📜

३. दुट्ठट्ठकसुत्तनिद्देसवण्णना

१५. दुट्ठट्ठके पठमगाथायं ताव तत्थ वदन्तीति भगवन्तं भिक्खुसङ्घञ्च उपवदन्ति. दुट्ठमनापि एके, अथोपि वे सच्चमनाति एकच्चे दुट्ठचित्ता, एकच्चे तथसञ्ञिनोपि हुत्वा तित्थिया तुट्ठचित्ता, ये तेसं सुत्वा सद्दहिंसु, ते सच्चमनाति अधिप्पायो. वादञ्च जातन्ति एतं अक्कोसवादं उप्पन्नं. मुनि नो उपेतीति अकारकताय च अकुप्पनताय च बुद्धमुनि न उपेति. तस्मा मुनी नत्थि खिलो कुहिञ्चीति तेन कारणेन अयं मुनि, रागादिखिलेहि नत्थि खिलो कुहिञ्चीति वेदितब्बो.

दुट्ठमनाति उप्पन्नेहि दोसेहि दूसितचित्ता. विरुद्धमनाति तेहि किलेसेहि कुसलस्स द्वारं अदत्वा आवरितचित्ता. पटिविरुद्धमनाति उपसग्गवसेन पदं वड्ढितं. आहतमनाति पटिघेन आहतं चित्तं एतेसन्ति आहतमना. पच्चाहतमनाति उपसग्गवसेनेव. आघातितमनाति विहिंसावसेन आघातितं मनं एतेसन्ति आघातितमना. पच्चाघातितमनाति उपसग्गवसेनेव. अथ वा ‘‘कोधवसेन दुट्ठमना, उपनाहवसेन पदुट्ठमना, मक्खवसेन विरुद्धमना, पळासवसेन पटिविरुद्धमना, दोसवसेन आहतपच्चाहतमना, ब्यापादवसेन आघातितपच्चाघातितमना. पच्चयानं अलाभेन दुट्ठमना पदुट्ठमना, अयसेन विरुद्धमना पटिविरुद्धमना, गरहेन आहतपच्चाहतमना, दुक्खवेदनासमङ्गीभावेन आघातितपच्चाघातितमना’’ति एवमादिना नयेन एके वण्णयन्ति. उपवदन्तीति गरहं उप्पादेन्ति. अभूतेनाति असंविज्जमानेन.

सद्दहन्ताति पसादवसेन सद्धं उप्पादेन्ता. ओकप्पेन्ताति गुणवसेन ओतरित्वा अवकप्पयन्ता. अधिमुच्चन्ताति सम्पसादनवसेन सन्निट्ठानं कत्वा तेसं कथं अधिवासेन्ता. सच्चमनाति तच्छमना. सच्चसञ्ञिनोति तच्छसञ्ञिनो. तथमनाति अविपरीतमना. भूतमनाति भूतत्थमना. याथावमनाति निच्चलमना. अविपरीतमनाति निच्छयमना. तत्थ ‘‘सच्चमना सच्चसञ्ञिनो’’ति सच्चवादिगुणं, ‘‘तथमना तथसञ्ञिनो’’ति सच्चसद्धागुणं, ‘‘भूतमना भूतसञ्ञिनो’’ति ठितगुणं, ‘‘याथावमना याथावसञ्ञिनो’’ति पच्चयिकगुणं, ‘‘अविपरीतमना अविपरीतसञ्ञिनो’’ति अविसंवादगुणं कथितन्ति ञातब्बं.

परतोघोसोति अञ्ञेसं सन्तिका उप्पन्नसद्दो. अक्कोसोति जातिआदीसु दससु अक्कोसेसु अञ्ञतरो. यो वादं उपेतीति यो पुग्गलो उपवादं उपगच्छति. कारको वाति कतदोसो वा. कारकतायाति दोसस्स कतभावेन वुच्चमानोति कथियमानो. उपवदियमानोति दोसं उपवज्जमानो. कुप्पतीति कोपं करोति.

खीलजाततापिनत्थीति चित्तबन्धभावचित्तकचवरभावसङ्खातं पटिघखिलं जातं अस्साति खिलजातो, तस्स भावो खिलजातता, तापि नत्थि न सन्ति. पञ्चपि चेतोखिलाति कामे अवीतरागो, काये अवीतरागो, रूपे अवीतरागो, यावदत्थं उदरावदेहकं भुञ्जित्वा सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तो विहरति, अञ्ञतरं देवनिकायं पणिधाय ब्रह्मचरियं चरति ‘‘इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा देवो वा भविस्सामि, देवञ्ञतरो वा’’ति (म. नि. १.१८६) एवरूपा पञ्चपि चित्तस्स बन्धभावकचवरभावसङ्खाता चेतोखिला नत्थि.

१६. इमञ्च गाथं वत्वा भगवा आनन्दत्थेरं पुच्छि – ‘‘एवं खुंसेत्वा वम्भेत्वा वुच्चमाना भिक्खू, आनन्द, किं वदन्ती’’ति, ‘‘न किञ्चि भगवा’’ति. ‘‘न, आनन्द, ‘अहं सीलवा’ति सब्बत्थ तुण्ही भवितब्बं. लोके हि नाभासमानं जानन्ति, मिस्सं बालेहि पण्डित’’न्ति (सं. नि. २.२४१) वत्वा ‘‘भिक्खू, आनन्द, ते मनुस्से एवं पटिचोदेन्तू’’ति धम्मदेसनत्थाय ‘‘अभूतवादी निरयं उपेती’’ति (ध. प. ३०६; उदा. ३८; इतिवु. ४८; सु. नि. ६६६) इमं गाथं अभासि. थेरो तं उग्गहेत्वा भिक्खू आह – ‘‘मनुस्सा तुम्हेहि इमाय गाथाय पटिचोदेतब्बा’’ति. भिक्खू तथा अकंसु. पण्डितमनुस्सा तुण्ही अहेसुं. राजापि राजपुरिसे सब्बत्थ पेसेत्वा येसं धुत्तानं लञ्जं दत्वा तित्थिया तं मारापेसुं, ते गहेत्वा निग्गय्ह तं पवत्तिं ञत्वा तित्थिये परिभासि. मनुस्सापि तित्थिये दिस्वा लेड्डुना हनन्ति, पंसुना ओकिरन्ति ‘‘भगवतो अयसं उप्पादेसु’’न्ति. आनन्दत्थेरो तं दिस्वा भगवतो आरोचेसि, भगवा थेरस्स इमं गाथमभासि ‘‘सकञ्हि दिट्ठिं…पे… वदेय्या’’ति.

तस्स अत्थो – यायं दिट्ठि तित्थियजनस्स ‘‘सुन्दरिं मारेत्वा समणानं सक्यपुत्तियानं अवण्णं पकासेत्वा एतेनुपायेन लद्धं सक्कारं सादियिस्सामा’’ति सो तं दिट्ठिं कथं अतिक्कमेय्य? अथ खो सो अयसो तमेव तित्थियजनं पच्चागतो तं दिट्ठिं अच्चेतुं असक्कोन्तं. यो वा सस्सतादिवादी, सोपि सकं दिट्ठिं कथमच्चयेय्य, तेन दिट्ठिछन्देन अनुनीतो ताय च दिट्ठिरुचिया निविट्ठो, अपि च खो पन सयं समत्तानि पकुब्बमानो अत्तनाव परिपुण्णानि तानि दिट्ठिगतानि करोन्तो यथा जानेय्य, तथेव वदेय्याति.

अवण्णंपकासयित्वाति अगुणं पाकटं कत्वा. सक्कारन्ति चतुन्नं पच्चयानं सक्कच्चकरणं. सम्मानन्ति चित्तेन बहुमाननं. पच्चाहरिस्सामाति एतं लाभादिं निब्बत्तेस्साम. एवंदिट्ठिकाति एवंलद्धिका. यथा तं ‘‘लाभादिं निब्बत्तेस्सामा’’ति एवं अयं लद्धि तेसं अत्थि, तथा ‘‘अत्थि मे वुत्तप्पकारो धम्मो’’ति एतेसं खमति चेव रुच्चति च, एवंसभावमेव वा तेसं चित्तं ‘‘अत्थि मे चित्त’’न्ति. तदा तेसं दिट्ठि वा, दिट्ठिया सह खन्ति वा, दिट्ठिखन्तीहि सद्धिं रुचि वा, दिट्ठिखन्तिरुचीहि सद्धिं लद्धि वा, दिट्ठिखन्तिरुचिलद्धीहि सद्धिं अज्झासयो वा, दिट्ठिखन्तिरुचिलद्धिअज्झासयेहि सद्धिं अधिप्पायो वा होतीति दस्सेन्तो ‘‘एवंदिट्ठिका…पे… एवंअधिप्पाया’’ति आह. सकं दिट्ठिन्ति अत्तनो दस्सनं. सकं खन्तिन्ति अत्तनो सहनं. सकं रुचिन्ति अत्तनो रुचिं. सकं लद्धिन्ति अत्तनो लद्धिं. सकं अज्झासयन्ति अत्तनो अज्झासयं. सकं अधिप्पायन्ति अत्तनो भावं. अतिक्कमितुन्ति समतिक्कमितुं. अथ खो स्वेव अयसोति सो एव अयसो एकंसेन. ते पच्चागतोति तेसं पतिआगतो. तेति सामिअत्थे उपयोगवचनं.

अथ वाति अत्थन्तरदस्सनं. सस्सतोति निच्चो धुवो. लोकोति अत्तभावो. इदमेव सच्चं, मोघमञ्ञन्ति इदं एव तच्छं तथं, अञ्ञं तुच्छं. समत्ताति सम्पुण्णा. समादिन्नाति सम्मा आदिन्ना. गहिताति उपगन्त्वा गहिता.

परामट्ठाति सब्बाकारेन परामसित्वा गहिता. अभिनिविट्ठाति विसेसेन लद्धप्पतिट्ठा. असस्सतोति वुत्तविपरियायेन वेदितब्बो.

अन्तवाति सअन्तो. अनन्तवाति वुद्धिअनन्तवा. तं जीवन्ति सो जीवो, लिङ्गविपल्लासो कतो. जीवोति च अत्तायेव. तथागतोति सत्तो, ‘‘अरह’’न्ति एके. परं मरणाति मरणतो उद्धं, परलोकेति अत्थो. न होति तथागतो परं मरणाति मरणतो उद्धं न होति. होति च न च होति तथागतो परं मरणाति मरणतो उद्धं होति च न होति च. नेव होति न न होति तथागतो परं मरणाति उच्छेदवसेन नेव होति, तक्किकवसेन न न होति.

सकायदिट्ठियातिआदयो करणवचनं. अल्लीनोति एकीभूतो.

सयं समत्तं करोतीति अत्तना ऊनभावं मोचेत्वा सम्मा अत्तं समत्तं करोति. परिपुण्णन्ति अतिरेकदोसं मोचेत्वा सम्पुण्णं. अनोमन्ति हीनदोसं मोचेत्वा अलामकं. अग्गन्ति आदिं. सेट्ठन्ति पधानं निद्दोसं. विसेसन्ति जेट्ठकं . पामोक्खन्ति अधिकं. उत्तमन्ति विसेसं न हेट्ठिमं. पवरं करोतीति अतिरेकेन उत्तमं करोति. अथ वा ‘‘आसयदोसमोचनेन अग्गं, संकिलेसदोसमोचनेन सेट्ठं, उपक्किलेसदोसमोचनेन विसेसं, पमत्तदोसमोचनेन पामोक्खं, मज्झिमदोसमोचनेन उत्तमं, उत्तममज्झिमदोसमोचनेन पवरं करोती’’ति एवमेके वण्णयन्ति. अयं सत्था सब्बञ्ञूति अयं अम्हाकं सत्था सब्बजाननवसेन सब्बञ्ञू. अयं धम्मो स्वाक्खातोति अयं अम्हाकं धम्मो सुट्ठु अक्खातो. अयं गणो सुप्पटिपन्नोति अयं अम्हाकं गणो सुट्ठु पटिपन्नो. अयं दिट्ठि भद्दिकाति अयं अम्हाकं लद्धि सुन्दरा. अयं पटिपदा सुपञ्ञत्ताति अयं अम्हाकं पुब्बभागा अत्तन्त पादिपटिपदा सुट्ठु पञ्ञत्ता. अयं मग्गो निय्यानिकोति अयं अम्हाकं निय्यामोक्कन्तिको मग्गो निय्यानिकोति सयं समत्तं करोति.

कथेय्य ‘‘सस्सतो लोको’’ति. भणेय्य ‘‘इदमेव सच्चं मोघमञ्ञ’’न्ति. दीपेय्य ‘‘अन्तवा लोको’’ति. वोहरेय्य नानाविधेन गण्हापेय्य ‘‘होति च न च होती’’ति.

१७. अथ राजा सत्ताहच्चयेन तं कुणपं छड्डापेत्वा सायन्हसमयं विहारं गन्त्वा भगवन्तं अभिवादेत्वा आह – ‘‘ननु, भन्ते, ईदिसे अयसे उप्पन्ने मय्हम्पि आरोचेतब्बं सिया’’ति? एवं वुत्ते भगवा ‘‘न, महाराज, ‘अहं सीलवा गुणसम्पन्नो’ति परेसं आरोचेतुं अरियानं पटिरूप’’न्ति वत्वा तस्सा अट्ठुप्पत्तिया ‘‘यो अत्तनो सीलवतानीति अवसेसगाथायो अभासि.

तत्थ सीलवतानीति पातिमोक्खादीनि सीलानि, आरञ्ञिकादीनि धुतङ्गवतानि च. अनानुपुट्ठोति अपुच्छितो. पावाति वदति. अनरियधम्मं कुसला तमाहु, यो आतुमानं सयमेव पावाति यो एवं अत्तानं सयमेव वदति, तस्स तं वादं ‘‘अनरियधम्मो एसो’’ति कुसला एवं कथेन्ति.

अत्थि सीलञ्चेव वतञ्चाति सीलनट्ठेन सीलञ्चेव अत्थि, समादानट्ठेन वतञ्च अत्थि, वतं न सीलन्ति वुत्तत्थेन वतं अत्थि, तं न सीलं. कतमन्ति कथेतुकम्यतापुच्छा. इध भिक्खु सीलवातिआदयो वुत्तनया एव. संवरट्ठेनाति संवरणट्ठेन, वीतिक्कमद्वारं पिदहनट्ठेन. समादानट्ठेनाति तं तं सिक्खापदं सम्मा आदानट्ठेन. आरञ्ञिकङ्गन्ति अरञ्ञे निवासो सीलं अस्साति आरञ्ञिको, तस्स अङ्गं आरञ्ञिकङ्गं. पिण्डपातिकङ्गन्ति भिक्खासङ्खातानं परआमिसपिण्डानं पातो पिण्डपातो, परेहि दिन्नानं पिण्डानं पत्ते निपतनन्ति वुत्तं होति. तं पिण्डपातं उञ्छति तं तं कुलं उपसङ्कमन्तो गवेसतीति पिण्डपातिको, पिण्डाय वा पतितुं वतमेतस्साति पिण्डपाती. पतितुन्ति चरितुं. पिण्डपाती एव पिण्डपातिको, तस्स अङ्गं पिण्डपातिकङ्गं. अङ्गन्ति कारणं वुच्चति. तस्मा येन समादानेन सो पिण्डपातिको होति, तस्सेतं अधिवचनन्ति वेदितब्बं. एतेनेव नयेन रथिकासुसानसङ्कारकूटादीनं यत्थ कत्थचि पंसूनं उपरि ठितत्ता अब्भुग्गतट्ठेन तेसु पंसुकूलमिवाति पंसुकूलं. अथ वा पंसु विय कुच्छितभावं उलतीति पंसुकूलं, कुच्छितभावं गच्छतीति वुत्तं होति. एवं लद्धनिब्बचनस्स पंसुकूलस्स धारणं पंसुकूलं, पंसुकूलं सीलमस्साति पंसुकूलिको, पंसुकूलिकस्स अङ्गं पंसुकूलिकङ्गं. सङ्घाटिउत्तरासङ्गअन्तरवासकसङ्खातं तिचीवरं सीलमस्साति तेचीवरिको, तेचीवरिकस्स अङ्गं तेचीवरिकङ्गं. सपदानचारिकङ्गन्ति दानं वुच्चति अवखण्डनं, अपेतं दानतो अपदानं, अनवखण्डनन्ति अत्थो. सह अपदानेन सपदानं, अवखण्डनविरहितं, अनुघरन्ति वुत्तं होति. सपदानं चरितुं इदमस्स सीलन्ति सपदानचारी, सपदानचारीयेव सपदानचारिको, तस्स अङ्गं सपदानचारिकङ्गं. खलुपच्छाभत्तिकङ्गन्ति खलूति पटिसेधनत्थे निपातो. पवारितेन सता पच्छा लद्धं भत्तं पच्छाभत्तं नाम, तस्स पच्छाभत्तस्स भोजनं पच्छाभत्तभोजनं, तस्मिं पच्छाभत्तभोजने पच्छाभत्तसञ्ञं कत्वा पच्छाभत्तं सीलमस्साति पच्छाभत्तिको, न पच्छाभत्तिको खलुपच्छाभत्तिको, समादानवसेन पटिक्खित्तातिरित्तभोजनस्सेतं नामं, तस्स अङ्गं खलुपच्छाभत्तिकङ्गं . नेसज्जिकङ्गन्ति सयनं पटिक्खिपित्वा निसज्जाय विहरितुं सीलमस्साति नेसज्जिको, तस्स अङ्गं नेसज्जिकङ्गं. यथासन्थतिकङ्गन्ति यदेव सन्थतं यथासन्थतं, ‘‘इदं तुय्हं पापुणाती’’ति एवं पठमं उद्दिट्ठसेनासनस्सेतं अधिवचनं. तस्मिं यथासन्थते विहरितुं सीलमस्साति यथासन्थतिको, तस्स अङ्गं यथासन्थतिकङ्गं. सब्बानेव पनेतानि तेन तेन समादानेन धुतकिलेसत्ता धुतस्स भिक्खुनो अङ्गानि, किलेसधुननतो वा धुतन्ति लद्धवोहारं ञाणं अङ्गं एतेसन्ति धुतङ्गानि. अथ वा धुतानि च तानि पटिपक्खानं धुननतो अङ्गानि च पटिपत्तियातिपि धुतङ्गानि. एवं तावेत्थ अत्थतो विञ्ञातब्बो विनिच्छयो. सब्बानेव चेतानि समादानचेतनालक्खणानि. वुत्तम्पि चेतं –

‘‘यो समादियति, सो पुग्गलो. येन समादियति, चित्तचेतसिका एते धम्मा. या समादानचेतना, तं धुतङ्गं. यं पटिक्खिपति, तं वत्थु’’न्ति (विसुद्धि. १.२३).

सब्बानेव च लोलुप्पविद्धंसनरसानि, निल्लोलुप्पभावपच्चुपट्ठानानि, अप्पिच्छतादिअरियधम्मपदट्ठानानि. एवमेत्थ लक्खणादीहि विनिच्छयो वेदितब्बो.

वीरियसमादानम्पीति वीरियग्गहणम्पि. कामन्ति एकंसत्थे निपातो. तचो च न्हारु चाति छवि च न्हारुवल्लियो च. अट्ठि चाति सब्बा अट्ठियो च. अवसिस्सतूति तिट्ठतु. उपसुस्सतु मंसलोहितन्ति सब्बं मंसञ्च लोहितञ्च सुक्खतु. ‘‘तचो’’ति एकं अङ्गं, ‘‘न्हारू’’ति एकं, ‘‘अट्ठी’’ति एकं, ‘‘उपसुस्सतु मंसलोहित’’न्ति एकं अङ्गं. यं तन्ति उपरि वत्तब्बपदेन सम्बन्धो. पुरिसथामेनाति पुरिसस्स कायिकेन बलेन, बलेनाति ञाणबलेन. वीरियेनाति चेतसिकञाणवीरियतेजेन. परक्कमेनाति परं परं ठानं अक्कमनेन उस्साहप्पत्तवीरियेन. पत्तब्बन्ति यं तं पापुणितब्बं. न तं अपापुणित्वाति तं पत्तब्बं अप्पत्वा. वीरियस्स सण्ठानं भविस्सतीति वुत्तप्पकारस्स वीरियस्स सिथिलत्तं ओसीदनं न भविस्सति. ‘‘पट्ठान’’न्तिपि पाठो, अयमेवत्थो. चित्तं पग्गण्हातीति चित्तं उस्साहं गण्हापेति. पदहतीति पतिट्ठापेति.

नासिस्सन्ति न खादिस्सामि न भुञ्जिस्सामि. न पिविस्सामीति यागुपानादीनि न पिविस्सामि. विहारतो न निक्खमेति सेनासनतो बहि न निक्खमेय्यं. नपि पस्सं निपातेस्सन्ति पस्सं मञ्चे वा पीठे वा भूमियं वा कटसन्थरके वा पातनं ठपनं न करिस्सामि. तण्हासल्ले अनूहतेति तण्हासङ्खाते कण्डे अनुद्धटे, अविगतेति अत्थो.

इमं पल्लङ्कन्ति समन्ततो आभुजितं ऊरुबद्धासनं. न भिन्दिस्सामीति न विजहिस्सामि. याव मे न अनुपादायाति चतूहि उपादानेहि गहणं अग्गहेत्वा. आसवेहीति कामासवादीहि चतूहि आसवेहि. विमुच्चिस्सतीति समुच्छेदविमुत्तिया न मुच्चिस्सति. न तावाहं इमम्हा आसना वुट्ठहिस्सामीति आदिं कत्वा याव रुक्खमूला निक्खमिस्सामीति ओकासवसेन वुत्ता. इमस्मिञ्ञेव पुब्बण्हसमयं अरियधम्मं आहरिस्सामीति आदिं कत्वा याव गिम्हेति कालवसेन वुत्ता. पुरिमे वयोखन्धेतिआदयो वयवसेन वुत्ता. तत्थ आसना न वुट्ठहिस्सामीति निसिन्नासना न उट्ठहिस्सामि. अड्ढयोगाति निकुण्डगेहा. पासादाति दीघपासादा. हम्मियाति मुण्डच्छदनगेहा. गुहायाति पंसुगुहाय. लेणाति मरियादछिन्नच्छिद्दा पब्बतलेणा. कुटियाति उल्लित्तादिकुटिया. कूटागाराति कण्णिकं आरोपेत्वा कतगेहतो. अट्टाति द्वारट्टालका. माळाति वट्टगेहा. उद्दण्डो नाम एको पतिस्सयविसेसो. ‘‘तिछदनगेहो’’तिपि एके. उपट्ठानसालाति सन्निपातसाला भोजनसाला वा. मण्डपादयो पाकटायेव. अरियधम्मन्ति अनवज्जधम्मं, अरियानं वा बुद्धपच्चेकबुद्धबुद्धसावकानं धम्मं. आहरिस्सामीति मम चित्तसमीपं आनयिस्सामि सीलेन. समाहरिस्सामीति विसेसेन आनयिस्सामि समाधिना. अधिगच्छिस्सामीति पटिलाभवसेन गमिस्सामि तदङ्गेन. फस्सयिस्सामीति फुसिस्सामि मग्गेन. सच्छिकरिस्सामीति पच्चक्खं करिस्सामि फलेन. अथ वा सोतापत्तिमग्गेन आहरिस्सामि. सकदागामिमग्गेन समाहरिस्सामि, अनागामिमग्गेन अधिगच्छिस्सामि, अरहत्तमग्गेन फस्सयिस्सामि, पच्चवेक्खणेन सच्छिकरिस्सामि. द्वीसुपि नयेसु फस्सयिस्सामीति नामकायेन निब्बानं फुसिस्सामीति अत्थो.

अपुट्ठोति मूलपदं, तस्स अपुच्छितोति अत्थो. अपुच्छितोति अजानापितो. अयाचितोति अनायाचितो. अनज्झेसितोति अनाणापितो , ‘‘न इच्छितो’’ति एके. अपसादितोति न पसादापितो. पावदतीति कथयति. अहमस्मीति अहं अस्मि भवामि. जातिया वाति खत्तियब्राह्मणजातिया वा. गोत्तेन वाति गोतमादिगोत्तेन वा. कोलपुत्तियेन वाति कुलपुत्तभावेन वा. वण्णपोक्खरताय वाति सरीरसुन्दरताय वा. धनेन वाति धनसम्पत्तिया वा. अज्झेनेन वाति अज्झायकरणेन वा. कम्मायतनेन वाति कम्ममेव कम्मायतनं, तेन कम्मायतनेन, कसिगोरक्खकम्मादिना वा. सिप्पायतनेन वाति धनुसिप्पादिना वा. विज्जाट्ठानेन वाति अट्ठारसविज्जाट्ठानेन वा. सुतेन वाति बहुस्सुतगुणेन वा. पटिभानेन वाति कारणाकारणपटिभानसङ्खातञाणेन वा. अञ्ञतरञ्ञतरेन वा वत्थुनाति जातिआदीनं एकेकेन वत्थुना वा.

उच्चा कुलाति खत्तियब्राह्मणकुला, एतेन जातिगोत्तमहत्तं दीपेति. महाभोगकुलाति गहपतिमहासालकुला, एतेन अड्ढमहत्तं दीपेति. उळारभोगकुलाति अवसेसवेस्सादिकुला, एतेन पहूतजातरूपरजतादिं दीपेति. चण्डालापि हि उळारभोगा होन्ति. ञातोति पाकटो. यस्सस्सीति परिवारसम्पन्नो. सुत्तन्तिकोति सुत्तन्ते नियुत्तो. विनयधरोति विनयपिटकधरो. धम्मकथिकोति आभिधम्मिको. आरञ्ञिकोतिआदयो धुतङ्गपुब्बङ्गमपटिपत्तिदस्सनत्थं वुत्ता. पठमस्स झानस्स लाभीतिआदयो रूपारूपअट्ठसमापत्तियो दस्सेत्वा पटिवेधदस्सनवसेन वुत्ता. पावदतीति मूलपदं. कथेतीति ‘‘पिटकाचरियोस्मी’’ति कथयति. भणतीति ‘‘धुतङ्गिकोम्ही’’ति पाकटं करोति. दीपयतीति ‘‘रूपज्झानं लाभीम्ही’’ति परिदीपयति. वोहरतीति ‘‘अरूपज्झानं लाभीम्ही’’ति वाक्यभेदं करोति.

खन्धकुसलाति पञ्चसु खन्धेसु सलक्खणसामञ्ञलक्खणेसु छेका, ञाततीरणपहानवसेन कुसलाति अत्थो. धातुआयतनपटिच्चसमुप्पादादीसुपि एसेव नयो. निब्बानकुसलाति निब्बाने छेका. अनरियानन्ति न अरियानं. एसो धम्मोति एसो सभावो. बालानन्ति अपण्डितानं. असप्पुरिसानन्ति न सोभनपुरिसानं. अत्ताति अत्तानं.

१८. सन्तोति रागादिकिलेसूपसमेन सन्तो. तथा अभिनिब्बुतत्तो. इति’हन्ति सीलेसु अकत्थमानोति ‘‘अहमस्मि सीलसम्पन्नो’’तिआदिना नयेन इति सीलेसु अकत्थमानो, सीलनिमित्तं अत्तुपनायिकं वाचं अभासमानोति वुत्तं होति. तमरियधम्मं कुसला वदन्तीति तस्स तं अकत्थनं ‘‘अरियधम्मो एसो’’ति बुद्धादयो खन्धादिकुसला वदन्ति. यस्सुस्सदा नत्थि कुहिञ्चि लोकेति यस्स खीणासवस्स रागादयो सत्तुस्सदा कुहिञ्चि लोके नत्थि. तस्स तं अकत्थनं ‘‘अरियधम्मो एसो’’ति एवं कुसला वदन्तीति सम्बन्धो.

सन्तोति मूलपदं. रागस्स समितत्ताति रञ्जनलक्खणस्स रागस्स समितभावेन. दोसादीसुपि एसेव नयो. विज्झातत्ताति सब्बपरिळाहानं झापितत्ता. निब्बुतत्ताति सब्बसन्तापानं निब्बापितभावेन. विगतत्ताति सब्बाकुसलाभिसङ्खारानं विगतभावेन दूरभावेन. पटिपस्सद्धत्ताति सब्बाकारेन अभब्बुप्पत्तिकभावेन. सत्तन्नंधम्मानं भिन्नत्ता भिक्खूति उपरि वत्तब्बानं सत्तधम्मानं भिन्दित्वा ठितभावेन भिक्खु. सक्कायदिट्ठिविचिकिच्छासीलब्बतपरामासोति इमे तयो किलेसा सोतापत्तिमग्गेन भिन्ना, रागो दोसोति इमे द्वे किलेसा ओळारिका सकदागामिमग्गेन भिन्ना, ते एव अणुसहगता अनागामिमग्गेन भिन्ना, मोहो मानोति इमे द्वे किलेसा अरहत्तमग्गेन भिन्ना. अवसेसे किलेसे दस्सेतुं ‘‘भिन्नास्स होन्ति पापका अकुसला धम्मा’’ति आह. संकिलेसिकाति किलेसपच्चया. पोनोभविकाति पुनब्भवदायिका. सदराति किलेसदरथा एत्थ सन्तीति सदरा. ‘‘सद्दरा’’तिपि पाठो, सहदरथाति अत्थो. दुक्खविपाकाति फलकाले दुक्खदायिका. आयतिं जातिजरामरणियाति अनागते जातिजरामरणस्स पच्चया.

पज्जेनकतेन अत्तनाति गाथाय अयं पिण्डत्थो – यो अत्तना भावितेन मग्गेन परिनिब्बानं गतो, किलेसपरिनिब्बानं पत्तो, परिनिब्बानगतत्ता एव च वितिण्णकङ्खो, विपत्तिसम्पत्तिहानिवुद्धिउच्छेदसस्सतअपुञ्ञपुञ्ञप्पभेदं भवञ्च विभवञ्च विप्पहाय मग्गवासं वुसितवा खीणपुनब्भवोति एतेसं थुतिवचनानं अरहो सो भिक्खूति.

इतिहन्ति, इदहन्तीति दुविधो पाठो. इतीति पदसन्धिआदयो सन्धाय ‘‘इदह’’न्ति पाठं न रोचेन्ति. तत्थ इतीति यं वुत्तं. पदसन्धीति पदानं सन्धि पदसन्धि, पदघटनन्ति अत्थो. पदसंसग्गोति पदानं एकीभावो. पदपारिपूरीति पदानं परिपूरणं द्विन्नं पदानं एकीभावो. अक्खरसमवायोति एकीभूतोपि अपरिपुण्णोपि होति, अयं न एवं. अक्खरानं समवायो सन्निपातो होतीति दस्सनत्थं ‘‘अक्खरसमवायो’’ति आह. ब्यञ्जनसिलिट्ठताति ब्यञ्जनसमुच्चयो पदमीति वुत्तानं ब्यञ्जनानं अत्थब्यञ्जनानं अत्थब्यत्तिकारणानं वा मधुरभावत्ता पाठस्स मुदुभावो. पदानुपुब्बतामेतन्ति पदानं अनुपुब्बभावो पदानुपुब्बता, पदपटिपाटिभावोति अत्थो. मेतन्ति एतं. कतमन्ति चे? इतीति इदं. मेतन्ति एत्थ म-कारो पदसन्धिवसेन वुत्तो. कत्थी होतीति ‘‘अहमस्मि सीलसम्पन्नो’’ति अत्तानं उक्कंसेत्वा कथनसीलो होति. कत्थतीति वुत्तनयेन कथयति. विकत्थतीति विविधा कथयति. कत्थनाति कथना. आरतोति दूरतो रतो. विरतोति ठानसङ्कन्तिवसेन विगतभावेन रतो. पटिविरतोति ततो निवत्तित्वा सब्बाकारेन वियुत्तो हुत्वा रतो. तत्थ पिसाचं विय दिस्वा पलातो आरतो. हत्थिम्हि मद्दन्ते विय परिधावित्वा गतो विरतो. योधसम्पहारं विय पोथेत्वा मद्देत्वा गतो पटिविरतो.

खीणासवस्साति खीणकिलेसासवस्स. कम्मुस्सदोति पुञ्ञाभिसङ्खारअपुञ्ञाभिसङ्खारआनेञ्जाभिसङ्खारसङ्खातानं कम्मानं उस्सदो उस्सन्नता. यस्सिमेति यस्स खीणासवस्स इमे उस्सदा.

१९. एवं खीणासवपटिपत्तिं दस्सेत्वा इदानि दिट्ठिगतिकानं तित्थियानं पटिपत्तिञ्च दस्सेन्तो आह ‘‘पकप्पिता सङ्खता’’ति. तत्थ पकप्पिताति परिकप्पिता. सङ्खताति पच्चयाभिसङ्खता. यस्साति यस्स कस्सचि दिट्ठिगतिकस्स. धम्माति दिट्ठियो. पुरक्खताति पुरतो कता. सन्तीति संविज्जन्ति. अवीवदाताति अवोदाता. यदत्तनि पस्सति आनिसंसं, तं निस्सितो कुप्पपटिच्चसन्तिन्ति यस्सेते दिट्ठिधम्मा ‘पुरक्खता अवोदाता सन्ति, सो एवंविधो यस्मा अत्तनि तस्सा दिट्ठिया दिट्ठधम्मिकञ्च सक्कारादिं, सम्परायिकञ्च गतिविसेसादिं आनिसंसं सम्पस्सति, तस्मा तञ्च आनिसंसं, तञ्च कुप्पताय च पटिच्चसमुप्पन्नताय च सम्मुतिसन्तिताय च कुप्पपटिच्चसन्तिसङ्खातं दिट्ठिं निस्सितो च होति. सो तं निस्सितत्ता अत्तानं वा उक्कंसेय्य, परे वा वम्भेय्य अभूतेहिपि गुणदोसेहि.

सङ्खताति मूलपदं. सङ्खताति पच्चयेहि समागन्त्वा कता. उपसग्गवसेन पदं वड्ढितं. अभिसङ्खताति पच्चयेहि अभिकता. सण्ठपिताति पच्चयवसेनेव सम्मा ठपिता. अनिच्चाति हुत्वा अभावेन. पटिच्चसमुप्पन्नाति वत्थारम्मणं पटिच्च उप्पन्ना. खयधम्माति कमेन खयसभावा. वयधम्माति पवत्तिवसेन परिहायनसभावा. विरागधम्माति अनिवत्ती हुत्वा विगच्छनसभावा. निरोधधम्माति निरुज्झनसभावा, अनुप्पत्तिधम्मा हुत्वा निरुज्झनसभावाति अत्थो. दिट्ठिगतिकस्साति द्वासट्ठिदिट्ठियो गहेत्वा ठितपुग्गलस्स.

पुरेक्खाराति पुरे कता. तण्हाधजोति उस्सापितट्ठेन तण्हाधजो, तण्हापटाका अस्स अत्थीति तण्हाधजो. पुरेचारिकट्ठेन तण्हा एव केतु अस्साति तण्हाकेतु. तण्हाधिपतेय्योति छन्दाधिपतिवसेन, तण्हा अधिपतितो आगताति वा तण्हाधिपतेय्यो, तण्हाधिपति वा एतस्स अत्थीति तण्हाधिपतेय्यो. दिट्ठिधजादीसुपि एसेव नयो. अवोदाताति अपरिसुद्धा. संकिलिट्ठाति सयं किलिट्ठा. संकिलेसिकाति तपनीया.

द्वे आनिसंसे पस्सतीति द्वे गुणे दक्खति. दिट्ठधम्मिकञ्च आनिसंसन्ति इमस्मिंयेव अत्तभावे पच्चक्खधम्मानिसंसञ्च. सम्परायिकन्ति परलोके पत्तब्बं आनिसंसञ्च. यंदिट्ठिको सत्था होतीति सत्था यथालद्धिको भवति. तंदिट्ठिका सावका होन्तीति तस्स वचनं सुणन्ता सावकापि तथालद्धिका होन्ति. सक्करोन्तीति सक्कारप्पत्तं करोन्ति. गरुं करोन्तीति गरुकारप्पत्तं करोन्ति. मानेन्तीति मनसा पियायन्ति. पूजेन्तीति चतुपच्चयाभिहारपूजाय पूजेन्ति. अपचितिं करोन्तीति अपचितिप्पत्तं करोन्ति. तत्थ यस्स चत्तारो पच्चये सक्करित्वा सुअभिसङ्खते पणीते कत्वा देन्ति, सो सक्कतो. यस्मिं गरुभावं पट्ठपेत्वा देन्ति, सो गरुकतो. यं मनसा पियायन्ति, सो मानितो. यस्स सब्बम्पेतं करोन्ति, सो पूजितो. यस्स अभिवादनपच्चुपट्ठानअञ्जलिकम्मादिवसेन परमनिपच्चकारं करोन्ति, सो अपचितो. केचि ‘‘सक्करोन्ति कायेन, गरुं करोन्ति वाचाय, मानेन्ति चित्तेन, पूजेन्ति लाभेना’’ति वण्णयन्ति. अलं नागत्ताय वाति नागभावाय नागराजभावाय वा अलं परियत्तं. सुपण्णत्ताय वाति सुपण्णराजभावाय. यक्खत्ताय वाति यक्खसेनापतिभावाय. असुरत्तायवाति असुरभावाय. गन्धब्बत्ताय वाति गन्धब्बदेवघटे निब्बत्तभावाय. महाराजत्ताय वाति चतुन्नं महाराजानं अञ्ञतरभावाय. इन्दत्ताय वाति सक्कभावाय. ब्रह्मत्ताय वाति ब्रह्मकायिकादीनं अञ्ञतरभावाय. देवत्ताय वाति सम्मुतिदेवादीनं अञ्ञतरभावाय. सुद्धियाति परिसुद्धभावाय अलं परियत्तं. विसुद्धियाति सब्बमलरहितअच्चन्तपरिसुद्धभावाय. परिसुद्धियाति सब्बाकारेन परिसुद्धभावाय.

तत्थ तिरच्छानयोनियं अधिपच्चत्तं सुद्धिया. देवलोके अधिपच्चत्तं विसुद्धिया. ब्रह्मलोके अधिपच्चत्तं परिसुद्धिया. चतुरासीतिकप्पसहस्सानि अतिक्कमित्वा मुच्चनत्थं मुत्तिया. अन्तरायाभावेन मुच्चनत्थं विमुत्तिया. सब्बाकारेन मुत्तिया परिमुत्तिया. सुज्झन्तीति तस्मिं समये पब्बजितभावेन सुद्धिं पापुणन्ति. विसुज्झन्तीति पब्बज्जं गहेत्वा पटिपत्तिया युत्तभावेन विविधेन सुज्झन्ति. परिसुज्झन्तीति निप्फत्तिं पापेत्वा सब्बाकारेन सुज्झन्ति. मुच्चन्ति तेसं समयन्तरधम्मेन. विमुच्चन्ति एतस्स सत्थुनो ओवादेन. परिमुच्चन्ति एतस्स सत्थुनो अनुसासनेन. सुज्झिस्सामीतिआदयो अनागतवसेन वुत्ता. आयतिं फलपाटिकङ्खीति अनागते विपाकफलमाकङ्खमानो. इदं दिट्ठिगतिकानं इच्छामत्तं. दिट्ठिगतञ्हि इज्झमानं निरयं वा तिरच्छानयोनिं वा निप्फादेति.

अच्चन्तसन्तीति अतिअन्तनिस्सरणसन्ति. तदङ्गसन्तीति पठमज्झानादिगुणङ्गेन नीवरणादिअगुणङ्गं समेतीति झानं तदङ्गसन्ति. सम्मुतिसन्तीति समाहारवसेन दिट्ठिसन्ति. ता विभागतो दस्सेतुं ‘‘कतमा अच्चन्तसन्ती’’तिआदिमाह. अमतंनिब्बानन्ति एवमादयो हेट्ठा वुत्तत्थायेव. पठमं झानं समापन्नस्स नीवरणा सन्ता होन्तीति एवमादयो अन्तो अप्पनायं अतिसयवसेन वुत्ता. अपि च सम्मुतिसन्ति इमस्मिं अत्थे अधिप्पेता, सन्तीति इतरे द्वे सन्तियो पटिक्खिपित्वा सम्मुतिसन्तिमेव दीपेति. कुप्पसन्तिन्ति विपाकजनकवसेन परिवत्तनवसेन चलसन्तिं . पकुप्पसन्तिन्ति विसेसेन चलसन्तिं. एरितसन्तिन्ति कम्पनसन्तिं. समेरितसन्तिन्ति विसेसेन कम्पितसन्तिं. चलितसन्तिन्ति तस्सेव वेवचनं. घट्टितसन्तिन्ति पीळितसन्तिं. सन्तिं निस्सितोति दिट्ठिसङ्खातं सन्तिं निस्सितो. अस्सितोति आसितो विसेसेन निस्सितो. अल्लीनोति एकीभूतो.

२०. एवं निस्सिते ताव ‘‘दिट्ठीनिवेसा…पे… आदियती च धम्म’’न्ति तत्थ दिट्ठीनिवेसाति इदंसच्चाभिनिवेससङ्खातानि दिट्ठिनिवेसनानि. न हि स्वातिवत्ताति सुखेन अतिवत्तितब्बा न होन्ति. धम्मेसु निच्छेय्य समुग्गहीतन्ति द्वासट्ठिदिट्ठिगतेसु तं तं समुग्गहितं अभिनिविट्ठधम्मं निच्छिनित्वा पवत्ता दिट्ठिनिवेसा न हि स्वातिवत्ताति वुत्तं होति. तस्मा नरो तेसु निवेसनेसु, निरस्सती आदियती च धम्मन्ति यस्मा न हि स्वातिवत्ता, तस्मा नरो तेसुयेव दिट्ठिनिवेसनेसु अजसीलगोसीलकुक्कुरसीलपञ्चातपमरुप्पपातउक्कुटिकप्पधानकण्टकापस्सयादिभेदं सत्थारं धम्मक्खानं गणादिभेदञ्च तं तं धम्मं निरस्सति च आदियति च जहति च गण्हाति च वनमक्कटो विय तं तं साखन्ति वुत्तं होति.

एवं निरस्सन्तो च आदियन्तो च अनवट्ठितचित्तत्ता असन्तेहिपि गुणदोसेहि अत्तनो वा परस्स वा यसायसं उप्पादेय्य. दुरतिवत्ताति अतिक्कमितुं दुक्खा. दुत्तराति दुउत्तरा. दुप्पतरा दुस्समतिक्कमा दुब्बिनिवत्ताति उपसग्गेन वड्ढिता.

निच्छिनित्वाति सस्सतवसेन निच्छयं कत्वा. विनिच्छिनित्वाति अत्तवसेन नानाविधेन विनिच्छयं कत्वा. विचिनित्वाति परियेसित्वा. पविचिनित्वाति अत्तनियवसेन सब्बाकारेन परियेसित्वा. ‘‘निचिनित्वा विच्चिनित्वा’’तिपि पाठो. ओधिग्गाहोति अवधियित्वा गाहो. बिलग्गाहोति कोट्ठासवसेन गाहो ‘‘बिलसो विभजित्वा’’तिआदीसु (दी. नि. २.३७८; म. नि. १.१११) विय. वरग्गाहोति उत्तमगाहो. कोट्ठासग्गाहोति अवयववसेन गाहो. उच्चयग्गाहोति रासिवसेन गाहो. समुच्चयग्गाहोति कोट्ठासवसेन रासिवसेन च गाहो. इदं सच्चन्ति इदमेव सभावं. तच्छन्ति तथभावं अविपरीतसभावं. तथन्ति विपरिणामरहितं. भूतन्ति विज्जमानं. याथावन्ति यथासभावं. अविपरीतन्ति न विपरीतं.

निरस्सतीति निअस्सति विक्खिपति. परविच्छिन्दनाय वाति परेहि विस्सज्जापनेन. अनभिसम्भुणन्तो वाति असम्पापुणन्तो वा असक्कोन्तो वा विस्सज्जेति. परो विच्छिन्देतीति अञ्ञो वियोगं करोति. नत्थेत्थाति नत्थि एत्थ. सीलं अनभिसम्भुणन्तोति सीलं असम्पादेन्तो. सीलं निरस्सतीति सीलं विस्सज्जेति. इतो परेसुपि एसेव नयो.

२१. यो पनायं सब्बदिट्ठिगतादिदोसधुननाय पञ्ञाय समन्नागतत्ता धोनो, तस्स धोनस्स हि…पे… अनूपयो सो. किं वुत्तं होति? धोनधम्मसमन्नागमा धोनस्स धुतसब्बपापस्स अरहतो कत्थचि लोके तेसु तेसु भवेसु संकप्पना दिट्ठि नत्थि. सो तस्सा दिट्ठिया अभावा, याय च अत्तना कतं पापकम्मं पटिच्छादेन्ता तित्थिया मायाय वा मानेन वा एवं अगतिं गच्छन्ति, तम्पि मायञ्च मानञ्च पहाय धोनो रागादीनं दोसानं केनगच्छेय्य, दिट्ठधम्मे सम्पराये वा निरयादीसु गतिविसेसेसु केन सङ्खं गच्छेय्य, अनूपयो सो, सो हि तण्हादिट्ठिउपयानं द्विन्नं अभावेन अनूपयोति.

किं कारणाति केन कारणेन. धोना वुच्चति पञ्ञाति धोना इति किंकारणा पञ्ञा कथीयति. ताय पञ्ञाय कायदुच्चरितन्ति ताय वुत्तप्पकाराय पञ्ञाय कायतो पवत्तं दुट्ठु किलेसपूतिकत्ता वा चरितन्ति कायदुच्चरितं. धूतञ्च धोतञ्चाति कम्पितञ्च धोवितञ्च. सन्धोतञ्चाति सम्मा धोवितञ्च. निद्धोतञ्चाति विसेसेन सुट्ठु निद्धोतञ्च. रागो धुतो चातिआदयो चतुन्नं मग्गानं वसेन योजेतब्बा.

सम्मादिट्ठिया मिच्छादिट्ठि धुता चाति मग्गसम्पयुत्ताय सम्मादिट्ठिया मिच्छादिट्ठि कम्पिता चलिता धोविता. सम्मासङ्कप्पादीसुपि एसेव नयो. वुत्तञ्हेतं ‘‘सम्मादिट्ठिकस्स, भिक्खवे, मिच्छादिट्ठि निज्जिण्णा होती’’ति सुत्तं (अ. नि. १०.१०६; दी. नि. ३.३६०) वित्थारेतब्बं. सम्माञाणेनाति मग्गसम्पयुत्तञाणेन, पच्चवेक्खणञाणेन वा. मिच्छाञाणन्ति विपरीतञाणं अयाथावञाणं, पापकिरियासु उपचिन्तावसेन पापं कत्वा ‘‘सुकतं मया’’ति पच्चवेक्खणाकारेन च उप्पन्नो मोहो. सम्माविमुत्तिया मिच्छाविमुत्तीति समुच्छेदविमुत्तिया विपरीता अयाथावविमुत्तियेव चेतोविमुत्तिसञ्ञिता.

अरहा इमेहि धोनेय्येहि धम्मेहीति रागादीहि किलेसेहि दूरे ठितो अरहा इमेहि वुत्तप्पकारेहि किलेसधोवनेहि धम्मेहि उपेतो होति. धोनोति धोनो पुग्गलो, तेनेव ‘‘सो धुतरागो’’तिआदयो आह.

माया वुच्चति वञ्चनिकाचरियाति वञ्चनकिरियं वञ्चनकरणं अस्सा अत्थीति वञ्चनिकाचरिया. तस्स पटिच्छादनहेतूति तेसं दुच्चरितानं अप्पकासनकारणा. पापिकं इच्छं पणिदहतीति लामकं पत्थनं पतिट्ठापेति. ‘‘मा मं जञ्ञा’’ति इच्छतीति ‘‘मय्हं कतं पापं परे मा जानिंसू’’ति पच्चासीसति. सङ्कप्पेतीति वितक्कं उप्पादेति. वाचं भासतीति जानंयेव पण्णत्तिं वीतिक्कमन्तो भिक्खु भारियं करोति. ‘‘अम्हाकं वीतिक्कमट्ठानं नाम नत्थी’’ति उपसन्तो विय भासति. कायेन परक्कमतीति ‘‘मया कतं इदं पापकम्मं मा केचि जानिंसू’’ति कायेन वत्तं करोति. विज्जमानदोसपटिच्छादनतो चक्खुमोहनमाया अस्साति मायावी, मायाविनो भावो मायाविता. कत्वा पापं पुन पटिच्छादनतो अतिच्च अस्सरति एताय सत्तोति अच्चसरा. कायवाचाकिरियाहि अञ्ञथा दस्सनतो वञ्चेतीति वञ्चना. एताय सत्ता निकरोन्तीति निकति, मिच्छा करोन्तीति अत्थो. ‘‘नाहं एवं करोमी’’ति पापानं विक्खिपनतो निकिरणा. ‘‘नाहं एवं करोमी’’ति परिवज्जनतो परिहरणा. कायादीहि संहरणतो गूहना. समभागेन गूहना परिगूहना. तिणपण्णेहि विय गूथं कायवचीकम्मेहि पापं छादेतीति छादना. सब्बतो भागेन छादना परिच्छादना. न उत्तानिं कत्वा दस्सेतीति अनुत्तानिकम्मं. न पाकटं कत्वा दस्सेतीति अनाविकम्मं. सुट्ठु छादना वोच्छादना. कतपटिच्छादनवसेन पुनपि पापस्स करणतो पापकिरिया. अयं वुच्चतीति अयं कतपटिच्छादनलक्खणा माया नाम वुच्चति, याय समन्नागतो पुग्गलो भस्मपटिच्छन्नो विय अङ्गारो, उदकपटिच्छन्नो विय खाणु, पिलोतिकपलिवेठितं विय च सत्थं होति.

एकविधेनमानोति एकपरिच्छेदेन एककोट्ठासेन मानो. या चित्तस्स उन्नतीति या चित्तस्स अब्भुस्सापना, अयं मानोति अत्थो. एत्थ पुग्गलं अनामसित्वा निब्बत्तितमानोव वुत्तो.

अत्तुक्कंसनमानोति अत्तानं उपरि ठपनमानो. परवम्भनमानोति परे लामककरणमानो. इमे द्वे माना येभुय्येन तथा पवत्ताकारवसेन वुत्ता.

‘‘सेय्योहमस्मी’’ति मानोति जातिआदीनि निस्साय ‘‘अहमस्मि सेय्यो’’ति उप्पन्नो मानो. सदिसमानादीसुपि एसेव नयो. एवमिमेपि तयो माना पुग्गलविसेसं अनिस्साय तथा पवत्ताकारवसेन वुत्ता. तेसु एकेको तिण्णम्पि सेय्यसदिसहीनानं उप्पज्जति. तत्थ ‘‘सेय्योहमस्मी’’ति मानो सेय्यस्सेव याथावमानो, सेसानं अयाथावमानो. ‘‘सदिसोहमस्मी’’ति मानो सदिसस्सेव याथावमानो, सेसानं अयाथावमानो. ‘‘हीनोहमस्मी’’ति मानो हीनस्सेव याथावमानो, सेसानं अयाथावमानो.

चतुब्बिधेन मानो लोकधम्मवसेन वुत्तो. पञ्चविधेन मानो पञ्चकामगुणवसेन वुत्तो. छब्बिधेन मानो चक्खादिसम्पत्तिवसेन वुत्तो. तत्थ मानं जनेतीति मानं उप्पादेति.

सत्तविधेन माननिद्देसे मानोति उन्नमो. अतिमानोति ‘‘जातिआदीहि मया सदिसो नत्थी’’ति अतिक्कमित्वा मञ्ञनवसेन उप्पन्नो मानो. मानातिमानोति ‘‘अयं पुब्बे मया सदिसो, इदानि अहं सेट्ठो, अयं हीनतरो’’ति उप्पन्नो मानो. अयं भारातिभारो विय पुरिमं सदिसमानं उपादाय मानातिमानो नामाति दस्सेतुं ‘‘मानातिमानो’’ति आह. ओमानोति हीनमानो. यो ‘‘हीनोहमस्मी’’ति मानो नाम वुत्तो, अयं ओमानो नाम. अपि चेत्थ ‘‘त्वं जातिमा, काकजाति विय ते जाति. त्वं गोत्तवा, चण्डालगोत्तं विय ते गोत्तं. तुय्हं सरो अत्थि, काकसरो विय ते सरो’’ति एवं अत्तानं हेट्ठा कत्वा पवत्तनवसेन अयं ‘‘ओमानो’’ति वेदितब्बो.

अधिमानोति चत्तारि सच्चानि अप्पत्वा पत्तसञ्ञिस्स, चतूहि मग्गेहि कत्तब्बे किच्चे अकतेयेव कतसञ्ञिस्स, चतुसच्चधम्मे अनधिगते अधिगतसञ्ञिस्स , अरहत्ते असच्छिकते सच्छिकतसञ्ञिस्स उप्पन्नो अधिगतमानो अधिमानो नाम. अयं पन कस्स उप्पज्जति, कस्स न उप्पज्जतीति? अरियसावकस्स ताव न उप्पज्जति. सो हि मग्गफलनिब्बानपहीनकिलेसावसिट्ठकिलेसपच्चवेक्खणेन सञ्जातसोमनस्सो अरियगुणपटिवेधे निक्कङ्खो, तस्मा सोतापन्नादीनं ‘‘अहं सकदागामी’’तिआदिवसेन मानो न उप्पज्जति, दुस्सीलस्स च न उप्पज्जति. सो हि अरियगुणाधिगमे निरासोव. सीलवतोपि परिच्चत्तकम्मट्ठानस्स निद्दारामतादिमनुयुत्तस्स न उप्पज्जति , परिसुद्धसीलस्स पन कम्मट्ठाने अप्पमत्तस्स नामरूपं ववत्थपेत्वा पच्चयपरिग्गहेन वितिण्णकङ्खस्स तिलक्खणं आरोपेत्वा सङ्खारे सम्मसन्तस्स आरद्धविपस्सकस्स उप्पज्जति, उप्पन्ने च सुद्धसमथलाभी सुद्धविपस्सनालाभी वा अन्तरा ठपेति. सो हि दसपि वस्सानि वीसम्पि वस्सानि तिंसम्पि वस्सानि असीतिपि वस्सानि किलेससमुदाचारं अपस्सन्तो ‘‘अहं सोतापन्नो’’ति वा ‘‘सकदागामी’’ति वा ‘‘अनागामी’’ति वा मञ्ञति, समथविपस्सनालाभी पन अरहत्तेयेव ठपेति. तस्स हि समाधिबलेन किलेसा विक्खम्भिता, विपस्सनाबलेन सङ्खारा सुपरिग्गहिता, तस्मा सट्ठिपि वस्सानि असीतिपि वस्सानि वस्ससतम्पि किलेसा न समुदाचरन्ति, खीणासवस्सेव चित्ताचारो होति. सो एवं दीघरत्तं किलेससमुदाचारं अपस्सन्तो अन्तरा अट्ठत्वाव ‘‘अरहा अह’’न्ति मञ्ञति.

अस्मिमानोति रूपे अस्मीतिआदिना नयेन पञ्चसु खन्धेसु ‘‘अहं रूपादयो’’ति उप्पन्नो मानो. मिच्छामानोति पापकेहि कम्मायतनसिप्पायतनविज्जाट्ठानसुतपटिभानसीलब्बतेहि, पापिकाय च दिट्ठिया उप्पन्नो मानो. तत्थ पापकं कम्मायतनं नाम केवट्टमच्छबन्धनेसादानं कम्मं. पापकं सिप्पायतनं नाम मच्छजालखिपकुमीनकरणेसु चेव पासओड्डनसूलारोपनादीसु च छेकता. पापकं विज्जाट्ठानं नाम या काचि परूपघातविज्जा. पापकं सुतं नाम भारतयुद्धसीताहरणादिपटिसंयुत्तं. पापकं पटिभानं नाम दुब्भासितयुत्तं कप्पनाटकविलप्पनादिपटिभानं . पापकं सीलं नाम अजसीलं गोसीलं. वतम्पि अजवतगोवतमेव. पापिका दिट्ठि पन द्वासट्ठिया दिट्ठिगतेसु याकाचि दिट्ठि. अट्ठविधमानो उत्तानत्थोयेव.

नवविधेन माननिद्देसे सेय्यस्स ‘‘सेय्योहमस्मी’’तिआदयो नव माना पुग्गलं निस्साय वुत्ता. एत्थ पन सेय्यस्स ‘‘सेय्योहमस्मी’’ति मानो राजानञ्चेव पब्बजितानञ्च उप्पज्जति. राजा हि ‘‘रट्ठेन वा धनवाहनेहि वा को मया सदिसो अत्थी’’ति एतं मानं करोति. पब्बजितोपि ‘‘सीलधुतङ्गादीहि को मया सदिसो अत्थी’’ति एतं मानं करोति.

सेय्यस्स ‘‘सदिसोहमस्मी’’ति मानोपि एतेसंयेव उप्पज्जति. राजा हि ‘‘रट्ठेन वा धनवाहनेहि वा अञ्ञराजूहि सद्धिं मय्हं किं नानाकरण’’न्ति एतं मानं करोति. पब्बजितोपि ‘‘सीलधुतङ्गादीहि अञ्ञेन भिक्खुना मय्हं किं नानाकरण’’न्ति एतं मानं करोति.

सेय्यस्स ‘‘हीनोहमस्मी’’ति मानोपि एतेसंयेव उप्पज्जति. यस्स हि रञ्ञो रट्ठं वा धनवाहनादीनि वा नातिसम्पन्नानि होन्ति, सो ‘‘मय्हं राजाति वोहारसुखमत्तकमेव, किं राजा नाम अह’’न्ति एतं मानं करोति. पब्बजितोपि अप्पलाभसक्कारो ‘‘अहं धम्मकथिको, बहुस्सुतो, महाथेरोति कथामत्तमेव, किं धम्मकथिको नामाहं, किं बहुस्सुतो नामाहं, किं महाथेरो नामाहं, यस्स मे लाभसक्कारो नत्थी’’ति एतं मानं करोति.

सदिसस्स ‘‘सेय्योहमस्मी’’ति मानादयो अमच्चादीनं उप्पज्जन्ति. अमच्चो वा हि रट्ठियो वा ‘‘भोगयानवाहनादीहि को मया सदिसो अञ्ञो राजपुरिसो अत्थी’’ति वा, ‘‘मय्हं अञ्ञेहि सद्धिं किं नानाकरण’’न्ति वा, ‘‘अमच्चोति नाममेव मय्हं, घासच्छादनमत्तम्पि मे नत्थि, किं अमच्चो नामाह’’न्ति वा एते माने करोति.

हीनस्स ‘‘सेय्योहमस्मी’’ति मानादयो दासादीनं उप्पज्जन्ति. दासो हि ‘‘मातितो वा पितितो वा को मया सदिसो अञ्ञो दासो नाम अत्थि, अञ्ञे जीवितुं असक्कोन्ता कुच्छिहेतु दासा नाम जाता, अहं पन पवेणीआगतत्ता सेय्यो’’ति वा, ‘‘पवेणीआगतभावेन उभतोसुद्धिकदासत्तेन असुकदासेन नाम सद्धिं कि मय्हं नानाकरण’’न्ति वा, ‘‘कुच्छिवसेनाहं दासब्यं उपगतो, मातापितुकोटिया पन मे दासट्ठानं नत्थि , किं दासो नाम अह’’न्ति वा एते माने करोति. यथा च दासो, एवं पुक्कुसचण्डालादयोपि एते माने करोन्तियेव.

एत्थ च सेय्यस्स ‘‘सेय्योहमस्मी’’ति उप्पन्नमानोव याथावमानो, इतरे द्वे अयाथावमाना. तथा सदिसस्स ‘‘सदिसोहमस्मी’’ति, हीनस्स ‘‘हीनोहमस्मी’’ति उप्पन्नमानोव याथावमानो, इतरे द्वे अयाथावमाना. तत्थ याथावमाना अरहत्तमग्गवज्झा, अयाथावमाना सोतापत्तिमग्गवज्झा.

एत्थ च सेय्यस्स ‘‘सेय्योहमस्मी’’ति मानो उत्तमस्स उत्तमट्ठेन ‘‘अहं सेय्यो’’ति एवं उप्पन्नमानो, सेय्यस्स ‘‘सदिसोहमस्मी’’ति मानो उत्तमस्स समट्ठेन ‘‘अहं सदिसो’’ति एवं उप्पन्नमानो. सेय्यस्स ‘‘हीनोहमस्मी’’ति मानो उत्तमस्स लामकट्ठेन ‘‘अहं हीनो’’ति एवं उप्पन्नमानो. एवं सेय्यमानो सदिसमानो हीनमानोति इमे तयो माना सेय्यस्स उप्पज्जन्ति. सदिसस्सापि अहं सेय्यो, सदिसो, हीनोति तयो माना उप्पज्जन्ति. हीनस्सापि अहं हीनो, सदिसो, सेय्योति तयो माना उप्पज्जन्ति.

दसविधमाननिद्देसे इधेकच्चो मानं जनेतीति एकच्चो पुग्गलो मानं जनयति. जातिया वाति खत्तियभावादिजातिसम्पत्तिया वा. गोत्तेन वाति गोतमगोत्तादिना उक्कट्ठगोत्तेन वा. कोलपुत्तियेन वाति महाकुलभावेन वा. वण्णपोक्खरताय वाति वण्णसम्पन्नसरीरताय वा. सरीरञ्हि ‘‘पोक्खर’’न्ति वुच्चति, तस्स वण्णसम्पत्तिया अभिरूपभावेनाति अत्थो. धनेन वाति धनसम्पन्नभावेन वा, मय्हं निधानगतस्स धनस्स पमाणं नत्थीति अत्थो. अज्झेनेन वाति अज्झायनवसेन वा. कम्मायतनेन वाति ‘‘अवसेसा सत्ता छिन्नपक्खकाकसदिसा, अहं पन महिद्धिको महानुभावो’’ति वा, ‘‘अहं यं यं कम्मं करोमि, तं तं समिज्झती’’ति वा एवमादिनयप्पवत्तेन कम्मायतनेन वा. सिप्पायतनेन वाति ‘‘अवसेसा सत्ता निसिप्पा, अहं सिप्पवा’’ति एवमादिनयप्पवत्तेन सिप्पायतनेन वा. विज्जाट्ठानेन वाति इदं हेट्ठा वुत्तनयमेव. सुतेन वाति ‘‘अवसेसा सत्ता अप्पस्सुता, अहं पन बहुस्सुतो’’ति एवमादिसुतेन वा. पटिभानेन वाति ‘‘अवसेसा सत्ता अप्पटिभाना, मय्हं पन पटिभानप्पमाणं नत्थी’’ति एवमादिपटिभानेन वा. अञ्ञतरञ्ञतरेन वा वत्थुनाति अवुत्तेन अञ्ञेन वत्थुना वा. यो एवरूपो मानोति मानकरणवसेन मानो. मञ्ञना मञ्ञितत्तन्ति आकारभावनिद्देसो. उस्सितट्ठेन उन्नति. यस्सुप्पज्जति, तं पुग्गलं उन्नामेति उक्खिपित्वा ठपेतीति उन्नामो. समुस्सितट्ठेन धजो. उक्खिपनट्ठेन चित्तं सम्पग्गण्हातीति सम्पग्गाहो. केतु वुच्चति बहूसु धजेसु अच्चुग्गतधजो . मानोपि पुनप्पुनं उप्पज्जमानो अपरापरे उपादाय अच्चुग्गतट्ठेन केतु वियाति केतु, तं केतुं इच्छतीति केतुकम्यं, तस्स भावो केतुकम्यता. सा पन चित्तस्स, न अत्तनो. तेन वुत्तं ‘‘केतुकम्यता चित्तस्सा’’ति. मानसम्पयुत्तञ्हि चित्तं केतुं इच्छति, तस्स भावो, केतुसङ्खातो मानोति. धोनो मायञ्च मानञ्च पहाय पजहित्वा यो सो धोनो अरहा हेट्ठा वुत्तनयेन विनोदनब्यन्तिकरणादिवसेन किलेसे पजहित्वा ठितो, सो तेन रागादिना किलेसेन गच्छेय्य.

नेरयिकोति वाति निरये निब्बत्तकसत्तोति वा. तिरच्छानयोनिकादीसुपि एसेव नयो. सो हेतु नत्थीति येन जनकहेतुना गतियादीसु निब्बत्तेय्य, सो हेतु नत्थि. पच्चयोति तस्सेव वेवचनं. कारणन्ति ठानं. कारणञ्हि तदायत्तवुत्तिताय अत्तनो फलस्स ठानन्ति वुच्चति. तस्मा येन हेतुना येन पच्चयेन गतियादीसु निब्बत्तेय्य, तं कारणं नत्थि.

२२. यो पन नेसं द्विन्नं उपयानं भावेन उपयो होति, सो उपयो हि…पे… दिट्ठिमिधेव सब्बन्ति. तत्थ उपयोति तण्हादिट्ठिनिस्सितो. धम्मेसु उपेति वादन्ति ‘‘रत्तो’’ति वा ‘‘दुट्ठो’’ति वा एवं तेसु तेसु धम्मेसु उपेति वादं. अनूपयं केन कथं वदेय्याति तण्हादिट्ठिप्पहानेन पन अनूपयं खीणासवं केन रागेन वा दोसेन वा कथं ‘‘रत्तो’’ति वा ‘‘दुट्ठो’’ति वा वदेय्य. एवं अनुपवज्जो च सो किं तित्थिया विय कतपटिच्छादको भविस्सतीति अधिप्पायो. अत्ता निरत्ता न हि तस्स अत्थीति तस्स हि अत्तदिट्ठि वा उच्छेददिट्ठि वा नत्थि, गहणमुञ्चनं वापि अत्तनिरत्तसञ्ञितं नत्थि. किं कारणा नत्थीति चे? अधोसि सो दिट्ठिमिधेव सब्बन्ति. यस्मा सो इधेव अत्तभावे ञाणम्बुना सब्बदिट्ठिगतं अधोसि पजहि विनोदेसीति अरहत्तनिकूटेन देसनं निट्ठापेसि. तं सुत्वा राजा अत्तमनो भगवन्तं अभिवादेत्वा पक्कामीति.

रत्तोति वाति रागेन रत्तोति वा. दुट्ठोति वातिआदीसुपि एसेव नयो. ते अभिसङ्खारा अप्पहीनाति ये पुञ्ञापुञ्ञआनेञ्जाभिसङ्खारा, ते अप्पहीना. अभिसङ्खारानं अप्पहीनत्ताति तेसं वुत्तप्पकारानं कम्माभिसङ्खारानं न पहीनभावेन. गतिया वादं उपेतीति पञ्चन्नं गतीनं अञ्ञतराय कथनं उपगच्छति. तेनेवाह – ‘‘नेरयिकोति वा…पे… वादं उपेति उपगच्छती’’ति. वदेय्याति कथेय्य. गहितं नत्थीति गहेतब्बं नत्थि. मुञ्चितब्बं नत्थीति मुञ्चित्वा ठितत्ता मोचेतब्बं नत्थि.

यस्सत्थिगहितन्ति यस्स पुग्गलस्स ‘‘अहं ममा’’ति गहितं अत्थि. तस्सत्थि मुञ्चितब्बन्ति तस्स पुग्गलस्स मोचेतब्बं अत्थि. उपरि पदानि परिवत्तेत्वा योजेतब्बानि. गहणं मुञ्चना समतिक्कन्तोति गहणमोचना अरहा अतिक्कन्तो. बुद्धिपरिहानिवीतिवत्तोति वड्ढिञ्च परिहानिञ्च अतिक्कमित्वा पवत्तो. सो वुट्ठवासोतिआदिं कत्वा ञाणग्गिना दड्ढानीति परियोसानं हेट्ठा वुत्तनयमेव. अधोसीति कन्तेसि. धुनि सन्धुनि निद्धुनीति उपसग्गेन पदं वड्ढितं.

सद्धम्मप्पज्जोतिकाय महानिद्देसट्ठकथाय

दुट्ठट्ठकसुत्तनिद्देसवण्णना निट्ठिता.