपङ्कोति ओसीदनट्ठेन कललं. कद्दमोति सङ्गट्ठेन कद्दमो. तापनट्ठेन किलेसो ¶ . निय्यासं विय लग्गापनट्ठेन पलिपो. रुन्धित्वा धारणट्ठेन पलिरोधो. एवमेतं गेधादिपरियायं आकासं अनिस्सितो.
१८१. सच्चा अवोक्कमन्ति गाथा. तस्सत्थो – पुब्बे वुत्ता तिविधापि सच्चा अवोक्कमं मोनेय्यपत्तिया मुनीति सङ्खं गतो निब्बानथले तिट्ठति ब्राह्मणो, स वेएवरूपो सब्बानि आयतनानि निस्सज्जित्वा ‘‘सन्तो’’ति वुच्चति. निद्देसे वत्तब्बं नत्थि.
१८२. किञ्च ¶ भिय्यो – स वे विद्वाति गाथा. तत्थ ञत्वा धम्मन्ति अनिच्चादिनयेन सङ्खतधम्मं अञ्ञाय. सम्मा सो लोके इरियानोति असम्माइरियनकरानं किलेसानं पहाना सम्मा सो लोके इरियमानो.
१८३. एवं ¶ अपिहेन्तो च – योध कामेति गाथा. तत्थ सङ्गन्ति सत्तविधं सङ्गं यो अच्चतरि. नाज्झेतीति न अभिज्झायति.
१८४. तस्मा तुम्हेसुपि यो एवरूपो होतुं इच्छति, तं वदामि – यं पुब्बेति गाथा. तत्थ यं पुब्बेति अतीते सङ्खारे आरब्भ उप्पज्जनधम्मं किलेसजातं अतीतं कम्मञ्च. पच्छा ते माहु किञ्चनन्ति अनागतेपि सङ्खारे आरब्भ उप्पज्जनधम्मं रागादिकिञ्चनं मा अहु. मज्झे चे नो गहेस्ससीति पच्चुप्पन्नरूपादिधम्मेपि न गहेस्ससि चे. एवं उपसन्तो चरिस्ससि.
अबीजं करोहीति मग्गञाणेन न बीजं करोहि. रागकिञ्चनन्ति रागफन्दनं. दोसकिञ्चनादीसुपि एसेव नयो.
१८५. एवं अरहत्तप्पत्तिं दस्सेत्वा इदानि अरहतो थुतिवसेन इतो परा गाथायो अभासि. तत्थ सब्बसोति गाथाय ममायितन्ति ममत्तकरणं. ‘‘मम इद’’न्ति गहितं वा वत्थु. असता च न सोचतीति अविज्जमानकारणा असन्तकारणा न सोचति. न जीयतीति जानिं नाधिगच्छति.
अहु ¶ वत मेति मय्हं अहोसि वत. तं वत मे नत्थीति यं अतीते अहोसि, तं मय्हं इदानि न सन्ति. सिया वत मेति यं मय्हं भविस्सति, तं वताहं न लभामीति इदानि अहं एकंसेन न पापुणामि.
१८६. किञ्च भिय्यो – यस्स नत्थीति गाथा. तत्थ किञ्चनन्ति किञ्चि रूपादिधम्मजातं.
अभिसङ्खतन्ति कम्मेन सङ्खरितं. अभिसञ्चेतयितन्ति चित्तेन रासिकतं. अविज्जाय त्वेवाति अविज्जाय तु एव. असेसविरागनिरोधाति विरागसङ्खातेन मग्गेन निरवसेसनिरोधा.
सुञ्ञतो ¶ लोकं अवेक्खस्सूति अवसवत्तिसल्लक्खणवसेन वा तुच्छसङ्खारसमनुपस्सनवसेन वाति द्वीहाकारेहि सुञ्ञतो लोकं पस्स. अत्तानुदिट्ठिं ऊहच्चाति सक्कायदिट्ठिं उद्धरित्वा. एवं मच्चुतरो सियाति एवं मरणस्स ¶ तरणो भवेय्य. एवं लोकं अवेक्खन्तन्ति एवं खन्धलोकं पस्सन्तं. मच्चुराजा न पस्सतीति मरणराजा न ओलोकेति न दक्खति.
नाञ्ञं पत्थयते किञ्चीति अञ्ञं अप्पमत्तकम्पि न पत्थयति न पिहयति. अञ्ञत्र अप्पटिसन्धियाति निब्बानं ठपेत्वा. ‘‘अञ्ञत्रप्पटिसन्धिया’’ति एकपदं कत्वापि पठन्ति.
१८७. किञ्च भिय्यो – अनिट्ठुरीति गाथा. तत्थ अनिट्ठुरीति अनिस्सुकी. ‘‘अनिट्ठरी’’तिपि केचि पठन्ति. सब्बधी समोति सब्बत्थ समो, उपेक्खकोति अधिप्पायो. किं वुत्तं होति? यो सो ‘‘नत्थि मे’’ति न सोचति, तमहं अविकम्पिनं पुग्गलं पुट्ठो समानो अनिट्ठुरी अननुगिद्धो, अनेजो सब्बधी समोति इमं तस्मिं पुग्गले चतुब्बिधं आनिसंसं ब्रूमीति.
निट्ठुरियोति इस्सुकी. निट्ठुरभावो निट्ठुरियं, तं निस्साय एत्तकम्पि नत्थीति खेळपातन्ति अत्थो. निट्ठुरियकम्मन्ति निट्ठुरियकरणं. गहट्ठो वा हि गहट्ठं भिक्खु वा भिक्खुं निस्साय वसन्तो अप्पमत्तकेनेव कुज्झित्वा तं निस्साय एत्तकम्पि नत्थीति खेळं पातेत्वा पादेन मद्दन्तो विय निट्ठुरियं नाम करोति. तस्स तं कम्मं ‘‘निट्ठुरियकम्म’’न्ति वुच्चति. इस्साति सभावनिद्देसो ¶ . ततो परा द्वे आकारभावनिद्देसा. इतरत्तयं परियायवचनं. लक्खणादितो पनेसा परसम्पत्तीनं उसूयनलक्खणा इस्सा; तत्थ च अनभिरतिरसा; ततो विमुखभावपच्चुपट्ठाना; परसम्पत्तिपदट्ठाना.
लाभेपि न इञ्जतीति पच्चयलाभे न चलति. अलाभेपीति पच्चयानं अलाभेपि.
१८८. किञ्च भिय्यो – अनेजस्साति गाथा. तत्थ निसङ्खतीति पुञ्ञाभिसङ्खारादीसु यो कोचि सङ्खारो. सो हि यस्मा निसङ्खरियति, निसङ्खरोति वा, तस्मा ‘‘निसङ्खती’’ति वुच्चति. वियारम्भाति विविधा पुञ्ञाभिसङ्खारादिका आरम्भा. खेमं पस्सति सब्बधीति सब्बत्थ अभयमेव पस्सति.
आरम्भाति ¶ कम्मानं पठमारम्भा. वियारम्भाति उपरूपरि ¶ विविधआरम्भनवसेन वीरियारम्भा. तीसु भवेसु पटिसन्धिजनककम्मानं एतं अधिवचनं. तस्मा वियारम्भा आरतो.
१८९. एवं पस्सन्तो न समेसूति गाथा. तत्थ न वदतेति ‘‘सदिसोहमस्मी’’तिआदिना मानवसेन समेसुपि अत्तानं न वदति ओमेसुपि उस्सेसुपि. नादेति न निरस्सतीति रूपादीसु कञ्चि धम्मं न गण्हाति न निस्सज्जति. सेसं सब्बत्थ तत्थ तत्थ वुत्तनयत्ता पाकटमेव. एवं अरहत्तनिकूटेनेव देसनं निट्ठापेसीति.
सद्धम्मप्पज्जोतिकाय महानिद्देसट्ठकथाय
अत्तदण्डसुत्तनिद्देसवण्णना निट्ठिता.